IAST PDF
IAST PDF
IAST PDF
Transform your PDFs into Flipbooks and boost your revenue!
Leverage SEO-optimized Flipbooks, powerful backlinks, and multimedia content to professionally showcase your products and significantly increase your reach.
| 1 tapaḥsvādhyāyanirata ṃ tapasvī vāgvidā ṃ varam nārada ṃ paripapraccha<br />
vālmīkir munipuṃgavam 2 ko nv asmin sāmprata ṃ loke guṇ<br />
avān kaś ca vīryavān<br />
dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrata ḥ 3 cāritreṇa ca ko yuktaḥ<br />
sarvabhūteṣu ko hita ḥ vidvān ka ḥ ka ḥ samarthaś ca kaś caikapriyadarśana ḥ 4<br />
ātmavān ko jitakrodho matimān ko 'nasūyaka ḥ kasya bibhyati devāś ca jātaroṣ<br />
asya<br />
saṃyuge 5 etad icchāmy aha ṃ śrotu ṃ para ṃ kautūhala ṃ hi me maharṣe tvaṃ<br />
samartho 'si jñātum evaṃvidha ṃ naram 6 śrutvā caitat trilokajño vālmīker<br />
nārado vaca ḥ śrūyatām iti cāmantrya prahṛṣṭ<br />
o vākyam abravīt 7 bahavo durlabhāś<br />
caiva ye tvayā kīrtitā guṇā ḥ mune vakṣyāmy aha ṃ buddhvā tair yukta ḥ śrūyatāṃ<br />
nara ḥ 8 ikṣvākuvaṃśaprabhavo rāmo nāma janai ḥ śruta ḥ niyatātmā mahāvīryo<br />
dyutimān dhṛtimān vaśī 9 buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ<br />
vipulāṃso mahābāhu ḥ kambugrīvo mahāhanu ḥ 10 mahorasko maheṣvāso gūḍ<br />
hajatrur<br />
ariṃdama ḥ ājānubāhu ḥ suśirā ḥ sulalāṭa ḥ suvikrama ḥ 11 sama ḥ samavibhaktāṅgaḥ<br />
snigdhavarṇa ḥ pratāpavān pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇa ḥ 12<br />
dharmajña ḥ satyasaṃdhaś ca prajānā ṃ ca hite rata ḥ yaśasvī jñānasaṃpanna ḥ śucir<br />
vaśya ḥ samādhimān 13 rakṣitā jīvalokasya dharmasya parirakṣ<br />
itā<br />
vedavedāṅgatattvajño dhanurvede ca niṣṭhita ḥ 14 sarvaśāstrārthatattvajño<br />
smṛtimān pratibhānavān sarvalokapriya ḥ sādhur adīnātmā vicakṣaṇa ḥ 15<br />
sarvadābhigata ḥ sadbhi ḥ samudra iva sindhubhi ḥ ārya ḥ sarvasamaś caiva<br />
sadaikapriyadarśana ḥ 16 sa ca sarvaguṇopeta ḥ kausalyānandavardhana ḥ samudra<br />
iva gāmbhīrye dhairyeṇa himavān iva 17 viṣṇunā sadṛ<br />
śo vīrye somavat<br />
priyadarśana ḥ kālāgnisadṛśa ḥ krodhe kṣamayā pṛthivīsama ḥ 18 dhanadena samas<br />
tyāge satye dharma ivāpara ḥ tam evaṃguṇasaṃpanna ṃ rāma ṃ satyaparākramam 19<br />
jyeṣṭha ṃ śreṣṭhaguṇair yukta ṃ priya ṃ daśaratha ḥ sutam yauvarājyena saṃ<br />
yoktum<br />
aicchat prītyā mahīpati ḥ 20 tasyābhiṣekasaṃbhārān dṛṣṭ<br />
vā bhāryātha kaikayī<br />
pūrva ṃ dattavarā devī varam enam ayācata vivāsana ṃ ca rāmasya<br />
bharatasyābhiṣecanam 21 sa satyavacanād rājā dharmapāśena saṃyata ḥ vivāsayām<br />
āsa suta ṃ rāma ṃ daśaratha ḥ priyam 22 sa jagāma vana ṃ vīra ḥ pratijñām<br />
anupālayan pitur vacananirdeśāt kaikeyyā ḥ priyakāraṇāt 23 ta ṃ vrajanta ṃ priyo<br />
bhrātā lakṣmaṇo 'nujagāma ha snehād vinayasaṃpanna ḥ sumitrānandavardhana ḥ 24<br />
sarvalakṣaṇasaṃpannā nārīṇām uttamā vadhū ḥ sītāpy anugatā rāma ṃ śaśina ṃ rohiṇ<br />
ī<br />
yathā 25 paurair anugato dūra ṃ pitrā daśarathena ca śṛṅgaverapure sūtaṃ<br />
gaṅgākūle vyasarjayat 26 te vanena vana ṃ gatvā nadīs tīrtvā bahūdakāḥ<br />
citrakūṭam anuprāpya bharadvājasya śāsanāt 27 ramyam āvasatha ṃ kṛtvā ramamāṇ<br />
ā<br />
vane traya ḥ devagandharvasaṃkāśās tatra te nyavasan sukham 28 citrakūṭa ṃ gate<br />
rāme putraśokāturas tadā rājā daśaratha ḥ svarga ṃ jagāma vilapan sutam 29 mṛ<br />
te<br />
tu tasmin bharato vasiṣṭhapramukhair dvijai ḥ niyujyamāno rājyāya naicchad<br />
rājya ṃ mahābala ḥ sa jagāma vana ṃ vīro rāmapādaprasādaka ḥ 30 pāduke cāsya<br />
rājyāya nyāsa ṃ dattvā puna ḥ puna ḥ nivartayām āsa tato bharata ṃ bharatāgrajaḥ<br />
31 sa kāmam anavāpyaiva rāmapādāv upaspṛśan nandigrāme 'karod rājyaṃ<br />
rāmāgamanakāṅkṣayā 32 rāmas tu punar ālakṣ<br />
ya nāgarasya janasya ca tatrāgamanam<br />
ekāgre daṇḍakān praviveśa ha 33 virādha ṃ rākṣasa ṃ hatvā śarabhaṅga ṃ dadarśa ha<br />
sutīkṣṇa ṃ cāpy agastya ṃ ca agastya bhrātara ṃ tathā 34 agastyavacanāc caiva<br />
jagrāhaindra ṃ śarāsanam khaḍga ṃ ca paramaprītas tūṇī cākṣ<br />
ayasāyakau 35<br />
vasatas tasya rāmasya vane vanacarai ḥ saha ṛṣ ayo 'bhyāgaman sarve<br />
vadhāyāsurarakṣ<br />
asām 36 tena tatraiva vasatā janasthānanivāsinī virūpitā<br />
śūrpaṇakhā rākṣasī kāmarūpiṇī 37 tata ḥ śūrpaṇakhāvākyād udyuktān sarvarākṣ<br />
asān<br />
khara ṃ triśirasa ṃ caiva dūṣaṇa ṃ caiva rākṣasa ṃ 38 nijaghāna raṇe rāmas teṣāṃ<br />
caiva padānugān rakṣasā ṃ nihatāny āsan sahasrāṇ<br />
i caturdaśa 39 tato<br />
jñātivadha ṃ śrutvā rāvaṇa ḥ krodhamūrchita ḥ sahāya ṃ varayām āsa mārīca ṃ nāma<br />
rākṣasa ṃ 40 vāryamāṇa ḥ subahuśo mārīcena sa rāvaṇa ḥ na virodho balavatā kṣ<br />
amo<br />
rāvaṇa tena te 41 anādṛtya tu tad vākya ṃ rāvaṇa ḥ kālacodita ḥ jagāma<br />
sahamarīcas tasyāśramapada ṃ tadā 42 tena māyāvinā dūram apavāhya nṛ<br />
pātmajau<br />
jahāra bhāryā ṃ rāmasya gṛdhra ṃ hatvā jaṭāyuṣam 43 gṛdhra ṃ ca nihata ṃ dṛṣṭ<br />
vā<br />
hṛtā ṃ śrutvā ca maithilīm rāghava ḥ śokasaṃtapto vilalāpākulendriya ḥ 44 tatas<br />
tenaiva śokena gṛdhra ṃ dagdhvā jaṭāyuṣam mārgamāṇo vane sītā ṃ rākṣasaṃ<br />
saṃdadarśa ha 45 kabandha ṃ nāma rūpeṇa vikṛta ṃ ghoradarśanam ta ṃ nihatya<br />
mahābāhur dadāha svargataś ca sa ḥ 46 sa cāsya kathayām āsa śabarīṃ<br />
dharmacāriṇīm śramaṇī ṃ dharmanipuṇ<br />
ām abhigaccheti rāghava so 'bhyagacchan<br />
mahātejā ḥ śabarī ṃ śatrusūdana ḥ 47 śabaryā pūjita ḥ samyag rāmo daśarathātmajaḥ<br />
pampātīre hanumatā saṃgato vānareṇa ha 48 hanumadvacanāc caiva sugrīveṇ<br />
a<br />
samāgata ḥ sugrīvāya ca tat sarva ṃ śaṃsad rāmo mahābala ḥ 49 tato vānararājena<br />
vairānukathana ṃ prati rāmāyāvedita ṃ sarva ṃ praṇayād duḥ<br />
khitena ca vālinaś ca<br />
bala ṃ tatra kathayām āsa vānara ḥ 50 pratijñāta ṃ ca rāmeṇa tadā vālivadhaṃ
prati sugrīva ḥ śaṅkitaś cāsīn nitya ṃ vīryeṇa rāghave 51 rāghavaḥ<br />
pratyayārtha ṃ tu dundubhe ḥ kāyam uttamam pādāṅguṣṭhena cikṣepa saṃpūrṇaṃ<br />
daśayojanam 52 bibheda ca puna ḥ sālān saptaikena maheṣuṇā giri ṃ rasātalaṃ<br />
caiva janayan pratyaya ṃ tadā 53 tata ḥ prītamanās tena viśvasta ḥ sa mahākapiḥ<br />
kiṣkindhā ṃ rāmasahito jagāma ca guhā ṃ tadā 54 tato 'garjad dharivara ḥ sugrīvo<br />
hemapiṅgala ḥ tena nādena mahatā nirjagāma harīśvara ḥ 55 tata ḥ sugrīvavacanād<br />
dhatvā vālinam āhave sugrīvam eva tad rājye rāghava ḥ pratyapādayat 56 sa ca<br />
sarvān samānīya vānarān vānararṣabha ḥ diśa ḥ prasthāpayām āsa didṛkṣ<br />
ur<br />
janakātmajām 57 tato gṛdhrasya vacanāt saṃ<br />
pāter hanumān balī<br />
śatayojanavistīrṇa ṃ pupluve lavaṇārṇavam 58 tatra laṅkā ṃ samāsādya purīṃ<br />
rāvaṇapālitām dadarśa sītā ṃ dhyāyantīm aśokavanikā ṃ gatām 59<br />
nivedayitvābhijñāna ṃ pravṛtti ṃ ca nivedya ca samāśvāsya ca vaidehī ṃ mardayām<br />
āsa toraṇam 60 pañca senāgragān hatvā sapta mantrisutān api śūram akṣa ṃ ca<br />
niṣpiṣya grahaṇa ṃ samupāgamat 61 astreṇonmuham ātmāna ṃ jñātvā paitāmahād varāt<br />
marṣayan rākṣasān vīro yantriṇas tān yadṛcchayā 62 tato dagdhvā purī ṃ laṅkām ṛ te<br />
sītā ṃ ca maithilīm rāmāya priyam ākhyātu ṃ punar āyān mahākapi ḥ 63 so<br />
'bhigamya mahātmāna ṃ kṛtvā rāma ṃ pradakṣiṇam nyavedayad ameyātmā dṛṣṭ<br />
ā sīteti<br />
tattvata ḥ 64 tata ḥ sugrīvasahito gatvā tīra ṃ mahodadhe ḥ samudra ṃ kṣ<br />
obhayām<br />
āsa śarair ādityasaṃnibhai ḥ 65 darśayām āsa cātmāna ṃ samudra ḥ saritā ṃ patiḥ<br />
samudravacanāc caiva nala ṃ setum akārayat 66 tena gatvā purī ṃ laṅkā ṃ hatvā<br />
rāvaṇam āhave abhyaṣiñcat sa laṅkāyā ṃ rākṣasendra ṃ vibhīṣaṇam 67 karmaṇ<br />
ā tena<br />
mahatā trailokya ṃ sacarācaram sadevarṣigaṇa ṃ tuṣṭa ṃ rāghavasya mahātmana ḥ 68<br />
tathā paramasaṃtuṣṭai ḥ pūjita ḥ sarvadaivatai ḥ kṛtakṛtyas tadā rāmo vijvaraḥ<br />
pramumoda ha 69 devatābhyo varān prāpya samutthāpya ca vānarān puṣpaka ṃ tat<br />
samāruhya nandigrāma ṃ yayau tadā 70 nandigrāme jaṭā ṃ hitvā bhrātṛbhi ḥ sahito<br />
'nagha ḥ rāma ḥ sītām anuprāpya rājya ṃ punar avāptavān 71 prahṛṣṭ<br />
amudito lokas<br />
tuṣṭa ḥ puṣṭa ḥ sudhārmika ḥ nirāyamo arogaś ca durbhikṣabhayavarjita ḥ 72 na<br />
putramaraṇa ṃ ke cid drakṣyanti puruṣā ḥ kva cit nāryaś cāvidhavā nityaṃ<br />
bhaviṣyanti pativratā ḥ 73 na vātaja ṃ bhaya ṃ ki ṃ cin nāpsu majjanti jantavaḥ<br />
na cāgrija ṃ bhaya ṃ ki ṃ cid yathā kṛtayuge tathā 74 aśvamedhaśatair iṣṭ<br />
vā tathā<br />
bahusuvarṇakai ḥ gavā ṃ koṭyayuta ṃ dattvā vidvadbhyo vidhipūrvakam 75<br />
rājavaṃśāñ śataguṇān sthāpayiṣyati rāghava ḥ cāturvarṇya ṃ ca loke 'smin sve sve<br />
dharme niyokṣyati 76 daśavarṣasahasrāṇi daśavarṣ<br />
aśatāni ca rāmo rājyam upāsitvā<br />
brahmaloka ṃ gamiṣyati 77 ida ṃ pavitra ṃ pāpaghna ṃ puṇya ṃ vedaiś ca saṃ<br />
mitam<br />
ya ḥ paṭhed rāmacarita ṃ sarvapāpai ḥ pramucyate 78 etad ākhyānam āyuṣya ṃ paṭ<br />
han<br />
rāmāyaṇa ṃ nara ḥ saputrapautra ḥ sagaṇa ḥ pretya svarge mahīyate 79 paṭ<br />
han dvijo<br />
vāgṛṣabhatvam īyāt; syāt kṣatriyo bhūmipatitvam īyāt vaṇigjana ḥ paṇ<br />
yaphalatvam<br />
īyāj; janaś ca śūdro 'pi mahattvam īyāt |<br />
| 1 nāradasya tu tad vākya ṃ śrutvā vākyaviśārada ḥ pūjayām āsa dharmātmā<br />
sahaśiṣyo mahāmuni ḥ 2 yathāvat pūjitas tena devarṣ<br />
ir nāradas tadā<br />
āpṛṣṭvaivābhyanujñāta ḥ sa jagāma vihāyasa ṃ 3 sa muhūta ṃ gate tasmin devalokaṃ<br />
munis tadā jagāma tamasātīra ṃ jāhnavyās tv avidūrata ḥ 4 sa tu tīra ṃ samāsādya<br />
tamasāyā mahāmuni ḥ śiṣyam āha sthita ṃ pārśve dṛṣṭ<br />
vā tīrtham akardamam 5<br />
akardamam ida ṃ tīrtha ṃ bharadvāja niśāmaya ramaṇīya ṃ prasannāmbu<br />
sanmanuṣyamano yathā 6 nyasyatā ṃ kalaśas tāta dīyatā ṃ valkala ṃ mama idam<br />
evāvagāhiṣ<br />
ye tamasātīrtham uttamam 7 evam ukto bharadvājo vālmīkena mahātmanā<br />
prāyacchata munes tasya valkala ṃ niyato guro ḥ 8 sa śiṣyahastād ādāya valkalaṃ<br />
niyatendriya ḥ vicacāra ha paśyaṃs tat sarvato vipula ṃ vanam 9 tasyābhyāśe tu<br />
mithuna ṃ carantam anapāyinam dadarśa bhagavāṃs tatra krauñcayoś cāruniḥ<br />
svanam<br />
10 tasmāt tu mithunād eka ṃ pumāṃsa ṃ pāpaniścaya ḥ jaghāna vairanilayo niṣ<br />
ādas<br />
tasya paśyata ḥ 11 ta ṃ śoṇitaparītāṅga ṃ veṣṭamāna ṃ mahītale bhāryā tu nihataṃ<br />
dṛṣṭvā rurāva karuṇā ṃ giram 12 tathā tu ta ṃ dvija ṃ dṛṣṭvā niṣ<br />
ādena nipātitam<br />
ṛṣer dharmātmanas tasya kāruṇya ṃ samapadyata 13 tata ḥ karuṇ<br />
aveditvād adharmo<br />
'yam iti dvija ḥ niśāmya rudatī ṃ krauñcīm ida ṃ vacanam abravīt 14 mā niṣ<br />
āda<br />
pratiṣṭhā ṃ tvam agama ḥ śāśvatī ṃ samā ḥ yat krauñcamithunād ekam avadhīḥ<br />
kāmamohitam 15 tasyaiva ṃ bruvataś cintā babhūva hṛdi vīkṣata ḥ śokārtenāsya<br />
śakune ḥ kim ida ṃ vyāhṛta ṃ mayā 16 cintayan sa mahāprājñaś cakāra matimān matim<br />
śiṣya ṃ caivābravīd vākyam ida ṃ sa munipuṃgava ḥ 17 pādabaddho 'kṣ<br />
arasamas<br />
tantrīlayasamanvita ḥ śokārtasya pravṛtto me śloko bhavatu nānyathā 18 śiṣ<br />
yas tu<br />
tasya bruvato muner vākyam anuttamam pratijagrāha saṃhṛṣṭas tasya tuṣṭ<br />
o 'bhavad<br />
guru ḥ 19 so 'bhiṣeka ṃ tata ḥ kṛ<br />
tvā tīrthe tasmin yathāvidhi tam eva cintayann
artham upāvartata vai muni ḥ 20 bharadvājas tata ḥ śiṣyo vinīta ḥ śrutavān guroḥ<br />
kalaśa ṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha 21 sa praviśyāśramapada ṃ śiṣyeṇ<br />
a saha<br />
dharmavit upaviṣṭa ḥ kathāś cānyāś cakāra dhyānam āsthita ḥ 22 ājagāma tato<br />
brahmā lokakartā svayaṃprabhu ḥ caturmukho mahātejā draṣṭu ṃ ta ṃ munipuṃ<br />
gavam 23<br />
vālmīkir atha ta ṃ dṛṣṭvā sahasotthāya vāg yata ḥ prāñjali ḥ prayato bhūtvā tasthau<br />
paramavismita ḥ 24 pūjayām āsa ta ṃ deva ṃ pādyārghyāsanavandanai ḥ praṇ<br />
amya<br />
vidhivac caina ṃ pṛṣṭ<br />
vānāmayam avyayam 25 athopaviśya bhagavān āsane paramārcite<br />
vālmīkaye maharṣaye saṃdideśāsana ṃ tata ḥ 26 upaviṣṭe tadā tasmin sākṣ<br />
āl<br />
lokapitāmahe tad gatenaiva manasā vālmīkir dhyānam āsthita ḥ 27 pāpātmanā kṛtaṃ<br />
kaṣṭa ṃ vairagrahaṇabuddhinā yas tādṛśa ṃ cārurava ṃ krauñca ṃ hanyād akāraṇ<br />
āt 28<br />
śocann eva muhu ḥ krauñcīm upaślokam ima ṃ puna ḥ jagāv antargatamanā bhūtvā<br />
śokaparāyaṇa ḥ 29 tam uvāca tato brahmā prahasan munipuṃ<br />
gavam śloka eva tvayā<br />
baddho nātra kāryā vicāraṇā 30 macchandād eva te brahman pravṛtteya ṃ sarasvatī<br />
rāmasya carita ṃ kṛtsna ṃ kuru tvam ṛṣisattama 31 dharmātmano guṇ<br />
avato loke<br />
rāmasya dhīmata ḥ vṛtta ṃ kathaya dhīrasya yathā te nāradāc chrutam 32 rahasyaṃ<br />
ca prakāśa ṃ ca yad vṛtta ṃ tasya dhīmata ḥ rāmasya saha saumitre rākṣasānā ṃ ca<br />
sarvaśa ḥ 33 vaidehyāś caiva yad vṛtta ṃ prakāśa ṃ yadi vā raha ḥ tac cāpy<br />
avidita ṃ sarva ṃ vidita ṃ te bhaviṣyati 34 na te vāg anṛ<br />
tā kāvye kā cid atra<br />
bhaviṣyati kuru rāma kathā ṃ puṇyā ṃ ślokabaddhā ṃ manoramām 35 yāvat sthāsyanti<br />
giraya ḥ saritaś ca mahītale tāvad rāmāyaṇakathā lokeṣu pracariṣ<br />
yati 36 yāvad<br />
rāmasya ca kathā tvatkṛtā pracariṣyati tāvad ūrdhvam adhaś ca tva ṃ mallokeṣ<br />
u<br />
nivatsyasi 37 ity uktvā bhagavān brahmā tatraivāntaradhīyata tata ḥ saśiṣ<br />
yo<br />
vālmīkir munir vismayam āyayau 38 tasya śiṣyās tata ḥ sarve jagu ḥ ślokam imaṃ<br />
puna ḥ muhur muhu ḥ prīyamāṇā ḥ prāhuś ca bhṛśavismitā ḥ 39 samākṣ<br />
araiś caturbhir<br />
ya ḥ pādair gīto maharṣiṇā so 'nuvyāharaṇād bhūya ḥ śoka ḥ ślokatvam āgata ḥ 40<br />
tasya buddhir iya ṃ jātā vālmīker bhāvitātmana ḥ kṛtsna ṃ rāmāyaṇa ṃ kāvyam īdṛśaiḥ<br />
karavāṇy aham 41 udāravṛ<br />
ttārthapadair manoramais; tadāsya rāmasya cakāra<br />
kīrtimān samākṣarai ḥ ślokaśatair yaśasvino; yaśaskara ṃ kāvyam udāradhīr muniḥ<br />
| 1 śrutvā vas tu samagra ṃ tad dharmātmā dharmasaṃhitam vyaktam anveṣ<br />
ate<br />
bhūyo yad vṛtta ṃ tasya dhīmata ḥ 2 upaspṛśyodaka ṃ saṃyan muni ḥ sthitvā<br />
kṛtāñjali ḥ prācīnāgreṣu darbheṣu dharmeṇānveṣ<br />
ate gatim 3 janma rāmasya sumahad<br />
vīrya ṃ sarvānukūlatām lokasya priyatā ṃ kṣānti ṃ saumyatā ṃ satyaśīlatām 4<br />
nānācitrā ḥ kathāś cānyā viśvāmitrasahāyane jānakyāś ca vivāha ṃ ca dhanuṣ<br />
aś ca<br />
vibhedanam 5 rāmarāmavivāda ṃ ca guṇān dāśarathes tathā tathābhiṣeka ṃ rāmasya<br />
kaikeyyā duṣṭabhāvatām 6 vyāghāta ṃ cābhiṣekasya rāmasya ca vivāsanam rājñaḥ<br />
śoka ṃ vilāpa ṃ ca paralokasya cāśrayam 7 prakṛtīnā ṃ viṣāda ṃ ca prakṛtīnāṃ<br />
visarjanam niṣādādhipasaṃvāda ṃ sūtopāvartana ṃ tathā 8 gaṅgāyāś cābhisaṃtāraṃ<br />
bharadvājasya darśanam bharadvājābhyanujñānāc citrakūṭ<br />
asya darśanam 9<br />
vāstukarmaniveśa ṃ ca bharatāgamana ṃ tathā prasādana ṃ ca rāmasya pituś ca<br />
salilakriyām 10 pādukāgryābhiṣeka ṃ ca nandigrāma nivāsanam<br />
daṇḍakāraṇyagamana ṃ sutīkṣṇena samāgamam 11 anasūyāsamasyā ṃ ca aṅ<br />
garāgasya<br />
cārpaṇam śūrpaṇakhyāś ca saṃvāda ṃ virūpakaraṇa ṃ tathā 12 vadhaṃ<br />
kharatriśirasor utthāna ṃ rāvaṇasya ca mārīcasya vadha ṃ caiva vaidehyā haraṇaṃ<br />
tathā 13 rāghavasya vilāpa ṃ ca gṛdhrarājanibarhaṇam kabandhadarśana ṃ caiva<br />
pampāyāś cāpi darśanam 14 śarbaryā darśana ṃ caiva hanūmaddarśana ṃ tathā<br />
vilāpa ṃ caiva pampāyā ṃ rāghavasya mahātmana ḥ 15 ṛṣyamūkasya gamana ṃ sugrīveṇ<br />
a<br />
samāgamam pratyayotpādana ṃ sakhya ṃ vālisugrīvavigraham 16 vālipramathanaṃ<br />
caiva sugrīvapratipādanam tārāvilāpasamaya ṃ varṣarātrinivāsanam 17 kopaṃ<br />
rāghavasiṃhasya balānām upasaṃgraham diśa ḥ prasthāpana ṃ caiva pṛ<br />
thivyāś ca<br />
nivedanam 18 aṅgulīyakadāna ṃ ca ṛkṣasya biladarśanam prāyopaveśana ṃ caiva<br />
saṃpāteś cāpi darśanam 19 parvatārohaṇa ṃ caiva sāgarasya ca laṅ<br />
ghanam rātrau<br />
laṅkāpraveśa ṃ ca ekasyāpi vicintanam 20 āpānabhūmigamanam avarodhasya darśanam<br />
aśokavanikāyāna ṃ sītāyāś cāpi darśanam 21 abhijñānapradāna ṃ ca sītāyāś cāpi<br />
bhāṣaṇam rākṣasītarjana ṃ caiva trijaṭāsvapnadarśanam 22 maṇipradāna ṃ sītāyā<br />
vṛkṣabhaṅga ṃ tathaiva ca rākṣasīvidrava ṃ caiva kiṃkarāṇā ṃ nibarhaṇ<br />
am 23<br />
grahaṇa ṃ vāyusūnoś ca laṅkādāhābhigarjanam pratiplavanam evātha madhūnāṃ<br />
haraṇa ṃ tathā 24 rāghavāśvāsana ṃ caiva maṇiniryātana ṃ tathā saṃgama ṃ ca<br />
samudrasya nalasetoś ca bandhanam 25 pratāra ṃ ca samudrasya rātrau<br />
laṅkāvarodhanam vibhīṣaṇena saṃsarga ṃ vadhopāyanivedanam 26 kumbhakarṇ<br />
asya<br />
nidhana ṃ meghanādanibarhaṇam rāvaṇasya vināśa ṃ ca sītāvāptim are ḥ pure 27<br />
bibhīṣaṇābhiṣeka ṃ ca puṣpakasya ca darśanam ayodhyāyāś ca gamana ṃ bharatena
samāgamam 28 rāmābhiṣekābhyudaya ṃ sarvasainyavisarjanam svarāṣṭrarañjanaṃ<br />
caiva vaidehyāś ca visarjanam 29 anāgata ṃ ca yat ki ṃ cid rāmasya vasudhātale<br />
tac cakārottare kāvye vālmīkir bhagavān ṛṣiḥ<br />
| 1 prāptarājyasya rāmasya vālmīkir bhagavān ṛṣi ḥ cakāra carita ṃ kṛtsnaṃ<br />
vicitrapadam ātmavān 2 kṛtvā tu tan mahāprājña ḥ sabhaviṣya ṃ sahottaram<br />
cintayām āsa ko nv etat prayuñjīyād iti prabhu ḥ 3 tasya cintayamānasya maharṣ<br />
er<br />
bhāvitātmana ḥ agṛhṇītā ṃ tata ḥ pādau muniveṣ<br />
au kuśīlavau 4 kuśīlavau tu<br />
dharmajñau rājaputrau yaśasvinau bhrātarau svarasaṃ<br />
pannau dadarśāśramavāsinau<br />
5 sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau vedopabṛhmaṇ<br />
ārthāya tāv<br />
agrāhayata prabhu ḥ 6 kāvya ṃ rāmāyaṇa ṃ kṛtsna ṃ sītāyāś carita ṃ mahat paulastya<br />
vadham ity eva cakāra caritavrata ḥ 7 pāṭhye geye ca madhura ṃ pramāṇ<br />
ais tribhir<br />
anvitam jātibhi ḥ saptabhir yukta ṃ tantrīlayasamanvitam 8<br />
hāsyaśṛṅgārakāruṇyaraudravīrabhayānakai ḥ bībhatsādirasair yukta ṃ kāvyam etad<br />
agāyatām 9 tau tu gāndharvatattvajñau sthāna mūrcchana kovidau bhrātarau<br />
svarasaṃpannau gandharvāv iva rūpiṇau 10 rūpalakṣaṇasaṃ<br />
pannau<br />
madhurasvarabhāṣiṇau bimbād ivoddhṛ<br />
tau bimbau rāmadehāt tathāparau 11 tau<br />
rājaputrau kārtsnyena dharmyam ākhyānam uttamam vāco vidheya ṃ tat sarva ṃ kṛ<br />
tvā<br />
kāvyam aninditau 12 ṛṣīṇā ṃ ca dvijātīnā ṃ sādhūnā ṃ ca samāgame yathopadeśaṃ<br />
tattvajñau jagatus tau samāhitau mahātmānau mahābhāgau sarvalakṣaṇalakṣ<br />
itau 13<br />
tau kadā cit sametānām ṛṣīṇā ṃ bhāvitātmanām āsīnānā ṃ samīpasthāv ida ṃ kāvyam<br />
agāyatām 14 tac chrutvā munaya ḥ sarve bāṣpaparyākulekṣaṇā ḥ sādhu sādhv ity tāv<br />
ūcatu ḥ para ṃ vismayam āgatā ḥ 15 te prītamanasa ḥ sarve munayo dharmavatsalāḥ<br />
praśaśaṃsu ḥ praśastavyau gāyamānau kuśīlavau 16 aho gītasya mādhurya ṃ ślokānāṃ<br />
ca viśeṣata ḥ ciranirvṛttam apy etat pratyakṣ<br />
am iva darśitam 17 praviśya tāv<br />
ubhau suṣṭhu tadā bhāvam agāyatām sahitau madhura ṃ rakta ṃ saṃpannaṃ<br />
svarasaṃpadā 18 eva ṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ<br />
saṃraktataram atyartha ṃ madhura ṃ tāv agāyatām 19 prīta ḥ kaś cin munis tābhyāṃ<br />
saṃsthita ḥ kalaśa ṃ dadau prasanno valkala ṃ kaś cid dadau tābhyā ṃ mahāyaśā ḥ 20<br />
āścaryam idam ākhyāna ṃ muninā saṃprakīrtitam para ṃ kavīnām ādhāra ṃ samāptaṃ<br />
ca yathākramam 21 praśasyamānau sarvatra kadā cit tatra gāyakau rathyāsu<br />
rājamārgeṣu dadarśa bharatāgraja ḥ 22 svaveśma cānīya tato bhrātarau sakuśīlavau<br />
pūjayām āsa pūjārhau rāma ḥ śatrunibarhaṇa ḥ 23 āsīna ḥ kāñcane divye sa ca<br />
siṃhāsane prabhu ḥ upopaviṣṭai ḥ sacivair bhrātṛbhiś ca paraṃtapa ḥ 24 dṛṣṭ<br />
vā tu<br />
rūpasaṃpannau tāv ubhau vīṇinau tata ḥ uvāca lakṣmaṇa ṃ rāma ḥ śatrughnaṃ<br />
bharata ṃ tathā 25 śrūyatām idam ākhyānam anayor devavarcaso ḥ vicitrārthapadaṃ<br />
samyag gāyator madhurasvaram 26 imau munī pārthivalakṣmaṇ<br />
ānvitau; kuśīlavau<br />
caiva mahātapasvinau mamāpi tad bhūtikara ṃ pracakṣate; mahānubhāva ṃ caritaṃ<br />
nibodhata 27 tatas tu tau rāmavaca ḥ pracoditāv; agāyatā ṃ mārgavidhānasaṃ<br />
padā<br />
sa cāpi rāma ḥ pariṣadgata ḥ śanair; bubhūṣayāsaktamanā babhūva<br />
| 1 sarvāpūrvam iya ṃ yeṣām āsīt kṛtsnā vasuṃdharā prajāpatim upādāya nṛpāṇāṃ<br />
jayaśālinām 2 yeṣā ṃ sa sagaro nāma sāgaro yena khānita ḥ ṣaṣṭi ḥ putrasahasrāṇ<br />
i<br />
ya ṃ yānta ṃ paryavārayan 3 ikṣvākūṇām ida ṃ teṣā ṃ rājñā ṃ vaṃ<br />
śe mahātmanām<br />
mahad utpannam ākhyāna ṃ rāmāyaṇam iti śrutam 4 tad ida ṃ vartayiṣyāmi sarvaṃ<br />
nikhilam ādita ḥ dharmakāmārthasahita ṃ śrotavyam anasūyayā 5 kosalo nāma<br />
mudita ḥ sphīto janapado mahān niviṣṭa ḥ sarayūtīre prabhūtadhanadhānyavān 6<br />
ayodhyā nāma nagarī tatrāsīl lokaviśrutā manunā mānavendreṇ<br />
a yā purī nirmitā<br />
svayam 7 āyatā daśa ca dve ca yojanāni mahāpurī śrīmatī trīṇi vistīrṇ<br />
ā<br />
suvibhaktamahāpathā 8 rājamārgeṇ<br />
a mahatā suvibhaktena śobhitā<br />
muktapuṣpāvakīrṇena jalasiktena nityaśa ḥ 9 tā ṃ tu rājā daśaratho<br />
mahārāṣṭravivardhana ḥ purīm āvāsayām āsa divi devapatir yathā 10<br />
kapāṭatoraṇavatī ṃ suvibhaktāntarāpaṇām sarvayantrāyudhavatīm upetāṃ<br />
sarvaśilpibhi ḥ 11 sūtamāgadhasaṃbādhā ṃ śrīmatīm atulaprabhām<br />
uccāṭṭāladhvajavatī ṃ śataghnīśatasaṃkulām 12 vadhūnāṭakasaṅghaiś ca saṃyuktāṃ<br />
sarvata ḥ purīm udyānāmravaṇopetā ṃ mahatī ṃ sālamekhalām 13<br />
durgagambhīraparighā ṃ durgām anyair durāsadām vājivāraṇasaṃpūrṇā ṃ gobhir<br />
uṣṭrai ḥ kharais tathā 14 sāmantarājasaṅghaiś ca balikarmabhir āvṛ<br />
tām<br />
nānādeśanivāsaiś ca vaṇigbhir upaśobhitām 15 prasādai ratnavikṛtai ḥ parvatair<br />
upaśobhitām kūṭāgāraiś ca saṃpūrṇ<br />
ām indrasyevāmarāvatīm 16 citrām
aṣṭāpadākārā ṃ varanārīgaṇair yutām sarvaratnasamākīrṇā ṃ vimānagṛ<br />
haśobhitām 17<br />
gṛhagāḍhām avicchidrā ṃ samabhūmau niveśitām śālitaṇḍulasaṃpūrṇ<br />
ām<br />
ikṣukāṇḍarasodakām 18 dundubhībhir mṛdaṅgaiś ca vīṇābhi ḥ paṇ<br />
avais tathā<br />
nāditā ṃ bhṛśam atyartha ṃ pṛthivyā ṃ tām anuttamām 19 vimānam iva siddhānāṃ<br />
tapasādhigata ṃ divi suniveśitaveśmāntā ṃ narottamasamāvṛtām 20 ye ca bāṇ<br />
air na<br />
vidhyanti viviktam aparāparam śabdavedhya ṃ ca vitata ṃ laghuhastā viśāradā ḥ 21<br />
siṃhavyāghravarāhāṇā ṃ mattānā ṃ nadatā ṃ vane hantāro niśitai ḥ śastrair balād<br />
bāhubalair api 22 tādṛśānā ṃ sahasrais tām abhipūrṇā ṃ mahārathai ḥ purīm<br />
āvāsayām āsa rājā daśarathas tadā 23 tām agnimadbhir guṇavadbhir āvṛtā ṃ ;<br />
dvijottamair vedaṣaḍaṅgapāragai ḥ sahasradai ḥ satyaratair mahātmabhir;<br />
maharṣikalpair<br />
ṛṣibhiś ca kevalaiḥ<br />
| 1 puryā ṃ tasyām ayodhyāyā ṃ vedavit sarvasaṃgraha ḥ dīrghadarśī mahātejāḥ<br />
paurajānapadapriya ḥ 2 ikṣvākūṇām atiratho yajvā dharmarato vaśī maharṣ<br />
ikalpo<br />
rājarṣis triṣu lokṛṣu viśruta ḥ 3 balavān nihatāmitro mitravān vijitendriyaḥ<br />
dhanaiś ca saṃcayaiś cānyai ḥ śakravaiśravaṇopama ḥ 4 yathā manur mahātejā<br />
lokasya parirakṣ<br />
itā tathā daśaratho rājā vasañ jagad apālayat 5 tena<br />
satyābhisaṃdhena trivargam anutiṣṭhatā pālitā sā purī śreṣṭhendreṇ<br />
a ivāmarāvatī<br />
6 tasmin puravare hṛṣṭā dharmātmanā bahu śrutā ḥ narās tuṣṭādhanai ḥ svai ḥ svair<br />
alubdhā ḥ satyavādina ḥ 7 nālpasaṃnicaya ḥ kaś cid āsīt tasmin purottame kuṭ<br />
umbī<br />
yo hy asiddhārtho 'gavāśvadhanadhānyavān 8 kāmī vā na kadaryo vā nṛśaṃsaḥ<br />
puruṣa ḥ kva cit draṣṭu ṃ śakyam ayodhyāyā ṃ nāvidvān na ca nāstika ḥ 9 sarve<br />
narāś ca nāryaś ca dharmaśīlā ḥ susaṃyatā ḥ muditā ḥ śīlavṛttābhyā ṃ maharṣ<br />
aya<br />
ivāmalā ḥ 10 nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān nāmṛṣṭo nānuliptāṅ<br />
go<br />
nāsugandhaś ca vidyate 11 nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛ<br />
k<br />
nāhastābharaṇo vāpi dṛ<br />
śyate nāpy anātmavān 12 nānāhitāgnir nāyajvā vipro nāpy<br />
asahasrada ḥ kaś cid āsīd ayodhyāyā ṃ na ca nirvṛttasaṃkara ḥ 13 svakarmaniratā<br />
nitya ṃ brāhmaṇā vijitendriyā ḥ dānādhyayanaśīlāś ca saṃ<br />
yatāś ca pratigrahe 14<br />
na nāstiko nānṛtako na kaś cid abahuśruta ḥ nāsūyako na cāśakto nāvidvān vidyate<br />
tadā 15 na dīna ḥ kṣ<br />
iptacitto vā vyathito vāpi kaś cana kaś cin naro vā nārī vā<br />
nāśrīmān nāpy arūpavān draṣṭu ṃ śakyam ayodhyāyā ṃ nāpi rājanyabhaktimān 16<br />
varṇeṣv agryacaturtheṣu devatātithipūjakā ḥ dīrghāyuṣo narā ḥ sarve dharmaṃ<br />
satya ṃ ca saṃśritā ḥ 17 kṣatra ṃ brahmamukha ṃ cāsīd vaiśyā ḥ kṣatram anuvratāḥ<br />
śūdrā ḥ svadharmaniratās trīn varṇān upacāriṇa ḥ 18 sā tenekṣ<br />
vākunāthena purī<br />
suparirakṣitā yathā purastān manunā mānavendreṇ<br />
a dhīmatā 19 yodhānām<br />
agnikalpānā ṃ peśalānām amarṣiṇām saṃpūrṇākṛtavidyānā ṃ guhākesariṇ<br />
ām iva 20<br />
kāmbojaviṣaye jātair bāhlīkaiś ca hayottamai ḥ vanāyujair nadījaiś ca<br />
pūrṇāharihayopamai ḥ 21 vindhyaparvapajair mattai ḥ pūrṇ<br />
ā haimavatair api<br />
madānvitair atibalair mātaṅgai ḥ parvatopamai ḥ 22 añjanād api niṣ<br />
krāntair<br />
vāmanād api ca dvipai ḥ bhadramandrair bhadramṛgair mṛ<br />
gamandraiś ca sā purī 23<br />
nityamattai ḥ sadā pūrṇā nāgair acalasaṃnibhai ḥ sā yojane ca dve bhūyaḥ<br />
satyanāmā prakāśate 24 tā ṃ satyanāmā ṃ dṛḍhatoraṇārgalām; gṛ<br />
hair vicitrair<br />
upaśobhitā ṃ śivām purīm ayodhyā ṃ nṛsahasrasaṃkulā ṃ ; śaśāsa vai śakrasamo<br />
mahīpatiḥ<br />
| 1 aṣṭau babhūvur vīrasya tasyāmātyā yaśasvina ḥ śucayaś cānuraktāś ca<br />
rājakṛtyeṣu nityaśa ḥ 2 dhṛṣṭir jayanto vijaya ḥ siddhārtho arthasādhaka ḥ aśoko<br />
mantrapālaś ca sumantraś cāṣṭamo 'bhavat 3 ṛ tvijau dvāv abhimatau tasyāstām<br />
ṛṣisattamau vasiṣṭho vāmadevaś ca mantriṇ<br />
aś ca tathāpare 4 śrīmantaś ca<br />
mahātmāna ḥ śāstrajñā dṛḍhavikramā ḥ kīrtimanta ḥ praṇihitā yathā vacanakāriṇa ḥ 5<br />
tejaḥkṣamāyaśaḥprāptā ḥ smitapūrvābhibhāṣiṇa ḥ krodhāt kāmārthahetor vā na brūyur<br />
anṛta ṃ vaca ḥ 6 teṣām avidita ṃ ki ṃ cit sveṣu nāsti pareṣu vā kriyamāṇa ṃ kṛtaṃ<br />
vāpi cāreṇāpi cikīrṣitam 7 kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitā ḥ prāptakālaṃ<br />
yathā daṇḍa ṃ dhārayeyu ḥ suteṣv api 8 kośasaṃgrahaṇ<br />
e yuktā balasya ca parigrahe<br />
ahita ṃ cāpi puruṣa ṃ na vihiṃsyur adūṣakam 9 vīrāṃ<br />
ś ca niyatotsāhā rāja śāstram<br />
anuṣṭhitā ḥ śucīnā ṃ rakṣitāraś ca nitya ṃ viṣayavāsinām 10 brahmakṣ<br />
atram<br />
ahiṃsantas te kośa ṃ samapūrayan sutīkṣṇadaṇḍā ḥ saṃprekṣya puruṣ<br />
asya balābalam<br />
11 śucīnām ekabuddhīnā ṃ sarveṣā ṃ saṃprajānatām nāsīt pure vā rāṣṭ<br />
re vā<br />
mṛṣāvādī nara ḥ kva cit 12 kaś cin na duṣṭas tatrāsīt paradāraratir naraḥ<br />
praśānta ṃ sarvam evāsīd rāṣṭra ṃ puravara ṃ ca tat 13 suvāsasa ḥ suveśāś ca te ca
sarve suśīlina ḥ hitārtha ṃ ca narendrasya jāgrato nayacakṣuṣ<br />
ā 14 gurau<br />
guṇagṛhītāś ca prakhyātāś ca parākramai ḥ videśeṣv api vijñātā ḥ sarvato<br />
buddhiniścayāt 15 īdṛśais tair amātyais tu rājā daśaratho 'nagha ḥ upapanno<br />
guṇopetair anvaśāsad vasuṃdharām 16 avekṣamāṇaś cāreṇa prajā dharmeṇ<br />
a rañjayan<br />
nādhyagacchad viśiṣṭa ṃ vā tulya ṃ vā śatrum ātmana ḥ 17 tair mantribhir<br />
mantrahitair niviṣṭair; vṛto 'nuraktai ḥ kuśalai ḥ samarthai ḥ sa pārthivo dīptim<br />
avāpa yuktas; tejomayair gobhir ivodito 'rka ḥ |<br />
| 1 tasya tv eva ṃ prabhāvasya dharmajñasya mahātmana ḥ sutārthaṃ<br />
tapyamānasya nāsīd vaṃśakara ḥ suta ḥ 2 cintayānasya tasyaiva ṃ buddhir āsīn<br />
mahātmana ḥ sutārtha ṃ vājimedhena kimartha ṃ na yajāmy aham 3 sa niścitāṃ<br />
mati ṃ kṛtvā yaṣṭavyam iti buddhimān mantribhi ḥ saha dharmātmā sarvair eva<br />
kṛtātmabhi ḥ 4 tato 'bravīd ida ṃ rājā sumantra ṃ mantrisattamam śīghram ānaya<br />
me sarvān gurūṃs tān sapurohitān 5 etac chrutvā raha ḥ sūto rājānam idam<br />
abravīt ṛtvigbhir upadiṣṭo 'ya ṃ purāvṛtto mayā śruta ḥ 6 sanatkumāro bhagavān<br />
pūrva ṃ kathitavān kathām ṛṣīṇā ṃ saṃnidhau rājaṃs tava putrāgama ṃ prati 7<br />
kāśyapasya tu putro 'sti vibhāṇḍaka iti śruta ḥ ṛṣyaśṛṅ<br />
ga iti khyātas tasya putro<br />
bhaviṣyati 8 sa vane nityasaṃvṛddho munir vanacara ḥ sadā nānya ṃ jānāti<br />
viprendro nitya ṃ pitranuvartanāt 9 dvaividhya ṃ brahmacaryasya bhaviṣ<br />
yati<br />
mahātmana ḥ lokeṣu prathita ṃ rājan vipraiś ca kathita ṃ sadā 10 tasyaivaṃ<br />
vartamānasya kāla ḥ samabhivartata agni ṃ śuśrūṣamāṇasya pitara ṃ ca yaśasvinam<br />
11 etasminn eva kāle tu romapāda ḥ pratāpavān aṅgeṣu prathitā rājā bhaviṣ<br />
yati<br />
mahābala ḥ 12 tasya vyatikramād rājño bhaviṣyati sudāruṇā anāvṛṣṭi ḥ sughorā vai<br />
sarvabhūtabhayāvahā 13 anāvṛṣṭyā ṃ tu vṛttāyā ṃ rājā duḥkhasamanvita ḥ brāhmaṇ<br />
āñ<br />
śrutavṛddhāṃś ca samānīya pravakṣyati 14 bhavanta ḥ śrutadharmāṇ<br />
o loke<br />
cāritravedina ḥ samādiśantu niyama ṃ prāyaścitta ṃ yathā bhavet 15 vakṣ<br />
yanti te<br />
mahīpāla ṃ brāhmaṇā vedapāragā ḥ vibhāṇḍakasuta ṃ rājan sarvopāyair ihānaya 16<br />
ānāyya ca mahīpāla ṛṣyaśṛṅga ṃ susatkṛtam prayaccha kanyā ṃ śāntā ṃ vai vidhinā<br />
susamāhita ḥ 17 teṣā ṃ tu vacana ṃ śrutvā rājā cintā ṃ prapatsyate kenopāyena vai<br />
śakyam ihānetu ṃ sa vīryavān 18 tato rājā viniścitya saha mantribhir ātmavān<br />
purohitam amātyāṃś ca preṣayiṣyati satkṛtān 19 te tu rājño vaca ḥ śrutvā<br />
vyathitā vanatānanā ḥ na gacchema ṛṣer bhītā anuneṣyanti ta ṃ nṛpam 20 vakṣ<br />
yanti<br />
cintayitvā te tasyopāyāṃś ca tān kṣamān āneṣyāmo vaya ṃ vipra ṃ na ca doṣ<br />
o<br />
bhaviṣyati 21 evam aṅgādhipenaiva gaṇikābhir<br />
ṛṣe ḥ suta ḥ ānīto 'varṣayad devaḥ<br />
śāntā cāsmai pradīyate 22 ṛṣyaśṛṅgas tu jāmātā putrāṃ<br />
s tava vidhāsyati<br />
sanatkumārakathitam etāvad vyāhṛta ṃ mayā 23 atha hṛṣṭo daśaratha ḥ sumantraṃ<br />
pratyabhāṣata yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām<br />
| 1 sumantraś codito rājñā provāceda ṃ vacas tadā yatharṣyaśṛṅgas tv ānītaḥ<br />
śṛṇu me mantribhi ḥ saha 2 romapādam uvāceda ṃ sahāmātya ḥ purohita ḥ upāyo<br />
nirapāyo 'yam asmābhir abhicintita ḥ 3 ṛṣyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ<br />
anabhijña ḥ sa nārīṇā ṃ viṣayāṇā ṃ sukhasya ca 4 indriyārthair abhimatair<br />
naracitta pramāthibhi ḥ puram ānāyayiṣyāma ḥ kṣipra ṃ cādhyavasīyatām 5 gaṇ<br />
ikās<br />
tatra gacchantu rūpavatya ḥ svalaṃkṛtā ḥ pralobhya vividhopāyair āneṣ<br />
yantīha<br />
satkṛtā ḥ 6 śrutvā tatheti rājā ca pratyuvāca purohitam purohito mantriṇ<br />
aś ca<br />
tathā cakruś ca te tadā 7 vāramukhyās tu tac chrutvā vana ṃ praviviśur mahat<br />
āśramasyāvidūre 'smin yatna ṃ kurvanti darśane 8 ṛṣ iputrasya ghorasya nityam<br />
āśramavāsina ḥ pitu ḥ sa nityasaṃtuṣṭ<br />
o nāticakrāma cāśramāt 9 na tena<br />
janmaprabhṛti dṛṣṭapūrva ṃ tapasvinā strī vā pumān vā yac cānyat sattva ṃ nagara<br />
rāṣṭrajam 10 tata ḥ kadā cit ta ṃ deśam ājagāma yadṛcchayā vibhāṇḍ<br />
akasutas tatra<br />
tāś cāpaśyad varāṅganā ḥ 11 tāś citraveṣā ḥ pramadā gāyantyo madhurasvaraiḥ<br />
ṛṣiputram upāgamya sarvā vacanam abruvan 12 kas tva ṃ ki ṃ vartase brahmañ jñātum<br />
icchāmahe vayam ekas tva ṃ vijane ghore vane carasi śaṃsa na ḥ 13 adṛṣṭ<br />
arūpās<br />
tās tena kāmyarūpā vane striya ḥ hārdāt tasya matir jātā ākhyātu ṃ pitaraṃ<br />
svakam 14 pitā vibhāṇḍako 'smāka ṃ tasyāha ṃ suta aurasa ḥ ṛṣyaśṛṅga iti khyātaṃ<br />
nāma karma ca me bhuvi 15 ihāśramapado 'smāka ṃ samīpe śubhadarśanā ḥ kariṣ<br />
ye vo<br />
'tra pūjā ṃ vai sarveṣā ṃ vidhipūrvakam 16 ṛṣiputravaca ḥ śrutvā sarvāsā ṃ matir<br />
āsa vai tad āśramapada ṃ draṣṭu ṃ jagmu ḥ sarvāś ca tena ha 17 gatānā ṃ tu tataḥ<br />
pūjām ṛṣiputraś cakāra ha idam arghyam ida ṃ pādyam ida ṃ mūla ṃ phala ṃ ca na ḥ 18<br />
pratigṛhya tu tā ṃ pūjā ṃ sarvā eva samutsukā ḥ ṛṣer bhītāś ca śīghra ṃ tu gamanāya
mati ṃ dadhu ḥ 19 asmākam api mukhyāni phalānīmāni vai dvija gṛhāṇ<br />
a prati<br />
bhadra ṃ te bhakṣayasva ca mā ciram 20 tatas tās ta ṃ samāliṅ<br />
gya sarvā<br />
harṣasamanvitā ḥ modakān pradadus tasmai bhakṣyāṃ<br />
ś ca vividhāñ śubhān 21 tāni<br />
cāsvādya tejasvī phalānīti sma manyate anāsvāditapūrvāṇ<br />
i vane nityanivāsinām 22<br />
āpṛcchya ca tadā vipra ṃ vratacaryā ṃ nivedya ca gacchanti smāpadeśāt tā bhītās<br />
tasya pitu ḥ striya ḥ 23 gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ<br />
asvasthahṛdayaś cāsīd duḥkha ṃ sma parivartate 24 tato 'paredyus ta ṃ deśam<br />
ājagāma sa vīryavān manojñā yatra tā dṛṣṭā vāramukhyā ḥ svalaṃkṛtā ḥ 25 dṛṣṭ<br />
vaiva<br />
ca tadā vipram āyānta ṃ hṛṣṭa mānasā ḥ upasṛtya tata ḥ sarvās tās tam ūcur idaṃ<br />
vaca ḥ 26 ehy āśramapada ṃ saumya asmākam iti cābruvan tatrāpy eṣa vidhi ḥ śrīmān<br />
viśeṣeṇa bhaviṣyati 27 śrutvā tu vacana ṃ tāsā ṃ sarvāsā ṃ hṛdayaṃ<br />
gamam gamanāya<br />
mati ṃ cakre ta ṃ ca ninyus tadā striya ḥ 28 tatra cānīyamāne tu vipre tasmin<br />
mahātmani vavarṣa sahasā devo jagat prahlādayaṃs tadā 29 varṣeṇaivāgataṃ<br />
vipra ṃ viṣaya ṃ sva ṃ narādhipa ḥ pratyudgamya muni ṃ prahva ḥ śirasā ca mahīṃ<br />
gata ḥ 30 arghya ṃ ca pradadau tasmai nyāyata ḥ susamāhita ḥ vavre prasādaṃ<br />
viprendrān mā vipra ṃ manyur āviśet 31 antaḥpura ṃ praviśyāsmai kanyā ṃ dattvā<br />
yathāvidhi śāntā ṃ śāntena manasā rājā harṣam avāpa sa ḥ 32 eva ṃ sa nyavasat<br />
tatra sarvakāmai ḥ supūjita ḥ ṛṣyaśṛṅgo mahātejā ḥ śāntayā saha bhāryayā |<br />
| 1 bhūya eva ca rājendra śṛṇu me vacana ṃ hitam yathā sa devapravaraḥ<br />
kathayām āsa buddhimān 2 ikṣvākūṇā ṃ kule jāto bhaviṣyati sudhārmika ḥ rājā<br />
daśaratho nāmnā śrīmān satyapratiśrava ḥ 3 aṅgarājena sakhya ṃ ca tasya rājño<br />
bhaviṣyati kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati 4 putras tv aṅ<br />
gasya<br />
rājñas tu romapāda iti śruta ḥ ta ṃ sa rājā daśaratho gamiṣyati mahāyaśā ḥ 5<br />
anapatyo 'smi dharmātmañ śāntā bhāryā mama kratum āhareta tvayājñaptaḥ<br />
saṃtānārtha ṃ kulasya ca 6 śrutvā rājño 'tha tad vākya ṃ manasā sa vicintya ca<br />
pradāsyate putravanta ṃ śāntā bhartāram ātmavān 7 pratigṛhya ca ta ṃ vipra ṃ sa<br />
rājā vigatajvara ḥ āhariṣyati ta ṃ yajña ṃ prahṛṣṭenāntarātmanā 8 ta ṃ ca rājā<br />
daśaratho yaṣṭukāma ḥ kṛtāñjali ḥ ṛṣyaśṛṅga ṃ dvijaśreṣṭha ṃ varayiṣ<br />
yati dharmavit 9<br />
yajñārtha ṃ prasavārtha ṃ ca svargārtha ṃ ca nareśvara ḥ labhate ca sa ta ṃ kāmaṃ<br />
dvija mukhyād viśā ṃ pati ḥ 10 putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ<br />
vaṃśapratiṣṭhānakarā ḥ sarvalokeṣu viśrutā ḥ 11 eva ṃ sa devapravara ḥ pūrvaṃ<br />
kathitavān kathām sanatkumāro bhagavān purā devayuge prabhu ḥ 12 sa tvaṃ<br />
puruṣaśārdūla tam ānaya susatkṛtam svayam eva mahārāja gatvā sabalavāhana ḥ 13<br />
anumānya vasiṣṭha ṃ ca sūtavākya ṃ niśamya ca sāntaḥpura ḥ sahāmātya ḥ prayayau<br />
yatra sa dvija ḥ 14 vanāni saritaś caiva vyatikramya śanai ḥ śanai ḥ abhicakrāma<br />
ta ṃ deśa ṃ yatra vai munipuṃgava ḥ 15 āsādya ta ṃ dvijaśreṣṭha ṃ romapādasamīpagam<br />
ṛṣiputra ṃ dadarśādau dīpyamānam ivānalam 16 tato rājā yathānyāya ṃ pūjā ṃ cakre<br />
viśeṣata ḥ sakhitvāt tasya vai rājña ḥ prahṛṣṭ<br />
enāntarātmanā 17 romapādena<br />
cākhyātam ṛṣiputrāya dhīmate sakhya ṃ saṃbandhaka ṃ caiva tadā ta ṃ pratyapūjayat<br />
18 eva ṃ susatkṛtas tena sahoṣitvā nararṣabha ḥ saptāṣṭ<br />
adivasān rājā rājānam idam<br />
abravīt 19 śāntā tava sutā rājan saha bhartrā viśāmpate madīya ṃ nagara ṃ yātu<br />
kārya ṃ hi mahad udyatam 20 tatheti rājā saṃśrutya gamana ṃ tasya dhīmataḥ<br />
uvāca vacana ṃ vipra ṃ gaccha tva ṃ saha bhāryayā 21 ṛṣiputra ḥ pratiśrutya<br />
tathety āha nṛpa ṃ tadā sa nṛpeṇābhyanujñāta ḥ prayayau saha bhāryayā 22 tāv<br />
anyonyāñjali ṃ kṛtvā snehāt saṃśliṣ<br />
ya corasā nanandatur daśaratho romapādaś ca<br />
vīryavān 23 tata ḥ suhṛdam āpṛcchya prasthito raghunandana ḥ paurebhya ḥ preṣ<br />
ayām<br />
āsa dūtān vai śīghragāmina ḥ kriyatā ṃ nagara ṃ sarva ṃ kṣipram eva svalaṃkṛ<br />
tam 24<br />
tata ḥ prahṛṣṭā ḥ paurās te śrutvā rājānam āgatam tathā pracakrus tat sarva ṃ rājñā<br />
yat preṣita ṃ tadā 25 tata ḥ svalaṃkṛta ṃ rājā nagara ṃ praviveśa ha<br />
śaṅkhadundubhinirghoṣai ḥ puraskṛtya dvijarṣabham 26 tata ḥ pramuditā ḥ sarve dṛṣṭ<br />
vā<br />
vai nāgarā dvijam praveśyamāna ṃ satkṛtya narendreṇendrakarmaṇā 27 antaḥpuraṃ<br />
praveśyaina ṃ pūjā ṃ kṛtvā tu śāstrata ḥ kṛtakṛtya ṃ tadātmāna ṃ mene<br />
tasyopavāhanāt 28 antaḥpurāṇi sarvāṇi śāntā ṃ dṛṣṭ<br />
vā tathāgatām saha bhartrā<br />
viśālākṣī ṃ prītyānandam upāgaman 29 pūjyamānā ca tābhi ḥ sā rājñā caiva<br />
viśeṣata ḥ uvāsa tatra sukhitā ka ṃ cit kāla ṃ saha dvijā |<br />
| 1 tata ḥ kāle bahutithe kasmiṃ<br />
ś cit sumanohare vasante samanuprāpte rājño<br />
yaṣṭu ṃ mano 'bhavat 2 tata ḥ prasādya śirasā ta ṃ vipra ṃ devavarṇ<br />
inam yajñāya<br />
varayām āsa saṃtānārtha ṃ kulasya ca 3 tatheti ca sa rājānam uvāca ca
susatkṛta ḥ saṃbhārā ḥ saṃbhriyantā ṃ te turagaś ca vimucyatām 4 tato rājābravīd<br />
vākya ṃ sumantra ṃ mantrisattamam sumantrāvāhaya kṣipram ṛtvijo brahmavādina ḥ 5<br />
tata ḥ sumantras tvarita ṃ gatvā tvaritavikrama ḥ samānayat sa tān viprān samastān<br />
vedapāragān 6 suyajña ṃ vāmadeva ṃ ca jābālim atha kāśyapam purohita ṃ vasiṣṭhaṃ<br />
ca ye cānye dvijasattamā ḥ 7 tān pūjayitvā dharmātmā rājā daśarathas tadā idaṃ<br />
dharmārthasahita ṃ ślakṣṇa ṃ vacanam abravīt 8 mama lālapyamānasya putrārthaṃ<br />
nāsti vai sukham tadartha ṃ hayamedhena yakṣyāmīti matir mama 9 tad aha ṃ yaṣṭ<br />
um<br />
icchāmi śāstradṛṣṭena karmaṇā ṛṣ iputraprabhāvena kāmān prāpsyāmi cāpy aham 10<br />
tata ḥ sādhv iti tad vākya ṃ brāhmaṇā ḥ pratyapūjayan vasiṣṭhapramukhā ḥ sarve<br />
pārthivasya mukhāc cyutam 11 ṛṣyaśṛṅgapurogāś ca pratyūcur nṛpati ṃ tadā<br />
saṃbhārā ḥ saṃbhriyantā ṃ te turagaś ca vimucyatām 12 sarvathā prāpyase putrāṃ<br />
ś<br />
caturo 'mitavikramān yasya te dhārmikī buddhir iya ṃ putrārtham āgatā ḥ 13 tataḥ<br />
prīto 'bhavad rājā śrutvā tad dvijabhāṣitam amātyāṃś cābravīd rājā harṣeṇedaṃ<br />
śubhākṣaram 14 gurūṇā ṃ vacanāc chīghra ṃ saṃbhārā ḥ saṃ<br />
bhriyantu me<br />
samarthādhiṣṭhitaś cāśva ḥ sopādhyāyo vimucyatām 15 sarayvāś cottare tīre<br />
yajñabhūmir vidhīyatām śāntayaś cābhivardhantā ṃ yathākalpa ṃ yathāvidhi 16<br />
śakya ḥ kartum aya ṃ yajña ḥ sarveṇāpi mahīkṣitā nāparādho bhavet kaṣṭ<br />
o yady asmin<br />
kratusattame 17 chidra ṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasā ḥ vidhihīnasya<br />
yajñasya sadya ḥ kartā vinaśyati 18 tad yathāvidhi pūrva ṃ me kratur eṣ<br />
a<br />
samāpyate tathāvidhāna ṃ kriyatā ṃ samarthā ḥ karaṇeṣv iha 19 tatheti ca tataḥ<br />
sarve mantriṇa ḥ pratyapūjayan pārthivendrasya tad vākya ṃ yathājñaptam akurvata<br />
20 tato dvijās te dharmajñam astuvan pārthivarṣabham anujñātās tata ḥ sarve<br />
punar jagmur yathāgatam 21 gatānā ṃ tu dvijātīnā ṃ mantriṇas tān narādhipaḥ<br />
visarjayitvā sva ṃ veśma praviveśa mahā dyuti ḥ |<br />
| 1 puna ḥ prāpte vasante tu pūrṇa ḥ saṃvatsaro 'bhavat abhivādya vasiṣṭha ṃ ca<br />
nyāyata ḥ pratipūjya ca 2 abravīt praśrita ṃ vākya ṃ prasavārtha ṃ dvijottamam<br />
yajño me kriyatā ṃ vipra yathokta ṃ munipuṃgava 3 yathā na vighna ḥ kriyate<br />
yajñāṅgeṣu vidhīyatām bhavān snigdha ḥ suhṛn mahya ṃ guruś ca paramo bhavān 4<br />
voḍhavyo bhavatā caiva bhāro yajñasya codyata ḥ tatheti ca sa rājānam abravīd<br />
dvijasattama ḥ 5 kariṣ<br />
ye sarvam evaitad bhavatā yat samarthitam tato 'bravīd<br />
dvijān vṛddhān yajñakarmasu niṣṭhitān 6 sthāpatye niṣṭhitāṃś caiva vṛ<br />
ddhān<br />
paramadhārmikān karmāntikāñ śilpakārān vardhakīn khanakān api 7 gaṇ<br />
akāñ<br />
śilpinaś caiva tathaiva naṭanartakān tathā śucīñ śāstravida ḥ puruṣ<br />
ān<br />
subahuśrutān 8 yajñakarma samīhantā ṃ bhavanto rājaśāsanāt iṣṭ<br />
akā bahusāhasrī<br />
śīghram ānīyatām iti 9 aupakāryā ḥ kriyantā ṃ ca rājñā ṃ bahuguṇānvitāḥ<br />
brāhmaṇāvasathāś caiva kartavyā ḥ śataśa ḥ śubhā ḥ 10 bhakṣyānnapānair bahubhiḥ<br />
samupetā ḥ suniṣṭhitā ḥ tathā paurajanasyāpi kartavyā bahuvistarā ḥ 11 āvāsā<br />
bahubhakṣyā vai sarvakāmair upasthitā ḥ tathā jānapadasyāpi janasya bahuśobhanam<br />
12 dātavyam anna ṃ vidhivat satkṛtya na tu līlayā sarvavarṇā yathā pūjāṃ<br />
prāpnuvanti susatkṛtā ḥ 13 na cāvajñā prayoktavyā kāmakrodhavaśād api<br />
yajñakarmasu ye 'vyagrā ḥ puruṣā ḥ śilpinas tathā 14 teṣām api viśeṣeṇ<br />
a pūjā kāryā<br />
yathākramam yathā sarva ṃ suvihita ṃ na ki ṃ cit parihīyate 15 tathā bhavantaḥ<br />
kurvantu prītisnigdhena cetasā tata ḥ sarve samāgamya vasiṣṭ<br />
ham idam abruvan 16<br />
yathokta ṃ tat kariṣyāmo na ki ṃ cit parihāsyate tata ḥ sumantram āhūya vasiṣṭ<br />
ho<br />
vākyam abravīt 17 nimantrayasya nṛpatīn pṛthivyā ṃ ye ca dhārmikā ḥ brāhmaṇ<br />
ān<br />
kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśa ḥ 18 samānayasva satkṛtya sarvadeśeṣ<br />
u<br />
mānavān mithilādhipati ṃ śūra ṃ janaka ṃ satyavikramam 19 niṣṭhitaṃ<br />
sarvaśāstreṣu tathā vedeṣu niṣṭhitam tam ānaya mahābhāga ṃ svayam eva susatkṛ<br />
tam<br />
pūrvasaṃbandhina ṃ jñātvā tata ḥ pūrva ṃ bravīmi te 20 tathā kāśipati ṃ snigdhaṃ<br />
satata ṃ priyavādinam sadvṛtta ṃ devasaṃkāśa ṃ svayam evānayasva ha 21 tathā<br />
kekayarājāna ṃ vṛddha ṃ paramadhārmikam śvaśura ṃ rājasiṃhasya saputra ṃ tam<br />
ihānaya 22 aṅgeśvara ṃ mahābhāga ṃ romapāda ṃ susatkṛtam vayasya ṃ rājasiṃ<br />
hasya<br />
tam ānaya yaśasvinam 23 prācīnān sindhusauvīrān saurāṣṭhreyāṃ<br />
ś ca pārthivān<br />
dākṣiṇātyān narendrāṃ<br />
ś ca samastān ānayasva ha 24 santi snigdhāś ca ye cānye<br />
rājāna ḥ pṛthivītale tān ānaya yathākṣipra ṃ sānugān sahabāndhavān 25<br />
vasiṣṭhavākya ṃ tac chrutvā sumantras tvaritas tadā vyādiśat puruṣāṃ<br />
s tatra<br />
rājñām ānayane śubhān 26 svayam eva hi dharmātmā prayayau muniśāsanāt<br />
sumantras tvarito bhūtvā samānetu ṃ mahīkṣita ḥ 27 te ca karmāntikā ḥ sarve<br />
vasiṣṭhāya ca dhīmate sarva ṃ nivedayanti sma yajñe yad upakalpitam 28 tataḥ<br />
prīto dvijaśreṣṭhas tān sarvān punar abravīt avajñayā na dātavya ṃ kasya cil<br />
līlayāpi vā avajñayā kṛta ṃ hanyād dātāra ṃ nātra saṃśaya ḥ 29 tata ḥ kaiś cid
ahorātrair upayātā mahīkṣita ḥ bahūni ratnāny ādāya rājño daśarathasya ha 30<br />
tato vasiṣṭha ḥ suprīto rājānam idam abravīt upayātā naravyāghra rājānas tava<br />
śāsanāt 31 mayāpi satkṛtā ḥ sarve yathārha ṃ rājasattamā ḥ yajñiya ṃ ca kṛtaṃ<br />
rājan puruṣai ḥ susamāhitai ḥ 32 niryātu ca bhavān yaṣṭu ṃ yajñāyatanam antikāt<br />
sarvakāmair upahṛtair upeta ṃ vai samantata ḥ 33 tathā vasiṣṭhavacanād ṛṣyaśṛṅ<br />
gasya<br />
cobhayo ḥ śubhe divasa nakṣatre niryāto jagatīpati ḥ 34 tato vasiṣṭhapramukhāḥ<br />
sarva eva dvijottamā ḥ ṛṣyaśṛṅga ṃ puraskṛtya yajñakarmārabhaṃs tadā<br />
| 1 atha saṃvatsare pūrṇe tasmin prāpte turaṅ<br />
game sarayvāś cottare tīre<br />
rājño yajño 'bhyavartata 2 ṛṣyaśṛṅga ṃ puraskṛtya karma cakrur dvijarṣabhāḥ<br />
aśvamedhe mahāyajñe rājño 'sya sumahātmana ḥ 3 karma kurvanti vidhivad yājakā<br />
vedapāragā ḥ yathāvidhi yathānyāya ṃ parikrāmanti śāstrata ḥ 4 pravargyaṃ<br />
śāstrata ḥ kṛtvā tathaivopasada ṃ dvijā ḥ cakruś ca vidhivat sarvam adhika ṃ karma<br />
śāstrata ḥ 5 abhipūjya tato hṛṣṭā ḥ sarve cakrur yathāvidhi prātaḥsavanapūrvāṇ<br />
i<br />
karmāṇi munipuṃgavā ḥ 6 na cāhutam abhūt tatra skhalita ṃ vāpi ki ṃ cana dṛ<br />
śyate<br />
brahmavat sarva ṃ kṣemayukta ṃ hi cakrire 7 na teṣv ahaḥsu śrānto vā kṣ<br />
udhito<br />
vāpi dṛśyate nāvidvān brāhmaṇas tatra nāśatānucaras tathā 8 brāhmaṇ<br />
ā bhuñjate<br />
nitya ṃ nāthavantaś ca bhuñjate tāpasā bhujate cāpi śramaṇ<br />
ā bhuñjate tathā 9<br />
vṛddhāś ca vyādhitāś caiva striyo bālās tathaiva ca aniśa ṃ bhuñjamānānā ṃ na<br />
tṛptir upalabhyate 10 dīyatā ṃ dīyatām anna ṃ vāsāṃ<br />
si vividhāni ca iti<br />
saṃcoditās tatra tathā cakrur anekaśa ḥ 11 annakūṭāś ca bahavo dṛ<br />
śyante<br />
parvatopamā ḥ divase divase tatra siddhasya vidhivat tadā 12 anna ṃ hi vidhivat<br />
svādu praśaṃsanti dvijarṣabhā ḥ aho tṛptā ḥ sma bhadra ṃ te iti śuśrāva rāghavaḥ<br />
13 svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣ<br />
ayan upāsate ca tān anye<br />
sumṛṣṭamaṇikuṇḍalā ḥ 14 karmāntare tadā viprā hetuvādān bahūn api prāhuḥ<br />
suvāgmino dhīrā ḥ parasparajigīṣayā 15 divase divase tatra saṃ<br />
stare kuśalā<br />
dvijā ḥ sarvakarmāṇi cakrus te yathāśāstra ṃ pracoditā ḥ 16 nāṣaḍaṅ<br />
gavid atrāsīn<br />
nāvrato nābahuśruta ḥ sadasyas tasya vai rājño nāvādakuśalo dvija ḥ 17 prāpte<br />
yūpocchraye tasmin ṣa ḍ bailvā ḥ khādirās tathā tāvanto bilvasahitā ḥ parṇ<br />
inaś ca<br />
tathāpare 18 śleṣmātakamayo diṣṭ<br />
o devadārumayas tathā dvāv eva tatra vihitau<br />
bāhuvyastaparigrahau 19 kāritā ḥ sarva evaite śāstrajñair yajñakovidaiḥ<br />
śobhārtha ṃ tasya yajñasya kāñcanālaṃkṛ<br />
tā bhavan 20 vinyastā vidhivat sarve<br />
śilpibhi ḥ sukṛtā dṛḍhā ḥ aṣṭāśraya ḥ sarva eva ślakṣṇarūpasamanvitā ḥ 21 ācchāditās<br />
te vāsobhi ḥ puṣpair gandhaiś ca bhūṣitā ḥ saptarṣ<br />
ayo dīptimanto virājante yathā<br />
divi 22 iṣṭakāś ca yathānyāya ṃ kāritāś ca pramāṇata ḥ cito 'gnir brāhmaṇ<br />
ais<br />
tatra kuśalai ḥ śulbakarmaṇi sa cityo rājasiṃhasya saṃcita ḥ kuśalair dvijai ḥ 23<br />
garuḍo rukmapakṣo vai triguṇo ' ṣṭādaśātmaka ḥ niyuktās tatra paśavas tat tad<br />
uddiśya daivatam 24 uragā ḥ pakṣiṇaś caiva yathāśāstra ṃ pracoditā ḥ śāmitre tu<br />
hayas tatra tathā jala carāś ca ye 25 ṛtvigbhi ḥ sarvam evaitan niyuktaṃ<br />
śāstratas tadā paśūnā ṃ triśata ṃ tatra yūpeṣu niyata ṃ tadā aśvaratnottamaṃ<br />
tasya rājño daśarathasya ha 26 kausalyā ta ṃ haya ṃ tatra paricarya samantataḥ<br />
kṛpāṇair viśaśāsaina ṃ tribhi ḥ paramayā mudā 27 patatriṇā tadā sārdhaṃ<br />
susthitena ca cetasā avasad rajanīm ekā ṃ kausalyā dharmakāmyayā 28<br />
hotādhvaryus tathodgātā hayena samayojayan mahiṣyā parivṛ<br />
tthyātha vāvātām<br />
aparā ṃ tathā 29 patatriṇas tasya vapām uddhṛtya niyatendriya ḥ ṛ tvik parama<br />
saṃpanna ḥ śrapayām āsa śāstrata ḥ 30 dhūmagandha ṃ vapāyās tu jighrati sma<br />
narādhipa ḥ yathākāla ṃ yathānyāya ṃ nirṇudan pāpam ātmana ḥ 31 hayasya yāni<br />
cāṅgāni tāni sarvāṇi brāhmaṇā ḥ agnau prāsyanti vidhivat samastā ḥ ṣoḍaśartvijaḥ<br />
32 plakṣaśākhāsu yajñānām anyeṣā ṃ kriyate havi ḥ aśvamedhasya caikasya vaitaso<br />
bhāga iṣyate 33 tryaho 'śvamedha ḥ saṃkhyāta ḥ kalpasūtreṇa brāhmaṇai ḥ catuṣṭ<br />
omam<br />
ahas tasya prathama ṃ parikalpitam 34 ukthya ṃ dvitīya ṃ saṃkhyātam atirātraṃ<br />
tathottaram kāritās tatra bahavo vihitā ḥ śāstradarśanāt 35 jyotiṣṭomāyuṣ<br />
ī caiva<br />
atirātrau ca nirmitau abhijid viśvajic caiva aptoryāmo mahākratu ḥ 36 prācīṃ<br />
hotre dadau rājā diśa ṃ svakulavardhana ḥ adhvaryave pratīcī ṃ tu brahmaṇ<br />
e<br />
dakṣiṇā ṃ diśam 37 udgātre tu tathodīcī ṃ dakṣiṇaiṣ<br />
ā vinirmitā aśvamedhe<br />
mahāyajñe svayambhuvihite purā 38 kratu ṃ samāpya tu tadā nyāyata ḥ puruṣarṣabhaḥ<br />
ṛtvigbhyo hi dadau rājā dharā ṃ tā ṃ kratuvardhana ḥ 39 ṛ tvijas tv abruvan sarve<br />
rājāna ṃ gatakalmaṣam bhavān eva mahī ṃ kṛtsnām eko rakṣ<br />
itum arhati 40 na bhūmyā<br />
kāryam asmāka ṃ na hi śaktā ḥ sma pālane ratā ḥ svādhyāyakaraṇe vaya ṃ nitya ṃ hi<br />
bhūmipa niṣkraya ṃ ki ṃ cid eveha prayacchatu bhavān iti 41 gavā ṃ śatasahasrāṇ<br />
i<br />
daśa tebhyo dadau nṛpa ḥ daśakoṭi ṃ suvarṇasya rajatasya caturguṇam 42 ṛ tvijas tu<br />
tata ḥ sarve pradadu ḥ sahitā vasu ṛṣyaśṛṅgāya munaye vasiṣṭ<br />
hāya ca dhīmate 43
tatas te nyāyata ḥ kṛtvā pravibhāga ṃ dvijottamā ḥ suprītamanasa ḥ sarve pratyūcur<br />
muditā bhṛśam 44 tata ḥ prītamanā rājā prāpya yajñam anuttamam pāpāpahaṃ<br />
svarnayana ṃ dustara ṃ pārthivarṣabhai ḥ 45 tato 'bravīd ṛṣyaśṛṅga ṃ rājā<br />
daśarathas tadā kulasya vardhana ṃ tat tu kartum arhasi suvrata 46 tatheti ca<br />
sa rājānam uvāca dvijasattama ḥ bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ<br />
|<br />
| 1 medhāvī tu tato dhyātvā sa ki ṃ cid idam uttamam labdhasaṃjñas tatas taṃ<br />
tu vedajño nṛpam abravīt 2 iṣṭi ṃ te 'ha ṃ kariṣyāmi putrīyā ṃ putrakāraṇ<br />
āt<br />
atharvaśirasi proktair mantrai ḥ siddhā ṃ vidhānata ḥ 3 tata ḥ prākramad iṣṭi ṃ tāṃ<br />
putrīyā ṃ putra kāraṇāt juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā 4 tato devāḥ<br />
sagandharvā ḥ siddhāś ca paramarṣaya ḥ bhāgapratigrahārtha ṃ vai samavetā<br />
yathāvidhi 5 tā ḥ sametya yathānyāya ṃ tasmin sadasi devatā ḥ abruvaṁ<br />
l<br />
lokakartāra ṃ brahmāṇa ṃ vacana ṃ mahat 6 bhagavaṃs tvatprasādena rāvaṇ<br />
o nāma<br />
rākṣasa ḥ sarvānno bādhate vīryāc chāsitu ṃ ta ṃ na śaknuma ḥ 7 tvayā tasmai varo<br />
datta ḥ prītena bhagavan purā mānayantaś ca ta ṃ nitya ṃ sarva ṃ tasya kṣ<br />
amāmahe 8<br />
udvejayati lokāṃs trīn ucchritān dveṣṭi durmati ḥ śakra ṃ tridaśarājānaṃ<br />
pradharṣayitum icchati 9 ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃ<br />
s tathā<br />
atikrāmati durdharṣo varadānena mohita ḥ 10 naina ṃ sūrya ḥ pratapati pārśve vāti<br />
na māruta ḥ calormimālī ta ṃ dṛṣṭ<br />
vā samudro 'pi na kampate 11 tan manan no<br />
bhaya ṃ tasmād rākṣasād ghoradarśanāt vadhārtha ṃ tasya bhagavann upāya ṃ kartum<br />
arhasi 12 evam ukta ḥ surai ḥ sarvaiś cintayitvā tato 'bravīt hantāya ṃ vihitas<br />
tasya vadhopāyo durātmana ḥ 13 tena gandharvayakṣāṇā ṃ devadānavarakṣ<br />
asām<br />
avadhyo 'smīti vāg uktā tathety ukta ṃ ca tan mayā 14 nākīrtayad avajñānāt tad<br />
rakṣo mānuṣāṃs tadā tasmāt sa mānuṣād vadhyo mṛ<br />
tur nānyo 'sya vidyate 15 etac<br />
chrutvā priya ṃ vākya ṃ brahmaṇā samudāhṛtam devā maharṣaya ḥ sarve prahṛṣṭ<br />
ās te<br />
'bhavaṃs tadā 16 etasminn antare viṣṇur upayāto mahādyuti ḥ brahmaṇ<br />
ā ca<br />
samāgamya tatra tasthau samāhita ḥ 17 tam abruvan surā ḥ sarve samabhiṣṭ<br />
ūya<br />
saṃnatā ḥ tvā ṃ niyokṣyāmahe viṣṇo lokānā ṃ hitakāmyayā 18 rājño daśarathasya<br />
tvam ayodhyādhipater vibho dharmajñasya vadānyasya maharṣisamatejasa ḥ tasya<br />
bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca viṣṇo putratvam āgaccha kṛtvātmānaṃ<br />
caturvidham 19 tatra tva ṃ mānuṣo bhūtvā pravṛddha ṃ lokakaṇṭakam avadhyaṃ<br />
daivatair viṣṇo samare jahi rāvaṇam 20 sa hi devān sagandharvān siddhāṃ<br />
ś ca<br />
ṛṣisattamān rākṣaso rāvaṇo mūrkho vīryotsekena bādhate 21 tad uddhata ṃ rāvaṇ<br />
am<br />
ṛddhatejasa ṃ; pravṛddhadarpa ṃ tridaśeśvaradviṣam virāvaṇa ṃ sādhu<br />
tapasvikaṇṭaka ṃ; tapasvinām uddhara ta ṃ bhayāvaham |<br />
| 1 tato nārāyaṇo viṣṇur niyukta ḥ surasattamai ḥ jānann api surān evaṃ<br />
ślakṣṇa ṃ vacanam abravīt 2 upāya ḥ ko vadhe tasya rākṣasādhipate ḥ surā ḥ yam<br />
aha ṃ ta ṃ samāsthāya nihanyām ṛṣikaṇṭakam 3 evam uktā ḥ surā ḥ sarve pratyūcur<br />
viṣṇum avyayam mānuṣī ṃ tanum āsthāya rāvaṇa ṃ jahi saṃ<br />
yuge 4 sa hi tepe tapas<br />
tīvra ṃ dīrghakālam ariṃdama yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjita ḥ 5<br />
saṃtuṣṭa ḥ pradadau tasmai rākṣasāya vara ṃ prabhu ḥ nānāvidhebhyo bhūtebhyo<br />
bhaya ṃ nānyatra mānuṣāt 6 avajñātā ḥ purā tena varadānena mānavā ḥ tasmāt tasya<br />
vadho dṛṣṭo mānuṣebhya ḥ paraṃtapa 7 ity etad vacana ṃ śrutvā surāṇā ṃ viṣṇ<br />
ur<br />
ātmavān pitara ṃ rocayām āsa tadā daśaratha ṃ nṛpam 8 sa cāpy aputro nṛ<br />
patis<br />
tasmin kāle mahādyuti ḥ ayajat putriyām iṣṭi ṃ putrepsur arisūdana ḥ 9 tato vai<br />
yajamānasya pāvakād atulaprabham prādurbhūta ṃ mahad bhūta ṃ mahāvīryaṃ<br />
mahābalam 10 kṛṣṇa ṃ raktāmbaradhara ṃ raktāsya ṃ dundubhisvanam<br />
snigdhaharyakṣatanujaśmaśrupravaramūrdhajam 11 śubhalakṣaṇasaṃpannaṃ<br />
divyābharaṇabhūṣitam śailaśṛṅgasamutsedha ṃ dṛ<br />
ptaśārdūlavikramam 12<br />
divākarasamākāra ṃ dīptānalaśikhopamam taptajāmbūnadamayī ṃ rājatāntaparicchadām<br />
13 divyapāyasasaṃpūrṇā ṃ pātrī ṃ patnīm iva priyām pragṛhya vipulā ṃ dorbhyāṃ<br />
svaya ṃ māyāmayīm iva 14 samavekṣyābravīd vākyam ida ṃ daśaratha ṃ nṛ<br />
pam<br />
prājāpatya ṃ nara ṃ viddhi mām ihābhyāgata ṃ nṛpa 15 tata ḥ para ṃ tadā rājā<br />
pratyuvāca kṛtāñjali ḥ bhagavan svāgata ṃ te 'stu kim aha ṃ karavāṇ<br />
i te 16 atho<br />
punar ida ṃ vākya ṃ prājāpatyo naro 'bravīt rājann arcayatā devān adya prāptam<br />
ida ṃ tvayā 17 ida ṃ tu naraśārdūla pāyasa ṃ devanirmitam prajākara ṃ gṛhāṇ<br />
a<br />
tva ṃ dhanyam ārogyavardhanam 18 bhāryāṇām anurūpāṇ<br />
ām aśnīteti prayaccha vai<br />
tāsu tva ṃ lapsyase putrān yadartha ṃ yajase nṛpa 19 tatheti nṛpati ḥ prītaḥ
śirasā pratigṛhyatām pātrī ṃ devānnasaṃpūrṇā ṃ devadattā ṃ hiraṇ<br />
mayīm 20<br />
abhivādya ca tad bhūtam adbhuta ṃ priyadarśanam mudā paramayā yuktaś<br />
cakārābhipradakṣiṇam 21 tato daśaratha ḥ prāpya pāyasa ṃ devanirmitam babhūva<br />
paramaprīta ḥ prāpya vittam ivādhana ḥ 22 tatas tad adbhutaprakhya ṃ bhūtaṃ<br />
paramabhāsvaram saṃvartayitvā tat karma tatraivāntaradhīyata 23 harṣ<br />
araśmibhir<br />
udyota ṃ tasyāntaḥpuram ābabhau śāradasyābhirāmasya candrasyeva nabho' ṃśubhiḥ<br />
24 so 'ntaḥpura ṃ praviśyaiva kausalyām idam abravīt pāyasa ṃ pratigṛhṇīṣ<br />
va<br />
putrīya ṃ tv idam ātmana ḥ 25 kausalyāyai narapati ḥ pāyasārdha ṃ dadau tadā<br />
ardhād ardha ṃ dadau cāpi sumitrāyai narādhipa ḥ 26 kaikeyyai cāvaśiṣṭārdhaṃ<br />
dadau putrārthakāraṇāt pradadau cāvaśiṣṭārdha ṃ pāyasasyāmṛ<br />
topamam 27 anucintya<br />
sumitrāyai punar eva mahīpati ḥ eva ṃ tāsā ṃ dadau rājā bhāryāṇā ṃ pāyasa ṃ pṛ<br />
thak<br />
28 tās tv etat pāyasa ṃ prāpya narendrasyottamā ḥ striya ḥ saṃmāna ṃ menire<br />
sarvā ḥ praharṣoditacetasa ḥ |<br />
| 1 putratva ṃ tu gate viṣṇau rājñas tasya mahātmana ḥ uvāca devatā ḥ sarvāḥ<br />
svayambhūr bhagavān idam 2 satyasaṃdhasya vīrasya sarveṣā ṃ no hitaiṣiṇaḥ<br />
viṣṇo ḥ sahāyān balina ḥ sṛjadhva ṃ kāmarūpiṇa ḥ 3 māyāvidaś ca śūrāṃ<br />
ś ca<br />
vāyuvegasamāñjave nayajñān buddhisaṃpannān viṣṇutulyaparākramān 4 asaṃ<br />
hāryān<br />
upāyajñān divyasaṃhananānvitān sarvāstraguṇasaṃpannān amṛ<br />
taprāśanān iva 5<br />
apsaraḥsu ca mukhyāsu gandharvīṇā ṃ tanūṣu ca yakṣ<br />
apannagakanyāsu<br />
ṛṣkavidyādharīṣu ca 6 kiṃnarīṇā ṃ ca gātreṣu vānarīṇā ṃ tanūṣu ca sṛjadhvaṃ<br />
harirūpeṇa putrāṃ<br />
s tulyaparākramān 7 te tathoktā bhagavatā tat pratiśrutya<br />
śāsanam janayām āsur eva ṃ te putrān vānararūpiṇa ḥ 8 ṛṣayaś ca mahātmānaḥ<br />
siddhavidyādharoragā ḥ cāraṇāś ca sutān vīrān sasṛjur vanacāriṇa ḥ 9 te sṛṣṭ<br />
ā<br />
bahusāhasrā daśagrīvavadhodyatā ḥ aprameyabalā vīrā vikrāntā ḥ kāmarūpiṇa ḥ 10 te<br />
gajācalasaṃkāśā vapuṣmanto mahābalā ḥ ṛkṣavānaragopucchā ḥ kṣ<br />
ipram evābhijajñire<br />
11 yasya devasya yad rūpa ṃ veṣo yaś ca parākrama ḥ ajāyata samastena tasya<br />
tasya suta ḥ pṛthak 12 golāṅgūlīṣu cotpannā ḥ ke cit saṃmatavikramā ḥ ṛkṣīṣ<br />
u ca<br />
tathā jātā vānarā ḥ kiṃnarīṣu ca 13 śilāpraharaṇā ḥ sarve sarve pādapayodhinaḥ<br />
nakhadaṃṣṭrāyudhā ḥ sarve sarve sarvāstrakovidā ḥ 14 vicālayeyu ḥ śailendrān<br />
bhedayeyu ḥ sthirān drumān kṣobhayeyuś ca vegena samudra ṃ saritā ṃ patim 15<br />
dārayeyu ḥ kṣiti ṃ padbhyām āplaveyur mahārṇavam nabhastala ṃ viśeyuś ca gṛhṇ<br />
īyur<br />
api toyadān 16 gṛhṇīyur api mātaṅgān mattān pravrajato vane nardamānāṃ<br />
ś ca<br />
nādena pātayeyur vihaṃgamān 17 īdṛśānā ṃ prasūtāni harīṇā ṃ kāmarūpimām śataṃ<br />
śatasahasrāṇi yūthapānā ṃ mahātmanām babhūvur yūthapaśreṣṭhā vīrāṃ<br />
ś cājanayan<br />
harīn 18 anye ṛkṣavata ḥ prasthān upatasthu ḥ sahasraśa ḥ anye nānāvidhāñ śailān<br />
kānanāni ca bhejire 19 sūryaputra ṃ ca sugrīva ṃ śakraputra ṃ ca vālinam<br />
bhrātarāv upatasthus te sarva eva harīśvarā ḥ 20 tair meghavṛ<br />
ndācalatulyakāyair;<br />
mahābalair vānarayūthapālai ḥ babhūva bhūr bhīmaśarīrarūpai ḥ; samāvṛ<br />
tā<br />
rāmasahāyaheto ḥ |<br />
| 1 nirvṛtte tu kratau tasmin hayamedhe mahātmana ḥ pratigṛ<br />
hya surā bhāgān<br />
pratijagmur yathāgatam 2 samāptadīkṣāniyama ḥ patnīgaṇasamanvita ḥ praviveśa<br />
purī ṃ rājā sabhṛtyabalavāhana ḥ 3 yathārha ṃ pūjitās tena rājñā vai pṛthivīśvarāḥ<br />
muditā ḥ prayayur deśān praṇamya munipuṃgavam 4 gateṣu pṛthivīśeṣ<br />
u rājā<br />
daśaratha ḥ puna ḥ praviveśa purī ṃ śrīmān puraskṛ<br />
tya dvijottamān 5 śāntayā<br />
prayayau sārdham ṛṣyaśṛṅga ḥ supūjita ḥ anvīyamāno rājñātha sānuyātreṇ<br />
a dhīmatā 6<br />
kausalyājanayad rāma ṃ divyalakṣaṇasaṃyutam viṣṇor ardha ṃ mahābhāga ṃ putram<br />
ikṣvākunandanam 7 kausalyā śuśubhe tena putreṇāmitatejasā yathā vareṇ<br />
a devānām<br />
aditir vajrapāṇinā 8 bharato nāma kaikeyyā ṃ jajñe satyaparākrama ḥ sākṣ<br />
ād<br />
viṣṇoś caturbhāga ḥ sarvai ḥ samudito guṇai ḥ 9 atha lakṣmaṇ<br />
aśatrughnau<br />
sumitrājanayat sutau vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau 10 rājñaḥ<br />
putrā mahātmānaś catvāro jajñire pṛthak guṇ<br />
avanto 'nurūpāś ca rucyā<br />
proṣṭhapadopamā ḥ 11 atītyaikādaśāha ṃ tu nāma karma tathākarot jyeṣṭha ṃ rāmaṃ<br />
mahātmāna ṃ bharata ṃ kaikayīsutam 12 saumitri ṃ lakṣmaṇam iti śatrughnam aparaṃ<br />
tathā vasiṣṭha ḥ paramaprīto nāmāni kṛtavāṃs tadā teṣā ṃ janmakriyādīni<br />
sarvakarmāṇy akārayat 13 teṣā ṃ ketur iva jyeṣṭho rāmo ratikara ḥ pitu ḥ babhūva<br />
bhūyo bhūtānā ṃ svayambhūr iva saṃmata ḥ 14 sarve vedavida ḥ śūrā ḥ sarve lokahite<br />
ratā ḥ sarve jñānopasaṃpannā ḥ sarve samuditā guṇai ḥ 15 teṣām api mahātejā rāmaḥ<br />
satyaparākrama ḥ bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhana ḥ 16 rāmasya
lokarāmasya bhrātur jyeṣṭhasya nityaśa ḥ sarvapriyakaras tasya rāmasyāpi<br />
śarīrata ḥ 17 lakṣmaṇo lakṣmisaṃpanno bahiḥprāṇa ivāpara ḥ na ca tena vinā<br />
nidrā ṃ labhate puruṣottama ḥ mṛṣṭam annam upānītam aśnāti na hi ta ṃ vinā 18<br />
yadā hi hayam ārūḍho mṛgayā ṃ yāti rāghava ḥ tadaina ṃ pṛṣṭhato 'bhyeti sadhanuḥ<br />
paripālayan 19 bharatasyāpi śatrughno lakṣmaṇāvarajo hi sa ḥ prāṇai ḥ priyataro<br />
nitya ṃ tasya cāsīt tathā priya ḥ 20 sa caturbhir mahābhāgai ḥ putrair daśarathaḥ<br />
priyai ḥ babhūva paramaprīto devair iva pitāmaha ḥ 21 te yadā jñānasaṃpannāḥ<br />
sarve samuditā guṇai ḥ hrīmanta ḥ kīrtimantaś ca sarvajñā dīrghadarśina ḥ 22 atha<br />
rājā daśarathas teṣā ṃ dārakriyā ṃ prati cintayām āsa dharmātmā sopādhyāyaḥ<br />
sabāndhava ḥ 23 tasya cintayamānasya mantrimadhye mahātmana ḥ abhyāgacchan<br />
mahātejo viśvāmitro mahāmuni ḥ 24 sa rājño darśanākāṅkṣī dvārādhyakṣ<br />
ān uvāca ha<br />
śīghram ākhyāta mā ṃ prāpta ṃ kauśika ṃ gādhina ḥ sutam 25 tac chrutvā vacanaṃ<br />
tasya rājaveśma pradudruvu ḥ saṃbhrāntamanasa ḥ sarve tena vākyena coditā ḥ 26 te<br />
gatvā rājabhavana ṃ viśvāmitram ṛṣi ṃ tadā prāptam āvedayām āsur nṛpāyekṣ<br />
vākave<br />
tadā 27 teṣā ṃ tad vacana ṃ śrutvā sapurodhā ḥ samāhita ḥ pratyujjagāma saṃhṛṣṭ<br />
o<br />
brahmāṇam iva vāsava ḥ 28 sa dṛṣṭvā jvalita ṃ dīptyā tāpasa ṃ saṃ<br />
śitavratam<br />
prahṛṣṭavadano rājā tato 'rghyam upahārayat 29 sa rājña ḥ pratigṛhyārghyaṃ<br />
śāstradṛṣṭtena karmaṇā kuśala ṃ cāvyaya ṃ caiva paryapṛ<br />
cchan narādhipam 30<br />
vasiṣṭha ṃ ca samāgamya kuśala ṃ munipuṃgava ḥ ṛṣīṃś ca tān yathā nyāyaṃ<br />
mahābhāgān uvāca ha 31 te sarve hṛṣṭamanasas tasya rājño niveśanam viviśuḥ<br />
pūjitās tatra niṣeduś ca yathārthata ḥ 32 atha hṛṣṭamanā rājā viśvāmitraṃ<br />
mahāmunim uvāca paramodāro hṛṣṭas tam abhipūjayan 33 yathāmṛtasya saṃ<br />
prāptir<br />
yathā varṣam anūdake yathā sadṛśadāreṣu putrajanmāprajasya ca pranaṣṭ<br />
asya yathā<br />
lābho yathā harṣo mahodaye tathaivāgamana ṃ manye svāgata ṃ te mahāmune 34 kaṃ<br />
ca te parama ṃ kāma ṃ karomi kim u harṣita ḥ pātrabhūto 'si me vipra diṣṭ<br />
yā prāpto<br />
'si dhārmika adya me saphala ṃ janma jīvita ṃ ca sujīvitam 35 pūrvaṃ<br />
rājarṣiśabdena tapasā dyotitaprabha ḥ brahmarṣitvam anuprāpta ḥ pūjyo 'si bahudhā<br />
mayā 36 tad adbhutam ida ṃ vipra pavitra ṃ parama ṃ mama śubhakṣetragataś cāhaṃ<br />
tava saṃdarśanāt prabho 37 brūhi yat prārthita ṃ tubhya ṃ kāryam āgamana ṃ prati<br />
icchāmy anugṛhīto 'ha ṃ tvadarthaparivṛddhaye 38 kāryasya na vimarśa ṃ ca gantum<br />
arhasi kauśika kartā cāham aśeṣeṇa daivata ṃ hi bhavān mama 39 iti hṛdayasukhaṃ<br />
niśamya vākya ṃ; śrutisukham ātmavatā vinītam uktam prathitaguṇayaśā guṇ<br />
air<br />
viśiṣṭa ḥ; parama ṛṣi ḥ parama ṃ jagāma harṣam |<br />
| 1 tac chrutvā rājasiṃhasya vākyam adbhutavistaram hṛṣṭ<br />
aromā mahātejā<br />
viśvāmitro 'bhyabhāṣata 2 sadṛśa ṃ rājaśārdūla tavaitad bhuvi nānyataḥ<br />
mahāvaṃśaprasūtasya vasiṣṭhavyapadeśina ḥ 3 yat tu me hṛdgata ṃ vākya ṃ tasya<br />
kāryasya niścayam kuruṣva rājaśārdūla bhava satyapratiśrava ḥ 4 aha ṃ niyamam<br />
ātiṣṭha siddhyartha ṃ puruṣarṣabha tasya vighnakarau dvau tu rākṣasau kāmarūpiṇ<br />
au<br />
5 vrate me bahuśaś cīrṇe samāptyā ṃ rākṣ<br />
asāv imau mārīcaś ca subāhuś ca<br />
vīryavantau suśikṣitau tau māṃsarudhiraugheṇa vedi ṃ tām abhyavarṣ<br />
atām 6<br />
avadhūte tathā bhūte tasmin niyamaniścaye kṛ<br />
taśramo nirutsāhas tasmād deśād<br />
apākrame 7 na ca me krodham utsraṣṭu ṃ buddhir bhavati pārthiva tathābhūtā hi<br />
sā caryā na śāpas tatra mucyate 8 svaputra ṃ rājaśārdūla rāma ṃ satyaparākramam<br />
kākapakṣadhara ṃ śūra ṃ jyeṣṭha ṃ me dātum arhasi 9 śakto hy eṣ<br />
a mayā gupto<br />
divyena svena tejasā rākṣasā ye vikartāras teṣ<br />
ām api vināśane 10 śreyaś cāsmai<br />
pradāsyāmi bahurūpa ṃ na saṃśaya ḥ trayāṇām api lokānā ṃ yena khyāti ṃ gamiṣ<br />
yati<br />
11 na ca tau rāmam āsādya śaktau sthātu ṃ katha ṃ cana na ca tau rāghavād anyo<br />
hantum utsahate pumān 12 vīryotsiktau hi tau pāpau kālapāśavaśa ṃ gatau<br />
rāmasya rājaśārdūla na paryāptau mahātmana ḥ 13 na ca putrakṛta ṃ sneha ṃ kartum<br />
arhasi pārthiva aha ṃ te pratijānāmi hatau tau viddhi rākṣasau 14 aha ṃ vedmi<br />
mahātmāna ṃ rāma ṃ satyaparākramam vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ<br />
15 yadi te dharmalābha ṃ ca yaśaś ca parama ṃ bhuvi sthiram icchasi rājendra<br />
rāma ṃ me dātum arhasi 16 yady abhyanujñā ṃ kākutstha dadate tava mantriṇaḥ<br />
vasiṣṭha pramukhā ḥ sarve tato rāma ṃ visarjaya 17 abhipretam asaṃsaktam ātmajaṃ<br />
dātum arhasi daśarātra ṃ hi yajñasya rāma ṃ rājīvalocanam 18 nātyeti kālo<br />
yajñasya yathāya ṃ mama rāghava tathā kuruṣva bhadra ṃ te mā ca śoke mana ḥ kṛthāḥ<br />
19 ity evam uktvā dharmātmā dharmārthasahita ṃ vaca ḥ virarāma mahātejā<br />
viśvāmitro mahāmuni ḥ 20 iti hṛdayamanovidāraṇa ṃ; munivacana ṃ tad atīva śuśruvān<br />
narapatir agamad bhaya ṃ mahad; vyathitamanā ḥ pracacāla cāsanāt |
| 1 tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam muhūrtam iva niḥsaṃjñaḥ<br />
saṃjñāvān idam abravīt 2 ūnaṣoḍaśavarṣo me rāmo rājīvalocana ḥ na<br />
yuddhayogyatām asya paśyāmi saha rākṣasai ḥ 3 iyam akṣauhiṇī pūrṇā yasyāhaṃ<br />
patir īśvara ḥ anayā saṃvṛto gatvā yodhāha ṃ tair niśācarai ḥ 4 ime śūrāś ca<br />
vikrāntā bhṛtyā me 'straviśāradā ḥ yogyā rakṣogaṇair yoddhu ṃ na rāma ṃ netum<br />
arhasi 5 aham eva dhanuṣpāṇir goptā samaramūrdhani yāvat prāṇān dhariṣ<br />
yāmi<br />
tāvad yotsye niśācarai ḥ 6 nirvighnā vratavaryā sā bhaviṣyati surakṣitā ahaṃ<br />
tatra gamiṣyāmil na rāma netum arhasi 7 bālo hy akṛ<br />
tavidyaś ca na ca vetti<br />
balābalam na cāstrabalasaṃyukto na ca yuddhaviśārada ḥ na cāsau rakṣasāṃ<br />
yogya ḥ kūṭayuddhā hi te dhruvam 8 viprayukto hi rāmeṇ<br />
a muhūrtam api notsahe<br />
jīvitu ṃ muniśārdūla na rāma ṃ netum arhasi 9 yadi vā rāghava ṃ brahman netum<br />
icchasi suvrata caturaṅgasamāyukta ṃ mayā saha ca ta ṃ naya 10 ṣaṣṭ<br />
ir<br />
varṣasahasrāṇi jātasya mama kauśika ḥ duḥkhenotpāditaś cāya ṃ na rāma ṃ netum<br />
arhasi 11 caturṇām ātmajānā ṃ hi prīti ḥ paramikā mama jyeṣṭha ṃ dharmapradhānaṃ<br />
ca na rāma ṃ netum arhasi 12 ki ṃ vīryā rākṣ<br />
asās te ca kasya putrāś ca ke ca te<br />
katha ṃ pramāṇā ḥ ke caitān rakṣanti munipuṃgava 13 katha ṃ ca pratikartavyaṃ<br />
teṣā ṃ rāmeṇa rakṣasām māmakair vā balair brahman mayā vā kūṭ<br />
ayodhinām 14<br />
sarva ṃ me śaṃsa bhagavan katha ṃ teṣā ṃ mayā raṇe sthātavya ṃ duṣṭabhāvānāṃ<br />
vīryotsiktā hi rākṣasā ḥ 15 tasya tad vacana ṃ śrutvā viśvāmitro 'bhyabhāṣ<br />
ata<br />
paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasa ḥ 16 sa brahmaṇ<br />
ā dattavaras<br />
trailokya ṃ bādhate bhṛśam mahābalo mahāvīryo rākṣasair bahubhir vṛta ḥ 17<br />
śrūyate hi mahāvīryo rāvaṇo rākṣasādhipa ḥ sākṣād vaiśravaṇ<br />
abhrātā putro<br />
viśvaraso mune ḥ 18 yadā svaya ṃ na yajñasya vighnakartā mahābala ḥ tena<br />
saṃcoditau tau tu rākṣasau sumahā balau mārīcaś ca subāhuś ca yajñavighnaṃ<br />
kariṣyata ḥ 19 ity ukto muninā tena rājovāca muni ṃ tadā na hi śakto 'smi<br />
saṃgrāme sthātu ṃ tasya durātmana ḥ 20 sa tva ṃ prasāda ṃ dharmajña kuruṣ<br />
va mama<br />
putrake devadānavagandharvā yakṣā ḥ pataga pannagā ḥ 21 na śaktā rāvaṇa ṃ soḍhuṃ<br />
ki ṃ punar mānavā yudhi sa hi vīryavatā ṃ vīryam ādatte yudhi rākṣasa ḥ 22 tena<br />
cāha ṃ na śakto 'smi saṃyoddhu ṃ tasya vā balai ḥ sabalo vā muniśreṣṭ<br />
ha sahito vā<br />
mamātmajai ḥ 23 katham apy amaraprakhya ṃ saṃgrāmāṇām akovidam bāla ṃ me<br />
tanaya ṃ brahman naiva dāsyāmi putrakam 24 atha kālopamau yuddhe sutau<br />
sundopasundayo ḥ yajñavighnakarau tau te naiva dāsyāmi putrakam 25 mārīcaś ca<br />
subāhuś ca vīryavantau suśikṣitau tayor anyatareṇāha ṃ yoddhā syā ṃ sasuhṛdgaṇaḥ<br />
|<br />
| 1 tac chrutvā vacana ṃ tasya snehaparyākulākṣaram samanyu ḥ kauśiko vākyaṃ<br />
pratyuvaca mahīpatim 2 pūrvam artha ṃ pratiśrutya pratijñā ṃ hātum icchasi<br />
rāgavāṇām ayukto 'ya ṃ kulasyāsya viparyaya ḥ 3 yad ida ṃ te kṣama ṃ rājan<br />
gamiṣyāmi yathāgatam mithyāpratijña ḥ kākutstha sukhī bhava sabāndhava ḥ 4 tasya<br />
roṣaparītasya viśvāmitrasya dhīmata ḥ cacāla vasudhā kṛtsnā viveśa ca bhayaṃ<br />
surān 5 trastarūpa ṃ tu vijñāya jagat sarva ṃ mahān ṛṣi ḥ nṛpati ṃ suvrato dhīro<br />
vasiṣṭho vākyam abravīt 6 ikṣvākūṇā ṃ kule jāta ḥ sākṣād dharma ivāparaḥ<br />
dhṛtimānsuvrata ḥ śrīmān na dharma ṃ hātum arhasi 7 triṣu lokeṣ<br />
u vikhyāto<br />
dharmātmā iti rāghava ḥ svadharma ṃ pratipadyasva nādharma ṃ voḍ<br />
hum arhasi 8<br />
saṃśrutyaiva ṃ kariṣyāmīty akurvāṇasya rāghava iṣṭ<br />
āpūrtavadho bhūyāt tasmād<br />
rāma ṃ visarjaya 9 kṛtāstram akṛtāstra ṃ vā naina ṃ śakṣyanti rākṣasā ḥ guptaṃ<br />
kuśikaputreṇa jvalanenāmṛta ṃ yathā 10 eṣa vigrahavān dharma eṣa vīryavatāṃ<br />
vara ḥ eṣa buddhyādhiko loke tapasaś ca parāyaṇam 11 eṣ<br />
o 'strān vividhān vetti<br />
trailokye sacarācare nainam anya ḥ pumān vetti na ca vetsyanti ke cana 12 na<br />
devā narṣaya ḥ ke cin nāsurā na ca rākṣasā ḥ gandharvayakṣapravarāḥ<br />
sakiṃnaramahoragā ḥ 13 sarvāstrāṇi kṛśāśvasya putrā ḥ paramadhārmikā ḥ kauśikāya<br />
purā dattā yadā rājya ṃ praśāsati 14 te 'pi putrā ḥ kṛśāśvasya prajāpatisutāsutāḥ<br />
nakarūpā mahāvīryā dīptimanto jayāvahā ḥ 15 jayā ca suprabhā caiva dakṣ<br />
akanye<br />
sumadhyame te suvāte 'straśastrāṇi śata ṃ parama bhāsvaram 16 pañcāśataṃ<br />
sutāṁl lebhe jayā nāma varān purā vadhāyāsurasainyānām ameyān kāmarūpiṇa ḥ 17<br />
suprabhājanayac cāpi putrān pañcāśata ṃ puna ḥ saṃhārān nāma durdharṣ<br />
ān<br />
durākrāmān balīyasa ḥ 18 tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ<br />
apūrvāṇā ṃ ca janane śakto bhūyaś ca dharmavit 19 eva ṃ vīryo mahātejā<br />
viśvāmitrro mahātapā ḥ na rāmagamane rājan saṃśaya ṃ gantum arhasi |
| 1 tathā vasiṣṭhe bruvati rājā daśaratha ḥ sutam prahṛṣṭ<br />
avadano rāmam ājuhāva<br />
salakṣmaṇam 2 kṛtasvastyayana ṃ mātrā pitrā daśarathena ca purodhasā vasiṣṭ<br />
hena<br />
maṅgalair abhimantritam 3 sa putra ṃ mūrdhny upāghrāya rājā daśaratha ḥ priyam<br />
dadau kuśikaputrāya suprītenāntarātmanā 4 tato vāyu ḥ sukhasparśo virajasko<br />
vavau tadā viśvāmitragata ṃ rāma ṃ dṛṣṭvā rājīvalocanam 5 puṣpavṛṣṭ<br />
ir mahaty āsīd<br />
devadundubhinisvana ḥ śaṅkhadundubhinirghoṣa ḥ prayāte tu mahātmani 6 viśvāmitro<br />
yayāv agre tato rāmo mahāyaśā ḥ kākapakṣadharo dhanvī ta ṃ ca saumitrir anvagāt 7<br />
kalāpinau dhanuṣpāṇī śobhayānau diśo daśa viśvāmitra ṃ mahātmāna ṃ triśīrṣ<br />
āv iva<br />
pannagau anujagmatur akṣudrau pitāmaham ivāśvinau 8 baddhagodhāṅgulitrāṇ<br />
au<br />
khaḍgavantau mahādyutī sthāṇu ṃ devam ivācintya ṃ kumārāv iva pāvakī 9<br />
adhyardhayojana ṃ gatvā sarayvā dakṣiṇe taṭe rāmeti madhurā vāṇī ṃ viśvāmitro<br />
'bhyabhāṣata 10 gṛhāṇa vatsa salila ṃ mā bhūt kālasya paryaya ḥ mantragrāmaṃ<br />
gṛhāṇa tva ṃ balām atibalā ṃ tathā 11 na śramo na jvaro vā te na rūpasya<br />
viparyaya ḥ na ca supta ṃ pramatta ṃ vā dharṣayiṣyanti nairṛtā ḥ 12 na bāhvoḥ<br />
sadṛśo vīrye pṛthivyām asti kaś cana triṣu lokeṣu vā rāma na bhavet sadṛ<br />
śas tava<br />
13 na saubhāgye na dākṣiṇ<br />
ye na jñāne buddhiniścaye nottare pratipattavyo samo<br />
loke tavānagha 14 etadvidyādvaye labdhe bhavitā nāsti te sama ḥ balā cātibalā<br />
caiva sarvajñānasya mātarau 15 kṣutpipāse na te rāma bhaviṣ<br />
yete narottama<br />
balām atibalā ṃ caiva paṭhata ḥ pathi rāghava vidyādvayam adhīyāne yaśaś cāpy<br />
atula ṃ bhuvi 16 pitāmahasute hy ete vidye tejaḥsamanvite pradātu ṃ tava<br />
kākutstha sadṛśas tva ṃ hi dhārmika 17 kāma ṃ bahuguṇā ḥ sarve tvayy ete nātra<br />
saṃśaya ḥ tapasā saṃbhṛte caite bahurūpe bhaviṣyata ḥ 18 tato rāmo jala ṃ spṛṣṭ<br />
vā<br />
prahṛṣṭavadana ḥ śuci ḥ pratijagrāha te vidye maharṣer bhāvitātmanaḥ<br />
vidyāsamudito rāma ḥ śuśubhe bhūrivikrama ḥ 19 gurukāryāṇi sarvāṇ<br />
i niyujya<br />
kuśikātmaje ūṣus tā ṃ rajanī ṃ tatra sarayvā ṃ susukha ṃ traya ḥ |<br />
| 1 prabhātāyā ṃ tu śarvaryā ṃ viśvāmitro mahāmuni ḥ abhyabhāṣata kākutsthaṃ<br />
śayāna ṃ parṇasaṃstare 2 kausalyā suprajā rāma pūrvā saṃ<br />
dhyā pravartate<br />
uttiṣṭha naraśārdūla kartavya ṃ daivam āhnikam 3 tasyarṣe ḥ paramodāra ṃ vacaḥ<br />
śrutvā nṛpātmajau snātvā kṛtodakau vīrau jepatu ḥ parama ṃ japam 4 kṛ<br />
tāhnikau<br />
mahāvīryau viśvāmitra ṃ tapodhanam abhivādyābhisaṃhṛṣṭau gamanāyopatasthatu ḥ 5<br />
tau prayāte mahāvīryau divya ṃ tripathagā ṃ nadīm dadṛśāte tatas tatra sarayvāḥ<br />
saṃgame śubhe 6 tatrāśramapada ṃ puṇyam ṛṣīṇām ugratejasām bahuvarṣasahasrāṇ<br />
i<br />
tapyatā ṃ parama ṃ tapa ḥ 7 ta ṃ dṛṣṭvā paramaprītau rāghavau puṇ<br />
yam āśramam<br />
ūcatus ta ṃ mahātmāna ṃ viśvāmitram ida ṃ vaca ḥ 8 kasyāyam āśrama ḥ puṇya ḥ ko nv<br />
asmin vasate pumān bhagavañ śrotum icchāva ḥ para ṃ kautūhala ṃ hi nau 9 tayos<br />
tad vacana ṃ śrutvā prahasya munipuṃgava ḥ abravīc chrūyatā ṃ rāma yasyāyaṃ<br />
pūrva āśrama ḥ 10 kandarpo mūrtimān āsīt kāma ity ucyate budhai ḥ 11 tapasyantam<br />
iha sthāṇu ṃ niyamena samāhitam kṛtodvāha ṃ tu deveśa ṃ gacchanta ṃ samarudgaṇ<br />
am<br />
dharṣayām āsa durmedhā huṃkṛtaś ca mahātmanā 12 dagdhasya tasya raudreṇa cakṣuṣ<br />
ā<br />
raghunandana vyaśīryanta śarīrāt svāt sarvagātrāṇi durmate ḥ 13 tasya gātraṃ<br />
hata ṃ tatra nirdagdhasya mahātmanā aśarīra ḥ kṛta ḥ kāma ḥ krodhād deveśvareṇ<br />
a ha<br />
14 anaṅga iti vikhyātas tadā prabhṛti rāghava sa cāṅgaviṣaya ḥ śrīmān yatrāṅgaṃ<br />
sa mumoca ha 15 tasyāyam āśrama ḥ puṇyas tasyeme munaya ḥ purā śiṣ<br />
yā dharmaparā<br />
vīra teṣā ṃ pāpa ṃ na vidyate 16 ihādya rajanī ṃ rāma vasema śubhadarśana<br />
puṇyayo ḥ saritor madhye śvas tariṣyāmahe vayam 17 teṣā ṃ saṃvadatā ṃ tatra tapo<br />
dīrgheṇa cakṣuṣā vijñāya paramaprītā munayo harṣam āgaman 18 arghya ṃ pādyaṃ<br />
tathātithya ṃ nivedyakuśikātmaje rāmalakṣmaṇayo ḥ paścād akurvann atithikriyām 19<br />
satkāra ṃ samanuprāpya kathābhir abhirañjayan nyavasan susukha ṃ tatra<br />
kāmāśramapade tadā |<br />
| 1 tata ḥ prabhāte vimale kṛtāhnikam ariṃdamau viśvāmitra ṃ puraskṛ<br />
tya nadyās<br />
tīram upāgatau 2 te ca sarve mahātmāno munaya ḥ saṃśitavratā ḥ upasthāpya<br />
śubhā ṃ nāva ṃ viśvāmitram athābruvan 3 ārohatu bhavān nāva ṃ rājaputrapuraskṛtaḥ<br />
ariṣṭa ṃ gaccha panthāna ṃ mā bhūt kālasya paryaya ḥ 4 viśvāmitras tathety uktvā<br />
tān ṛṣīn abhipūjya ca tatāra sahitas tābhyā ṃ sarita ṃ sāgara ṃ gamām 5 atha<br />
rāma ḥ sarinmadhye papraccha munipuṅgavam vāriṇo bhidyamānasya kim aya ṃ tumulo<br />
dhvani ḥ 6 rāghavasya vaca ḥ śrutvā kautūhala samanvitam kathayām āsa dharmātmā<br />
tasya śabdasya niścayam 7 kailāsaparvate rāma manasā nirmita ṃ sara ḥ brahmaṇ<br />
ā
naraśārdūla teneda ṃ mānasa ṃ sara ḥ 8 tasmāt susrāva sarasa ḥ sāyodhyām upagūhate<br />
saraḥpravṛttā sarayū ḥ puṇyā brahmasaraścyutā 9 tasyāyam atula ḥ śabdo jāhnavīm<br />
abhivartate vārisaṃkṣobhajo rāma praṇāma ṃ niyata ḥ kuru 10 tābhyā ṃ tu tāv<br />
ubhau kṛtvā praṇāmam atidhārmikau tīra ṃ dakṣiṇ<br />
am āsādya jagmatur laghuvikramau<br />
11 sa vana ṃ ghorasaṃkāśa ṃ dṛṣṭvā nṛpavarātmaja ḥ aviprahatam aikṣvāka ḥ papraccha<br />
munipuṃgavam 12 aho vanam ida ṃ durga ṃ jhillikāgaṇanāditam bhairavaiḥ<br />
śvāpadai ḥ kīrṇa ṃ śakuntair dāruṇāravai ḥ 13 nānāprakārai ḥ śakunair vāśyadbhir<br />
bhairavasvanai ḥ siṃhavyāghravarāhaiś ca vāraṇ<br />
aiś cāpi śobhitam 14<br />
dhavāśvakarṇakakubhair bilvatindukapāṭalai ḥ saṃkīrṇa ṃ badarībhiś ca ki ṃ nv<br />
ida ṃ dāruṇa ṃ vanam 15 tam uvāca mahātejā viśvāmitro mahāmuni ḥ śrūyatā ṃ vatsa<br />
kākutstha yasyaitad dāruṇa ṃ vanam 16 etau janapadau sphītau pūrvam āstāṃ<br />
narottama maladāś ca karūṣāś ca devanirmāṇa nirmitau 17 purā vṛ<br />
travadhe rāma<br />
malena samabhiplutam kṣudhā caiva sahasrākṣa ṃ brahmahatyā yadāviśat 18 tam<br />
indra ṃ snāpayan devā ṛṣayaś ca tapodhanā ḥ kalaśai ḥ snāpayām āsur mala ṃ cāsya<br />
pramocayan 19 iha bhūmyā ṃ mala ṃ dattvā dattvā kāruṣam eva ca śarīrajaṃ<br />
mahendrasya tato harṣa ṃ prapedire 20 nirmalo niṣkarūṣ<br />
aś ca śucir indro<br />
yadābhavat dadau deśasya suprīto vara ṃ prabhur anuttamam 21 imau janapadau<br />
sthītau khyāti ṃ loke gamiṣyata ḥ maladāś ca karūṣāś ca mamāṅgamaladhāriṇ<br />
au 22<br />
sādhu sādhv iti ta ṃ devā ḥ pākaśāsanam abruvan deśasya pūjā ṃ tā ṃ dṛṣṭvā kṛtāṃ<br />
śakreṇa dhīmatā 23 etau janapadau sthītau dīrghakālam ariṃ<br />
dama maladāś ca<br />
karūṣāś ca muditau dhanadhānyata ḥ 24 kasya cit tv atha kālasya yakṣ<br />
ī vai<br />
kāmarūpiṇī bala ṃ nāgasahasrasya dhārayantī tadā hy abhūt 25 tāṭ<br />
akā nāma<br />
bhadra ṃ te bhāryā sundasya dhīmata ḥ mārīco rākṣasa ḥ putro yasyāḥ<br />
śakraparākrama ḥ 26 imau janapadau nitya ṃ vināśayati rāghava maladāṃ<br />
ś ca<br />
karūṣāṃś ca tāṭakā duṣṭacāriṇī 27 seya ṃ panthānam āvārya vasaty atyardhayojane<br />
ata eva ca gantavya ṃ tāṭakāyā vana ṃ yata ḥ 28 svabāhubalam āśritya jahīmāṃ<br />
duṣṭacāriṇīm manniyogād ima ṃ deśa ṃ kuru niṣkaṇṭaka ṃ puna ḥ 29 na hi kaś cid<br />
ima ṃ deśa ṃ śakroty āgantum īdṛśam yakṣiṇ<br />
yā ghorayā rāma utsāditam asahyayā 30<br />
etat te sarvam ākhyāta ṃ yathaitad daruṇa ṃ vanam yakṣyā cotsādita ṃ sarvam<br />
adyāpi na nivartate |<br />
| 1 atha tasyāprameyasya muner vacanam uttamam śrutvā puruṣaśārdūlaḥ<br />
pratyuvāca śubhā ṃ giram 2 alpavīryā yadā yakṣā ḥ śrūyante munipuṃgava kathaṃ<br />
nāgasahasrasya dhārayaty abalā balam 3 viśvāmitro 'bravīd vākya ṃ śṛṇ<br />
u yena<br />
balottarā varadānakṛta ṃ vīrya ṃ dhārayaty abalā balam 4 pūrvam āsīn mahāyakṣaḥ<br />
suketur nāma vīryavān anapatya ḥ śubhācāra ḥ sa ca tepe mahat tapa ḥ 5 pitāmahas<br />
tu suprītas tasya yakṣapates tadā kanyāratna ṃ dadau rāma tāṭakā ṃ nāma nāmata ḥ 6<br />
dadau nāgasahasrasya bala ṃ cāsyā ḥ pitāmaha ḥ na tv eva putra ṃ yakṣ<br />
āya dadau<br />
brahmā mahāyaśā ḥ 7 tā ṃ tu jātā ṃ vivardhantī ṃ rūpayauvanaśālinīm jambhaputrāya<br />
sundāya dadau bhāryā ṃ yaśasvinīm 8 kasya cit tv atha kālalsya yakṣī putraṃ<br />
vyajāyata mārīca ṃ nāma durdharṣa ṃ ya ḥ śāpād rākṣ<br />
aso 'bhavat 9 sunde tu nihate<br />
rāma agastyam ṛṣisattamam tāṭakā saha putreṇa pradharṣ<br />
ayitum icchati 10<br />
rākṣasatva ṃ bhajasveti mārīca ṃ vyājahāra sa ḥ agastya ḥ paramakruddhas tāṭ<br />
akām<br />
api śaptavān 11 puruṣādī mahāyakṣī virūpā vikṛtānanā ida ṃ rūpam apahāya<br />
dāruṇa ṃ rūpam astu te 12 saiṣā śāpakṛtāmarṣā tāṭ<br />
akā krodhamūrchitā deśam<br />
utsādayaty enam agastyacarita ṃ śubham 13 enā ṃ rāghava durvṛttā ṃ yakṣīṃ<br />
paramadāruṇām gobrāhmaṇahitārthāya jahi duṣṭaparākramām 14 na hy enāṃ<br />
śāpasaṃsṛṣṭā ṃ kaś cid utsahate pumān nihantu ṃ triṣu lokeṣu tvām ṛ te raghunandana<br />
15 na hi te strīvadhakṛte ghṛṇā kāryā narottama cāturvarṇ<br />
yahitārthāya<br />
kartavya ṃ rājasūnunā 16 rājyabhāraniyuktānām eṣa dharma ḥ sanātana ḥ adharmyāṃ<br />
jahi kākutsha dharmo hy asyā na vidyate 17 śrūyate hi purā śakro virocanasutāṃ<br />
nṛpa pṛthivī ṃ hantum icchantī ṃ mantharām abhyasūdayat 18 viṣṇ<br />
unā ca purā rāma<br />
bhṛgupatnī dṛḍhavratā anindra ṃ lokam icchantī kāvyamātā niṣ<br />
ūditā 19 etaiś<br />
cānyaiś ca bahubhī rājaputramahātmabhi ḥ adharmaniratā nāryo hatāḥ<br />
puruṣasattamai ḥ |<br />
| 1 muner vacanam aklība ṃ śrutvā naravarātmaja ḥ rāghava ḥ prāñjalir bhūtvā<br />
pratyuvāca dṛḍhavrata ḥ 2 pitur vacananirdeśāt pitur vacanagauravāt vacanaṃ<br />
kauśikasyeti kartavyam aviśaṅkayā 3 anuśiṣṭo 'smy ayodhyāyā ṃ gurumadhye<br />
mahātmanā pitrā daśarathenāha ṃ nāvajñeya ṃ ca tad vaca ḥ 4 so 'ha ṃ pitur vacaḥ
śrutvā śāsanād brahma vādina ḥ kariṣyāmi na saṃdehas tāṭ<br />
akāvadham uttamam 5<br />
gobrāhmaṇahitārthāya deśasyāsya sukhāya ca tava caivāprameyasya vacana ṃ kartum<br />
udyata ḥ 6 evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdama ḥ jyāśabdam akarot<br />
tīvra ṃ diśa ḥ śabdena pūrayan 7 tena śabdena vitrastās tāṭakā vanavāsinaḥ<br />
tāṭakā ca susaṃkruddhā tena śabdena mohitā 8 ta ṃ śabdam abhinidhyāya rākṣ<br />
asī<br />
krodhamūrchitā śrutvā cābhyadravad vegād yata ḥ śabdo viniḥsṛta ḥ 9 tā ṃ dṛṣṭ<br />
vā<br />
rāghava ḥ kruddhā ṃ vikṛtā ṃ vikṛtānanām pramāṇenātivṛddhā ṃ ca lakṣmaṇa ṃ so<br />
'bhyabhāṣata 10 paśya lakṣmaṇa yakṣiṇyā bhairava ṃ dāruṇa ṃ vapu ḥ bhidyeran<br />
darśanād asyā bhīrūṇā ṃ hṛdayāni ca 11 enā ṃ paśya durādharṣā ṃ māyā<br />
balasamanvitām vinivṛttā ṃ karomy adya hṛtakarṇ<br />
āgranāsikām 12 na hy enām utsahe<br />
hantu ṃ strīsvabhāvena rakṣitām vīrya ṃ cāsyā gati ṃ cāpi haniṣyāmīti me mati ḥ 13<br />
eva ṃ bruvāṇe rāme tu tāṭ<br />
akā krodhamūrchitā udyamya bāhū garjantī rāmam<br />
evābhyadhāvata 14 tām āpatantī ṃ vegena vikrāntām aśanīm iva śareṇ<br />
orasi<br />
vivyādha sā papāta mamāra ca 15 tā ṃ hatā ṃ bhīmasaṃkāśā ṃ dṛṣṭ<br />
vā surapatis tadā<br />
sādhu sādhv iti kākutstha ṃ surāś ca samapūjayan 16 uvāca paramaprītaḥ<br />
sahasrākṣa ḥ puraṃdara ḥ surāś ca sarve saṃhṛṣṭ<br />
ā viśvāmitram athābruvan 17 mune<br />
kauśike bhadra ṃ te sendrā ḥ sarve marudgaṇā ḥ toṣitā ḥ karmaṇānena sneha ṃ darśaya<br />
rāghave 18 prajāpater bhṛśāśvasya putrān satyaparākramān tapobalabhṛ<br />
tān brahman<br />
rāghavāya nivedaya 19 pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ<br />
kartavya ṃ ca mahat karma surāṇā ṃ rājasūnunā 20 evam uktvā surā ḥ sarve hṛṣṭ<br />
ā<br />
jagmur yathāgatam viśvāmitra ṃ pūjayitvā tata ḥ saṃ<br />
dhyā pravartate 21 tato<br />
munivara ḥ prītis tāṭakā vadhatoṣita ḥ mūrdhni rāmam upāghrāya ida ṃ vacanam<br />
abravīt 22 ihādya rajanī ṃ rāma vasema śubhadarśana śva ḥ prabhāte gamiṣ<br />
yāmas<br />
tad āśramapada ṃ mama |<br />
| 1 pratigṛhya tato 'strāṇi prahṛṣṭavadana ḥ śuci ḥ gacchann eva ca kākutstho<br />
viśvāmitram athābravīt 2 gṛhītāstro 'smi bhagavan durādharṣa ḥ surair api<br />
astrāṇā ṃ tv aham icchāmi saṃhāra ṃ munipuṃgava 3 eva ṃ bruvati kākutsthe<br />
viśvāmitro mahāmuni ḥ saṃhāra ṃ vyājahārātha dhṛtimān suvrata ḥ śuci ḥ 4<br />
satyavanta ṃ satyakīrti ṃ dhṛṣṭa ṃ rabhasam eva ca pratihāratara ṃ nāma<br />
parāṅmukham avāṅmukham 5 lakṣākṣaviṣamau caiva dṛḍ<br />
hanābhasunābhakau<br />
daśākṣaśatavaktrau ca daśaśīrṣ<br />
aśatodarau 6 padmanābhamahānābhau<br />
dundunābhasunābhakau jyotiṣa ṃ kṛśana ṃ caiva nairāśya vimalāv ubhau 7<br />
yaugandharaharidrau ca daityapramathanau tathā pitrya ṃ saumanasa ṃ caiva<br />
vidhūtamakarāv ubhau 8 karavīrakara ṃ caiva dhanadhānyau ca rāghava kāmarūpaṃ<br />
kāmaruci ṃ moham āvaraṇa ṃ tathā 9 jṛmbhaka ṃ sarvanābha ṃ ca santānavaraṇ<br />
au tathā<br />
bhṛśāśvatanayān rāma bhāsvarān kāmarūpiṇa ḥ 10 pratīccha mama bhadra ṃ te<br />
pātrabhūto 'si rāghava divyabhāsvaradehāś ca mūrtimanta ḥ sukhapradā ḥ 11 rāmaṃ<br />
prāñjalayo bhūtvābruvan madhurabhāṣiṇa ḥ ime sma naraśārdūla śādhi ki ṃ karavāma<br />
te 12 gamyatām iti tān āha yatheṣṭa ṃ raghunandana ḥ mānasā ḥ kāryakāleṣ<br />
u<br />
sāhāyya ṃ me kariṣyatha 13 atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇ<br />
am evam<br />
astv iti kākutstham uktvā jagmur yathāgatam 14 sa ca tān rāghavo jñātvā<br />
viśvāmitra ṃ mahāmunim gacchann evātha madhura ṃ ślakṣṇa ṃ vacanam abravīt 15<br />
ki ṃ nv etan meghasaṃkāśa ṃ parvatasyāvidūrata ḥ vṛkṣaṣaṇḍam ito bhāti paraṃ<br />
kautūhala ṃ hi me 16 darśanīya ṃ mṛgākīrṇa ṃ manoharam atīva ca nānāprakāraiḥ<br />
śakunair valgubhāṣair alaṃkṛtam 17 niḥsṛtā ḥ sma muniśreṣṭha kāntārād romaharṣaṇ<br />
āt<br />
anayā tv avagacchāmi deśasya sukhavattayā 18 sarva ṃ me śaṃ<br />
sa bhagavan<br />
kasyāśramapada ṃ tv idam saṃprāptā yatra te pāpā brahmaghnā duṣṭacāriṇa ḥ |<br />
| 1 atha tasyāprameyasya tad vana ṃ paripṛcchata ḥ viśvāmitro mahātejā<br />
vyākhyātum upacakrame 2 eṣa pūrvāśramo rāma vāmanasya mahātmana ḥ siddhāśrama<br />
iti khyāta ḥ siddho hy atra mahātapā ḥ 3 etasminn eva kāle tu rājā vairocanir<br />
bali ḥ nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān kārayām āsa tad rājyaṃ<br />
triṣu lokeṣu viśruta ḥ 4 bales tu yajamānasya devā ḥ sāgnipurogamā ḥ samāgamya<br />
svaya ṃ caiva viṣṇum ūcur ihāśrame 5 balir vairocanir viṣṇ<br />
o yajate yajñam<br />
uttamam asamāpte kratau tasmin svakāryam abhipadyatām 6 ye cainam abhivartante<br />
yācitāra itas tata ḥ yac ca yatra yathāvac ca sarva ṃ tebhya ḥ prayacchati 7 sa<br />
tva ṃ surahitārthāya māyāyogam upāśrita ḥ vāmanatva ṃ gato viṣṇo kuru kalyāṇ<br />
am<br />
uttamam 8 aya ṃ siddhāśramo nāma prasādāt te bhaviṣyati siddhe karmaṇ<br />
i deveśa<br />
uttiṣṭha bhagavann ita ḥ 9 atha viṣṇur mahātejā adityā ṃ samajāyata vāmanaṃ
ūpam āsthāya vairocanim upāgamat 10 trīn kramān atha bhikṣitvā pratigṛ<br />
hya ca<br />
mānata ḥ ākramya lokāṁl lokātmā sarvabhūtahite rata ḥ 11 mahendrāya puna ḥ prādān<br />
niyamya balim ojasā trailokya ṃ sa mahātejāś cakre śakravaśa ṃ puna ḥ 12 tenaiṣ<br />
a<br />
pūrvam ākrānta āśrama ḥ śramanāśana ḥ mayāpi bhaktyā tasyaiṣ<br />
a vāmanasyopabhujyate<br />
13 etam āśramam āyānti rākṣasā vighnakāriṇa ḥ atra te puruṣ<br />
avyāghra hantavyā<br />
duṣṭacāriṇa ḥ 14 adya gacchāmahe rāma siddhāśramam anuttamam tad āśramapadaṃ<br />
tāta tavāpy etad yathā mama 15 ta ṃ dṛṣṭvā munaya ḥ sarve siddhāśramanivāsinaḥ<br />
utpatyotpatya sahasā viśvāmitram apūjayan 16 yathārha ṃ cakrire pūjāṃ<br />
viśvāmitrāya dhīmate tathaiva rājaputrābhyām akurvann atithikriyām 17 muhūrtam<br />
atha viśrāntau rājaputrāv ariṃ<br />
damau prāñjalī muniśārdūlam ūcatū raghunandanau<br />
18 adyaiva dīkṣā ṃ praviśa bhadra ṃ te munipuṃgava siddhāśramo 'ya ṃ siddhaḥ<br />
syāt satyam astu vacas tava 19 evam ukto mahātejā viśvāmitro mahāmuniḥ<br />
praviveśa tadā dīkṣā ṃ niyato niyatendriya ḥ 20 kumārāv api tā ṃ rātrim uṣ<br />
itvā<br />
susamāhitau prabhātakāle cotthāya viśvāmitram avandatām |<br />
| 1 atha tau deśakālajñau rājaputrāv ariṃ<br />
damau deśe kāle ca vākyajñāv<br />
abrūtā ṃ kauśika ṃ vaca ḥ 2 bhagavañ śrotum icchāvo yasmin kāle niśācarau<br />
saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam 3 eva ṃ bruvāṇ<br />
au kākutsthau<br />
tvaramāṇau yuyutsayā sarve te munaya ḥ prītā ḥ praśaśaṃsur nṛ<br />
pātmajau 4 adya<br />
prabhṛti ṣaḍrātra ṃ rakṣata ṃ rāghavau yuvām dīkṣā ṃ gato hy eṣa munir maunitvaṃ<br />
ca gamiṣyati 5 tau tu tad vacana ṃ śrutvā rājaputrau yaśasvinau anidrau<br />
ṣaḍahorātra ṃ tapovanam arakṣatām 6 upāsā ṃ cakratur vīrau yattau paramadhanvinau<br />
rarakṣatur munivara ṃ viśvāmitram ariṃdamau 7 atha kāle gate tasmin ṣaṣṭ<br />
he 'hani<br />
samāgate saumitram abravīd rāmo yatto bhava samāhita ḥ 8 rāmasyaiva ṃ bruvāṇ<br />
asya<br />
tvaritasya yuyutsayā prajajvāla tato vedi ḥ sopādhyāyapurohitā 9 mantravac ca<br />
yathānyāya ṃ yajño 'sau saṃpravartate ākāśe ca mahāñ śabda ḥ prādur āsīd<br />
bhayānaka ḥ 10 āvārya gagana ṃ megho yathā prāvṛṣi nirgata ḥ tathā māyāṃ<br />
vikurvāṇau rākṣ<br />
asāv abhyadhāvatām 11 mārīcaś ca subāhuś ca tayor anucarās tathā<br />
āgamya bhīmasaṃkāśā rudhiraughān avāsṛjan 12 tāv āpatantau sahasā dṛṣṭ<br />
vā<br />
rājīvalocana ḥ lakṣmaṇa ṃ tv abhisaṃprekṣ<br />
ya rāmo vacanam abravīt 13 paśya<br />
lakṣmaṇa durvṛttān rākṣ<br />
asān piśitāśanān mānavāstrasamādhūtān anilena yathāghanān<br />
14 mānava ṃ paramodāram astra ṃ paramabhāsvaram cikṣ<br />
epa paramakruddho mārīcor<br />
asi rāghava ḥ 15 sa tena paramāstreṇa mānavena samāhita ḥ saṃpūrṇa ṃ yojanaśataṃ<br />
kṣipta ḥ sāgarasaṃplave 16 vicetana ṃ vighūrṇanta ṃ śīteṣubalapīḍitam nirastaṃ<br />
dṛśya mārīca ṃ rāmo lakṣmaṇam abravīt 17 paśya lakṣmaṇa śīteṣu ṃ mānavaṃ<br />
dharmasaṃhitam mohayitvā nayaty ena ṃ na ca prāṇ<br />
air viyujyate 18 imān api<br />
vadhiṣyāmi nirghṛṇān duṣṭacāriṇa ḥ rākṣ<br />
asān pāpakarmasthān yajñaghnān rudhirāśanān<br />
19 vigṛhya sumahac cāstram āgneya ṃ raghunandana ḥ subāhur asi cikṣ<br />
epa sa<br />
viddha ḥ prāpatad bhuvi 20 śeṣān vāyavyam ādāya nijaghāna mahāyaśā ḥ rāghavaḥ<br />
paramodāro munīnā ṃ mudam āvahan 21 sa hatvā rākṣ<br />
asān sarvān yajñaghnān<br />
raghunandana ḥ ṛṣibhi ḥ pūjitas tatra yathendro vijaye purā 22 atha yajñe samāpte<br />
tu viśvāmitro mahāmuni ḥ nirītikā diśo dṛṣṭ<br />
vā kākutstham idam abravīt 23<br />
kṛtārtho 'smi mahābāho kṛta ṃ guruvacas tvayā siddhāśramam ida ṃ satya ṃ kṛtaṃ<br />
rāma mahāyaśa ḥ |<br />
| 1 atha tā ṃ rajanī ṃ tatra kṛtārthau rāmalakṣaṇau ūṣ<br />
atur muditau vīrau<br />
prahṛṣṭenāntarātmanā 2 prabhātāyā ṃ tu śarvaryā ṃ kṛtapaurvāhṇ<br />
ikakriyau<br />
viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatu ḥ 3 abhivādya muniśreṣṭhaṃ<br />
jvalantam iva pāvakam ūcatur madhurodāra ṃ vākya ṃ madhurabhāṣiṇ<br />
au 4 imau svo<br />
muniśārdūla kiṃkarau samupasthitau ājñāpaya yatheṣṭa ṃ vai śāsana ṃ karavāva kim<br />
5 evam ukte tatas tābhyā ṃ sarva eva maharṣaya ḥ viśvāmitra ṃ puraskṛtya rāmaṃ<br />
vacanam abruvan 6 maithilasya naraśreṣṭha janakasya bhaviṣyati yajñaḥ<br />
paramadharmiṣṭhas tatra yāsyāmahe vayam 7 tva ṃ caiva naraśārdūla sahāsmābhir<br />
gamiṣyasi adbhuta ṃ ca dhanūratna ṃ tatra tva ṃ draṣṭum arhasi 8 tad dhi pūrvaṃ<br />
naraśreṣṭha datta ṃ sadasi daivatai ḥ aprameyabala ṃ ghora ṃ makhe paramabhāsvaram<br />
9 nāsya devā na gandharvā nāsurā na ca rākṣasā ḥ kartum āropaṇa ṃ śaktā na<br />
katha ṃ cana mānuṣā ḥ 10 dhanuṣas tasya vīrya ṃ hi jijñāsanto mahīkṣita ḥ na śekur<br />
āropayitu ṃ rājaputrā mahābalā ḥ 11 tad dhanur naraśārdūla maithilasya mahātmanaḥ<br />
tatra drakṣyasi kākutstha yajña ṃ cādbhutadarśanam 12 tad dhi yajñaphala ṃ tena<br />
maithilenottama ṃ dhanu ḥ yācita ṃ naraśārdūla sunābha ṃ sarvadaivatai ḥ 13 evam
uktvā munivara ḥ prasthānam akarot tadā sarṣisaṃgha ḥ sakākutstha āmantrya<br />
vanadevatā ḥ 14 svasti vo 'stu gamiṣyāmi siddha ḥ siddhāśramād aham uttare<br />
jāhnavītīre himavanta ṃ śiloccayam 15 pradakṣiṇa ṃ tata ḥ kṛ<br />
tvā siddhāśramam<br />
anuttamam uttarā ṃ diśam uddiśya prasthātum upacakrame 16 ta ṃ vrajantaṃ<br />
munivaram anvagād anusāriṇām śakaṭī śatamātra ṃ tu prayāṇ<br />
e brahmavādinām 17<br />
mṛgapakṣigaṇāś caiva siddhāśramanivāsina ḥ anujagmur mahātmāna ṃ viśvāmitraṃ<br />
mahāmunim 18 te gatvā dūram adhvāna ṃ lambamāne divākare vāsa ṃ cakrur<br />
munigaṇā ḥ śoṇākūle samāhitā ḥ 19 te 'sta ṃ gate dinakare snātvā hutahutāśanāḥ<br />
viśvāmitra ṃ puraskṛtya niṣedur amitaujasa ḥ 20 rāmo 'pi sahasaumitrir munīṃ<br />
s tān<br />
abhipūjya ca agrato niṣasādātha viśvāmitrasya dhīmata ḥ 21 atha rāmo mahātejā<br />
viśvāmitra ṃ mahāmunim papraccha muniśārdūla ṃ kautūhalasamanvita ḥ 22 bhagavan<br />
ko nv aya ṃ deśa ḥ samṛddhavanaśobhita ḥ śrotum icchāmi bhadra ṃ te vaktum arhasi<br />
tattvata ḥ 23 codito rāmavākyena kathayām āsa suvrata ḥ tasya deśasya nikhilam<br />
ṛṣimadhye mahātapā ḥ |<br />
| 1 brahmayonir mahān āsīt kuśo nāma mahātapā ḥ vaidarbhyā ṃ janayām āsa<br />
catura ḥ sadṛśān sutān 2 kuśāmba ṃ kuśanābha ṃ ca ādhūrta rajasa ṃ vasum<br />
dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā tān uvāca kuśa ḥ putrān dharmiṣṭ<br />
hān<br />
satyavādina ḥ 3 kuśasya vacana ṃ śrutvā catvāro lokasaṃmatā ḥ niveśa ṃ cakrire<br />
sarve purāṇā ṃ nṛvarās tadā 4 kuśāmbas tu mahātejā ḥ kauśāmbīm akarot purīm<br />
kuśanābhas tu dharmātmā para ṃ cakre mahodayam 5 ādhūrtarajaso rāma<br />
dharmāraṇya ṃ mahīpati ḥ cakre puravara ṃ rājā vasuś cakre girivrajam 6 eṣ<br />
ā<br />
vasumatī rāma vasos tasya mahātmana ḥ ete śailavarā ḥ pañca prakāśante samantataḥ<br />
7 sumāgadhī nadī ramyā māgadhān viśrutāyayau pañcānā ṃ śailamukhyānā ṃ madhye<br />
māleva śobhate 8 saiṣā hi māgadhī rāma vasos tasya mahātmana ḥ pūrvābhicaritā<br />
rāma sukṣetrā sasyamālinī 9 kuśanābhas tu rājarṣi ḥ kanyāśatam anuttamam<br />
janayām āsa dharmātmā ghṛtācyā ṃ raghunandana 10 tās tu yauvanaśālinyo<br />
rūpavatya ḥ svalaṃkṛtā ḥ udyānabhūmim āgamya prāvṛṣīva śatahradā ḥ 11 gāyantyo<br />
nṛtyamānāś ca vādayantyaś ca rāghava āmoda ṃ parama ṃ jagmur varābharaṇabhūṣitāḥ<br />
12 atha tāś cārusarvāṅgyo rūpeṇ<br />
āpratimā bhuvi udyānabhūmim āgamya tārā iva<br />
ghanāntare 13 tā ḥ sarvaguṇasaṃpannā rūpayauvanasaṃyutā ḥ dṛṣṭ<br />
vā sarvātmako<br />
vāyur ida ṃ vacanam abravīt 14 aha ṃ va ḥ kāmaye sarvā bhāryā mama bhaviṣ<br />
yatha<br />
mānuṣas tyajyatā ṃ bhāvo dīrgham āyur avāpsyatha 15 tasya tad vacana ṃ śrutvā<br />
vāyor akliṣṭakarmaṇa ḥ apahāsya tato vākya ṃ kanyāśatam athābravīt 16 antaś<br />
carasi bhūtānā ṃ sarveṣā ṃ tva ṃ surottama prabhāvajñāś ca te sarvā ḥ kim asmān<br />
avamanyase 17 kuśanābhasutā ḥ sarvā ḥ samarthās tvā ṃ surottama sthānāc<br />
cyāvayitu ṃ deva ṃ rakṣāmas tu tapo vayam 18 mā bhūt sa kālo durmedha ḥ pitaraṃ<br />
satyavādinam nāvamanyasva dharmeṇa svayaṃ<br />
varam upāsmahe 19 pitā hi prabhur<br />
asmāka ṃ daivata ṃ parama ṃ hi sa ḥ yasya no dāsyati pitā sa no bhartā bhaviṣ<br />
yati<br />
20 tāsā ṃ tad vacana ṃ śrutvā vāyu ḥ paramakopana ḥ praviśya sarvagātrāṇ<br />
i<br />
babhañja bhagavān prabhu ḥ 21 tā ḥ kanyā vāyunā bhagnā viviśur nṛpater gṛ<br />
ham<br />
dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt 22 kim ida ṃ kathyatā ṃ putryaḥ<br />
ko dharmam avamanyate kubjā ḥ kena kṛtā ḥ sarvā veṣṭantyo nābhibhāṣatha |<br />
| 1 tasya tad vacana ṃ śrutvā kuśanābhasya dhīmata ḥ śirobhiś caraṇau spṛṣṭ<br />
vā<br />
kanyāśatam abhāṣata 2 vāyu ḥ sarvātmako rājan pradharṣayitum icchati aśubhaṃ<br />
mārgam āsthāya na dharma ṃ pratyavekṣate 3 pitṛmatya ḥ sma bhadra ṃ te svacchande<br />
na vaya ṃ sthitā ḥ pitara ṃ no vṛṇīṣva tva ṃ yadi no dāsyate tava 4 tena<br />
pāpānubandhena vacana ṃ na pratīcchatā eva ṃ bruvantya ḥ sarvā ḥ sma vāyunā nihatā<br />
bhṛṣam 5 tāsā ṃ tadvacana ṃ śrutvā rājā paramadhārmika ḥ pratyuvāca mahātejāḥ<br />
kanyāśatam anuttamam 6 kṣānta ṃ kṣamāvatā ṃ putrya ḥ kartavya ṃ sumahat kṛ<br />
tam<br />
aikamatyam upāgamya kula ṃ cāvekṣita ṃ mama 7 alaṃkāro hi nārīṇā ṃ kṣ<br />
amā tu<br />
puruṣasya vā duṣkara ṃ tac ca va ḥ kṣānta ṃ tridaśeṣu viśeṣata ḥ 8 yādṛśīr vaḥ<br />
kṣamā putrya ḥ sarvāsām aviśeṣata ḥ kṣamā dāna ṃ kṣamā yajña ḥ kṣamā satya ṃ ca<br />
putrikā ḥ 9 kṣamā yaśa ḥ kṣamā dharma ḥ kṣamāyā ṃ viṣṭhita ṃ jagat visṛjya kanyāḥ<br />
kākutstha rājā tridaśavikrama ḥ 10 mantrajño mantrayām āsa pradāna ṃ saha<br />
mantribhi ḥ deśe kāle pradānasya sadṛ<br />
śe pratipādanam 11 etasminn eva kāle tu<br />
cūlī nāma mahāmuni ḥ ūrdhvaretā ḥ śubhācāro brāhma ṃ tapa upāgamat 12 tapyantaṃ<br />
tam ṛṣi ṃ tatra gandharvī paryupāsate somadā nāma bhadra ṃ te ūrmilā tanayā tadā<br />
13 sā ca ta ṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā uvāsa kāle dharmiṣṭ<br />
hā tasyās
tuṣṭo 'bhavad guru ḥ 14 sa ca tā ṃ kālayogena provāca raghunandana parituṣṭ<br />
o 'smi<br />
bhadra ṃ te ki ṃ karomi tava priyam 15 parituṣṭa ṃ muni ṃ jñātvā gandharvī<br />
madhurasvaram uvāca paramaprītā vākyajñā vākyakovidam 16 lakṣ<br />
myā samudito<br />
brāhmyā brahmabhūto mahātapā ḥ brāhmeṇa tapasā yukta ṃ putram icchāmi dhārmikam<br />
17 apatiś cāsmi bhadra ṃ te bhāryā cāsmi na kasya cit brāhmeṇ<br />
opagatāyāś ca<br />
dātum arhasi me sutam 18 tasyā ḥ prasanno brahmarṣ<br />
ir dadau putram anuttamam<br />
brahmadatta iti khyāta ṃ mānasa ṃ cūlina ḥ sutam 19 sa rājā brahmadattas tu purīm<br />
adhyavasat tadā kāmpilyā ṃ parayā lakṣmyā devarājo yathā divam 20 sa buddhiṃ<br />
kṛtavān rājā kuśanābha ḥ sudhārmika ḥ brahmadattāya kākutstha dātu ṃ kanyāśataṃ<br />
tadā 21 tam āhūya mahātejā brahmadatta ṃ mahīpati ḥ dadau kanyāśata ṃ rājā<br />
suprītenāntarātmanā 22 yathākrama ṃ tata ḥ pāṇi ṃ jagrāha raghunandana<br />
brahmadatto mahī pālas tāsā ṃ devapatir yathā 23 spṛṣṭamātre tata ḥ pāṇ<br />
au vikubjā<br />
vigatajvarā ḥ yuktā ḥ paramayā lakṣmyā babhu ḥ kanyāśata ṃ tadā 24 sa dṛṣṭ<br />
vā vāyunā<br />
muktā ḥ kuśanābho mahīpati ḥ babhūva paramaprīto harṣa ṃ lebhe puna ḥ puna ḥ 25<br />
kṛtodvāha ṃ tu rājāna ṃ brahmadatta ṃ mahīpati ḥ sadāra ṃ preṣ<br />
ayām āsa sopādhyāya<br />
gaṇa ṃ tadā 26 somadāpi susaṃhṛṣṭā putrasya sadṛśī ṃ kriyām yathānyāya ṃ ca<br />
gandharvī snuṣās tā ḥ pratyanandata |<br />
| 1 kṛtodvāhe gate tasmin brahmadatte ca rāghava aputra ḥ putralābhāya<br />
pautrīm iṣṭim akalpayat 2 iṣṭyā ṃ tu vartamānāyā ṃ kuśanābha ṃ mahīpatim uvāca<br />
paramaprīta ḥ kuśo brahmasutas tadā 3 putras te sadṛśa ḥ putra bhaviṣ<br />
yati<br />
sudhārmika ḥ gādhi ṃ prāpsyasi tena tva ṃ kīrti ṃ loke ca śāśvatīm 4 evam uktvā<br />
kuśo rāma kuśanābha ṃ mahīpatim jagāmākāśam āviśya brahmaloka ṃ sanātanam 5<br />
kasya cit tv atha kālasya kuśanābhasya dhīmata ḥ jajñe paramadharmiṣṭ<br />
ho gādhir<br />
ity eva nāmata ḥ 6 sa pitā mama kākutstha gādhi ḥ paramadhārmikaḥ<br />
kuśavaṃ<br />
śaprasūto 'smi kauśiko raghunandana 7 pūrvajā bhaginī cāpi mama rāghava<br />
suvratā nāmnā satyavatī nāma ṛcīke pratipāditā 8 saśarīrā gatā svargaṃ<br />
bhartāram anuvartinī kauśikī paramodārā sā pravṛttā mahānadī 9 divyā puṇ<br />
yodakā<br />
ramyā himavantam upāśritā lokasya hitakāmārtha ṃ pravṛ<br />
ttā bhaginī mama 10 tato<br />
'ha ṃ himavatpārśve vasāmi niyata ḥ sukham bhaginyā ḥ snehasaṃyukta ḥ kauśikyā<br />
raghunandana 11 sā tu satyavatī puṇyā satye dharme pratiṣṭ<br />
hitā pativratā<br />
mahābhāgā kauśikī saritā ṃ varā 12 aha ṃ hi niyamād rāma hitvā tā ṃ samupāgataḥ<br />
siddhāśramam anuprāpya siddho 'smi tava tejasā 13 eṣā rāma mamotpatti ḥ svasya<br />
vaṃśasya kīrtitā deśasya ca mahābāho yan mā ṃ tva ṃ paripṛ<br />
cchasi 14 gato<br />
'rdharātra ḥ kākutstha kathā ḥ kathayato mama nidrām abhyehi bhadra ṃ te mā bhūd<br />
vighno 'dhvanīha na ḥ 15 niṣpandās tarava ḥ sarve nilīnā mṛgapakṣiṇa ḥ naiśena<br />
tamasā vyāptā diśaś ca raghunandana 16 śanair viyujyate saṃ<br />
dhyā nabho netrair<br />
ivāvṛtam nakṣatratārāgahana ṃ jyotirbhir avabhāsate 17 uttiṣṭhati ca śītāṃśuḥ<br />
śaśī lokatamonuda ḥ hlādayan prāṇinā ṃ loke manāṃ<br />
si prabhayā vibho 18 naiśāni<br />
sarvabhūtāni pracaranti tatas tata ḥ yakṣarākṣasasaṃ<br />
ghāś ca raudrāś ca<br />
piśitāśanā ḥ 19 evam uktvā mahātejā virarāma mahāmuni ḥ sādhu sādhv iti taṃ<br />
sarve munayo hy abhyapūjayan 20 rāmo 'pi saha saumitri ḥ ki ṃ cid āgatavismayaḥ<br />
praśasya muniśārdūla ṃ nidrā ṃ samupasevate |<br />
| 1 upāsya rātriśeṣa ṃ tu śoṇākūle maharṣibhi ḥ niśāyā ṃ suprabhātāyāṃ<br />
viśvāmitro 'bhyabhāṣata 2 suprabhātā niśā rāma pūrvā saṃ<br />
dhyā pravartate<br />
uttiṣṭhottiṣṭha bhadra ṃ te gamanāyābhirocaya 3 tac chrutvā vacana ṃ tasya kṛ<br />
tvā<br />
paurvāhṇikī ṃ kriyām gamana ṃ rocayām āsa vākya ṃ cedam uvāca ha 4 aya ṃ śoṇaḥ<br />
śubhajalo gādha ḥ pulinamaṇḍita ḥ katareṇa pathā brahman saṃtariṣ<br />
yāmahe vayam 5<br />
evam uktas tu rāmeṇa viśvāmitro 'bravīd idam eṣa panthā mayoddiṣṭ<br />
o yena yānti<br />
maharṣaya ḥ 6 te gatvā dūram adhvāna ṃ gate 'rdhadivase tadā jāhnavī ṃ saritāṃ<br />
śreṣṭhā ṃ dadṛśur munisevitām 7 tā ṃ dṛṣṭvā puṇyasalilā ṃ haṃ<br />
sasārasasevitām<br />
babhūvur muditā ḥ sarve munaya ḥ saharāghavā ḥ tasyās tīre tataś cakrus te<br />
āvāsaparigraham 8 tata ḥ snātvā yathānyāya ṃ saṃtarpya pitṛdevatā ḥ hutvā<br />
caivāgnihotrāṇi prāśya cāmṛtavad dhavi ḥ 9 viviśur jāhnavītīre śucau<br />
muditamānasā ḥ viśvāmitra ṃ mahātmāna ṃ parivārya samantata ḥ 10 saṃprahṛṣṭ<br />
amanā<br />
rāmo viśvāmitram athābravīt bhagavañ śrotum icchāmi gaṅgā ṃ tripathagā ṃ nadīm<br />
trailokya ṃ katham ākramya gatā nadanadīpatim 11 codito rāma vākyena viśvāmitro<br />
mahāmuni ḥ vṛddhi ṃ janma ca gaṅ<br />
gāyā vaktum evopacakrame 12 śailendro himavān<br />
nāma dhātūnām ākaro mahān tasya kanyā dvaya ṃ rāma rūpeṇāpratima ṃ bhuvi 13 yā
meruduhitā rāma tayor mātā sumadhyamā nāmnā menā manojñā vai patnī himavataḥ<br />
priyā 14 tasyā ṃ gaṅgeyam abhavaj jyeṣṭhā himavata ḥ sutā umā nāma dvitīyābhūt<br />
kanyā tasyaiva rāghava 15 atha jyeṣṭhā ṃ surā ḥ sarve devatārthacikīrṣ<br />
ayā<br />
śailendra ṃ varayām āsur gaṅgā ṃ tripathagā ṃ nadīm 16 dadau dharmeṇa himavāṃ<br />
s<br />
tanayā ṃ lokapāvanīm svacchandapathagā ṃ gaṅgā ṃ trailokyahitakāmyayā 17<br />
pratigṛhya trilokārtha ṃ trilokahitakāriṇa ḥ gaṅ<br />
gām ādāya te 'gacchan<br />
kṛtārthenāntarātmanā 18 yā cānyā śailaduhitā kanyāsīd raghunandana ugra ṃ sā<br />
vratam āsthāya tapas tepe tapodhanā 19 ugreṇa tapasā yuktā ṃ dadau śailavaraḥ<br />
sutām rudrāyāpratirūpāya umā ṃ lokanamaskṛ<br />
tām 20 ete te śaila rājasya sute<br />
lokanamaskṛte gaṅgā ca saritā ṃ śreṣṭ<br />
hā umā devī ca rāghava 21 etat te dharmam<br />
ākhyāta ṃ yathā tripathagā nadī kha ṃ gatā prathama ṃ tāta gati ṃ gatimatā ṃ vara<br />
|<br />
| 1 ukta vākye munau tasminn ubhau rāghavalakṣmaṇau pratinandya kathā ṃ vīrāv<br />
ūcatur munipuṃgavam 2 dharmayuktam ida ṃ brahman kathita ṃ parama ṃ tvayā<br />
duhitu ḥ śailarājasya jyeṣṭhāya vaktum arhasi 3 vistara ṃ vistarajño 'si<br />
divyamānuṣasaṃbhavam trīn patho hetunā kena pāvayel lokapāvanī 4 kathaṃ<br />
gaṅgā ṃ tripathagā viśrutā sariduttamā triṣu lokeṣu dharmajña karmabhi ḥ kaiḥ<br />
samanvitā 5 tathā bruvati kākutsthe viśvāmitras tapodhana ḥ nikhilena kathāṃ<br />
sarvām ṛṣimadhye nyavedayat 6 purā rāma kṛtodvāha ḥ śitikaṇṭho mahātapā ḥ dṛṣṭ<br />
vā ca<br />
spṛhayā devī ṃ maithunāyopacakrame 7 śitikaṇṭhasya devasya divya ṃ varṣaśataṃ<br />
gatam na cāpi tanayo rāma tasyām āsīt paraṃtapa 8 tato devā ḥ samudvignāḥ<br />
pitāmahapurogamā ḥ yad ihotpadyate bhūta ṃ kas tat pratisahiṣ<br />
yate 9 abhigamya<br />
surā ḥ sarve praṇ<br />
ipatyedam abruvan devadeva mahādeva lokasyāsya hite rata<br />
surāṇā ṃ praṇipātena prasāda ṃ kartum arhasi 10 na lokā dhārayiṣyanti tava tejaḥ<br />
surottama brāhmeṇ<br />
a tapasā yukto devyā saha tapaś cara 11<br />
trailokyahitakāmārtha ṃ tejas tejasi dhāraya rakṣa sarvān imāṁl lokān nālokaṃ<br />
kartum arhasi 12 devatānā ṃ vaca ḥ śrutvā sarvalokamaheśvara ḥ bāḍ<br />
ham ity abravīt<br />
sarvān punaś cedam uvāca ha 13 dhārayiṣyāmy aha ṃ tejas tejasy eva sahomayā<br />
tridaśā ḥ pṛthivī caiva nirvāṇam adhigacchatu 14 yad ida ṃ kṣubhita ṃ sthānān mama<br />
tejo hy anuttamam dhārayiṣyati kas tan me bruvantu surasattamā ḥ 15 evam uktās<br />
tato devā ḥ pratyūcur vṛṣabhadhvajam yat teja ḥ kṣubhita ṃ hy etat tad dharā<br />
dhārayiṣyati 16 evam ukta ḥ surapati ḥ pramumoca mahītale tejasā pṛ<br />
thivī yena<br />
vyāptā sagirikānanā 17 tato devā ḥ punar idam ūcuś cātha hutāśanam praviśa<br />
tva ṃ mahātejo raudra ṃ vāyusamanvita ḥ 18 tad agninā punar vyāpta ṃ saṃjātaḥ<br />
śvetaparvata ḥ divya ṃ śaravaṇa ṃ caiva pāvakādityasaṃ<br />
nibham yatra jāto<br />
mahātejā ḥ kārtikeyo 'gnisaṃbhava ḥ 19 athomā ṃ ca śiva ṃ caiva devā ḥ sarṣi gaṇ<br />
ās<br />
tadā pūjayām āsur atyartha ṃ suprītamanasas tata ḥ 20 atha śaila sutā rāma<br />
tridaśān idam abravīt samanyur aśapat sarvān krodhasaṃ<br />
raktalocanā 21 yasmān<br />
nivāritā caiva saṃgatā putrakāmyayā apatya ṃ sveṣu dāreṣ<br />
u notpādayitum arhatha<br />
adya prabhṛti yuṣmākam aprajā ḥ santu patnaya ḥ 22 evam uktvā surān sarvāñ śaśāpa<br />
pṛthivīm api avane naikarūpā tva ṃ bahubhāryā bhaviṣyasi 23 na ca putrakṛtāṃ<br />
prīti ṃ matkrodhakaluṣī kṛtā prāpsyasi tva ṃ sudurmedhe mama putram anicchatī 24<br />
tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā gamanāyopacakrāma diśaṃ<br />
varuṇapālitām 25 sa gatvā tapa ātiṣṭhat pārśve tasyottare gire ḥ himavatprabhave<br />
śṛṅge saha devyā maheśvara ḥ 26 eṣa te vistaro rāma śailaputryā niveditaḥ<br />
gaṅgāyā ḥ prabhava ṃ caiva śṛṇu me sahalakṣmaṇa ḥ |<br />
| 1 tā ṃ kathā ṃ kauśiko rāme nivedya madhurākṣaram punar evāpara ṃ vākyaṃ<br />
kākutstham idam abravīt 2 ayodhyādhipati ḥ śūra ḥ pūrvam āsīn narādhipa ḥ sagaro<br />
nāma dharmātmā prajākāma ḥ sa cāpraja ḥ 3 vaidarbhaduhitā rāma keśinī nāma<br />
nāmata ḥ jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī 4 ariṣṭ<br />
anemiduhitā<br />
rūpeṇāpratimā bhuvi dvitīyā sagarasyāsīt patnī sumatisaṃjñitā 5 tābhyā ṃ saha<br />
tadā rājā patnībhyā ṃ taptavāṃs tapa ḥ himavanta ṃ samāsādya bhṛguprasravaṇ<br />
e<br />
girau 6 atha varṣa śate pūrṇe tapasārādhito muni ḥ sagarāya vara ṃ prādād bhṛguḥ<br />
satyavatā ṃ vara ḥ 7 apatyalābha ḥ sumahān bhaviṣyati tavānagha kīrtiṃ<br />
cāpratimā ṃ loke prāpsyase puruṣarṣabha 8 ekā janayitā tāta putra ṃ vaṃśakaraṃ<br />
tava ṣaṣṭi ṃ putrasahasrāṇi aparā janayiṣyati 9 bhāṣamāṇa ṃ naravyāghraṃ<br />
rājapatnyau prasādya tam ūcatu ḥ paramaprīte kṛtāñjalipuṭe tadā 10 eka ḥ kasyāḥ<br />
suto brahman kā bahūñ janayiṣ<br />
yati śrotum icchāvahe brahman satyam astu vacas
tava 11 tayos tad vacana ṃ śrutvā bhṛgu ḥ parama dhārmika ḥ uvāca paramā ṃ vāṇīṃ<br />
svacchando 'tra vidhīyatām 12 eko vaṃśakaro vāstu bahavo vā mahābalāḥ<br />
kīrtimanto mahotsāhā ḥ kā vā ka ṃ varam icchati 13 munes tu vacana ṃ śrutvā<br />
keśinī raghunandana putra ṃ vaṃśakara ṃ rāma jagrāha nṛpasaṃnidhau 14 ṣaṣṭiṃ<br />
putrasahasrāṇi suparṇabhaginī tadā mahotsāhān kīrtimato jagrāha sumati ḥ sutān<br />
15 pradakṣiṇam ṛṣi ṃ kṛtvā śirasābhipraṇamya ca jagāma svapura ṃ rājā sabhāryā<br />
raghunandana 16 atha kāle gate tasmiñ jyeṣṭhā putra ṃ vyajāyata asamañja iti<br />
khyāta ṃ keśinī sagarātmajam 17 sumatis tu naravyāghra garbhatumba ṃ vyajāyata<br />
ṣaṣṭi ḥ putrasahasrāṇi tumbabhedād viniḥsṛtā ḥ 18 ghṛtapūrṇeṣu kumbheṣ<br />
u dhātryas<br />
tān samavardhayan kālena mahatā sarve yauvana ṃ pratipedire 19 atha dīrgheṇ<br />
a<br />
kālena rūpayauvanaśālina ḥ ṣaṣṭi ḥ putrasahasrāṇi sagarasyābhavaṃ<br />
s tadā 20 sa ca<br />
jyeṣṭho naraśreṣṭha sagarasyātmasaṃbhava ḥ bālān gṛ<br />
hītvā tu jale sarayvā<br />
raghunandana prakṣipya prahasan nitya ṃ majjatas tān nirīkṣya vai 21 paurāṇ<br />
ām<br />
ahite yukta ḥ pitrā nirvāsita ḥ purāt 22 tasya putro ' ṃ śumān nāma asamañjasya<br />
vīryavān saṃmata ḥ sarvalokasya sarvasyāpi priyaṃvada ḥ 23 tata ḥ kālena mahatā<br />
mati ḥ samabhijāyata sagarasya naraśreṣṭha yajeyam iti niścitā 24 sa kṛ<br />
tvā<br />
niścaya ṃ rājā sopādhyāyagaṇas tadā yajñakarmaṇi vedajño yaṣṭu ṃ samupacakrame<br />
|<br />
| 1 viśvāmitravaca ḥ śrutvā kathānte raghunandana uvāca paramaprīto muniṃ<br />
dīptam ivānalam 2 śrotum ichāmi bhadra ṃ te vistareṇ<br />
a kathām imām pūrvako me<br />
katha ṃ brahman yajña ṃ vai samupāharat 3 viśvāmitras tu kākutstham uvāca<br />
prahasann iva śrūyatā ṃ vistaro rāma sagarasya mahātmana ḥ 4 śaṃ<br />
karaśvaśuro<br />
nāma himavān acalottama ḥ vindhyaparvatam āsādya nirīkṣ<br />
ete parasparam 5 tayor<br />
madhye pravṛtto 'bhūd yajña ḥ sa puruṣ<br />
ottama sa hi deśo naravyāghra praśasto<br />
yajñakarmaṇi 6 tasyāśvacaryā ṃ kākutstha dṛḍhadhanvā mahāratha ḥ aṃ<br />
śumān akarot<br />
tāta sagarasya mate sthita ḥ 7 tasya parvaṇi ta ṃ yajña ṃ yajamānasya vāsavaḥ<br />
rākṣasī ṃ tanum āsthāya yajñiyāśvam apāharat 8 hriyamāṇ<br />
e tu kākutstha tasminn<br />
aśve mahātmana ḥ upādhyāya gaṇā ḥ sarve yajamānam athābruvan 9 aya ṃ parvaṇ<br />
i<br />
vegena yajñiyāśvo 'panīyate hartāra ṃ jahi kākutstha hayaś caivopanīyatām 10<br />
yajñac chidra ṃ bhavaty etat sarveṣām aśivāya na ḥ tat tathā kriyatā ṃ rājan<br />
yathāchidra ḥ kratur bhavet 11 upādhyāya vaca ḥ śrutvā tasmin sadasi pārthivaḥ<br />
ṣaṣṭi ṃ putrasahasrāṇi vākyam etad uvāca ha 12 gati ṃ putrā na paśyāmi rakṣasāṃ<br />
puruṣarṣabhā ḥ mantrapūtair mahābhāgair āsthito hi mahākratu ḥ 13 tad gacchata<br />
vicinvadhva ṃ putrakā bhadram astu va ḥ samudramālinī ṃ sarvā ṃ pṛ<br />
thivīm<br />
anugacchata 14 ekaika ṃ yojana ṃ putrā vistāram abhigacchata 15 yāvat<br />
turagasaṃdarśas tāvat khanata medinīm tam eva hayahartāra ṃ mārgamāṇ<br />
ā mamājñayā<br />
16 dīkṣita ḥ pautrasahita ḥ sopādhyāyagaṇo hy aham iha sthāsyāmi bhadra ṃ vo<br />
yāvat turagadarśanam 17 ity uktvā hṛṣṭamanaso rājaputrā mahābalā ḥ jagmur<br />
mahītala ṃ rāma pitur vacanayantritā ḥ 18 yojanāyām avistāram ekaiko dharaṇ<br />
ītalam<br />
bibhidu ḥ puruṣavyāghra vajrasparśasamair bhujai ḥ 19 śūlair aśanikalpaiś ca<br />
halaiś cāpi sudāruṇai ḥ bhidyamānā vasumatī nanāda raghunandana 20 nāgānāṃ<br />
vadhyamānānām asurāṇā ṃ ca rāghava rākṣasānā ṃ ca durdharṣa ḥ sattvānā ṃ ninado<br />
'bhavat 21 yojanānā ṃ sahasrāṇi ṣaṣṭi ṃ tu raghunandana bibhidur dharaṇī ṃ vīrā<br />
rasātalam anuttamam 22 eva ṃ parvatasaṃbādha ṃ jambūdvīpa ṃ nṛpātmajā ḥ khananto<br />
nṛpaśārdūla sarvata ḥ paricakramu ḥ 23 tato devā ḥ sagandharvā ḥ sāsurāḥ<br />
sahapannagā ḥ saṃbhrāntamanasa ḥ sarve pitāmaham upāgaman 24 te prasādya<br />
mahātmāna ṃ viṣaṇṇavadanās tadā ūcu ḥ paramasaṃtrastā ḥ pitāmaham ida ṃ vaca ḥ 25<br />
bhagavan pṛthivī sarvā khanyate sagarātmajai ḥ bahavaś ca mahātmāno vadhyante<br />
jalacāriṇa ḥ 26 aya ṃ yajñahano 'smākam anenāśvo 'panīyate iti te sarvabhūtāni<br />
nighnanti sagarātmaja ḥ |<br />
| 1 devatānā ṃ vaca ḥ śrutvā bhagavān vai pitāmaha ḥ pratyuvāca susaṃ<br />
trastān<br />
kṛtāntabalamohitān 2 yasyeya ṃ vasudhā kṛtsnā vāsudevasya dhīmata ḥ kāpilaṃ<br />
rūpam āsthāya dhārayaty aniśa ṃ dharām 3 pṛthivyāś cāpi nirbhedo dṛṣṭ<br />
a eva<br />
sanātana ḥ sagarasya ca putrāṇā ṃ vināśo 'dīrghajīvinām 4 pitāmahavaca ḥ śrutvā<br />
trayas triṃśad ariṃdama ḥ devā ḥ paramasaṃhṛṣṭā ḥ punar jagmur yathāgatam 5<br />
sagarasya ca putrāṇā ṃ prādur āsīn mahātmanām pṛthivyā ṃ bhidyamānāyā ṃ nirghāta<br />
sama niḥsvana ḥ 6 tato bhittvā mahī ṃ sarvā ṃ kṛtvā cāpi pradakṣiṇam sahitāḥ<br />
sagarā ḥ sarve pitara ṃ vākyam abruvan 7 parikrāntā mahī sarvā sattvavantaś ca
sūditā ḥ devadānavarakṣāṃsi piśācoragakiṃnarā ḥ 8 na ca paśyāmahe 'śva ṃ tam<br />
aśvahartāram eva ca ki ṃ kariṣyāma bhadra ṃ te buddhir atra vicāryatām 9 teṣāṃ<br />
tad vacana ṃ śrutvā putrāṇā ṃ rājasattama ḥ samanyur abravīd vākya ṃ sagaro<br />
raghunandana 10 bhūya ḥ khanata bhadra ṃ vo nirbhidya vasudhātalam aśvahartāram<br />
āsādya kṛtārthāś ca nivartatha 11 pitur vacanam āsthāya sagarasya mahātmanaḥ<br />
ṣaṣṭi ḥ putrasahasrāṇi rasātalam abhidravan 12 khanyamāne tatas tasmin dadṛśuḥ<br />
parvatopamam diśāgaja ṃ virūpākṣa ṃ dhārayanta ṃ mahītalam 13 saparvatavanāṃ<br />
kṛtsnā ṃ pṛthivī ṃ raghunandana śirasā dhārayām āsa virūpākṣo mahāgaja ḥ 14 yadā<br />
parvaṇi kākutstha viśramārtha ṃ mahāgaja ḥ khedāc cālayate śīrṣa ṃ bhūmikampas<br />
tadhā bhavet 15 ta ṃ te pradakṣiṇa ṃ kṛtvā diśāpāla ṃ mahāgajam mānayanto hi te<br />
rāma jagmur bhittvā rasātalam 16 tata ḥ pūrvā ṃ diśa ṃ bhittvā dakṣiṇā ṃ bibhiduḥ<br />
puna ḥ dakṣiṇasyām api diśi dadṛśus te mahāgajam 17 mahāpadma ṃ mahātmānaṃ<br />
sumahāparvatopamam śirasā dhārayanta ṃ te vismaya ṃ jagmur uttamam 18 tataḥ<br />
pradakṣiṇa ṃ kṛtvā sagarasya mahātmana ḥ ṣaṣṭi ḥ putrasahasrāṇi paścimā ṃ bibhidur<br />
diśam 19 paścimāyām api diśi mahāntam acalopamam diśāgaja ṃ saumanasa ṃ dadṛ<br />
śus<br />
te mahābalā ḥ 20 ta ṃ te pradakṣiṇa ṃ kṛtvā pṛṣṭvā cāpi nirāmayam khanantaḥ<br />
samupakrāntā diśa ṃ somavatī ṃ tadā 21 uttarasyā ṃ raghuśreṣṭha dadṛ<br />
śur<br />
himapāṇḍuram bhadra ṃ bhadreṇa vapuṣā dhārayanta ṃ mahīm imām 22 samālabhya<br />
tata ḥ sarve kṛtvā caina ṃ pradakṣiṇam ṣaṣṭi ḥ putrasahasrāṇ<br />
i bibhidur vasudhātalam<br />
23 tata ḥ prāguttarā ṃ gatvā sāgarā ḥ prathitā ṃ diśam roṣ<br />
ād abhyakhanan sarve<br />
pṛthivī ṃ sagarātmajā ḥ 24 dadṛśu ḥ kapila ṃ tatra vāsudeva ṃ sanātanam haya ṃ ca<br />
tasya devasya carantam avidūrata ḥ 25 te ta ṃ yajñahana ṃ jñātvā<br />
krodhaparyākulekṣaṇā ḥ abhyadhāvanta saṃkruddhās tiṣṭha tiṣṭ<br />
heti cābruvan 26<br />
asmāka ṃ tva ṃ hi turaga ṃ yajñiya ṃ hṛtavān asi durmedhas tva ṃ hi saṃ<br />
prāptān<br />
viddhi na ḥ sagarātmajān 27 śrutvā tad vacana ṃ teṣā ṃ kapilo raghunandana roṣeṇ<br />
a<br />
mahatāviṣṭo huṃ<br />
kāram akarot tadā 28 tatas tenāprameyena kapilena mahātmanā<br />
bhasmarāśīkṛtā ḥ sarve kākutstha sagarātmajā ḥ |<br />
| 1 putrāṃ<br />
ś ciragatāñ jñātvā sagaro raghunandana naptāram abravīd rājā<br />
dīpyamāna ṃ svatejasā 2 śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā pitṝṇāṃ<br />
gatim anviccha yena cāśvo 'pahārita ḥ 3 antarbhaumāni sattvāni vīryavanti<br />
mahānti ca teṣā ṃ tva ṃ pratighātārtha ṃ sāsi ṃ gṛhṇīṣ<br />
va kārmukam 4<br />
abhivādyābhivādyāṃs tva ṃ hatvā vighnakarān api siddhārtha ḥ saṃ<br />
nivartasva mama<br />
yajñasya pāraga ḥ 5 evam ukto ' ṃśumān samyak sagareṇ<br />
a mahātmanā dhanur ādāya<br />
khaḍga ṃ ca jagāma laghuvikrama ḥ 6 sa khāta ṃ pitṛbhir mārgam antarbhaumaṃ<br />
mahātmabhi ḥ prāpadyata naraśreṣṭha tena rājñābhicodita ḥ 7 daityadānavarakṣobhiḥ<br />
piśācapatagoragai ḥ pūjyamāna ṃ mahātejā diśāgajam apaśyata 8 sa taṃ<br />
pradakṣiṇa ṃ kṛtvā pṛṣṭvā caiva nirāmayam pitṝ<br />
n sa paripapraccha vājihartāram eva<br />
ca 9 diśāgajas tu tac chrutvā prītyāhāṃśumato vaca ḥ āsamañjakṛtārthas tvaṃ<br />
sahāśva ḥ śīghram eṣyasi 10 tasya tad vacana ṃ śrutvā sarvān eva diśāgajān<br />
yathākrama ṃ yathānyāya ṃ praṣṭu ṃ samupacakrame 11 taiś ca sarvair diśāpālair<br />
vākyajñair vākyakovidai ḥ pūjita ḥ sahayaś caiva gantāsīty abhicodita ḥ 12 teṣāṃ<br />
tad vacana ṃ śrutvā jagāma laghuvikrama ḥ bhasmarāśīkṛ<br />
tā yatra pitaras tasya<br />
sāgarā ḥ 13 sa duḥ<br />
khavaśam āpannas tv asamañjasutas tadā cukrośa paramārtas tu<br />
vadhāt teṣā ṃ suduḥkhita ḥ 14 yajñiya ṃ ca haya ṃ tatra carantam avidūrataḥ<br />
dadarśa puruṣavyāghro duḥkhaśokasamanvita ḥ 15 dadarśa puruṣ<br />
avyāghro kartukāmo<br />
jalakriyām salilārthī mahātejā na cāpaśyaj jalāśayam 16 visārya nipuṇā ṃ dṛṣṭiṃ<br />
tato 'paśyat khagādhipam pitṝṇā ṃ mātula ṃ rāma suparṇ<br />
am anilopamam 17 sa cainam<br />
abravīd vākya ṃ vainateyo mahābala ḥ mā śuca ḥ puruṣavyāghra vadho 'yaṃ<br />
lokasaṃmata ḥ 18 kapilenāprameyena dagdhā hīme mahābalā ḥ salila ṃ nārhasi<br />
prājña dātum eṣā ṃ hi laukikam 19 gaṅgā himavato jyeṣṭhā duhitā puruṣarṣ<br />
abha<br />
bhasmarāśīkṛtān etān pāvayel lokapāvanī 20 tayā klinnam ida ṃ bhasma gaṅ<br />
gayā<br />
lokakāntayā ṣaṣṭi ṃ putrasahasrāṇi svargaloka ṃ nayiṣyati 21 gaccha cāśvaṃ<br />
mahābhāga saṃgṛhya puruṣarṣabha yajña ṃ paitāmaha ṃ vīra nirvartayitum arhasi 22<br />
suparṇavacana ṃ śrutvā so ' ṃśumān ativīryavān tvarita ṃ hayam ādāya punar āyān<br />
mahāyaśā ḥ 23 tato rājānam āsādya dīkṣita ṃ raghunandana nyavedayad yathāvṛttaṃ<br />
suparṇavacana ṃ tathā 24 tac chrutvā ghorasaṃkāśa ṃ vākyam aṃśumato nṛpaḥ<br />
yajña ṃ nirvartayām āsa yathākalpa ṃ yathāvidhi 25 svapura ṃ cāgamac chrīmān<br />
iṣṭayajño mahīpati ḥ gaṅgāyāś cāgame rājā niścaya ṃ nādhyagacchata 26 agatvā<br />
niścaya ṃ rājā kālena mahatā mahān triṃśadvarṣasahasrāṇi rājya ṃ kṛtvā divaṃ<br />
gata ḥ |
| 1 kāladharma ṃ gate rāma sagare prakṛtījanā ḥ rājāna ṃ rocayām āsur<br />
aṃśumanta ṃ sudhārmikam 2 sa rājā sumahān āsīd aṃ<br />
śumān raghunandana tasya<br />
putro mahān āsīd dilīpa iti viśruta ḥ 3 tasmin rājya ṃ samāveśya dilīpe<br />
raghunandana himavacchikhare ramye tapas tepe sudāruṇam 4 dvādtriṃ<br />
śac ca<br />
sahasrāṇi varṣāṇi sumahāyaśā ḥ tapovanagato rājā svarga ṃ lebhe tapodhana ḥ 5<br />
dilīpas tu mahātejā ḥ śrutvā paitāmaha ṃ vadham duḥkhopahatayā buddhyā niścayaṃ<br />
nādhyagacchata 6 katha ṃ gaṅgāvataraṇa ṃ katha ṃ teṣā ṃ jalakriyā tārayeyaṃ<br />
katha ṃ caitān iti cintā paro 'bhavat 7 tasya cintayato nitya ṃ dharmeṇ<br />
a<br />
viditātmana ḥ putro bhagīratho nāma jajñe paramadhārmika ḥ 8 dilīpas tu mahātejā<br />
yajñair bahubhir iṣṭavān triṃśadvarṣasahasrāṇ<br />
i rājā rājyam akārayat 9 agatvā<br />
niścaya ṃ rājā teṣām uddharaṇa ṃ prati vyādhinā naraśārdūla kāladharmam upeyivān<br />
10 indraloka ṃ gato rājā svārjitenaiva karmaṇā ramye bhagīratha ṃ putram<br />
abhiṣicya nararṣabha ḥ 11 bhagīrathas tu rājarṣ<br />
ir dhārmiko raghunandana anapatyo<br />
mahātejā ḥ prajākāma ḥ sa cāpraja ḥ 12 sa tapo dīrgham ātiṣṭhad gokarṇ<br />
e<br />
raghunandana ūrdhvabāhu ḥ pañcatapā māsāhāro jitendriya ḥ 13 tasya<br />
varṣasahasrāṇi ghore tapasi tiṣṭhata ḥ suprīto bhagavān brahmā prajānā ṃ patir<br />
īśvara ḥ 14 tata ḥ suragaṇai ḥ sārdham upāgamya pitāmaha ḥ bhagīratha ṃ mahātmānaṃ<br />
tapyamānam athābravīt 15 bhagīratha mahābhāga prītas te 'ha ṃ janeśvara tapasā<br />
ca sutaptena vara ṃ varaya suvrata 16 tam uvāca mahātejā ḥ sarvalokapitāmaham<br />
bhagīratho mahābhāga ḥ kṛtāñjalir avasthita ḥ 17 yṛ<br />
adi me bhagavān prīto yady asti<br />
tapasa ḥ phalam sagarasyātmajā ḥ sarve matta ḥ salilam āpnuyu ḥ 18 gaṅgāyāḥ<br />
salilaklinne bhasmany eṣā ṃ mahātmanām svarga ṃ gaccheyur atyanta ṃ sarve me<br />
prapitāmahā ḥ 19 deyā ca saṃtator deva nāvasīdet kula ṃ ca na ḥ ikṣvākūṇā ṃ kule<br />
deva eṣa me 'stu vara ḥ para ḥ 20 uktavākya ṃ tu rājāna ṃ sarvalokapitāmahaḥ<br />
pratyuvāca śubhā ṃ vāṇī ṃ madhurā ṃ madhurākṣarām 21 manoratho mahān eṣ<br />
a<br />
bhagīratha mahāratha eva ṃ bhavatu bhadra ṃ te ikṣvākukulavardhana 22 iyaṃ<br />
haimavatī gaṅgā jyeṣṭhā himavata ḥ sutā tā ṃ vai dhārayitu ṃ rājan haras tatra<br />
niyujyatām 23 gaṅgāyā ḥ patana ṃ rājan pṛthivī na sahiṣyate tau vai dhārayituṃ<br />
vīra nānya ṃ paśyāmi śūlina ḥ 24 tam evam uktvā rājāna ṃ gaṅgā ṃ cābhāṣya lokakṛ<br />
t<br />
jagāma tridiva ṃ deva ḥ saha sarvair marudgaṇai ḥ |<br />
| 1 devadeve gate tasmin so ' ṅguṣṭhāgranipīḍitām kṛtvā vasumatī ṃ rāma<br />
saṃvatsaram upāsata 2 atha saṃvatsare pūrṇe sarvalokanamaskṛta ḥ umāpatiḥ<br />
paśupatī rājānam idam abravīt 3 prītas te 'ha ṃ naraśreṣṭha kariṣ<br />
yāmi tava<br />
priyam śirasā dhārayiṣyāmi śailarājasutām aham 4 tato haimavatī jyeṣṭ<br />
hā<br />
sarvalokanamaskṛtā tadā sātimahad rūpa ṃ kṛtvā vega ṃ ca duḥ<br />
saham ākāśād apatad<br />
rāma śive śivaśirasy uta 5 naiva sā nirgama ṃ lekhe jaṭāmaṇḍ<br />
alamohitā<br />
tatraivābabhramad devī saṃvatsaragaṇān bahūn 6 anena toṣitaś cāsīd atyarthaṃ<br />
raghunandana visasarja tato gaṅgā ṃ haro bindusara ḥ prati 7 gaganāc<br />
chaṃkaraśiras tato dharaṇim āgatā vyasarpata jala ṃ tatra tīvraśabdapuraskṛ<br />
tam<br />
8 tato devarṣigandharvā yakṣā ḥ siddhagaṇ<br />
ās tathā vyalokayanta te tatra gaganād<br />
gā ṃ gatā ṃ tadā 9 vimānair nagarākārair hayair gajavarais tathā pāriplavagatāś<br />
cāpi devatās tatra viṣṭhitā ḥ 10 tad adbhutatama ṃ loke gaṅ<br />
gā patanam uttamam<br />
didṛkṣavo devagaṇā ḥ sameyur amitaujasa ḥ 11 saṃpatadbhi ḥ suragaṇais teṣāṃ<br />
cābharaṇaujasā śatādityam ivābhāti gagana ṃ gatatoyadam 12 śiṃśumāroragagaṇ<br />
air<br />
mīnair api ca cañcalai ḥ vidyudbhir iva vikṣ<br />
iptair ākāśam abhavat tadā 13<br />
pāṇḍurai ḥ salilotpīḍai ḥ kīryamāṇai ḥ sahasradhā śāradābhrair ivākrītṇa ṃ gaganaṃ<br />
haṃsasaṃplavai ḥ 14 kva cid drutatara ṃ yāti kuṭila ṃ kva cid āyatam vinataṃ<br />
kva cid uddhūta ṃ kva cid yāti śanai ḥ śanai ḥ 15 salilenaiva salila ṃ kva cid<br />
abhyāhata ṃ puna ḥ muhur ūrdhvapatha ṃ gatvā papāta vasudhā ṃ puna ḥ 16 tac<br />
chaṃkaraśirobhraṣṭa ṃ bhraṣṭa ṃ bhūmitale puna ḥ vyarocata tadā toya ṃ nirmalaṃ<br />
gatakalmaṣam 17 tatrarṣigaṇagandharvā vasudhātalavāsina ḥ bhavāṅgapatita ṃ toyaṃ<br />
pavitram iti paspṛśu ḥ 18 śāpāt prapatitā ye ca gaganād vasudhātalam kṛ<br />
tvā<br />
tatrābhiṣeka ṃ te babhūvur gatakalmaṣā ḥ 19 dhūpapāpā ḥ punas tena toyenātha<br />
subhāsvatā punar ākāśam āviśya svāṁ<br />
l lokān pratipedire 20 mumude mudito lokas<br />
tena toyena bhāsvatā kṛtābhiṣeko gaṅgāyā ṃ babhūva vigataklama ḥ 21 bhagīratho<br />
'pi rājarṣir divya ṃ syandanam āsthita ḥ prāyād agre mahātejās ta ṃ gaṅgā pṛṣṭ<br />
hato<br />
'nvagāt 22 devā ḥ sarṣigaṇā ḥ sarve daityadānavarākṣasā ḥ gandharvayakṣapravarāḥ<br />
sakiṃnaramahoragā ḥ 23 sarvāś cāpsaraso rāma bhagīratharathānugā ḥ gaṅ<br />
gām<br />
anvagaman prītā ḥ sarve jalacarāś ca ye 24 yato bhagīratho rājā tato gaṅ<br />
gā
yaśasvinī jagāma saritā ṃ śreṣṭhā sarvapāpavināśinī |<br />
| 1 sa gatvā sāgara ṃ rājā gaṅgayānugatas tadā praviveśa tala ṃ bhūmer yatra<br />
te bhasmasātkṛtā ḥ 2 bhasmany athāplute rāma gaṅgāyā ḥ salilena vai sarva<br />
lokaprabhur brahmā rājānam idam abravīt 3 tāritā naraśārdūla diva ṃ yātāś ca<br />
devavat ṣaṣṭi ḥ putrasahasrāṇi sagarasya mahātmana ḥ 4 sāgarasya jala ṃ loke yāvat<br />
sthāsyati pārthiva sagarasyātmajās tāvat svarge sthāsyanti devavat 5 iya ṃ ca<br />
duhitā jyeṣṭhā tava gaṅgā bhaviṣyati tvatkṛ<br />
tena ca nāmnā vai loke sthāsyati<br />
viśrutā 6 gaṅ<br />
gā tripathagā nāma divyā bhāgīrathīti ca tripatho bhāvayantīti<br />
tatas tripathagā smṛtā 7 pitāmahānā ṃ sarveṣā ṃ tvam atra manujādhipa kuruṣ<br />
va<br />
salila ṃ rājan pratijñām apavarjaya 8 pūrvakeṇa hi te rājaṃ<br />
s tenātiyaśasā tadā<br />
dharmiṇā ṃ pravareṇātha naiṣa prāpto manoratha ḥ 9 tathaivāṃ<br />
śumatā tāta loke<br />
'pratimatejasā gaṅgā ṃ prārthayatā netu ṃ pratijñā nāpavarjitā 10 rājarṣiṇ<br />
ā<br />
guṇavatā maharṣisamatejasā mattulyatapasā caiva kṣ<br />
atradharmasthitena ca 11<br />
dilīpena mahābhāga tava pitrātitejasā punar na śaṅkitā netu ṃ gaṅgāṃ<br />
prārthayatānagha 12 sā tvayā samatikrāntā pratijñā puruṣarṣ<br />
abha prāpto 'si<br />
parama ṃ loke yaśa ḥ paramasaṃmatam 13 yac ca gaṅgāvataraṇa ṃ tvayā kṛ<br />
tam<br />
ariṃdama anena ca bhavān prāpto dharmasyāyatana ṃ mahat 14 plāvayasva tvam<br />
ātmāna ṃ narottama sadocite salile puruṣavyāghra śuci ḥ puṇ<br />
yaphalo bhava 15<br />
pitāmahānā ṃ sarveṣā ṃ kuruṣva salilakriyām svasti te 'stu gamiṣyāmi sva ṃ lokaṃ<br />
gamyatā ṃ nṛpa 16 ity evam uktvā deveśa ḥ sarvalokapitāmaha ḥ yathāgataṃ<br />
tathāgacchad devaloka ṃ mahāyaśā ḥ 17 bhagīratho 'pi rājarṣi ḥ kṛ<br />
tvā salilam<br />
uttamam yathākrama ṃ yathānyāya ṃ sāgarāṇā ṃ mahāyaśā ḥ kṛtodaka ḥ śucī rājā<br />
svapura ṃ praviveśa ha 18 samṛddhārtho naraśreṣṭha svarājya ṃ praśaśāsa ha<br />
pramumoda ca lokas ta ṃ nṛpam āsādya rāghava naṣṭaśoka ḥ samṛ<br />
ddhārtho babhūva<br />
vigatajvara ḥ 19 eṣa te rāma gaṅ<br />
gāyā vistaro 'bhihito mayā svasti prāpnuhi<br />
bhadra ṃ te saṃdhyākālo 'tivartate 20 dhanya ṃ yaśasyam āyuṣya ṃ svargyaṃ<br />
putryam athāpi ca idam ākhyānam ākhyāta ṃ gaṅgāvataraṇa ṃ mayā |<br />
| 1 viśvāmitravaca ḥ śrutvā rāghava ḥ sahalakṣmaṇa ḥ vismaya ṃ parama ṃ gatvā<br />
viśvāmitram athābravīt 2 atyadbhutam ida ṃ brahman kathita ṃ parama ṃ tvayā<br />
gaṅgāvataraṇa ṃ puṇya ṃ sāgarasya ca pūraṇ<br />
am 3 tasya sā śarvarī sarvā saha<br />
saumitriṇā tadā jagāma cintayānasya viśvāmitrakathā ṃ śubhām 4 tata ḥ prabhāte<br />
vimale viśvāmitra ṃ mahāmunim uvāca rāghavo vākya ṃ kṛtāhnikam ariṃdama ḥ 5 gatā<br />
bhagavatī rātri ḥ śrotavya ṃ parama ṃ śrutam kṣaṇabhūteva sā rātri ḥ saṃvṛtteyaṃ<br />
mahātapa ḥ imā ṃ cintayata ḥ sarvā ṃ nikhilena kathā ṃ tava 6 tarāma saritāṃ<br />
śreṣṭhā ṃ puṇyā ṃ tripathagā ṃ nadīm naur eṣā hi sukhāstīrṇā ṛṣīṇā ṃ puṇyakarmaṇ<br />
ām<br />
bhagavantam iha prāpta ṃ jñātvā tvaritam āgatā 7 tasya tad vacana ṃ śrutvā<br />
rāghavasya mahātmana ḥ saṃtāra ṃ kārayām āsa sarṣisaṃgha ḥ sarāghava ḥ 8 uttaraṃ<br />
tīram āsādya saṃpūjyarṣigaṇa ṃ tatha gaṅgākūle niviṣṭās te viśālā ṃ dadṛśu ḥ purīm<br />
9 tato munivaras tūrṇa ṃ jagāma saharāghava ḥ viśālā ṃ nagarī ṃ ramyā ṃ divyāṃ<br />
svargopamā ṃ tadā 10 atha rāmo mahāprājño viśvāmitra ṃ mahāmunim papraccha<br />
prāñjalir bhūtvā viśālām uttamā ṃ purīm 11 kataro rājavaṃśo 'ya ṃ viśālāyāṃ<br />
mahāmune śrotum icchāmi bhadra ṃ te para ṃ kautūhala ṃ hi me 12 tasya tad<br />
vacana ṃ śrutvā rāmasya munipuṃgava ḥ ākhyātu ṃ tat samārebhe viśālasya purātanam<br />
13 śrūyatā ṃ rāma śakrasya kathā ṃ kathayata ḥ śubhām asmin deśe hi yad vṛttaṃ<br />
śṛṇu tattvena rāghava 14 pūrva ṃ kṛtayuge rāma dite ḥ putrā mahābalā ḥ aditeś ca<br />
mahābhāgā vīryavanta ḥ sudhārmikā ḥ 15 tatas teṣā ṃ naraśreṣṭ<br />
ha buddhir āsīn<br />
mahātmanām amarā nirjarāś caiva katha ṃ syāma nirāmayā ḥ 16 teṣā ṃ cintayatāṃ<br />
rāma buddhir āsīd vipaścitām kṣīrodamathana ṃ kṛtvā rasa ṃ prāpsyāma tatra vai 17<br />
tato niścitya mathana ṃ yoktra ṃ kṛtvā ca vāsukim manthāna ṃ mandara ṃ kṛ<br />
tvā<br />
mamanthur amitaujasa ḥ 18 atha dhanvantarir nāma apsarāś ca suvarcasa ḥ apsu<br />
nirmathanād eva rasāt tasmād varastriya ḥ utpetur manujaśreṣṭ<br />
ha tasmād apsaraso<br />
'bhavan 19 ṣaṣṭi ḥ koṭyo 'bhavaṃs tāsām apsarāṇā ṃ suvarcasām asaṃ<br />
khyeyās tu<br />
kākutstha yās tāsā ṃ paricārikā ḥ 20 na tā ḥ sma pratigṛhṇ<br />
anti sarve te<br />
devadānavā ḥ apratigrahaṇāc caiva tena sādhāraṇā ḥ smṛtā ḥ 21 varuṇasya tataḥ<br />
kanyā vāruṇī raghunandana utpapāta mahābhāgā mārgamāṇā parigraham 22 diteḥ<br />
putrā na tā ṃ rāma jagṛhur varuṇātmajām adites tu sutā vīra jagṛ<br />
hus tām<br />
aninditām 23 asurās tena daiteyā ḥ surās tenādite ḥ sutā ḥ hṛṣṭā ḥ pramuditāś cāsan<br />
vāruṇī grahaṇāt surā ḥ 24 uccaiḥśravā hayaśreṣṭho maṇiratna ṃ ca kaustubham
udatiṣṭhan naraśreṣṭha tathaivāmṛtam uttamam 25 atha tasya kṛ<br />
te rāma mahān āsīt<br />
kulakṣaya ḥ adites tu tata ḥ putrā dite ḥ putrāṇ<br />
a sūdayan 26 aditer ātmajā vīrā<br />
dite ḥ putrān nijaghnire tasmin ghore mahāyuddhe daiteyādityayor bhṛ<br />
śam 27<br />
nihatya ditiputrāṃs tu rājya ṃ prāpya puraṃdara ḥ śaśāsa mudito lokān<br />
sarṣisaṃghān sacāraṇān |<br />
| 1 hateṣu teṣu putreṣu diti ḥ paramaduḥkhitā mārīca ṃ kāśyapa ṃ rāma bhartāram<br />
idam abravīt 2 hataputrāsmi bhagavaṃs tava putrair mahābalai ḥ śakrahantāram<br />
icchāmi putra ṃ dīrghatapo'rjitam 3 sāha ṃ tapaś cariṣyāmi garbha ṃ me dātum<br />
arhasi īdṛśa ṃ śakrahantāra ṃ tvam anujñātum arhasi 4 tasyās tadvacana ṃ śrutvā<br />
mārīca ḥ kāśyapas tadā pratyuvāca mahātejā diti ṃ paramaduḥkhitām 5 evaṃ<br />
bhavatu bhadra ṃ te śucir bhava tapodhane janayiṣyasi putra ṃ tva ṃ śakra<br />
hantāram āhave 6 pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi putra ṃ trailokya<br />
hantāra ṃ mattas tva ṃ janayiṣyasi 7 evam uktvā mahātejā ḥ pāṇ<br />
inā sa mamārja tām<br />
samālabhya tata ḥ svastīty uktvā sa tapase yayau 8 gate tasmin naraśreṣṭha ditiḥ<br />
paramaharṣitā kuśaplavanam āsādya tapas tepe sudāruṇam 9 tapas tasyā ṃ hi<br />
kurvatyā ṃ paricaryā ṃ cakāra ha sahasrākṣo naraśreṣṭha parayā guṇasaṃ<br />
padā 10<br />
agni ṃ kuśān kāṣṭham apa ḥ phala ṃ mūla ṃ tathaiva ca nyavedayat sahasrākṣ<br />
o yac<br />
cānyad api kāṅkṣitam 11 gātrasaṃvāhanaiś caiva śramāpanayanais tathā śakraḥ<br />
sarveṣu kāleṣu diti ṃ paricacāra ha 12 atha varṣ<br />
asahasretu daśone raghu nandana<br />
diti ḥ paramasaṃprītā sahasrākṣam athābravīt 13 tapaś carantyā varṣāṇ<br />
i daśa<br />
vīryavatā ṃ vara avaśiṣṭāni bhadra ṃ te bhrātara ṃ drakṣyase tata ḥ 14 tam ahaṃ<br />
tvatkṛte putra samādhāsye jayotsukam trailokyavijaya ṃ putra saha bhokṣ<br />
yasi<br />
vijvara ḥ 15 evam uktvā diti ḥ śakra ṃ prāpte madhya ṃ divākare nidrayāpahṛ<br />
tā devī<br />
pādau kṛtvātha śīrṣata ḥ 16 dṛṣṭvā tām aśuci ṃ śakra ḥ pādata ḥ kṛ<br />
tamūrdhajām<br />
śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca 17 tasyā ḥ śarīravivara ṃ viveśa ca<br />
puraṃdara ḥ garbha ṃ ca saptadhā rāma bibheda paramātmavān 18 bidhyamānas tato<br />
garbho vajreṇa śataparvaṇā ruroda susvara ṃ rāma tato ditir abudhyata 19 mā<br />
rudo mā rudaś ceti garbha ṃ śakro 'bhyabhāṣ<br />
ata bibheda ca mahātejā rudantam api<br />
vāsava ḥ 20 na hantavyo na hantavya ity eva ṃ ditir abravīt niṣpapāta tataḥ<br />
śakro mātur vacanagauravāt 21 prāñjalir vajrasahito diti ṃ śakro 'bhyabhāṣ<br />
ata<br />
aśucir devi suptāsi pādayo ḥ kṛtamūrdhajā 22 tadantaram aha ṃ labdhvā<br />
śakrahantāram āhave abhinda ṃ saptadhā devi tan me tva ṃ kṣantum arhasi |<br />
| 1 saptadhā tu kṛte garbhe diti ḥ paramaduḥkhitā sahasrākṣa ṃ durādharṣaṃ<br />
vākya ṃ sānunayābravīt 2 mamāparādhād garbho 'ya ṃ saptadhā viphalīkṛtaḥ<br />
nāparādho 'sti deveśa tavātra balasūdana 3 priya ṃ tu kṛ<br />
tam icchāmi mama<br />
garbhaviparyaye marutā ṃ sapta ṃ saptānā ṃ sthānapālā bhavantv ime 4 vātaskandhā<br />
ime sapta carantu divi putrakā ḥ mārutā iti vikhyātā divyarūpā mamātmajā ḥ 5<br />
brahmaloka ṃ caratv eka indraloka ṃ tathāpara ḥ divi vāyur iti khyātas tṛ<br />
tīyo 'pi<br />
mahāyaśā ḥ 6 catvāras tu suraśreṣṭha diśo vai tava śāsanāt saṃcariṣ<br />
yanti<br />
bhadra ṃ te devabhūtā mamātmajā ḥ tvatkṛtenaiva nāmnā ca mārutā iti viśrutā ḥ 7<br />
tasyās tadvacana ṃ śrutvā sahasrākṣa ḥ puraṃdara ḥ uvāca prāñjalir vākya ṃ ditiṃ<br />
balaniṣūdana ḥ 8 sarvam etad yathokta ṃ te bhaviṣyati na saṃśaya ḥ vicariṣ<br />
yanti<br />
bhadra ṃ te devabhūtās tavātmajā ḥ 9 eva ṃ tau niścaya ṃ kṛ<br />
tvā mātāputrau tapovane<br />
jagmatus tridiva ṃ rāma kṛtārthāv iti na ḥ śrutam 10 eṣa deśa ḥ sa kākutstha<br />
mahendrādhyuṣita ḥ purā diti ṃ yatra tapa ḥ siddhām eva ṃ paricacāra sa ḥ 11<br />
ikṣvākos tu naravyāghra putra ḥ paramadhārmika ḥ alambuṣ<br />
āyām utpanno viśāla iti<br />
viśruta ḥ 12 tena cāsīd iha sthāne viśāleti purī kṛ<br />
tā 13 viśālasya suto rāma<br />
hemacandro mahābala ḥ sucandra iti vikhyāto hemacandrād anantara ḥ 14<br />
sucandratanayo rāma dhūmrāśva iti viśruta ḥ dhūmrāśvatanayaś cāpi sṛñjayaḥ<br />
samapadyata 15 sṛñjayasya suta ḥ śrīmān sahadeva ḥ pratāpavān kuśāśvaḥ<br />
sahadevasya putra ḥ paramadhārmika ḥ 16 kuśāśvasya mahātejā ḥ somadattaḥ<br />
pratāpavān somadattasya putras tu kākutstha iti viśruta ḥ 17 tasya putro<br />
mahātejā ḥ saṃpraty eṣa purīm imām āvasaty amaraprakhya ḥ sumatir nāma durjayaḥ<br />
18 ikṣvākos tu prasādena sarve vaiśālikā nṛpā ḥ dīrghāyuṣo mahātmāno vīryavantaḥ<br />
sudhārmikā ḥ 19 ihādya rajanī ṃ rāma sukha ṃ vatsyāmahe vayam śva ḥ prabhāte<br />
naraśreṣṭha janaka ṃ draṣṭ<br />
um arhasi 20 sumatis tu mahātejā viśvāmitram upāgatam<br />
śrutvā naravaraśreṣṭha ḥ pratyudgacchan mahāyaśā ḥ 21 pūjā ṃ ca paramā ṃ kṛ<br />
tvā<br />
sopādhyāya ḥ sabāndhava ḥ prāñjali ḥ kuśala ṃ pṛṣṭ<br />
vā viśvāmitram athābravīt 22
dhanyo 'smy anugṛhīto 'smi yasya me viṣaya ṃ mune saṃprāpto darśana ṃ caiva<br />
nāsti dhanyataro mama |<br />
| 1 pṛṣṭvā tu kuśala ṃ tatra parasparasamāgame kathānte sumatir vākyaṃ<br />
vyājahāra mahāmunim 2 imau kumārau bhadra ṃ te devatulyaparākramau<br />
gajasiṃhagatī vīrau śārdūlavṛṣabhopamau 3 padmapatraviśālākṣ<br />
au<br />
khaḍgatūṇīdhanurdharau aśvināv iva rūpeṇa samupasthitayauvanau 4 yadṛ<br />
cchayaiva<br />
gā ṃ prāptau devalokād ivāmarau katha ṃ padbhyām iha prāptau kimartha ṃ kasya vā<br />
mune 5 bhūṣayantāv ima ṃ deśa ṃ candrasūryāv ivāmbaram parasparasya sadṛ<br />
śau<br />
pramāṇeṅgitaceṣṭitai ḥ 6 kimartha ṃ ca naraśreṣṭhau saṃ<br />
prāptau durgame pathi<br />
varāyudhadharau vīrau śrotum icchāmi tattvata ḥ 7 tasya tad vacana ṃ śrutvā<br />
yathāvṛttha ṃ nyavedayat siddhāśramanivāsa ṃ ca rākṣasānā ṃ vadha ṃ tathā 8<br />
viśvāmitravaca ḥ śrutvā rājā paramaharṣita ḥ atithī paramau prāptau putrau<br />
daśarathasya tau pūjayām āsa vidhivat satkārārhau mahābalau 9 tataḥ<br />
paramasatkāra ṃ sumate ḥ prāpya rāghavau uṣya tatra niśām ekā ṃ jagmatur mithilāṃ<br />
tata ḥ 10 tā ṃ dṛṣṭvā munaya ḥ sarve janakasya purī ṃ śubhām sādhu sādhv iti<br />
śaṃsanto mithilā ṃ samapūjayan 11 mithilopavane tatra āśrama ṃ dṛśya rāghavaḥ<br />
purāṇa ṃ nirjana ṃ ramya ṃ papraccha munipuṃgavam 12 śrīmadāśramasaṃkāśa ṃ kiṃ<br />
nv ida ṃ munivarjitam śrotum icchāmi bhagavan kasyāya ṃ pūrva āśrama ḥ 13 tac<br />
chrutā rāghaveṇokta ṃ vākya ṃ vākya viśārada ḥ pratyuvāca mahātejā viśvamitro<br />
mahāmuni ḥ 14 hanta te kathayiṣyāmi śṛṇu tattvena rāghava yasyaitad āśramapadaṃ<br />
śapta ṃ kopān mahātmanā 15 gautamasya naraśreṣṭha pūrvam āsīn mahātmana ḥ āśramo<br />
divyasaṃkāśa ḥ surair api supūjita ḥ 16 sa ceha tapa ātiṣṭhad ahalyāsahita ḥ purā<br />
varṣapūgāny anekāni rājaputra mahāyaśa ḥ 17 tasyāntara ṃ viditvā tu sahasrākṣaḥ<br />
śacīpati ḥ muniveṣadharo 'halyām ida ṃ vacanam abravīt 18 ṛtukāla ṃ pratīkṣ<br />
ante<br />
nārthina ḥ susamāhite saṃgama ṃ tv aham icchāmi tvayā saha sumadhyame 19<br />
muniveṣa ṃ sahasrākṣa ṃ vijñāya raghunandana mati ṃ cakāra durmedhā<br />
devarājakutūhalāt 20 athābravīt suraśreṣṭha ṃ kṛtārthenāntarātmanā kṛ<br />
tārtho 'si<br />
suraśreṣṭha gaccha śīghram ita ḥ prabho ātmāna ṃ mā ṃ ca deveśa sarvadā rakṣ<br />
a<br />
mānada ḥ 21 indras tu prahasan vākyam ahalyām idam abravīt suśroṇi parituṣṭ<br />
o<br />
'smi gamiṣyāmi yathāgatam 22 eva ṃ saṃgamya tu tayā niścakrāmoṭajāt tata ḥ sa<br />
saṃbhramāt tvaran rāma śaṅkito gautama ṃ prati 23 gautama ṃ sa dadarśātha<br />
praviśanti mahāmunim devadānavadurdharṣa ṃ tapobalasamanvitam<br />
tīrthodakapariklinna ṃ dīpyamānam ivānalam gṛhītasamidha ṃ tatra sakuśaṃ<br />
munipuṅgavam 24 dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat 25 atha dṛṣṭ<br />
vā<br />
sahasrākṣa ṃ muniveṣadhara ṃ muni ḥ durvṛtta ṃ vṛttasaṃpanno roṣ<br />
ād vacanam abravīt<br />
26 mama rūpa ṃ samāsthāya kṛtavān asi durmate akartavyam ida ṃ yasmād viphalas<br />
tva ṃ bhaviṣyati 27 gautamenaivam uktasya saroṣeṇa mahātmanā petatur vṛṣaṇ<br />
au<br />
bhūmau sahasrākṣasya tatkṣaṇāt 28 tathā śaptvā sa vai śakra ṃ bhāryām api ca<br />
śaptavān iha varṣasahasrāṇi bahūni tva ṃ nivatsyasi 29 vāyubhakṣ<br />
ā nirāhārā<br />
tapyantī bhasmaśāyinī adṛ<br />
śyā sarvabhūtānām āśrame 'smin nivatsyasi 30 yadā<br />
caitad vana ṃ ghora ṃ rāmo daśarathātmaja ḥ āgamiṣyati durdharṣ<br />
as tadā pūtā<br />
bhaviṣyasi 31 tasyātithyena durvṛ<br />
tte lobhamohavivarjitā matsakāśe mudā yuktā<br />
sva ṃ vapur dhārayiṣyasi 32 evam uktvā mahātejā gautamo duṣṭacāriṇ<br />
īm imam<br />
āśramam utsṛjya siddhacāraṇasevite himavacchikhare ramye tapas tepe mahātapāḥ<br />
|<br />
| 1 aphalas tu tata ḥ śakro devān agnipurogamān abravīt trastavadanaḥ<br />
sarṣisaṃghān sacāraṇān 2 kurvatā tapaso vighna ṃ gautamasya mahātmana ḥ krodham<br />
utpādya hi mayā surakāryam ida ṃ kṛtam 3 aphalo 'smi kṛ<br />
tas tena krodhāt sā ca<br />
nirākṛtā śāpamokṣeṇa mahatā tapo 'syāpahṛta ṃ mayā 4 tan mā ṃ suravarā ḥ sarve<br />
sarṣisaṃghā ḥ sacāraṇā ḥ surasāhyakara ṃ sarve saphala ṃ kartum arhatha 5<br />
śatakrator vaca ḥ śrutvā devā ḥ sāgnipurogamā ḥ pitṛdevān upetyāhu ḥ saha sarvair<br />
marudgaṇai ḥ 6 aya ṃ meṣa ḥ savṛṣaṇa ḥ śakro hy avṛṣaṇa ḥ kṛta ḥ meṣasya vṛṣaṇau gṛ<br />
hya<br />
śakrāyāśu prayacchata 7 aphalas tu kṛto meṣa ḥ parā ṃ tuṣṭi ṃ pradāsyati bhavatāṃ<br />
harṣaṇārthāya ye ca dāsyanti mānavā ḥ 8 agnes tu vacana ṃ śrutvā pitṛdevāḥ<br />
samāgatā ḥ utpāṭya meṣavṛṣaṇau sahasrākṣe nyavedayan 9 tadā prabhṛ<br />
ti kākutstha<br />
pitṛdevā ḥ samāgatā ḥ aphalān bhuñjate meṣān phalais teṣ<br />
ām ayojayan 10 indras tu<br />
meṣavṛṣaṇas tadā prabhṛti rāghava gautamasya prabhāvena tapasaś ca mahātmana ḥ 11<br />
tadāgaccha mahāteja āśrama ṃ puṇyakarmaṇa ḥ tārayainā ṃ mahābhāgām ahalyāṃ
devarūpiṇīm 12 viśvāmitravaca ḥ śrutvā rāghava ḥ sahalakṣmaṇa ḥ viśvāmitraṃ<br />
puraskṛtya āśrama ṃ praviveśa ha 13 dadarśa ca mahābhāgā ṃ tapasā dyotitaprabhām<br />
lokair api samāgamya durnirīkṣyā ṃ surāsurai ḥ 14 prayatnān nirmitā ṃ dhātrā<br />
divyā ṃ māyāmayīm iva dhūmenābhiparītāṅgī ṃ pūrṇ<br />
acandraprabhām iva 15<br />
satuṣārāvṛtā ṃ sābhrā ṃ pūrṇacandraprabhām iva madhye 'mbhaso durādharṣā ṃ dīptāṃ<br />
sūryaprabhām iva 16 sa hi gautamavākyena durnirīkṣyā babhūva ha trayāṇ<br />
ām api<br />
lokānā ṃ yāvad rāmasya darśanam 17 rāghavau tu tatas tasyā ḥ pādau jagṛ<br />
hatus tadā<br />
smarantī gautamavaca ḥ pratijagrāha sā ca tau 18 pādyam arghya ṃ tathātithyaṃ<br />
cakāra susamāhitā pratijagrāha kākutstho vidhidṛṣṭena karmaṇā 19 puṣpavṛṣṭ<br />
ir<br />
mahaty āsīd devadundubhinisvanai ḥ gandharvāpsarasā ṃ cāpi mahān āsīt samāgamaḥ<br />
20 sādhu sādhv iti devās tām ahalyā ṃ samapūjayan tapobalaviśuddhāṅgīṃ<br />
gautamasya vaśānugām 21 gautamo 'pi mahātejā ahalyāsahita ḥ sukhī rāmaṃ<br />
saṃpūjya vidhivat tapas tepe mahātapā ḥ 22 rāmo 'pi paramā ṃ pūjā ṃ gautamasya<br />
mahāmune ḥ sakāśād vidhivat prāpya jagāma mithilā ṃ tata ḥ |<br />
| 1 tata ḥ prāguttarā ṃ gatvā rāma ḥ saumitriṇā saha viśvāmitra ṃ puraskṛ<br />
tya<br />
yajñavāṭam upāgamat 2 rāmas tu muniśārdūlam uvāca sahalakṣmaṇa ḥ sādhvī<br />
yajñasamṛddhir hi janakasya mahātmana ḥ 3 bahūnīha sahasrāṇ<br />
i nānādeśanivāsinām<br />
brāhmaṇānā ṃ mahābhāga vedādhyayanaśālinām 4 ṛṣivāṭāś ca dṛ<br />
śyante<br />
śakaṭīśatasaṃkulā ḥ deśo vidhīyatā ṃ brahman yatra vatsyāmahe vayam 5 rāmasya<br />
vacana ṃ śrutvā viśvāmitro mahāmuni ḥ niveśam akarod deśe vivikte salilāyute 6<br />
viśvāmitra ṃ muniśreṣṭha ṃ śrutvā sa nṛpatis tadā śatānanda ṃ puraskṛ<br />
tya purohitam<br />
aninditam 7 ṛ tvijo 'pi mahātmānas tv arghyam ādāya satvaram viśvāmitrāya<br />
dharmeṇa dadur mantrapuraskṛtam 8 pratigṛhya tu tā ṃ pūjā ṃ janakasya mahātmanaḥ<br />
papraccha kuśala ṃ rājño yajñasya ca nirāmayam 9 sa tāṃś cāpi munīn pṛṣṭ<br />
vā<br />
sopādhyāya purodhasa ḥ yathānyāya ṃ tata ḥ sarvai ḥ samāgacchat prahṛṣṭ<br />
avān 10 atha<br />
rājā muniśreṣṭha ṃ kṛtāñjalir abhāṣata āsane bhagavān āstā ṃ sahaibhir<br />
munisattamai ḥ 11 janakasya vaca ḥ śrutvā niṣasāda mahāmuni ḥ purodhā ṛ tvijaś<br />
caiva rājā ca saha mantribhi ḥ 12 āsaneṣu yathānyāyam upaviṣṭān samantata ḥ dṛṣṭ<br />
vā<br />
sa nṛpatis tatra viśvāmitram athābravīt 13 adya yajñasamṛ<br />
ddhir me saphalā<br />
daivatai ḥ kṛtā adya yajñaphala ṃ prāpta ṃ bhagavaddarśanān mayā 14 dhanyo 'smy<br />
anugṛhīto 'smi yasya me munipuṃgava yajñopasadana ṃ brahman prāpto 'si munibhiḥ<br />
saha 15 dvādaśāha ṃ tu brahmarṣe śeṣam āhur manīṣiṇa ḥ tato bhāgārthino devān<br />
draṣṭum arhasi kauśika 16 ity uktvā muniśārdūla ṃ prahṛṣṭavadanas tadā punas taṃ<br />
paripapraccha prāñjali ḥ prayato nṛpa ḥ 17 imau kumārau bhadra ṃ te<br />
devatulyaparākramau gajasiṃhagatī vīrau śārdūlavṛṣ<br />
abhopamau 18<br />
padmapatraviśālākṣau khaḍgatūṇīdhanurdharau aśvināv iva rūpeṇ<br />
a<br />
samupasthitayauvanau 19 yadṛcchayaiva gā ṃ prāptau devalokād ivāmarau kathaṃ<br />
padbhyām iha prāptau kimartha ṃ kasya vā mune 20 varāyudhadharau vīrau kasya<br />
putrau mahāmune bhūṣayantāv ima ṃ deśa ṃ candrasūryāv ivāmbaram 21 parasparasya<br />
sadṛśau pramāṇeṅgitaceṣṭitai ḥ kākapakṣadharau vīrau śrotum icchāmi tattvata ḥ 22<br />
tasya tadvacana ṃ śrutvā janakasya mahātmana ḥ nyavedayan mahātmānau putrau<br />
daśarathasya tau 23 siddhāśramanivāsa ṃ ca rākṣasānā ṃ vadha ṃ tathā tac<br />
cāgamanam avyagra ṃ viśālāyāś ca darśanam 24 ahalyādarśana ṃ caiva gautamena<br />
samāgamam mahādhanuṣi jijñāsā ṃ kartum āgamana ṃ tathā 25 etat sarva ṃ mahātejā<br />
janakāya mahātmane nivedya virarāmātha viśvāmitro mahāmuni ḥ |<br />
| 1 evam uktā vasiṣṭ<br />
hena śabalā śatrusūdana vidadhe kāmadhuk kāmān yasya<br />
yasya yathepsitam 2 ikṣūn madhūṃs tathā lājān maireyāṃ<br />
ś ca varāsavān pānāni<br />
ca mahārhāṇi bhakṣyāṃś coccāvacāṃs tathā 3 uṣṇāḍhyasyaudanasyāpi rāśayaḥ<br />
parvatopamā ḥ mṛṣṭānnāni ca sūpāś ca dadhikulyās tathaiva ca 4 nānāsvādurasānāṃ<br />
ca ṣāḍavānā ṃ tathaiva ca bhājanāni supūrṇāni gauḍāni ca sahasraśa ḥ 5 sarvam<br />
āsīt susaṃtuṣṭa ṃ hṛṣṭapuṣṭajanākulam viśvāmitrabala ṃ rāma vasiṣṭ<br />
henābhitarpitam 6<br />
viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat sānta ḥ puravaro rājā<br />
sabrāhmaṇapurohita ḥ 7 sāmātyo mantrisahita ḥ sabhṛtya ḥ pūjitas tadā yuktaḥ<br />
pareṇa harṣeṇa vasiṣṭham idam abravīt 8 pūjito 'ha ṃ tvayā brahman pūjārheṇ<br />
a<br />
susatkṛta ḥ śrūyatām abhidhāsyāmi vākya ṃ vākyaviśārada 9 gavā ṃ śatasahasreṇ<br />
a<br />
dīyatā ṃ śabalā mama ratna ṃ hi bhagavann etad ratnahārī ca pārthiva ḥ tasmān me<br />
śabalā ṃ dehi mamaiṣā dharmato dvija 10 evam uktas tu bhagavān vasiṣṭ<br />
ho<br />
munisattama ḥ viśvāmitreṇa dharmātmā pratyuvāca mahīpatim 11 nāhaṃ
śatasahasreṇa nāpi koṭiśatair gavām rājan dāsyāmi śabalā ṃ rāśibhī rajatasya vā<br />
12 na parityāgam arheya ṃ matsakāśād ariṃdama śāśvatī śabalā mahya ṃ kīrtir<br />
ātmavato yathā 13 asyā ṃ havya ṃ ca kavya ṃ ca prāṇ<br />
ayātrā tathaiva ca āyattam<br />
agnihotra ṃ ca balir homas tathaiva ca 14 svāhākāravaṣaṭ<br />
kārau vidyāś ca vividhās<br />
tathā āyattam atra rājarṣe sarvam etan na saṃśaya ḥ 15 sarva svam etat satyena<br />
mama tuṣṭikarī sadā kāraṇair bahubhī rājan na dāsye śabalā ṃ tava 16<br />
vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tata ḥ saṃrabdhataram atyarthaṃ<br />
vākya ṃ vākyaviśārada ḥ 17 hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣ<br />
itān dadāmi<br />
kuñjarāṇā ṃ te sahasrāṇi caturdaśa 18 hairaṇyānā ṃ rathānā ṃ ca śvetāśvānāṃ<br />
caturyujām dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān 19 hayānā ṃ deśajātānāṃ<br />
kulajānā ṃ mahaujasām sahasram eka ṃ daśa ca dadāmi tava suvrata 20<br />
nānāvarṇavibhaktānā ṃ vayaḥsthānā ṃ tathaiva ca dadāmy ekā ṃ gavā ṃ koṭi ṃ śabalā<br />
dīyatā ṃ mama 21 evam uktas tu bhagavān viśvāmitreṇ<br />
a dhīmatā na dāsyāmīti<br />
śabalā ṃ prāha rājan katha ṃ cana 22 etad eva hi me ratnam etad eva hi me dhanam<br />
etad eva hi sarvasvam etad eva hi jīvitam 23 darśaś ca pūrṇ<br />
amāsaś ca yajñāś<br />
caivāptadakṣiṇā ḥ etad eva hi me rājan vividhāś ca kriyās tathā 24 adomūlāḥ<br />
kriyā ḥ sarvā mama rājan na saṃśaya ḥ bahūnā ṃ ki ṃ pralāpena na dāsye kāmadohinīm<br />
|<br />
| 1 kāmadhenu ṃ vasiṣṭho 'pi yadā na tyajate muni ḥ tadāsya śabalā ṃ rāma<br />
viśvāmitro 'nvakarṣata 2 nīyamānā tu śabalā rāma rājñā mahātmanā duḥ<br />
khitā<br />
cintayām āsa rudantī śokakarśitā 3 parityaktā vasiṣṭhena kim aha ṃ sumahātmanā<br />
yāha ṃ rājabhṛtair dīnā hriyeya ṃ bhṛśaduḥkhitā 4 ki ṃ mayāpakṛta ṃ tasya maharṣ<br />
er<br />
bhāvitātmana ḥ yan mām anāgasa ṃ bhaktām iṣṭā ṃ tyajati dhārmika ḥ 5 iti sā<br />
cintayitvā tu niḥśvasya ca puna ḥ puna ḥ jagāma vegena tadā vasiṣṭhaṃ<br />
paramaujasa ṃ 6 nirdhūya tāṃs tadā bhṛtyāñ śataśa ḥ śatrusūdana<br />
jagāmānilavegena pādamūla ṃ mahātmana ḥ 7 śabalā sā rudantī ca krośantī cedam<br />
abravīt vasiṣṭhasyāgrata ḥ sthitvā meghadundubhirāviṇī 8 bhagavan kiṃ<br />
parityaktā tvayāha ṃ brahmaṇa ḥ suta yasmād rājabhṛtā mā ṃ hi nayante<br />
tvatsakāśata ḥ 9 evam uktas tu brahmarṣir ida ṃ vacanam abravīt<br />
śokasaṃtaptahṛdayā ṃ svasāram iva duḥkhitām 10 na tvā ṃ tyajāmi śabale nāpi me<br />
'pakṛta ṃ tvayā eṣa tvā ṃ nayate rājā balān matto mahābala ḥ 11 na hi tulyaṃ<br />
bala ṃ mahya ṃ rājā tv adya viśeṣata ḥ balī rājā kṣatriyaś ca pṛthivyā ḥ patir eva<br />
ca 12 iyam akṣauhiṇīpūrṇā savājirathasaṃkulā hastidhvajasamākīrṇ<br />
ā tenāsau<br />
balavattara ḥ 13 evam uktā vasiṣṭhena pratyuvāca vinītavat vacana ṃ vacanajñā sā<br />
brahmarṣim amitaprabham 14 na bala ṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ<br />
brahman brahmabala ṃ divya ṃ kṣatrāt tu balavattaram 15 aprameyabala ṃ tubhyaṃ<br />
na tvayā balavattara ḥ viśvāmitro mahāvīryas tejas tava durāsadam 16 niyuṅkṣ<br />
va<br />
mā ṃ mahātejas tvadbrahmabalasaṃbhṛtām tasya darpa ṃ bala ṃ yat tan nāśayāmi<br />
durātmana ḥ 17 ity uktas tu tayā rāma vasiṣṭha ḥ sumahāyaśā ḥ sṛ<br />
jasveti tadovāca<br />
bala ṃ parabalārujam 18 tasyā humbhāravotsṛṣṭā ḥ pahlavā ḥ śataśo nṛ<br />
pa nāśayanti<br />
bala ṃ sarva ṃ viśvāmitrasya paśyata ḥ 19 sa rājā paramakruddhaḥ<br />
krodhavisphāritekṣaṇa ḥ pahlavān nāśayām āsa śastrair uccāvacair api 20<br />
viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā bhūya evāsṛ<br />
jad ghorāñ śakān<br />
yavanamiśritān 21 tair āsīt saṃvṛtā bhūmi ḥ śakair yavanamiśritaiḥ<br />
prabhāvadbhir mahāvīryair hemakiñjalkasaṃnibhai ḥ 22 dīrghāsipaṭṭ<br />
iśadharair<br />
hemavarṇāmbarāvṛtai ḥ nirdagdha ṃ tad bala ṃ sarva ṃ pradīptair iva pāvakai ḥ 23<br />
tato 'strāṇi mahātejā viśvāmitro mumoca ha |<br />
| 1 tatas tān ākulān dṛṣṭvā viśvāmitrāstramohitān vasiṣṭ<br />
haś codayām āsa<br />
kāmadhuk sṛja yogata ḥ 2 tasyā humbhāravāj jātā ḥ kāmbojā ravisaṃnibhā ḥ ūdhasas<br />
tv atha saṃjātā ḥ pahlavā ḥ śastrapāṇaya ḥ 3 yonideśāc ca yavana ḥ śakṛ<br />
ddeśāc<br />
chakās tathā romakūpeṣu mecchāś ca harītā ḥ sakirātakā ḥ 4 tais tan niṣūditaṃ<br />
sainya ṃ viśvamitrasya tatkṣaṇāt sapadātigaja ṃ sāśva ṃ saratha ṃ raghunandana 5<br />
dṛṣṭvā niṣūdita ṃ sainya ṃ vasiṣṭhena mahātmanā viśvāmitrasutānā ṃ tu śataṃ<br />
nānāvidhāyudham 6 abhyadhāvat susaṃkruddha ṃ vasiṣṭha ṃ japatā ṃ varam<br />
huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣi ḥ 7 te sāśvarathapādātā vasiṣṭ<br />
hena<br />
mahātmanā bhasmīkṛtā muhūrtena viśvāmitrasutās tadā 8 dṛṣṭ<br />
vā vināśitān putrān<br />
bala ṃ ca sumahāyaśā ḥ savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā 9 saṃ<br />
dura<br />
iva nirvego bhagnadaṃṣṭra ivoraga ḥ uparakta ivāditya ḥ sadyo niṣprabhatā ṃ gataḥ
10 hataputrabalo dīno lūnapakṣa iva dvija ḥ hatadarpo hatotsāho nirvedaṃ<br />
samapadyata 11 sa putram eka ṃ rājyāya pālayeti niyujya ca pṛthivīṃ<br />
kṣatradharmeṇa vanam evānvapadyata 12 sa gatvā himavatpārśvaṃ<br />
kiṃnaroragasevitam mahādevaprasādārtha ṃ tapas tepe mahātapā ḥ 13 kena cit tv<br />
atha kālena deveśo vṛṣabhadhvaja ḥ darśayām āsa varado viśvāmitra ṃ mahāmunim 14<br />
kimartha ṃ tapyase rājan brūhi yat te vivakṣ<br />
itam varado 'smi varo yas te<br />
kāṅkṣita ḥ so 'bhidhīyatām 15 evam uktas tu devena viśvāmitro mahātapāḥ<br />
praṇipatya mahādevam ida ṃ vacanam abravīt 16 yadi tuṣṭ<br />
o mahādeva dhanurvedo<br />
mamānagha sāṅgopāṅgopaniṣada ḥ sarahasya ḥ pradīyatām 17 yāni deveṣu cāstrāṇ<br />
i<br />
dānaveṣu maharṣiṣu gandharvayakṣarakṣaḥ<br />
su pratibhāntu mamānagha 18 tava<br />
prasādād bhavatu devadeva mamepsitam evam astv iti deveśo vākyam uktvā divaṃ<br />
gata ḥ 19 prāpya cāstrāṇi rājarṣir viśvāmitro mahābala ḥ darpeṇ<br />
a mahatā yukto<br />
darpapūrṇo 'bhavat tadā 20 vivardhamāno vīryeṇa samudra iva parvaṇ<br />
i hatam eva<br />
tadā mene vasiṣṭham ṛṣisattamam 21 tato gatvāśramapada ṃ mumocāstrāṇi pārthivaḥ<br />
yais tat tapovana ṃ sarva ṃ nirdagdha ṃ cāstratejasā 22 udīryamāṇam astra ṃ tad<br />
viśvāmitrasya dhīmata ḥ dṛṣṭvā vipradrutā bhītā munaya ḥ śataśo diśa ḥ 23<br />
vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇa ḥ vidravanti bhayād bhītā<br />
nānādigbhya ḥ sahasraśa ḥ 24 vasiṣṭhasyāśramapada ṃ śūnyam āsīn mahātmanaḥ<br />
muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham 25 vadato vai vasiṣṭ<br />
hasya mā<br />
bhaiṣṭeti muhur muhu ḥ nāśayāmy adya gādheya ṃ nīhāram iva bhāskara ḥ 26 evam<br />
uktvā mahātejā vasiṣṭho japatā ṃ vara ḥ viśvāmitra ṃ tadā vākya ṃ saroṣ<br />
am idam<br />
abravīt 27 āśrama ṃ cirasaṃvṛddha ṃ yad vināśitavān asi durācāro 'si yan mūḍ<br />
ha<br />
tasmāt tva ṃ na bhaviṣyasi 28 ity uktvā paramakruddho daṇḍam udyamya satvaraḥ<br />
vidhūma iva kālāgnir yamadaṇḍam ivāparam |<br />
| 1 evam ukto vasiṣṭhena viśvāmitro mahābala ḥ āgneyam astram utkṣipya tiṣṭ<br />
ha<br />
tiṣṭheti cābravīt 2 vasiṣṭho bhagavān krodhād ida ṃ vacanam abravīt 3<br />
kṣatrabandho sthito 'smy eṣa yad bala ṃ tad vidarśaya nāśayāmy eṣa te darpaṃ<br />
śastrasya tava gādhija 4 kva ca te kṣatriyabala ṃ kva ca brahmabala ṃ mahat<br />
paśya brahmabala ṃ divya ṃ mama kṣatriyapāṃsana 5 tasyāstra ṃ gādhiputrasya<br />
ghoram āgneyam uttamam brahmadaṇḍ<br />
ena tac chāntam agner vega ivāmbhasā 6<br />
vāruṇa ṃ caiva raudra ṃ ca aindra ṃ pāśupata ṃ tathā aiṣīka ṃ cāpi cikṣepa ruṣ<br />
ito<br />
gādhinandana ḥ 7 mānava ṃ mohana ṃ caiva gāndharva ṃ svāpana ṃ tathā jṛmbhaṇaṃ<br />
mohana ṃ caiva saṃtāpanavilāpane 8 śoṣaṇa ṃ dāraṇa ṃ caiva vajram astraṃ<br />
sudurjayam brahmapāśa ṃ kālapāśa ṃ vāruṇa ṃ pāśam eva ca 9 pinākāstra ṃ ca<br />
dayita ṃ śuṣkārdre aśanī tathā daṇḍāstram atha paiśāca ṃ krauñcam astraṃ<br />
tathāiva ca 10 dharmacakra ṃ kālacakra ṃ viṣṇucakra ṃ tathaiva ca vāyavyaṃ<br />
mathana ṃ caiva astra ṃ hayaśiras tathā 11 śaktidvaya ṃ ca cikṣepa kaṅkālaṃ<br />
musala ṃ tathā vaidyādhara ṃ mahāstra ṃ ca kālāstram atha dāruṇ<br />
am 12 triśūlam<br />
astra ṃ ghora ṃ ca kāpālam atha kaṅkaṇam etāny astrāṇi cikṣepa sarvāṇ<br />
i<br />
raghunandana 13 vasiṣṭhe japatā ṃ śreṣṭhe tad adbhutam ivābhavat tāni sarvāṇ<br />
i<br />
daṇḍena grasate brahmaṇa ḥ suta ḥ 14 teṣu śānteṣu brahmāstra ṃ kṣ<br />
iptavān<br />
gādhinandana ḥ tad astram udyata ṃ dṛṣṭvā devā ḥ sāgnipurogamā ḥ 15 devarṣ<br />
ayaś ca<br />
saṃbhrāntā gandharvā ḥ samahoragā ḥ trailokyam āsīt saṃtrasta ṃ brahmāstre<br />
samudīrite 16 tad apy astra ṃ mahāghora ṃ brāhma ṃ brāhmeṇa tejasā vasiṣṭ<br />
ho<br />
grasate sarva ṃ brahmadaṇḍena rāghava 17 brahmāstra ṃ grasamānasya vasiṣṭ<br />
hasya<br />
mahātmana ḥ trailokyamohana ṃ raudra ṃ rūpam āsīt sudāruṇam 18 romakūpeṣu sarveṣ<br />
u<br />
vasiṣṭhasya mahātmana ḥ marīcya iva niṣpetur agner dhūmākulārciṣa ḥ 19 prājvalad<br />
brahmadaṇḍaś ca vasiṣṭhasya karodyata ḥ vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ<br />
20 tato 'stuvan munigaṇā vasiṣṭha ṃ japatā ṃ varam amogha ṃ te bala ṃ brahmaṃ<br />
s<br />
tejo dhāraya tejasā 21 nigṛhītas tvayā brahman viśvāmitro mahātapā ḥ prasīda<br />
japatā ṃ śreṣṭha lokā ḥ santu gatavyathā ḥ 22 evam ukto mahātejā ḥ śama ṃ cakre<br />
mahātapā ḥ viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt 23 dhig balaṃ<br />
kṣatriyabala ṃ brahmatejobala ṃ balam ekena brahmadaṇḍena sarvāstrāṇ<br />
i hatāni me<br />
24 tad etat samavekṣyāha ṃ prasannendriyamānasa ḥ tapo mahat samāsthāsye yad vai<br />
brahmatvakārakam |<br />
| 1 tata ḥ saṃtaptahṛdaya ḥ smaran nigraham ātmana ḥ viniḥśvasya viniḥ<br />
śvasya<br />
kṛtavairo mahātmanā 2 sa dakṣiṇā ṃ diśa ṃ gatvā mahiṣ<br />
yā saha rāghava tatāpa<br />
parama ṃ ghora ṃ viśvāmitro mahātapā ḥ phalamūlāśano dāntaś cacāra parama ṃ tapaḥ
3 athāsya jajñire putrā ḥ satyadharmaparāyaṇā ḥ haviṣpando madhuṣpando dṛḍ<br />
hanetro<br />
mahāratha ḥ 4 pūrṇe varṣasahasre tu brahmā lokapitāmaha ḥ abravīn madhuraṃ<br />
vākya ṃ viśvāmitra ṃ tapodhanam 5 jitā rājarṣ<br />
ilokās te tapasā kuśikātmaja anena<br />
tapasā tvā ṃ hi rājarṣir iti vidmahe 6 evam uktvā mahātejā jagāma saha daivataiḥ<br />
triviṣṭapa ṃ brahmaloka ṃ lokānā ṃ parameśvara ḥ 7 viśvāmitro 'pi tac chrutvā<br />
hriyā ki ṃ cid avāṅmukha ḥ duḥkhena mahatāviṣṭa ḥ samanyur idam abravīt 8 tapaś<br />
ca sumahat tapta ṃ rājarṣir iti mā ṃ vidu ḥ devā ḥ sarṣigaṇā ḥ sarve nāsti manye<br />
tapaḥphalam 9 eva ṃ niścitya manasā bhūya eva mahātapā ḥ tapaś cacāra kākutstha<br />
parama ṃ paramātmavān 10 etasminn eva kāle tu satyavādī jitendriya ḥ triśaṅ<br />
kur<br />
iti vikhyāta ikṣvāku kulanandana ḥ 11 tasya buddhi ḥ samutpannā yajeyam iti<br />
rāghava gaccheya ṃ svaśarīreṇa devānā ṃ paramā ṃ gatim 12 sa vasiṣṭha ṃ samāhūya<br />
kathayām āsa cintitam aśakyam iti cāpy ukto vasiṣṭ<br />
hena mahātmanā 13<br />
pratyākhyāto vasiṣṭhena sa yayau dakṣiṇā ṃ diśam vasiṣṭ<br />
hā dīrgha tapasas tapo<br />
yatra hi tepire 14 triśaṅku ḥ sumahātejā ḥ śata ṃ paramabhāsvaram vasiṣṭ<br />
haputrān<br />
dadṛśe tapyamānān yaśasvina ḥ 15 so 'bhigamya mahātmāna ḥ sarvān eva guro ḥ sutān<br />
abhivādyānupūrvyeṇa hriyā ki ṃ cid avāṅmukha ḥ abravīt sumahātejā ḥ sarvān eva<br />
kṛtāñjali ḥ 16 śaraṇa ṃ va ḥ prapadye 'ha ṃ śaraṇyāñ śaraṇāgata ḥ pratyākhyāto 'smi<br />
bhadra ṃ vo vasiṣṭhena mahātmanā 17 yaṣṭukāmo mahāyajña ṃ tad anujñātum arthatha<br />
guruputrān aha ṃ sarvān namaskṛtya prasādaye 18 śirasā praṇato yāce brāhmaṇāṃ<br />
s<br />
tapasi sthitān te mā ṃ bhavanta ḥ siddhyartha ṃ yājayantu samāhitā ḥ saśarīro<br />
yathāha ṃ hi devalokam avāpnuyām 19 pratyākhyāto vasiṣṭhena gatim anyāṃ<br />
tapodhanā ḥ guruputrān ṛte sarvān nāha ṃ paśyāmi kā ṃ cana 20 ikṣvākūṇā ṃ hi<br />
sarveṣā ṃ purodhā ḥ paramā gati ḥ tasmād anantara ṃ sarve bhavanto daivata ṃ mama<br />
|<br />
| 1 tatas triśaṅkor vacana ṃ śrutvā krodhasamanvitam ṛṣiputraśata ṃ rāma<br />
rājānam idam abravīt 2 pratyākhyāto 'si durbuddhe guruṇā satyavādinā taṃ<br />
katha ṃ samatikramya śākhāntaram upeyivān 3 ikṣvākūṇā ṃ hi sarveṣā ṃ purodhāḥ<br />
paramā gati ḥ na cātikramitu ṃ śakya ṃ vacana ṃ satyavādina ḥ 4 aśakyam iti covāca<br />
vasiṣṭho bhagavān ṛṣi ḥ ta ṃ vaya ṃ vai samāhartu ṃ kratu ṃ śaktā ḥ katha ṃ tava 5<br />
bāliśas tva ṃ naraśreṣṭha gamyatā ṃ svapura ṃ puna ḥ yājane bhagavāñ śaktas<br />
trailokyasyāpi pārthiva 6 teṣā ṃ tadvacana ṃ śrutvā krodhaparyākulākṣ<br />
aram sa<br />
rājā punar evaitān ida ṃ vacanam abravīt 7 pratyākhyāto 'smi guruṇ<br />
ā guruputrais<br />
tathaiva ca anyā ṃ gati ṃ gamiṣyāmi svasti vo 'stu tapodhanā ḥ 8 ṛṣ iputrās tu tac<br />
chrutvā vākya ṃ ghorābhisaṃhitam śepu ḥ paramasaṃkruddhāś caṇḍālatva ṃ gamiṣ<br />
yasi<br />
evam uktvā mahātmāno viviśus te svam āśramam 9 atha rātryā ṃ vyatītāyā ṃ rājā<br />
caṇḍālatā ṃ gata ḥ nīlavastradharo nīla ḥ paruṣo dhvastamūrdhajaḥ<br />
cityamālyānulepaś ca āyasābharaṇo 'bhavat 10 ta ṃ dṛṣṭvā mantriṇa ḥ sarve tyaktvā<br />
caṇḍālarūpiṇam prādravan sahitā rāma paurā ye 'syānugāmina ḥ 11 eko hi rājā<br />
kākutstha jagāma paramātmavān dahyamāno divārātra ṃ viśvāmitra ṃ tapodhanam 12<br />
viśvāmitras tu ta ṃ dṛṣṭvā rājāna ṃ viphalīkṛtam caṇḍālarūpiṇa ṃ rāma muniḥ<br />
kāruṇyam āgata ḥ 13 kāruṇyāt sa mahātejā vākya ṃ parama dhārmika ḥ ida ṃ jagāda<br />
bhadra ṃ te rājāna ṃ ghoradarśanam 14 kim āgamanakārya ṃ te rājaputra mahābala<br />
ayodhyādhipate vīra śāpāc caṇḍālatā ṃ gata ḥ 15 atha tad vākyam ākarṇ<br />
ya rājā<br />
caṇḍālatā ṃ gata ḥ abravīt prāñjalir vākya ṃ vākyajño vākyakovidam 16<br />
pratyākhyāto 'smi guruṇā guruputrais tathaiva ca anavāpyaiva ta ṃ kāma ṃ mayā<br />
prāpto viparyaya ḥ 17 saśarīro diva ṃ yāyām iti me saumyadarśanam mayā ceṣṭaṃ<br />
kratuśata ṃ tac ca nāvāpyate phalam 18 anṛta ṃ nokta pūrva ṃ me na ca vakṣ<br />
ye kadā<br />
cana kṛcchreṣv api gata ḥ saumya kṣatradharmeṇ<br />
a te śape 19 yajñair bahuvidhair<br />
iṣṭa ṃ prajā dharmeṇa pālitā ḥ guravaś ca mahātmāna ḥ śīlavṛttena toṣitā ḥ 20<br />
dharme prayatamānasya yajña ṃ cāhartum icchata ḥ paritoṣa ṃ na gacchanti guravo<br />
munipuṃgava 21 daivam eva para ṃ manye pauruṣa ṃ tu nirarthakam daivenākramyate<br />
sarva ṃ daiva ṃ hi paramā gati ḥ 22 tasya me paramārtasya prasādam abhikāṅkṣataḥ<br />
kartum arhasi bhadra ṃ te daivopahatakarmaṇa ḥ 23 nānyā ṃ gati ṃ gamiṣyāmi nānyaḥ<br />
śaraṇam asti me daiva ṃ puruṣakāreṇa nivartayitum arhasi |<br />
| 1 uktavākya ṃ tu rājāna ṃ kṛpayā kuśikātmaja ḥ abravīn madhura ṃ vākyaṃ<br />
sākṣāc caṇḍālarūpiṇam 2 ikṣvāko svāgata ṃ vatsa jānāmi tvā ṃ sudhārmikam<br />
śaraṇa ṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava 3 aham āmantraye sarvān maharṣ<br />
īn<br />
puṇyakarmaṇa ḥ yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛta ḥ 4 guruśāpakṛtaṃ
ūpa ṃ yad ida ṃ tvayi vartate anena saha rūpeṇa saśarīro gamiṣ<br />
yasi 5<br />
hastaprāptam aha ṃ manye svarga ṃ tava nareśvara yas tva ṃ kauśikam āgamya<br />
śaraṇya ṃ śaraṇa ṃ gata ḥ 6 evam uktvā mahātejā ḥ putrān paramadhārmikān<br />
vyādideśa mahāprājñān yajñasaṃbhārakāraṇāt 7 sarvāñ śiṣ<br />
yān samāhūya vākyam etad<br />
uvāca ha 8 sarvān ṛṣivarān vatsā ānayadhva ṃ mamājñayā saśiṣyān suhṛ<br />
daś caiva<br />
sartvija ḥ subahuśrutān 9 yad anyo vacana ṃ brūyān madvākyabalacodita ḥ tat<br />
sarvam akhilenokta ṃ mamākhyeyam anādṛtam 10 tasya tadvacana ṃ śrutvā diśo<br />
jagmus tadājñayā ājagmur atha deśebhya ḥ sarvebhyo brahmavādina ḥ 11 te ca<br />
śiṣyā ḥ samāgamya muni ṃ jvalitatejasa ṃ ūcuś ca vacana ṃ sarve sarveṣāṃ<br />
brahmavādinām 12 śrutvā te vacana ṃ sarve samāyānti dvijātaya ḥ sarvadeśeṣ<br />
u<br />
cāgacchan varjayitvā mahodayam 13 vāsiṣṭha ṃ tac chata ṃ sarvaṃ<br />
krodhaparyākulākṣaram yad āha vacana ṃ sarva ṃ śṛṇu tva ṃ munipuṃ<br />
gava 14<br />
kṣatriyo yājako yasya caṇḍālasya viśeṣata ḥ katha ṃ sadasi bhoktāro havis tasya<br />
surarṣaya ḥ 15 brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam katha ṃ svargaṃ<br />
gamiṣyanti viśvāmitreṇa pālitā ḥ 16 etad vacana ṃ naiṣṭhuryam ūcuḥ<br />
saṃraktalocanā ḥ vāsiṣṭhā muniśārdūla sarve te samahodayā ḥ 17 teṣā ṃ tadvacanaṃ<br />
śrutvā sarveṣā ṃ munipuṃgava ḥ krodhasaṃraktanayana ḥ saroṣ<br />
am idam abravīt 18<br />
yad dūṣayanty aduṣṭa ṃ mā ṃ tapa ugra ṃ samāsthitam bhasmībhūtā durātmāno<br />
bhaviṣyanti na saṃśaya ḥ 19 adya te kālapāśena nītā vaivasvatakṣ<br />
ayam<br />
saptajātiśatāny eva mṛtapā ḥ santu sarvaśa ḥ 20 śvamāṃsaniyatāhārā muṣṭ<br />
ikā nāma<br />
nirghṛṇā ḥ vikṛ<br />
tāś ca virūpāś ca lokān anucarantv imān 21 mahodayaś ca<br />
durbuddhir mām adūṣya ṃ hy adūṣayat dūṣiṭa ḥ sarvalokeṣu niṣādatva ṃ gamiṣ<br />
yati 22<br />
prāṇātipātanirato niranukrośatā ṃ gata ḥ dīrghakāla ṃ mama krodhād durgatiṃ<br />
vartayiṣyati 23 etāvad uktvā vacana ṃ viśvāmitro mahātapā ḥ virarāma mahātejā<br />
ṛṣimadhye mahāmuni ḥ |<br />
| 1 tapobalahatān kṛtvā vāsiṣṭhān samahodayān ṛṣ imadhye mahātejā viśvāmitro<br />
'bhyabhāṣata 2 ayam ikṣvākudāyādas triśaṅkur iti viśruta ḥ dharmiṣṭ<br />
haś ca<br />
vadānyaś ca mā ṃ caiva śaraṇa ṃ gata ḥ svenānena śarīreṇa devalokajigīṣ<br />
ayā 3<br />
yathāya ṃ svaśarīreṇa devaloka ṃ gamiṣyati tathā pravartyatā ṃ yajño bhavadbhiś<br />
ca mayā saha 4 viśvāmitravaca ḥ śrutvā sarva eva maharṣaya ḥ ūcu ḥ sametya sahitā<br />
dharmajñā dharmasaṃhitam 5 aya ṃ kuśikadāyādo muni ḥ paramakopana ḥ yad āha<br />
vacana ṃ samyag etat kārya ṃ na saṃśaya ḥ 6 agnikalpo hi bhagavāñ śāpa ṃ dāsyati<br />
roṣita ḥ tasmāt pravartyatā ṃ yajña ḥ saśarīro yathā divam gacched ikṣ<br />
vākudāyādo<br />
viśvāmitrasya tejasā 7 tata ḥ pravartyatā ṃ yajña ḥ sarve samadhitiṣṭ<br />
hate 8 evam<br />
uktvā maharṣaya ḥ saṃjahrus tā ḥ kriyās tadā yājakāś ca mahātejā viśvāmitro<br />
'bhavat kratau 9 ṛtvijaś cānupūrvyeṇa mantravan mantrakovidā ḥ cakru ḥ sarvāṇ<br />
i<br />
karmāṇi yathākalpa ṃ yathāvidhi 10 tata ḥ kālena mahatā viśvāmitro mahātapāḥ<br />
cakārāvāhana ṃ tatra bhāgārtha ṃ sarvadevatā ḥ 11 nāhyāgamaṃ<br />
s tadāhūtā<br />
bhāgārtha ṃ sarvadevatā ḥ tata ḥ krodhasamāviṣṭo viśvamitro mahāmuni ḥ 12 sruvam<br />
udyamya sakrodhas triśaṅkum idam abravīt paśya me tapaso vīrya ṃ svārjitasya<br />
nareśvara 13 eṣa tvā ṃ svaśarīreṇa nayāmi svargam ojasā duṣprāpa ṃ svaśarīreṇ<br />
a<br />
diva ṃ gaccha narādhipa 14 svārjita ṃ ki ṃ cid apy asti mayā hi tapasa ḥ phalam<br />
rājaṃs tva ṃ tejasā tasya saśarīro diva ṃ vraja 15 uktavākye munau tasmin<br />
saśarīro nareśvara ḥ diva ṃ jagāma kākutstha munīnā ṃ paśyatā ṃ tadā 16<br />
devalokagata ṃ dṛṣṭvā triśaṅku ṃ pākaśāsana ḥ saha sarvai ḥ suragaṇair ida ṃ vacanam<br />
abravīt 17 triśaṅko gaccha bhūyas tva ṃ nāsi svargakṛtālaya ḥ guruśāpahato mūḍ<br />
ha<br />
pata bhūmim avākśirā ḥ 18 evam ukto mahendreṇa triśaṅkur apatat punaḥ<br />
vikrośamānas trāhīti viśvāmitra ṃ tapodhanam 19 tac chrutvā vacana ṃ tasya<br />
krośamānasya kauśika ḥ roṣam āhārayat tīvra ṃ tiṣṭha tiṣṭ<br />
heti cābravīt 20<br />
ṛṣimadhye sa tejasvī prajāpatir ivāpara ḥ sṛjan dakṣiṇamārgasthān saptarṣ<br />
īn aparān<br />
puna ḥ 21 nakṣatramālām aparām asṛjat krodhamūrchita ḥ dakṣiṇā ṃ diśam āsthāya<br />
munimadhye mahāyaśā ḥ 22 sṛṣṭvā nakṣatravaṃśa ṃ ca krodhena kaluṣīkṛta ḥ anyam<br />
indra ṃ kariṣyāmi loko vā syād anindraka ḥ daivatāny api sa krodhāt sraṣṭuṃ<br />
samupacakrame 23 tata ḥ paramasaṃbhrāntā ḥ sarṣisaṃghā ḥ surarṣabhā ḥ viśvāmitraṃ<br />
mahātmānam ūcu ḥ sānunaya ṃ vaca ḥ 24 aya ṃ rājā mahābhāga guruśāpaparikṣataḥ<br />
saśarīro diva ṃ yātu ṃ nārhaty eva tapodhana 25 teṣā ṃ tadvacana ṃ śrutvā devānāṃ<br />
munipuṃgava ḥ abravīt sumahad vākya ṃ kauśika ḥ sarvadevatā ḥ 26 saśarīrasya<br />
bhadra ṃ vas triśaṅkor asya bhūpate ḥ ārohaṇa ṃ pratijñāya nānṛta ṃ kartum utsahe<br />
27 sargo 'stu saśarīrasya triśaṅkor asya śāśvata ḥ nakṣatrāṇi ca sarvāṇ<br />
i<br />
māmakāni dhruvāṇy atha 28 yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ<br />
matkṛtāni surā ḥ sarve tad anujñātum arhatha 29 evam uktā ḥ surā ḥ sarve pratyūcur
munipuṃgavam 30 eva ṃ bhavatu bhadra ṃ te tiṣṭhantv etāni sarvaśa ḥ gagane tāny<br />
anekāni vaiśvānarapathād bahi ḥ 31 nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣ<br />
u jājvalan<br />
avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibha ḥ 32 viśvāmitras tu dharmātmā<br />
sarvadevair abhiṣṭuta ḥ ṛṣibhiś ca mahātejā bāḍham ity āha devatā ḥ 33 tato devā<br />
mahātmāno munayaś ca tapodhanā ḥ jagmur yathāgata ṃ sarve yajñasyānte narottama<br />
|<br />
| 1 viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣ īn abravīn naraśārdūla<br />
sarvāṃs tān vanavāsina ḥ 2 mahāvighna ḥ pravṛtto 'ya ṃ dakṣiṇ<br />
ām āsthito diśam<br />
diśam anyā ṃ prapatsyāmas tatra tapsyāmahe tapa ḥ 3 paścimāyā ṃ viśālāyāṃ<br />
puṣkareṣu mahātmana ḥ sukha ṃ tapaś cariṣyāma ḥ para ṃ tad dhi tapovanam 4 evam<br />
uktvā mahātejā ḥ puṣkareṣu mahāmuni ḥ tapa ugra ṃ durādharṣa ṃ tepe mūlaphalāśanaḥ<br />
5 etasminn eva kāle tu ayodhyādhipatir nṛpa ḥ ambarīṣa iti khyāto yaṣṭuṃ<br />
samupacakrame 6 tasya vai yajamānasya paśum indro jahāra ha pranaṣṭ<br />
e tu paśau<br />
vipro rājānam idam abravīt 7 paśur adya hṛto rājan pranaṣṭ<br />
as tava durnayāt<br />
arakṣitāra ṃ rājāna ṃ ghnanti doṣā nareśvara 8 prāyaścitta ṃ mahad dhy etan naraṃ<br />
vā puruṣarṣabha ānayasva paśu ṃ śīghra ṃ yāvat karma pravartate 9 upādhyāya<br />
vaca ḥ śrutvā sa rājā puruṣarṣabha anviyeṣa mahābuddhi ḥ paśu ṃ gobhi ḥ sahasraśaḥ<br />
10 deśāñ janapadāṃs tāṃs tān nagarāṇi vanāni ca āśramāṇi ca puṇyāni mārgamāṇ<br />
o<br />
mahīpati ḥ 11 sa putrasahita ṃ tāta sabhārya ṃ raghunandana bhṛ<br />
gutunde samāsīnam<br />
ṛcīka ṃ saṃdadarśa ha 12 tam uvāca mahātejā ḥ praṇamyābhiprasādya ca brahmarṣiṃ<br />
tapasā dīpta ṃ rājarṣir amitaprabha ḥ pṛṣṭvā sarvatra kuśalam ṛcīka ṃ tam idaṃ<br />
vaca ḥ 13 gavā ṃ śatasahasreṇa vikriṇīṣe suta ṃ yadi paśor arthe mahābhāga<br />
kṛtakṛtyo 'smi bhārgava 14 sarve parisṛtā deśā yajñiya ṃ na labhe paśum dātum<br />
arhasi mūlyena sutam ekam ito mama 15 evam ukto mahātejā ṛ cīkas tv abravīd<br />
vaca ḥ nāha ṃ jyeṣṭha ṃ naraśreṣṭha ṃ vikrīṇīyā ṃ katha ṃ cana 16 ṛcīkasya vacaḥ<br />
śrutvā teṣā ṃ mātā mahātmanām uvāca naraśārdūlam ambarīṣa ṃ tapasvinī 17 mamāpi<br />
dayita ṃ viddhi kaniṣṭha ṃ śunaka ṃ nṛpa 18 prāyeṇa hi naraśreṣṭha jyeṣṭhā ḥ pitṛṣ<br />
u<br />
vallabhā ḥ mātṝṇā ṃ ca kanīyāṃsas tasmād rakṣe kanīyasa ṃ 19 uktavākye munau<br />
tasmin munipatnyā ṃ tathaiva ca śunaḥśepa ḥ svaya ṃ rāma madhyamo vākyam abravīt<br />
20 pitā jyeṣṭham avikreya ṃ mātā cāha kanīyasa ṃ vikrīta ṃ madhyama ṃ manye rājan<br />
putra ṃ nayasva mām 21 gavā ṃ śatasahasreṇa śunaḥśepa ṃ nareśvara ḥ gṛ<br />
hītvā<br />
paramaprīto jagāma raghunandana 22 ambarīṣas tu rājarṣī ratham āropya satvaraḥ<br />
śunaḥśepa ṃ mahātejā jagāmāśu mahāyaśā ḥ |<br />
| 1 śunaḥśepa ṃ naraśreṣṭha gṛhītvā tu mahāyaśā ḥ vyaśrāmyat puṣ<br />
kare rājā<br />
madhyāhne raghunandana 2 tasya viśramamāṇasya śunaḥśepo mahāyaśā ḥ puṣkaraṃ<br />
śreṣṭham āgamya viśvāmitra ṃ dadarśa ha 3 viṣaṇṇavadano dīnas tṛṣṇayā ca śrameṇ<br />
a<br />
ca papātāṅke mune rāma vākya ṃ cedam uvāca ha 4 na me 'sti mātā na pitā<br />
jñātayo bāndhavā ḥ kuta ḥ trātum arhasi mā ṃ saumya dharmeṇa munipuṃ<br />
gava 5 trātā<br />
tva ṃ hi muniśreṣṭha sarveṣā ṃ tva ṃ hi bhāvana ḥ rājā ca kṛtakārya ḥ syād ahaṃ<br />
dīrghāyur avyaya ḥ 6 svargalokam upāśnīyā ṃ tapas taptvā hy anuttamam sa me<br />
nātho hy anāthasya bhava bhavyena cetasā piteva putra ṃ dharmātmaṃ<br />
s trātum<br />
arhasi kilbiṣāt 7 tasya tadvacana ṃ śrutvā viśvāmitro mahātapā ḥ sāntvayitvā<br />
bahuvidha ṃ putrān idam uvāca ha 8 yatkṛte pitara ḥ putrāñ janayanti śubhārthinaḥ<br />
paralokahitārthāya tasya kālo 'yam āgata ḥ 9 aya ṃ munisuto bālo matta ḥ śaraṇ<br />
am<br />
icchati asya jīvitamātreṇa priya ṃ kuruta putrakā ḥ 10 sarve sukṛtakarmāṇaḥ<br />
sarve dharmaparāyaṇā ḥ paśubhūtā narendrasya tṛptim agne ḥ prayacchata 11<br />
nāthavāṃś ca śunaḥ<br />
śepo yajñaś cāvighnato bhavet devatās tarpitāś ca syur mama<br />
cāpi kṛta ṃ vaca ḥ 12 munes tu vacana ṃ śrutvā madhuṣyandādaya ḥ sutā ḥ sābhimānaṃ<br />
naraśreṣṭha salīlam idam abruvan 13 katham ātmasutān hitvā trāyase 'nyasutaṃ<br />
vibho akāryam iva paśyāma ḥ śvamāṃsam iva bhojane 14 teṣā ṃ tad vacana ṃ śrutvā<br />
putrāṇā ṃ munipuṃgava ḥ krodhasaṃ<br />
raktanayano vyāhartum upacakrame 15<br />
niḥsādhvasam ida ṃ prokta ṃ dharmād api vigarhitam atikramya tu madvākyaṃ<br />
dāruṇa ṃ romaharṣaṇam 16 śvamāṃsabhojina ḥ sarve vāsiṣṭhā iva jātiṣu pūrṇaṃ<br />
varṣasahasra ṃ tu pṛthivyām anuvatsyatha 17 kṛ<br />
tvā śāpasamāyuktān putrān<br />
munivaras tadā śunaḥśepam uvācārta ṃ kṛtvā rakṣā ṃ nirāmayām 18 pavitrapāśair<br />
āsakto raktamālyānulepana ḥ vaiṣṇava ṃ yūpam āsādya vāgbhir agnim udāhara 19 ime<br />
tu gāthe dve divye gāyethā muniputraka ambarīṣasya yajñe 'smiṃs tata ḥ siddhim<br />
avāpsyasi 20 śunaḥśepo gṛhītvā te dve gāthe susamāhita ḥ tvarayā rājasiṃha ṃ tam
ambarīṣam uvāca ha 21 rājasiṃha mahāsattva śīghra ṃ gacchāvahe sadaḥ<br />
nivartayasva rājendra dīkṣā ṃ ca samupāhara 22 tad vākyam ṛṣ iputrasya śrutvā<br />
harṣa ṃ samutsuka ḥ jagāma nṛpati ḥ śīghra ṃ yajñavāṭam atandrita ḥ 23<br />
sadasyānumate rājā pavitrakṛtalakṣaṇam paśu ṃ raktāmbara ṃ kṛtvā yūpe taṃ<br />
samabandhayat 24 sa baddho vāgbhir agryābhir abhituṣṭ<br />
āva vai surau indram<br />
indrānuja ṃ caiva yathāvan muniputraka ḥ 25 tata ḥ prīta ḥ sahasrākṣ<br />
o<br />
rahasyastutitarpita ḥ dīrgham āyus tadā prādāc chunaḥ<br />
śepāya rāghava 26 sa ca<br />
rājā naraśreṣṭha yajñasya ca samāptavān phala ṃ bahuguṇa ṃ rāma<br />
sahasrākṣaprasādajam 27 viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ<br />
puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca |<br />
| 1 pūrṇe varṣasahasre tu vratasnāta ṃ mahāmunim abhyāgacchan surā ḥ sarve<br />
tapaḥphalacikīrṣava ḥ 2 abravīt sumahātejā brahmā surucira ṃ vaca ḥ ṛṣ is tvam asi<br />
bhadra ṃ te svārjitai ḥ karmabhi ḥ śubhai ḥ 3 tam evam uktvā deveśas tridivaṃ<br />
punar abhyagāt viśvāmitro mahātejā bhūyas tepe mahat tapa ḥ 4 tata ḥ kālena<br />
mahatā menakā paramāpsarā ḥ puṣkareṣu naraśreṣṭha snātu ṃ samupacakrame 5 tāṃ<br />
dadarśa mahātejā menakā ṃ kuśikātmaja ḥ rūpeṇāpratimā ṃ tatra vidyuta ṃ jalade<br />
yathā 6 dṛṣṭvā kandarpavaśago munis tām idam abravīt apsara ḥ svāgata ṃ te 'stu<br />
vasa ceha mamāśrame anugṛhṇīṣva bhadra ṃ te madanena sumohitam 7 ity uktā sā<br />
varārohā tatrāvāsam athākarot tapaso hi mahāvighno viśvāmitram upāgata ḥ 8<br />
tasyā ṃ vasantyā ṃ varṣāṇ<br />
i pañca pañca ca rāghava viśvāmitrāśrame saumya sukhena<br />
vyaticakramu ḥ 9 atha kāle gate tasmin viśvāmitro mahāmuni ḥ savrīḍ<br />
a iva<br />
saṃvṛttaś cintāśokaparāyaṇa ḥ 10 buddhir mune ḥ samutpannā sāmarṣ<br />
ā raghunandana<br />
sarva ṃ surāṇā ṃ karmaitat tapo'paharaṇa ṃ mahat 11 ahorātrāpadeśena gatāḥ<br />
saṃvatsarā daśa kāmamohābhibhūtasya vighno 'ya ṃ pratyupasthita ḥ 12<br />
viniḥśvasan munivara ḥ paścāt tāpena duḥkhita ḥ 13 bhītām apsarasa ṃ dṛṣṭ<br />
vā<br />
vepantī ṃ prāñjali ṃ sthitām menakā ṃ madhurair vākyair visṛjya kuśikātmajaḥ<br />
uttara ṃ parvata ṃ rāma viśvāmitro jagāma ha 14 sa kṛtvā naiṣṭhikī ṃ buddhiṃ<br />
jetukāmo mahāyaśā ḥ kauśikītīram āsādya tapas tepe sudāruṇ<br />
am 15 tasya<br />
varṣasahasra ṃ tu ghora ṃ tapa upāsata ḥ uttare parvate rāma devatānām abhūd<br />
bhayam 16 amantrayan samāgamya sarve sarṣigaṇā ḥ surā ḥ maharṣiśabda ṃ labhatāṃ<br />
sādhv aya ṃ kuśikātmaja ḥ 17 devatānā ṃ vaca ḥ śrutvā sarvalokapitāmaha ḥ abravīn<br />
madhura ṃ vākya ṃ viśvāmitra ṃ tapodhanam 18 maharṣe svāgata ṃ vatsa tapasogreṇ<br />
a<br />
toṣita ḥ mahattvam ṛṣimukhyatva ṃ dadāmi tava kauśika 19 brahmaṇa ḥ sa vacaḥ<br />
śrutvā viśvāmitras tapodhana ḥ prāñjali ḥ praṇ<br />
ato bhūtvā pratyuvāca pitāmaham 20<br />
brahmarṣi śabdam atula ṃ svārjitai ḥ karmabhi ḥ śubhai ḥ yadi me bhagavān āha tato<br />
'ha ṃ vijitendriya ḥ 21 tam uvāca tato brahmā na tāvat tva ṃ jitendriya ḥ yatasva<br />
muniśārdūla ity uktvā tridiva ṃ gata ḥ 22 viprasthiteṣu deveṣ<br />
u viśvāmitro<br />
mahāmuni ḥ ūrdhvabāhur nirālambo vāyubhakṣ<br />
as tapaś caran 23 dharme pañcatapā<br />
bhūtvā varṣāsv ākāśasaṃśraya ḥ śiśire salilasthāyī rātryahāni tapodhana ḥ 24<br />
eva ṃ varṣasahasra ṃ hi tapo ghoram upāgamat tasmin saṃ<br />
tapyamāne tu viśvāmitre<br />
mahāmunau 25 saṃbhrama ḥ sumahān āsīt surāṇā ṃ vāsavasya ca rambhām apsarasaṃ<br />
śakra ḥ saha sarvair marudgaṇai ḥ 26 uvācātmahita ṃ vākyam ahita ṃ kauśikasya ca<br />
|<br />
| 1 surakāryam ida ṃ rambhe kartavya ṃ sumahat tvayā lobhana ṃ kauśikasyeha<br />
kāmamohasamanvitam 2 tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā vrīḍ<br />
itā<br />
prāñjalir bhūtvā pratyuvāca sureśvaram 3 aya ṃ surapate ghoro viśvāmitro<br />
mahāmuni ḥ krodham utsrakṣyate ghora ṃ mayi deva na saṃśaya ḥ tato hi me bhayaṃ<br />
deva prasāda ṃ kartum arhasi 4 tām uvāca sahasrākṣo vepamānā ṃ kṛ<br />
tāñjalim mā<br />
bhaiṣi rambhe bhadra ṃ te kuruṣva mama śāsanam 5 kokilo hṛ<br />
dayagrāhī mādhave<br />
ruciradrume aha ṃ kandarpasahita ḥ sthāsyāmi tava pārśvata ḥ 6 tva ṃ hi rūpaṃ<br />
bahuguṇa ṃ kṛtvā paramabhāsvaram tam ṛṣi ṃ kauśika ṃ rambhe bhedayasva tapasvinam<br />
7 sā śrutvā vacana ṃ tasya kṛ<br />
tvā rūpam anuttamam lobhayām āsa lalitā<br />
viśvāmitra ṃ śucismitā 8 kokilasya tu śuśrāva valgu vyāharata ḥ svanam<br />
saṃprahṛṣṭena manasā tata enām udaikṣ<br />
ata 9 atha tasya ca śabdena gītenāpratimena<br />
ca darśanena ca rambhāyā muni ḥ saṃdeham āgata ḥ 10 sahasrākṣ<br />
asya tat karma<br />
vijñāya munipuṃgava ḥ rambhā ṃ krodhasamāviṣṭa ḥ śaśāpa kuśikātmaja ḥ 11 yan māṃ<br />
lobhayase rambhe kāmakrodhajayaiṣiṇam daśavarṣasahasrāṇ<br />
i śailī sthāsyasi<br />
durbhage 12 brāhmaṇa ḥ sumahātejās tapobalasamanvita ḥ uddhariṣyati rambhe tvāṃ<br />
matkrodhakaluṣīkṛtām 13 evam uktvā mahātejā viśvāmitro mahāmuni ḥ aśaknuvan
dhārayitu ṃ kopa ṃ saṃtāpam āgata ḥ 14 tasya śāpena mahatā rambhā śailī<br />
tadābhavat vaca ḥ śrutvā ca kandarpo maharṣe ḥ sa ca nirgata ḥ 15 kopena sa<br />
mahātejās tapo 'paharaṇe kṛte indriyair ajitai rāma na lebhe śāntim ātmana ḥ |<br />
| 1 atha haimavatī ṃ rāma diśa ṃ tyaktvā mahāmuni ḥ pūrvā ṃ diśam anuprāpya<br />
tapas tepe sudāruṇam 2 mauna ṃ varṣasahasrasya kṛ<br />
tvā vratam anuttamam<br />
cakārāpratima ṃ rāma tapa ḥ paramaduṣkaram 3 pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ<br />
mahāmunim vighnair bahubhir ādhūta ṃ krodho nāntaram āviśat 4 tato devāḥ<br />
sagandharvā ḥ pannagāsurarākṣasā ḥ mohitās tejasā tasya tapasā mandaraśmayaḥ<br />
kaśmalopahatā ḥ sarve pitāmaham athābruvan 5 bahubhi ḥ kāraṇ<br />
air deva viśvāmitro<br />
mahāmuni ḥ lobhita ḥ krodhitaś caiva tapasā cābhivardhate 6 na hy asya vṛjinaṃ<br />
ki ṃ cid dṛśyate sūkṣ<br />
mam apy atha na dīyate yadi tv asya manasā yad abhīpsitam<br />
vināśayati trailokya ṃ tapasā sacarācaram vyākulāś ca diśa ḥ sarvā na ca ki ṃ cit<br />
prakāśate 7 sāgarā ḥ kṣubhitā ḥ sarve viśīryante ca parvatā ḥ prakampate ca<br />
pṛthivī vāyur vāti bhṛśākula ḥ 8 buddhi ṃ na kurute yāvan nāśe deva mahāmuniḥ<br />
tāvat prasādyo bhagavān agnirūpo mahādyuti ḥ 9 kālāgninā yathā pūrvaṃ<br />
trailokya ṃ dahyate 'khilam devarājye cikīrṣeta dīyatām asya yan matam 10 tataḥ<br />
suragaṇā ḥ sarve pitāmahapurogamā ḥ viśvāmitra ṃ mahātmāna ṃ vākya ṃ madhuram<br />
abruvan 11 brahmarṣe svāgata ṃ te 'stu tapasā sma sutoṣitā ḥ brāhmaṇyaṃ<br />
tapasogreṇ<br />
a prāptavān asi kauśika 12 dīrgham āyuś ca te brahman dadāmi<br />
samarudgaṇa ḥ svasti prāpnuhi bhadra ṃ te gaccha saumya yathāsukham 13<br />
pitāmahavaca ḥ śrutvā sarveṣā ṃ ca divaukasām kṛtvā praṇāma ṃ mudito vyājahāra<br />
mahāmuni ḥ 14 brāhmaṇya ṃ yadi me prāpta ṃ dīrgham āyus tathaiva ca oṃ<br />
kāro 'tha<br />
vaṣaṭkāro vedāś ca varayantu mām 15 kṣatravedavidā ṃ śreṣṭ<br />
ho brahmavedavidām api<br />
brahmaputro vasiṣṭho mām eva ṃ vadatu devatā ḥ yady aya ṃ parama ḥ kāma ḥ kṛ<br />
to yāntu<br />
surarṣabhā ḥ 16 tata ḥ prasādito devair vasiṣṭho japatā ṃ vara ḥ sakhya ṃ cakāra<br />
brahmarṣir evam astv iti cābravīt 17 brahmarṣitva ṃ na saṃdeha ḥ sarvaṃ<br />
saṃ<br />
patsyate tava ity uktvā devatāś cāpi sarvā jagmur yathāgatam 18 viśvāmitro<br />
'pi dharmātmā labdhvā brāhmaṇyam uttamam pūjayām āsa brahmarṣi ṃ vasiṣṭhaṃ<br />
japatā ṃ varam 19 kṛtakāmo mahī ṃ sarvā ṃ cacāra tapasi sthita ḥ eva ṃ tv anena<br />
brāhmaṇya ṃ prāpta ṃ rāma mahātmanā 20 eṣa rāma muniśreṣṭha eṣa vigrahavāṃs tapaḥ<br />
eṣa dharma ḥ paro nitya ṃ vīryasyaiṣa parāyaṇam 21 śatānandavaca ḥ śrutvā<br />
rāmalakṣmaṇasaṃnidhau janaka ḥ prāñjalir vākyam uvāca kuśikātmajam 22 dhanyo<br />
'smy anugṛhīto 'smi yasya me munipuṃgava yajña ṃ kākutstha sahita ḥ prāptavān<br />
asi dhārmika 23 pāvito 'ha ṃ tvayā brahman darśanena mahāmune guṇā bahuvidhāḥ<br />
prāptās tava saṃdarśanān mayā 24 vistareṇa ca te brahman kīrtyamāna ṃ mahat<br />
tapa ḥ śruta ṃ mayā mahātejo rāmeṇa ca mahātmanā 25 sadasyai ḥ prāpya ca sadaḥ<br />
śrutās te bahavo guṇā ḥ 26 aprameya ṃ tapas tubhyam aprameya ṃ ca te balam<br />
aprameyā guṇāś caiva nitya ṃ te kuśikātmaja 27 tṛptir āścaryabhūtānā ṃ kathānāṃ<br />
nāsti me vibho karmakālo muniśreṣṭha lambate ravimaṇḍalam 28 śva ḥ prabhāte<br />
mahātejo draṣṭum arhasi mā ṃ puna ḥ svāgata ṃ tapasā ṃ śreṣṭ<br />
ha mām anujñātum arhasi<br />
29 evam uktvā muniśreṣṭha ṃ vaideho mithilādhipa ḥ pradakṣiṇa ṃ cakārāśu<br />
sopādhyāya ḥ sabāndhava ḥ 30 viśvāmitro 'pi dharmātmā saharāma ḥ salakṣmaṇa ḥ svaṃ<br />
vāṭam abhicakrāma pūjyamāno maharṣibhi ḥ |<br />
| 1 tata ḥ prabhāte vimale kṛtakarmā narādhipa ḥ viśvāmitra ṃ mahātmānam<br />
ājuhāva sarāghavam 2 tam arcayitvā dharmātmā śāstradṛṣṭtena karmaṇ<br />
ā rāghavau ca<br />
mahātmānau tadā vākyam uvāca ha 3 bhagavan svāgata ṃ te 'stu ki ṃ karomi<br />
tavānagha bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham 4 evam ukta ḥ sa<br />
dharmātmā janakena mahātmanā pratyuvāca munir vīra ṃ vākya ṃ vākyaviśārada ḥ 5<br />
putrau daśarathasyemau kṣatriyau lokaviśrutau draṣṭukāmau dhanu ḥ śreṣṭha ṃ yad<br />
etat tvayi tiṣṭhati 6 etad darśaya bhadra ṃ te kṛtakāmau nṛ<br />
pātmajau darśanād<br />
asya dhanuṣo yatheṣṭa ṃ pratiyāsyata ḥ 7 evam uktas tu janaka ḥ pratyuvāca<br />
mahāmunim śrūyatām asya dhanuṣo yad artham iha tiṣṭ<br />
hati 8 devarāta iti khyāto<br />
nime ḥ ṣaṣṭho mahīpati ḥ nyāso 'ya ṃ tasya bhagavan haste datto mahātmanā 9<br />
dakṣayajñavadhe pūrva ṃ dhanur āyamya vīryavān rudras tu tridaśān roṣ<br />
āt salilam<br />
idam abravīt 10 yasmād bhāgārthino bhāgān nākalpayata me surā ḥ varāṅ<br />
gāni<br />
mahārhāṇi dhanuṣā śātayāmi va ḥ 11 tato vimanasa ḥ sarve devā vai munipuṃ<br />
gava<br />
prasādayanti deveśa ṃ teṣā ṃ prīto 'bhavad bhava ḥ 12 prītiyukta ḥ sa sarveṣāṃ<br />
dadau teṣā ṃ mahātmanām 13 tad etad devadevasya dhanūratna ṃ mahātmanaḥ
nyāsabhūta ṃ tadā nyastam asmāka ṃ pūrvake vibho 14 atha me kṛṣata ḥ kṣetraṃ<br />
lāṅgalād utthitā mama kṣetra ṃ śodhayatā labdhvā nāmnā sīteti viśrutā 15<br />
bhūtalād utthitā sā tu vyavardhata mamātmajā vīryaśulketi me kanyā sthāpiteyam<br />
ayonijā 16 bhūtalād utthitā ṃ tā ṃ tu vardhamānā ṃ mamātmajām varayām āsur<br />
āgamya rājāno munipuṃgava 17 teṣā ṃ varayatā ṃ kanyā ṃ sarveṣā ṃ pṛthivīkṣ<br />
itām<br />
vīryaśulketi bhagavan na dadāmi sutām aham 18 tata ḥ sarve nṛpataya ḥ sametya<br />
munipuṃgava mithilām abhyupāgamya vīrya ṃ jijñāsavas tadā 19 teṣāṃ<br />
jijñāsamānānā ṃ vīrya ṃ dhanur upāhṛtam na śekur grahaṇe tasya dhanuṣ<br />
as tolane<br />
'pi vā 20 teṣā ṃ vīryavatā ṃ vīryam alpa ṃ jñātvā mahāmune pratyākhyātā<br />
nṛpatayas tan nibodha tapodhana 21 tata ḥ paramakopena rājāno munipuṃ<br />
gava<br />
arundhan mithilā ṃ sarve vīryasaṃdeham āgatā ḥ 22 ātmānam avadhūta ṃ te vijñāya<br />
munipuṃgava roṣeṇa mahatāviṣṭā ḥ pīḍayan mithilā ṃ purīm 23 tata ḥ saṃ<br />
vatsare<br />
pūrṇe kṣaya ṃ yātāni sarvaśa ḥ sādhanāni munireṣṭha tato 'ha ṃ bhṛśaduḥkhita ḥ 24<br />
tato devagaṇān sarvāṃs tapasāha ṃ prasādayam daduś ca paramaprītāś<br />
caturaṅgabala ṃ surā ḥ 25 tato bhagnā nṛpatayo hanyamānā diśo yayu ḥ avīryā<br />
vīryasaṃdigdhā sāmātyā ḥ pāpakāriṇa ḥ 26 tad etan muniśārdūla dhanuḥ<br />
paramabhāsvaram rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata 27 yady asya dhanuṣ<br />
o<br />
rāma ḥ kuryād āropaṇa ṃ mune sutām ayonijā ṃ sītā ṃ dadyā ṃ dāśarather aham |<br />
| 1 janakasya vaca ḥ śrutvā viśvāmitro mahāmuni ḥ dhanur darśaya rāmāya iti<br />
hovāca pārthivam 2 tata ḥ sa rājā janaka ḥ sacivān vyādideśa ha dhanur ānīyatāṃ<br />
divya ṃ gandhamālyavibhūṣitam 3 janakena samādiṣṭhā ḥ sacivā ḥ prāviśan purīm tad<br />
dhanu ḥ purata ḥ kṛtvā nirjagmu ḥ pārthivājñayā 4 nṛpā ṃ śatāni pañcāśad vyāyatānāṃ<br />
mahātmanām mañjūṣām aṣṭacakrā ṃ tā ṃ samūhas te katha ṃ cana 5 tām ādāya tu<br />
mañjūṣām āyatī ṃ yatra tad dhanu ḥ suropama ṃ te janakam ūcur nṛpati mantriṇa ḥ 6<br />
ida ṃ dhanurvara ṃ rājan pūjita ṃ sarvarājabhi ḥ mithilādhipa rājendra darśanīyaṃ<br />
yadīcchasi 7 teṣā ṃ nṛpo vaca ḥ śrutvā kṛtāñjalir abhāṣata viśvāmitraṃ<br />
mahātmāna ṃ tau cobhau rāmalakṣmaṇau 8 ida ṃ dhanurvara ṃ brahmañ janakair<br />
abhipūjitam rājabhiś ca mahāvīryair aśakya ṃ pūritu ṃ tadā 9 naitat suragaṇāḥ<br />
sarve nāsurā na ca rākṣasā ḥ gandharvayakṣapravarā ḥ sakiṃnaramahoragā ḥ 10 kva<br />
gatir mānuṣāṇā ṃ ca dhanuṣo 'sya prapūraṇe āropaṇ<br />
e samāyoge vepane tolane 'pi vā<br />
11 tad etad dhanuṣā ṃ śreṣṭham ānīta ṃ munipuṃ<br />
gava darśayaitan mahābhāga anayo<br />
rājaputrayo ḥ 12 viśvāmitras tu dharmātmā śrutvā janakabhāṣ<br />
itam vatsa rāma<br />
dhanu ḥ paśya iti rāghavam abravīt 13 maharṣer vacanād rāmo yatra tiṣṭ<br />
hati tad<br />
dhanu ḥ mañjūṣā ṃ tām apāvṛtya dṛṣṭvā dhanur athābravīt 14 ida ṃ dhanurvaraṃ<br />
brahman saṃspṛśāmīha pāṇinā yatnavāṃś ca bhaviṣyāmi tolane pūraṇ<br />
e 'pi vā 15<br />
bāḍham ity eva ta ṃ rājā muniś ca samabhāṣ<br />
ata līlayā sa dhanur madhye jagrāha<br />
vacanān mune ḥ 16 paśyatā ṃ nṛṣahasrāṇā ṃ bahūnā ṃ raghunandana ḥ āropayat sa<br />
dharmātmā salīlam iva tad dhanu ḥ 17 āropayitvā maurvī ṃ ca pūrayām āsa vīryavān<br />
tad babhañja dhanur madhye naraśreṣṭho mahāyaśā ḥ 18 tasya śabdo mahān āsīn<br />
nirghātasamaniḥsvana ḥ bhūmikampaś ca sumahān parvatasyeva dīryata ḥ 19 nipetuś<br />
ca narā ḥ sarve tena śabdena mohitā ḥ vrajayitvā munivara ṃ rājāna ṃ tau ca<br />
rāghavau 20 pratyāśvasto jane tasmin rājā vigatasādhvasa ḥ uvāca prāñjalir<br />
vākya ṃ vākyajño munipuṃgavam 21 bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ<br />
atyadbhutam acintya ṃ ca atarkitam ida ṃ mayā 22 janakānā ṃ kule kīrtim<br />
āhariṣyati me sutā sītā bhartāram āsādya rāma ṃ daśarathātmajam 23 mama satyā<br />
pratijñā ca vīryaśulketi kauśika sītā prāṇ<br />
air bahumatā deyā rāmāya me sutā 24<br />
bhavato 'numate brahmañ śīghra ṃ gacchantu mantriṇa ḥ mama kauśika bhadra ṃ te<br />
ayodhyā ṃ tvaritā rathai ḥ 25 rājāna ṃ praśritair vākyair ānayantu pura ṃ mama<br />
pradāna ṃ vīryaśulkā ḥ kathayantu ca sarvaśa ḥ 26 muniguptau ca kākutsthau<br />
kathayantu nṛpāya vai prīyamāṇa ṃ tu rājānam ānayantu suśīghragā ḥ 27 kauśikaś<br />
ca tathety āha rājā cābhāṣya mantriṇa ḥ ayodhyā ṃ preṣ<br />
ayām āsa dharmātmā<br />
kṛtaśāsanāt |<br />
| 1 janakena samādiṣṭā dūtās te klāntavāhanā ḥ trirātram uṣ<br />
itvā mārge te<br />
'yodhyā ṃ prāviśan purīm 2 te rājavacanād dūtā rājaveśmapraveśitā ḥ dadṛ<br />
śur<br />
devasaṃkāśa ṃ vṛddha ṃ daśaratha ṃ nṛpam 3 baddhāñjalipuṭā ḥ sarve dūtā<br />
vigatasādhvasā ḥ rājāna ṃ prayatā vākyam abruvan madhurākṣ<br />
aram 4 maithilo janako<br />
rājā sāgnihotrapuraskṛta ḥ kuśala ṃ cāvyaya ṃ caiva sopādhyāyapurohitam 5 muhur<br />
muhur madhurayā snehasaṃyuktayā girā janakas tvā ṃ mahārāja pṛ<br />
cchate
sapuraḥsaram 6 pṛṣṭvā kuśalam avyagra ṃ vaideho mithilādhipa ḥ kauśikānumate<br />
vākya ṃ bhavantam idam abravīt 7 pūrva ṃ pratijñā viditā vīryaśulkā mamātmajā<br />
rājānaś ca kṛtāmarṣā nirvīryā vimukhīkṛtā ḥ 8 seya ṃ mama sutā rājan viśvāmitra<br />
puraḥsarai ḥ yadṛcchayāgatair vīrair nirjitā tava putrakai ḥ 9 tac ca rājan<br />
dhanur divya ṃ madhye bhagna ṃ mahātmanā rāmeṇa hi mahārāja mahatyāṃ<br />
janasaṃsadi 10 asmai deyā mayā sītā vīryaśulkā mahātmane pratijñā ṃ tartum<br />
icchāmi tad anujñātum arhasi 11 sopādhyāyo mahārāja purohitapuraskṛta ḥ śīghram<br />
āgaccha bhadra ṃ te draṣṭum arhasi rāghavau 12 prīti ṃ ca mama rājendra<br />
nirvartayitum arhasi putrayor ubhayor eva prīti ṃ tvam api lapsyase 13 evaṃ<br />
videhādhipatir madhura ṃ vākyam abravīt viśvāmitrābhyanujñāta ḥ śatānandamate<br />
sthita ḥ 14 dūtavākya ṃ tu tac chrutvā rājā paramaharṣita ḥ vasiṣṭha ṃ vāmadevaṃ<br />
ca mantriṇo 'nyāṃś ca so 'bravīt 15 gupta ḥ kuśikaputreṇa kausalyānandavardhanaḥ<br />
lakṣmaṇena saha bhrātrā videheṣu vasaty asau 16 dṛṣṭ<br />
avīryas tu kākutstho<br />
janakena mahātmanā saṃpradāna ṃ sutāyās tu rāghave kartum icchati 17 yadi vo<br />
rocate vṛtta ṃ janakasya mahātmana ḥ purī ṃ gacchāmahe śīghra ṃ mā bhūt kālasya<br />
paryaya ḥ 18 mantriṇo bāḍham ity āhu ḥ saha sarvair maharṣibhi ḥ suprītaś<br />
cābravīd rājā śvo yātreti sa mantriṇa ḥ 19 mantriṇas tu narendrasya rātriṃ<br />
paramasatkṛtā ḥ ūṣu ḥ pramuditā ḥ sarve guṇai ḥ sarvai ḥ samanvitā ḥ |<br />
| 1 tato rātryā ṃ vyatītāyā ṃ sopādhyāya ḥ sabāndhava ḥ rājā daśaratho hṛṣṭaḥ<br />
sumantram idam abravīt 2 adya sarve dhanādhyakṣā dhanam ādāya puṣ<br />
kalam<br />
vrajantv agre suvihitā nānāratnasamanvitā ḥ 3 caturaṅgabala ṃ cāpi śīghraṃ<br />
niryātu sarvaśa ḥ mamājñāsamakāla ṃ ca yānayugyam anuttamam 4 vasiṣṭ<br />
ho vāmadevaś<br />
ca jābālir atha kāśyapa ḥ mārkaṇḍeyaś ca dīrghāyur ṛṣi ḥ kātyāyanas tathā 5 ete<br />
dvijā ḥ prayāntv agre syandana ṃ yojayasva me yathā kālātyayo na syād dūtā hi<br />
tvarayanti mām 6 vacanāc ca narendrasya sā senā caturaṅgiṇī rājānam ṛṣibhiḥ<br />
sārdha ṃ vrajanta ṃ pṛṣṭhato 'nvagāt 7 gatvā caturaha ṃ mārga ṃ videhān<br />
abhyupeyivān rājā tu janaka ḥ śrīmāñ śrutvā pūjām akalpayat 8 tato rājānam<br />
āsādya vṛddha ṃ daśaratha ṃ nṛpam janako mudito rājā harṣa ṃ ca parama ṃ yayau<br />
uvāca na naraśreṣṭho naraśreṣṭha ṃ mudānvitam 9 svāgata ṃ te mahārāja diṣṭ<br />
yā<br />
prāpto 'si rāghava putrayor ubhayo ḥ prīti ṃ lapsyase vīryanirjitām 10 diṣṭ<br />
yā<br />
prāpto mahātejā vasiṣṭho bhagavān ṛṣi ḥ saha sarvair dvijaśreṣṭ<br />
hair devair iva<br />
śatakratu ḥ 11 diṣṭyā me nirjitā vighnā diṣṭyā me pūjita ṃ kulam rāghavai ḥ saha<br />
saṃbandhād vīryaśreṣṭhair mahātmabhi ḥ 12 śva ḥ prabhāte narendrendra<br />
nirvartayitum arhasi yajñasyānte naraśreṣṭha vivāham ṛṣisaṃ<br />
matam 13 tasya<br />
tadvacana ṃ śrutvā ṛṣimadhye narādhipa ḥ vākya ṃ vākyavidā ṃ śreṣṭha ḥ pratyuvāca<br />
mahīpatim 14 pratigraho dātṛvaśa ḥ śrutam etan mayā purā yathā vakṣ<br />
yasi<br />
dharmajña tat kariṣyāmahe vayam 15 tad dharmiṣṭha ṃ yaśasya ṃ ca vacanaṃ<br />
satyavādina ḥ śrutvā videhādhipati ḥ para ṃ vismayam āgata ḥ 16 tata ḥ sarve<br />
munigaṇā ḥ parasparasamāgame harṣeṇa mahatā yuktās tā ṃ niśām avasan sukham 17<br />
rājā ca rāghavau putrau niśāmya pariharṣita ḥ uvāsa paramaprīto janakena<br />
supūjita ḥ 18 janako 'pi mahātejā ḥ kriyā dharmeṇ<br />
a tattvavit yajñasya ca<br />
sutābhyā ṃ ca kṛtvā rātrim uvāsa ha |<br />
| 1 tata ḥ prabhāte janaka ḥ kṛtakarmā maharṣibhi ḥ uvāca vākya ṃ vākyajñaḥ<br />
śatānanda ṃ purohitam 2 bhrātā mama mahātejā yavīyān atidhārmika ḥ kuśadhvaja<br />
iti khyāta ḥ purīm adhyavasac chubhām 3 vāryāphalakaparyantā ṃ pibann ikṣumatīṃ<br />
nadīm sāṃkāśyā ṃ puṇyasaṃkāśā ṃ vimānam iva puṣpakam 4 tam aha ṃ draṣṭ<br />
um icchāmi<br />
yajñagoptā sa me mata ḥ prīti ṃ so 'pi mahātejā iṃmā ṃ bhoktā mayā saha 5<br />
śāsanāt tu narendrasya prayayu ḥ śīghravājibhi ḥ samānetu ṃ naravyāghra ṃ viṣṇ<br />
um<br />
indrājñayā yathā 6 ājñayā tu narendrasya ājagāma kuśadhvaja ḥ 7 sa dadarśa<br />
mahātmāna ṃ janaka ṃ dharmavatsalam so 'bhivādya śatānanda ṃ rājāna ṃ cāpi<br />
dhārmikam 8 rājārha ṃ parama ṃ divyam āsana ṃ cādhyarohata upaviṣṭ<br />
āv ubhau tau<br />
tu bhrātarāv amitaujasau 9 preṣayām āsatur vīrau mantriśreṣṭha ṃ sudāmanam<br />
gaccha mantripate śīghram aikṣvākam amitaprabham ātmajai ḥ saha durdharṣ<br />
am<br />
ānayasva samantriṇam 10 aupakāryā ṃ sa gatvā tu raghūṇā ṃ kulavardhanam dadarśa<br />
śirasā cainam abhivādyedam abravīt 11 ayodhyādhipate vīra vaideho mithilādhipaḥ<br />
sa tvā ṃ draṣṭu ṃ vyavasita ḥ sopādhyāyapurohitam 12 mantriśreṣṭhavaca ḥ śrutvā rājā<br />
sarṣigaṇ<br />
as tadā sabandhur agamat tatra janako yatra vartate 13 sa rājā<br />
mantrisahita ḥ sopādhyāya ḥ sabāndhava ḥ vākya ṃ vākyavidā ṃ śreṣṭ<br />
ho vaideham idam
abravīt 14 vidita ṃ te mahārāja ikṣvākukuladaivatam vaktā sarveṣu kṛtyeṣ<br />
u<br />
vasiṣṭho bhagavān ṛṣi ḥ 15 viśvāmitrābhyanujñāta ḥ saha sarvair maharṣibhi ḥ eṣ<br />
a<br />
vakṣyati dharmātmā vasiṣṭho me yathākramam 16 tūṣṇīṃbhūte daśarathe vasiṣṭ<br />
ho<br />
bhagavān ṛṣi ḥ uvāca vākya ṃ vākyajño vaideha ṃ sapurohitam 17 avyaktaprabhavo<br />
brahmā śāśvato nitya avyaya ḥ tasmān marīci ḥ saṃjajñe marīce ḥ kaśyapa ḥ suta ḥ 18<br />
vivasvān kaśyapāj jajñe manur vaivaivata ḥ smṛta ḥ manu ḥ prajāpati ḥ pūrvam<br />
ikṣvākus tu mano ḥ suta ḥ 19 tam ikṣvākum ayodhyāyā ṃ rājāna ṃ viddhi pūrvakam<br />
ikṣvākos tu suta ḥ śrīmān vikukṣir udapadyata 20 vikukṣes tu mahātejā bāṇaḥ<br />
putra ḥ pratāpavān bāṇasya tu mahātejā anaraṇya ḥ pratāpavān 21 anaraṇyāt pṛ<br />
thur<br />
jajñe triśaṅkus tu pṛtho ḥ suta ḥ triśaṅkor abhavat putro dhundhumāro mahāyaśā ḥ 22<br />
dhundhumārān mahātejā yuvanāśvo mahāratha ḥ yuvanāśvasuta ḥ śrīmān māndhātā<br />
pṛthivīpati ḥ 23 māndhātus tu suta ḥ śrīmān susaṃdhir udapadyata susaṃ<br />
dher api<br />
putrau dvau dhruvasaṃdhi ḥ prasenajit 24 yaśasvī dhruvasaṃ<br />
dhes tu bharato nāma<br />
nāmata ḥ bharatāt tu mahātejā asito nāma jāyata 25 saha tena gareṇaiva jāta ḥ sa<br />
sagaro 'bhavat sagarasyāsamañjas tu asamañjād athāṃśumān 26 dilīpo ' ṃśumataḥ<br />
putro dilīpasya bhagīratha ḥ bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā<br />
27 raghos tu putras tejasvī pravṛddha ḥ puruṣādaka ḥ kalmāṣ<br />
apādo hy abhavat<br />
tasmāj jātas tu śaṅkhaṇa ḥ 28 sudarśana ḥ śaṅkhaṇasya agnivarṇa ḥ sudarśanāt<br />
śīghragas tv agnivarṇasya śīghragasya maru ḥ suta ḥ 29 maro ḥ praśuśrukas tv āsīd<br />
ambarīṣa ḥ praśuśrukāt ambarīṣasya putro 'bhūn nahuṣa ḥ pṛthivīpati ḥ 30 nahuṣ<br />
asya<br />
yayātis tu nābhāgas tu yayātija ḥ nābhāgasya bhabhūvāja ajād daśaratho 'bhavat<br />
tasmād daśarathāj jātau bhrātarau rāmalakṣmaṇau 31 ādivaṃśaviśuddhānā ṃ rājñāṃ<br />
paramadharmiṇām ikṣvākukulajātānā ṃ vīrāṇā ṃ satyavādinām 32 rāmalakṣmaṇ<br />
ayor<br />
arthe tvatsute varaye nṛpa sadṛśābhyā ṃ naraśreṣṭha sadṛśe dātum arhasi |<br />
| 1 eva ṃ bruvāṇa ṃ janaka ḥ pratyuvāca kṛtāñjali ḥ śrotum arhasi bhadra ṃ te<br />
kula ṃ na ḥ kīrtita ṃ param 2 pradāne hi muniśreṣṭha kula ṃ niravaśeṣataḥ<br />
vaktavya ṃ kulajātena tan nibodha mahāmune 3 rājābhūt triṣu lokeṣu viśrutaḥ<br />
svena karmaṇā nimi ḥ paramadharmātmā sarvasattvavatā ṃ vara ḥ 4 tasya putro<br />
mithir nāma janako mithi putraka ḥ prathamo janako nāma janakād apy udāvasu ḥ 5<br />
udāvasos tu dharmātmā jāto vai nandivardhana ḥ nandivardhana putras tu suketur<br />
nāma nāmata ḥ 6 suketor api dharmātmā devarāto mahābala ḥ devarātasya rājarṣ<br />
er<br />
bṛhadratha iti śruta ḥ 7 bṛhadrathasya śūro 'bhūn mahāvīra ḥ pratāpavān<br />
mahāvīrasya dhṛtimān sudhṛti ḥ satyavikrama ḥ 8 sudhṛter api dharmātmā dhṛṣṭaketuḥ<br />
sudhārmika ḥ dhṛṣṭaketos tu rājarṣer haryaśva iti viśruta ḥ 9 haryaśvasya maruḥ<br />
putro maro ḥ putra ḥ pratīndhaka ḥ pratīndhakasya dharmātmā rājā kīrtiratha ḥ sutaḥ<br />
10 putra ḥ kīrtirathasyāpi devamīḍha iti smṛta ḥ devamīḍ<br />
hasya vibudho vibudhasya<br />
mahīdhraka ḥ 11 mahīdhrakasuto rājā kīrtirāto mahābala ḥ kīrtirātasya rājarṣ<br />
er<br />
mahāromā vyajāyata 12 mahāroṃṇas tu dharmātmā svarṇ<br />
aromā vyajāyata<br />
svarṇaroṃṇas tu rājarṣer hrasvaromā vyajāyata 13 tasya putradvaya ṃ jajñe<br />
dharmajñasya mahātmana ḥ jyeṣṭho 'ham anujo bhrātā mama vīra ḥ kuśadhvaja ḥ 14<br />
mā ṃ tu jyeṣṭha ṃ pitā rājye so 'bhiṣicya narādhipa ḥ kuśadhvaja ṃ samāveśya<br />
bhāra ṃ mayi vana ṃ gata ḥ 15 vṛddhe pitari svaryāte dharmeṇ<br />
a dhuram āvaham<br />
bhrātara ṃ devasaṃkāśa ṃ snehāt paśyan kuśadhvajam 16 kasya cit tv atha kālasya<br />
sāṃkāśyād agamat purāt sudhanvā vīryavān rājā mithilām avarodhaka ḥ 17 sa ca<br />
me preṣayām āsa śaiva ṃ dhanur anuttamam sītā kanyā ca padmākṣī mahya ṃ vai<br />
dīyatām iti 18 tasyāpradānād brahmarṣ<br />
e yuddham āsīn mayā saha sa hato<br />
'bhimukho rājā sudhanvā tu mayā raṇe 19 nihatya ta ṃ muniśreṣṭha sudhanvānaṃ<br />
narādhipam sāṃkāśye bhrātara ṃ śūram abhyaṣiñca ṃ kuśadhvajam 20 kanīyān eṣ<br />
a me<br />
bhrātā aha ṃ jyeṣṭho mahāmune dadāmi paramaprīto vadhvau te munipuṃ<br />
gava 21<br />
sītā ṃ rāmāya bhadra ṃ te ūrmilā ṃ lakṣmaṇāya ca vīryaśulkā ṃ mama sutā ṃ sītāṃ<br />
surasutopamām 22 dvitīyām ūrmilā ṃ caiva trir vadāmi na saṃśaya ḥ dadāmi<br />
paramaprīto vadhvau te raghunandana 23 rāmalakṣmaṇayo rājan godāna ṃ kārayasva<br />
ha pitṛkārya ṃ ca bhadra ṃ te tato vaivāhika ṃ kuru 24 maghā hy adya mahābāho<br />
tṛtīye divase prabho phalgunyām uttare rājaṃs tasmin vaivāhika ṃ kuru<br />
rāmalakṣmaṇayor arthe dāna ṃ kārya ṃ sukhodayam |<br />
| 1 tam uktavanta ṃ vaideha ṃ viśvāmitro mahāmuni ḥ uvāca vacana ṃ vīraṃ<br />
vasiṣṭhasahito nṛpam 2 acintyāny aprameyāni kulāni narapuṃgava ikṣvākūṇāṃ<br />
videhānā ṃ naiṣā ṃ tulyo 'sti kaś cana 3 sadṛśo dharmasaṃbandha ḥ sadṛ<br />
śo
ūpasaṃpadā rāmalakṣmaṇayo rājan sītā cormilayā saha 4 vaktavya ṃ na<br />
naraśreṣṭha śrūyatā ṃ vacana ṃ mama 5 bhrātā yavīyān dharmajña eṣ<br />
a rājā<br />
kuśadhvaja ḥ asya dharmātmano rājan rūpeṇāpratima ṃ bhuvi sutā dvayaṃ<br />
naraśreṣṭha patnyartha ṃ varayāmahe 6 bharatasya kumārasya śatrughnasya ca<br />
dhīmata ḥ varayema sute rājaṃs tayor arthe mahātmano ḥ 7 putrā daśarathasyeme<br />
rūpayauvanaśālina ḥ lokapālopamā ḥ sarve devatulyaparākramā ḥ 8 ubhayor api<br />
rājendra saṃbandhenānubadhyatām ikṣvākukulam avyagra ṃ bhavata ḥ puṇyakarmaṇa ḥ 9<br />
viśvāmitravaca ḥ śrutvā vasiṣṭhasya mate tadā janaka ḥ prāñjalir vākyam uvāca<br />
munipuṃgavau 10 sadṛśa ṃ kulasaṃbandha ṃ yad ājñāpayatha ḥ svayam eva ṃ bhavatu<br />
bhadra ṃ va ḥ kuśadhvajasute ime patnyau bhajetā ṃ sahitau śatrughnabharatāv<br />
ubhau 11 ekāhnā rājaputrīṇā ṃ catasṝṇā ṃ mahāmune pāṇīn gṛhṇ<br />
antu catvāro<br />
rājaputrā mahābalā ḥ 12 uttare divase brahman phalgunībhyā ṃ manīṣiṇaḥ<br />
vaivāhika ṃ praśaṃsanti bhago yatra prajāpati ḥ 13 evam uktvā vaca ḥ saumyaṃ<br />
pratyutthāya kṛtāñjali ḥ ubhau munivarau rājā janako vākyam abravīt 14 paro<br />
dharma ḥ kṛto mahya ṃ śiṣyo 'smi bhavato ḥ sadā imāny āsanamukhyāni āsetāṃ<br />
munipuṃgavau 15 yathā daśarathasyeya ṃ tathāyodhyā purī mama prabhutve nāsit<br />
saṃdeho yathārha ṃ kartum arhatha ḥ 16 tathā bruvati vaidehe janake<br />
raghunandana ḥ rājā daśaratho hṛṣṭa ḥ pratyuvāca mahīpatim 17 yuvām asaṃ<br />
khyeya<br />
guṇau bhrātarau mithileśvarau ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitā ḥ 18<br />
svasti prāpnuhi bhadra ṃ te gamiṣyāmi svam ālayam śrāddhakarmāṇi sarvāṇ<br />
i<br />
vidhāsya iti cābravīt 19 tam āpṛṣṭvā narapati ṃ rājā daśarathas tadā munīndrau<br />
tau puraskṛtya jagāmāśu mahāyaśā ḥ 20 sa gatvā nilaya ṃ rājā śrāddha ṃ kṛ<br />
tvā<br />
vidhānata ḥ prabhāte kālyam utthāya cakre godānam uttamam 21 gavāṃ<br />
śatasahasrāṇi brāhmaṇebhyo narādhipa ḥ ekaikaśo dadau rājā putrān uddhiśya<br />
dharmata ḥ 22 suvarṇaśṛṅgā ḥ saṃpannā ḥ savatsā ḥ kāṃsyadohanā ḥ gavāṃ<br />
śatasahasrāṇi catvāri puruṣarṣabha ḥ 23 vittam anyac ca subahu dvijebhyo<br />
raghunandana ḥ dadau godānam uddiśya putrāṇā ṃ putravatsala ḥ 24 sa sutaiḥ<br />
kṛtagodānair vṛtaś ca nṛpatis tadā lokapālair ivābhāti vṛta ḥ saumya ḥ prajāpatiḥ<br />
|<br />
| 1 yasmiṃs tu divase rājā cakre godānam uttamam tasmiṃ<br />
s tu divase śūro<br />
yudhājit samupeyivān 2 putra ḥ kekayarājasya sākṣād bharatamātula ḥ dṛṣṭvā pṛṣṭ<br />
vā<br />
ca kuśala ṃ rājānam idam abravīt 3 kekayādhipatī rājā snehāt kuśalam abravīt<br />
yeṣā ṃ kuśalakāmo 'si teṣā ṃ saṃpraty anāmayam 4 svasrīya ṃ mama rājendra<br />
draṣṭukāmo mahīpate tadartham upayāto 'ham ayodhyā ṃ raghunandana 5 śrutvā tv<br />
ahaym ayodhyāyā ṃ vivāhārtha ṃ tāv ātmajān mithilām upayātās tu tvayā saha<br />
mahīpate 6 tvarayābhupayāto 'ha ṃ draṣṭukāma ḥ svasu ḥ sutam atha rājā daśarathaḥ<br />
priyātithim upasthima 7 dṛṣṭvā paramasatkārai ḥ pūjārha ṃ samapūjayat tatas tām<br />
uṣito rātri ṃ saha putrair mahātmabhi ḥ 8 ṛṣīṃs tadā puraskṛtya yajñavāṭ<br />
am<br />
upāgamat yukte muhūrte vijaye sarvābharaṇabhūṣitai ḥ bhrātṛbhi ḥ sahito rāmaḥ<br />
kṛtakautukamaṅgala ḥ 9 vasiṣṭha ṃ purata ḥ kṛtvā maharṣ<br />
īn aparān api 10 rājā<br />
raśaratho rājan kṛtakautukamaṅgalai ḥ putrair naravaraśreṣṭ<br />
ha dātāram<br />
abhikāṅkṣate 11 dātṛpratigrahītṛbhyā ṃ sarvārthā ḥ prabhavanti hi svadharmaṃ<br />
pratipadyasva kṛtvā vaivāhyam uttamam 12 ity ukta ḥ paramodāro vasiṣṭ<br />
hena<br />
mahātmanā pratyuvāca mahātejā vākya ṃ paramadharmavit 13 ka ḥ sthita ḥ pratihāro<br />
me kasyājñā saṃpratīkṣyate svagṛhe ko vicāro 'sti yathā rājyam ida ṃ tava 14<br />
kṛtakautukasarvasvā vedimūlam upāgatā ḥ mama kanyā muniśreṣṭ<br />
ha dīptā vahner<br />
ivārciṣa ḥ 15 sajjo 'ha ṃ tvatpratīkṣo 'smi vedyām asyā ṃ pratiṣhita ḥ avighnaṃ<br />
kurutā ṃ rājā kimartha ṃ hi vilambyate 16 tadvākya ṃ janakenokta ṃ śrutvā<br />
daśarathas tadā praveśayām āsa sutān sarvān ṛṣigaṇ<br />
ān api 17 abravīj janako rājā<br />
kausalyānandavardhanam iya ṃ sītā mama sutā sahadharmacarī tava pratīccha<br />
cainā ṃ bhadra ṃ te pāṇi ṃ gṛhṇīṣva pāṇinā 18 lakṣmaṇāgaccha bhadra ṃ te ūrmilām<br />
udyatā ṃ mayā pratīccha pāṇi ṃ gṛhṇīṣva mā bhūt kālasya paryaya ḥ 19 tam evam<br />
uktvā janako bharata ṃ cābhyabhāṣata gṛhāṇa pāṇi ṃ māṇḍavyā ḥ pāṇ<br />
inā raghunandana<br />
20 śatrughna ṃ cāpi dharmātmā abravīj janakeśvara ḥ śrutakīrtyā mahābāho pāṇiṃ<br />
gṛhṇīṣva pāṇinā 21 sarve bhavanta ḥ saṃyāś ca sarve sucaritavratā ḥ patnībhiḥ<br />
santu kākutsthā mā bhūt kālasya paryaya ḥ 22 janakasya vaca ḥ śrutvā pāṇ<br />
īn<br />
pāṇibhir aspṛśan catvāras te catasṛṇā ṃ vasiṣṭhasya mate sthitā ḥ 23 agniṃ<br />
pradakṣiṇa ṃ kṛtvā vedi ṃ rājānam eva ca ṛṣīṃś caiva mahātmāna ḥ saha bhāryā<br />
raghūttamā ḥ yathoktena tathā cakrur vivāha ṃ vidhipūrvakam 24 puṣpavṛṣṭ<br />
ir mahaty<br />
āsīd antarikṣāt subhāsvarā divyadundubhinirghoṣair gītavāditranisvanai ḥ 25<br />
nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jagu ḥ kalam vivāhe raghumukhyānā ṃ tad
adbhutam ivābhavat 26 īdṛśe vartamāne tu tūryodghuṣṭaninādite trir agni ṃ te<br />
parikramya ūhur bhāryā mahaujasa ḥ 27 athopakāryā ṃ jagmus te sadārā<br />
raghunandana ḥ rājāpy anuyayau paśyan sarṣisaṃgha ḥ sabāndhava ḥ |<br />
| 1 atha rātryā ṃ vyatītāyā ṃ viśvāmitro mahāmuni ḥ āpṛ<br />
cchya tau ca rājānau<br />
jagāmottaraparvatam 2 viśvāmitro gate rājā vaideha ṃ mithilādhipam āpṛ<br />
cchyātha<br />
jagāmāśu rājā daśaratha ḥ purīm 3 atha rājā videhānā ṃ dadau kanyādhana ṃ bahu<br />
gavā ṃ śatasahasrāṇi bahūni mithileśvara ḥ 4 kambalānā ṃ ca mukhyānāṃ<br />
kṣaumakoṭyambarāṇi ca hastyaśvarathapādāta ṃ divyarūpa ṃ svalaṃkṛ<br />
tam 5 dadau<br />
kanyā pitā tāsā ṃ dāsīdāsam anuttamam hiraṇyasya suvarṇasya muktānā ṃ vidrumasya<br />
ca 6 dadau paramasaṃhṛṣṭa ḥ kanyādhanam anuttamam dattvā bahudhana ṃ rājā<br />
samanujñāpya pārthivam 7 praviveśa svanilaya ṃ mithilā ṃ mithileśvara ḥ rājāpy<br />
ayodhyādhipati ḥ saha putrair mahātmabhi ḥ 8 ṛṣīn sarvān puraskṛ<br />
tya jagāma<br />
sabalānuga ḥ gacchanta ṃ tu naravyāghra ṃ sarṣisaṃgha ṃ sarāghavam 9 ghorā ḥ sma<br />
pakṣiṇo vāco vyāharanti tatas tata ḥ bhaumāś caiva mṛgā ḥ sarve gacchanti sma<br />
pradakṣiṇam 10 tān dṛṣṭvā rājaśārdūlo vasiṣṭha ṃ paryapṛcchata asaumyā ḥ pakṣiṇ<br />
o<br />
ghorā mṛgāś cāpi pradakṣiṇā ḥ kim ida ṃ hṛdayotkampi mano mama viṣ<br />
īdati 11 rājño<br />
daśarathasyaitac chrutvā vākya ṃ mahān ṛṣi ḥ uvāca madhurā ṃ vāṇī ṃ śrūyatām asya<br />
yat phalam 12 upasthita ṃ bhaya ṃ ghora ṃ divya ṃ pakṣimukhāc cyutam mṛgāḥ<br />
praśamayanty ete saṃtāpas tyajyatām ayam 13 teṣā ṃ saṃvadatā ṃ tatra vāyuḥ<br />
prādur babhūva ha kampayan medinī ṃ sarvā ṃ pātayaṃś ca drumā ṃḥ śubhān 14<br />
tamasā saṃvṛta ḥ sūrya ḥ sarvā na prababhur diśa ḥ bhasmanā cāvṛta ṃ sarvaṃ<br />
saṃmūḍham iva tad balam 15 vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā sasaṃ<br />
jñā<br />
iva tatrāsan sarvam anyad vicetanam 16 tasmiṃ<br />
s tamasi ghore tu bhasmacchanneva<br />
sā camū ḥ dadarśa bhīmasaṃkāśa ṃ jaṭāmaṇḍaladhāriṇam 17 kailāsam iva durdharṣaṃ<br />
kālāgnim iva duḥsaham jvalantam iva tejobhir durnirīkṣya ṃ pṛthagjanai ḥ 18<br />
skandhe cāsajya paraśu ṃ dhanur vidyudgaṇopamam pragṛhya śaramukhya ṃ ca<br />
tripuraghna ṃ yathā haram 19 ta ṃ dṛṣṭvā bhīmasaṃkāśa ṃ jvalantam iva pāvakam<br />
vasiṣṭhapramukhā viprā japahomaparāyaṇā ḥ saṃgatā munaya ḥ sarve saṃ<br />
jajalpur atho<br />
mitha ḥ 20 kac cit pitṛvadhāmarṣī kṣatra ṃ notsādayiṣyati pūrva ṃ kṣatravadhaṃ<br />
kṛtvā gatamanyur gatajvara ḥ kṣatrasyotsādana ṃ bhūyo na khalv asya cikīrṣ<br />
itam 21<br />
evam uktvārghyam ādāya bhārgava ṃ bhīmadarśanam ṛṣayo rāma rāmeti madhurā ṃ vācam<br />
abruvan 22 pratigṛhya tu tā ṃ pūjām ṛṣidattā ṃ pratāpavān rāma ṃ dāśarathi ṃ rāmo<br />
jāmadagnyo 'bhyabhāṣata |<br />
| 1 rāma dāśarathe vīra vīrya ṃ te śrūyate 'dhutam dhanuṣo bhedana ṃ caiva<br />
nikhilena mayā śrutam 2 tad adbhutam acintya ṃ ca bhedana ṃ dhanuṣ<br />
as tvayā tac<br />
chrutvāham anuprāpto dhanur gṛhyāpara ṃ śubham 3 tad ida ṃ ghorasaṃkāśaṃ<br />
jāmadagnya ṃ mahad dhanu ḥ pūrayasva śareṇaiva svabala ṃ darśayasva ca 4 tad<br />
aha ṃ te bala ṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe dvandvayuddha ṃ pradāsyāmi<br />
vīryaślāghyam ida ṃ tava 5 tasya tadvacana ṃ śrutvā rājā daśarataḥ<br />
s tadā<br />
viṣaṇṇavadano dīna ḥ prāñjalir vākyam abravīt 6 kṣatraroṣāt praśāntas tvaṃ<br />
brāhmaṇasya mahāyaśā ḥ bālānā ṃ mama putrāṇām abhaya ṃ dātum arhasi 7<br />
bhārgavāṇā ṃ kule jāta ḥ svādhyāyavrataśālinām sahasrākṣe pratijñāya śastraṃ<br />
nikṣiptavān asi 8 sa tva ṃ dharmaparo bhūtvā kāśyapāya vasuṃ<br />
dharām dattvā<br />
vanam upāgamya mahendrakṛtaketana ḥ 9 mama sarvavināśāya saṃprāptas tvaṃ<br />
mahāmune na caikasmin hate rāme sarve jīvāmahe vayam 10 bruvaty evaṃ<br />
daśarathe jāmadagnya ḥ pratāpavān anādṛtyaiva tad vākya ṃ rāmam evābhyabhāṣ<br />
ata 11<br />
ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute dṛḍhe balavatī mukhye sukṛ<br />
te<br />
viśvakarmaṇā 12 atisṛṣṭa ṃ surair eka ṃ tryambakāya yuyutsave tripuraghnaṃ<br />
naraśreṣṭha bhagna ṃ kākutsha yat tvayā 13 ida ṃ dvitīya ṃ durdharṣa ṃ viṣṇ<br />
or<br />
datta ṃ surottamai ḥ samānasāra ṃ kākutstha raudreṇa dhanuṣ<br />
ā tv idam 14 tadā tu<br />
devatā ḥ sarvā ḥ pṛcchanti sma pitāmaham śitikaṇṭhasya viṣṇoś ca balābalanirīkṣ<br />
ayā<br />
15 abhiprāya ṃ tu vijñāya devatānā ṃ pitāmaha ḥ virodha ṃ janayām āsa tayoḥ<br />
satyavatā ṃ vara ḥ 16 virodhe ca mahad yuddham abhavad romaharṣaṇ<br />
am<br />
śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇo ḥ 17 tadā taj jṛmbhita ṃ śaiva ṃ dhanur<br />
bhīmaparākramam huṃkāreṇa mahādeva ḥ stambhito 'tha trilocana ḥ 18 devais tadā<br />
samāgamya sarṣisaṃghai ḥ sacāraṇai ḥ yācitau praśama ṃ tatra jagmatus tau<br />
surottamau 19 jṛmbhita ṃ tad dhanur dṛṣṭvā śaiva ṃ viṣṇuparākramai ḥ adhikaṃ<br />
menire viṣṇu ṃ devā ḥ sarṣigaṇās tadā 20 dhanū rudras tu saṃkruddho videheṣ<br />
u
mahāyaśā ḥ devarātasya rājarṣer dadau haste sasāyakam 21 ida ṃ ca viṣṇava ṃ rāma<br />
dhanu ḥ parapuraṃjayam ṛcīke bhārgave prādād viṣṇu ḥ sa nyāsam uttamam 22 ṛ cīkas<br />
tu mahātejā ḥ putrasyāpratikarmaṇa ḥ pitur mama dadau divya ṃ jamadagner<br />
mahātmana ḥ 23 nyastaśastre pitari me tapobalasamanvite arjuno vidadhe mṛtyuṃ<br />
prākṛtā ṃ buddhim āsthita ḥ 24 vadham apratirūpa ṃ tu pitu ḥ śrutvā sudāruṇ<br />
am<br />
kṣatram utsādaya ṃ roṣāj jāta ṃ jātam anekaśa ḥ 25 pṛthivī ṃ cākhilā ṃ prāpya<br />
kāśyapāya mahātmane yajñasyānte tadā rāma dakṣiṇā ṃ puṇyakarmaṇ<br />
e 26 dattvā<br />
mahendranilayas tapobalasamanvita ḥ śrutavān dhanuṣo bheda ṃ tato 'ha ṃ drutam<br />
āgata ḥ 27 tad ida ṃ vaiṣṇava ṃ rāma pitṛpaitāmaha ṃ mahat kṣatradharmaṃ<br />
puraskṛtya gṛhṇīṣva dhanuruttamam 28 yojayasva dhanu ḥ śreṣṭhe śaraṃ<br />
parapuraṃjayam yadi śaknoṣi kākutstha dvandva ṃ dāsyāmi te tata ḥ |<br />
| 1 śrutvā taj jāmadagnyasya vākya ṃ dāśarathis tadā gauravād yantritakathaḥ<br />
pitū rāmam athābravīt 2 śrutavān asmi yat karma kṛ<br />
tavān asi bhārgava<br />
anurundhyāmahe brahman pitur ānṛṇyam āsthita ḥ 3 vīryahīnam ivāśaktaṃ<br />
kṣatradharmeṇa bhārgava avajānāmi me teja ḥ paśya me 'dya parākramam 4 ity<br />
uktvā rāghava ḥ kruddho bhārgavasya varāyudham śara ṃ ca pratisaṃgṛ<br />
hya hastāl<br />
laghuparākrama ḥ 5 āropya sa dhanū rāma ḥ śara ṃ sajya ṃ cakāra ha jāmadagnyaṃ<br />
tato rāma ṃ rāma ḥ kruddho 'bravīd vaca ḥ 6 brāhmaṇ<br />
o 'sīti pūjyo me<br />
viśvāmitrakṛtena ca tasmāc chakto na te rāma moktu ṃ prāṇahara ṃ śaram 7 imāṃ<br />
vā tvadgati ṃ rāma tapobalasamārjitān lokān apratimān vāpi haniṣ<br />
yāmi yad icchasi<br />
8 na hy aya ṃ vaiṣṇavo divya ḥ śara ḥ parapuraṃjaya ḥ mogha ḥ patati vīryeṇ<br />
a<br />
baladarpavināśana ḥ 9 varāyudhadhara ṃ rāma draṣṭu ṃ sarṣigaṇā ḥ surā ḥ pitāmahaṃ<br />
puraskṛtya sametās tatra saṃghaśa ḥ 10 gandharvāpsarasaś caiva<br />
siddhacāraṇakiṃnarā ḥ yakṣarākṣasanāgāś ca tad draṣṭu ṃ mahad adbhutam 11<br />
jaḍīkṛ<br />
te tadā loke rāme varadhanurdhare nirvīryo jāmadagnyo 'sau ramo rāmam<br />
udaikṣata 12 tejobhir hatavīryatvāj jāmadagnyo jaḍīkṛta ḥ rāma ṃ kamala<br />
patrākṣa ṃ manda ṃ mandam uvāca ha 13 kāśyapāya mayā dattā yadā pūrvaṃ<br />
vasuṃdharā viṣaye me na vastavyam iti mā ṃ kāśyapo 'bravīt 14 so 'haṃ<br />
guruvaca ḥ kurvan pṛthivyā ṃ na vase niśām iti pratijñā kākutstha kṛ<br />
tā vai<br />
kāśyapasya ha 15 tad imā ṃ tva ṃ gati ṃ vīra hantu ṃ nārhasi rāghava manojavaṃ<br />
gamiṣyāmi mahendra ṃ parvatottamam 16 lokās tv apratimā rāma nirjitās tapasā<br />
mayā jahi tāñ śaramukhyena mā bhūt kālasya paryaya ḥ 17 akṣayya ṃ madhuhantāraṃ<br />
jānāmi tvā ṃ sureśvaram dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃ<br />
tapa 18<br />
ete suragaṇā ḥ sarve nirīkṣante samāgatā ḥ tvām apratimakarmāṇ<br />
am apratidvandvam<br />
āhave 19 na ceya ṃ mama kākutstha vrīḍ<br />
ā bhavitum arhati tvayā trailokyanāthena<br />
yad aha ṃ vimukhīkṛta ḥ 20 śaram apratima ṃ rāma moktum arhasi suvrata śaramokṣ<br />
e<br />
gamiṣyāmi mahendra ṃ parvatottamam 21 tathā bruvati rāme tu jāmadagnye<br />
pratāpavān rāmo dāśarathi ḥ śrīmāṃś cikṣepa śaram uttamam 22 tato vitimirāḥ<br />
sarvā diśā copadiśas tathā surā ḥ sarṣigaṇā rāma ṃ praśaśaṃ<br />
sur udāyudham 23<br />
rāma ṃ dāśarathi ṃ rāmo jāmadagnya ḥ praśasya ca tata ḥ pradakṣiṇīkṛ<br />
tya<br />
jagāmātmagati ṃ prabhu ḥ |<br />
| 1 gate rāme praśāntātmā rāmo dāśarathir dhanu ḥ varuṇ<br />
āyāprameyāya dadau<br />
haste sasāyakam 2 abhivādya tato rāmo vasiṣṭha pramukhān ṛṣīn pitara ṃ vihvalaṃ<br />
dṛṣṭvā provāca raghunandana ḥ 3 jāmadagnyo gato rāma ḥ prayātu caturaṅgiṇ<br />
ī<br />
ayodhyābhimukhī senā tvayā nāthena pālitā 4 rāmasya vacana ṃ śrutvā rājā<br />
daśaratha ḥ sutam bāhubhyā ṃ saṃpariṣ<br />
vajya mūrdhni cāghrāya rāghavam 5 gato<br />
rāma iti śrutvā hṛṣṭa ḥ pramudito nṛpa ḥ codayām āsa tā ṃ senā ṃ jagāmāśu tataḥ<br />
purīm 6 patākādhvajinī ṃ ramyā ṃ tūryodghuṣṭanināditām siktarājapathā ṃ ramyāṃ<br />
prakīrṇakusumotkarām 7 rājapraveśasumukhai ḥ paurair maṅgalavādibhi ḥ saṃpūrṇāṃ<br />
prāviśad rājā janaughai ḥ samalaṃkṛ<br />
tām 8 kausalyā ca sumitrā ca kaikeyī ca<br />
sumadhyamā vadhūpratigrahe yuktā yāś cānyā rājayoṣita ḥ 9 tata ḥ sītāṃ<br />
mahābhāgām ūrmilā ṃ ca yaśasvinīm kuśadhvajasute cobhe jagṛhur nṛpapatnaya ḥ 10<br />
maṅgalālāpanaiś caiva śobhitā ḥ kṣaumavāsasa ḥ devatāyatanāny āśu sarvās tāḥ<br />
pratyapūjayan 11 abhivādyābhivādyāṃś ca sarvā rājasutās tadā remire muditāḥ<br />
sarvā bhartṛbhi ḥ sahitā raha ḥ 12 kṛtadārā ḥ kṛtāstrāś ca sadhanā ḥ sasuhṛjjanāḥ<br />
śuśrūṣamāṇā ḥ pitara ṃ vartayanti nararṣabhā ḥ 13 teṣām atiyaśā loke rāmaḥ<br />
satyaparākrama ḥ svayambhūr iva bhūtānā ṃ babhūva guṇavattara ḥ 14 rāmas tu<br />
sītayā sārdha ṃ vijahāra bahūn ṛtūn manasvī tadgatas tasyā nitya ṃ hṛ<br />
di
samarpita ḥ 15 priyā tu sītā rāmasya dārā ḥ pitṛkṛtā iti guṇād rūpaguṇ<br />
āc cāpi<br />
prītir bhūyo vyavardhata 16 tasyāś ca bhartā dviguṇa ṃ hṛ<br />
daye parivartate<br />
antarjātam api vyaktam ākhyāti hṛdaya ṃ hṛdā 17 tasya bhūyo viśeṣeṇ<br />
a maithilī<br />
janakātmajā devatābhi ḥ samā rūpe sītā śrīr iva rūpiṇī 18 tayā sa rājarṣ<br />
isuto<br />
'bhirāmayā; sameyivān uttamarājakanyayā atīva rāma ḥ śuśubhe 'tikāmayā; vibhuḥ<br />
śriyā viṣṇur ivāmareśvaraḥ