Transform your PDFs into Flipbooks and boost your revenue!
Leverage SEO-optimized Flipbooks, powerful backlinks, and multimedia content to professionally showcase your products and significantly increase your reach.
01010011 janmādy asya yato’nvayād itarataś cārtheṣv abhijña ḥ svarāṭ<br />
01010012 tene brahma hṛdā ya ādi-kavaye muhyanti yat sūrayaḥ<br />
01010013 tejo-vāri-mṛdā ṃ yathā vinimayo yatra tri-sargo’mṛṣā<br />
01010014 dhāmnā svena sadā nirasta-kuhaka ṃ satya ṃ para ṃ dhīmahi<br />
01010021 dharma ḥ projjhita-kaitavo’tra paramo nirmatsarāṇā ṃ satāṃ<br />
01010022 vedya ṃ vāstavam atra vastu śivada ṃ tāpa-trayonmūlanam<br />
01010023 śrīmad-bhāgavate mahā-muni-kṛte ki ṃ vā parair īśvaraḥ<br />
01010024 sadyo hṛdy avarudhyate’tra kṛtibhi ḥ śuśrūṣubhis tat-kṣaṇāt<br />
01010031 nigama-kalpa-taror galita ṃ phalaṃ<br />
01010032 śuka-mukhād amṛta-drava-saṃyutam<br />
01010033 pibata bhāgavata ṃ rasam ālayaṃ<br />
01010034 muhur aho rasikā bhuvi bhāvukā ḥ<br />
01010041 naimiṣe’nimiṣa-kṣetre īśaya ḥ śaunakādayaḥ<br />
01010043 satra ṃ svargāya lokāya sahasra-samam āsata<br />
01010051 ta ekadā tu munaya ḥ prātar huta-hutāgnayaḥ<br />
01010053 sat-kṛta ṃ sūtam āsīna ṃ papracchur idam ādarāt<br />
0101006 ṛṣaya ūcu ḥ<br />
01010061 tvayā khalu purāṇāni setihāsāni cānagha<br />
01010063 ākhyātāny apy adhītāni dharma-śāstrāṇi yāny uta<br />
01010071 yāni veda-vidā ṃ śreṣṭho bhagavān bādarāyaṇaḥ<br />
01010073 anye ca munaya ḥ sūta parāvara-vido viduḥ<br />
01010081 vettha tva ṃ saumya tat sarva ṃ tattvatas tad-anugrahāt<br />
01010083 brūyu ḥ snigdhasya śiṣyasya guravo guhyam apy uta<br />
01010091 tatra tatrāñjasāyuṣman bhavatā yad viniścitam<br />
01010093 puṃsām ekāntata ḥ śreyas tan na ḥ śaṃsitum arhasi<br />
01010101 prāyeṇālpāyuṣa ḥ sabhya kalāv asmin yuge janāḥ<br />
01010103 mandā ḥ sumanda-matayo manda-bhāgyā hy upadrutāḥ<br />
01010111 bhūrīṇi bhūri-karmāṇi śrotavyāni vibhāgaśaḥ<br />
01010113 ata ḥ sādho’tra yat sāra ṃ samuddhṛtya manīṣayā<br />
01010115 brūhi bhadrāya bhūtānā ṃ yenātmā suprasīdati<br />
01010121 sūta jānāsi bhadra ṃ te bhagavān sātvatā ṃ patiḥ<br />
01010123 devakyā ṃ vasudevasya jāto yasya cikīrṣayā<br />
01010131 tan na ḥ śuṣrūṣamāṇānām arhasy aṅgānuvarṇitum<br />
01010133 yasyāvatāro bhūtānā ṃ kṣemāya ca bhavāya ca<br />
01010141 āpanna ḥ saṃsṛti ṃ ghorā ṃ yan-nāma vivaśo gṛṇan<br />
01010143 tata ḥ sadyo vimucyeta yad bibheti svaya ṃ bhayam<br />
01010151 yat-pāda-saṃśrayā ḥ sūta munaya ḥ praśamāyanāḥ<br />
01010153 sadya ḥ punanty upaspṛṣṭā ḥ svardhuny-āpo’nusevayā<br />
01010161 ko vā bhagavatas tasya puṇya-ślokeḍya-karmaṇaḥ<br />
01010163 śuddhi-kāmo na śṛṇuyād yaśa ḥ kali-malāpaham<br />
01010171 tasya karmāṇy udārāṇi parigītāni sūribhiḥ<br />
01010173 brūhi na ḥ śraddadhānānā ṃ līlayā dadhata ḥ kalāḥ<br />
01010181 athākhyāhi harer dhīmann avatāra-kathā ḥ śubhāḥ<br />
01010183 īlā vidadhata ḥ svairam īśvarasyātma-māyayā<br />
01010191 vaya ṃ tu na vitṛpyāma uttama-śloka-vikrame<br />
01010193 yac-chṛṇvatā ṃ rasa-jñānā ṃ svādu svādu pade pade<br />
01010201 kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ<br />
01010203 atimartyāni bhagavān gūḍha ḥ kapaṭa-mānuṣaḥ<br />
01010211 kalim āgatam ājñāya kṣetre’smin vaiṣṇave vayam<br />
01010213 āsīnā dīrgha-satreṇa kathāyā ṃ sakṣaṇā hareḥ<br />
01010221 tva ṃ na ḥ sandarśito dhātrā dustara ṃ nistitīrṣatām<br />
01010223 kali ṃ sattva-hara ṃ puṃsā ṃ karṇa-dhāra ivārṇavam<br />
01010231 brūhi yogeśvare kṛṣṇe brahmaṇye dharma-varmaṇi<br />
01010233 svā ṃ kāṣṭhām adhunopete dharma ḥ ka ṃ śaraṇa ṃ gataḥ<br />
0102001 vyāsa uvāca<br />
01020011 iti sampraśna-saṃhṛṣṭo viprāṇā ṃ raumaharśaṇiḥ<br />
01020013 pratipūjya vacas teśā ṃ pravaktum upacakrame<br />
0102002 sūta uvāca<br />
01020021 ya ṃ pravrajantam anupetam apeta-kṛtyaṃ<br />
01020022 dvaipāyano viraha-kātara ājuhāva<br />
01020023 putreti tan-mayatayā taravo’bhinedus<br />
01020024 ta ṃ sarva-bhūta-hṛdaya ṃ munim ānato’smi<br />
01020031 ya ḥ svānubhāvam akhila-śruti-sāram ekam<br />
01020032 adhyātma-dīpam atititīrṣatā ṃ tamo’ndham
01020033 saṃsāriṇā ṃ karuṇayāha purāṇa-guhyaṃ<br />
01020034 ta ṃ vyāsa-sūnum upayāmi guru ṃ munīnām<br />
01020041 nārāyaṇa ṃ namaskṛtya nara ṃ caiva narottamam<br />
01020043 devī ṃ sarasvatī ṃ vyāsa ṃ tato jayam udīrayet<br />
01020051 munaya ḥ sādhu pṛṣṭo’ha ṃ bhavadbhir loka-maṅgalam<br />
01020053 yat kṛta ḥ kṛṣṇa-sampraśno yenātmā suprasīdati<br />
01020061 sa vai puṃsā ṃ paro dharmo yato bhaktir adhokṣaje<br />
01020063 ahaituky apratihatā yayātmā suprasīdati<br />
01020071 vāsudeve bhagavati bhakti-yoga ḥ prayojitaḥ<br />
01020073 janayaty āśu vairāgya ṃ jñāna ṃ ca yad ahaitukam<br />
01020081 dharma ḥ svanuṣṭhita ḥ puṃsā ṃ viṣvaksena-kathāsu yaḥ<br />
01020083 notpādayed yadi rati ṃ śrama eva hi kevalam<br />
01020091 dharmasya hy āpavargyasya nārtho’rthāyopakalpate |<br />
01020093 nārthasya dharmaikāntasya kāmo lābhāya hi smṛta<br />
ḥ<br />
01020101 kāmasya nendriya-prītir lābho jīveta yāvatā |<br />
01020103 jīvasya tattva-jijñāsā nārtho yaś ceha karmabhi ḥ<br />
01020111 vadanti tat tattva-vidas tattva ṃ yaj jñānam advayam<br />
01020113 brahmeti paramātmeti bhagavān iti śabdyate<br />
01020121 tac chraddadhānā munayo jñāna-vairāgya-yuktayā<br />
01020123 paśyanty ātmani cātmāna ṃ bhaktyā śruta-gṛhītayā<br />
01020131 ata ḥ pumbhir dvija-śreṣṭhā varṇāśrama-vibhāgaśaḥ<br />
01020133 svanuṣṭhitasya dharmasya saṃsiddhir hari-toṣaṇam<br />
01020141 tasmād ekena manasā bhagavān sātvatā ṃ patiḥ<br />
01020143 śrotavya ḥ kīrtitavyaś ca dhyeya ḥ pūjyaś ca nityadā<br />
01020151 yad-anudhyāsinā yuktā ḥ karma-granthi-nibandhanam<br />
01020153 chindanti kovidās tasya ko na kuryāt kathā-ratim<br />
01020161 śuśrūṣo ḥ śraddadhānasya vāsudeva-kathā-ruciḥ<br />
01020163 syān mahat-sevayā viprā ḥ puṇya-tīrtha-niṣevaṇāt<br />
01020171 śṛṇvatā ṃ sva-kathā ḥ kṛṣṇa ḥ puṇya-śravaṇa-kīrtanaḥ<br />
01020173 hṛdy antaḥstho hy abhadrāṇi vidhunoti suhṛt-satām<br />
01020181 naṣṭa-prāyeṣv abhadreṣu nitya ṃ bhāgavata-sevayā<br />
01020183 bhagavaty uttama-śloke bhaktir bhavati naiṣṭhikī<br />
01020191 tadā rajas-tamo-bhāvā ḥ kāma-lobhādayaś ca ye<br />
01020193 ceta etair anāviddha ṃ sthita ṃ sattve prasīdati<br />
01020201 eva ṃ prasanna-manaso bhagavad-bhakti-yogataḥ<br />
01020203 bhagavat-tattva-vijñāna ṃ mukta-saṅgasya jāyate<br />
01020211 bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ<br />
01020213 kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare<br />
01020221 ato vai kavayo nitya ṃ bhakti ṃ paramayā mudā<br />
01020223 vāsudeve bhagavati kurvanty ātma-prasādanīm<br />
01020231 sattva ṃ rajas tama iti prakṛter guṇās tair<br />
01020232 yukta ḥ parama-puruṣa eka ihāsya dhatte<br />
01020233 sthity-ādaye hari-viriñci-hareti saṃjñāḥ<br />
01020234 śreyāṃsi tatra khalu sattva-tanor nṝṇā ṃ syu ḥ<br />
01020241 pārthivād dāruṇo dhūmas tasmād agnis trayīmaya ḥ |<br />
01020243 tamasas tu rajas tasmāt sattva ṃ yad brahma-darśanam ||<br />
01020251 bhejire munayo’thāgre bhagavantam adhokṣajam<br />
01020253 sattva ṃ viśuddha ṃ kṣemāya kalpante ye’nu tān iha<br />
01020261 mumukṣavo ghora-rūpān hitvā bhūta-patīn atha<br />
01020263 nārāyaṇa-kalā ḥ śāntā bhajanti hy anasūyavaḥ<br />
01020271 rajas-tamaḥ-prakṛtaya ḥ sama-śīlā bhajanti vai<br />
01020273 pitṛ-bhūta-prajeśādīn śriyaiśvarya-prajepsavaḥ<br />
01020281 vāsudeva-parā vedā vāsudeva-parā makhāḥ<br />
01020283 vāsudeva-parā yoga vāsudeva-parā ḥ kriyāḥ<br />
01020291 vāsudeva-para ṃ jñāna ṃ vāsudeva-para ṃ tapaḥ<br />
01020293 vāsudeva-paro dharmo vāsudeva-parā gatiḥ<br />
01020301 sa eveda ṃ sasarjāgre bhagavān ātma-māyayā<br />
01020303 sad-asad-rūpayā cāsau guṇamayāguṇo vibhuḥ<br />
01020311 tayā vilasiteṣv eṣu guṇeṣu guṇavān iva<br />
01020313 antaḥ-praviṣṭa ābhāti vijñānena vijṛmbhitaḥ<br />
01020321 yathā hy avahito vahnir dāruṣv eka ḥ sva-yoniṣu<br />
01020323 nāneva bhāti viśvātmā bhūteṣu ca tathā pumān<br />
01020331 asau guṇamayair bhāvair bhūta-sūkṣmendriyātmabhiḥ<br />
01020333 sva-nirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tad-guṇān
01020341 bhāvayaty eṣa sattvena lokān vai loka-bhāvanaḥ<br />
01020343 līlāvatārānurato deva-tiryaṅ-narādiṣu<br />
0103001 sūta uvāca<br />
01030011 jagṛhe pauruṣa ṃ rūpa ṃ bhagavān mahad-ādibhiḥ<br />
01030013 sambhūta ṃ ṣoḍaśa-kalam ādau loka-sisṛkṣayā<br />
01030021 yasyāmbhasi śayānasya yoga-nidrā ṃ vitanvataḥ<br />
01030023 nābhi-hradāmbujād āsīd brahmā viśva-sṛjā ṃ patiḥ<br />
01030031 yasyāvayava-saṃsthānai ḥ kalpito loka-vistaraḥ<br />
01030033 tad vai bhagavato rūpa ṃ viśuddha ṃ sattvam ūrjitam<br />
01030041 paśyanty ado rūpam adabhra-cakṣuṣā<br />
01030042 sahasra-pādoru-bhujānanādbhutam<br />
01030043 sahasra-mūrdha-śravaṇākṣi-nāsikaṃ<br />
01030044 sahasra-mauly-ambara-kuṇḍalollasat<br />
01030051 etan nānāvatārāṇā ṃ nidhāna ṃ bījam avyayam<br />
01030053 yasyāṃśāṃśena sṛjyante deva-tiryaṅ-narādayaḥ<br />
01030061 sa eva prathama ṃ deva ḥ kaumāra ṃ sargam āśritaḥ<br />
01030063 cacāra duścara ṃ brahmā brahmacaryam akhaṇḍitam<br />
01030071 dvitīya ṃ tu bhavāyāsya rasātala-gatā ṃ mahīm<br />
01030073 uddhariṣyann upādatta yajñeśa ḥ saukara ṃ vapuḥ<br />
01030081 tṛtīyam ṛṣi-sarga ṃ vai devarṣitvam upetya saḥ<br />
01030083 tantra ṃ sātvatam ācaṣṭa naiṣkarmya ṃ karmaṇā ṃ yataḥ<br />
01030091 turye dharma-kalā-sarge nara-nārāyaṇāv ṛṣī<br />
01030093 bhūtvātmopaśamopetam akarod duścara ṃ tapaḥ<br />
01030101 pañcama ḥ kapilo nāma siddheśa ḥ kāla-viplutam<br />
01030103 provācāsuraye sāṅkhya ṃ tattva-grāma-vinirṇayam<br />
01030111 ṣaṣṭham atrer apatyatva ṃ vṛta ḥ prāpto’nasūyayā<br />
01030113 ānvīkṣikīm alarkāya prahlādādibhya ūcivān<br />
01030121 tata ḥ saptama ākūtyā ṃ rucer yajño’bhyajāyata<br />
01030123 sa yāmādyai ḥ sura-gaṇair apāt svāyambhuvāntaram<br />
01030131 aṣṭame merudevyā ṃ tu nābher jāta urukramaḥ<br />
01030133 darśayan vartma dhīrāṇā ṃ sarvāśrama-namaskṛtam<br />
01030141 ṛṣibhir yācito bheje navama ṃ pārthiva ṃ vapuḥ<br />
01030143 dugdhemām oṣadhīr viprās tenāya ṃ sa uśattamaḥ<br />
01030151 rūpa ṃ sa jagṛhe mātsya ṃ cākṣuṣodadhi-samplave<br />
01030153 nāvy āropya mahī-mayyām apād vaivasvata ṃ manum<br />
01030161 surāsurāṇām udadhi ṃ mathnatā ṃ mandarācalam<br />
01030163 dadhre kamaṭha-rūpeṇa pṛṣṭha ekādaśe vibhuḥ<br />
01030171 dhānvantara ṃ dvādaśama ṃ trayodaśamam eva ca<br />
01030173 apāyayat surān anyān mohinyā mohayan striyā<br />
01030181 caturdaśa ṃ nārasiṃha ṃ bibhrad daityendram ūrjitam<br />
01030183 dadāra karajair ūrāv erakā ṃ kaṭa-kṛd yathā<br />
01030191 pañcadaśa ṃ vāmanaka ṃ kṛtvāgād adhvara ṃ baleḥ<br />
01030193 pada-traya ṃ yācamāna ḥ pratyāditsus tri-piṣṭapam<br />
01030201 avatāre ṣoḍaśame paśyan brahma-druho nṛpān<br />
01030203 triḥ-sapta-kṛtva ḥ kupito niḥ-kṣatrām akaron mahīm<br />
01030211 tata ḥ saptadaśe jāta ḥ satyavatyā ṃ parāśarāt<br />
01030213 cakre veda-taro ḥ śākhā dṛṣṭvā puṃso’lpa-medhasaḥ<br />
01030221 nara-devatvam āpanna ḥ sura-kārya-cikīrṣayā<br />
01030223 samudra-nigrahādīni cakre vīryāṇy ata ḥ param<br />
01030231 ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī<br />
01030233 rāma-kṛṣṇāv iti bhuvo bhagavān aharad bharam<br />
01030241 tata ḥ kalau sampravṛtte sammohāya sura-dviṣām<br />
01030243 buddho nāmnāñjana-suta ḥ kīkaṭeṣu bhaviṣyati<br />
01030251 athāsau yuga-sandhyāyā ṃ dasyu-prāyeṣu rājasu<br />
01030253 janitā viṣṇu-yaśaso nāmnā kalkir jagat-patiḥ<br />
01030261 avatārā hy asaṅkhyeyā hare ḥ sattva-nidher dvijāḥ<br />
01030263 yathāvidāsina ḥ kulyā ḥ sarasa ḥ syu ḥ sahasraśa ḥ<br />
01030271 ṛṣayo manavo devā manu-putrā mahaujasaḥ<br />
01030273 kalā ḥ sarve harer eva saprajāpataya ḥ smṛtāḥ<br />
01030281 ete cāṃśa-kalā ḥ puṃsa ḥ kṛṣṇas tu bhagavān svayam<br />
01030283 indrāri-vyākula ṃ loka ṃ mṛḍayanti yuge yuge<br />
01030291 janma guhya ṃ bhagavato ya etat prayato naraḥ<br />
01030293 sāya ṃ prātar gṛṇan bhaktyā duḥkha-grāmād vimucyate<br />
01030301 etad rūpa ṃ bhagavato hy arūpasya cid-ātmanaḥ
01030303 māyā-guṇair viracita ṃ mahadādibhir ātmani<br />
01030311 yathā nabhasi meghaugho reṇur vā pārthivo’nile<br />
01030313 eva ṃ draṣṭari dṛśyatvam āropitam abuddhibhiḥ<br />
01030321 ata ḥ para ṃ yad avyaktam avyūḍha-guṇa-bṛṃhitam<br />
01030323 adṛṣṭāśruta-vastutvāt sa jīvo yat punar-bhavaḥ<br />
01030331 yatreme sad-asad-rūpe pratiṣiddhe sva-saṃvidā<br />
01030333 avidyayātmani kṛte iti tad brahma-darśanam<br />
01030341 yady eṣoparatā devī māyā vaiśāradī matiḥ<br />
01030343 sampanna eveti vidur mahimni sve mahīyate<br />
01030351 eva ṃ ca janmāni karmāṇi hy akartur ajanasya ca<br />
01030353 varṇayanti sma kavayo veda-guhyāni hṛt-pate<br />
ḥ<br />
01030361 sa vā ida ṃ viśvam amogha-līlaḥ<br />
01030362 sṛjaty avaty atti na sajjate’smin<br />
01030363 bhūteṣu cāntarhita ātma-tantraḥ<br />
01030364 ṣāḍ-vargika ṃ jighrati ṣaḍ-guṇeśaḥ<br />
01030371 na cāsya kaścin nipuṇena dhātur<br />
01030372 avaiti jantu ḥ kumanīṣa ūtīḥ<br />
01030373 nāmāni rūpāṇi mano-vacobhiḥ<br />
01030374 santanvato naṭa-caryām ivājñaḥ<br />
01030381 sa veda dhātu ḥ padavī ṃ parasya<br />
01030382 duranta-vīryasya rathāṅga-pāṇeḥ<br />
01030383 yo’māyayā santatayānuvṛttyā<br />
01030384 bhajeta tat-pāda-saroja-gandham<br />
01030391 atheha dhanyā bhagavanta itthaṃ<br />
01030392 yad vāsudeve’khila-loka-nāthe<br />
01030393 kurvanti sarvātmakam ātma-bhāvaṃ<br />
01030394 na yatra bhūya ḥ parivarta ugraḥ<br />
01030401 ida ṃ bhāgavata ṃ nāma purāṇa ṃ brahma-sammitam<br />
01030403 uttama-śloka-carita ṃ cakāra bhagavān ṛṣiḥ<br />
01030411 niḥśreyasāya lokasya dhanya ṃ svasty-ayana ṃ mahat<br />
01030413 tad ida ṃ grāhayām āsasutam ātmavatā ṃ varam<br />
01030421 sarva-vedetihāsānā ṃ sāra ṃ sāra ṃ samuddhṛtam<br />
01030423 sa tu saṃśrāvayām āsamahārāja ṃ parīkṣitam<br />
01030431 prāyopaviṣṭa ṃ gaṅgāyā ṃ parīta ṃ paramarṣibhiḥ<br />
01030433 kṛṣṇe sva-dhāmopagate dharma-jñānādibhi ḥ saha<br />
01030441 kalau naṣṭa-dṛśām eṣa purāṇārko’dhunoditaḥ<br />
01030443 tatra kīrtayato viprā viprarṣer bhūri-tejasaḥ<br />
01030451 aha ṃ cādhyagama ṃ tatra niviṣṭas tad-anugrahāt<br />
01030453 so’ha ṃ va ḥ śrāvayiṣyāmi yathādhīta ṃ yathā-mati<br />
0104001 vyāsa uvāca<br />
01040011 iti bruvāṇa ṃ saṃstūya munīnā ṃ dīrgha-satriṇām<br />
01040013 vṛddha ḥ kula-pati ḥ sūta ṃ bahvṛca ḥ śaunako’bravīt<br />
0104002 śaunaka uvāca<br />
01040021 sūta sūta mahā-bhāga vada no vadatā ṃ vara<br />
01040023 kathā ṃ bhāgavatī ṃ puṇyā ṃ yad āha bhagavā‘ chukaḥ<br />
01040031 kasmin yuge pravṛtteya ṃ sthāne vā kena hetunā<br />
01040033 kuta ḥ sañcodita ḥ kṛṣṇa ḥ kṛtavān saṃhitā ṃ muniḥ<br />
01040041 tasya putro mahā-yogī sama-d ṛṅ nirvikalpakaḥ<br />
01040043 ekānta-matir unnidro gūḍho mūḍha iveyate<br />
01040051 dṛṣṭvānuyāntam ṛṣim ātmajam apy anagnaṃ<br />
01040052 devyo hriyā paridadhur na sutasya citram<br />
01040053 tad vīkṣya pṛcchati munau jagadus tavāsti<br />
01040054 strī-pum-bhidā na tu sutasya vivikta-dṛṣṭeḥ<br />
01040061 katham ālakṣita ḥ paurai ḥ samprāpta ḥ kuru-jāṅgalān<br />
01040063 unmatta-mūka-jaḍavad vicaran gaja-sāhvaye<br />
01040071 katha ṃ vā pāṇḍaveyasya rājarṣer muninā saha<br />
01040073 saṃvāda ḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ<br />
01040081 sa go-dohana-mātra ṃ hi gṛheṣu gṛha-medhinām<br />
01040083 avekṣate mahā-bhāgas tīrthī-kurvaṃs tad āśramam<br />
01040091 abhimanyu-suta ṃ sūta prāhur bhāgavatottamam<br />
01040093 tasya janma mahāścarya ṃ karmāṇi ca gṛṇīhi naḥ<br />
01040101 sa samrā ṭ kasya vā heto ḥ pāṇḍūnā ṃ māna-vardhanaḥ<br />
01040103 prāyopaviṣṭo gaṅgāyām anādṛtyādhirāṭ-śriyam
01040111 namanti yat-pāda-niketam ātmanaḥ<br />
01040112 śivāya hānīya dhanāni śatravaḥ<br />
01040113 katha ṃ sa vīra ḥ śriyam aṅga dustyajāṃ<br />
01040114 yuvaiṣatotsraṣṭum aho sahāsubhiḥ<br />
01040121 śivāya lokasya bhavāya bhūtaye<br />
01040122 ya uttama-śloka-parāyaṇā janāḥ<br />
01040123 jīvanti nātmārtham asau parāśrayaṃ<br />
01040124 mumoca nirvidya kuta ḥ kalevaram<br />
01040131 tat sarva ṃ na ḥ samācakṣva pṛṣṭo yad iha kiñcana<br />
01040133 manye tvā ṃ viṣaye vācā ṃ snātam anyatra chāndasāt<br />
0104014 sūta uvāca<br />
01040141 dvāpare samanuprāpte tṛtīye yuga-paryaye<br />
01040143 jāta ḥ parāśarād yogī vāsavyā ṃ kalayā hareḥ<br />
01040151 sa kadācit sarasvatyā upaspṛśya jala ṃ śuciḥ<br />
01040153 vivikta eka āsīna udite ravi-maṇḍale<br />
01040161 parāvara-jña ḥ sa ṛṣi ḥ kālenāvyakta-raṃhasā<br />
01040163 yuga-dharma-vyatikara ṃ prāpta ṃ bhuvi yuge yuge<br />
01040171 bhautikānā ṃ ca bhāvānā ṃ śakti-hrāsa ṃ ca tat-kṛtam<br />
01040173 aśraddadhānān niḥsattvān durmedhān hrasitāyuṣaḥ<br />
01040181 durbhagāṃś ca janān vīkṣya munir divyena cakṣuṣā<br />
01040183 sarva-varṇāśramāṇā ṃ yad dadhyau hitam amogha-dṛk<br />
01040191 cātur-hotra ṃ karma śuddha ṃ prajānā ṃ vīkṣya vaidikam<br />
01040193 vyadadhād yajña-santatyai vedam eka ṃ catur-vidham<br />
01040201 ṛg-yajuḥ-sāmātharvākhyā vedāś catvāra uddhṛtāḥ<br />
01040203 itihāsa-purāṇa ṃ ca pañcamo veda ucyate<br />
01040211 tatrarg-veda-dhara ḥ paila ḥ sāmago jaimini ḥ kaviḥ<br />
01040213 vaiśampāyana evaiko niṣṇāto yajuṣām uta<br />
01040221 atharvāṅgirasām āsīt sumantur dāruṇo muniḥ<br />
01040223 itihāsa-purāṇānā ṃ pitā me romaharṣaṇaḥ<br />
01040231 ta eta ṛṣayo veda ṃ sva ṃ sva ṃ vyasyann anekadhā<br />
01040233 śiṣyai ḥ praśiṣyais tac-chiṣyair vedās te śākhino’bhavan<br />
01040241 ta eva vedā durmedhair dhāryante puruṣair yathā<br />
01040243 eva ṃ cakāra bhagavān vyāsa ḥ kṛpaṇa-vatsalaḥ<br />
01040251 strī-śūdra-dvijabandhūnā ṃ trayī na śruti-gocarā<br />
01040253 karma-śreyasi mūḍhānā ṃ śreya eva ṃ bhaved iha<br />
01040255 iti bhāratam ākhyāna ṃ kṛpayā muninā kṛtam<br />
01040261 eva ṃ pravṛttasya sadā bhūtānā ṃ śreyasi dvijāḥ<br />
01040263 sarvātmakenāpi yadā nātuṣyad dhṛdaya ṃ tataḥ<br />
01040271 nātiprasīdad dhṛdaya ḥ sarasvatyās taṭe śucau<br />
01040273 vitarkayan vivikta-stha ida ṃ covāca dharma-vit<br />
01040281 dhṛta-vratena hi mayā chandāṃsi guravo’gnayaḥ<br />
01040283 mānitā nirvyalīkena gṛhīta ṃ cānuśāsanam<br />
01040291 bhārata-vyapadeśena hy āmnāyārthaś ca pradarśitaḥ<br />
01040293 dṛśyate yatra dharmādi strī-śūdrādibhir apy uta<br />
01040301 tathāpi bata me daihyo hy ātmā caivātmanā vibhuḥ<br />
01040303 asampanna ivābhāti brahma-varcasya sattamaḥ<br />
01040311 ki ṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ<br />
01040313 priyā ḥ paramahaṃsānā ṃ ta eva hy acyuta-priyāḥ<br />
01040321 tasyaiva ṃ khilam ātmāna ṃ manyamānasya khidyataḥ<br />
01040323 kṛṣṇasya nārado’bhyāgād āśrama ṃ prāg udāhṛtam<br />
01040331 tam abhijñāya sahasā pratyutthāyāgata ṃ muniḥ<br />
01040333 pūjayām āsa vidhivan nārada ṃ sura-pūjitam<br />
0105001 sūta uvāca<br />
01050011 atha ta ṃ sukham āsīna upāsīna ṃ bṛhac-chravāḥ<br />
01050013 devarṣi ḥ prāha viprarṣi ṃ vīṇā-pāṇi ḥ smayann iva<br />
0105002 nārada uvāca<br />
01050021 pārāśarya mahā-bhāga bhavata ḥ kaccid ātmanā<br />
01050023 parituṣyati śārīra ātmā mānasa eva vā<br />
01050031 jijñāsita ṃ susampannam api te mahad-adbhutam<br />
01050033 kṛtavān bhārata ṃ yas tva ṃ sarvārtha-paribṛṃhitam<br />
01050041 jijñāsitam adhīta ṃ ca brahma yat tat sanātanam<br />
01050043 tathāpi śocasy ātmānam akṛtārtha iva prabho<br />
0105005 vyāsa uvāca<br />
01050051 asty eva me sarvam ida ṃ tvayoktaṃ
01050052 tathāpi nātmā parituṣyate me<br />
01050053 tan-mūlam avyaktam agādha-bodhaṃ<br />
01050054 pṛcchāmahe tvātma-bhavātma-bhūtam<br />
01050061 sa vai bhavān veda samasta-guhyam<br />
01050062 upāsito yat puruṣa ḥ purāṇaḥ<br />
01050063 parāvareśo manasaiva viśvaṃ<br />
01050064 sṛjaty avaty atti guṇair asaṅgaḥ<br />
01050071 tva ṃ paryaṭann arka iva tri-lokīm<br />
01050072 antaś-caro vāyur ivātma-sākṣī<br />
01050073 parāvare brahmaṇi dharmato vrataiḥ<br />
01050074 snātasya me nyūnam ala ṃ vicakṣva<br />
0105008 śrī-nārada uvāca<br />
01050081 bhavatānudita-prāya ṃ yaśo bhagavato’malam<br />
01050083 yenaivāsau na tuṣyeta manye tad darśana ṃ khilam<br />
01050091 yathā dharmādayaś cārthā muni-varyānukīrtitāḥ<br />
01050093 na tathā vāsudevasya mahimā hy anuvarṇitaḥ<br />
01050101 na yad vacaś citra-pada ṃ harer yaśo<br />
01050102 jagat pavitra ṃ pragṛṇīta karhicit<br />
01050103 tad vāyasa ṃ tīrtham uśanti mānasā<br />
01050104 na yatra haṃsā niramanty uśik-kṣayāḥ<br />
01050111 tad-vāg-visargo janatāgha-viplavo<br />
01050112 yasmin prati-ślokam abaddhavaty api<br />
01050113 nāmāny anantasya yaśo’ ṅkitāni yat<br />
01050114 śṛṇvanti gāyanti gṛṇanti sādhavaḥ<br />
01050121 naiṣkarmyam apy acyuta-bhāva-varjitaṃ<br />
01050122 na śobhate jñānam ala ṃ nirañjanam<br />
01050123 kuta ḥ puna ḥ śaśvad abhadram īśvare<br />
01050124 na cārpita ṃ karma yad apy akāraṇam<br />
01050131 atho mahā-bhāga bhavān amogha-dṛk<br />
01050132 śuci-śravā ḥ satya-rato dhṛta-vrataḥ<br />
01050133 urukramasyākhila-bandha-muktaye<br />
01050134 samādhinānusmara tad-viceṣṭitam<br />
01050141 tato’nyathā kiñcana yad vivakṣataḥ<br />
01050142 pṛthag dṛśas tat-kṛta-rūpa-nāmabhiḥ<br />
01050143 na karhicit kvāpi ca duḥsthitā matir<br />
01050144 labheta vātāhata-naur ivāspadam<br />
01050151 jugupsita ṃ dharma-kṛte’nuśāsataḥ<br />
01050152 svabhāva-raktasya mahān vyatikramaḥ<br />
01050153 yad-vākyato dharma itītara ḥ sthito<br />
01050154 na manyate tasya nivāraṇa ṃ janaḥ<br />
01050161 vicakṣaṇo’syārhati veditu ṃ vibhor<br />
01050162 ananta-pārasya nivṛttita ḥ sukham<br />
01050163 pravartamānasya guṇair anātmanas<br />
01050164 tato bhavān darśaya ceṣṭita ṃ vibhoḥ<br />
01050171 tyaktvā sva-dharma ṃ caraṇāmbuja ṃ harer<br />
01050172 bhajann apakvo’tha patet tato yadi<br />
01050173 yatra kva vābhadram abhūd amuṣya kiṃ<br />
01050174 ko vārtha āpto’bhajatā ṃ sva-dharmataḥ<br />
01050181 tasyaiva heto ḥ prayateta kovido<br />
01050182 na labhyate yad bhramatām upary adhaḥ<br />
01050183 tal labhyate duḥkhavad anyata ḥ sukhaṃ<br />
01050184 kālena sarvatra gabhīra-raṃhasā<br />
01050191 na vai jano jātu kathañcanāvrajen<br />
01050192 mukunda-sevy anyavad aṅga saṃsṛtim<br />
01050193 smaran mukundāṅghry-upagūhana ṃ punar<br />
01050194 vihātum icchen na rasa-graho janaḥ<br />
01050201 ida ṃ hi viśva ṃ bhagavān ivetaro<br />
01050202 yato jagat-sthāna-nirodha-sambhavāḥ<br />
01050203 tad dhi svaya ṃ veda bhavāṃs tathāpi te<br />
01050204 prādeśa-mātra ṃ bhavata ḥ pradarśitam<br />
01050211 tvam ātmanātmānam avehy amogha-dṛk<br />
01050212 parasya puṃsa ḥ paramātmana ḥ kalām<br />
01050213 aja ṃ prajāta ṃ jagata ḥ śivāya tan<br />
01050214 mahānubhāvābhyudayo’dhigaṇyatām
01050221 ida ṃ hi puṃsas tapasa ḥ śrutasya vā<br />
01050222 sviṣṭasya sūktasya ca buddhi-dattayoḥ<br />
01050223 avicyuto’rtha ḥ kavibhir nirūpito<br />
01050224 yad-uttamaśloka-guṇānuvarṇanam<br />
01050231 aha ṃ purātīta-bhave’bhava ṃ mune<br />
01050232 dāsyās tu kasyāścana veda-vādinām<br />
01050233 nirūpito bālaka eva yogināṃ<br />
01050234 śuśrūṣaṇe prāvṛṣi nirvivikṣatām<br />
01050241 te mayy apetākhila-cāpale’rbhake<br />
01050242 dānte’dhṛta-krīḍanake’nuvartini<br />
01050243 cakru ḥ kṛpā ṃ yadyapi tulya-darśanāḥ<br />
01050244 śuśrūṣamāṇe munayo’lpa-bhāṣiṇi<br />
01050251 ucchiṣṭa-lepān anumodito dvijaiḥ<br />
01050252 sakṛt sma bhuñje tad-apāsta-kilbiṣaḥ<br />
01050253 eva ṃ pravṛttasya viśuddha-cetasas<br />
01050254 tad-dharma evātma-ruci ḥ prajāyate<br />
01050261 tatrānvaha ṃ kṛṣṇa-kathā ḥ pragāyatām<br />
01050262 anugraheṇāśṛṇava ṃ manoharāḥ<br />
01050263 tā ḥ śraddhayā me’nupada ṃ viśṛṇvataḥ<br />
01050264 priyaśravasy aṅga mamābhavad ruciḥ<br />
01050271 tasmiṃs tadā labdha-rucer mahā-mate<br />
01050272 priyaśravasy askhalitā matir mama<br />
01050273 yayāham etat sad-asat sva-māyayā<br />
01050274 paśye mayi brahmaṇi kalpita ṃ pare<br />
01050281 ittha ṃ śarat-prāvṛṣikāv ṛtū harer<br />
01050282 viśṛṇvato me’nusava ṃ yaśo’malam<br />
01050283 saṅkīrtyamāna ṃ munibhir mahātmabhir<br />
01050284 bhakti ḥ pravṛttātma-rajas-tamopahā<br />
01050291 tasyaiva ṃ me’nuraktasya praśritasya hatainasaḥ<br />
01050293 śraddadhānasya bālasya dāntasyānucarasya ca<br />
01050301 jñāna ṃ guhyatama ṃ yat tat sākṣād bhagavatoditam<br />
01050303 anvavocan gamiṣyanta ḥ kṛpayā dīna-vatsalāḥ<br />
01050311 yenaivāha ṃ bhagavato vāsudevasya vedhasaḥ<br />
01050313 māyānubhāvam avida ṃ yena gacchanti tat-padam<br />
01050321 etat saṃsūcita ṃ brahmaṃs tāpa-traya-cikitsitam<br />
01050323 yad īśvare bhagavati karma brahmaṇi bhāvitam<br />
01050331 āmayo yaś ca bhūtānā ṃ jāyate yena suvrata<br />
01050333 tad eva hy āmaya ṃ dravya ṃ na punāti cikitsitam<br />
01050341 eva ṃ nṛṇā ṃ kriyā-yogā ḥ sarve saṃsṛti-hetavaḥ<br />
01050343 ta evātma-vināśāya kalpante kalpitā ḥ pare<br />
01050351 yad atra kriyate karma bhagavat-paritoṣaṇam<br />
01050353 jñāna ṃ yat tad adhīna ṃ hi bhakti-yoga-samanvitam<br />
01050361 kurvāṇā yatra karmāṇinā ṃ bhagavac-chikṣayāsakṛt<br />
01050363 gṛṇanti guṇa-nāmāni kṛṣṇasyānusmaranti ca<br />
01050371 o ṃ namo bhagavate tubhya ṃ vāsudevāya dhīmahi<br />
01050373 pradyumnāyāniruddhāya nama ḥ saṅkarṣaṇāya ca<br />
01050381 iti mūrty-abhidhānena mantra-mūrtim amūrtikam<br />
01050383 yajate yajña-puruṣa ṃ sa samyag darśana ḥ pumān<br />
01050391 ima ṃ sva-nigama ṃ brahmann avetya mad-anuṣṭhitam<br />
01050393 adān me jñānam aiśvarya ṃ svasmin bhāva ṃ ca keśavaḥ<br />
01050401 tvam apy adabhra-śruta viśruta ṃ vibhoḥ<br />
01050402 samāpyate yena vidā ṃ bubhutsitam<br />
01050403 prākhyāhi duḥkhair muhur arditātmanāṃ<br />
01050404 saṅkleśa-nirvāṇam uśanti nānyathā<br />
0106001 sūta uvāca<br />
01060011 eva ṃ niśamya bhagavān devarṣer janma karma ca<br />
01060013 bhūya ḥ papraccha ta ṃ brahman vyāsa ḥ satyavatī-sutaḥ<br />
0106002 vyāsa uvāca<br />
01060021 bhikṣubhir vipravasite vijñānādeṣṭṛbhis tava<br />
01060023 vartamāno vayasy ādye tata ḥ kim akarod bhavān<br />
01060031 svāyambhuva kayā vṛttyā vartita ṃ te para ṃ vayaḥ<br />
01060033 katha ṃ cedam udasrākṣī ḥ kāle prāpte kalevaram<br />
01060041 prāk-kalpa-viṣayām etā ṃ smṛti ṃ te muni-sattama<br />
01060043 na hy eṣa vyavadhāt kāla eṣa sarva-nirākṛtiḥ
0106005 nārada uvāca<br />
01060051 bhikṣubhir vipravasite vijñānādeṣṭṛbhir mama<br />
01060053 vartamāno vayasy ādye tata etad akāraṣam<br />
01060061 ekātmajā me jananī yoṣin mūḍhā ca kiṅkarī<br />
01060063 mayy ātmaje’nanya-gatau cakre snehānubandhanam<br />
01060071 sāsvatantrā na kalpāsīd yoga-kṣema ṃ mamecchatī<br />
01060073 īśasya hi vaśe loko yoṣā dārumayī yathā<br />
01060081 aha ṃ ca tad-brahma-kule ūṣivāṃs tad-upekṣayā<br />
01060083 dig-deśa-kālāvyutpanno bālaka ḥ pañca-hāyanaḥ<br />
01060091 ekadā nirgatā ṃ gehād duhantī ṃ niśi gā ṃ pathi<br />
01060093 sarpo’daśat padā spṛṣṭa ḥ kṛpaṇā ṃ kāla-coditaḥ<br />
01060101 tadā tad aham īśasya bhaktānā ṃ śam abhīpsataḥ<br />
01060103 anugraha ṃ manyamāna ḥ prātiṣṭha ṃ diśam uttarām<br />
01060111 sphītā‘ janapadāṃs tatra pura-grāma-vrajākarān<br />
01060113 kheṭa-kharvaṭa-vāṭīś ca vanāny upavanāni ca<br />
01060121 citra-dhātu-vicitrādrīn ibha-bhagna-bhuja-drumān<br />
01060123 jalāśayā‘ chiva-jalān nalinī ḥ sura-sevitāḥ<br />
01060131 citra-svanai ḥ patra-rathair vibhramad bhramara-śriyaḥ<br />
01060133 nala-veṇu-śaras-tanba- kuśa-kīcaka-gahvaram<br />
01060141 eka evātiyāto’ham adrākṣa ṃ vipina ṃ mahat<br />
01060143 ghora ṃ pratibhayākāra ṃ vyālolūka-śivājiram<br />
01060151 pariśrāntendriyātmāha ṃ tṛṭ-parīto bubhukṣitaḥ<br />
01060153 snātvā pītvā hrade nadyā upaspṛṣṭo gata-śramaḥ<br />
01060161 tasmin nirmanuje’raṇye pippalopastha āśritaḥ<br />
01060163 ātmanātmānam ātmastha ṃ yathā-śrutam acintayam<br />
01060171 dhyāyataś caraṇāmbhoja ṃ bhāva-nirjita-cetasā<br />
01060173 autkaṇṭhyāśru-kalākṣasya hṛdy āsīn me śanair hariḥ<br />
01060181 premātibhara-nirbhinna- pulakāṅgo’tinirvṛtaḥ<br />
01060183 ānanda-samplave līno nāpaśyam ubhaya ṃ mune<br />
01060191 rūpa ṃ bhagavato yat tan manaḥ-kānta ṃ śucāpaham<br />
01060193 apaśyan sahasottasthe vaiklavyād durmanā iva<br />
01060201 didṛkṣus tad aha ṃ bhūya ḥ praṇidhāya mano hṛdi<br />
01060203 vīkṣamāṇo’pi nāpaśyam avitṛpta ivāturaḥ<br />
01060211 eva ṃ yatanta ṃ vijane mām āhāgocaro girām<br />
01060213 gambhīra-ślakṣṇayā vācā śuca ḥ praśamayann iva<br />
01060221 hantāsmin janmani bhavān mā mā ṃ draṣṭum ihārhati<br />
01060223 avipakva-kaṣāyāṇā ṃ durdarśo’ha ṃ kuyoginām<br />
01060231 sakṛd yad darśita ṃ rūpam etat kāmāya te’nagha<br />
01060233 mat-kāma ḥ śanakai ḥ sādhu sarvān muñcati hṛc-chayān<br />
01060241 sat-sevayādīrghayāpi jātā mayi dṛḍhā matiḥ<br />
01060243 hitvāvadyam ima ṃ loka ṃ gantā maj-janatām asi<br />
01060251 matir mayi nibaddheya ṃ na vipadyeta karhicit<br />
01060253 prajā-sarga-nirodhe’pi smṛtiś ca mad-anugrahāt<br />
01060261 etāvad uktvopararāma tan mahad<br />
01060262 bhūta ṃ nabho-liṅgam aliṅgam īśvaram<br />
01060263 aha ṃ ca tasmai mahatā ṃ mahīyase<br />
01060264 śīrṣṇāvanāma ṃ vidadhe’nukampitaḥ<br />
01060271 nāmāny anantasya hata-trapa ḥ paṭhan<br />
01060272 guhyāni bhadrāṇi kṛtāni ca smaran<br />
01060273 gā ṃ paryaṭaṃs tuṣṭa-manā gata-spṛhaḥ<br />
01060274 kāla ṃ pratīkṣan vimado vimatsaraḥ<br />
01060281 eva ṃ kṛṣṇa-mater brahman nāsaktasyāmalātmanaḥ<br />
01060283 kāla ḥ prādurabhūt kāle taḍit saudāmanī yathā<br />
01060291 prayujyamāne mayi tā ṃ śuddhā ṃ bhāgavatī ṃ tanum<br />
01060293 ārabdha-karma-nirvāṇo nyapatat pāñca-bhautikaḥ<br />
01060301 kalpānta idam ādāya śayāne’mbhasy udanvataḥ<br />
01060303 śiśayiṣor anuprāṇa ṃ viviśe’ntar aha ṃ vibhoḥ<br />
01060311 sahasra-yuga-paryante utthāyeda ṃ sisṛkṣataḥ<br />
01060313 marīci-miśrā ṛṣaya ḥ prāṇebhyo’ha ṃ ca jajñire<br />
01060321 antar bahiś ca lokāṃs trīn paryemy askandita-vrataḥ<br />
01060323 anugrahān mahā-viṣṇor avighāta-gati ḥ kvacit<br />
01060331 deva-dattām imā ṃ vīṇā ṃ svara-brahma-vibhūṣitām<br />
01060333 mūrcchayitvā hari-kathā ṃ gāyamānaś carāmy aham<br />
01060341 pragāyata ḥ sva-vīryāṇi tīrtha-pāda ḥ priya-śravāḥ
01060343 āhūta iva me śīghra ṃ darśana ṃ yāti cetasi<br />
01060351 etad dhy ātura-cittānā ṃ mātrā-sparśecchayā muhuḥ<br />
01060353 bhava-sindhu-plavo dṛṣṭo hari-caryānuvarṇanam<br />
01060361 yamādibhir yoga-pathai ḥ kāma-lobha-hato muhuḥ<br />
01060363 mukunda-sevayā yadvat tathātmāddhā na śāmyati<br />
01060371 sarva ṃ tad idam ākhyāta ṃ yat pṛṣṭo’ha ṃ tvayānagha<br />
01060373 janma-karma-rahasya ṃ me bhavataś cātma-toṣaṇam<br />
0106038 sūta uvāca<br />
01060381 eva ṃ sambhāṣya bhagavān nārado vāsavī-sutam<br />
01060383 āmantrya vīṇā ṃ raṇayan yayau yādṛcchiko muniḥ<br />
01060391 aho devarṣir dhanyo’ya ṃ yat-kīrti ṃ śārṅga-dhanvanaḥ<br />
01060393 gāyan mādyann ida ṃ tantryā ramayaty ātura ṃ jagat<br />
0107001 śaunaka uvāca<br />
01070011 nirgate nārade sūta bhagavān bādarāyaṇaḥ<br />
01070011 śrutavāṃs tad-abhipreta ṃ tata ḥ kim akarod vibhuḥ<br />
0107002 sūta uvāca<br />
01070021 brahma-nadyā ṃ sarasvatyām āśrama ḥ paścime taṭe<br />
01070023 śamyāprāsa iti prokta ṛṣīṇā ṃ satra-vardhanaḥ<br />
01070031 tasmin sva āśrame vyāso badarī-ṣaṇḍa-maṇḍite<br />
01070033 āsīno’pa upaspṛśya praṇidadhyau mana ḥ svayam<br />
01070041 bhakti-yogena manasi samyak praṇihite’male<br />
01070043 apaśyat puruṣa ṃ pūrṇa ṃ māyā ṃ ca tad-apāśrayam<br />
01070051 yayā sammohito jīva ātmāna ṃ tri-guṇātmakam<br />
01070053 paro’pi manute’nartha ṃ tat-kṛta ṃ cābhipadyate<br />
01070061 anarthopaśama ṃ sākṣād bhakti-yogam adhokṣaje<br />
01070063 lokasyājānato vidvāṃś cakre sātvata-saṃhitām<br />
01070071 yasyā ṃ vai śrūyamāṇāyā ṃ kṛṣṇe parama-pūruṣe<br />
01070073 bhaktir utpadyate puṃsa ḥ śoka-moha-bhayāpahā<br />
01070081 sa saṃhitā ṃ bhāgavatī ṃ kṛtvānukramya cātma-jam<br />
01070083 śukam adhyāpayām āsa nivṛtti-nirata ṃ muniḥ<br />
0107009 śaunaka uvāca<br />
01070091 sa vai nivṛtti-nirata ḥ sarvatropekṣako muniḥ<br />
01070093 kasya vā bṛhatīm etām ātmārāma ḥ samabhyasat<br />
0107010 sūta uvāca<br />
01070101 ātmārāmāś ca munayo nirgranthā apy urukrame<br />
01070103 kurvanty ahaitukī ṃ bhaktim ittham-bhūta-guṇo hariḥ<br />
01070111 harer guṇākṣipta-matir bhagavān bādarāyaṇiḥ<br />
01070113 adhyagān mahad ākhyāna ṃ nitya ṃ viṣṇu-jana-priyaḥ<br />
01070121 parīkṣito’tha rājarṣer janma-karma-vilāpanam<br />
01070123 saṃsthā ṃ ca pāṇḍu-putrāṇā ṃ vakṣye kṛṣṇa-kathodayam<br />
01070131 yadā mṛdhe kaurava-sṛñjayānāṃ<br />
01070132 vīreṣv atho vīra-gati ṃ gateṣu<br />
01070133 vṛkodarāviddha-gadābhimarśa-<br />
01070134 bhagnoru-daṇḍe dhṛtarāṣṭra-putre<br />
01070141 bhartu ḥ priya ṃ drauṇir iti sma paśyan<br />
01070142 kṛṣṇā-sutānā ṃ svapatā ṃ śirāṃsi<br />
01070143 upāharad vipriyam eva tasya<br />
01070144 jugupsita ṃ karma vigarhayanti<br />
01070151 mātā śiśūnā ṃ nidhana ṃ sutānāṃ<br />
01070152 niśamya ghora ṃ paritapyamānā<br />
01070153 tadārudad vāṣpa-kalākulākṣī<br />
01070154 tā ṃ sāntvayann āha kirīṭamālī<br />
01070161 tadā śucas te pramṛjāmi bhadre<br />
01070162 yad brahma-bandho ḥ śira ātatāyinaḥ<br />
01070163 gāṇḍīva-muktair viśikhair upāhare<br />
01070164 tvākramya yat snāsyasi dagdha-putrā<br />
01070171 iti priyā ṃ valgu-vicitra-jalpaiḥ<br />
01070172 sa sāntvayitvācyuta-mitra-sūtaḥ<br />
01070173 anvādravad daṃśita ugra-dhanvā<br />
01070174 kapi-dhvajo guru-putra ṃ rathena<br />
01070181 tam āpatanta ṃ sa vilakṣya dūrāt<br />
01070182 kumāra-hodvigna-manā rathena<br />
01070183 parādravat prāṇa-parīpsur urvyāṃ<br />
01070184 yāvad-gama ṃ rudra-bhayād yathā kaḥ
01070191 yadāśaraṇam ātmānam aikṣata śrānta-vājinam<br />
01070193 astra ṃ brahma-śiro mene ātma-trāṇa ṃ dvijātmajaḥ<br />
01070201 athopaspṛśya salila ṃ sandadhe tat samāhitaḥ<br />
01070203 ajānann api saṃhāra ṃ prāṇa-kṛcchra upasthite<br />
01070211 tata ḥ prāduṣkṛta ṃ teja ḥ pracaṇḍa ṃ sarvato diśam<br />
01070213 prāṇāpadam abhiprekṣya viṣṇu ṃ jiṣṇur uvāca ha<br />
0107022 arjuna uvāca<br />
01070221 kṛṣṇa kṛṣṇa mahā-bāho bhaktānām abhayaṅkara<br />
01070223 tvam eko dahyamānānām apavargo’si saṃsṛteḥ<br />
01070231 tvam ādya ḥ puruṣa ḥ sākṣād īśvara ḥ prakṛte ḥ paraḥ<br />
01070233 māyā ṃ vyudasya cic-chaktyā kaivalye sthita ātmani<br />
01070241 sa eva jīva-lokasya māyā-mohita-cetasaḥ<br />
01070243 vidhatse svena vīryeṇa śreyo dharmādi-lakṣaṇam<br />
01070251 tathāya ṃ cāvatāras te bhuvo bhāra-jihīrṣayā<br />
01070253 svānā ṃ cānanya-bhāvānām anudhyānāya cāsakṛt<br />
01070261 kim ida ṃ svit kuto veti deva-deva na vedmy aham<br />
01070263 sarvato mukham āyāti teja ḥ parama-dāruṇam<br />
0107027 śrī-bhagavān uvāca<br />
01070271 vettheda ṃ droṇa-putrasya brāhmam astra ṃ pradarśitam<br />
01070273 naivāsau veda saṃhāra ṃ prāṇa-bādha upasthite<br />
01070281 na hy asyānyatama ṃ kiñcid astra ṃ pratyavakarśanam<br />
01070283 jahy astra-teja unnaddham astra-jño hy astra-tejasā<br />
0107029 sūta uvāca<br />
01070291 śrutvā bhagavatā prokta ṃ phālguna ḥ para-vīra-hā<br />
01070293 spṛṣṭvāpas ta ṃ parikramya brāhma ṃ brāhmāstra ṃ sandadhe<br />
01070301 saṃhatyānyonyam ubhayos tejasī śara-saṃvṛte<br />
01070303 āvṛtya rodasī kha ṃ ca vavṛdhāte’rka-vahnivat<br />
01070311 dṛṣṭvāstra-tejas tu tayos trīl lokān pradahan mahat<br />
01070313 dahyamānā ḥ prajā ḥ sarvā ḥ sāṃvartakam amaṃsata<br />
01070321 prajopadravam ālakṣya loka-vyatikara ṃ ca tam<br />
01070323 mata ṃ ca vāsudevasya sañjahārārjuno dvayam<br />
01070331 tata āsādya tarasā dāruṇa ṃ gautamī-sutam<br />
01070333 babandhāmarṣa-tāmrākṣa ḥ paśu ṃ raśanayā yathā<br />
01070341 śibirāya ninīṣanta ṃ rajjvā baddhvā ripu ṃ balāt<br />
01070343 prāhārjuna ṃ prakupito bhagavān ambujekṣaṇaḥ<br />
01070351 maina ṃ pārthārhasi trātu ṃ brahma-bandhum ima ṃ jahi<br />
01070353 yo’sāv anāgasa ḥ suptān avadhīn niśi bālakān<br />
01070361 matta ṃ pramattam unmatta ṃ supta ṃ bāla ṃ striya ṃ jaḍam<br />
01070363 prapanna ṃ viratha ṃ bhīta ṃ na ripu ṃ hanti dharma-vit<br />
01070371 sva-prāṇān ya ḥ para-prāṇai ḥ prapuṣṇāty aghṛṇa ḥ khalaḥ<br />
01070373 tad-vadhas tasya hi śreyo yad-doṣād yāty adha ḥ pumān<br />
01070381 pratiśruta ṃ ca bhavatā pāñcālyai śṛṇvato mama<br />
01070383 āhariṣye śiras tasya yas te mānini putra-hā<br />
01070391 tad asau vadhyatā ṃ pāpa ātatāyy ātma-bandhu-hā<br />
01070393 bhartuś ca vipriya ṃ vīra kṛtavān kula-pāṃsanaḥ<br />
0107040 sūta uvāca<br />
01070401 eva ṃ parīkṣatā dharma ṃ pārtha ḥ kṛṣṇena coditaḥ<br />
01070403 naicchad dhantu ṃ guru-suta ṃ yadyapy ātma-hana ṃ mahān<br />
01070411 athopetya sva-śibira ṃ govinda-priya-sārathiḥ<br />
01070413 nyavedayat ta ṃ priyāyai śocantyā ātma-jān hatān<br />
01070421 tathāhṛta ṃ paśuvat pāśa-baddham<br />
01070422 avāṅ-mukha ṃ karma-jugupsitena<br />
01070423 nirīkṣya kṛṣṇāpakṛta ṃ guro ḥ sutaṃ<br />
01070424 vāma-svabhāvā kṛpayā nanāma ca<br />
01070431 uvāca cāsahanty asya bandhanānayana ṃ satī<br />
01070433 mucyatā ṃ mucyatām eṣa brāhmaṇo nitarā ṃ guruḥ<br />
01070441 sarahasyo dhanur-veda ḥ savisargopasaṃyamaḥ<br />
01070443 astra-grāmaś ca bhavatā śikṣito yad-anugrahāt<br />
01070451 sa eṣa bhagavān droṇa ḥ prajā-rūpeṇa vartate<br />
01070453 tasyātmano’rdha ṃ patny āste nānvagād vīrasū ḥ kṛpī<br />
01070461 tad dharmajña mahā-bhāga bhavadbhir gaurava ṃ kulam<br />
01070463 vṛjina ṃ nārhati prāptu ṃ pūjya ṃ vandyam abhīkṣṇaśaḥ<br />
01070471 mā rodīd asya jananī gautamī pati-devatā<br />
01070473 yathāha ṃ mṛta-vatsārtā rodimy aśru-mukhī muhuḥ
01070481 yai ḥ kopita ṃ brahma-kula ṃ rājanyair ajitātmabhiḥ<br />
01070483 tat kula ṃ pradahaty āśu sānubandha ṃ śucārpitam<br />
0107049 sūta uvāca<br />
01070491 dharmya ṃ nyāyya ṃ sakaruṇa ṃ nirvyalīka ṃ sama ṃ mahat<br />
01070493 rājā dharma-suto rājñyāḥpratyanandad vaco dvijā ḥ<br />
01070501 nakula ḥ sahadevaś ca yuyudhāno dhanañjaya ḥ<br />
01070503 bhagavān devakī-putro ye cānye yāś ca yoṣita<br />
ḥ<br />
01070511 tatrāhāmarṣito bhīmas tasya śreyān vadha ḥ smṛta<br />
ḥ<br />
01070513 na bhartur nātmanaś cārthe yo’han suptān śiśūn vṛthā<br />
01070521 niśamya bhīma-gadita ṃ draupadyāś ca catur-bhuja ḥ<br />
01070523 ālokya vadana ṃ sakhyur idam āha hasann iva<br />
0107055 śrī-bhagavān uvāca<br />
01070531 brahma-bandhur na hantavya ātatāyī vadhārhaṇaḥ<br />
01070533 mayaivobhayam āmnāta ṃ paripāhy anuśāsanam<br />
01070541 kuru pratiśruta ṃ satya ṃ yat tat sāntvayatā priyām<br />
01070543 priya ṃ ca bhīmasenasya pāñcālyā mahyam eva ca<br />
0107055 sūta uvāca<br />
01070551 arjuna ḥ sahasājñāya harer hārdam athāsinā<br />
01070553 maṇi ṃ jahāra mūrdhanya ṃ dvijasya saha-mūrdhajam<br />
01070561 vimucya raśanā-baddha ṃ bāla-hatyā-hata-prabham<br />
01070563 tejasā maṇinā hīna ṃ śibirān nirayāpayat<br />
01070571 vapana ṃ draviṇādāna ṃ sthānān niryāpaṇa ṃ tathā<br />
01070573 eṣa hi brahma-bandhūnā ṃ vadho nānyo’sti daihika ḥ<br />
01070581 putra-śokāturā ḥ sarve pāṇḍavā ḥ saha kṛṣṇayā<br />
01070583 svānā ṃ mṛtānā ṃ yat kṛtya ṃ cakrur nirharaṇādikam<br />
0108001 sūta uvāca<br />
01080011 atha te samparetānā ṃ svānām udakam icchatām<br />
01080013 dātu ṃ sakṛṣṇā gaṅgāyā ṃ puraskṛtya yayu ḥ striyaḥ<br />
01080021 te ninīyodaka ṃ sarve vilapya ca bhṛśa ṃ puna ḥ<br />
01080023 āplutā hari-pādābja-rajaḥ-pūta-sarij-jale<br />
01080031 tatrāsīna ṃ kuru-pati ṃ dhṛtarāṣṭra ṃ sahānujam<br />
01080033 gāndhārī ṃ putra-śokārtā ṃ pṛthā ṃ kṛṣṇā ṃ ca mādhavaḥ<br />
01080041 sāntvayām āsa munibhir hata-bandhū‘ śucārpitān<br />
01080043 bhūteṣu kālasya gati ṃ darśayan na pratikriyām<br />
01080051 sādhayitvājāta-śatro ḥ sva ṃ rājya ṃ kitavair hṛtam<br />
01080053 ghātayitvāsato rājña ḥ kaca-sparśa-kṣatāyuṣaḥ<br />
01080061 yājayitvāśvamedhais ta ṃ tribhir uttama-kalpakaiḥ<br />
01080063 tad-yaśa ḥ pāvana ṃ dikṣu śata-manyor ivātanot<br />
01080071 āmantrya pāṇḍu-putrāṃś ca śaineyoddhava-saṃyutaḥ<br />
01080073 dvaipāyanādibhir viprai ḥ pūjitai ḥ pratipūjitaḥ<br />
01080081 gantu ṃ kṛtamatir brahman dvārakā ṃ ratham āsthitaḥ<br />
01080083 upalebhe’bhidhāvantīm uttarā ṃ bhaya-vihvalām<br />
0108009 uttarovāca<br />
01080091 pāhi pāhi mahā-yogin deva-deva jagat-pate<br />
01080093 nānya ṃ tvad abhaya ṃ paśye yatra mṛtyu ḥ parasparam<br />
01080101 abhidravati mām īśa śaras taptāyaso vibho<br />
01080103 kāma ṃ dahatu mā ṃ nātha mā me garbho nipātyatām<br />
0108011 sūta uvāca<br />
01080111 upadhārya vacas tasyā bhagavān bhakta-vatsalaḥ<br />
01080113 apāṇḍavam ida ṃ kartu ṃ drauṇer astram abudhyata<br />
01080121 tarhy evātha muni-śreṣṭha pāṇḍavā ḥ pañca sāyakān<br />
01080123 ātmano’bhimukhān dīptān ālakṣyāstrāṇy upādaduḥ<br />
01080131 vyasana ṃ vīkṣya tat teṣām ananya-viṣayātmanām<br />
01080133 sudarśanena svāstreṇa svānā ṃ rakṣā ṃ vyadhād vibhuḥ<br />
01080141 antaḥstha ḥ sarva-bhūtānām ātmā yogeśvaro hariḥ<br />
01080143 sva-māyayāvṛṇod garbha ṃ vairāṭyā ḥ kuru-tantave<br />
01080151 yadyapy astra ṃ brahma-śiras tv amogha ṃ cāpratikriyam<br />
01080153 vaiṣṇava ṃ teja āsādya samaśāmyad bhṛgūdvaha<br />
01080161 mā maṃsthā hy etad āścarya ṃ sarvāścaryamaye’cyute<br />
01080163 ya ida ṃ māyayā devyā sṛjaty avati hanty ajaḥ<br />
01080171 brahma-tejo-vinirmuktair ātmajai ḥ saha kṛṣṇayā<br />
01080173 prayāṇābhimukha ṃ kṛṣṇam idam āha pṛthā satī<br />
0108018 kunty uvāca<br />
01080181 namasye puruṣa ṃ tvādyam īśvara ṃ prakṛte ḥ param
01080183 alakṣya ṃ sarva-bhūtānām antar bahir avasthitam<br />
01080191 māyā-javanikācchannam ajñādhokṣajam avyayam<br />
01080193 na lakṣyase mūḍha-dṛśā naṭo nāṭyadharo yathā<br />
01080201 tathā paramahaṃsānā ṃ munīnām amalātmanām<br />
01080203 bhakti-yoga-vidhānārtha ṃ katha ṃ paśyema hi striyaḥ<br />
01080211 kṛṣṇāya vāsudevāya devakī-nandanāya ca<br />
01080213 nanda-gopa-kumārāya govindāya namo namaḥ<br />
01080221 nama ḥ paṅkaja-nābhāya nama ḥ paṅkaja-māline<br />
01080223 nama ḥ paṅkaja-netrāya namas te paṅkajāṅghraye<br />
01080231 yathā hṛṣīkeśa khalena devakī<br />
01080232 kaṃsena ruddhāticira ṃ śucārpitā<br />
01080233 vimocitāha ṃ ca sahātmajā vibho<br />
01080234 tvayaiva nāthena muhur vipad-gaṇāt<br />
01080241 viṣān mahāgne ḥ puruṣāda-darśanād<br />
01080242 asat-sabhāyā vana-vāsa-kṛcchrataḥ<br />
01080243 mṛdhe mṛdhe’neka-mahārathāstrato<br />
01080244 drauṇy-astrataś cāsma hare’bhirakṣitāḥ<br />
01080251 vipada ḥ santu tā ḥ śaśvat tatra tatra jagad-guro<br />
01080253 bhavato darśana ṃ yat syād apunar bhava-darśanam<br />
01080261 janmaiśvarya-śruta-śrībhir edhamāna-mada ḥ pumān<br />
01080263 naivārhaty abhidhātu ṃ vai tvām akiñcana-gocaram<br />
01080271 namo’kiñcana-vittāya nivṛtta-guṇa-vṛttaye<br />
01080273 ātmārāmāya śāntāya kaivalya-pataye namaḥ<br />
01080281 manye tvā ṃ kālam īśānam anādi-nidhana ṃ vibhum<br />
01080283 sama ṃ caranta ṃ sarvatra bhūtānā ṃ yan mitha ḥ kaliḥ<br />
01080291 na veda kaścid bhagavaṃś cikīrṣitaṃ<br />
01080292 tavehamānasya nṛṇā ṃ viḍambanam<br />
01080293 na yasya kaścid dayito’sti karhicid<br />
01080294 dveṣyaś ca yasmin viṣamā matir nṛṇām<br />
01080301 janma karma ca viśvātmann ajasyākartur ātmanaḥ<br />
01080303 tiryaṅ-nṛṣiṣu yādaḥsu tad atyanta-viḍambanam<br />
01080311 gopy ādade tvayi kṛtāgasi dāma tāvad<br />
01080312 yā te daśāśru-kalilāñjana-sambhramākṣam<br />
01080313 vaktra ṃ ninīya bhaya-bhāvanayā sthitasya<br />
01080314 sā mā ṃ vimohayati bhīr api yad bibheti<br />
01080321 kecid āhur aja ṃ jāta ṃ puṇya-ślokasya kīrtaye<br />
01080323 yado ḥ priyasyānvavāye malayasyeva candanam<br />
01080331 apare vasudevasya devakyā ṃ yācito’bhyagāt<br />
01080333 ajas tvam asya kṣemāya vadhāya ca sura-dviṣām<br />
01080341 bhārāvatāraṇāyānye bhuvo nāva ivodadhau<br />
01080343 sīdantyā bhūri-bhāreṇa jāto hy ātma-bhuvārthitaḥ<br />
01080351 bhave’smin kliśyamānānām avidyā-kāma-karmabhi ḥ<br />
01080353 śravaṇa-smaraṇārhāṇi kariṣyann iti kecana<br />
01080361 śṛṇvanti gāyanti gṛṇanty abhīkṣṇaśaḥ<br />
01080362 smaranti nandanti tavehita ṃ janāḥ<br />
01080363 ta eva paśyanty acireṇa tāvakaṃ<br />
01080364 bhava-pravāhoparama ṃ padāmbujam<br />
01080371 apy adya nas tva ṃ sva-kṛtehita prabho<br />
01080372 jihāsasi svit suhṛdo’nujīvinaḥ<br />
01080373 yeṣā ṃ na cānyad bhavata ḥ padāmbujāt<br />
01080374 parāyaṇa ṃ rājasu yojitāṃhasām<br />
01080381 ke vaya ṃ nāma-rūpābhyā ṃ yadubhi ḥ saha pāṇḍavāḥ<br />
01080383 bhavato’darśana ṃ yarhi hṛṣīkāṇām iveśituḥ<br />
01080391 neya ṃ śobhiṣyate tatra yathedānī ṃ gadādhara<br />
01080393 tvat-padair aṅkitā bhāti sva-lakṣaṇa-vilakṣitaiḥ<br />
01080401 ime jana-padā ḥ svṛddhā ḥ supakvauṣadhi-vīrudhaḥ<br />
01080403 vanādri-nady-udanvanto hy edhante tava vīkṣitaiḥ<br />
01080411 atha viśveśa viśvātman viśva-mūrte svakeṣu me<br />
01080413 sneha-pāśam ima ṃ chindhi dṛḍha ṃ pāṇḍuṣu vṛṣṇiṣu<br />
01080421 tvayi me’nanya-viṣayā matir madhu-pate’sakṛt<br />
01080423 ratim udvahatād addhā gaṅgevaugham udanvati<br />
01080431 śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug-<br />
01080432 rājanya-vaṃśa-dahanānapavarga-vīrya<br />
01080433 govinda go-dvija-surārti-harāvatāra
01080434 yogeśvarākhila-guro bhagavan namas te<br />
0108044 sūta uvāca<br />
01080441 pṛthayettha ṃ kala-padai ḥ pariṇūtākhilodayaḥ<br />
01080443 manda ṃ jahāsa vaikuṇṭho mohayann iva māyayā<br />
01080451 tā ṃ bāḍham ity upāmantrya praviśya gajasāhvayam<br />
01080453 striyaś ca sva-pura ṃ yāsyan premṇā rājñā nivāritaḥ<br />
01080461 vyāsādyair īśvarehājñai ḥ kṛṣṇenādbhuta-karmaṇā<br />
01080463 prabodhito’pītihāsair nābudhyata śucārpitaḥ<br />
01080471 āha rājā dharma-sutaś cintayan suhṛdā ṃ vadham<br />
01080473 prākṛtenātmanā viprā ḥ sneha-moha-vaśa ṃ gataḥ<br />
01080481 aho me paśyatājñāna ṃ hṛdi rūḍha ṃ durātmanaḥ<br />
01080483 pārakyasyaiva dehasya bahvyo me’kṣauhiṇīr hatāḥ<br />
01080491 bāla-dvija-suhṛn-mitra- pitṛ-bhrātṛ-guru-druhaḥ<br />
01080493 na me syān nirayān mokṣo hy api varṣāyutāyutaiḥ<br />
01080501 naino rājña ḥ prajā-bhartur dharma-yuddhe vadho dviṣām<br />
01080503 iti me na tu bodhāya kalpate śāsana ṃ vacaḥ<br />
01080511 strīṇā ṃ mad-dhata-bandhūnā ṃ droho yo’sāv ihotthitaḥ<br />
01080513 karmabhir gṛhamedhīyair nāha ṃ kalpo vyapohitum<br />
01080521 yathā paṅkena paṅkāmbha ḥ surayā vā surākṛtam<br />
01080523 bhūta-hatyā ṃ tathaivaikā ṃ na yajñair mārṣṭum arhati<br />
0109001 sūta uvāca<br />
01090011 iti bhīta ḥ prajā-drohāt sarva-dharma-vivitsayā<br />
01090013 tato vinaśana ṃ prāgād yatra deva-vrato’patat<br />
01090021 tadā te bhrātara ḥ sarve sadaśvai ḥ svarṇa-bhūṣitaiḥ<br />
01090023 anvagacchan rathair viprā vyāsa-dhaumyādayas tathā<br />
01090031 bhagavān api viprarṣe rathena sa-dhanañjayaḥ<br />
01090033 sa tair vyarocata nṛpa ḥ kuvera iva guhyakaiḥ<br />
01090041 dṛṣṭvā nipatita ṃ bhūmau divaś cyutam ivāmaram<br />
01090043 praṇemu ḥ pāṇḍavā bhīṣma ṃ sānugā ḥ saha cakriṇā<br />
01090051 tatra brahmarṣaya ḥ sarve devarṣayaś ca sattama<br />
01090053 rājarṣayaś ca tatrāsan draṣṭu ṃ bharata-puṅgavam<br />
01090061 parvato nārado dhaumyo bhagavān bādarāyaṇaḥ<br />
01090063 bṛhadaśvo bharadvāja ḥ saśiṣyo reṇukā-sutaḥ<br />
01090071 vasiṣṭha indrapramadas trito gṛtsamado’sitaḥ<br />
01090073 kakṣīvān gautamo’triś ca kauśiko’tha sudarśanaḥ<br />
01090081 anye ca munayo brahman brahmarātādayo’malāḥ<br />
01090083 śiṣyair upetā ājagmu ḥ kaśyapāṅgirasādayaḥ<br />
01090091 tān sametān mahā-bhāgān upalabhya vasūttamaḥ<br />
01090093 pūjayām āsa dharma-jño deśa-kāla-vibhāgavit<br />
01090101 kṛṣṇa ṃ ca tat-prabhāva-jña āsīna ṃ jagad-īśvaram<br />
01090103 hṛdi-stha ṃ pūjayām āsa māyayopātta-vigraham<br />
01090111 pāṇḍu-putrān upāsīnān praśraya-prema-saṅgatān<br />
01090113 abhyācaṣṭānurāgāśrair andhībhūtena cakṣuṣā<br />
01090121 aho kaṣṭam aho’nyāyya ṃ yad yūya ṃ dharma-nandanāḥ<br />
01090123 jīvitu ṃ nārhatha kliṣṭa ṃ vipra-dharmācyutāśrayāḥ<br />
01090131 saṃsthite’tirathe pāṇḍau pṛthā bāla-prajā vadhūḥ<br />
01090133 yuṣmat-kṛte bahūn kleśān prāptā tokavatī muhuḥ<br />
01090141 sarva ṃ kāla-kṛta ṃ manye bhavatā ṃ ca yad-apriyam<br />
01090143 sapālo yad-vaśe loko vāyor iva ghanāvaliḥ<br />
01090151 yatra dharma-suto rājā gadā-pāṇir vṛkodaraḥ<br />
01090153 kṛṣṇo’strī gāṇḍiva ṃ cāpa ṃ suhṛt kṛṣṇas tato vipat<br />
01090161 na hy asya karhicid rājan pumān veda vidhitsitam<br />
01090163 yad vijijñāsayā yuktā muhyanti kavayo’pi hi<br />
01090171 tasmād ida ṃ daiva-tantra ṃ vyavasya bharatarṣabha<br />
01090173 tasyānuvihito’nāthā nātha pāhi prajā ḥ prabho<br />
01090181 eṣa vai bhagavān sākṣād ādyo nārāyaṇa ḥ pumān<br />
01090183 mohayan māyayā loka ṃ gūḍhaś carati vṛṣṇiṣu<br />
01090191 asyānubhāva ṃ bhagavān veda guhyatama ṃ śivaḥ<br />
01090193 devarṣir nārada ḥ sākṣād bhagavān kapilo nṛpa<br />
01090201 ya ṃ manyase mātuleya ṃ priya ṃ mitra ṃ suhṛttamam<br />
01090203 akaro ḥ saciva ṃ dūta ṃ sauhṛdād atha sārathim<br />
01090211 sarvātmana ḥ sama-dṛśo hy advayasyānahaṅkṛteḥ<br />
01090213 tat-kṛta ṃ mati-vaiṣamya ṃ niravadyasya na kvacit<br />
01090221 tathāpy ekānta-bhakteṣu<br />
paśya bhūpānukampitam
01090223 yan me’sūṃs tyajata ḥ sākṣāt kṛṣṇo darśanam āgataḥ<br />
01090231 bhaktyāveśya mano yasmin vācā yan-nāma kīrtayan<br />
01090233 tyajan kalevara ṃ yogī mucyate kāma-karmabhiḥ<br />
01090241 sa deva-devo bhagavān pratīkṣatāṃ<br />
01090242 kalevara ṃ yāvad ida ṃ hinomy aham<br />
01090243 prasanna-hāsāruṇa-locanollasan-<br />
01090244 mukhāmbujo dhyāna-pathaś catur-bhujaḥ<br />
0109025 sūta uvāca<br />
01090251 yudhiṣṭhiras tad ākarṇya śayāna ṃ śara-pañjare<br />
01090253 apṛcchad vividhān dharmān ṛṣīṇā ṃ cānuśṛṇvatām<br />
01090261 puruṣa-sva-bhāva-vihitān yathā-varṇa ṃ yathāśramam<br />
01090263 vairāgya-rāgopādhibhyām āmnātobhaya-lakṣaṇān<br />
01090271 dāna-dharmān rāja-dharmān mokṣa-dharmān vibhāgaśaḥ<br />
01090273 strī-dharmān bhagavad-dharmān samāsa-vyāsa-yogataḥ<br />
01090281 dharmārtha-kāma-mokṣāṃś ca sahopāyān yathā mune<br />
01090283 nānākhyānetihāseṣu varṇayām āsa tattvavit<br />
01090291 dharma ṃ pravadatas tasya sa kāla ḥ pratyupasthitaḥ<br />
01090293 yo yoginaś chanda-mṛtyor vāñchitas tūttarāyaṇaḥ<br />
01090301 tadopasaṃhṛtya gira ḥ sahasraṇīr<br />
01090302 vimukta-saṅga ṃ mana ādi-pūruṣe<br />
01090303 kṛṣṇe lasat-pīta-paṭe catur-bhuje<br />
01090304 pura ḥ sthite’mīlita-dṛg vyadhārayat<br />
01090311 viśuddhayā dhāraṇayā hatāśubhas<br />
01090312 tad-īkṣayaivāśu gatā-yudha-śramaḥ<br />
01090313 nivṛtta-sarvendriya-vṛtti-vibhramas<br />
01090314 tuṣṭāva janya ṃ visṛja‘ janārdanam<br />
0109032 śrī-bhīṣma uvāca<br />
01090321 iti matir upakalpitā vitṛṣṇā<br />
01090322 bhagavati sātvata-puṅgave vibhūmni<br />
01090323 sva-sukham upagate kvacid vihartuṃ<br />
01090324 prakṛtim upeyuṣi yad-bhava-pravāhaḥ<br />
01090331 tri-bhuvana-kamana ṃ tamāla-varṇaṃ<br />
01090332 ravi-kara-gaura-varāmbara ṃ dadhāne<br />
01090333 vapur alaka-kulāvṛtānanābjaṃ<br />
01090334 vijaya-sakhe ratir astu me’navadyā<br />
01090341 yudhi turaga-rajo-vidhūmra-viṣvak-<br />
01090342 kaca-lulita-śramavāry-alaṅkṛtāsye<br />
01090343 mama niśita-śarair vibhidyamāna-<br />
01090344 tvaci vilasat-kavace’stu kṛṣṇa ātmā<br />
01090351 sapadi sakhi-vaco niśamya madhye<br />
01090352 nija-parayor balayo ratha ṃ niveśya<br />
01090353 sthitavati para-sainikāyur akṣṇā<br />
01090354 hṛtavati pārtha-sakhe ratir mamāstu<br />
01090361 vyavahita-pṛtanā-mukha ṃ nirīkṣya<br />
01090362 sva-jana-vadhād vimukhasya doṣa-buddhyā<br />
01090363 kumatim aharad ātma-vidyayā yaś<br />
01090364 caraṇa-rati ḥ paramasya tasya me’stu<br />
01090371 sva-nigamam apahāya mat-pratijñām<br />
01090372 ṛtam adhikartum avapluto rathasthaḥ<br />
01090373 dhṛta-ratha-caraṇo’bhyayāc caladgur<br />
01090374 harir iva hantum ibha ṃ gatottarīyaḥ<br />
01090381 śita-viśikha-hato viśīrṇa-daṃśaḥ<br />
01090382 kṣataja-paripluta ātatāyino me<br />
01090383 prasabham abhisasāra mad-vadhārthaṃ<br />
01090384 sa bhavatu me bhagavān gatir mukundaḥ<br />
01090391 vijaya-ratha-kuṭumba ātta-totre<br />
01090392 dhṛta-haya-raśmini tac-chriyekṣaṇīye<br />
01090393 bhagavati ratir astu me mumūrṣor<br />
01090394 yam iha nirīkṣya hatā gatā ḥ sva-rūpam<br />
01090401 lalita-gati-vilāsa-valguhāsa-<br />
01090402 praṇaya-nirīkṣaṇa-kalpitorumānāḥ<br />
01090403 kṛta-manu-kṛta-vatya unmadāndhāḥ<br />
01090404 prakṛtim agan kila yasya gopa-vadhvaḥ<br />
01090411 muni-gaṇa-nṛpa-varya-saṅkule’ntaḥ-
01090412 sadasi yudhiṣṭhira-rājasūya eṣām<br />
01090413 arhaṇam upapeda īkṣaṇīyo<br />
01090414 mama dṛśi-gocara eṣa āvir ātmā<br />
01090421 tam imam aham aja ṃ śarīra-bhājāṃ<br />
01090422 hṛdi hṛdi dhiṣṭhitam ātma-kalpitānām<br />
01090423 pratidṛśam iva naikadhārkam ekaṃ<br />
01090424 samadhi-gato’smi vidhūta-bheda-mohaḥ<br />
0109045 sūta uvāca<br />
01090431 kṛṣṇa eva ṃ bhagavati mano-vāg-dṛṣṭi-vṛttibhiḥ<br />
01090433 ātmany ātmānam āveśya so’ntaḥśvāsa upāramat<br />
01090441 sampadyamānam ājñāya bhīṣma ṃ brahmaṇi niṣkale<br />
01090443 sarve babhūvus te tūṣṇī ṃ vayāṃsīva dinātyaye<br />
01090451 tatra dundubhayo nedur deva-mānava-vāditāḥ<br />
01090453 śaśaṃsu ḥ sādhavo rājñā ṃ khāt petu ḥ puṣpa-vṛṣṭayaḥ<br />
01090461 tasya nirharaṇādīni samparetasya bhārgava<br />
01090463 yudhiṣṭhira ḥ kārayitvā muhūrta ṃ duḥkhito’bhavat<br />
01090471 tuṣṭuvur munayo hṛṣṭā ḥ kṛṣṇa ṃ tad-guhya-nāmabhiḥ<br />
01090473 tatas te kṛṣṇa-hṛdayā ḥ svāśramān prayayu ḥ punaḥ<br />
01090481 tato yudhiṣṭhiro gatvā saha-kṛṣṇo gajāhvayam<br />
01090483 pitara ṃ sāntvayām āsa gāndhārī ṃ ca tapasvinīm<br />
01090491 pitrā cānumato rājā vāsudevānumoditaḥ<br />
01090493 cakāra rājya ṃ dharmeṇa pitṛ-paitāmaha ṃ vibhuḥ<br />
0110001 śaunaka uvāca<br />
01100011 hatvā svariktha-spṛdha ātatāyino<br />
01100012 yudhiṣṭhiro dharma-bhṛtā ṃ variṣṭhaḥ<br />
01100013 sahānujai ḥ pratyavaruddha-bhojanaḥ<br />
01100014 katha ṃ pravṛtta ḥ kim akāraṣīt tataḥ<br />
0110002 sūta uvāca<br />
01100021 vaṃśa ṃ kuror vaṃśa-davāgni-nirhṛtaṃ<br />
01100022 saṃrohayitvā bhava-bhāvano hariḥ<br />
01100023 niveśayitvā nija-rājya īśvaro<br />
01100024 yudhiṣṭhira ṃ prīta-manā babhūva haniśamya<br />
01100031 niśamya bhīṣmoktam athācyutoktaṃ<br />
01100032 pravṛtta-vijñāna-vidhūta-vibhramaḥ<br />
01100033 śaśāsa gām indra ivājitāśrayaḥ<br />
01100034 paridhyupāntām anujānuvartitaḥ<br />
01100041 kāma ṃ vavarṣa parjanya ḥ sarva-kāma-dughā mahī<br />
01100043 siṣicu ḥ sma vrajān gāva ḥ payasodhasvatīr mudā<br />
01100051 nadya ḥ samudrā giraya ḥ savanaspati-vīrudhaḥ<br />
01100053 phalanty oṣadhaya ḥ sarvā ḥ kāmam anvṛtu tasya vai<br />
01100061 nādhayo vyādhaya ḥ kleśā daiva-bhūtātma-hetavaḥ<br />
01100063 ajāta-śatrāv abhavan jantūnā ṃ rājñi karhicit<br />
01100071 uṣitvā hāstinapure māsān katipayān hariḥ<br />
01100073 suhṛdā ṃ ca viśokāya svasuś ca priya-kāmyayā<br />
01100081 āmantrya cābhyanujñāta ḥ pariṣvajyābhivādya tam<br />
01100083 āruroha ratha ṃ kaiścit pariṣvakto’bhivāditaḥ<br />
01100091 subhadrā draupadī kuntī virāṭa-tanayā tathā<br />
01100093 gāndhārī dhṛtarāṣṭraś ca yuyutsur gautamo yamau<br />
01100101 vṛkodaraś ca dhaumyaś ca striyo matsya-sutādayaḥ<br />
01100103 na sehire vimuhyanto viraha ṃ śārṅga-dhanvanaḥ<br />
01100111 sat-saṅgān mukta-duḥsaṅgo hātu ṃ notsahate budhaḥ<br />
01100113 kīrtyamāna ṃ yaśo yasya sakṛd ākarṇya rocanam<br />
01100121 tasmin nyasta-dhiya ḥ pārthā ḥ saheran viraha ṃ katham<br />
01100123 darśana-sparśa-saṃlāpa- śayanāsana-bhojanaiḥ<br />
01100131 sarve te’nimiṣair akṣais tam anu druta-cetasaḥ<br />
01100133 vīkṣanta ḥ sneha-sambaddhā vicelus tatra tatra ha<br />
01100141 nyarundhann udgalad bāṣpam autkaṇṭhyād devakī-sute<br />
01100143 niryāty agārān no’bhadram iti syād bāndhava-striyaḥ<br />
01100151 mṛdaṅga-śaṅkha-bheryaś ca vīṇā-paṇava-gomukhāḥ<br />
01100153 dhundhury-ānaka-ghaṇṭādyā nedur dundubhayas tathā<br />
01100161 prāsāda-śikharārūḍhā ḥ kuru-nāryo didṛkṣayā<br />
01100163 vavṛṣu ḥ kusumai ḥ kṛṣṇa ṃ prema-vrīḍā-smitekṣaṇāḥ<br />
01100171 sitātapatra ṃ jagrāha muktādāma-vibhūṣitam<br />
01100173 ratna-daṇḍa ṃ guḍākeśa ḥ priya ḥ priyatamasya ha
01100181 uddhava ḥ sātyakiś caiva vyajane paramādbhute<br />
01100183 vikīryamāṇa ḥ kusumai reje madhu-pati ḥ pathi<br />
01100191 aśrūyantāśiṣa ḥ satyās tatra tatra dvijeritāḥ<br />
01100193 nānurūpānurūpāś ca nirguṇasya guṇātmanaḥ<br />
01100201 anyonyam āsīt sañjalpa uttama-śloka-cetasām<br />
01100203 kauravendra-pura-strīṇā ṃ sarva-śruti-mano-haraḥ<br />
01100211 sa vai kilāya ṃ puruṣa ḥ purātano<br />
01100212 ya eka āsīd aviśeṣa ātmani<br />
01100213 agre guṇebhyo jagad-ātmanīśvare<br />
01100214 nimīlitātman niśi supta-śaktiṣu<br />
01100221 sa eva bhūyo nija-vīrya-coditāṃ<br />
01100222 sva-jīva-māyā ṃ prakṛti ṃ sisṛkṣatīm<br />
01100223 anāma-rūpātmani rūpa-nāmanī<br />
01100224 vidhitsamāno’nusasāra śāstra-kṛt<br />
01100231 sa vā aya ṃ yat padam atra sūrayo<br />
01100232 jitendriyā nirjita-mātariśvanaḥ<br />
01100233 paśyanti bhakty-utkalitāmalātmanā<br />
01100234 nanv eṣa sattva ṃ parimārṣṭum arhati<br />
01100241 sa vā aya ṃ sakhy anugīta-sat-katho<br />
01100242 vedeṣu guhyeṣu ca guhya-vādibhiḥ<br />
01100243 ya eka īśo jagad-ātma-līlayā<br />
01100244 sṛjaty avaty atti na tatra sajjate<br />
01100251 yadā hy adharmeṇa tamo-dhiyo nṛpā<br />
01100252 jīvanti tatraiṣa hi sattvata ḥ kila<br />
01100253 dhatte bhaga ṃ satyam ṛta ṃ dayā ṃ yaśo<br />
01100254 bhavāya rūpāṇi dadhad yuge yuge<br />
01100261 aho ala ṃ ślāghyatama ṃ yado ḥ kulam<br />
01100262 aho ala ṃ puṇyatama ṃ madhor vanam<br />
01100263 yad eṣa puṃsām ṛṣabha ḥ śriya ḥ patiḥ<br />
01100264 sva-janmanā caṅkramaṇena cāñcati<br />
01100271 aho bata svar-yaśasas tiraskarī<br />
01100272 kuśasthalī puṇya-yaśaskarī bhuvaḥ<br />
01100273 paśyanti nitya ṃ yad anugraheṣitaṃ<br />
01100274 smitāvaloka ṃ sva-pati ṃ sma yat-prajāḥ<br />
01100281 nūna ṃ vrata-snāna-hutādineśvaraḥ<br />
01100282 samarcito hy asya gṛhīta-pāṇibhiḥ<br />
01100283 pibanti yā ḥ sakhy adharāmṛta ṃ muhur<br />
01100284 vraja-striya ḥ sammumuhur yad-āśayāḥ<br />
01100291 yā vīrya-śulkena hṛtā ḥ svayaṃvare<br />
01100292 pramathya caidya-pramukhān hi śuṣmiṇaḥ<br />
01100293 pradyumna-sāmbāmba-sutādayo’parā<br />
01100294 yāś cāhṛtā bhauma-vadhe sahasraśaḥ<br />
01100301 etā ḥ para ṃ strītvam apāstapeśalaṃ<br />
01100302 nirasta-śauca ṃ bata sādhu kurvate<br />
01100303 yāsā ṃ gṛhāt puṣkara-locana ḥ patir<br />
01100304 na jātv apaity āhṛtibhir hṛdi spṛśan<br />
01100311 evaṃvidhā gadantīnā ṃ sa gira ḥ pura-yoṣitām<br />
01100313 nirīkṣaṇenābhinandan sasmitena yayau hariḥ<br />
01100321 ajāta-śatru ḥ pṛtanā ṃ gopīthāya madhu-dviṣaḥ<br />
01100323 parebhya ḥ śaṅkita ḥ snehāt prāyuṅkta catur-aṅgiṇīm<br />
01100331 atha dūrāgatān śauri ḥ kauravān virahāturān<br />
01100333 sannivartya dṛḍha ṃ snigdhān prāyāt sva-nagarī ṃ priyaiḥ<br />
01100341 kuru-jāṅgala-pāñcālān śūrasenān sayāmunān<br />
01100343 brahmāvarta ṃ kurukṣetra ṃ matsyān sārasvatān atha<br />
01100351 maru-dhanvam atikramya sauvīrābhīrayo ḥ parān<br />
01100353 ānartān bhārgavopāgāc chrāntavāho manāg vibhuḥ<br />
01100361 tatra tatra ha tatratyair hari ḥ pratyudyatārhaṇaḥ<br />
01100363 sāya ṃ bheje diśa ṃ paścād gaviṣṭho gā ṃ gatas tadā<br />
0111001 sūta uvāca<br />
01110011 ānartān sa upavrajya svṛddhā‘ jana-padān svakān<br />
01110013 dadhmau daravara ṃ teṣā ṃ viṣāda ṃ śamayann iva<br />
01110021 sa uccakāśe dhavalodaro daro<br />
01110022’py urukramasyādharaśoṇa-śoṇimā<br />
01110023 dādhmāyamāna ḥ kara-kañja-sampuṭe
01110024 yathābja-khaṇḍe kala-haṃsa utsvanaḥ<br />
01110031 tam upaśrutya ninada ṃ jagad-bhaya-bhayāvaham<br />
01110033 pratyudyayu ḥ prajā ḥ sarvā bhartṛ-darśana-lālasāḥ<br />
01110041 tatropanīta-balayo raver dīpam ivādṛtāḥ<br />
01110043 ātmārāma ṃ pūrṇa-kāma ṃ nija-lābhena nityadā<br />
01110051 prīty-utphulla-mukhā ḥ procur harṣa-gadgadayā girā<br />
01110053 pitara ṃ sarva-suhṛdam avitāram ivārbhakāḥ<br />
01110061 natā ḥ sma te nātha sadāṅghri-paṅkajaṃ<br />
01110062 viriñca-vairiñcya-surendra-vanditam<br />
01110063 parāyaṇa ṃ kṣemam ihecchatā ṃ paraṃ<br />
01110064 na yatra kāla ḥ prabhavet para ḥ prabhuḥ<br />
01110071 bhavāya nas tva ṃ bhava viśva-bhāvana<br />
01110072 tvam eva mātātha suhṛt-pati ḥ pitā<br />
01110073 tva ṃ sad-gurur na ḥ parama ṃ ca daivataṃ<br />
01110074 yasyānuvṛttyā kṛtino babhūvima<br />
01110081 aho sanāthā bhavatā sma yad vayaṃ<br />
01110082 traiviṣṭapānām api dūra-darśanam<br />
01110083 prema-smita-snigdha-nirīkṣaṇānanaṃ<br />
01110084 paśyema rūpa ṃ tava sarva-saubhagam<br />
01110091 yarhy ambujākṣāpasasāra bho bhavān<br />
01110092 kurūn madhūn vātha suhṛd-didṛkṣayā<br />
01110093 tatrābda-koṭi-pratima ḥ kṣaṇo bhaved<br />
01110094 ravi ṃ vinākṣṇor iva nas tavācyuta<br />
01110101 katha ṃ vaya ṃ nātha ciroṣite tvayi<br />
01110102 prasanna-dṛṣṭyākhila-tāpa-śoṣaṇam<br />
01110103 jīvema te sundara-hāsa-śobhitam<br />
01110104 apaśyamānā vadana ṃ manoharam<br />
01110111 iti codīritā vāca ḥ prajānā ṃ bhakta-vatsalaḥ<br />
01110113 śṛṇvāno’nugraha ṃ dṛṣṭyā vitanvan prāviśat puram<br />
01110121 madhu-bhoja-daśārhārha-kukurāndhaka-vṛṣṇibhiḥ<br />
01110123 ātma-tulya-balair guptā ṃ nāgair bhogavatīm iva<br />
01110131 sarvartu-sarva-vibhava-puṇya-vṛkṣa-latāśramaiḥ<br />
01110133 udyānopavanārāmair vṛta-padmākara-śriyam<br />
01110141 gopura-dvāra-mārgeṣu kṛta-kautuka-toraṇām<br />
01110143 citra-dhvaja-patākāgrair anta ḥ pratihatātapām<br />
01110151 sammārjita-mahā-mārga- rathyāpaṇaka-catvarām<br />
01110153 siktā ṃ gandha-jalair uptā ṃ phala-puṣpākṣatāṅkuraiḥ<br />
01110161 dvāri dvāri gṛhāṇā ṃ ca dadhy-akṣata-phalekṣubhiḥ<br />
01110163 alaṅkṛtā ṃ pūrṇa-kumbhair balibhir dhūpa-dīpakaiḥ<br />
01110171 niśamya preṣṭham āyānta ṃ vasudevo mahā-manāḥ<br />
01110173 akrūraś cograsenaś ca rāmaś cādbhuta-vikramaḥ<br />
01110181 pradyumnaś cārudeṣṇaś ca sāmbo jāmbavatī-sutaḥ<br />
01110183 praharṣa-vegocchaśita-śayanāsana-bhojanāḥ<br />
01110191 vāraṇendra ṃ puraskṛtya brāhmaṇai ḥ sasumaṅgalaiḥ<br />
01110193 śaṅkha-tūrya-ninādena brahma-ghoṣeṇa cādṛtāḥ<br />
01110195 pratyujjagmū rathair hṛṣṭā ḥ praṇayāgata-sādhvasāḥ<br />
01110201 vāramukhyāś ca śataśo yānais tad-darśanotsukāḥ<br />
01110203 lasat-kuṇḍala-nirbhāta-kapola-vadana-śriyaḥ<br />
01110211 naṭa-nartaka-gandharvā ḥ sūta-māgadha-vandinaḥ<br />
01110213 gāyanti cottamaśloka-caritāny adbhutāni ca<br />
01110221 bhagavāṃs tatra bandhūnā ṃ paurāṇām anuvartinām<br />
01110223 yathā-vidhy upasaṅgamya sarveṣā ṃ mānam ādadhe<br />
01110231 prahvābhivādanāśleṣa-kara-sparśa-smitekṣaṇaiḥ<br />
01110233 āśvāsya cāśvapākebhyo varaiś cābhimatair vibhuḥ<br />
01110241 svaya ṃ ca gurubhir viprai ḥ sadārai ḥ sthavirair api<br />
01110243 āśīrbhir yujyamāno’nyair vandibhiś cāviśat puram<br />
01110251 rāja-mārga ṃ gate kṛṣṇe dvārakāyā ḥ kula-striyaḥ<br />
01110253 harmyāṇy āruruhur vipra tad-īkṣaṇa-mahotsavāḥ<br />
01110261 nitya ṃ nirīkṣamāṇānā ṃ yad api dvārakaukasām<br />
01110263 na vitṛpyanti hi dṛśa ḥ śriyo dhāmāṅgam acyutam<br />
01110271 śriyo nivāso yasyora ḥ pāna-pātra ṃ mukha ṃ dṛśām<br />
01110273 bāhavo loka-pālānā ṃ sāraṅgāṇā ṃ padāmbujam<br />
01110281 sitātapatra-vyajanair upaskṛtaḥ<br />
01110282 prasūna-varṣair abhivarṣita ḥ pathi
01110283 piśaṅga-vāsā vana-mālayā babhau<br />
01110284 ghano yathārkoḍupa-cāpa-vaidyutaiḥ<br />
01110291 praviṣṭas tu gṛha ṃ pitro ḥ pariṣvakta ḥ sva-mātṛbhiḥ<br />
01110293 vavande śirasā sapta devakī-pramukhā mudā<br />
01110301 tā ḥ putram aṅkam āropya sneha-snuta-payodharāḥ<br />
01110303 harṣa-vihvalitātmāna ḥ siṣicur netrajair jalaiḥ<br />
01110311 athāviśat sva-bhavana ṃ sarva-kāmam anuttamam<br />
01110313 prāsādā yatra patnīnā ṃ sahasrāṇi ca ṣoḍaśa<br />
01110321 patnya ḥ pati ṃ proṣya gṛhānupāgataṃ<br />
01110322 vilokya sañjāta-mano-mahotsavāḥ<br />
01110323 uttasthur ārāt sahasāsanāśayāt<br />
01110324 sāka ṃ vratair vrīḍita-locanānanāḥ<br />
01110331 tam ātmajair dṛṣṭibhir antarātmanā<br />
01110332 duranta-bhāvā ḥ parirebhire patim<br />
01110333 niruddham apy āsravad ambu netrayor<br />
01110334 vilajjatīnā ṃ bhṛgu-varya vaiklavāt<br />
01110341 yadyapy asau pārśva-gato raho-gatas<br />
01110342 tathāpi tasyāṅghri-yuga ṃ nava ṃ navam<br />
01110343 pade pade kā virameta tat-padāc<br />
01110344 calāpi yac chrīr na jahāti karhicit<br />
01110351 eva ṃ nṛpāṇā ṃ kṣiti-bhāra-janmanām<br />
01110352 akṣauhiṇībhi ḥ parivṛtta-tejasām<br />
01110353 vidhāya vaira ṃ śvasano yathānalaṃ<br />
01110354 mitho vadhenoparato nirāyudhaḥ<br />
01110361 sa eṣa nara-loke’sminn avatīrṇa ḥ sva-māyayā<br />
01110363 reme strī-ratna-kūṭastho bhagavān prākṛto yathā<br />
01110371 uddāma-bhāva-piśunāmala-valgu-hāsa-<br />
01110372 vrīḍāvaloka-nihato madano’pi yāsām<br />
01110373 sammuhya cāpam ajahāt pramadottamās tā<br />
01110374 yasyendriya ṃ vimathitu ṃ kuhakair na śekuḥ<br />
01110381 tam aya ṃ manyate loko hy asaṅgam api saṅginam<br />
01110383 ātmaupamyena manuja ṃ vyāpṛṇvāna ṃ yato’budhaḥ<br />
01110391 etad īśanam īśasya prakṛti-stho’pi tad-guṇaiḥ<br />
01110393 na yujyate sadātma-sthair yathā buddhis tad-āśrayā<br />
01110401 ta ṃ menire’balā mūḍhā ḥ straiṇa ṃ cānuvrata ṃ rahaḥ<br />
01110403 apramāṇa-vido bhartur īśvara ṃ matayo yathā<br />
0112001 śaunaka uvāca<br />
01120011 aśvatthāmnopasṛṣṭena brahma-śīrṣṇoru-tejasā<br />
01120013 uttarāyā hato garbha īśenājīvita ḥ punaḥ<br />
01120021 tasya janma mahā-buddhe ḥ karmāṇi ca mahātmanaḥ<br />
01120023 nidhana ṃ ca yathaivāsīt sa pretya gatavān yathā<br />
01120031 tad ida ṃ śrotum icchāmo gaditu ṃ yadi manyase<br />
01120033 brūhi na ḥ śraddadhānānā ṃ yasya jñānam adāc chukaḥ<br />
0112004 sūta uvāca<br />
01120041 apīpalad dharma-rāja ḥ pitṛvad rañjayan prajāḥ<br />
01120043 niḥspṛha ḥ sarva-kāmebhya ḥ kṛṣṇa-pādānusevayā<br />
01120051 sampada ḥ kratavo lokā mahiṣī bhrātaro mahī<br />
01120053 jambūdvīpādhipatya ṃ ca yaśaś ca tri-diva ṃ gatam<br />
01120061 ki ṃ te kāmā ḥ sura-spārhā mukunda-manaso dvijāḥ<br />
01120063 adhijahrur muda ṃ rājña ḥ kṣudhitasya yathetare<br />
01120071 mātur garbha-gato vīra ḥ sa tadā bhṛgu-nandana<br />
01120073 dadarśa puruṣa ṃ kañcid dahyamāno’stra-tejasā<br />
01120081 aṅguṣṭha-mātram amala ṃ sphurat-puraṭa-maulinam<br />
01120083 apīvya-darśana ṃ śyāma ṃ taḍid vāsasam acyutam<br />
01120091 śrīmad-dīrgha-catur-bāhu ṃ tapta-kāñcana-kuṇḍalam<br />
01120093 kṣatajākṣa ṃ gadā-pāṇim ātmana ḥ sarvato diśam<br />
01120095 paribhramantam ulkābhā ṃ bhrāmayanta ṃ gadā ṃ muhuḥ<br />
01120101 astra-teja ḥ sva-gadayā nīhāram iva gopatiḥ<br />
01120103 vidhamanta ṃ sannikarṣe paryaikṣata ka ity asau<br />
01120111 vidhūya tad ameyātmā bhagavān dharma-gub vibhuḥ<br />
01120113 miṣato daśamāsasya tatraivāntardadhe hariḥ<br />
01120121 tata ḥ sarva-guṇodarke sānukūla-grahodaye<br />
01120123 jajñe vaṃśa-dhara ḥ pāṇḍor bhūya ḥ pāṇḍur ivaujasā<br />
01120131 tasya prīta-manā rājā viprair dhaumya-kṛpādibhiḥ
01120133 jātaka ṃ kārayām āsa vācayitvā ca maṅgalam<br />
01120141 hiraṇya ṃ gā ṃ mahī ṃ grāmān hasty-aśvān nṛpatir varān<br />
01120143 prādāt svanna ṃ ca viprebhya ḥ prajā-tīrthe sa tīrthavit<br />
01120151 tam ūcur brāhmaṇās tuṣṭā rājāna ṃ praśrayānvitam<br />
01120153 eṣa hy asmin prajā-tantau purūṇā ṃ pauravarṣabha<br />
01120161 daivenāpratighātena śukle saṃsthām upeyuṣi<br />
01120163 rāto vo’nugrahārthāya viṣṇunā prabhaviṣṇunā<br />
01120171 tasmān nāmnā viṣṇu-rāta iti loke bhaviṣyati<br />
01120173 na sandeho mahā-bhāga mahā-bhāgavato mahān<br />
0112018 śrī-rājovāca<br />
01120181 apy eṣa vaṃśyān rājarṣīn puṇya-ślokān mahātmanaḥ<br />
01120183 anuvartitā svid yaśasā sādhu-vādena sattamāḥ<br />
0112019 brāhmaṇā ūcuḥ<br />
01120191 pārtha prajāvitā sākṣād ikṣvākur iva mānavaḥ<br />
01120193 brahmaṇya ḥ satya-sandhaś ca rāmo dāśarathir yathā<br />
01120201 eṣa dātā śaraṇyaś ca yathā hy auśīnara ḥ śibiḥ<br />
01120203 yaśo vitanitā svānā ṃ dauṣyantir iva yajvanām<br />
01120211 dhanvinām agraṇīr eṣa tulyaś cārjunayor dvayoḥ<br />
01120213 hutāśa iva durdharṣa ḥ samudra iva dustaraḥ<br />
01120221 mṛgendra iva vikrānto niṣevyo himavān iva<br />
01120223 titikṣur vasudhevāsau sahiṣṇu ḥ pitarāv iva<br />
01120231 pitāmaha-sama ḥ sāmye prasāde giriśopamaḥ<br />
01120233 āśraya ḥ sarva-bhūtānā ṃ yathā devo ramāśrayaḥ<br />
01120241 sarva-sad-guṇa-māhātmye eṣa kṛṣṇam anuvrataḥ<br />
01120243 rantideva ivodāro yayātir iva dhārmikaḥ<br />
01120251 hṛtyā bali-sama ḥ kṛṣṇe prahrāda iva sad-grahaḥ<br />
01120253 āhartaiṣo’śvamedhānā ṃ vṛddhānā ṃ paryupāsakaḥ<br />
01120261 rājarṣīṇā ṃ janayitā śāstā cotpatha-gāminām<br />
01120263 nigrahītā kaler eṣa bhuvo dharmasya kāraṇāt<br />
01120271 takṣakād ātmano mṛtyu ṃ dvija-putropasarjitāt<br />
01120273 prapatsyata upaśrutya mukta-saṅga ḥ pada ṃ hareḥ<br />
01120281 jijñāsitātma-yāthārthyo muner vyāsa-sutād asau<br />
01120283 hitveda ṃ nṛpa gaṅgāyā ṃ yāsyaty addhākutobhayam<br />
01120291 iti rājña upādiśya viprā jātaka-kovidāḥ<br />
01120293 labdhāpacitaya ḥ sarve pratijagmu ḥ svakān gṛhān<br />
01120301 sa eṣa loke vikhyāta ḥ parīkṣid iti yat prabhuḥ<br />
01120303 pūrva ṃ dṛṣṭam anudhyāyan parīkṣeta nareṣv iha<br />
01120311 sa rāja-putro vavṛdhe āśu śukla ivoḍupaḥ<br />
01120313 āpūryamāṇa ḥ pitṛbhi ḥ kāṣṭhābhir iva so’nvaham<br />
01120321 yakṣyamāṇo’śvamedhena jñāti-droha-jihāsayā<br />
01120323 rājā labdha-dhano dadhyau nānyatra kara-daṇḍayoḥ<br />
01120331 tad abhipretam ālakṣya bhrātaro’cyuta-coditāḥ<br />
01120333 dhana ṃ prahīṇam ājahrur udīcyā ṃ diśi bhūriśaḥ<br />
01120341 tena sambhṛta-sambhāro dharma-putro yudhiṣṭhiraḥ<br />
01120343 vājimedhais tribhir bhīto yajñai ḥ samayajad dharim<br />
01120351 āhūto bhagavān rājñā yājayitvā dvijair nṛpam<br />
01120353 uvāsa katicin māsān suhṛdā ṃ priya-kāmyayā<br />
01120361 tato rājñābhyanujñāta ḥ kṛṣṇayā saha-bandhubhiḥ<br />
01120363 yayau dvāravatī ṃ brahman sārjuno yadubhir vṛtaḥ<br />
0113001 sūta uvāca<br />
01130011 viduras tīrtha-yātrāyā ṃ maitreyād ātmano gatim<br />
01130013 jñātvāgād dhāstinapura ṃ tayāvāpta-vivitsitaḥ<br />
01130021 yāvata ḥ kṛtavān praśnān kṣattā kauṣāravāgrataḥ<br />
01130023 jātaika-bhaktir govinde tebhyaś copararāma ha<br />
01130031 ta ṃ bandhum āgata ṃ dṛṣṭvā dharma-putra ḥ sahānujaḥ<br />
01130033 dhṛtarāṣṭro yuyutsuś ca sūta ḥ śāradvata ḥ pṛthā<br />
01130041 gāndhārī draupadī brahman subhadrā cottarā kṛpī<br />
01130043 anyāś ca jāmaya ḥ pāṇḍor jñātaya ḥ sasutā ḥ striyaḥ<br />
01130051 pratyujjagmu ḥ praharṣeṇa prāṇa ṃ tanva ivāgatam<br />
01130053 abhisaṅgamya vidhivat pariṣvaṅgābhivādanaiḥ<br />
01130061 mumucu ḥ prema-bāṣpaugha ṃ virahautkaṇṭhya-kātarāḥ<br />
01130063 rājā tam arhayā ṃ cakre kṛtāsana-parigraham<br />
01130071 ta ṃ bhuktavanta ṃ viśrāntam āsīna ṃ sukham āsane<br />
01130073 praśrayāvanato rājā prāha teṣā ṃ ca śṛṇvatām
0113008 yudhiṣṭhira uvāca<br />
01130081 api smaratha no yuṣmat-pakṣa-cchāyā-samedhitān<br />
01130083 vipad-gaṇād viṣāgnyāder mocitā yat samātṛkāḥ<br />
01130091 kayā vṛttyā vartita ṃ vaś caradbhi ḥ kṣiti-maṇḍalam<br />
01130093 tīrthāni kṣetra-mukhyāni sevitānīha bhūtale<br />
01130101 bhavad-vidhā bhāgavatās tīrtha-bhūtā ḥ svaya ṃ vibho<br />
01130103 tīrthī-kurvanti tīrthāni svāntaḥ-sthena gadābhṛtā<br />
01130111 api na ḥ suhṛdas tāta bāndhavā ḥ kṛṣṇa-devatāḥ<br />
01130113 dṛṣṭā ḥ śrutā vā yadava ḥ sva-puryā ṃ sukham āsate<br />
01130121 ity ukto dharma-rājena sarva ṃ tat samavarṇayat<br />
01130123 yathānubhūta ṃ kramaśo vinā yadu-kula-kṣayam<br />
01130131 nanv apriya ṃ durviṣaha ṃ nṛṇā ṃ svayam upasthitam<br />
01130133 nāvedayat sakaruṇo duḥkhitān draṣṭum akṣamaḥ<br />
01130141 kañcit kālam athāvātsīt sat-kṛto devavat sukham<br />
01130143 bhrātur jyeṣṭhasya śreyas-kṛt sarveṣā ṃ sukham āvahan<br />
01130151 abibhrad aryamā daṇḍa ṃ yathāvad agha-kāriṣu<br />
01130153 yāvad dadhāra śūdratva ṃ śāpād varṣa-śata ṃ yamaḥ<br />
01130161 yudhiṣṭhiro labdha-rājyo dṛṣṭvā pautra ṃ kulan-dharam<br />
01130163 bhrātṛbhir loka-pālābhair mumude parayā śriyā<br />
01130171 eva ṃ gṛheṣu saktānā ṃ pramattānā ṃ tad-īhayā<br />
01130173 atyakrāmad avijñāta ḥ kāla ḥ parama-dustaraḥ<br />
01130181 viduras tad abhipretya dhṛtarāṣṭram abhāṣata<br />
01130183 rājan nirgamyatā ṃ śīghra ṃ paśyeda ṃ bhayam āgatam<br />
01130191 pratikriyā na yasyeha kutaścit karhicit prabho<br />
01130193 sa eṣa bhagavān kāla ḥ sarveṣā ṃ na ḥ samāgataḥ<br />
01130201 yena caivābhipanno’ya ṃ prāṇai ḥ priyatamair api<br />
01130203 jana ḥ sadyo viyujyeta kim utānyair dhanādibhiḥ<br />
01130211 pitṛ-bhrātṛ-suhṛt-putrā hatās te vigata ṃ vayam<br />
01130213 ātmā ca jarayā grasta ḥ para-geham upāsase<br />
01130221 andha ḥ puraiva vadhiro manda-prajñāś ca sāmpratam<br />
01130222 viśīrṇa-danto mandāgni ḥ sarāga ḥ kapham udvahan<br />
01130231 aho mahīyasī jantor jīvitāśā yathā bhavān<br />
01130233 bhīmāpavarjita ṃ piṇḍam ādatte gṛha-pālavat<br />
01130241 agnir nisṛṣṭo dattaś ca garo dārāś ca dūṣitāḥ<br />
01130243 hṛta ṃ kṣetra ṃ dhana ṃ yeṣā ṃ tad-dattair asubhi ḥ kiyat<br />
01130251 tasyāpi tava deho’ya ṃ kṛpaṇasya jijīviṣoḥ<br />
01130253 paraity anicchato jīrṇo jarayā vāsasī iva<br />
01130261 gata-svārtham ima ṃ deha ṃ virakto mukta-bandhanaḥ<br />
01130263 avijñāta-gatir jahyāt sa vai dhīra udāhṛtaḥ<br />
01130271 ya ḥ svakāt parato veha jāta-nirveda ātmavān<br />
01130273 hṛdi kṛtvā hari ṃ gehāt pravrajet sa narottamaḥ<br />
01130281 athodīcī ṃ diśa ṃ yātu svair ajñāta-gatir bhavān<br />
01130283 ito’rvāk prāyaśa ḥ kāla ḥ puṃsā ṃ guṇa-vikarṣaṇaḥ<br />
01130291 eva ṃ rājā vidureṇānujena<br />
01130292 prajñā-cakṣur bodhita ājamīḍhaḥ<br />
01130293 chittvā sveṣu sneha-pāśān draḍhimno<br />
01130294 niścakrāma bhrātṛ-sandarśitādhvā<br />
01130301 pati ṃ prayānta ṃ subalasya putrī<br />
01130302 pati-vratā cānujagāma sādhvī<br />
01130303 himālaya ṃ nyasta-daṇḍa-praharṣaṃ<br />
01130304 manasvinām iva sat samprahāraḥ<br />
01130311 ajāta-śatru ḥ kṛta-maitro hutāgnir<br />
01130312 viprān natvā tila-go-bhūmi-rukmaiḥ<br />
01130313 gṛha ṃ praviṣṭo guru-vandanāya<br />
01130314 na cāpaśyat pitarau saubalī ṃ ca<br />
01130321 tatra sañjayam āsīna ṃ papracchodvigna-mānasaḥ<br />
01130323 gāvalgaṇe kva nas tāto vṛddho hīnaś ca netrayoḥ<br />
01130331 ambā ca hata-putrārtā pitṛvya ḥ kva gata ḥ suhṛt<br />
01130333 api mayy akṛta-prajñe hata-bandhu ḥ sa bhāryayā<br />
01130335 āśaṃsamāna ḥ śamala ṃ gaṅgāyā ṃ duḥkhito’patat<br />
01130341 pitary uparate pāṇḍau sarvān na ḥ suhṛda ḥ śiśūn<br />
01130343 arakṣatā ṃ vyasanata ḥ pitṛvyau kva gatāv itaḥ<br />
0113035 sūta uvāca<br />
01130351 kṛpayā sneha-vaiklavyāt sūto viraha-karśitaḥ
01130353 ātmeśvaram acakṣāṇo na pratyāhātipīḍitaḥ<br />
01130361 vimṛjyāśrūṇi pāṇibhyā ṃ viṣṭabhyātmānam ātmanā<br />
01130363 ajāta-śatru ṃ pratyūce prabho ḥ pādāv anusmaran<br />
0113037 sañjaya uvāca<br />
01130371 nāha ṃ veda vyavasita ṃ pitror va ḥ kula-nandana<br />
01130373 gāndhāryā vā mahā-bāho muṣito’smi mahātmabhiḥ<br />
01130381 athājagāma bhagavān nārada ḥ saha-tumburuḥ<br />
01130383 pratyutthāyābhivādyāha sānujo’bhyarcayan munim<br />
0113039 yudhiṣṭhira uvāca<br />
01130391 nāha ṃ veda gati ṃ pitror bhagavan kva gatāv itaḥ<br />
01130393 ambā vā hata-putrārtā kva gatā ca tapasvinī<br />
01130401 karṇadhāra ivāpāre bhagavān pāra-darśakaḥ<br />
01130403 athābabhāṣe bhagavān nārado muni-sattamaḥ<br />
0113041 nārada uvāca<br />
01130411 mā kañcana śuco rājan yad īśvara-vaśa ṃ jagat<br />
01130413 lokā ḥ sapālā yasyeme vahanti balim īśituḥ<br />
01130415 sa saṃyunakti bhūtāni sa eva viyunakti ca<br />
01130421 yathā gāvo nasi protās tantyā ṃ baddhāś ca dāmabhiḥ<br />
01130423 vāk-tantyā ṃ nāmabhir baddhā vahanti balim īśituḥ<br />
01130431 yathā krīḍopaskarāṇā ṃ saṃyoga-vigamāv iha<br />
01130433 icchayā krīḍitu ḥ syātā ṃ tathaiveśecchayā nṛṇām<br />
01130441 yan manyase dhruva ṃ lokam adhruva ṃ vā na cobhayam<br />
01130443 sarvathā na hi śocyās te snehād anyatra mohajāt<br />
01130451 tasmāj jahy aṅga vaiklavyam ajñāna-kṛtam ātmanaḥ<br />
01130453 katha ṃ tv anāthā ḥ kṛpaṇā varteraṃs te ca mā ṃ vinā<br />
01130461 kāla-karma-guṇādhīno deho’ya ṃ pāñca-bhautikaḥ<br />
01130463 katham anyāṃs tu gopāyet sarpa-grasto yathā param<br />
01130471 ahastāni sahastānām apadāni catuṣ-padām<br />
01130473 phalgūni tatra mahatā ṃ jīvo jīvasya jīvanam<br />
01130481 tad ida ṃ bhagavān rājann eka ātmātmanā ṃ sva-dṛk<br />
01130483 antaro’nantaro bhāti paśya ta ṃ māyayorudhā<br />
01130491 so’yam adya mahārāja bhagavān bhūta-bhāvanaḥ<br />
01130493 kāla-rūpo’vatīrṇo’syām abhāvāya sura-dviṣām<br />
01130501 niṣpādita ṃ deva-kṛtyam avaśeṣa ṃ pratīkṣate<br />
01130503 tāvad yūyam avekṣadhva ṃ bhaved yāvad iheśvaraḥ<br />
01130511 dhṛtarāṣṭra ḥ saha bhrātrā gāndhāryā ca sva-bhāryayā<br />
01130513 dakṣiṇena himavata ṛṣīṇām āśrama ṃ gataḥ<br />
01130521 srotobhi ḥ saptabhir yā vai svardhunī saptadhā vyadhāt<br />
01130523 saptānā ṃ prītaye nānā sapta-srota ḥ pracakṣate<br />
01130531 snātvānusavana ṃ tasmin hutvā cāgnīn yathā-vidhi<br />
01130533 ab-bhakṣa upaśāntātmā sa āste vigataiṣaṇaḥ<br />
01130541 jitāsano jita-śvāsa ḥ pratyāhṛta-ṣaḍ-indriyaḥ<br />
01130543 hari-bhāvanayā dhvasta-rajaḥ-sattva-tamo-malaḥ<br />
01130551 vijñānātmani saṃyojya kṣetrajñe pravilāpya tam<br />
01130553 brahmaṇy ātmānam ādhāre ghaṭāmbaram ivāmbare<br />
01130561 dhvasta-māyā-guṇodarko niruddha-karaṇāśayaḥ<br />
01130563 nivartitākhilāhāra āste sthāṇur ivācalaḥ<br />
01130565 tasyāntarāyo maivābhū ḥ sannyastākhila-karmaṇaḥ<br />
01130571 sa vā adyatanād rājan parata ḥ pañcame’hani<br />
01130573 kalevara ṃ hāsyati sva ṃ tac ca bhasmī-bhaviṣyati<br />
01130581 dahyamāne’gnibhir dehe patyu ḥ patnī sahoṭaje<br />
01130583 bahi ḥ sthitā pati ṃ sādhvī tam agnim anu vekṣyati<br />
01130591 viduras tu tad āścarya ṃ niśāmya kuru-nandana<br />
01130593 harṣa-śoka-yutas tasmād gantā tīrtha-niṣevakaḥ<br />
01130601 ity uktvāthāruhat svarga ṃ nārada ḥ saha-tumburuḥ<br />
01130603 yudhiṣṭhiro vacas tasya hṛdi kṛtvājahāc chucaḥ<br />
0114001 sūta uvāca<br />
01140011 samprasthite dvārakāyāṃjiṣṇau bandhu-didṛkṣayā<br />
01140013 jñātu ṃ ca puṇya-ślokasya kṛṣṇasya ca viceṣṭitam<br />
01140021 vyatītā ḥ katicin māsās tadā nāyāt tato’rjunaḥ<br />
01140023 dadarśa ghora-rūpāṇi nimittāni kurūdvahaḥ<br />
01140031 kālasya ca gati ṃ raudrā ṃ viparyastartu-dharmiṇaḥ<br />
01140033 pāpīyasī ṃ nṛṇā ṃ vārtā ṃ krodha-lobhānṛtātmanām<br />
01140041 jihma-prāya ṃ vyavahṛta ṃ śāṭhya-miśra ṃ ca sauhṛdam
01140043 pitṛ-mātṛ-suhṛd-bhrātṛ- dam-patīnā ṃ ca kalkanam<br />
01140051 nimittāny atyariṣṭāni kāle tv anugate nṛṇām<br />
01140053 lobhādy-adharma-prakṛti ṃ dṛṣṭvovācānuja ṃ nṛpaḥ<br />
0114006 yudhiṣṭhira uvāca<br />
01140061 sampreṣito dvārakāyā ṃ jiṣṇur bandhu-didṛkṣayāj<br />
01140063 ñātu ṃ ca puṇya-ślokasya kṛṣṇasya ca viceṣṭitam<br />
01140071 gatā ḥ saptādhunā māsā bhīmasena tavānujaḥ<br />
01140073 nāyāti kasya vā hetor nāha ṃ vededam añjasā<br />
01140081 api devarṣiṇādiṣṭa ḥ sa kālo’yam upasthitaḥ<br />
01140083 yadātmano’ ṅgam ākrīḍa ṃ bhagavān utsisṛkṣati<br />
01140091 yasmān na ḥ sampado rājya ṃ dārā ḥ prāṇā ḥ kula ṃ prajāḥ<br />
01140093 āsan sapatna-vijayo lokāś ca yad-anugrahāt<br />
01140101 paśyotpātān nara-vyāghra divyān bhaumān sadaihikān<br />
01140103 dāruṇān śaṃsato’dūrād bhaya ṃ no buddhi-mohanam<br />
01140111 ūrv-akṣi-bāhavo mahya ṃ sphuranty aṅga puna ḥ punaḥ<br />
01140113 vepathuś cāpi hṛdaye ārād dāsyanti vipriyam<br />
01140121 śivaiṣodyantam ādityam abhirauty analānanā<br />
01140123 mām aṅga sārameyo’yam abhirebhaty abhīruvat<br />
01140131 śastā ḥ kurvanti mā ṃ savya ṃ dakṣiṇa ṃ paśavo’pare<br />
01140133 vāhāṃś ca puruṣa-vyāghra lakṣaye rudato mama<br />
01140141 mṛtyu-dūta ḥ kapoto’yam ulūka ḥ kampayan manaḥ<br />
01140143 pratyulūkaś ca kuhvānair viśva ṃ vai śūnyam icchataḥ<br />
01140151 dhūmrā diśa ḥ paridhaya ḥ kampate bhū ḥ sahādribhiḥ<br />
01140153 nirghātaś ca mahāṃs tāta sāka ṃ ca stanayitnubhiḥ<br />
01140161 vāyur vāti khara-sparśo rajasā visṛjaṃs tamaḥ<br />
01140163 asṛg varṣanti jaladā bībhatsam iva sarvataḥ<br />
01140171 sūrya ṃ hata-prabha ṃ paśya graha-marda ṃ mitho divi<br />
01140173 sasaṅkulair bhūta-gaṇair jvalite iva rodasī<br />
01140181 nadyo nadāś ca kṣubhitā ḥ sarāṃsi ca manāṃsi ca<br />
01140183 na jvalaty agnir ājyena kālo’ya ṃ ki ṃ vidhāsyati<br />
01140191 na pibanti stana ṃ vatsā na duhyanti ca mātaraḥ<br />
01140193 rudanty aśru-mukhā gāvo na hṛṣyanty ṛṣabhā vraje<br />
01140201 daivatāni rudantīva svidyanti hy uccalanti ca<br />
01140203 ime jana-padā grāmā ḥ purodyānākarāśramāḥ<br />
01140205 bhraṣṭa-śriyo nirānandā ḥ kim agha ṃ darśayanti naḥ<br />
01140211 manya etair mahotpātair nūna ṃ bhagavata ḥ padaiḥ<br />
01140213 ananya-puruṣa-śrībhir hīnā bhūr hata-saubhagā<br />
01140221 iti cintayatas tasya dṛṣṭāriṣṭena cetasā<br />
01140223 rājña ḥ pratyāgamad brahman yadu-puryā ḥ kapi-dhvajaḥ<br />
01140231 ta ṃ pādayor nipatitam ayathā-pūrvam āturam<br />
01140233 adho-vadanam ab-bindūn sṛjanta ṃ nayanābjayoḥ<br />
01140241 vilokyodvigna-hṛdayo vicchāyam anuja ṃ nṛpaḥ<br />
01140243 pṛcchati sma suhṛn madhye saṃsmaran nāraderitam<br />
0114025 yudhiṣṭhira uvāca<br />
01140251 kaccid ānarta-puryā ṃ na ḥ sva-janā ḥ sukham āsate<br />
01140253 madhu-bhoja-daśārhārha- sātvatāndhaka-vṛṣṇayaḥ<br />
01140261 śūro mātāmaha ḥ kaccit svasty āste vātha māriṣaḥ<br />
01140263 mātula ḥ sānuja ḥ kaccit kuśaly ānakadundubhiḥ<br />
01140271 sapta sva-sāras tat-patnyo mātulānya ḥ sahātmajāḥ<br />
01140273 āsate sasnuṣā ḥ kṣemaṃdevakī-pramukhā ḥ svayam<br />
01140281 kaccid rājāhuko jīvaty asat-putro’sya cānujaḥ<br />
01140283 hṛdīka ḥ sasuto’krūro jayanta-gada-sāraṇāḥ<br />
01140291 āsate kuśala ṃ kaccid ye ca śatrujid-ādayaḥ<br />
01140293 kaccid āste sukha ṃ rāmo bhagavān sātvatā ṃ prabhuḥ<br />
01140301 pradyumna ḥ sarva-vṛṣṇīnā ṃ sukham āste mahā-rathaḥ<br />
01140303 gambhīra-rayo’niruddho vardhate bhagavān uta<br />
01140311 suṣeṇaś cārudeṣṇaś ca sāmbo jāmbavatī-sutaḥ<br />
01140313 anye ca kārṣṇi-pravarā ḥ saputrā ṛṣabhādayaḥ<br />
01140321 tathaivānucarā ḥ śaure ḥ śrutadevoddhavādayaḥ<br />
01140323 sunanda-nanda-śīrṣaṇyā ye cānye sātvatarṣabhāḥ<br />
01140331 api svasty āsate sarve rāma-kṛṣṇa-bhujāśrayāḥ<br />
01140333 api smaranti kuśalam asmāka ṃ baddha-sauhṛdāḥ<br />
01140341 bhagavān api govindo brahmaṇyo bhakta-vatsalaḥ<br />
01140343 kaccit pure sudharmāyā ṃ sukham āste suhṛd-vṛtaḥ
01140351 maṅgalāya ca lokānā ṃ kṣemāya ca bhavāya ca<br />
01140353 āste yadu-kulāmbhodhāv ādyo’nanta-sakha ḥ pumān<br />
01140361 yad bāhu-daṇḍa-guptāyā ṃ sva-puryā ṃ yadavo’rcitāḥ<br />
01140363 krīḍanti paramānanda ṃ mahā-pauruṣikā iva<br />
01140371 yat-pāda-śuśrūṣaṇa-mukhya-karmaṇā<br />
01140372 satyādayo dvy-aṣṭa-sahasra-yoṣitaḥ<br />
01140373 nirjitya saṅkhye tri-daśāṃs tad-āśiṣo<br />
01140374 haranti vajrāyudha-vallabhocitāḥ<br />
01140381 yad bāhu-daṇḍābhyudayānujīvino<br />
01140382 yadu-pravīrā hy akutobhayā muhuḥ<br />
01140383 adhikramanty aṅghribhir āhṛtā ṃ balāt<br />
01140384 sabhā ṃ sudharmā ṃ sura-sattamocitām<br />
01140391 kaccit te’nāmaya ṃ tāta bhraṣṭa-tejā vibhāsi me<br />
01140393 alabdha-māno’vajñāta ḥ ki ṃ vā tāta ciroṣitaḥ<br />
01140401 kaccin nābhihato’bhāvai ḥ śabdādibhir amaṅgalaiḥ<br />
01140403 na dattam uktam arthibhya āśayā yat pratiśrutam<br />
01140411 kaccit tva ṃ brāhmaṇa ṃ bāla ṃ gā ṃ vṛddha ṃ rogiṇa ṃ striyam<br />
01140413 śaraṇopasṛta ṃ sattva ṃ nātyākṣī ḥ śaraṇa-pradaḥ<br />
01140421 kaccit tva ṃ nāgamo’gamyā ṃ gamyā ṃ vāsat-kṛtā ṃ striyam<br />
01140423 parājito vātha bhavān nottamair nāsamai ḥ pathi<br />
01140431 api svit parya-bhuṅkthās tva ṃ sambhojyān vṛddha-bālakān<br />
01140433 jugupsita ṃ karma kiñcit kṛtavān na yad akṣamam<br />
01140441 kaccit preṣṭhatamenātha hṛdayenātma-bandhunā<br />
01140443 śūnyo’smi rahito nitya ṃ manyase te’nyathā na ruk<br />
0115001 sūta uvāca<br />
01150011 eva ṃ kṛṣṇa-sakha ḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ<br />
01150013 nānā-śaṅkāspada ṃ rūpa ṃ kṛṣṇa-viśleṣa-karśitaḥ<br />
01150021 śokena śuṣyad-vadana- hṛt-sarojo hata-prabhaḥ<br />
01150023 vibhu ṃ tam evānusmaran nāśaknot pratibhāṣitum<br />
01150031 kṛcchreṇa saṃstabhya śuca ḥ pāṇināmṛjya netrayoḥ<br />
01150033 parokṣeṇa samunnaddha- praṇayautkaṇṭhya-kātaraḥ<br />
01150041 sakhya ṃ maitrī ṃ sauhṛda ṃ ca sārathyādiṣu saṃsmaran<br />
01150043 nṛpam agrajam ity āha bāṣpa-gadgadayā girā<br />
0115005 arjuna uvāca<br />
01150051 vañcito’ha ṃ mahā-rāja hariṇā bandhu-rūpiṇā<br />
01150053 yena me’pahṛta ṃ tejo deva-vismāpana ṃ mahat<br />
01150061 yasya kṣaṇa-viyogena loko hy apriya-darśanaḥ<br />
01150063 ukthena rahito hy eṣa mṛtaka ḥ procyate yathā<br />
01150071 yat-saṃśrayād drupada-geham upāgatānāṃ<br />
01150072 rājñā ṃ svayaṃvara-mukhe smara-durmadānām<br />
01150073 tejo hṛta ṃ khalu mayābhihataś ca matsyaḥ<br />
01150074 sajjīkṛtena dhanuṣādhigatā ca kṛṣṇā<br />
01150081 yat-sannidhāv aham u khāṇḍavam agnaye’dām<br />
01150082 indra ṃ ca sāmara-gaṇa ṃ tarasā vijitya<br />
01150083 labdhā sabhā maya-kṛtādbhuta-śilpa-māyā<br />
01150084 digbhyo’haran nṛpatayo balim adhvare te<br />
01150091 yat-tejasā nṛpa-śiro-' ṅghrim ahan makhārtham<br />
01150092 āryo’nujas tava gajāyuta-sattva-vīryaḥ<br />
01150093 tenāhṛtā ḥ pramatha-nātha-makhāya bhūpā<br />
01150094 yan-mocitās tad-anayan balim adhvare te<br />
01150101 patnyās tavādhimakha-kLpta-mahābhiṣeka-<br />
01150102 ślāghiṣṭha-cāru-kabara ṃ kitavai ḥ sabhāyām<br />
01150103 spṛṣṭa ṃ vikīrya padayo ḥ patitāśru-mukhyā<br />
01150104 yas tat-striyo’kṛta-hateśa-vimukta-keśāḥ<br />
01150111 yo no jugopa vana etya duranta-kṛcchrād<br />
01150112 durvāsaso’ri-racitād ayutāgra-bhug yaḥ<br />
01150113 śākānna-śiṣṭam upayujya yatas tri-lokīṃ<br />
01150114 tṛptām amaṃsta salile vinimagna-saṅghaḥ<br />
01150121 yat-tejasātha bhagavān yudhi śūla-pāṇir<br />
01150122 vismāpita ḥ sagirijo’stram adān nija ṃ me<br />
01150123 anye’pi cāham amunaiva kalevareṇa<br />
01150124 prāpto mahendra-bhavane mahad-āsanārdham<br />
01150131 tatraiva me viharato bhuja-daṇḍa-yugmaṃ<br />
01150132 gāṇḍīva-lakṣaṇam arāti-vadhāya devāḥ
01150133 sendrā ḥ śritā yad-anubhāvitam ājamīḍha<br />
01150134 tenāham adya muṣita ḥ puruṣeṇa bhūmnā<br />
01150141 yad-bāndhava ḥ kuru-balābdhim ananta-pāram<br />
01150142 eko rathena tatare’ham atīrya-sattvam<br />
01150143 pratyāhṛta ṃ bahu dhana ṃ ca mayā pareṣāṃ<br />
01150144 tejās-pada ṃ maṇimaya ṃ ca hṛta ṃ śirobhyaḥ<br />
01150151 yo bhīṣma-karṇa-guru-śalya-camūṣv adabhra-<br />
01150152 rājanya-varya-ratha-maṇḍala-maṇḍitāsu<br />
01150153 agrecaro mama vibho ratha-yūthapānām<br />
01150154 āyur manāṃsi ca dṛśā saha oja ārcchat<br />
01150161 yad-doḥṣu mā praṇihita ṃ guru-bhīṣma-karṇa-<br />
01150162 naptṛ-trigarta-śalya-saindhava-bāhlikādyaiḥ<br />
01150163 astrāṇy amogha-mahimāni nirūpitāni<br />
01150164 nopaspṛśur nṛhari-dāsam ivāsurāṇi<br />
01150171 sautye vṛta ḥ kumatinātmada īśvaro me<br />
01150172 yat-pāda-padmam abhavāya bhajanti bhavyāḥ<br />
01150173 mā ṃ śrānta-vāham arayo rathino bhuvi-ṣṭhaṃ<br />
01150174 na prāharan yad-anubhāva-nirasta-cittāḥ<br />
01150181 narmāṇy udāra-rucira-smita-śobhitāni<br />
01150182 he pārtha he’rjuna sakhe kuru-nandaneti<br />
01150183 sañjalpitāni nara-deva hṛdi-spṛśāni<br />
01150184 smartur luṭhanti hṛdaya ṃ mama mādhavasya<br />
01150191 śayyāsanāṭana-vikatthana-bhojanādiṣv<br />
01150192 aikyād vayasya ṛtavān iti vipralabdhaḥ<br />
01150193 sakhyu ḥ sakheva pitṛvat tanayasya sarvaṃ<br />
01150194 sehe mahān mahitayā kumater agha ṃ me<br />
01150201 so’ha ṃ nṛpendra rahita ḥ puruṣottamena<br />
01150202 sakhyā priyeṇa suhṛdā hṛdayena śūnyaḥ<br />
01150203 adhvany urukrama-parigraham aṅga rakṣan<br />
01150204 gopair asadbhir abaleva vinirjito’smi<br />
01150211 tad vai dhanus ta iṣava ḥ sa ratho hayās te<br />
01150212 so’ha ṃ rathī nṛpatayo yata ānamanti<br />
01150213 sarva ṃ kṣaṇena tad abhūd asad īśa-riktaṃ<br />
01150214 bhasman huta ṃ kuhaka-rāddham ivoptam ūṣyām<br />
01150221 rājaṃs tvayānupṛṣṭānā ṃ suhṛdā ṃ na ḥ suhṛt-pure<br />
01150223 vipra-śāpa-vimūḍhānā ṃ nighnatā ṃ muṣṭibhir mithaḥ<br />
01150231 vāruṇī ṃ madirā ṃ pītvā madonmathita-cetasām<br />
01150233 ajānatām ivānyonya ṃ catuḥ-pañcāvaśeṣitāḥ<br />
01150241 prāyeṇaitad bhagavata īśvarasya viceṣṭitam<br />
01150243 mitho nighnanti bhūtāni bhāvayanti ca yan mithaḥ<br />
01150251 jalaukasā ṃ jale yadvan mahānto’danty aṇīyasaḥ<br />
01150253 durbalān balino rājan mahānto balino mithaḥ<br />
01150261 eva ṃ baliṣṭhair yadubhir mahadbhir itarān vibhuḥ<br />
01150263 yadūn yadubhir anyonya ṃ bhū-bhārān sañjahāra ha<br />
01150271 deśa-kālārtha-yuktāni hṛt-tāpopaśamāni ca<br />
01150273 haranti smarataś citta ṃ govindābhihitāni me<br />
0115028 sūta uvāca<br />
01150281 eva ṃ cintayato jiṣṇo ḥ kṛṣṇa-pāda-saroruham<br />
01150283 sauhārdenātigāḍhena śāntāsīd vimalā matiḥ<br />
01150291 vāsudevāṅghry-anudhyāna- paribṛṃhita-raṃhasā<br />
01150293 bhaktyā nirmathitāśeṣa- kaṣāya-dhiṣaṇo’rjunaḥ<br />
01150301 gīta ṃ bhagavatā jñāna ṃ yat tat saṅgrāma-mūrdhani<br />
01150303 kāla-karma-tamo-ruddha ṃ punar adhyagamat prabhuḥ<br />
01150311 viśoko brahma-sampattyā sañchinna-dvaita-saṃśayaḥ<br />
01150313 līna-prakṛti-nairguṇyād aliṅgatvād asambhavaḥ<br />
01150321 niśamya bhagavan-mārga ṃ saṃsthā ṃ yadu-kulasya ca<br />
01150323 svaḥ-pathāya mati ṃ cakre nibhṛtātmā yudhiṣṭhiraḥ<br />
01150331 pṛthāpy anuśrutya dhanañjayoditaṃ<br />
01150332 nāśa ṃ yadūnā ṃ bhagavad-gati ṃ ca tām<br />
01150333 ekānta-bhaktyā bhagavaty adhokṣaje<br />
01150334 niveśitātmopararāma saṃsṛteḥ<br />
01150341 yayāharad bhuvo bhāra ṃ tā ṃ tanu ṃ vijahāv ajaḥ<br />
01150343 kaṇṭaka ṃ kaṇṭakeneva dvaya ṃ cāpīśitu ḥ samam<br />
01150351 yathā matsyādi-rūpāṇi dhatte jahyād yathā naṭaḥ
01150353 bhū-bhāra ḥ kṣapito yenajahau tac ca kalevaram<br />
01150361 yadā mukundo bhagavān imā ṃ mahīṃ<br />
01150362 jahau sva-tanvā śravaṇīya-sat-kathaḥ<br />
01150363 tadāhar evāpratibuddha-cetasām<br />
01150364 abhadra-hetu ḥ kalir anvavartata<br />
01150371 yudhiṣṭhiras tat parisarpaṇa ṃ budha ḥ<br />
01150372 pure ca rāṣṭre ca gṛhe tathātmani<br />
01150373 vibhāvya lobhānṛta-jihma-hiṃsanādy-<br />
01150374 adharma-cakra ṃ gamanāya paryadhāt<br />
01150381 sva-rā ṭ pautra ṃ vinayinam ātmana ḥ susama ṃ guṇaiḥ<br />
01150383 toya-nīvyā ḥ pati ṃ bhūmer abhyaṣiñcad gajāhvaye<br />
01150391 mathurāyā ṃ tathā vajra ṃ śūrasena-pati ṃ tataḥ<br />
01150393 prājāpatyā ṃ nirūpyeṣṭim agnīn apibad īśvaraḥ<br />
01150401 visṛjya tatra tat sarva ṃ dukūla-valayādikam<br />
01150403 nirmamo nirahaṅkāra ḥ sañchinnāśeṣa-bandhanaḥ<br />
01150411 vāca ṃ juhāva manasi tat prāṇa itare ca tam<br />
01150413 mṛtyāv apāna ṃ sotsarga ṃ ta ṃ pañcatve hy ajohavīt<br />
01150421 tritve hutvā ca pañcatva ṃ tac caikatve’juhon muniḥ<br />
01150423 sarvam ātmany ajuhavīd brahmaṇy ātmānam avyaye<br />
01150431 cīra-vāsā nirāhāro baddha-vā ṅ mukta-mūrdhajaḥ<br />
01150433 darśayann ātmano rūpa ṃ jaḍonmatta-piśācavat<br />
01150441 anavekṣamāṇo niragād aśṛṇvan badhiro yathā<br />
01150443 udīcī ṃ praviveśāśā ṃ gata-pūrvā ṃ mahātmabhiḥ<br />
01150445 hṛdi brahma para ṃ dhyāyan nāvarteta yato gataḥ<br />
01150451 sarve tam anunirjagmur bhrātara ḥ kṛta-niścayāḥ<br />
01150453 kalinādharma-mitreṇa dṛṣṭvā spṛṣṭā ḥ prajā bhuvi<br />
01150461 te sādhu-kṛta-sarvārthā jñātvātyantikam ātmanaḥ<br />
01150463 manasā dhārayām āsur vaikuṇṭha-caraṇāmbujam<br />
01150471 tad-dhyānodriktayā bhaktyā viśuddha-dhiṣaṇā ḥ pare<br />
01150473 tasmin nārāyaṇa-pade ekānta-matayo gatim<br />
01150481 avāpur duravāpā ṃ te asadbhir viṣayātmabhiḥ<br />
01150483 vidhūta-kalmaṣā sthāna ṃ virajenātmanaiva hi<br />
01150491 viduro’pi parityajya prabhāse deham ātmanaḥ<br />
01150493 kṛṣṇāveśena tac-citta ḥ pitṛbhi ḥ sva-kṣaya ṃ yayau<br />
01150501 draupadī ca tadājñāya patīnām anapekṣatām<br />
01150503 vāsudeve bhagavati hy ekānta-matir āpa tam<br />
01150511 ya ḥ śraddhayaitad bhagavat-priyāṇāṃ<br />
01150512 pāṇḍo ḥ sutānām iti samprayāṇam<br />
01150513 śṛṇoty ala ṃ svastyayana ṃ pavitraṃ<br />
01150514 labdhvā harau bhaktim upaiti siddhim<br />
0116001 sūta uvāca<br />
01160011 tata ḥ parīkṣid dvija-varya-śikṣayā<br />
01160012 mahī ṃ mahā-bhāgavata ḥ śaśāsa ha<br />
01160013 yathā hi sūtyām abhijāta-kovidāḥ<br />
01160014 samādiśan vipra mahad-guṇas tathā<br />
01160021 sa uttarasya tanayām upayema irāvatīm<br />
01160023 janamejayādīṃś caturas tasyām utpādayat sutān<br />
01160031 ājahārāśva-medhāṃs trīn gaṅgāyā ṃ bhūri-dakṣiṇān<br />
01160033 śāradvata ṃ guru ṃ kṛtvā devā yatrākṣi-gocarāḥ<br />
01160041 nijagrāhaujasā vīra ḥ kali ṃ digvijaye kvacit<br />
01160043 nṛpa-liṅga-dhara ṃ śūdra ṃ ghnanta ṃ go-mithuna ṃ padā<br />
0116005 śaunaka uvāca<br />
01160051 kasya hetor nijagrāha kali ṃ digvijaye nṛpaḥ<br />
01160053 nṛdeva-cihna-dhṛk śūdra- ko’sau gā ṃ ya ḥ padāhanat<br />
01160055 tat kathyatā ṃ mahā-bhāga yadi kṛṣṇa-kathāśrayam<br />
01160061 athavāsya padāmbhoja- makaranda-lihā ṃ satām<br />
01160063 kim anyair asad-ālāpair āyuṣo yad asad-vyayaḥ<br />
01160071 kṣudrāyuṣā ṃ nṛṇām aṅga martyānām ṛtam icchatām<br />
01160073 ihopahūto bhagavān mṛtyu ḥ śāmitra-karmaṇi<br />
01160081 na kaścin mriyate tāvad yāvad āsta ihāntakaḥ<br />
01160083 etad-artha ṃ hi bhagavān āhūta ḥ paramarṣibhiḥ<br />
01160085 aho nṛ-loke pīyeta hari-līlāmṛta ṃ vacaḥ<br />
01160091 mandasya manda-prajñasya vayo mandāyuṣaś ca vai<br />
01160093 nidrayā hriyate nakta ṃ divā ca vyartha-karmabhiḥ
0116010 sūta uvāca<br />
01160101 yadā parīkṣit kuru-jāṅgale’vasat<br />
01160102 kali ṃ praviṣṭa ṃ nija-cakravartite<br />
01160103 niśamya vārtām anatipriyā ṃ tataḥ<br />
01160104 śarāsana ṃ saṃyuga-śauṇḍir ādade<br />
01160111 svalaṅkṛta ṃ śyāma-turaṅga-yojitaṃ<br />
01160112 ratha ṃ mṛgendra-dhvajam āśrita ḥ purāt<br />
01160113 vṛto rathāśva-dvipapatti-yuktayā<br />
01160114 sva-senayā digvijayāya nirgataḥ<br />
01160121 bhadrāśva ṃ ketumāla ṃ ca bhārata ṃ cottarān kurūn<br />
01160123 kimpuruṣādīni varṣāṇi vijitya jagṛhe balim<br />
01160131 nagarāṃś ca vanāṃś caiva nadīś ca vimalodakāḥ<br />
01160132 puruṣān deva-kalpāṃś ca nārīś ca priya-darśanāḥ<br />
01160141 adṛṣṭa-pūrvān subhagān sa dadarśa dhanañjayaḥ<br />
01160142 sadanāni ca śubhrāṇi nārīś cāpsarasā ṃ nibhāḥ<br />
01160151 tatra tatropaśṛṇvāna ḥ sva-pūrveṣā ṃ mahātmanām<br />
01160153 pragīyamāṇa ṃ ca yaśa ḥ kṛṣṇa-māhātmya-sūcakam<br />
01160161 ātmāna ṃ ca paritrātam aśvatthāmno’stra-tejasaḥ<br />
01160163 sneha ṃ ca vṛṣṇi-pārthānā ṃ teṣā ṃ bhakti ṃ ca keśave<br />
01160171 tebhya ḥ parama-santuṣṭa ḥ prīty-ujjṛmbhita-locanaḥ<br />
01160173 mahā-dhanāni vāsāṃsi dadau hārān mahā-manāḥ<br />
01160181 sārathya-pāraṣada-sevana-sakhya-dautya-<br />
01160182 vīrāsanānugamana-stavana-praṇāmān<br />
01160183 snigdheṣu pāṇḍuṣu jagat-praṇati ṃ ca viṣṇor<br />
01160184 bhakti ṃ karoti nṛ-patiś caraṇāravinde<br />
01160191 tasyaiva ṃ vartamānasya pūrveṣā ṃ vṛttim anvaham<br />
01160193 nātidūre kilāścarya ṃ yad āsīt tan nibodha me<br />
01160201 dharma ḥ padaikena caran vicchāyām upalabhya gām<br />
01160203 pṛcchati smāśru-vadanā ṃ vivatsām iva mātaram<br />
0116021 dharma uvāca<br />
01160211 kaccid bhadre’nāmayam ātmanas te<br />
01160212 vicchāyāsi mlāyateṣan mukhena<br />
01160213 ālakṣaye bhavatīm antarādhi ṃ<br />
01160214 dūre bandhu ṃ śocasi kañcanāmba<br />
01160221 pādair nyūna ṃ śocasi maika-pādam<br />
01160222 ātmāna ṃ vā vṛṣalair bhokṣyamāṇam<br />
01160223 āho surādīn hṛta-yajña-bhāgān<br />
01160224 prajā uta svin maghavaty avarṣati<br />
01160231 arakṣyamāṇā ḥ striya urvi bālān<br />
01160232 śocasy atho puruṣādair ivārtān<br />
01160233 vāca ṃ devī ṃ brahma-kule kukarmaṇy<br />
01160234 abrahmaṇye rāja-kule kulāgryān<br />
01160241 ki ṃ kṣatra-bandhūn kalinopasṛṣṭān<br />
01160242 rāṣṭrāṇi vā tair avaropitāni<br />
01160243 itas tato vāśana-pāna-vāsaḥ-<br />
01160244 snāna-vyavāyonmukha-jīva-lokam<br />
01160251 yadvāmba te bhūri-bharāvatāra-<br />
01160252 kṛtāvatārasya harer dharitri<br />
01160253 antarhitasya smaratī visṛṣṭā<br />
01160254 karmāṇi nirvāṇa-vilambitāni<br />
01160261 ida ṃ mamācakṣva tavādhi-mūlaṃ<br />
01160262 vasundhare yena vikarśitāsi<br />
01160263 kālena vā te balinā ṃ balīyasā<br />
01160264 surārcita ṃ ki ṃ hṛtam amba saubhagam<br />
0116027 dharaṇy uvāca<br />
01160271 bhavān hi veda tat sarva ṃ yan mā ṃ dharmānupṛcchasi<br />
01160273 caturbhir vartase yena pādair loka-sukhāvahaiḥ<br />
01160281 satya ṃ śauca ṃ dayā kṣāntis tyāga ḥ santoṣa ārjavam<br />
01160283 śamo damas tapa ḥ sāmya ṃ titikṣoparati ḥ śrutam<br />
01160291 jñāna ṃ viraktir aiśvarya ṃ śaurya ṃ tejo bala ṃ smṛtiḥ<br />
01160293 svātantrya ṃ kauśala ṃ kāntir dhairya ṃ mārdavam eva ca<br />
01160301 prāgalbhya ṃ praśraya ḥ śīla ṃ saha ojo bala ṃ bhagaḥ<br />
01160303 gāmbhīrya ṃ sthairyam āstikya ṃ kīrtir māno’nahaṅkṛtiḥ<br />
01160311 ete cānye ca bhagavan nityā yatra mahā-guṇāḥ
01160313 prārthyā mahattvam icchadbhir na viyanti sma karhicit<br />
01160321 tenāha ṃ guṇa-pātreṇa śrī-nivāsena sāmpratam<br />
01160323 śocāmi rahita ṃ loka ṃ pāpmanā kalinekṣitam<br />
01160331 ātmāna ṃ cānuśocāmi bhavanta ṃ cāmarottamam<br />
01160333 devān pitṝn ṛṣīn sādhūn sarvān varṇāṃs tathāśramān<br />
01160341 brahmādayo bahu-titha ṃ yad-apāṅga-mokṣa-<br />
01160342 kāmās tapa ḥ samacaran bhagavat-prapannāḥ<br />
01160343 sā śrī ḥ sva-vāsam aravinda-vana ṃ vihāya<br />
01160344 yat-pāda-saubhagam ala ṃ bhajate’nuraktā<br />
01160351 tasyāham abja-kuliśāṅkuśa-ketu-ketai<br />
ḥ<br />
01160352 śrīmat-padair bhagavata ḥ samalaṅkṛtāṅgī<br />
01160353 trīn atyaroca upalabhya tato vibhūti ṃ<br />
01160354 lokān sa mā ṃ vyasṛjad utsmayatī ṃ tad-ante<br />
01160361 yo vai mamātibharam āsura-vaṃśa-rājñām<br />
01160362 akṣauhiṇī-śatam apānudad ātma-tantraḥ<br />
01160363 tvā ṃ duḥstham ūna-padam ātmani pauruṣeṇa<br />
01160364 sampādayan yaduṣu ramyam abibhrad aṅgam<br />
01160371 kā vā saheta viraha ṃ puruṣottamasya<br />
01160372 premāvaloka-rucira-smita-valgu-jalpaiḥ<br />
01160373 sthairya ṃ samānam aharan madhu-māninīnā ṃ<br />
01160374 romotsavo mama yad-aṅghri-viṭaṅkitāyāḥ<br />
01160381 tayor eva ṃ kathayato ḥ pṛthivī-dharmayos tadā<br />
01160383 parīkṣin nāma rājarṣi ḥ prāpta ḥ prācī ṃ sarasvatīm<br />
0117001 sūta uvāca<br />
01170011 tatra go-mithuna ṃ rājā hanyamānam anāthavat<br />
01170013 daṇḍa-hasta ṃ ca vṛṣala ṃ dadṛśe nṛpa-lāñchanam<br />
01170021 vṛṣa ṃ mṛṇāla-dhavala ṃ mehantam iva bibhyatam<br />
01170023 vepamāna ṃ padaikena sīdanta ṃ śūdra-tāḍitam<br />
01170031 gā ṃ ca dharma-dughā ṃ dīnā ṃ bhṛśa ṃ śūdra-padāhatām<br />
01170033 vivatsām āśru-vadanā ṃ kṣāmā ṃ yavasam icchatīm<br />
01170041 papraccha ratham ārūḍha ḥ kārtasvara-paricchadam<br />
01170043 megha-gambhīrayā vācā samāropita-kārmukaḥ<br />
01170051 kas tva ṃ mac-charaṇe loke balād dhaṃsy abalān balī<br />
01170053 nara-devo’si veṣeṇa naṭavat karmaṇādvijaḥ<br />
01170061 yas tva ṃ kṛṣṇe gate dūra ṃ saha-gāṇḍīva-dhanvanā<br />
01170063 śocyo’sy aśocyān rahasi praharan vadham arhasi<br />
01170071 tva ṃ vā mṛṇāla-dhavala ḥ pādair nyūna ḥ padā caran<br />
01170073 vṛṣa-rūpeṇa ki ṃ kaścid devo na ḥ parikhedayan<br />
01170081 na jātu kauravendrāṇā ṃ dordaṇḍa-parirambhite<br />
01170083 bhū-tale’nupatanty asmin vinā te prāṇinā ṃ śucaḥ<br />
01170091 mā saurabheyātra śuco vyetu te vṛṣalād bhayam<br />
01170093 mā rodīr amba bhadra ṃ te khalānā ṃ mayi śāstari<br />
01170101 yasya rāṣṭre prajā ḥ sarvās trasyante sādhvy asādhubhiḥ<br />
01170103 tasya mattasya naśyanti kīrtir āyur bhago gatiḥ<br />
01170111 eṣa rājñā ṃ paro dharmo hy ārtānām ārti-nigrahaḥ<br />
01170113 ata ena ṃ vadhiṣyāmi bhūta-druham asattamam<br />
01170121 ko’vṛścat tava pādāṃs trīn saurabheya catuṣ-pada<br />
01170123 mā bhūvaṃs tvādṛśā rāṣṭre rājñā ṃ kṛṣṇānuvartinām<br />
01170131 ākhyāhi vṛṣa bhadra ṃ va ḥ sādhūnām akṛtāgasām<br />
01170133 ātma-vairūpya-kartāra ṃ pārthānā ṃ kīrti-dūṣaṇam<br />
01170141 jane’nāgasy agha ṃ yuñjan sarvato’sya ca mad-bhayam<br />
01170143 sādhūnā ṃ bhadram eva syād asādhu-damane kṛte<br />
01170151 anāgaḥsv iha bhūteṣu ya āgas-kṛn niraṅkuśaḥ<br />
01170153 āhartāsmi bhuja ṃ sākṣād amartyasyāpi sāṅgadam<br />
01170161 rājño hi paramo dharma ḥ sva-dharma-sthānupālanam<br />
01170163 śāsato’nyān yathā-śāstram anāpady utpathān iha<br />
0117017 dharma uvāca<br />
01170171 etad va ḥ pāṇḍaveyānā ṃ yuktam ārtābhaya ṃ vacaḥ<br />
01170173 yeṣā ṃ guṇa-gaṇai ḥ kṛṣṇo dautyādau bhagavān kṛtaḥ<br />
01170181 na vaya ṃ kleśa-bījāni yata ḥ syu ḥ puruṣarṣabha<br />
01170183 puruṣa ṃ ta ṃ vijānīmo vākya-bheda-vimohitāḥ<br />
01170191 kecid vikalpa-vasanā āhur ātmānam ātmanaḥ<br />
01170193 daivam anye’pare karma svabhāvam apare prabhum<br />
01170201 apratarkyād anirdeśyād iti keṣv api niścayaḥ
01170203 atrānurūpa ṃ rājarṣe vimṛśa sva-manīṣayā<br />
0117021 sūta uvāca<br />
01170211 eva ṃ dharme pravadati sa samrā ḍ dvija-sattamāḥ<br />
01170213 samāhitena manasā vikheda ḥ paryacaṣṭa tam<br />
0117022 rājovāca<br />
01170221 dharma ṃ bravīṣi dharma-jña dharmo’si vṛṣa-rūpa-dhṛk<br />
01170223 yad adharma-kṛta ḥ sthāna ṃ sūcakasyāpi tad bhavet<br />
01170231 athavā deva-māyāyā nūna ṃ gatir agocarā<br />
01170233 cetaso vacasaś cāpi bhūtānām iti niścayaḥ<br />
01170241 tapa ḥ śauca ṃ dayā satyam iti pādā ḥ kṛte kṛtāḥ<br />
01170243 adharmāṃśais trayo bhagnā ḥ smaya-saṅga-madais tava<br />
01170251 idānī ṃ dharma pādas te satya ṃ nirvartayed yataḥ<br />
01170253 ta ṃ jighṛkṣaty adharmo’yam anṛtenaidhita ḥ kaliḥ<br />
01170261 iya ṃ ca bhūmir bhagavatā nyāsitoru-bharā satī<br />
01170263 śrīmadbhis tat-pada-nyāsai ḥ sarvata ḥ kṛta-kautukā<br />
01170271 śocaty aśru-kalā sādhvī durbhagevojjhitā satī<br />
01170273 abrahmaṇyā nṛpa-vyājā ḥ śūdrā bhokṣyanti mām iti<br />
01170281 iti dharma ṃ mahī ṃ caiva sāntvayitvā mahā-rathaḥ<br />
01170283 niśātam ādade khaḍga ṃ kalaye’dharma-hetave<br />
01170291 ta ṃ jighāṃsum abhipretya vihāya nṛpa-lāñchanam<br />
01170293 tat-pāda-mūla ṃ śirasā samagād bhaya-vihvalaḥ<br />
01170301 patita ṃ pādayor vīra ḥ kṛpayā dīna-vatsalaḥ<br />
01170303 śaraṇyo nāvadhīc chlokya āha ceda ṃ hasann iva<br />
0117031 rājovāca<br />
01170311 na te guḍākeśa-yaśo-dharāṇā<br />
ṃ<br />
01170312 baddhāñjaler vai bhayam asti kiñcit<br />
01170313 na vartitavya ṃ bhavatā kathañcana<br />
01170314 kṣetre madīye tvam adharma-bandhuḥ<br />
01170321 tvā ṃ vartamāna ṃ nara-deva-deheṣv<br />
01170322 anupravṛtto’yam adharma-pūgaḥ<br />
01170323 lobho’nṛta ṃ cauryam anāryam aṃho<br />
01170324 jyeṣṭhā ca māyā kalahaś ca dambhaḥ<br />
01170331 na vartitavya ṃ tad adharma-bandho<br />
01170332 dharmeṇa satyena ca vartitavye<br />
01170333 brahmāvarte yatra yajanti yajñair<br />
01170334 yajñeśvara ṃ yajña-vitāna-vijñāḥ<br />
01170341 yasmin harir bhagavān ijyamāna<br />
01170342 ijyātma-mūrtir yajatā ṃ śa ṃ tanoti<br />
01170343 kāmān amoghān sthira-jaṅgamānām<br />
01170344 antar bahir vāyur ivaiṣa ātmā<br />
0117035 sūta uvāca<br />
01170351 parīkṣitaivam ādiṣṭa ḥ sa kalir jāta-vepathuḥ<br />
01170353 tam udyatāsim āheda ṃ daṇḍa-pāṇim ivodyatam<br />
0117036 kalir uvāca<br />
01170361 yatra kva vātha vatsyāmi sārva-bhauma tavājñayā<br />
01170363 lakṣaye tatra tatrāpi tvām ātteṣu-śarāsanam<br />
01170371 tan me dharma-bhṛtā ṃ śreṣṭha sthāna ṃ nirdeṣṭum arhasi<br />
01170373 yatraiva niyato vatsya ātiṣṭhaṃs te’nuśāsanam<br />
0117038 sūta uvāca<br />
01170381 abhyarthitas tadā tasmai sthānāni kalaye dadau<br />
01170383 dyūta ṃ pāna ṃ striya ḥ sūnā yatrādharmaś catur-vidhaḥ<br />
01170391 punaś ca yācamānāya jāta-rūpam adāt prabhuḥ<br />
01170393 tato’nṛta ṃ mada ṃ kāma ṃ rajo vaira ṃ ca pañcamam<br />
01170401 amūni pañca sthānāni hy adharma-prabhava ḥ kaliḥ<br />
01170403 auttareyeṇa dattāni nyavasat tan-nideśa-kṛt<br />
01170411 athaitāni na seveta bubhūṣu ḥ puruṣa ḥ kvacit<br />
01170413 viśeṣato dharma-śīlo rājā loka-patir guruḥ<br />
01170421 vṛṣasya naṣṭāṃs trīn pādān tapa ḥ śauca ṃ dayām iti<br />
01170423 pratisandadha āśvāsya mahī ṃ ca samavardhayat<br />
01170431 sa eṣa etarhy adhyāsta āsana ṃ pārthivocitam<br />
01170433 pitāmahenopanyasta ṃ rājñāraṇya ṃ vivikṣatā<br />
01170441 āste’dhunā sa rājarṣi ḥ kauravendra-śriyollasan<br />
01170443 gajāhvaye mahā-bhāgaś cakravartī bṛhac-chravāḥ<br />
01170451 ittham-bhūtānubhāvo’yam abhimanyu-suto nṛpaḥ
01170453 yasya pālayata ḥ kṣauṇī ṃ yūya ṃ satrāya dīkṣitāḥ<br />
0118001 sūta uvāca<br />
01180011 yo vai drauṇy-astra-vipluṣṭo na mātur udare mṛtaḥ<br />
01180013 anugrahād bhagavata ḥ kṛṣṇasyādbhuta-karmaṇaḥ<br />
01180021 brahma-kopotthitād yas tu takṣakāt prāṇa-viplavāt<br />
01180023 na sammumohorubhayād bhagavaty arpitāśayaḥ<br />
01180031 utsṛjya sarvata ḥ saṅga ṃ vijñātājita-saṃsthitiḥ<br />
01180033 vaiyāsaker jahau śiṣyo gaṅgāyā ṃ sva ṃ kalevaram<br />
01180041 nottamaśloka-vārtānā ṃ juṣatā ṃ tat-kathāmṛtam<br />
01180043 syāt sambhramo’nta-kāle’pi smaratā ṃ tat-padāmbujam<br />
01180051 tāvat kalir na prabhavet praviṣṭo’pīha sarvataḥ<br />
01180053 yāvad īśo mahān urvyām ābhimanyava eka-rāṭ<br />
01180061 yasminn ahani yarhy eva bhagavān utsasarja gām<br />
01180063 tadaivehānuvṛtto’sāv adharma-prabhava ḥ kaliḥ<br />
01180071 nānudveṣṭi kali ṃ samrā ṭ sāraṅga iva sāra-bhuk<br />
01180073 kuśalāny āśu siddhyanti netarāṇi kṛtāni yat<br />
01180081 ki ṃ nu bāleṣu śūreṇa kalinā dhīra-bhīruṇā<br />
01180083 apramatta ḥ pramatteṣu yo vṛko nṛṣu vartate<br />
01180091 upavarṇitam etad va ḥ puṇya ṃ pārīkṣita ṃ mayā<br />
01180093 vāsudeva-kathopetam ākhyāna ṃ yad apṛcchata<br />
01180101 yā yā ḥ kathā bhagavata ḥ kathanīyoru-karmaṇaḥ<br />
01180103 guṇa-karmāśrayā ḥ pumbhi ḥ saṃsevyās tā bubhūṣubhiḥ<br />
0118011 ṛṣaya ūcuḥ<br />
01180111 sūta jīva samā ḥ saumya śāśvatīr viśada ṃ yaśaḥ<br />
01180113 yas tva ṃ śaṃsasi kṛṣṇasya martyānām amṛta ṃ hi naḥ<br />
01180121 karmaṇy asminn anāśvāse dhūma-dhūmrātmanā ṃ bhavān<br />
01180123 āpāyayati govinda- pāda-padmāsava ṃ madhu<br />
01180131 tulayāma lavenāpi na svarga ṃ nāpunar-bhavam<br />
01180133 bhagavat-saṅgi-saṅgasya martyānā ṃ kim utāśiṣaḥ<br />
01180141 ko nāma tṛpyed rasavit kathāyāṃ<br />
01180142 mahattamaikānta-parāyaṇasya<br />
01180143 nānta ṃ guṇānām aguṇasya jagmur<br />
01180144 yogeśvarā ye bhava-pādma-mukhyāḥ<br />
01180151 tan no bhavān vai bhagavat-pradhāno<br />
01180152 mahattamaikānta-parāyaṇasya<br />
01180153 harer udāra ṃ carita ṃ viśuddhaṃ<br />
01180154 śuśrūṣatā ṃ no vitanotu vidvan<br />
01180161 sa vai mahā-bhāgavata ḥ parīkṣid<br />
01180162 yenāpavargākhyam adabhra-buddhiḥ<br />
01180163 jñānena vaiyāsaki-śabditena<br />
01180164 bheje khagendra-dhvaja-pāda-mūlam<br />
01180171 tan na ḥ para ṃ puṇyam asaṃvṛtārtham<br />
01180172 ākhyānam atyadbhuta-yoga-niṣṭham<br />
01180173 ākhyāhy anantācaritopapannaṃ<br />
01180174 pārīkṣita ṃ bhāgavatābhirāmam<br />
0118018 sūta uvāca<br />
01180181 aho vaya ṃ janma-bhṛto’dya hāsma<br />
01180182 vṛddhānuvṛttyāpi viloma-jātāḥ<br />
01180183 dauṣkulyam ādhi ṃ vidhunoti śīghraṃ<br />
01180184 mahattamānām abhidhāna-yogaḥ<br />
01180191 kuta ḥ punar gṛṇato nāma tasya<br />
01180192 mahattamaikānta-parāyaṇasya<br />
01180193 yo’nanta-śaktir bhagavān ananto<br />
01180194 mahad-guṇatvād yam anantam āhuḥ<br />
01180201 etāvatāla ṃ nanu sūcitena<br />
01180202 guṇair asāmyānatiśāyanasya<br />
01180203 hitvetarān prārthayato vibhūtir<br />
01180204 yasyāṅghri-reṇu ṃ juṣate’nabhīpsoḥ<br />
01180211 athāpi yat-pāda-nakhāvasṛṣṭaṃ<br />
01180212 jagad viriñcopahṛtārhaṇāmbhaḥ<br />
01180213 seśa ṃ punāty anyatamo mukundāt<br />
01180214 ko nāma loke bhagavat-padārthaḥ<br />
01180221 yatrānuraktā ḥ sahasaiva dhīrā<br />
01180222 vyapohya dehādiṣu saṅgam ūḍham
01180223 vrajanti tat pārama-haṃsyam antyaṃ<br />
01180224 yasminn ahiṃsopaśama ḥ sva-dharmaḥ<br />
01180231 aha ṃ hi pṛṣṭo’ryamaṇo bhavadbhir<br />
01180232 ācakṣa ātmāvagamo’tra yāvān<br />
01180233 nabha ḥ patanty ātma-sama ṃ patattriṇas<br />
01180234 tathā sama ṃ viṣṇu-gati ṃ vipaścitaḥ<br />
01180241 ekadā dhanur udyamya vicaran mṛgayā ṃ vane<br />
01180243 mṛgān anugata ḥ śrānta ḥ kṣudhitas tṛṣito bhṛśam<br />
01180251 jalāśayam acakṣāṇa ḥ praviveśa tam āśramam<br />
01180253 dadarśa munim āsīna ṃ śānta ṃ mīlita-locanam<br />
01180261 pratiruddhendriya-prāṇa- mano-buddhim upāratam<br />
01180263 sthāna-trayāt para ṃ prāpta ṃ brahma-bhūtam avikriyam<br />
01180271 viprakīrṇa-jaṭācchanna ṃ rauraveṇājinena ca<br />
01180273 viśuṣyat-tālur udaka ṃ tathā-bhūtam ayācata<br />
01180281 alabdha-tṛṇa-bhūmy-ādir asamprāptārghya-sūnṛtaḥ<br />
01180283 avajñātam ivātmāna ṃ manyamānaś cukopa ha<br />
01180291 abhūta-pūrva ḥ sahasā kṣut-tṛḍbhyām arditātmanaḥ<br />
01180293 brāhmaṇa ṃ praty abhūd brahman matsaro manyur eva ca<br />
01180301 sa tu brahma-ṛṣer aṃse gatāsum uraga ṃ ruṣā<br />
01180303 vinirgacchan dhanuṣ-koṭyā nidhāya puram āgataḥ<br />
01180311 eṣa ki ṃ nibhṛtāśeṣa- karaṇo mīlitekṣaṇaḥ<br />
01180313 mṛṣā-samādhir āhosvit ki ṃ nu syāt kṣatra-bandhubhiḥ<br />
01180321 tasya putro’titejasvī viharan bālako’rbhakaiḥ<br />
01180323 rājñāgha ṃ prāpita ṃ tāta ṃ śrutvā tatredam abravīt<br />
01180331 aho adharma ḥ pālānā ṃ pīvnā ṃ bali-bhujām iva<br />
01180333 svāminy agha ṃ yad dāsānā ṃ dvāra-pānā ṃ śunām iva<br />
01180341 brāhmaṇai ḥ kṣatra-bandhur hi gṛha-pālo nirūpitaḥ<br />
01180343 sa katha ṃ tad-gṛhe dvāḥ-stha ḥ sabhāṇḍa ṃ bhoktum arhati<br />
01180351 kṛṣṇe gate bhagavati śāstary utpatha-gāminām<br />
01180353 tad bhinna-setūn adyāha ṃ śāsmi paśyata me balam<br />
01180361 ity uktvā roṣa-tāmrākṣo vayasyān ṛṣi-bālakaḥ<br />
01180363 kauśiky-āpa upaspṛśya vāg-vajra ṃ visasarja ha<br />
01180371 iti laṅghita-maryāda ṃ takṣaka ḥ saptame’hani<br />
01180373 daṅkṣyati sma kulāṅgāra ṃ codito me tata-druham<br />
01180381 tato’bhyetyāśrama ṃ bālo gale sarpa-kalevaram<br />
01180383 pitara ṃ vīkṣya duḥkhārto mukta-kaṇṭho ruroda ha<br />
01180391 sa vā āṅgiraso brahman śrutvā suta-vilāpanam<br />
01180393 unmīlya śanakair netre dṛṣṭvā cāṃse mṛtoragam<br />
01180401 visṛjya ta ṃ ca papraccha vatsa kasmād dhi rodiṣi<br />
01180403 kena vā te’pakṛtam ity ukta ḥ sa nyavedayat<br />
01180411 niśamya śaptam atad-arha ṃ narendra ṃ<br />
01180412 sa brāhmaṇo nātmajam abhyanandat<br />
01180413 aho batāṃho mahad adya te kṛtam<br />
01180414 alpīyasi droha urur damo dhṛtaḥ<br />
01180421 na vai nṛbhir nara-deva ṃ parākhya ṃ<br />
01180422 sammātum arhasy avipakva-buddhe<br />
01180423 yat-tejasā durviṣaheṇa guptā<br />
01180424 vindanti bhadrāṇy akutobhayā ḥ prajāḥ<br />
01180431 alakṣyamāṇe nara-deva-nāmni<br />
01180432 rathāṅga-pāṇāv ayam aṅga lokaḥ<br />
01180433 tadā hi caura-pracuro vinaṅkṣyaty<br />
01180434 arakṣyamāṇo’vivarūthavat kṣaṇāt<br />
01180441 tad adya na ḥ pāpam upaity ananvaya ṃ<br />
01180442 yan naṣṭa-nāthasya vasor vilumpakāt<br />
01180443 paraspara ṃ ghnanti śapanti vṛñjate<br />
01180444 paśūn striyo’rthān puru-dasyavo janāḥ<br />
01180451 tadārya-dharma ḥ pravilīyate nṛṇā<br />
ṃ<br />
01180452 varṇāśramācāra-yutas trayīmayaḥ<br />
01180453 tato’rtha-kāmābhiniveśitātmanā ṃ<br />
01180454 śunā ṃ kapīnām iva varṇa-saṅkaraḥ<br />
01180461 dharma-pālo nara-pati ḥ sa tu samrā ḍ bṛhac-chravāḥ<br />
01180463 sākṣān mahā-bhāgavato rājarṣir haya-medhayāṭ<br />
01180465 kṣut-tṛṭ-śrama-yuto dīno naivāsmac chāpam arhati<br />
01180471 apāpeṣu sva-bhṛtyeṣu<br />
bālenāpakva-buddhinā
01180473 pāpa ṃ kṛta ṃ tad bhagavān sarvātmā kṣantum arhati<br />
01180481 tiraskṛtā vipralabdhā ḥ śaptā ḥ kṣiptā hatā api<br />
01180483 nāsya tat pratikurvanti tad-bhaktā ḥ prabhavo’pi hi<br />
01180491 iti putra-kṛtāghena so’nutapto mahā-muniḥ<br />
01180493 svaya ṃ viprakṛto rājñā naivāgha ṃ tad acintayat<br />
01180501 prāyaśa ḥ sādhavo loke parair dvandveṣu yojitāḥ<br />
01180503 na vyathanti na hṛṣyanti yata ātmāguṇāśrayaḥ<br />
0119001 sūta uvāca<br />
01190011 mahī-patis tv atha tat-karma garhyaṃ<br />
01190012 vicintayann ātma-kṛta ṃ sudurmanāḥ<br />
01190013 aho mayā nīcam anārya-vat kṛtaṃ<br />
01190014 nirāgasi brahmaṇi gūḍha-tejasi<br />
01190021 dhruva ṃ tato me kṛta-deva-helanād<br />
01190022 duratyaya ṃ vyasana ṃ nāti-dīrghāt<br />
01190023 tad astu kāma ṃ hy agha-niṣkṛtāya me<br />
01190024 yathā na kuryā ṃ punar evam addhā<br />
01190031 adyaiva rājya ṃ balam ṛddha-kośaṃ<br />
01190032 prakopita-brahma-kulānalo me<br />
01190033 dahatv abhadrasya punar na me’bhūt<br />
01190034 pāpīyasī dhīr dvija-deva-gobhyaḥ<br />
01190041 sa cintayann ittham athāśṛṇod yathā<br />
01190042 mune ḥ sutokto nirṛtis takṣakākhyaḥ<br />
01190043 sa sādhu mene na cireṇa takṣakā-<br />
01190044 nala ṃ prasaktasya virakti-kāraṇam<br />
01190051 atho vihāyemam amu ṃ ca lokaṃ<br />
01190052 vimarśitau heyatayā purastāt<br />
01190053 kṛṣṇāṅghri-sevām adhimanyamāna<br />
01190054 upāviśat prāyam amartya-nadyām<br />
01190061 yā vai lasac-chrī-tulasī-vimiśra-<br />
01190062 kṛṣṇāṅghri-reṇv-abhyadhikāmbu-netrī<br />
01190063 punāti lokān ubhayatra seśān<br />
01190064 kas tā ṃ na seveta mariṣyamāṇaḥ<br />
01190071 iti vyavacchidya sa pāṇḍaveyaḥ<br />
01190072 prāyopaveśa ṃ prati viṣṇu-padyām<br />
01190073 dadhau mukundāṅghrim ananya-bhāvo<br />
01190074 muni-vrato mukta-samasta-saṅgaḥ<br />
01190081 tatropajagmur bhuvana ṃ punānā<br />
01190082 mahānubhāvā munaya ḥ sa-śiṣyāḥ<br />
01190083 prāyeṇa tīrthābhigamāpadeśaiḥ<br />
01190084 svaya ṃ hi tīrthāni punanti santaḥ<br />
01190091 atrir vasiṣṭhaś cyavana ḥ śaradvān<br />
01190092 ariṣṭanemir bhṛgur aṅgirāś ca<br />
01190093 parāśaro gādhi-suto’tha rāma<br />
01190094 utathya indrapramadedhmavāhau<br />
01190101 medhātithir devala ārṣṭiṣeṇo<br />
01190102 bhāradvājo gautama ḥ pippalādaḥ<br />
01190103 maitreya aurva ḥ kavaṣa ḥ kumbhayonir<br />
01190104 dvaipāyano bhagavān nāradaś ca<br />
01190111 anye ca devarṣi-brahmarṣi-varyā<br />
01190112 rājarṣi-varyā aruṇādayaś ca<br />
01190113 nānārṣeya-pravarān sametān<br />
01190114 abhyarcya rājā śirasā vavande<br />
01190121 sukhopaviṣṭeṣv atha teṣu bhūyaḥ<br />
01190122 kṛta-praṇāma ḥ sva-cikīrṣita ṃ yat<br />
01190123 vijñāpayām āsa vivikta-cetā<br />
01190124 upasthito’gre’bhigṛhīta-pāṇiḥ<br />
0119013 rājovāca<br />
01190131 aho vaya ṃ dhanyatamā nṛpāṇāṃ<br />
01190132 mahattamānugrahaṇīya-śīlāḥ<br />
01190133 rājñā ṃ kula ṃ brāhmaṇa-pāda-śaucād<br />
01190134 dūrād visṛṣṭa ṃ bata garhya-karma<br />
01190141 tasyaiva me’ghasya parāvareśo<br />
01190142 vyāsakta-cittasya gṛheṣv abhīkṣṇam<br />
01190143 nirveda-mūlo dvija-śāpa-rūpo
01190144 yatra prasakto bhayam āśu dhatte<br />
01190151 ta ṃ mopayāta ṃ pratiyantu viprā<br />
01190152 gaṅgā ca devī dhṛta-cittam īśe<br />
01190153 dvijopasṛṣṭa ḥ kuhakas takṣako vā<br />
01190154 daśatv ala ṃ gāyata viṣṇu-gāthāḥ<br />
01190161 punaś ca bhūyād bhagavaty anante<br />
01190162 rati ḥ prasaṅgaś ca tad-āśrayeṣu<br />
01190163 mahatsu yā ṃ yām upayāmi sṛṣṭiṃ<br />
01190164 maitry astu sarvatra namo dvijebhyaḥ<br />
01190171 iti sma rājādhyavasāya-yuktaḥ<br />
01190172 prācīna-mūleṣu kuśeṣu dhīraḥ<br />
01190173 udaṅ-mukho dakṣiṇa-kūla āste<br />
01190174 samudra-patnyā ḥ sva-suta-nyasta-bhāraḥ<br />
01190181 eva ṃ ca tasmin nara-deva-deve<br />
01190182 prāyopaviṣṭe divi deva-saṅghāḥ<br />
01190183 praśasya bhūmau vyakiran prasūnair<br />
01190184 mudā muhur dundubhayaś ca neduḥ<br />
01190191 maharṣayo vai samupāgatā ye<br />
01190192 praśasya sādhv ity anumodamānāḥ<br />
01190193 ūcu ḥ prajānugraha-śīla-sārā<br />
01190194 yad uttama-śloka-guṇābhirūpam<br />
01190201 na vā ida ṃ rājarṣi-varya citraṃ<br />
01190202 bhavatsu kṛṣṇa ṃ samanuvrateṣu<br />
01190203 ye’dhyāsana ṃ rāja-kirīṭa-juṣṭaṃ<br />
01190204 sadyo jahur bhagavat-pārśva-kāmāḥ<br />
01190211 sarve vaya ṃ tāvad ihāsmahe’tha<br />
01190212 kalevara ṃ yāvad asau vihāya<br />
01190213 loka ṃ para ṃ virajaska ṃ viśokaṃ<br />
01190214 yāsyaty aya ṃ bhāgavata-pradhānaḥ<br />
01190221 āśrutya tad ṛṣi-gaṇa-vaca ḥ parīkṣit<br />
01190222 sama ṃ madhu-cyud guru cāvyalīkam<br />
01190223 ābhāṣatainān abhinandya yuktān<br />
01190224 śuśrūṣamāṇaś caritāni viṣṇoḥ<br />
01190231 samāgatā ḥ sarvata eva sarve<br />
01190232 vedā yathā mūrti-dharās tri-pṛṣṭhe<br />
01190233 nehātha nāmutra ca kaścanārtha<br />
01190234 ṛte parānugraham ātma-śīlam<br />
01190241 tataś ca va ḥ pṛcchyam ima ṃ vipṛcche<br />
01190242 viśrabhya viprā iti kṛtyatāyām<br />
01190243 sarvātmanā mriyamāṇaiś ca kṛtyaṃ<br />
01190244 śuddha ṃ ca tatrāmṛśatābhiyuktāḥ<br />
01190251 tatrābhavad bhagavān vyāsa-putro<br />
01190252 yadṛcchayā gām aṭamāno’napekṣaḥ<br />
01190253 alakṣya-liṅgo nija-lābha-tuṣṭo<br />
01190254 vṛtaś ca bālair avadhūta-veṣaḥ<br />
01190261 ta ṃ dvyaṣṭa-varṣa ṃ su-kumāra-pāda-<br />
01190262 karoru-bāhv-aṃsa-kapola-gātram<br />
01190263 cārv-āyatākṣonnasa-tulya-karṇa-<br />
01190264 subhrv-ānana ṃ kambu-sujāta-kaṇṭham<br />
01190271 nigūḍha-jatru ṃ pṛthu-tuṅga-vakṣasam<br />
01190272 āvarta-nābhi ṃ vali-valgūdara ṃ ca<br />
01190273 dig-ambara ṃ vaktra-vikīrṇa-keśaṃ<br />
01190274 pralamba-bāhu ṃ svamarottamābham<br />
01190281 śyāma ṃ sadāpīvya-vayo-' ṅga-lakṣmyā<br />
01190282 strīṇā ṃ mano-jña ṃ rucira-smitena<br />
01190283 pratyutthitās te munaya ḥ svāsanebhyas<br />
01190284 tal-lakṣaṇa-jñā api gūḍha-varcasam<br />
01190291 sa viṣṇu-rāto’tithaya āgatāya<br />
01190292 tasmai saparyā ṃ śirasājahāra<br />
01190293 tato nivṛttā hy abudhā ḥ striyo’rbhakā<br />
01190294 mahāsane sopaviveśa pūjitaḥ<br />
01190301 sa saṃvṛtas tatra mahān mahīyasāṃ<br />
01190302 brahmarṣi-rājarṣi-devarṣi-saṅghaiḥ<br />
01190303 vyarocatāla ṃ bhagavān yathendur
01190304 graharkṣa-tārā-nikarai ḥ parītaḥ<br />
01190311 praśāntam āsīnam akuṇṭha-medhasaṃ<br />
01190312 muni ṃ nṛpo bhāgavato’bhyupetya<br />
01190313 praṇamya mūrdhnāvahita ḥ kṛtāñjalir<br />
01190314 natvā girā sūnṛtayānvapṛcchat<br />
0119032 parīkṣid uvāca<br />
01190321 aho adya vaya ṃ brahman sat-sevyā ḥ kṣatra-bandhavaḥ<br />
01190323 kṛpayātithi-rūpeṇa bhavadbhis tīrthakā ḥ kṛtāḥ<br />
01190331 yeṣā ṃ saṃsmaraṇāt puṃsā ṃ sadya ḥ śuddhyanti vai gṛhāḥ<br />
01190333 ki ṃ punar darśana-sparśa- pāda-śaucāsanādibhiḥ<br />
01190341 sānnidhyāt te mahā-yogin pātakāni mahānty api<br />
01190343 sadyo naśyanti vai puṃsā ṃ viṣṇor iva suretarāḥ<br />
01190351 api me bhagavān prīta ḥ kṛṣṇa ḥ pāṇḍu-suta-priyaḥ<br />
01190353 paitṛ-ṣvaseya-prīty-artha ṃ tad-gotrasyātta-bāndhavaḥ<br />
01190361 anyathā te’vyakta-gater darśana ṃ na ḥ katha ṃ nṛṇām<br />
01190363 nitarā ṃ mriyamāṇānā ṃ saṃsiddhasya vanīyasaḥ<br />
01190371 ata ḥ pṛcchāmi saṃsiddhi ṃ yoginā ṃ parama ṃ gurum<br />
01190373 puruṣasyeha yat kārya ṃ mriyamāṇasya sarvathā<br />
01190381 yac chrotavyam atho japya ṃ yat kartavya ṃ nṛbhi ḥ prabho<br />
01190383 smartavya ṃ bhajanīya ṃ vā brūhi yad vā viparyayam<br />
01190391 nūna ṃ bhagavato brahman gṛheṣeu gṛha-medhinām<br />
01190393 na lakṣyate hy avasthānam api go-dohana ṃ kvacit<br />
0119040 sūta uvāca<br />
01190401 evam ābhāṣita ḥ pṛṣṭa ḥ sa rājñā ślakṣṇayā girā<br />
01190403 pratyabhāṣata dharma-jño bhagavān bādarāyaṇiḥ<br />
0201001 śrī-śuka uvāca<br />
02010011 varīyān eṣa te praśna ḥ kṛto loka-hita ṃ nṛpa<br />
02010013 ātmavit-sammata ḥ puṃsā ṃ śrotavyādiṣu ya ḥ paraḥ<br />
02010021 śrotavyādīni rājendra nṛṇā ṃ santi sahasraśaḥ<br />
02010023 apaśyatām ātma-tattva ṃ gṛheṣu gṛha-medhinām<br />
02010031 nidrayā hriyate nakta ṃ vyavāyena ca vā vayaḥ<br />
02010033 divā cārthehayā rājan kuṭumba-bharaṇena vā<br />
02010041 dehāpatya-kalatrādiṣv ātma-sainyeṣv asatsv api<br />
02010043 teṣā ṃ pramatto nidhana ṃ paśyann api na paśyati<br />
02010051 tasmād bhārata sarvātmā bhagavān īśvaro hariḥ<br />
02010053 śrotavya ḥ kīrtitavyaś ca smartavyaś cecchatābhayam<br />
02010061 etāvān sāṅkhya-yogābhyā ṃ sva-dharma-pariniṣṭhayā<br />
02010063 janma-lābha ḥ para ḥ puṃsām ante nārāyaṇa-smṛtiḥ<br />
02010071 prāyeṇa munayo rājan nivṛttā vidhi-ṣedhataḥ<br />
02010073 nairguṇya-sthā ramante sma guṇānukathane hareḥ<br />
02010081 ida ṃ bhāgavata ṃ nāma purāṇa ṃ brahma-sammitam<br />
02010083 adhītavān dvāparādau pitur dvaipāyanād aham<br />
02010091 pariniṣṭhito’pi nairguṇya uttama-śloka-līlayā<br />
02010093 gṛhīta-cetā rājarṣe ākhyāna ṃ yad adhītavān<br />
02010101 tad aha ṃ te’bhidhāsyāmi mahā-pauruṣiko bhavān<br />
02010103 yasya śraddadhatām āśu syān mukunde mati ḥ satī<br />
02010111 etan nirvidyamānānām icchatām akuto-bhayam<br />
02010113 yoginā ṃ nṛpa nirṇīta ṃ harer nāmānukīrtanam<br />
02010121 ki ṃ pramattasya bahubhi ḥ parokṣair hāyanair iha<br />
02010123 vara ṃ muhūrta ṃ vidita ṃ ghaṭate śreyase yataḥ<br />
02010131 khaṭvāṅgo nāma rājarṣir jñātveyattām ihāyuṣaḥ<br />
02010133 muhūrtāt sarvam utsṛjya gatavān abhaya ṃ harim<br />
02010141 tavāpy etarhi kauravya saptāha ṃ jīvitāvadhiḥ<br />
02010143 upakalpaya tat sarva ṃ tāvad yat sāmparāyikam<br />
02010151 anta-kāle tu puruṣa āgate gata-sādhvasaḥ<br />
02010153 chindyād asaṅga-śastreṇa spṛhā ṃ dehe’nu ye ca tam<br />
02010161 gṛhāt pravrajito dhīra ḥ puṇya-tīrtha-jalāplutaḥ<br />
02010163 śucau vivikta āsīno vidhivat kalpitāsane<br />
02010171 abhyasen manasā śuddha ṃ trivṛd-brahmākṣara ṃ param<br />
02010173 mano yacchej jita-śvāso brahma-bījam avismaran<br />
02010181 niyacched viṣayebhyo’kṣān manasā buddhi-sārathiḥ<br />
02010183 mana ḥ karmabhir ākṣipta ṃ śubhārthe dhārayed dhiyā<br />
02010191 tatraikāvayava ṃ dhyāyed avyucchinnena cetasā
02010193 mano nirviṣaya ṃ yuktvā tata ḥ kiñcana na smaret<br />
02010195 pada ṃ tat parama ṃ viṣṇor mano yatra prasīdati<br />
02010201 rajas-tamobhyām ākṣipta ṃ vimūḍha ṃ mana ātmanaḥ<br />
02010203 yacched dhāraṇayā dhīro hanti yā tat-kṛta ṃ malam<br />
02010211 yasyā ṃ sandhāryamāṇāyā ṃ yogino bhakti-lakṣaṇaḥ<br />
02010213 āśu sampadyate yoga āśraya ṃ bhadram īkṣataḥ<br />
0201022 rājovāca<br />
02010221 yathā sandhāryate brahman dhāraṇā yatra sammatā<br />
02010223 yādṛśī vā hared āśu puruṣasya mano-malam<br />
0201023 śrī-śuka uvāca<br />
02010231 jitāsano jita-śvāso jita-saṅgo jitendriyaḥ<br />
02010233 sthūle bhagavato rūpe mana ḥ sandhārayed dhiyā<br />
02010241 viśeṣas tasya deho’ya ṃ sthaviṣṭhaś ca sthavīyasām<br />
02010243 yatreda ṃ vyajyate viśva ṃ bhūta ṃ bhavya ṃ bhavac ca sat<br />
02010251 aṇḍa-kośe śarīre’smin saptāvaraṇa-saṃyute<br />
02010253 vairāja ḥ puruṣo yo’sau bhagavān dhāraṇāśrayaḥ<br />
02010261 pātālam etasya hi pāda-mūlaṃ<br />
02010262 paṭhanti pārṣṇi-prapade rasātalam<br />
02010263 mahātala ṃ viśva-sṛjo’tha gulphau<br />
02010264 talātala ṃ vai puruṣasya jaṅghe<br />
02010271 dve jānunī sutala ṃ viśva-mūrter<br />
02010272 ūru-dvaya ṃ vitala ṃ cātala ṃ ca<br />
02010273 mahītala ṃ taj-jaghana ṃ mahīpate<br />
02010274 nabhastala ṃ nābhi-saro gṛṇanti<br />
02010281 uraḥ-sthala ṃ jyotir-anīkam asya<br />
02010282 grīvā mahar vadana ṃ vai jano’sya<br />
02010283 tapo varāṭī ṃ vidur ādi-puṃsaḥ<br />
02010284 satya ṃ tu śīrṣāṇi sahasra-śīrṣṇaḥ<br />
02010291 indrādayo bāhava āhur usrāḥ<br />
02010292 karṇau diśa ḥ śrotram amuṣya śabdaḥ<br />
02010293 nāsatya-dasrau paramasya nāse<br />
02010294 ghrāṇo’sya gandho mukham agnir iddhaḥ<br />
02010301 dyaur akṣiṇī cakṣur abhūt pataṅgaḥ<br />
02010302 pakṣmāṇi viṣṇor ahanī ubhe ca<br />
02010303 tad-bhrū-vijṛmbha ḥ parameṣṭhi-dhiṣṇyam<br />
02010304 āpo’sya tālū rasa eva jihvā<br />
02010311 chandāṃsy anantasya śiro gṛṇanti<br />
02010312 daṃṣṭrā yama ḥ sneha-kalā dvijāni<br />
02010313 hāso janonmāda-karī ca māyā<br />
02010314 duranta-sargo yad-apāṅga-mokṣaḥ<br />
02010321 vrīḍottarauṣṭho’dhara eva lobho<br />
02010322 dharma ḥ stano’dharma-patho’sya pṛṣṭham<br />
02010323 kas tasya meḍhra ṃ vṛṣaṇau ca mitrau<br />
02010324 kukṣi ḥ samudrā girayo’sthi-saṅghāḥ<br />
02010331 nāḍyo’sya nadyo’tha tanū-ruhāṇi<br />
02010332 mahī-ruhā viśva-tanor nṛpendra<br />
02010333 ananta-vīrya ḥ śvasita ṃ mātariśvā<br />
02010334 gatir vaya ḥ karma guṇa-pravāhaḥ<br />
02010341 īśasya keśān vidur ambuvāhān<br />
02010342 vāsas tu sandhyā ṃ kuru-varya bhūmnaḥ<br />
02010343 avyaktam āhur hṛdaya ṃ manaś ca<br />
02010344 sa candramā ḥ sarva-vikāra-kośaḥ<br />
02010351 vijñāna-śakti ṃ mahim āmananti<br />
02010352 sarvātmano’ntaḥ-karaṇa ṃ giritram<br />
02010353 aśvāśvatary-uṣṭra-gajā nakhāni<br />
02010354 sarve mṛgā ḥ paśava ḥ śroṇi-deśe<br />
02010361 vayāṃsi tad-vyākaraṇa ṃ vicitraṃ<br />
02010362 manur manīṣā manujo nivāsaḥ<br />
02010363 gandharva-vidyādhara-cāraṇāpsaraḥ<br />
02010364 svara-smṛtīr asurānīka-vīryaḥ<br />
02010371 brahmānana ṃ kṣatra-bhujo mahātmā<br />
02010372 vi ḍ ūrur aṅghri-śrita-kṛṣṇa-varṇaḥ<br />
02010373 nānābhidhābhījya-gaṇopapanno<br />
02010374 dravyātmaka ḥ karma vitāna-yogaḥ
02010381 iyān asāv īśvara-vigrahasya<br />
02010382 ya ḥ sanniveśa ḥ kathito mayā te<br />
02010383 sandhāryate’smin vapuṣi sthaviṣṭhe<br />
02010384 mana ḥ sva-buddhyā na yato’sti kiñcit<br />
02010391 sa sarva-dhī-vṛtty-anubhūta-sarva<br />
02010392 ātmā yathā svapna-janekṣitaikaḥ<br />
02010393 ta ṃ satyam ānanda-nidhi ṃ bhajeta<br />
02010394 nānyatra sajjed yata ātma-pātaḥ<br />
0202001 śrī-śuka uvāca<br />
02020011 eva ṃ purā dhāraṇayātma-yonir<br />
02020012 naṣṭā ṃ smṛti ṃ pratyavarudhya tuṣṭāt<br />
02020013 tathā sasarjedam amogha-dṛṣṭir<br />
02020014 yathāpyayāt prāg vyavasāya-buddhiḥ<br />
02020021 śābdasya hi brahmaṇa eṣa panthā<br />
02020022 yan nāmabhir dhyāyati dhīr apārthaiḥ<br />
02020023 paribhramaṃs tatra na vindate’rthān<br />
02020024 māyāmaye vāsanayā śayānaḥ<br />
02020031 ata ḥ kavir nāmasu yāvad arthaḥ<br />
02020032 syād apramatto vyavasāya-buddhiḥ<br />
02020033 siddhe’nyathārthe na yateta tatra<br />
02020034 pariśrama ṃ tatra samīkṣamāṇaḥ<br />
02020041 satyā ṃ kṣitau ki ṃ kaśipo ḥ prayāsair<br />
02020042 bāhau svasiddhe hy upabarhaṇai ḥ kim<br />
02020043 saty añjalau ki ṃ purudhānna-pātryā<br />
02020044 dig-valkalādau sati ki ṃ dukūlaiḥ<br />
02020051 cīrāṇi ki ṃ pathi na santi diśanti bhikṣāṃ<br />
02020052 naivāṅghripā ḥ para-bhṛta ḥ sarito’py aśuṣyan<br />
02020053 ruddhā guhā ḥ kim ajito’vati nopasannān<br />
02020054 kasmād bhajanti kavayo dhana-durmadāndhān<br />
02020061 eva ṃ sva-citte svata eva siddha<br />
02020062 ātmā priyo’rtho bhagavān anantaḥ<br />
02020063 ta ṃ nirvṛto niyatārtho bhajeta<br />
02020064 saṃsāra-hetūparamaś ca yatra<br />
02020071 kas tā ṃ tv anādṛtya parānucintām<br />
02020072 ṛte paśūn asatī ṃ nāma kuryāt<br />
02020073 paśya‘ jana ṃ patita ṃ vaitaraṇyāṃ<br />
02020074 sva-karmajān paritāpā‘ juṣāṇam<br />
02020081 kecit sva-dehāntar-hṛdayāvakāśe<br />
02020082 prādeśa-mātra ṃ puruṣa ṃ vasantam<br />
02020083 catur-bhuja ṃ kañja-rathāṅga-śaṅkha-<br />
02020084 gadā-dhara ṃ dhāraṇayā smaranti<br />
02020091 rasanna-vaktra ṃ nalināyatekṣaṇaṃ<br />
02020092 kadamba-kiñjalka-piśaṅga-vāsasam<br />
02020093 lasan-mahā-ratna-hiraṇmayāṅgadaṃ<br />
02020094 sphuran-mahā-ratna-kirīṭa-kuṇḍalam<br />
02020101 unnidra-hṛt-paṅkaja-karṇikālaye<br />
02020102 yogeśvarāsthāpita-pāda-pallavam<br />
02020103 śrī-lakṣaṇa ṃ kaustubha-ratna-kandharam<br />
02020104 amlāna-lakṣmyā vana-mālayācitam<br />
02020111 vibhūṣita ṃ mekhalayāṅgulīyakair<br />
02020112 mahā-dhanair nūpura-kaṅkaṇādibhiḥ<br />
02020113 snigdhāmalākuñcita-nīla-kuntalair<br />
02020114 virocamānānana-hāsa-peśalam<br />
02020121 adīna-līlā-hasitekṣaṇollasad-<br />
02020122 bhrū-bhaṅga-saṃsūcita-bhūry-anugraham<br />
02020123 īkṣeta cintāmayam enam īśvaraṃ<br />
02020124 yāvan mano dhāraṇayāvatiṣṭhate<br />
02020131 ekaikaśo’ ṅgāni dhiyānubhāvayet<br />
02020132 pādādi yāvad dhasita ṃ gadābhṛtaḥ<br />
02020133 jita ṃ jita ṃ sthānam apohya dhārayet<br />
02020134 para ṃ para ṃ śuddhyati dhīr yathā yathā<br />
02020141 yāvan na jāyeta parāvare’smin<br />
02020142 viśveśvare draṣṭari bhakti-yogaḥ<br />
02020143 tāvat sthavīya ḥ puruṣasya rūpaṃ
02020144 kriyāvasāne prayata ḥ smareta<br />
02020151 sthira ṃ sukha ṃ cāsanam āsthito yatir<br />
02020152 yadā jihāsur imam aṅga lokam<br />
02020153 kāle ca deśe ca mano na sajjayet<br />
02020154 prāṇān niyacchen manasā jitāsuḥ<br />
02020161 mana ḥ sva-buddhyāmalayā niyamya<br />
02020162 kṣetra-jña etā ṃ ninayet tam ātmani<br />
02020163 ātmānam ātmany avarudhya dhīro<br />
02020164 labdhopaśāntir virameta kṛtyāt<br />
02020171 na yatra kālo’nimiṣā ṃ para ḥ prabhuḥ<br />
02020172 kuto nu devā jagatā ṃ ya īśire<br />
02020173 na yatra sattva ṃ na rajas tamaś ca<br />
02020174 na vai vikāro na mahān pradhānam<br />
02020181 para ṃ pada ṃ vaiṣṇavam āmananti tad<br />
02020182 yan neti netīty atad utsisṛkṣavaḥ<br />
02020183 visṛjya daurātmyam ananya-sauhṛdā<br />
02020184 hṛdopaguhyārha-pada ṃ pade pade<br />
02020191 ittha ṃ munis tūparamed vyavasthito<br />
02020192 vijñāna-dṛg-vīrya-surandhitāśayaḥ<br />
02020193 sva-pārṣṇināpīḍya guda ṃ tato’nilaṃ<br />
02020194 sthāneṣu ṣaṭsūnnamayej jita-klamaḥ<br />
02020201 nābhyā ṃ sthita ṃ hṛdy adhiropya tasmād<br />
02020202 udāna-gatyorasi ta ṃ nayen muniḥ<br />
02020203 tato’nusandhāya dhiyā manasvī<br />
02020204 sva-tālu-mūla ṃ śanakair nayeta<br />
02020211 tasmād bhruvor antaram unnayeta<br />
02020212 niruddha-saptāyatano’napekṣaḥ<br />
02020213 sthitvā muhūrtārdham akuṇṭha-dṛṣṭir<br />
02020214 nirbhidya mūrdhan visṛjet para ṃ gataḥ<br />
02020221 yadi prayāsyan nṛpa pārameṣṭhyaṃ<br />
02020222 vaihāyasānām uta yad vihāram<br />
02020223 aṣṭādhipatya ṃ guṇa-sannivāye<br />
02020224 sahaiva gacchen manasendriyaiś ca<br />
02020231 yogeśvarāṇā ṃ gatim āhur antar-<br />
02020232 bahis-tri-lokyā ḥ pavanāntar-ātmanām<br />
02020233 na karmabhis tā ṃ gatim āpnuvanti<br />
02020234 vidyā-tapo-yoga-samādhi-bhājām<br />
02020241 vaiśvānara ṃ yāti vihāyasā gataḥ<br />
02020242 suṣumṇayā brahma-pathena śociṣā<br />
02020243 vidhūta-kalko’tha harer udastāt<br />
02020244 prayāti cakra ṃ nṛpa śaiśumāram<br />
02020251 tad viśva-nābhi ṃ tv ativartya viṣṇor<br />
02020252 aṇīyasā virajenātmanaikaḥ<br />
02020253 namaskṛta ṃ brahma-vidām upaiti<br />
02020254 kalpāyuṣo yad vibudhā ramante<br />
02020261 atho anantasya mukhānalena<br />
02020262 dandahyamāna ṃ sa nirīkṣya viśvam<br />
02020263 niryāti siddheśvara-yuṣṭa-dhiṣṇyaṃ<br />
02020264 yad dvai-parārdhya ṃ tad u pārameṣṭhyam<br />
02020271 na yatra śoko na jarā na mṛtyur<br />
02020272 nārtir na codvega ṛte kutaścit<br />
02020273 yac cit tato’da ḥ kṛpayānidaṃ-vidāṃ<br />
02020274 duranta-duḥkha-prabhavānudarśanāt<br />
02020281 tato viśeṣa ṃ pratipadya nirbhayas<br />
02020282 tenātmanāpo’nala-mūrtir atvaran<br />
02020283 jyotirmayo vāyum upetya kāle<br />
02020284 vāyv-ātmanā kha ṃ bṛhad ātma-liṅgam<br />
02020291 ghrāṇena gandha ṃ rasanena vai rasaṃ<br />
02020292 rūpa ṃ ca dṛṣṭyā śvasana ṃ tvacaiva<br />
02020293 śrotreṇa copetya nabho-guṇatvaṃ<br />
02020294 prāṇena cākūtim upaiti yogī<br />
02020301 sa bhūta-sūkṣmendriya-sannikarṣaṃ<br />
02020302 manomaya ṃ devamaya ṃ vikāryam<br />
02020303 saṃsādya<br />
gatyā saha tena yāti
02020304 vijñāna-tattva ṃ guṇa-sannirodham<br />
02020311 tenātmanātmānam upaiti śāntam<br />
02020312 ānandam ānandamayo’vasāne<br />
02020313 etā ṃ gati ṃ bhāgavatī ṃ gato yaḥ<br />
02020314 sa vai punar neha viṣajjate’ ṅga<br />
02020321 ete sṛtī te nṛpa veda-gīte<br />
02020322 tvayābhipṛṣṭe ca sanātane ca<br />
02020323 ye vai purā brahmaṇa āha tuṣṭa<br />
02020324 ārādhito bhagavān vāsudevaḥ<br />
02020331 na hy ato’nya ḥ śiva ḥ panthā viśata ḥ saṃsṛtāv iha<br />
02020333 vāsudeve bhagavati bhakti-yogo yato bhavet<br />
02020341 bhagavān brahma kārtsnyena trir anvīkṣya manīṣayā<br />
02020343 tad adhyavasyat kūṭa-stho ratir ātman yato bhavet<br />
02020351 bhagavān sarva-bhūteṣu lakṣita ḥ svātmanā hariḥ<br />
02020353 dṛśyair buddhy-ādibhir draṣṭā lakṣaṇair anumāpakaiḥ<br />
02020361 tasmāt sarvātmanā rājan hari ḥ sarvatra sarvadā<br />
02020363 śrotavya ḥ kīrtitavyaś ca smartavyo bhagavān nṛṇām<br />
02020371 pibanti ye bhagavata ātmana ḥ satāṃ<br />
02020372 kathāmṛta ṃ śravaṇa-puṭeṣu sambhṛtam<br />
02020373 punanti te viṣaya-vidūṣitāśayaṃ<br />
02020374 vrajanti tac-caraṇa-saroruhāntikam<br />
0203001 śrī-śuka uvāca<br />
02030011 evam etan nigadita ṃ pṛṣṭavān yad bhavān mama<br />
02030013 nṛṇā ṃ yan mriyamāṇānā ṃ manuṣyeṣu manīṣiṇām<br />
02030021 brahma-varcasa-kāmas tu yajeta brahmaṇa ḥ patim<br />
02030023 indram indriya-kāmas tu prajā-kāma ḥ prajāpatīn<br />
02030031 devī ṃ māyā ṃ tu śrī-kāmas tejas-kāmo vibhāvasum<br />
02030033 vasu-kāmo vasūn rudrān vīrya-kāmo’tha vīryavān<br />
02030041 annādya-kāmas tv aditi ṃ svarga-kāmo’dite ḥ sutān<br />
02030043 viśvān devān rājya-kāma ḥ sādhyān saṃsādhako viśām<br />
02030051 āyuṣ-kāmo’śvinau devau puṣṭi-kāma ilā ṃ yajet<br />
02030053 pratiṣṭhā-kāma ḥ puruṣo rodasī loka-mātarau<br />
02030061 rūpābhikāmo gandharvān strī-kāmo’psara urvaśīm<br />
02030063 ādhipatya-kāma ḥ sarveṣā ṃ yajeta parameṣṭhinam<br />
02030071 yajña ṃ yajed yaśas-kāma ḥ kośa-kāma ḥ pracetasam<br />
02030073 vidyā-kāmas tu giriśa ṃ dāmpatyārtha umā ṃ satīm<br />
02030081 dharmārtha uttama-śloka ṃ tantu ḥ tanvan pitṝn yajet<br />
02030083 rakṣā-kāma ḥ puṇya-janān ojas-kāmo marud-gaṇān<br />
02030091 rājya-kāmo manūn devān nirṛti ṃ tv abhicaran yajet<br />
02030093 kāma-kāmo yajet somam akāma ḥ puruṣa ṃ param<br />
02030101 akāma ḥ sarva-kāmo vā mokṣa-kāma udāra-dhīḥ<br />
02030103 tīvreṇa bhakti-yogena yajeta puruṣa ṃ param<br />
02030111 etāvān eva yajatām iha niḥśreyasodayaḥ<br />
02030113 bhagavaty acalo bhāvo yad bhāgavata-saṅgataḥ<br />
02030121 jñāna ṃ yad āpratinivṛtta-guṇormi-cakram<br />
02030122 ātma-prasāda uta yatra guṇeṣv asaṅgaḥ<br />
02030123 kaivalya-sammata-pathas tv atha bhakti-yogaḥ<br />
02030124 ko nirvṛto hari-kathāsu rati ṃ na kuryāt<br />
0203013 śaunaka uvāca<br />
02030131 ity abhivyāhṛta ṃ rājā niśamya bharatarṣabhaḥ<br />
02030133 kim anyat pṛṣṭavān bhūyo vaiyāsakim ṛṣi ṃ kavim<br />
02030141 etac chuśrūṣatā ṃ vidvan sūta no’rhasi bhāṣitum<br />
02030143 kathā hari-kathodarkā ḥ satā ṃ syu ḥ sadasi dhruvam<br />
02030151 sa vai bhāgavato rājā pāṇḍaveyo mahā-rathaḥ<br />
02030153 bāla-krīḍanakai ḥ krīḍan kṛṣṇa-krīḍā ṃ ya ādade<br />
02030161 vaiyāsakiś ca bhagavān vāsudeva-parāyaṇaḥ<br />
02030163 urugāya-guṇodārā ḥ satā ṃ syur hi samāgame<br />
02030171 āyur harati vai puṃsām udyann asta ṃ ca yann asau<br />
02030173 tasyarte yat-kṣaṇo nīta uttama-śloka-vārtayā<br />
02030181 tarava ḥ ki ṃ na jīvanti bhastrā ḥ ki ṃ na śvasanty uta<br />
02030183 na khādanti na mehanti ki ṃ grāme paśavo’pare<br />
02030191 śva-viḍ-varāhoṣṭra-kharai ḥ saṃstuta ḥ puruṣa ḥ paśuḥ<br />
02030193 na yat-karṇa-pathopeto jātu nāma gadāgrajaḥ<br />
02030201 bile batorukrama-vikramān ye
02030202 na śṛṇvata ḥ karṇa-puṭe narasya<br />
02030203 jihvāsatī dārdurikeva sūta<br />
02030204 na copagāyaty urugāya-gāthāḥ<br />
02030211 bhāra ḥ para ṃ paṭṭa-kirīṭa-juṣṭam<br />
02030212 apy uttamāṅga ṃ na namen mukundam<br />
02030213 śāvau karau no kurute saparyāṃ<br />
02030214 harer lasat-kāñcana-kaṅkaṇau vā<br />
02030221 barhāyite te nayane narāṇāṃ<br />
02030222 liṅgāni viṣṇor na nirīkṣato ye<br />
02030223 pādau nṛṇā ṃ tau druma-janma-bhājau<br />
02030224 kṣetrāṇi nānuvrajato harer yau<br />
02030231 jīvañ chavo bhāgavatāṅghri-reṇuṃ<br />
02030232 na jātu martyo’bhilabheta yas tu<br />
02030233 śrī-viṣṇu-padyā manujas tulasyāḥ<br />
02030234 śvasañ chavo yas tu na veda gandham<br />
02030241 tad aśma-sāra ṃ hṛdaya ṃ batedaṃ<br />
02030242 yad gṛhyamāṇair hari-nāma-dheyaiḥ<br />
02030243 na vikriyetātha yadā vikāro<br />
02030244 netre jala ṃ gātra-ruheṣu harṣaḥ<br />
02030251 athābhidhehy aṅga mano-'nukūla ṃ<br />
02030252 prabhāṣase bhāgavata-pradhānaḥ<br />
02030253 yad āha vaiyāsakir ātma-vidyā-<br />
02030254 viśārado nṛpati ṃ sādhu pṛṣṭaḥ<br />
0204001 sūta uvāca<br />
02040011 vaiyāsaker iti vacas tattva-niścayam ātmanaḥ<br />
02040013 upadhārya mati ṃ kṛṣṇe auttareya ḥ satī ṃ vyadhāt<br />
02040021 ātma-jāyā-sutāgāra- paśu-draviṇa-bandhuṣu<br />
02040023 rājye cāvikale nitya ṃ virūḍhā ṃ mamatā ṃ jahau<br />
02040031 papraccha cemam evārtha ṃ yan mā ṃ pṛcchatha sattamāḥ<br />
02040033 kṛṣṇānubhāva-śravaṇe śraddadhāno mahā-manāḥ<br />
02040041 saṃsthā ṃ vijñāya sannyasya karma trai-vargika ṃ ca yat<br />
02040043 vāsudeve bhagavati ātma-bhāva ṃ dṛḍha ṃ gataḥ<br />
0204005 rājovāca<br />
02040051 samīcīna ṃ vaco brahman sarva-jñasya tavānagha<br />
02040053 tamo viśīryate mahya ṃ hare ḥ kathayata ḥ kathām<br />
02040061 bhūya eva vivitsāmi bhagavān ātma-māyayā<br />
02040063 yatheda ṃ sṛjate viśva ṃ durvibhāvyam adhīśvaraiḥ<br />
02040071 yathā gopāyati vibhur yathā saṃyacchate punaḥ<br />
02040073 yā ṃ yā ṃ śaktim upāśritya puru-śakti ḥ para ḥ pumān<br />
02040075 ātmāna ṃ krīḍayan krīḍan karoti vikaroti ca<br />
02040081 nūna ṃ bhagavato brahman harer adbhuta-karmaṇaḥ<br />
02040083 durvibhāvyam ivābhāti kavibhiś cāpi ceṣṭitam<br />
02040091 yathā guṇāṃs tu prakṛter yugapat kramaśo’pi vā<br />
02040093 bibharti bhūriśas tv eka ḥ kurvan karmāṇi janmabhiḥ<br />
02040101 vicikitsitam etan me bravītu bhagavān yathā<br />
02040103 śābde brahmaṇi niṣṇāta ḥ parasmiṃś ca bhavān khalu<br />
0204011 sūta uvāca<br />
02040111 ity upāmantrito rājñā guṇānukathane hareḥ<br />
02040113 hṛṣīkeśam anusmṛtya prativaktu ṃ pracakrame<br />
0204013 śrī-śuka uvāca<br />
02040121 nama ḥ parasmai puruṣāya bhūyase<br />
02040122 sad-udbhava-sthāna-nirodha-līlayā<br />
02040123 gṛhīta-śakti-tritayāya dehinām<br />
02040124 antarbhavāyānupalakṣya-vartmane<br />
02040131 bhūyo nama ḥ sad-vṛjina-cchide’satām<br />
02040132 asambhavāyākhila-sattva-mūrtaye<br />
02040133 puṃsā ṃ puna ḥ pāramahaṃsya āśrame<br />
02040134 vyavasthitānām anumṛgya-dāśuṣe<br />
02040141 namo namas te’stv ṛṣabhāya sātvatā ṃ<br />
02040142 vidūra-kāṣṭhāya muhu ḥ kuyoginām<br />
02040143 nirasta-sāmyātiśayena rādhasā<br />
02040144 sva-dhāmani brahmaṇi raṃsyate namaḥ<br />
02040151 yat-kīrtana ṃ yat-smaraṇa ṃ yad-īkṣaṇaṃ<br />
02040152 yad-vandana ṃ yac-chravaṇa ṃ yad-arhaṇam
02040153 lokasya sadyo vidhunoti kalmaṣa<br />
ṃ<br />
02040154 tasmai subhadra-śravase namo namaḥ<br />
02040161 vicakṣaṇā yac-caraṇopasādanāt<br />
02040162 saṅga ṃ vyudasyobhayato’ntar-ātmanaḥ<br />
02040163 vindanti hi brahma-gati ṃ gata-klamās<br />
02040164 tasmai subhadra-śravase namo namaḥ<br />
02040171 tapasvino dāna-parā yaśasvino<br />
02040172 manasvino mantra-vida ḥ sumaṅgalāḥ<br />
02040173 kṣema ṃ na vindanti vinā yad-arpaṇa<br />
ṃ<br />
02040174 tasmai subhadra-śravase namo namaḥ<br />
02040181 kirāta-hūṇāndhra-pulinda-pulkaśā<br />
02040182 ābhīra-śumbhā yavanā ḥ khasādayaḥ<br />
02040183 ye’nye ca pāpā yad-apāśrayāśrayā ḥ<br />
02040184 śudhyanti tasmai prabhaviṣṇave namaḥ<br />
02040191 sa eṣa ātmātmavatām adhīśvaras<br />
02040192 trayīmayo dharmamayas tapomayaḥ<br />
02040193 gata-vyalīkair aja-śaṅkarādibhir<br />
02040194 vitarkya-liṅgo bhagavān prasīdatām<br />
02040201 śriya ḥ patir yajña-pati ḥ prajā-patir<br />
02040202 dhiyā ṃ patir loka-patir dharā-patiḥ<br />
02040203 patir gatiś cāndhaka-vṛṣṇi-sātvatā<br />
ṃ<br />
02040204 prasīdatā ṃ me bhagavān satā ṃ patiḥ<br />
02040211 yad-aṅghry-abhidhyāna-samādhi-dhautayā<br />
02040212 dhiyānupaśyanti hi tattvam ātmana ḥ<br />
02040213 vadanti caitat kavayo yathā-ruca ṃ<br />
02040214 sa me mukundo bhagavān prasīdatām<br />
02040221 pracoditā yena purā sarasvatī<br />
02040222 vitanvatājasya satī ṃ smṛti ṃ hṛdi<br />
02040223 sva-lakṣaṇā prādurabhūt kilāsyata ḥ<br />
02040224 sa me ṛṣīṇām ṛṣabha ḥ prasīdatām<br />
02040231 bhūtair mahadbhir ya imā ḥ puro<br />
02040232 vibhur nirmāya śete yad amūṣu pūruṣaḥ<br />
02040233 bhuṅkte guṇān ṣoḍaśa ṣoḍaśātmaka<br />
ḥ<br />
02040234 so’laṅkṛṣīṣṭa bhagavān vacāṃsi me<br />
02040241 namas tasmai bhagavate vāsudevāya vedhase<br />
02040243 papur jñānam aya ṃ saumyā yan-mukhāmburuhāsavam<br />
02040251 etad evātma-bhū rājan nāradāya vipṛcchate<br />
02040253 veda-garbho’bhyadhāt sākṣād yad āha harir ātmanaḥ<br />
0205001 nārada uvāca<br />
02050011 deva-deva namas te’stu bhūta-bhāvana pūrvaja<br />
02050013 tad vijānīhi yaj jñānam ātma-tattva-nidarśanam<br />
02050021 yad rūpa ṃ yad adhiṣṭhāna ṃ yata ḥ sṛṣṭam ida ṃ prabho<br />
02050023 yat saṃstha ṃ yat para ṃ yac ca tat tattva ṃ vada tattvataḥ<br />
02050031 sarva ṃ hy etad bhavān veda bhūta-bhavya-bhavat-prabhuḥ<br />
02050033 karāmalaka-vad viśva ṃ vijñānāvasita ṃ tava<br />
02050041 yad-vijñāno yad-ādhāro yat-paras tva ṃ yad-ātmakaḥ<br />
02050043 eka ḥ sṛjasi bhūtāni bhūtair evātma-māyayā<br />
02050051 ātman bhāvayase tāni na parābhāvayan svayam<br />
02050053 ātma-śaktim avaṣṭabhya ūrṇanābhir ivāklamaḥ<br />
02050061 nāha ṃ veda para ṃ hy asmin nāpara ṃ na sama ṃ vibho<br />
02050063 nāma-rūpa-guṇair bhāvya ṃ sad-asat kiñcid anyataḥ<br />
02050071 sa bhavān acarad ghora ṃ yat tapa ḥ susamāhitaḥ<br />
02050073 tena khedayase nas tva ṃ parā-śaṅkā ṃ ca yacchasi<br />
02050081 etan me pṛcchata ḥ sarva ṃ sarva-jña sakaleśvara<br />
02050083 vijānīhi yathaivedam aha ṃ budhye’nuśāsitaḥ<br />
0205009 brahmovāca<br />
02050091 samyak kāruṇikasyeda ṃ vatsa te vicikitsitam<br />
02050093 yad aha ṃ codita ḥ saumya bhagavad-vīrya-darśane<br />
02050101 nānṛta ṃ tava tac cāpi yathā mā ṃ prabravīṣi bhoḥ<br />
02050103 avijñāya para ṃ matta etāvat tva ṃ yato hi me<br />
02050111 yena sva-rociṣā viśva ṃ rocita ṃ rocayāmy aham<br />
02050113 yathārko’gnir yathā somo yatharkṣa-graha-tārakāḥ<br />
02050121 tasmai namo bhagavate vāsudevāya dhīmahi<br />
02050123 yan-māyayā durjayayā mā ṃ vadanti jagad-gurum
02050131 vilajjamānayā yasya sthātum īkṣā-pathe’muyā<br />
02050133 vimohitā vikatthante mamāham iti durdhiyaḥ<br />
02050141 dravya ṃ karma ca kālaś ca svabhāvo jīva eva ca<br />
02050143 vāsudevāt paro brahman na cānyo’rtho’sti tattvataḥ<br />
02050151 nārāyaṇa-parā vedā devā nārāyaṇāṅgajāḥ<br />
02050153 nārāyaṇa-parā lokā nārāyaṇa-parā makhāḥ<br />
02050161 nārāyaṇa-paro yogo nārāyaṇa-para ṃ tapaḥ<br />
02050163 nārāyaṇa-para ṃ jñāna ṃ nārāyaṇa-parā gatiḥ<br />
02050171 tasyāpi draṣṭur īśasya kūṭa-sthasyākhilātmanaḥ<br />
02050173 sṛjya ṃ sṛjāmi sṛṣṭo’ham īkṣayaivābhicoditaḥ<br />
02050181 sattva ṃ rajas tama iti nirguṇasya guṇās trayaḥ<br />
02050183 sthiti-sarga-nirodheṣu gṛhītā māyayā vibhoḥ<br />
02050191 kārya-kāraṇa-kartṛtve dravya-jñāna-kriyāśrayāḥ<br />
02050193 badhnanti nityadā mukta ṃ māyina ṃ puruṣa ṃ guṇāḥ<br />
02050201 sa eṣa bhagavā… liṅgais tribhir etair adhokṣajaḥ<br />
02050203 svalakṣita-gatir brahman sarveṣā ṃ mama ceśvaraḥ<br />
02050211 kāla ṃ karma svabhāva ṃ ca māyeśo māyayā svayā<br />
02050213 ātman yadṛcchayā prāpta ṃ vibubhūṣur upādade<br />
02050221 kālād guṇa-vyatikara ḥ pariṇāma ḥ svabhāvataḥ<br />
02050223 karmaṇo janma mahata ḥ puruṣādhiṣṭhitād abhūt<br />
02050231 mahatas tu vikurvāṇād rajaḥ-sattvopabṛṃhitāt<br />
02050233 tamaḥ-pradhānas tv abhavad dravya-jñāna-kriyātmakaḥ<br />
02050241 so’haṅkāra iti prokto vikurvan samabhūt tridhā<br />
02050243 vaikārikas taijasaś ca tāmasaś ceti yad-bhidā<br />
02050245 dravya-śakti ḥ kriyā-śaktir jñāna-śaktir iti prabho<br />
02050251 tāmasād api bhūtāder vikurvāṇād abhūn nabhaḥ<br />
02050253 tasya mātrā guṇa ḥ śabdo liṅga ṃ yad draṣṭṛ-dṛśyayoḥ<br />
02050261 nabhaso’tha vikurvāṇād abhūt sparśa-guṇo’nilaḥ<br />
02050263 parānvayāc chabdavāṃś ca prāṇa oja ḥ saho balam<br />
02050271 vāyor api vikurvāṇāt kāla-karma-svabhāvataḥ<br />
02050273 udapadyata tejo vai rūpavat sparśa-śabdavat<br />
02050281 tejasas tu vikurvāṇād āsīd ambho rasātmakam<br />
02050283 rūpavat sparśavac cāmbho ghoṣavac ca parānvayāt<br />
02050291 viśeṣas tu vikurvāṇād ambhaso gandhavān abhūt<br />
02050293 parānvayād rasa-sparśa- śabda-rūpa-guṇānvitaḥ<br />
02050301 vaikārikān mano jajñe devā vaikārikā daśa<br />
02050303 dig-vātārka-praceto’śvi- vahnīndropendra-mitra-kāḥ<br />
02050311 taijasāt tu vikurvāṇād indriyāṇi daśābhavan<br />
02050313 jñāna-śakti ḥ kriyā-śaktir buddhi ḥ prāṇaś ca taijasau<br />
02050315 śrotra ṃ tvag-ghrāṇa-dṛg-jihvā vāg-dor-meḍhrāṅghri-pāyavaḥ<br />
02050321 yadaite’saṅgatā bhāvā bhūtendriya-mano-guṇāḥ<br />
02050323 yadāyatana-nirmāṇe na śekur brahma-vittama<br />
02050331 tadā saṃhatya cānyonya ṃ bhagavac-chakti-coditāḥ<br />
02050333 sad-asattvam upādāya cobhaya ṃ sasṛjur hy adaḥ<br />
02050341 varṣa-pūga-sahasrānte tad aṇḍam udake śayam<br />
02050343 kāla-karma-svabhāva-stho jīvo’jīvam ajīvayat<br />
02050351 sa eva puruṣas tasmād aṇḍa ṃ nirbhidya nirgataḥ<br />
02050353 sahasrorv-aṅghri-bāhv-akṣa ḥ sahasrānana-śīrṣavān<br />
02050361 yasyehāvayavair lokān kalpayanti manīṣiṇaḥ<br />
02050363 kaṭy-ādibhir adha ḥ sapta saptordhva ṃ jaghanādibhiḥ<br />
02050371 puruṣasya mukha ṃ brahma kṣatram etasya bāhavaḥ<br />
02050373 ūrvor vaiśyo bhagavata ḥ padbhyā ṃ śūdro vyajāyata<br />
02050381 bhūrloka ḥ kalpita ḥ padbhyā ṃ bhuvarloko’sya nābhitaḥ<br />
02050383 hṛdā svarloka urasā maharloko mahātmanaḥ<br />
02050391 grīvāyā ṃ janaloko’sya tapoloka ḥ stana-dvayāt<br />
02050393 mūrdhabhi ḥ satyalokas tu brahmaloka ḥ sanātanaḥ<br />
02050401 tat-kaṭyā ṃ cātala ṃ kLptam ūrubhyā ṃ vitala ṃ vibhoḥ<br />
02050403 jānubhyā ṃ sutala ṃ śuddha ṃ jaṅghābhyā ṃ tu talātalam<br />
02050411 mahātala ṃ tu gulphābhyā ṃ prapadābhyā ṃ rasātalam<br />
02050413 pātāla ṃ pāda-talata iti lokamaya ḥ pumān<br />
02050421 bhūrloka ḥ kalpita ḥ padbhyā ṃ bhuvarloko’sya nābhitaḥ<br />
02050423 svarloka ḥ kalpito mūrdhnā iti vā loka-kalpanā<br />
0206001 brahmovāca<br />
02060011 vācā ṃ vahner mukha ṃ kṣetra ṃ chandasā ṃ sapta dhātavaḥ
02060013 havya-kavyāmṛtānnānā ṃ jihvā sarva-rasasya ca<br />
02060021 sarvāsūnā ṃ ca vāyoś ca tan-nāse paramāyaṇe<br />
02060023 aśvinor oṣadhīnā ṃ ca ghrāṇo moda-pramodayoḥ<br />
02060031 rūpāṇā ṃ tejasā ṃ cakṣur diva ḥ sūryasya cākṣiṇī<br />
02060033 karṇau diśā ṃ ca tīrthānā ṃ śrotram ākāśa-śabdayoḥ<br />
02060035 tad-gātra ṃ vastu-sārāṇā ṃ saubhagasya ca bhājanam<br />
02060041 tvag asya sparśa-vāyoś ca sarva-medhasya caiva hi<br />
02060043 romāṇy udbhijja-jātīnā ṃ yair vā yajñas tu sambhṛtaḥ<br />
02060051 keśa-śmaśru-nakhāny asya śilā-lohābhra-vidyutām<br />
02060053 bāhavo loka-pālānā ṃ prāyaśa ḥ kṣema-karmaṇām<br />
02060061 vikramo bhūr bhuva ḥ svaś ca kṣemasya śaraṇasya ca<br />
02060063 sarva-kāma-varasyāpi hareś caraṇa āspadam<br />
02060071 apā ṃ vīryasya sargasya parjanyasya prajāpateḥ<br />
02060073 puṃsa ḥ śiśna upasthas tu prajāty-ānanda-nirvṛteḥ<br />
02060081 pāyur yamasya mitrasya parimokṣasya nārada<br />
02060083 hiṃsāyā nirṛter mṛtyor nirayasya guda ṃ smṛtaḥ<br />
02060091 parābhūter adharmasya tamasaś cāpi paścimaḥ<br />
02060093 nāḍyo nada-nadīnā ṃ ca gotrāṇām asthi-saṃhatiḥ<br />
02060101 avyakta-rasa-sindhūnā ṃ bhūtānā ṃ nidhanasya ca<br />
02060103 udara ṃ vidita ṃ puṃso hṛdaya ṃ manasa ḥ padam<br />
02060111 dharmasya mama tubhya ṃ ca kumārāṇā ṃ bhavasya ca<br />
02060113 vijñānasya ca sattvasya parasyātmā parāyaṇam<br />
02060121 aha ṃ bhavān bhavaś caiva ta ime munayo’grajāḥ<br />
02060123 surāsura-narā nāgā ḥ khagā mṛga-sarīsṛpāḥ<br />
02060131 gandharvāpsaraso yakṣā rakṣo-bhūta-gaṇoragāḥ<br />
02060133 paśava ḥ pitara ḥ siddhā vidyādhrāś cāraṇā drumāḥ<br />
02060141 anye ca vividhā jīvājala-sthala-nabhaukasaḥ<br />
02060143 graharkṣa-ketavas tārās taḍita ḥ stanayitnavaḥ<br />
02060151 sarva ṃ puruṣa eveda ṃ bhūta ṃ bhavya ṃ bhavac ca yat<br />
02060153 tenedam āvṛta ṃ viśva ṃ vitastim adhitiṣṭhati<br />
02060161 sva-dhiṣṇya ṃ pratapan prāṇo bahiś ca pratapaty asau<br />
02060163 eva ṃ virāja ṃ pratapaṃs tapaty antar bahi ḥ pumān<br />
02060171 so’mṛtasyābhayasyeśo martyam anna ṃ yad atyagāt<br />
02060173 mahimaiṣa tato brahman puruṣasya duratyayaḥ<br />
02060181 pādeṣu sarva-bhūtāni puṃsa ḥ sthiti-pado viduḥ<br />
02060183 amṛta ṃ kṣemam abhaya ṃ tri-mūrdhno’dhāyi mūrdhasu<br />
02060191 pādās trayo bahiś cāsann aprajānā ṃ ya āśramāḥ<br />
02060193 antas tri-lokyās tv aparo gṛha-medho’bṛhad-vrataḥ<br />
02060201 sṛtī vicakrame viśvam sāśanānaśane ubhe<br />
02060203 yad avidyā ca vidyā ca puruṣas tūbhayāśrayaḥ<br />
02060211 yasmād aṇḍa ṃ virā ḍ jajñe bhūtendriya-guṇātmakaḥ<br />
02060213 tad dravyam atyagād viśva ṃ gobhi ḥ sūrya ivātapan<br />
02060221 yadāsya nābhyān nalinād aham āsa ṃ mahātmanaḥ<br />
02060223 nāvida ṃ yajña-sambhārān puruṣāvayavān ṛte<br />
02060231 teṣu yajñasya paśava ḥ savanaspataya ḥ kuśāḥ<br />
02060233 ida ṃ ca deva-yajana ṃ kālaś coru-guṇānvitaḥ<br />
02060241 vastūny oṣadhaya ḥ snehā rasa-loha-mṛdo jalam<br />
02060243 ṛco yajūṃṣi sāmāni cātur-hotra ṃ ca sattama<br />
02060251 nāma-dheyāni mantrāś ca dakṣiṇāś ca vratāni ca<br />
02060253 devatānukrama ḥ kalpa ḥ saṅkalpas tantram eva ca<br />
02060261 gatayo matayaś caiva prāyaścitta ṃ samarpaṇam<br />
02060263 puruṣāvayavair ete sambhārā ḥ sambhṛtā mayā<br />
02060271 iti sambhṛta-sambhāra ḥ puruṣāvayavair aham<br />
02060273 tam eva puruṣa ṃ yajña ṃ tenaivāyajam īśvaram<br />
02060281 tatas te bhrātara ime prajānā ṃ patayo nava<br />
02060283 ayajan vyaktam avyakta ṃ puruṣa ṃ su-samāhitāḥ<br />
02060291 tataś ca manava ḥ kāle ījire ṛṣayo’pare<br />
02060293 pitaro vibudhā daityā manuṣyā ḥ kratubhir vibhum<br />
02060301 nārāyaṇe bhagavati tad ida ṃ viśvam āhitam<br />
02060303 gṛhīta-māyoru-guṇa ḥ sargādāv aguṇa ḥ svataḥ<br />
02060311 sṛjāmi tan-niyukto’ha ṃ haro harati tad-vaśaḥ<br />
02060313 viśva ṃ puruṣa-rūpeṇa paripāti tri-śakti-dhṛk<br />
02060321 iti te’bhihita ṃ tāta yathedam anupṛcchasi<br />
02060323 nānyad bhagavata ḥ kiñcid bhāvya ṃ sad-asad-ātmakam
02060331 na bhāratī me’ ṅga mṛṣopalakṣyate<br />
02060332 na vai kvacin me manaso mṛṣā gatiḥ<br />
02060333 na me hṛṣīkāṇi patanty asat-pathe<br />
02060334 yan me hṛdautkaṇṭhyavatā dhṛto hariḥ<br />
02060341 so’ha ṃ samāmnāyamayas tapomaya ḥ<br />
02060342 prajāpatīnām abhivandita ḥ patiḥ<br />
02060343 āsthāya yoga ṃ nipuṇa ṃ samāhitas<br />
02060344 ta ṃ nādhyagaccha ṃ yata ātma-sambhavaḥ<br />
02060351 nato’smy aha ṃ tac-caraṇa ṃ samīyuṣāṃ<br />
02060352 bhavac-chida ṃ svasty-ayana ṃ sumaṅgalam<br />
02060353 yo hy ātma-māyā-vibhava ṃ sma paryagād<br />
02060354 yathā nabha ḥ svāntam athāpare kutaḥ<br />
02060361 nāha ṃ na yūya ṃ yad-ṛtā ṃ gati ṃ vidur<br />
02060362 na vāmadeva ḥ kim utāpare surāḥ<br />
02060363 tan-māyayā mohita-buddhayas tv idaṃ<br />
02060364 vinirmita ṃ cātma-sama ṃ vicakṣmahe<br />
02060371 yasyāvatāra-karmāṇi gāyanti hy asmad-ādayaḥ<br />
02060373 na ya ṃ vidanti tattvena tasmai bhagavate namaḥ<br />
02060381 sa eṣa ādya ḥ puruṣa ḥ kalpe kalpe sṛjaty ajaḥ<br />
02060383 ātmātmany ātmanātmāna ṃ sa saṃyacchati pāti ca<br />
02060391 viśuddha ṃ kevala ṃ jñāna ṃ pratyak samyag avasthitam<br />
02060393 satya ṃ pūrṇam anādy-anta ṃ nirguṇa ṃ nityam advayam<br />
02060401 ṛṣe vidanti munaya ḥ praśāntātmendriyāśayāḥ<br />
02060403 yadā tad evāsat-tarkais tirodhīyeta viplutam<br />
02060411 ādyo’vatāra ḥ puruṣa ḥ parasya<br />
02060412 kāla ḥ svabhāva ḥ sad-asan-manaś ca<br />
02060413 dravya ṃ vikāro guṇa indriyāṇi<br />
02060414 virā ṭ svarā ṭ sthāsnu cariṣṇu bhūmnaḥ<br />
02060421 aha ṃ bhavo yajña ime prajeśā<br />
02060422 dakṣādayo ye bhavad-ādayaś ca<br />
02060423 svarloka-pālā ḥ khagaloka-pālā<br />
02060424 nṛloka-pālās talaloka-pālāḥ<br />
02060431 gandharva-vidyādhara-cāraṇeśā<br />
02060432 ye yakṣa-rakṣoraga-nāga-nāthāḥ<br />
02060433 ye vā ṛṣīṇām ṛṣabhā ḥ pit– ṇāṃ<br />
02060434 daityendra-siddheśvara-dānavendrāḥ<br />
02060435 anye ca ye preta-piśāca-bhūta-<br />
02060436 kūṣmāṇḍa-yādo-mṛga-pakṣy-adhīśāḥ<br />
02060441 yat kiñca loke bhagavan mahasvad<br />
02060442 ojaḥ-sahasvad balavat kṣamāvat<br />
02060443 śrī-hrī-vibhūty-ātmavad adbhutārṇaṃ<br />
02060444 tattva ṃ para ṃ rūpavad asva-rūpam<br />
02060451 prādhānyato yān ṛṣa āmananti<br />
02060452 līlāvatārān puruṣasya bhūmnaḥ<br />
02060453 āpīyatā ṃ karṇa-kaṣāya-śoṣān<br />
02060454 anukramiṣye ta imān supeśān<br />
0207001 brahmovāca<br />
02070011 yatrodyata ḥ kṣiti-taloddharaṇāya bibhrat<br />
02070012 krauḍī ṃ tanu ṃ sakala-yajña-mayīm anantaḥ<br />
02070013 antar-mahārṇava upāgatam ādi-daityaṃ<br />
02070014 ta ṃ daṃṣṭrayādrim iva vajra-dharo dadāra<br />
02070021 jāto rucer ajanayat suyamān suyajña<br />
02070022 ākūti-sūnur amarān atha dakṣiṇāyām<br />
02070023 loka-trayasya mahatīm aharad yad ārtiṃ<br />
02070024 svāyambhuvena manunā harir ity anūktaḥ<br />
02070031 jajñe ca kardama-gṛhe dvija devahūtyāṃ<br />
02070032 strībhi ḥ sama ṃ navabhir ātma-gati ṃ sva-mātre<br />
02070033 ūce yayātma-śamala ṃ guṇa-saṅga-paṅkam<br />
02070034 asmin vidhūya kapilasya gati ṃ prapede<br />
02070041 atrer apatyam abhikāṅkṣata āha tuṣṭo<br />
02070042 datto mayāham iti yad bhagavān sa dattaḥ<br />
02070043 yat-pāda-paṅkaja-parāga-pavitra-dehā<br />
02070044 yogarddhim āpur ubhayī ṃ yadu-haihayādyāḥ<br />
02070051 tapta ṃ tapo vividha-loka-sisṛkṣayā<br />
me
02070052 ādau sanāt sva-tapasa ḥ sa catuḥ-sano’bhūt<br />
02070053 prāk-kalpa-samplava-vinaṣṭam ihātma-tattvaṃ<br />
02070054 samyag jagāda munayo yad acakṣatātman<br />
02070061 dharmasya dakṣa-duhitary ajaniṣṭa mūrtyāṃ<br />
02070062 nārāyaṇo nara iti sva-tapaḥ-prabhāvaḥ<br />
02070063 dṛṣṭvātmano bhagavato niyamāvalopaṃ<br />
02070064 devyas tv anaṅga-pṛtanā ghaṭitu ṃ na śekuḥ<br />
02070071 kāma ṃ dahanti kṛtino nanu roṣa-dṛṣṭyā<br />
02070072 roṣa ṃ dahantam uta te na dahanty asahyam<br />
02070073 so’ya ṃ yad antaram ala ṃ praviśan bibheti<br />
02070074 kāma ḥ katha ṃ nu punar asya mana ḥ śrayeta<br />
02070081 viddha ḥ sapatny-udita-patribhir anti rājño<br />
02070082 bālo’pi sann upagatas tapase vanāni<br />
02070083 tasmā adād dhruva-gati ṃ gṛṇate prasanno<br />
02070084 divyā ḥ stuvanti munayo yad upary-adhastāt<br />
02070091 yad venam utpatha-gata ṃ dvija-vākya-vajra-<br />
02070092 niṣpluṣṭa-pauruṣa-bhaga ṃ niraye patantam<br />
02070093 trātvārthito jagati putra-pada ṃ ca lebhe<br />
02070094 dugdhā vasūni vasudhā sakalāni yena<br />
02070101 nābher asāv ṛṣabha āsa sudevi-sūnur<br />
02070102 yo vai cacāra sama-dṛg jaḍa-yoga-caryām<br />
02070103 yat pāramahaṃsyam ṛṣaya ḥ padam āmananti<br />
02070104 svastha ḥ praśānta-karaṇa ḥ parimukta-saṅgaḥ<br />
02070111 satre mamāsa bhagavān haya-śīraṣātho<br />
02070112 sākṣāt sa yajña-puruṣas tapanīya-varṇaḥ<br />
02070113 chandomayo makhamayo’khila-devatātmā<br />
02070114 vāco babhūvur uśatī ḥ śvasato’sya nastaḥ<br />
02070121 matsyo yugānta-samaye manunopalabdhaḥ<br />
02070122 kṣoṇīmayo nikhila-jīva-nikāya-ketaḥ<br />
02070123 visraṃsitān uru-bhaye salile mukhān me<br />
02070124 ādāya tatra vijahāra ha veda-mārgān<br />
02070131 kṣīrodadhāv amara-dānava-yūthapānām<br />
02070132 unmathnatām amṛta-labdhaya ādi-devaḥ<br />
02070133 pṛṣṭhena kacchapa-vapur vidadhāra gotraṃ<br />
02070134 nidrākṣaṇo’dri-parivarta-kaṣāṇa-kaṇḍūḥ<br />
02070141 trai-piṣṭaporu-bhaya-hā sa nṛsiṃha-rūpaṃ<br />
02070142 kṛtvā bhramad-bhrukuṭi-daṃṣṭra-karāla-vaktram<br />
02070143 daityendram āśu gadayābhipatantam ārād<br />
02070144 ūrau nipātya vidadāra nakhai ḥ sphurantam<br />
02070151 antaḥ-sarasy uru-balena pade gṛhīto<br />
02070152 grāheṇa yūtha-patir ambuja-hasta ārtaḥ<br />
02070153 āhedam ādi-puruṣākhila-loka-nātha<br />
02070154 tīrtha-śrava ḥ śravaṇa-maṅgala-nāmadheya<br />
02070161 śrutvā haris tam araṇārthinam aprameyaś<br />
02070162 cakrāyudha ḥ patagarāja-bhujādhirūḍhaḥ<br />
02070163 cakreṇa nakra-vadana ṃ vinipāṭya tasmād<br />
02070164 dhaste pragṛhya bhagavān kṛpayojjahāra<br />
02070171 jyāyān guṇair avarajo’py adite ḥ sutānāṃ<br />
02070172 lokān vicakrama imān yad athādhiyajñaḥ<br />
02070173 kṣmā ṃ vāmanena jagṛhe tripada-cchalena<br />
02070174 yācñām ṛte pathi caran prabhubhir na cālyaḥ<br />
02070181 nārtho baler ayam urukrama-pāda-śaucam<br />
02070182 āpa ḥ śikhā-dhṛtavato vibudhādhipatyam<br />
02070183 yo vai pratiśrutam ṛte na cikīrṣad anyad<br />
02070184 ātmānam aṅga manasā haraye’bhimene<br />
02070191 tubhya ṃ ca nārada bhṛśa ṃ bhagavān vivṛddha-<br />
02070192 bhāvena sādhu parituṣṭa uvāca yogam<br />
02070193 jñāna ṃ ca bhāgavatam ātma-satattva-dīpaṃ<br />
02070194 yad vāsudeva-śaraṇā vidur añjasaiva<br />
02070201 cakra ṃ ca dikṣv avihata ṃ daśasu sva-tejo<br />
02070202 manvantareṣu manu-vaṃśa-dharo bibharti<br />
02070203 duṣṭeṣu rājasu dama ṃ vyadadhāt sva-kīrtiṃ<br />
02070204 satye tri-pṛṣṭha uśatī ṃ prathayaṃś caritraiḥ<br />
02070211 dhanvantariś ca bhagavān svayam eva kīrtir
02070212 nāmnā nṛṇā ṃ puru-rujā ṃ ruja āśu hanti<br />
02070213 yajñe ca bhāgam amṛtāyur-avāvarundha<br />
02070214 āyuṣya-vedam anuśāsty avatīrya loke<br />
02070221 kṣatra ṃ kṣayāya vidhinopabhṛta ṃ mahātmā<br />
02070222 brahma-dhrug ujjhita-patha ṃ narakārti-lipsu<br />
02070223 uddhanty asāv avanikaṇṭakam ugra-vīryas<br />
02070224 triḥ-sapta-kṛtva urudhāra-paraśvadhena<br />
02070231 asmat-prasāda-sumukha ḥ kalayā kaleśa<br />
02070232 ikṣvāku-vaṃśa avatīrya guror nideśe<br />
02070233 tiṣṭhan vana ṃ sa-dayitānuja āviveśa<br />
02070234 yasmin virudhya daśa-kandhara ārtim ārcchat<br />
02070241 yasmā adād udadhir ūḍha-bhayāṅga-vepo<br />
02070242 mārga ṃ sapady ari-pura ṃ haravad didhakṣoḥ<br />
02070243 dūre suhṛn-mathita-roṣa-suśoṇa-dṛṣṭyā<br />
02070244 tātapyamāna-makaroraga-nakra-cakraḥ<br />
02070251 vakṣaḥ-sthala-sparśa-rugna-mahendra-vāha-<br />
02070252 dantair viḍambita-kakubjuṣa ūḍha-hāsam<br />
02070253 sadyo’subhi ḥ saha vineṣyati dāra-hartur<br />
02070254 visphūrjitair dhanuṣa uccarato’dhisainye<br />
02070261 bhūme ḥ suretara-varūtha-vimarditāyāḥ<br />
02070262 kleśa-vyayāya kalayā sita-kṛṣṇa-keśaḥ<br />
02070263 jāta ḥ kariṣyati janānupalakṣya-mārgaḥ<br />
02070264 karmāṇi cātma-mahimopanibandhanāni<br />
02070271 tokena jīva-haraṇa ṃ yad ulūki-kāyās<br />
02070272 trai-māsikasya ca padā śakaṭo’pavṛttaḥ<br />
02070273 yad riṅgatāntara-gatena divi-spṛśor vā<br />
02070274 unmūlana ṃ tv itarathārjunayor na bhāvyam<br />
02070281 yad vai vraje vraja-paśūn viṣatoya-pītān<br />
02070282 pālāṃs tv ajīvayad anugraha-dṛṣṭi-vṛṣṭyā<br />
02070283 tac-chuddhaye’ti-viṣa-vīrya-vilola-jihvam<br />
02070284 uccāṭayiṣyad uraga ṃ viharan hradinyām<br />
02070291 tat karma divyam iva yan niśi niḥśayānaṃ<br />
02070292 dāvāgninā śuci-vane paridahyamāne<br />
02070293 unneṣyati vrajam ato’vasitānta-kālaṃ<br />
02070294 netre pidhāpya sabalo’nadhigamya-vīryaḥ<br />
02070301 gṛhṇīta yad yad upabandham amuṣya mātā<br />
02070302 śulba ṃ sutasya na tu tat tad amuṣya māti<br />
02070303 yaj jṛmbhato’sya vadane bhuvanāni gopī<br />
02070304 saṃvīkṣya śaṅkita-manā ḥ pratibodhitāsīt<br />
02070311 nanda ṃ ca mokṣyati bhayād varuṇasya pāśād<br />
02070312 gopān bileṣu pihitān maya-sūnunā ca<br />
02070313 ahny āpṛta ṃ niśi śayānam atiśrameṇa<br />
02070314 loka ṃ vikuṇṭham upaneṣyati gokula ṃ sma<br />
02070321 gopair makhe pratihate vraja-viplavāya<br />
02070322 deve’bhivarṣati paśūn kṛpayā rirakṣuḥ<br />
02070323 dhartocchilīndhram iva sapta-dināni sapta-<br />
02070324 varṣo mahīdhram anaghaika-kare salīlam<br />
02070331 krīḍan vane niśi niśākara-raśmi-gauryāṃ<br />
02070332 rāsonmukha ḥ kala-padāyata-mūrcchitena<br />
02070333 uddīpita-smara-rujā ṃ vraja-bhṛd-vadhūnāṃ<br />
02070334 hartur hariṣyati śiro dhanadānugasya<br />
02070341 ye ca pralamba-khara-dardura-keśy-ariṣṭa-<br />
02070342 mallebha-kaṃsa-yavanā ḥ kapi-pauṇḍrakādyāḥ<br />
02070343 anye ca śālva-kuja-balvala-dantavakra-<br />
02070344 saptokṣa-śambara-vidūratha-rukmi-mukhyāḥ<br />
02070351 ye vā mṛdhe samiti-śālina ātta-cāpāḥ<br />
02070352 kāmboja-matsya-kuru-sṛñjaya-kaikayādyāḥ<br />
02070353 yāsyanty adarśanam ala ṃ bala-pārtha-bhīma-<br />
02070354 vyājāhvayena hariṇā nilaya ṃ tadīyam<br />
02070361 kālena mīlita-dhiyām avamṛśya n– ṇāṃ<br />
02070362 stokāyuṣā ṃ sva-nigamo bata dūra-pāraḥ<br />
02070363 āvirhitas tv anuyuga ṃ sa hi satyavatyāṃ<br />
02070364 veda-druma ṃ viṭa-paśo vibhajiṣyati sma<br />
02070371 deva-dviṣā ṃ nigama-vartmani niṣṭhitānāṃ
02070372 pūrbhir mayena vihitābhir adṛśya-tūrbhiḥ<br />
02070373 lokān ghnatā ṃ mati-vimoham atipralobhaṃ<br />
02070374 veṣa ṃ vidhāya bahu bhāṣyata aupadharmyam<br />
02070381 yarhy ālayeṣv api satā ṃ na hare ḥ kathā ḥ syuḥ<br />
02070382 pāṣaṇḍino dvija-janā vṛṣalā nṛdevāḥ<br />
02070383 svāhā svadhā vaṣa ḍ iti sma giro na yatra<br />
02070384 śāstā bhaviṣyati kaler bhagavān yugānte<br />
02070391 sarge tapo’ham ṛṣayo nava ye prajeśāḥ<br />
02070392 sthāne’tha dharma-makha-manv-amarāvanīśāḥ<br />
02070393 ante tv adharma-hara-manyu-vaśāsurādyā<br />
02070394 māyā-vibhūtaya imā ḥ puru-śakti-bhājaḥ<br />
02070401 viṣṇor nu vīrya-gaṇanā ṃ katamo’rhatīha<br />
02070402 ya ḥ pārthivāny api kavir vimame rajāṃsi<br />
02070403 caskambha ya ḥ sva-rahasāskhalatā tri-pṛṣṭhaṃ<br />
02070404 yasmāt tri-sāmya-sadanād uru-kampayānam<br />
02070411 nānta ṃ vidāmy aham amī munayo’gra-jās te<br />
02070412 māyā-balasya puruṣasya kuto’varā ye<br />
02070413 gāyan guṇān daśa-śatānana ādi-devaḥ<br />
02070414 śeṣo’dhunāpi samavasyati nāsya pāram<br />
02070421 yeṣā ṃ sa eṣa bhagavān dayayed anantaḥ<br />
02070422 sarvātmanāśrita-pado yadi nirvyalīkam<br />
02070423 te dustarām atitaranti ca deva-māyāṃ<br />
02070424 naiṣā ṃ mamāham iti dhī ḥ śva-śṛgāla-bhakṣye<br />
02070431 vedāham aṅga paramasya hi yoga-māyāṃ<br />
02070432 yūya ṃ bhavaś ca bhagavān atha daitya-varyaḥ<br />
02070433 patnī mano ḥ sa ca manuś ca tad-ātmajāś ca<br />
02070434 prācīnabarhir ṛbhur aṅga uta dhruvaś ca<br />
02070441 ikṣvākur aila-mucukunda-videha-gādhi-<br />
02070442 raghv-ambarīṣa-sagarā gaya-nāhuṣādyāḥ<br />
02070443 māndhātr-alarka-śatadhanv-anu-rantidevā<br />
02070444 devavrato balir amūrttarayo dilīpaḥ<br />
02070451 saubhary-utaṅka-śibi-devala-pippalāda-<br />
02070452 sārasvatoddhava-parāśara-bhūriṣeṇāḥ<br />
02070453 ye’nye vibhīṣaṇa-hanūmad-upendradatta-<br />
02070454 pārthārṣṭiṣeṇa-vidura-śrutadeva-varyāḥ<br />
02070461 te vai vidanty atitaranti ca deva-māyāṃ<br />
02070462 strī-śūdra-hūṇa-śabarā api pāpa-jīvāḥ<br />
02070463 yady adbhuta-krama-parāyaṇa-śīla-śikṣās<br />
02070464 tiryag-janā api kim u śruta-dhāraṇā ye<br />
02070471 śaśvat praśāntam abhaya ṃ pratibodha-mātraṃ<br />
02070472 śuddha ṃ sama ṃ sad-asata ḥ paramātma-tattvam<br />
02070473 śabdo na yatra puru-kārakavān kriyārtho<br />
02070474 māyā paraity abhimukhe ca vilajjamānā<br />
02070481 tad vai pada ṃ bhagavata ḥ paramasya puṃso<br />
02070482 brahmeti yad vidur ajasra-sukha ṃ viśokam<br />
02070483 sadhrya ṅ niyamya yatayo yama-karta-hetiṃ<br />
02070484 jahyu ḥ svarā ḍ iva nipāna-khanitram indraḥ<br />
02070491 sa śreyasām api vibhur bhagavān yato’sya<br />
02070492 bhāva-svabhāva-vihitasya sata ḥ prasiddhiḥ<br />
02070493 dehe sva-dhātu-vigame’nu viśīryamāṇe<br />
02070494 vyomeva tatra puruṣo na viśīryate’jaḥ<br />
02070501 so’ya ṃ te’bhihitas tāta bhagavān viśva-bhāvanaḥ<br />
02070503 samāsena harer nānyad anyasmāt sad-asac ca yat<br />
02070511 ida ṃ bhāgavata ṃ nāma yan me bhagavatoditam<br />
02070513 saṅgraho’ya ṃ vibhūtīnā ṃ tvam etad vipulī kuru<br />
02070521 yathā harau bhagavati nṛṇā ṃ bhaktir bhaviṣyati<br />
02070523 sarvātmany akhilādhāre iti saṅkalpya varṇaya<br />
02070531 māyā ṃ varṇayato’muṣya īśvarasyānumodataḥ<br />
02070533 śṛṇvata ḥ śraddhayā nitya ṃ māyayātmā na muhyati<br />
0208001 rājovāca<br />
02080011 brahmaṇā codito brahman guṇākhyāne’guṇasya ca<br />
02080013 yasmai yasmai yathā prāha nārado deva-darśanaḥ<br />
02080021 etad veditum icchāmi tattva ṃ tattva-vidā ṃ vara<br />
02080023 harer adbhuta-vīryasya kathā loka-sumaṅgalāḥ
02080031 kathayasva mahābhāga yathāham akhilātmani<br />
02080033 kṛṣṇe niveśya niḥsaṅga ṃ manas tyakṣye kalevaram<br />
02080041 śṛṇvata ḥ śraddhayā nitya ṃ gṛṇataś ca sva-ceṣṭitam<br />
02080043 kālena nātidīrgheṇa bhagavān viśate hṛdi<br />
02080051 praviṣṭa ḥ karṇa-randhreṇa svānā ṃ bhāva-saroruham<br />
02080053 dhunoti śamala ṃ kṛṣṇa ḥ salilasya yathā śarat<br />
02080061 dhautātmā puruṣa ḥ kṛṣṇa- pāda-mūla ṃ na muñcati<br />
02080063 mukta-sarva-parikleśa ḥ pāntha ḥ sva-śaraṇa ṃ yathā<br />
02080071 yad adhātu-mato brahman dehārambho’sya dhātubhiḥ<br />
02080073 yadṛcchayā hetunā vā bhavanto jānate yathā<br />
02080081 āsīd yad-udarāt padma ṃ loka-saṃsthāna-lakṣaṇam<br />
02080083 yāvān aya ṃ vai puruṣa iyattāvayavai ḥ pṛthak<br />
02080085 tāvān asāv iti prokta ḥ saṃsthāvayavavān iva<br />
02080091 aja ḥ sṛjati bhūtāni bhūtātmā yad-anugrahāt<br />
02080093 dadṛśe yena tad-rūpa ṃ nābhi-padma-samudbhavaḥ<br />
02080101 sa cāpi yatra puruṣo viśva-sthity-udbhavāpyayaḥ<br />
02080103 muktvātma-māyā ṃ māyeśa ḥ śete sarva-guhāśayaḥ<br />
02080111 puruṣāvayavair lokā ḥ sapālā ḥ pūrva-kalpitāḥ<br />
02080113 lokair amuṣyāvayavā ḥ sa-pālair iti śuśruma<br />
02080121 yāvān kalpo vikalpo vā yathā kālo’numīyate<br />
02080123 bhūta-bhavya-bhavac-chabda āyur-māna ṃ ca yat sataḥ<br />
02080131 kālasyānugatir yā tu lakṣyate’ ṇvī bṛhaty api<br />
02080133 yāvatya ḥ karma-gatayo yādṛśīr dvija-sattama<br />
02080141 yasmin karma-samāvāyo yathā yenopagṛhyate<br />
02080143 guṇānā ṃ guṇinā ṃ caiva pariṇāmam abhīpsatām<br />
02080151 bhū-pātāla-kakub-vyoma- graha-nakṣatra-bhūbhṛtām<br />
02080153 sarit-samudra-dvīpānā ṃ sambhavaś caitad-okasām<br />
02080161 pramāṇam aṇḍa-kośasya bāhyābhyantara-bhedataḥ<br />
02080163 mahatā ṃ cānucarita ṃ varṇāśrama-viniścayaḥ<br />
02080171 yugāni yuga-māna ṃ ca dharmo yaś ca yuge yuge<br />
02080173 avatārānucarita ṃ yad āścaryatama ṃ hareḥ<br />
02080181 nṛṇā ṃ sādhāraṇo dharma ḥ saviśeṣaś ca yādṛśaḥ<br />
02080183 śreṇīnā ṃ rājarṣīṇā ṃ ca dharma ḥ kṛcchreṣu jīvatām<br />
02080191 tattvānā ṃ parisaṅkhyāna ṃ lakṣaṇa ṃ hetu-lakṣaṇam<br />
02080193 puruṣārādhana-vidhir yogasyādhyātmikasya ca<br />
02080201 yogeśvaraiśvarya-gatir liṅga-bhaṅgas tu yoginām<br />
02080203 vedopaveda-dharmāṇām itihāsa-purāṇayoḥ<br />
02080211 samplava ḥ sarva-bhūtānā ṃ vikrama ḥ pratisaṅkramaḥ<br />
02080213 iṣṭā-pūrtasya kāmyānā ṃ tri-vargasya ca yo vidhiḥ<br />
02080221 yo vānuśāyinā ṃ sarga ḥ pāṣaṇḍasya ca sambhavaḥ<br />
02080223 ātmano bandha-mokṣau ca vyavasthāna ṃ sva-rūpataḥ<br />
02080231 yathātma-tantro bhagavān vikrīḍaty ātma-māyayā<br />
02080233 visṛjya vā yathā māyām udāste sākṣivad vibhuḥ<br />
02080241 sarvam etac ca bhagavan pṛcchato me’nupūrvaśaḥ<br />
02080243 tattvato’rhasy udāhartu ṃ prapannāya mahā-mune<br />
02080251 atra pramāṇa ṃ hi bhavān parameṣṭhī yathātma-bhūḥ<br />
02080253 apare cānutiṣṭhanti pūrveṣā ṃ pūrva-jai ḥ kṛtam<br />
02080261 na me’sava ḥ parāyanti brahmann anaśanād amī<br />
02080263 pibato’cyuta-pīyūṣam tad vākyābdhi-viniḥsṛtam<br />
0208027 sūta uvāca<br />
02080271 sa upāmantrito rājñā kathāyām iti sat-pateḥ<br />
02080273 brahmarāto bhṛśa ṃ prīto viṣṇurātena saṃsadi<br />
02080281 prāha bhāgavata ṃ nāma purāṇa ṃ brahma-sammitam<br />
02080283 brahmaṇe bhagavat-prokta ṃ brahma-kalpa upāgate<br />
02080291 yad yat parīkṣid ṛṣabha ḥ pāṇḍūnām anupṛcchati<br />
02080293 ānupūrvyeṇa tat sarvam ākhyātum upacakrame<br />
0209001 śrī-śuka uvāca<br />
02090011 ātma-māyām ṛte rājan parasyānubhavātmanaḥ<br />
02090013 na ghaṭetārtha-sambandha ḥ svapna-draṣṭur ivāñjasā<br />
02090021 bahu-rūpa ivābhāti māyayā bahu-rūpayā<br />
02090023 ramamāṇo guṇeṣv asyā mamāham iti manyate<br />
02090031 yarhi vāva mahimni sve parasmin kāla-māyayoḥ<br />
02090033 rameta gata-sammohas tyaktvodāste tadobhayam<br />
02090041 ātma-tattva-viśuddhy-artha ṃ yad āha bhagavān ṛtam
02090043 brahmaṇe darśayan rūpam avyalīka-vratādṛtaḥ<br />
02090051 sa ādi-devo jagatā ṃ paro guruḥ<br />
02090052 svadhiṣṇyam āsthāya sisṛkṣayaikṣata<br />
02090053 tā ṃ nādhyagacchad dṛśam atra sammatāṃ<br />
02090054 prapañca-nirmāṇa-vidhir yayā bhavet<br />
02090061 sa cintayan dvy-akṣaram ekadāmbhasy<br />
02090062 upāśṛṇod dvir-gadita ṃ vaco vibhuḥ<br />
02090063 sparśeṣu yat ṣoḍaśam ekaviṃśaṃ<br />
02090064 niṣkiñcanānā ṃ nṛpa yad dhana ṃ viduḥ<br />
02090071 niśamya tad-vaktṛ-didṛkṣayā diśo<br />
02090072 vilokya tatrānyad apaśyamānaḥ<br />
02090073 svadhiṣṇyam āsthāya vimṛśya tad-dhita ṃ<br />
02090074 tapasy upādiṣṭa ivādadhe manaḥ<br />
02090081 divya ṃ sahasrābdam amogha-darśano<br />
02090082 jitānilātmā vijitobhayendriyaḥ<br />
02090083 atapyata smākhila-loka-tāpana ṃ<br />
02090084 tapas tapīyāṃs tapatā ṃ samāhitaḥ<br />
02090091 tasmai sva-loka ṃ bhagavān sabhājitaḥ<br />
02090092 sandarśayām āsa para ṃ na yat-param<br />
02090093 vyapeta-saṅkleśa-vimoha-sādhvasaṃ<br />
02090094 sva-dṛṣṭavadbhir puruṣair abhiṣṭutam<br />
02090101 pravartate yatra rajas tamas tayoḥ<br />
02090102 sattva ṃ ca miśra ṃ na ca kāla-vikramaḥ<br />
02090103 na yatra māyā kim utāpare harer<br />
02090104 anuvratā yatra surāsurārcitāḥ<br />
02090111 śyāmāvadātā ḥ śata-patra-locanāḥ<br />
02090112 piśaṅga-vastrā ḥ suruca ḥ supeśasaḥ<br />
02090113 sarve catur-bāhava unmiṣan-maṇi-<br />
02090114 praveka-niṣkābharaṇā ḥ suvarcasaḥ<br />
02090115 pravāla-vaidūrya-mṛṇāla-varcasaḥ<br />
02090116 parisphurat-kuṇḍala-mauli-mālinaḥ<br />
02090121 bhrājiṣṇubhir ya ḥ parito virājate<br />
02090122 lasad-vimānāvalibhir mahātmanām<br />
02090123 vidyotamāna ḥ pramadottamādyubhi ḥ<br />
02090124 savidyud abhrāvalibhir yathā nabhaḥ<br />
02090131 śrīr yatra rūpiṇy urugāya-pādayoḥ<br />
02090132 karoti māna ṃ bahudhā vibhūtibhiḥ<br />
02090133 preṅkha ṃ śritā yā kusumākarānugair<br />
02090134 vigīyamānā priya-karma gāyatī<br />
02090141 dadarśa tatrākhila-sātvatā ṃ patiṃ<br />
02090142 śriya ḥ pati ṃ yajña-pati ṃ jagat-patim<br />
02090143 sunanda-nanda-prabalārhaṇādibhiḥ<br />
02090144 sva-pārṣadāgrai ḥ parisevita ṃ vibhum<br />
02090151 bhṛtya-prasādābhimukha ṃ dṛg-āsavaṃ<br />
02090152 prasanna-hāsāruṇa-locanānanam<br />
02090153 kirīṭina ṃ kuṇḍalina ṃ catur-bhujaṃ<br />
02090154 pītāṃśuka ṃ vakṣasi lakṣita ṃ śriyā<br />
02090161 adhyarhaṇīyāsanam āsthita ṃ para ṃ<br />
02090162 vṛta ṃ catuḥ-ṣoḍaśa-pañca-śaktibhiḥ<br />
02090163 yukta ṃ bhagai ḥ svair itaratra cādhruvai ḥ<br />
02090164 sva eva dhāman ramamāṇam īśvaram<br />
02090171 tad-darśanāhlāda-pariplutāntaro<br />
02090172 hṛṣyat-tanu ḥ prema-bharāśru-locanaḥ<br />
02090173 nanāma pādāmbujam asya viśva-sṛg<br />
02090174 yat pāramahaṃsyena pathādhigamyate<br />
02090181 ta ṃ prīyamāṇa ṃ samupasthita ṃ kaviṃ<br />
02090182 prajā-visarge nija-śāsanārhaṇam<br />
02090183 babhāṣa īṣat-smita-śociṣā girā<br />
02090184 priya ḥ priya ṃ prīta-manā ḥ kare spṛśan<br />
0209019 śrī-bhagavān uvāca<br />
02090191 tvayāha ṃ toṣita ḥ samyag veda-garbha sisṛkṣayā<br />
02090193 cira ṃ bhṛtena tapasā dustoṣa ḥ kūṭa-yoginām<br />
02090201 vara ṃ varaya bhadra ṃ te vareśa ṃ mābhivāñchitam<br />
02090203 brahma‘ chreyaḥ-pariśrāma ḥ puṃsā ṃ mad-darśanāvadhiḥ
02090211 manīṣitānubhāvo’ya ṃ mama lokāvalokanam<br />
02090213 yad upaśrutya rahasi cakartha parama ṃ tapaḥ<br />
02090221 pratyādiṣṭa ṃ mayā tatra tvayi karma-vimohite<br />
02090223 tapo me hṛdaya ṃ sākṣād ātmāha ṃ tapaso’nagha<br />
02090231 sṛjāmi tapasaiveda ṃ grasāmi tapasā punaḥ<br />
02090233 bibharmi tapasā viśva ṃ vīrya ṃ me duścara ṃ tapaḥ<br />
0209024 brahmovāca<br />
02090241 bhagavan sarva-bhūtānām adhyakṣo’vasthito guhām<br />
02090243 veda hy apratiruddhena prajñānena cikīrṣitam<br />
02090251 tathāpi nāthamānasya nātha nāthaya nāthitam<br />
02090253 parāvare yathā rūpejānīyā ṃ te tv arūpiṇaḥ<br />
02090261 yathātma-māyā-yogena nānā-śakty-upabṛṃhitam<br />
02090263 vilumpan visṛjan gṛhṇan bibhrad ātmānam ātmanā<br />
02090271 krīḍasy amogha-saṅkalpa ūrṇanābhir yathorṇute<br />
02090273 tathā tad-viṣayā ṃ dhehi manīṣā ṃ mayi mādhava<br />
02090281 bhagavac-chikṣitam aha ṃ karavāṇi hy atandritaḥ<br />
02090283 nehamāna ḥ prajā-sarga ṃ badhyeya ṃ yad-anugrahāt<br />
02090291 yāvat sakhā sakhyur iveśa te kṛta<br />
ḥ<br />
02090292 prajā-visarge vibhajāmi bho janam<br />
02090293 aviklavas te parikarmaṇi sthito<br />
02090294 mā me samunnaddha-mado’ja māninaḥ<br />
0209030 śrī-bhagavān uvāca<br />
02090301 jñāna ṃ parama-guhya ṃ me yad vijñāna-samanvitam<br />
02090303 sarahasya ṃ tad-aṅga ṃ ca gṛhāṇa gadita ṃ mayā<br />
02090311 yāvān aha ṃ yathā-bhāvo yad-rūpa-guṇa-karmakaḥ<br />
02090313 tathaiva tattva-vijñānam astu te mad-anugrahāt<br />
02090321 aham evāsam evāgre nānyad yat sad-asat param<br />
02090323 paścād aha ṃ yad etac ca yo’vaśiṣyeta so’smy aham<br />
02090331 ṛte’rtha ṃ yat pratīyeta na pratīyeta cātmani<br />
02090333 tad vidyād ātmano māyā ṃ yathābhāso yathā tamaḥ<br />
02090341 yathā mahānti bhūtāni bhūteṣūccāvaceṣv anu<br />
02090343 praviṣṭāny apraviṣṭāni tathā teṣu na teṣv aham<br />
02090351 etāvad eva jijñāsya ṃ tattva-jijñāsunātmanaḥ<br />
02090353 anvaya-vyatirekābhyā ṃ yat syāt sarvatra sarvadā<br />
02090361 etan mata ṃ samātiṣṭha parameṇa samādhinā<br />
02090363 bhavān kalpa-vikalpeṣu na vimuhyati karhicit<br />
0209037 śrī-śuka uvāca<br />
02090371 sampradiśyaivam ajano janānā ṃ parameṣṭhinam<br />
02090373 paśyatas tasya tad rūpam ātmano nyaruṇad dhariḥ<br />
02090381 antarhitendriyārthāya haraye vihitāñjaliḥ<br />
02090383 sarva-bhūtamayo viśva ṃ sasarjeda ṃ sa pūrvavat<br />
02090391 prajāpatir dharma-patir ekadā niyamān yamān<br />
02090393 bhadra ṃ prajānām anvicchann ātiṣṭhat svārtha-kāmyayā<br />
02090401 ta ṃ nārada ḥ priyatamo rikthādānām anuvrataḥ<br />
02090403 śuśrūṣamāṇa ḥ śīlena praśrayeṇa damena ca<br />
02090411 māyā ṃ vividiṣan viṣṇor māyeśasya mahā-muniḥ<br />
02090413 mahā-bhāgavato rājan pitara ṃ paryatoṣayat<br />
02090421 tuṣṭa ṃ niśāmya pitara ṃ lokānā ṃ prapitāmaham<br />
02090423 devarṣi ḥ paripapraccha bhavān yan mānupṛcchati<br />
02090431 tasmā ida ṃ bhāgavata ṃ purāṇa ṃ daśa-lakṣaṇam<br />
02090433 prokta ṃ bhagavatā prāha prīta ḥ putrāya bhūta-kṛt<br />
02090441 nārada ḥ prāha munaye sarasvatyās taṭe nṛpa<br />
02090443 dhyāyate brahma parama ṃ vyāsāyāmita-tejase<br />
02090451 yad utāha ṃ tvayā pṛṣṭo vairājāt puruṣād idam<br />
02090453 yathāsīt tad upākhyāste praśnān anyāṃś ca kṛtsnaśaḥ<br />
0210001 śrī-śuka uvāca<br />
02100011 atra sargo visargaś ca sthāna ṃ poṣaṇam ūtayaḥ<br />
02100013 manvantareśānukathā nirodho muktir āśrayaḥ<br />
02100021 daśamasya viśuddhy-artha ṃ navānām iha lakṣaṇam<br />
02100023 varṇayanti mahātmāna ḥ śrutenārthena cāñjasā<br />
02100031 bhūta-mātrendriya-dhiyā ṃ janma sarga udāhṛtaḥ<br />
02100033 brahmaṇo guṇa-vaiṣamyād visarga ḥ pauruṣa ḥ smṛtaḥ<br />
02100041 sthitir vaikuṇṭha-vijaya ḥ poṣaṇa ṃ tad-anugrahaḥ<br />
02100043 manvantarāṇi sad-dharma ūtaya ḥ karma-vāsanāḥ
02100051 avatārānucarita ṃ hareś cāsyānuvartinām<br />
02100053 puṃsām īśa-kathā ḥ proktā nānākhyānopabṛṃhitāḥ<br />
02100061 nirodho’syānuśayanam ātmana ḥ saha śaktibhiḥ<br />
02100063 muktir hitvānyathā rūpa ṃ sva-rūpeṇa vyavasthitiḥ<br />
02100071 ābhāsaś ca nirodhaś ca yato’sty adhyavasīyate<br />
02100073 sa āśraya ḥ para ṃ brahma paramātmeti śabdyate<br />
02100081 yo’dhyātmiko’ya ṃ puruṣa ḥ so’sāv evādhidaivikaḥ<br />
02100083 yas tatrobhaya-viccheda ḥ puruṣo hy ādhibhautikaḥ<br />
02100091 ekam ekatarābhāve yadā nopalabhāmahe<br />
02100093 tritaya ṃ tatra yo veda sa ātmā svāśrayāśrayaḥ<br />
02100101 puruṣo’ ṇḍa ṃ vinirbhidya yadāsau sa vinirgataḥ<br />
02100103 ātmano’yanam anvicchann apo’srākṣīc chuci ḥ śucīḥ<br />
02100111 tāsv avātsīt sva-sṛṣṭāsu sahasra ṃ parivatsarān<br />
02100113 tena nārāyaṇo nāma yad āpa ḥ puruṣodbhavāḥ<br />
02100121 dravya ṃ karma ca kālaś ca svabhāvo jīva eva ca<br />
02100123 yad-anugrahata ḥ santi na santi yad-upekṣayā<br />
02100131 eko nānātvam anvicchan yoga-talpāt samutthitaḥ<br />
02100133 vīrya ṃ hiraṇmaya ṃ devo māyayā vyasṛjat tridhā<br />
02100141 adhidaivam athādhyātmam adhibhūtam iti prabhuḥ<br />
02100143 athaika ṃ pauruṣa ṃ vīrya ṃ tridhābhidyata tac chṛṇu<br />
02100151 anta ḥ śarīra ākāśāt puruṣasya viceṣṭataḥ<br />
02100153 oja ḥ saho bala ṃ jajñe tata ḥ prāṇo mahān asuḥ<br />
02100161 anuprāṇanti ya ṃ prāṇā ḥ prāṇanta ṃ sarva-jantuṣu<br />
02100163 apānantam apānanti nara-devam ivānugāḥ<br />
02100171 prāṇenākṣipatā kṣut t ṛḍ antarā jāyate vibhoḥ<br />
02100173 pipāsato jakṣataś ca prā ṅ mukha ṃ nirabhidyata<br />
02100181 mukhatas tālu nirbhinna ṃ jihvā tatropajāyate<br />
02100183 tato nānā-raso jajñe jihvayā yo’dhigamyate<br />
02100191 vivakṣor mukhato bhūmno vahnir vāg vyāhṛta ṃ tayoḥ<br />
02100193 jale caitasya sucira ṃ nirodha ḥ samajāyata<br />
02100201 nāsike nirabhidyetā ṃ dodhūyati nabhasvati<br />
02100203 tatra vāyur gandha-vaho ghrāṇo nasi jighṛkṣataḥ<br />
02100211 yadātmani nirālokam ātmāna ṃ ca didṛkṣataḥ<br />
02100213 nirbhinne hy akṣiṇī tasya jyotiś cakṣur guṇa-grahaḥ<br />
02100221 bodhyamānasya ṛṣibhir ātmanas taj jighṛkṣataḥ<br />
02100223 karṇau ca nirabhidyetā ṃ diśa ḥ śrotra ṃ guṇa-grahaḥ<br />
02100231 vastuno mṛdu-kāṭhinya- laghu-gurv-oṣṇa-śītatām<br />
02100233 jighṛkṣatas tva ṅ nirbhinnā tasyā ṃ roma-mahī-ruhāḥ<br />
02100235 tatra cāntar bahir vātas tvacā labdha-guṇo vṛtaḥ<br />
02100241 hastau ruruhatus tasya nānā-karma-cikīrṣayā<br />
02100243 tayos tu balavān indra ādānam ubhayāśrayam<br />
02100251 gati ṃ jigīṣata ḥ pādau ruruhāte’bhikāmikām<br />
02100253 padbhyā ṃ yajña ḥ svaya ṃ havya ṃ karmabhi ḥ kriyate nṛbhiḥ<br />
02100261 nirabhidyata śiśno vai prajānandāmṛtārthinaḥ<br />
02100263 upastha āsīt kāmānā ṃ priya ṃ tad-ubhayāśrayam<br />
02100271 utsisṛkṣor dhātu-mala ṃ nirabhidyata vai gudam<br />
02100273 tata ḥ pāyus tato mitra utsarga ubhayāśrayaḥ<br />
02100281 āsisṛpso ḥ pura ḥ puryā nābhi-dvāram apānataḥ<br />
02100283 tatrāpānas tato mṛtyu ḥ pṛthaktvam ubhayāśrayam<br />
02100291 āditsor anna-pānānām āsan kukṣy-antra-nāḍayaḥ<br />
02100293 nadya ḥ samudrāś ca tayos tuṣṭi ḥ puṣṭis tad-āśraye<br />
02100301 nididhyāsor ātma-māyā ṃ hṛdaya ṃ nirabhidyata<br />
02100303 tato manaś candra iti saṅkalpa ḥ kāma eva ca<br />
02100311 tvak-carma-māṃsa-rudhira- medo-majjāsthi-dhātavaḥ<br />
02100313 bhūmy-ap-tejomayā ḥ sapta prāṇo vyomāmbu-vāyubhiḥ<br />
02100321 guṇātmakānīndriyāṇi bhūtādi-prabhavā guṇāḥ<br />
02100323 mana ḥ sarva-vikārātmā buddhir vijñāna-rūpiṇī<br />
02100331 etad bhagavato rūpa ṃ sthūla ṃ te vyāhṛta ṃ mayā<br />
02100333 mahy-ādibhiś cāvaraṇair aṣṭabhir bahir āvṛtam<br />
02100341 ata ḥ para ṃ sūkṣmatamam avyakta ṃ nirviśeṣaṇam<br />
02100343 anādi-madhya-nidhana ṃ nitya ṃ vāṅ-manasa ḥ param<br />
02100351 amunī bhagavad-rūpe mayā te hy anuvarṇite<br />
02100353 ubhe api na gṛhṇanti māyā-sṛṣṭe vipaścitaḥ<br />
02100361 sa vācya-vācakatayā bhagavān brahma-rūpa-dhṛk
02100363 nāma-rūpa-kriyā dhatte sakarmākarmaka ḥ paraḥ<br />
02100371 prajā-patīn manūn devān ṛṣīn pitṛ-gaṇān pṛthak<br />
02100373 siddha-cāraṇa-gandharvān vidyādhrāsura-guhyakān<br />
02100381 kinnarāpsaraso nāgān sarpān kimpuruṣān narān<br />
02100383 mātṛ-rakṣaḥ-piśācāṃś ca preta-bhūta-vināyakān<br />
02100391 kūṣmāṇḍonmāda-vetālān yātudhānān grahān api<br />
02100393 khagān mṛgān paśūn vṛkṣān girīn nṛpa sarīsṛpān<br />
02100395 dvi-vidhāś catur-vidhā ye’nye jala-sthala-nabhaukasaḥ<br />
02100401 kuśalākuśalā miśrā ḥ karmaṇā ṃ gatayas tv imāḥ<br />
02100403 sattva ṃ rajas tama iti tisra ḥ sura-nṛ-nārakāḥ<br />
02100411 tatrāpy ekaikaśo rājan bhidyante gatayas tridhā<br />
02100413 yadaikaikataro’nyābhyā ṃ sva-bhāva upahanyate<br />
02100421 sa eveda ṃ jagad-dhātā bhagavān dharma-rūpa-dhṛk<br />
02100423 puṣṇāti sthāpayan viśva ṃ tiryaṅ-nara-surādibhiḥ<br />
02100431 tata ḥ kālāgni-rudrātmā yat sṛṣṭam idam ātmanaḥ<br />
02100433 sanniyacchati tat kāle ghanānīkam ivānilaḥ<br />
02100441 ittham-bhāvena kathito bhagavān bhagavattamaḥ<br />
02100443 nettham-bhāvena hi para ṃ draṣṭum arhanti sūrayaḥ<br />
02100451 nāsya karmaṇi janmādau parasyānuvidhīyate<br />
02100453 kartṛtva-pratiṣedhārtha ṃ māyayāropita ṃ hi tat<br />
02100461 aya ṃ tu brahmaṇa ḥ kalpa ḥ savikalpa udāhṛtaḥ<br />
02100463 vidhi ḥ sādhāraṇo yatra sargā ḥ prākṛta-vaikṛtāḥ<br />
02100473 parimāṇa ṃ ca kālasya kalpa-lakṣaṇa-vigraham<br />
02100473 yathā purastād vyākhyāsye pādma ṃ kalpam atho śṛṇu<br />
0210048 śaunaka uvāca<br />
02100481 yad āha no bhavān sūta kṣattā bhāgavatottamaḥ<br />
02100483 cacāra tīrthāni bhuvas tyaktvā bandhūn sudustyajān<br />
02100491 kṣattu ḥ kauśāraves tasya saṃvādo’dhyātma-saṃśritaḥ<br />
02100493 yad vā sa bhagavāṃs tasmai pṛṣṭas tattvam uvāca ha<br />
02100501 brūhi nas tad ida ṃ saumya vidurasya viceṣṭitam<br />
02100503 bandhu-tyāga-nimitta ṃ ca yathaivāgatavān punaḥ<br />
0210051 sūta uvāca<br />
02100511 rājñā parīkṣitā pṛṣṭo yad avocan mahā-muniḥ<br />
02100513 tad vo’bhidhāsye śṛṇuta rājña ḥ praśnānusārataḥ<br />
0301001 śrī-śuka uvāca<br />
03010011 evam etat purā pṛṣṭo maitreyo bhagavān kila<br />
03010013 kṣattrā vana ṃ praviṣṭena tyaktvā sva-gṛham ṛddhimat<br />
03010021 yad vā aya ṃ mantra-kṛd vo bhagavān akhileśvaraḥ<br />
03010023 pauravendra-gṛha ṃ hitvā praviveśātmasāt kṛtam<br />
0301003 rājovāca<br />
03010031 kutra kṣattur bhagavatā maitreyeṇāsa saṅgamaḥ<br />
03010033 kadā vā saha-saṃvāda etad varṇaya na ḥ prabho<br />
03010041 na hy alpārthodayas tasya vidurasyāmalātmanaḥ<br />
03010043 tasmin varīyasi praśna ḥ sādhu-vādopabṛṃhitaḥ<br />
0301005 sūta uvāca<br />
03010051 sa evam ṛṣi-varyo’ya ṃ pṛṣṭo rājñā parīkṣitā<br />
03010053 praty āha ta ṃ subahu-vit prītātmā śrūyatām iti<br />
0301006 śrī-śuka uvāca<br />
03010061 yadā tu rājā sva-sutān asādhūn<br />
03010062 puṣṇan na dharmeṇa vinaṣṭa-dṛṣṭiḥ<br />
03010063 bhrātur yaviṣṭhasya sutān vibandhūn<br />
03010064 praveśya lākṣā-bhavane dadāha<br />
03010071 yadā sabhāyā ṃ kuru-deva-devyāḥ<br />
03010072 keśābhimarśa ṃ suta-karma garhyam<br />
03010073 na vārayām āsa nṛpa ḥ snuṣāyāḥ<br />
03010074 svāsrair harantyā ḥ kuca-kuṅkumāni<br />
03010081 dyūte tv adharmeṇa jitasya sādhoḥ<br />
03010082 satyāvalambasya vana ṃ gatasya<br />
03010083 na yācato’dāt samayena dāyaṃ<br />
03010084 tamo-juṣāṇo yad ajāta-śatroḥ<br />
03010091 yadā ca pārtha-prahita ḥ sabhāyāṃ<br />
03010092 jagad-gurur yāni jagāda kṛṣṇaḥ<br />
03010093 na tāni puṃsām amṛtāyanāni
03010094 rājoru mene kṣata-puṇya-leśaḥ<br />
03010101 yadopahūto bhavana ṃ praviṣṭo<br />
03010102 mantrāya pṛṣṭa ḥ kila pūrvajena<br />
03010103 athāha tan mantra-dṛśā ṃ varīyān<br />
03010104 yan mantriṇo vaidurika ṃ vadanti<br />
03010111 ajāta-śatro ḥ pratiyaccha dāya ṃ<br />
03010112 titikṣato durviṣaha ṃ tavāgaḥ<br />
03010113 sahānujo yatra vṛkodarāhi<br />
ḥ<br />
03010114 śvasan ruṣā yat tvam ala ṃ bibheṣi<br />
03010121 pārthāṃs tu devo bhagavān mukundo<br />
03010122 gṛhītavān sakṣiti-deva-devaḥ<br />
03010123 āste sva-puryā ṃ yadu-deva-devo<br />
03010124 vinirjitāśeṣa-nṛdeva-devaḥ<br />
03010131 sa eṣa doṣa ḥ puruṣa-dvi ḍ āste<br />
03010132 gṛhān praviṣṭo yam apatya-matyā<br />
03010133 puṣṇāsi kṛṣṇād vimukho gata-śrīs<br />
03010134 tyajāśv aśaiva ṃ kula-kauśalāya<br />
03010141 ity ūcivāṃs tatra suyodhanena<br />
03010142 pravṛddha-kopa-sphuritādhareṇa<br />
03010143 asat-kṛta ḥ sat-spṛhaṇīya-śīlaḥ<br />
03010144 kṣattā sakarṇānuja-saubalena<br />
03010151 ka enam atropajuhāva jihmaṃ<br />
03010152 dāsyā ḥ suta ṃ yad-balinaiva puṣṭaḥ<br />
03010153 tasmin pratīpa ḥ parakṛtya āste<br />
03010154 nirvāsyatām āśu purāc chvasānaḥ<br />
03010161 svaya ṃ dhanur dvāri nidhāya māyāṃ<br />
03010162 bhrātu ḥ puro marmasu tāḍito’pi<br />
03010163 sa ittham atyulbaṇa-karṇa-bāṇair<br />
03010164 gata-vyatho’yād uru mānayānaḥ<br />
03010171 sa nirgata ḥ kaurava-puṇya-labdho<br />
03010172 gajāhvayāt tīrtha-pada ḥ padāni<br />
03010173 anvākramat puṇya-cikīrṣayorvyām<br />
03010174 adhiṣṭhito yāni sahasra-mūrtiḥ<br />
03010181 pureṣu puṇyopavanādri-kuñjeṣv<br />
03010182 apaṅka-toyeṣu sarit-saraḥsu<br />
03010183 ananta-liṅgai ḥ samalaṅkṛteṣu<br />
03010184 cacāra tīrthāyataneṣv ananyaḥ<br />
03010191 gā ṃ paryaṭan medhya-vivikta-vṛttiḥ<br />
03010192 sadāpluto’dha ḥ śayano’vadhūtaḥ<br />
03010193 alakṣita ḥ svair avadhūta-veṣo<br />
03010194 vratāni cere hari-toṣaṇāni<br />
03010201 ittha ṃ vrajan bhāratam eva varṣaṃ<br />
03010202 kālena yāvad gatavān prabhāsam<br />
03010203 tāvac chaśāsa kṣitim eka cakrāml<br />
03010204 ekātapatrām ajitena pārthaḥ<br />
03010211 tatrātha śuśrāva suhṛd-vinaṣṭiṃ<br />
03010212 vana ṃ yathā veṇuja-vahni-saṃśrayam<br />
03010213 saṃspardhayā dagdham athānuśocan<br />
03010214 sarasvatī ṃ pratyag iyāya tūṣṇīm<br />
03010221 tasyā ṃ tritasyośanaso manoś ca<br />
03010222 pṛthor athāgner asitasya vāyoḥ<br />
03010223 tīrtha ṃ sudāsasya gavā ṃ guhasya<br />
03010224 yac chrāddhadevasya sa āsiṣeve<br />
03010231 anyāni ceha dvija-deva-devaiḥ<br />
03010232 kṛtāni nānāyatanāni viṣṇoḥ<br />
03010233 pratyaṅga-mukhyāṅkita-mandirāṇi<br />
03010234 yad-darśanāt kṛṣṇam anusmaranti<br />
03010241 tatas tv ativrajya surāṣṭram ṛddhaṃ<br />
03010242 sauvīra-matsyān kurujāṅgalāṃś ca<br />
03010243 kālena tāvad yamunām upetya<br />
03010244 tatroddhava ṃ bhāgavata ṃ dadarśa<br />
03010251 sa vāsudevānucara ṃ praśāntaṃ<br />
03010252 bṛhaspate ḥ prāk tanaya ṃ pratītam<br />
03010253 āliṅgya gāḍha ṃ praṇayena bhadraṃ
03010254 svānām apṛcchad bhagavat-prajānām<br />
03010261 kaccit purāṇau puruṣau svanābhya-<br />
03010262 pādmānuvṛttyeha kilāvatīrṇau<br />
03010263 āsāta urvyā ḥ kuśala ṃ vidhāya<br />
03010264 kṛta-kṣaṇau kuśala ṃ śūra-gehe<br />
03010271 kaccit kurūṇā ṃ parama ḥ suhṛn no<br />
03010272 bhāma ḥ sa āste sukham aṅga śauriḥ<br />
03010273 yo vai svas– ṇā ṃ pitṛvad dadāti<br />
03010274 varān vadānyo vara-tarpaṇena<br />
03010281 kaccid varūthādhipatir yadūnāṃ<br />
03010282 pradyumna āste sukham aṅga vīraḥ<br />
03010283 ya ṃ rukmiṇī bhagavato’bhilebhe<br />
03010284 ārādhya viprān smaram ādi-sarge<br />
03010291 kaccit sukha ṃ sātvata-vṛṣṇi-bhoja-<br />
03010292 dāśārhakāṇām adhipa ḥ sa āste<br />
03010293 yam abhyaṣiñcac chata-patra-netro<br />
03010294 nṛpāsanāśā ṃ parihṛtya dūrāt<br />
03010301 kaccid dhare ḥ saumya suta ḥ sadṛkṣa<br />
03010302 āste’graṇī rathinā ṃ sādhu sāmbaḥ<br />
03010303 asūta ya ṃ jāmbavatī vratāḍhyā<br />
03010304 deva ṃ guha ṃ yo’mbikayā dhṛto’gre<br />
03010311 kṣema ṃ sa kaccid yuyudhāna āste<br />
03010312 ya ḥ phālgunāl labdha-dhanū-rahasyaḥ<br />
03010313 lebhe’ñjasādhokṣaja-sevayaiva<br />
03010314 gati ṃ tadīyā ṃ yatibhir durāpām<br />
03010321 kaccid budha ḥ svasty anamīva āste<br />
03010322 śvaphalka-putro bhagavat-prapannaḥ<br />
03010323 ya ḥ kṛṣṇa-pādāṅkita-mārga-pāṃsuṣv<br />
03010324 aceṣṭata prema-vibhinna-dhairyaḥ<br />
03010331 kaccic chiva ṃ devaka-bhoja-putryā<br />
03010332 viṣṇu-prajāyā iva deva-mātuḥ<br />
03010333 yā vai sva-garbheṇa dadhāra devaṃ<br />
03010334 trayī yathā yajña-vitānam artham<br />
03010341 apisvid āste bhagavān sukha ṃ vo<br />
03010342 ya ḥ sātvatā ṃ kāma-dugho’niruddhaḥ<br />
03010343 yam āmananti sma hi śabda-yoniṃ<br />
03010344 mano-maya ṃ sattva-turīya-tattvam<br />
03010351 apisvid anye ca nijātma-daivam<br />
03010352 ananya-vṛttyā samanuvratā ye<br />
03010353 hṛdīka-satyātmaja-cārudeṣṇa-<br />
03010354 gadādaya ḥ svasti caranti saumya<br />
03010361 api sva-dorbhyā ṃ vijayācyutābhyāṃ<br />
03010362 dharmeṇa dharma ḥ paripāti setum<br />
03010363 duryodhano’tapyata yat-sabhāyāṃ<br />
03010364 sāmrājya-lakṣmyā vijayānuvṛttyā<br />
03010371 ki ṃ vā kṛtāgheṣv agham atyamarṣī<br />
03010372 bhīmo’hivad dīrghatama ṃ vyamuñcat<br />
03010373 yasyāṅghri-pāta ṃ raṇa-bhūr na sehe<br />
03010374 mārga ṃ gadāyāś carato vicitram<br />
03010381 kaccid yaśodhā ratha-yūthapānāṃ<br />
03010382 gāṇḍīva-dhanvoparatārir āste<br />
03010383 alakṣito yac-chara-kūṭa-gūḍho<br />
03010384 māyā-kirāto giriśas tutoṣa<br />
03010391 yamāv utasvit tanayau pṛthāyāḥ<br />
03010392 pārthair vṛtau pakṣmabhir akṣiṇīva<br />
03010393 remāta uddāya mṛdhe sva-rikthaṃ<br />
03010394 parāt suparṇāv iva vajri-vaktrāt<br />
03010401 aho pṛthāpi dhriyate’rbhakārthe<br />
03010402 rājarṣi-varyeṇa vināpi tena<br />
03010403 yas tv eka-vīro’dhiratho vijigye<br />
03010404 dhanur dvitīya ḥ kakubhaś catasraḥ<br />
03010411 saumyānuśoce tam adhaḥ-patantaṃ<br />
03010412 bhrātre paretāya vidudruhe yaḥ<br />
03010413 niryāpito yena suhṛt<br />
sva-puryā
03010414 aha ṃ sva-putrān samanuvratena<br />
03010421 so’ha ṃ harer martya-viḍambanena<br />
03010422 dṛśo nṛṇā ṃ cālayato vidhātuḥ<br />
03010423 nānyopalakṣya ḥ padavī ṃ prasādāc<br />
03010424 carāmi paśyan gata-vismayo’tra<br />
03010431 nūna ṃ nṛpāṇā ṃ tri-madotpathānāṃ<br />
03010432 mahī ṃ muhuś cālayatā ṃ camūbhiḥ<br />
03010433 vadhāt prapannārti-jihīrṣayeśo<br />
03010434 ’py upaikṣatāgha ṃ bhagavān kurūṇām<br />
03010441 ajasya janmotpatha-nāśanāya<br />
03010442 karmāṇy akartur grahaṇāya puṃsām<br />
03010443 nanv anyathā ko’rhati deha-yogaṃ<br />
03010444 paro guṇānām uta karma-tantram<br />
03010451 tasya prapannākhila-lokapānām<br />
03010452 avasthitānām anuśāsane sve<br />
03010453 arthāya jātasya yaduṣv ajasya<br />
03010454 vārtā ṃ sakhe kīrtaya tīrtha-kīrteḥ<br />
0302001 śrī-śuka uvāca<br />
03020011 iti bhāgavata ḥ pṛṣṭa ḥ kṣattrā vārtā ṃ priyāśrayām<br />
03020013 prativaktu ṃ na cotseha autkaṇṭhyāt smāriteśvaraḥ<br />
03020021 ya ḥ pañca-hāyano mātrā prātar-āśāya yācitaḥ<br />
03020023 tan naicchad racayan yasya saparyā ṃ bāla-līlayā<br />
03020031 sa katha ṃ sevayā tasya kālena jarasa ṃ gataḥ<br />
03020033 pṛṣṭo vārtā ṃ pratibrūyād bhartu ḥ pādāv anusmaran<br />
03020041 sa muhūrtam abhūt tūṣṇī ṃ kṛṣṇāṅghri-sudhayā bhṛśam<br />
03020043 tīvreṇa bhakti-yogena nimagna ḥ sādhu nirvṛtaḥ<br />
03020051 pulakodbhinna-sarvāṅgo muñcan mīlad-dṛśā śucaḥ<br />
03020053 pūrṇārtho lakṣitas tena sneha-prasara-samplutaḥ<br />
03020061 śanakair bhagaval-lokān nṛloka ṃ punar āgataḥ<br />
03020063 vimṛjya netre vidura ṃ prītyāhoddhava utsmayan<br />
0302007 uddhava uvāca<br />
03020071 kṛṣṇa-dyumaṇi nimloce gīrṇeṣv ajagareṇa ha<br />
03020073 ki ṃ nu na ḥ kuśala ṃ brūyā ṃ gata-śrīṣu gṛheṣv aham<br />
03020081 durbhago bata loko’ya ṃ yadavo nitarām api<br />
03020083 ye saṃvasanto na vidur hari ṃ mīnā ivoḍupam<br />
03020091 iṅgita-jñā ḥ puru-prauḍhā ekārāmāś ca sātvatāḥ<br />
03020093 sātvatām ṛṣabha ṃ sarve bhūtāvāsam amaṃsata<br />
03020101 devasya māyayā spṛṣṭā ye cānyad asad-āśritāḥ<br />
03020103 bhrāmyate dhīr na tad-vākyair ātmany uptātmano harau<br />
03020111 pradarśyātapta-tapasām avitṛpta-dṛśā ṃ nṛṇām<br />
03020113 ādāyāntar adhād yas tu sva-bimba ṃ loka-locanam<br />
03020121 yan martya-līlaupayika ṃ sva-yoga-<br />
03020122 māyā-bala ṃ darśayatā gṛhītam<br />
03020123 vismāpana ṃ svasya ca saubhagarddheḥ<br />
03020124 para ṃ pada ṃ bhūṣaṇa-bhūṣaṇāṅgam<br />
03020131 yad dharma-sūnor bata rājasūye<br />
03020132 nirīkṣya dṛk-svastyayana ṃ tri-lokaḥ<br />
03020133 kārtsnyena cādyeha gata ṃ vidhātur<br />
03020134 arvāk-sṛtau kauśalam ity amanyata<br />
03020141 yasyānurāga-pluta-hāsa-rāsa-<br />
03020142 līlāvaloka-pratilabdha-mānāḥ<br />
03020143 vraja-striyo dṛgbhir anupravṛtta-<br />
03020144 dhiyo’vatasthu ḥ kila kṛtya-śeṣāḥ<br />
03020151 sva-śānta-rūpeṣv itarai ḥ sva-rūpair<br />
03020152 abhyardyamāneṣv anukampitātmā<br />
03020153 parāvareśo mahad-aṃśa-yukto<br />
03020154 hy ajo’pi jāto bhagavān yathāgniḥ<br />
03020161 mā ṃ khedayaty etad ajasya janma-<br />
03020162 viḍambana ṃ yad vasudeva-gehe<br />
03020163 vraje ca vāso’ri-bhayād iva svayaṃ<br />
03020164 purād vyavātsīd yad-ananta-vīryaḥ<br />
03020171 dunoti ceta ḥ smarato mamaitad<br />
03020172 yad āha pādāv abhivandya pitroḥ<br />
03020173 tātāmba kaṃsād uru-śaṅkitānāṃ
03020174 prasīdata ṃ no’kṛta-niṣkṛtīnām<br />
03020181 ko vā amuṣyāṅghri-saroja-reṇuṃ<br />
03020182 vismartum īśīta pumān vijighran<br />
03020183 yo visphurad-bhrū-viṭapena bhūmer<br />
03020184 bhāra ṃ kṛtāntena tiraścakāra<br />
03020191 dṛṣṭā bhavadbhir nanu rājasūye<br />
03020192 caidyasya kṛṣṇa ṃ dviṣato’pi siddhiḥ<br />
03020193 yā ṃ yogina ḥ saṃspṛhayanti samyag<br />
03020194 yogena kas tad-viraha ṃ saheta<br />
03020201 tathaiva cānye nara-loka-vīrā<br />
03020202 ya āhave kṛṣṇa-mukhāravindam<br />
03020203 netrai ḥ pibanto nayanābhirāmaṃ<br />
03020204 pārthāstra-pūta ḥ padam āpur asya<br />
03020211 svaya ṃ tv asāmyātiśayas tryadhīśaḥ<br />
03020212 svārājya-lakṣmy-āpta-samasta-kāmaḥ<br />
03020213 bali ṃ haradbhiś cira-loka-pālaiḥ<br />
03020214 kirīṭa-koṭy-eḍita-pāda-pīṭhaḥ<br />
03020221 tat tasya kaiṅkaryam ala ṃ bhṛtān no<br />
03020222 viglāpayaty aṅga yad ugrasenam<br />
03020223 tiṣṭhan niṣaṇṇa ṃ parameṣṭhi-dhiṣṇye<br />
03020224 nyabodhayad deva nidhārayeti<br />
03020231 aho bakī ya ṃ stana-kāla-kūṭaṃ<br />
03020232 jighāṃsayāpāyayad apy asādhvī<br />
03020233 lebhe gati ṃ dhātry-ucitā ṃ tato’nyaṃ<br />
03020234 ka ṃ vā dayālu ṃ śaraṇa ṃ vrajema<br />
03020241 manye’surān bhāgavatāṃs tryadhīśe<br />
03020242 saṃrambha-mārgābhiniviṣṭa-cittān<br />
03020243 ye saṃyuge’cakṣata tārkṣya-putram<br />
03020244 aṃse sunābhāyudham āpatantam<br />
03020251 vasudevasya devakyā ṃ jāto bhojendra-bandhane<br />
03020253 cikīrṣur bhagavān asyā ḥ śam ajenābhiyācitaḥ<br />
03020261 tato nanda-vrajam ita ḥ pitrā kaṃsād vibibhyatā<br />
03020263 ekādaśa samās tatra gūḍhārci ḥ sa-balo’vasat<br />
03020271 parīto vatsapair vatsāṃś cārayan vyaharad vibhuḥ<br />
03020273 yamunopavane kūjad- dvija-saṅkulitāṅghripe<br />
03020281 kaumārī ṃ darśayaṃś ceṣṭā ṃ prekṣaṇīyā ṃ vrajaukasām<br />
03020283 rudann iva hasan mugdha- bāla-siṃhāvalokanaḥ<br />
03020291 sa eva go-dhana ṃ lakṣmyā niketa ṃ sita-go-vṛṣam<br />
03020293 cārayann anugān gopān raṇad-veṇur arīramat<br />
03020301 prayuktān bhoja-rājena māyina ḥ kāma-rūpiṇaḥ<br />
03020303 līlayā vyanudat tāṃs tān bāla ḥ krīḍanakān iva<br />
03020311 vipannān viṣa-pānena nigṛhya bhujagādhipam<br />
03020313 utthāpyāpāyayad gāvas tat toya ṃ prakṛti-sthitam<br />
03020321 ayājayad go-savena gopa-rāja ṃ dvijottamaiḥ<br />
03020323 vittasya coru-bhārasya cikīrṣan sad-vyaya ṃ vibhuḥ<br />
03020331 varṣatīndre vraja ḥ kopād bhagnamāne’tivihvalaḥ<br />
03020333 gotra-līlātapatreṇa trāto bhadrānugṛhṇatā<br />
03020341 śarac-chaśi-karair mṛṣṭa ṃ mānayan rajanī-mukham<br />
03020343 gāyan kala-pada ṃ reme strīṇā ṃ maṇḍala-maṇḍanaḥ<br />
0303001 uddhava uvāca<br />
03030011 tata ḥ sa āgatya pura ṃ sva-pitroś<br />
03030012 cikīrṣayā śa ṃ baladeva-saṃyutaḥ<br />
03030013 nipātya tuṅgād ripu-yūtha-nāthaṃ<br />
03030014 hata ṃ vyakarṣad vyasum ojasorvyām<br />
03030021 sāndīpane ḥ sakṛt prokta ṃ brahmādhītya sa-vistaram<br />
03030023 tasmai prādād vara ṃ putra ṃ mṛta ṃ pañca-janodarāt<br />
03030031 samāhutā bhīṣmaka-kanyayā ye<br />
03030032 śriya ḥ savarṇena bubhūṣayaiṣām<br />
03030033 gāndharva-vṛttyā miṣatā ṃ sva-bhāgaṃ<br />
03030034 jahre pada ṃ mūrdhni dadhat suparṇaḥ<br />
03030041 kakudmino’viddha-naso damitvā<br />
03030042 svayaṃvare nāgnajitīm uvāha<br />
03030043 tad-bhagnamānān api gṛdhyato’jñā‘<br />
03030044 jaghne’kṣata ḥ śastra-bhṛta ḥ sva-śastraiḥ
03030051 priya ṃ prabhur grāmya iva priyāyā<br />
03030052 vidhitsur ārcchad dyutaru ṃ yad-arthe<br />
03030053 vajry ādravat ta ṃ sa-gaṇo ruṣāndhaḥ<br />
03030054 krīḍā-mṛgo nūnam aya ṃ vadhūnām<br />
03030061 suta ṃ mṛdhe kha ṃ vapuṣā grasantaṃ<br />
03030062 dṛṣṭvā sunābhonmathita ṃ dharitryā<br />
03030063 āmantritas tat-tanayāya śeṣaṃ<br />
03030064 dattvā tad-antaḥ-puram āviveśa<br />
03030071 tatrāhṛtās tā nara-deva-kanyāḥ<br />
03030072 kujena dṛṣṭvā harim ārta-bandhum<br />
03030073 utthāya sadyo jagṛhu ḥ praharṣa-<br />
03030074 vrīḍānurāga-prahitāvalokaiḥ<br />
03030081 āsā ṃ muhūrta ekasmin nānāgāreṣu yoṣitām<br />
03030083 sa-vidha ṃ jagṛhe pāṇīn anurūpa ḥ sva-māyayā<br />
03030091 tāsv apatyāny ajanayad ātma-tulyāni sarvataḥ<br />
03030093 ekaikasyā ṃ daśa daśa prakṛter vibubhūṣayā<br />
03030101 kāla-māgadha-śālvādīn anīkai rundhata ḥ puram<br />
03030103 ajīghanat svaya ṃ divya ṃ sva-puṃsā ṃ teja ādiśat<br />
03030111 śambara ṃ dvivida ṃ bāṇa ṃ mura ṃ balvalam eva ca<br />
03030113 anyāṃś ca dantavakrādīn avadhīt kāṃś ca ghātayat<br />
03030121 atha te bhrātṛ-putrāṇā ṃ pakṣayo ḥ patitān nṛpān<br />
03030123 cacāla bhū ḥ kurukṣetra ṃ yeṣām āpatatā ṃ balaiḥ<br />
03030131 sa karṇa-duḥśāsana-saubalānāṃ<br />
03030132 kumantra-pākena hata-śriyāyuṣam<br />
03030133 suyodhana ṃ sānucara ṃ śayānaṃ<br />
03030134 bhagnorum ūrvyā ṃ na nananda paśyan<br />
03030141 kiyān bhuvo’ya ṃ kṣapitoru-bhāro<br />
03030142 yad droṇa-bhīṣmārjuna-bhīma-mūlaiḥ<br />
03030143 aṣṭādaśākṣauhiṇiko mad-aṃśair<br />
03030144 āste bala ṃ durviṣaha ṃ yadūnām<br />
03030151 mitho yadaiṣā ṃ bhavitā vivādo<br />
03030152 madhv-āmadātāmra-vilocanānām<br />
03030153 naiṣā ṃ vadhopāya iyān ato’nyo<br />
03030154 mayy udyate’ntardadhate svaya ṃ sma<br />
03030161 eva ṃ sañcintya bhagavān sva-rājye sthāpya dharmajam<br />
03030163 nandayām āsa suhṛda ḥ sādhūnā ṃ vartma darśayan<br />
03030171 uttarāyā ṃ dhṛta ḥ pūror vaṃśa ḥ sādhv-abhimanyunā<br />
03030173 sa vai drauṇy-astra-sampluṣṭa ḥ punar bhagavatā dhṛtaḥ<br />
03030181 ayājayad dharma-sutam aśvamedhais tribhir vibhuḥ<br />
03030183 so’pi kṣmām anujai rakṣan reme kṛṣṇam anuvrataḥ<br />
03030191 bhagavān api viśvātmā loka-veda-pathānugaḥ<br />
03030193 kāmān siṣeve dvārvatyām asakta ḥ sāṅkhyam āsthitaḥ<br />
03030201 snigdha-smitāvalokena vācā pīyūṣa-kalpayā<br />
03030203 caritreṇānavadyena śrī-niketena cātmanā<br />
03030211 ima ṃ lokam amu ṃ caiva ramayan sutarā ṃ yadūn<br />
03030213 reme kṣaṇadayā datta- kṣaṇa-strī-kṣaṇa-sauhṛdaḥ<br />
03030221 tasyaiva ṃ ramamāṇasya saṃvatsara-gaṇān bahūn<br />
03030223 gṛhamedheṣu yogeṣu virāga ḥ samajāyata<br />
03030231 daivādhīneṣu kāmeṣu daivādhīna ḥ svaya ṃ pumān<br />
03030233 ko viśrambheta yogena yogeśvaram anuvrataḥ<br />
03030241 puryā ṃ kadācit krīḍadbhir yadu-bhoja-kumārakaiḥ<br />
03030243 kopitā munaya ḥ śepur bhagavan-mata-kovidāḥ<br />
03030251 tata ḥ katipayair māsair vṛṣṇi-bhojāndhakādayaḥ<br />
03030253 yayu ḥ prabhāsa ṃ saṃhṛṣṭā rathair deva-vimohitāḥ<br />
03030261 tatra snātvā pitṝn devān ṛṣīṃś caiva tad-ambhasā<br />
03030263 tarpayitvātha viprebhyo gāvo bahu-guṇā daduḥ<br />
03030271 hiraṇya ṃ rajata ṃ śayyā ṃ vāsāṃsy ajina-kambalān<br />
03030273 yāna ṃ rathān ibhān kanyā dharā ṃ vṛtti-karīm api<br />
03030281 anna ṃ coru-rasa ṃ tebhyo dattvā bhagavad-arpaṇam<br />
03030283 go-viprārthāsava ḥ śūrā ḥ praṇemur bhuvi mūrdhabhiḥ<br />
0304001 uddhava uvāca<br />
03040011 atha te tad-anujñātā bhuktvā pītvā ca vāruṇīm<br />
03040013 tayā vibhraṃśita-jñānā duruktair marma paspṛśuḥ<br />
03040021 teṣā ṃ maireya-doṣeṇa viṣamīkṛta-cetasām
03040023 nimlocati ravāv āsīd veṇūnām iva mardanam<br />
03040031 bhagavān svātma-māyāyā gati ṃ tām avalokya saḥ<br />
03040031 sarasvatīm upaspṛśya vṛkṣa-mūlam upāviśat<br />
03040041 aha ṃ cokto bhagavatā prapannārti-hareṇa ha<br />
03040043 badarī ṃ tva ṃ prayāhīti sva-kula ṃ sañjihīrṣuṇā<br />
03040051 tathāpi tad-abhipreta ṃ jānann aham arindama<br />
03040053 pṛṣṭhato’nvagama ṃ bhartu ḥ pāda-viśleṣaṇākṣamaḥ<br />
03040061 adrākṣam ekam āsīna ṃ vicinvan dayita ṃ patim<br />
03040062śrutśrī-niketa ṃ sarasvatyā ṃ kṛta-ketam aketanam<br />
03040071 śyāmāvadāta ṃ viraja ṃ praśāntāruṇa-locanam<br />
03040073 dorbhiś caturbhir vidita ṃ pīta-kauśāmbareṇa ca<br />
03040081 vāma ūrāv adhiśritya dakṣiṇāṅghri-saroruham<br />
03040083 apāśritārbhakāśvattham akṛśa ṃ tyakta-pippalam<br />
03040091 tasmin mahā-bhāgavato dvaipāyana-suhṛt-sakhā<br />
03040093 lokān anucaran siddha āsasāda yadṛcchayā<br />
03040101 tasyānuraktasya muner mukundaḥ<br />
03040102 pramoda-bhāvānata-kandharasya<br />
03040103 āśṛṇvato mām anurāga-hāsa-<br />
03040104 samīkṣayā viśramayann uvāca<br />
0304011 śrī-bhagavān uvāca<br />
03040111 vedāham antar manasīpsita ṃ te<br />
03040112 dadāmi yat tad duravāpam anyaiḥ<br />
03040113 satre purā viśva-sṛjā ṃ vasūnāṃ<br />
03040114 mat-siddhi-kāmena vaso tvayeṣṭaḥ<br />
03040121 sa eṣa sādho caramo bhavānām<br />
03040122 āsāditas te mad-anugraho yat<br />
03040123 yan mā ṃ nṛlokān raha utsṛjantaṃ<br />
03040124 diṣṭyā dadṛśvān viśadānuvṛttyā<br />
03040131 purā mayā proktam ajāya nābhye<br />
03040132 padme niṣaṇṇāya mamādi-sarge<br />
03040133 jñāna ṃ para ṃ man-mahimāvabhāsaṃ<br />
03040134 yat sūrayo bhāgavata ṃ vadanti<br />
03040141 ity ādṛtokta ḥ paramasya puṃsaḥ<br />
03040142 pratikṣaṇānugraha-bhājano’ham<br />
03040143 snehottha-romā skhalitākṣaras taṃ<br />
03040144 muñcañ chuca ḥ prāñjalir ābabhāṣe<br />
03040151 ko nv īśa te pāda-saroja-bhājāṃ<br />
03040152 sudurlabho’rtheṣu caturṣv apīha<br />
03040153 tathāpi nāha ṃ pravṛṇomi bhūman<br />
03040154 bhavat-padāmbhoja-niṣevaṇotsukaḥ<br />
03040161 karmāṇy anīhasya bhavo’bhavasya te<br />
03040162 durgāśrayo’thāri-bhayāt palāyanam<br />
03040163 kālātmano yat pramadā-yutāśramaḥ<br />
03040164 svātman-rate ḥ khidyati dhīr vidām iha<br />
03040171 mantreṣu mā ṃ vā upahūya yat tvam<br />
03040172 akuṇṭhitākhaṇḍa-sadātma-bodhaḥ<br />
03040173 pṛcche ḥ prabho mugdha ivāpramattas<br />
03040174 tan no mano mohayatīva deva<br />
03040181 jñāna ṃ para ṃ svātma-rahaḥ-prakāśaṃ<br />
03040182 provāca kasmai bhagavān samagram<br />
03040183 api kṣama ṃ no grahaṇāya bhartar<br />
03040184 vadāñjasā yad vṛjina ṃ tarema<br />
03040191 ity āvedita-hārdāya mahya ṃ sa bhagavān paraḥ<br />
03040193 ādideśāravindākṣa ātmana ḥ paramā ṃ sthitim<br />
03040201 sa evam ārādhita-pāda-tīrthād<br />
03040202 adhīta-tattvātma-vibodha-mārgaḥ<br />
03040203 praṇamya pādau parivṛtya devam<br />
03040204 ihāgato’ha ṃ virahāturātmā<br />
03040211 so’ha ṃ tad-darśanāhlāda- viyogārti-yuta ḥ prabho<br />
03040213 gamiṣye dayita ṃ tasya badaryāśrama-maṇḍalam<br />
03040221 yatra nārāyaṇo devo naraś ca bhagavān ṛṣiḥ<br />
03040223 mṛdu tīvra ṃ tapo dīrgha ṃ tepāte loka-bhāvanau<br />
0304023 śrī-śuka uvāca<br />
03040231 ity uddhavād upākarṇya suhṛdā ṃ duḥsaha ṃ vadham
03040233 jñānenāśamayat kṣattā śokam utpatita ṃ budhaḥ<br />
03040241 sa ta ṃ mahā-bhāgavata ṃ vrajanta ṃ kauravarṣabhaḥ<br />
03040243 viśrambhād abhyadhatteda ṃ mukhya ṃ kṛṣṇa-parigrahe<br />
0304025 vidura uvāca<br />
03040251 jñāna ṃ para ṃ svātma-rahaḥ-prakāśaṃ<br />
03040252 yad āha yogeśvara īśvaras te<br />
03040253 vaktu ṃ bhavān no’rhati yad dhi viṣṇor<br />
03040254 bhṛtyā ḥ sva-bhṛtyārtha-kṛtaś caranti<br />
0304026 uddhava uvāca<br />
03040261 nanu te tattva-saṃrādhya ṛṣi ḥ kauṣāravo’ntike<br />
03040263 sākṣād bhagavatādiṣṭo martya-loka ṃ jihāsatā<br />
0304027 śrī-śuka uvāca<br />
03040271 iti saha vidureṇa viśva-mūrter<br />
03040272 guṇa-kathayā sudhayā plāvitorutāpaḥ<br />
03040273 kṣaṇam iva puline yamasvasus tāṃ<br />
03040274 samuṣita aupagavir niśā ṃ tato’gāt<br />
0304028 rājovāca<br />
03040281 nidhanam upagateṣu vṛṣṇi-bhojeṣv<br />
03040282 adhiratha-yūthapa-yūthapeṣu mukhyaḥ<br />
03040283 sa tu katham avaśiṣṭa uddhavo yad<br />
03040284 dharir api tatyaja ākṛti ṃ tryadhīśaḥ<br />
0304029 śrī-śuka uvāca<br />
03040291 brahma-śāpāpadeśena kālenāmogha-vāñchitaḥ<br />
03040293 saṃhṛtya sva-kula ṃ sphīta ṃ tyakṣyan deham acintayat<br />
03040301 asmāl lokād uparate mayi jñāna ṃ mad-āśrayam<br />
03040303 arhaty uddhava evāddhā sampraty ātmavatā ṃ varaḥ<br />
03040311 noddhavo’ ṇv api man-nyūno yad guṇair nārdita ḥ prabhuḥ<br />
03040313 ato mad-vayuna ṃ loka ṃ grāhayann iha tiṣṭhatu<br />
03040321 eva ṃ tri-loka-guruṇā sandiṣṭa ḥ śabda-yoninā<br />
03040323 badaryāśramam āsādya harim īje samādhinā<br />
03040331 viduro’py uddhavāc chrutvā kṛṣṇasya paramātmanaḥ<br />
03040333 krīḍayopātta-dehasya karmāṇi ślāghitāni ca<br />
03040341 deha-nyāsa ṃ ca tasyaiva ṃ dhīrāṇā ṃ dhairya-vardhanam<br />
03040343 anyeṣā ṃ duṣkaratara ṃ paśūnā ṃ viklavātmanām<br />
03040351 ātmāna ṃ ca kuru-śreṣṭha kṛṣṇena manasekṣitam<br />
03040353 dhyāyan gate bhāgavate ruroda prema-vihvalaḥ<br />
03040361 kālindyā ḥ katibhi ḥ siddha ahobhir bharatarṣabha<br />
03040363 prāpadyata svaḥ-sarita ṃ yatra mitrā-suto muniḥ<br />
0305001 śrī-śuka uvāca<br />
03050011 dvāri dyu-nadyā ṛṣabha ḥ kurūṇāṃ<br />
03050012 maitreyam āsīnam agādha-bodham<br />
03050013 kṣattopasṛtyācyuta-bhāva-siddhaḥ<br />
03050014 papraccha sauśīlya-guṇābhitṛptaḥ<br />
0305003 vidura uvāca<br />
03050021 sukhāya karmāṇi karoti loko<br />
03050022 na tai ḥ sukha ṃ vānyad-upārama ṃ vā<br />
03050023 vindeta bhūyas tata eva duḥkhaṃ<br />
03050024 yad atra yukta ṃ bhagavān vaden naḥ<br />
03050031 janasya kṛṣṇād vimukhasya daivād<br />
03050032 adharma-śīlasya suduḥkhitasya<br />
03050033 anugrahāyeha caranti nūnaṃ<br />
03050034 bhūtāni bhavyāni janārdanasya<br />
03050041 tat sādhu-varyādiśa vartma śa ṃ naḥ<br />
03050042 saṃrādhito bhagavān yena puṃsām<br />
03050043 hṛdi sthito yacchati bhakti-pūte<br />
03050044 jñāna ṃ sa-tattvādhigama ṃ purāṇam<br />
03050051 karoti karmāṇi kṛtāvatāro<br />
03050052 yāny ātma-tantro bhagavāṃs tryadhīśaḥ<br />
03050053 yathā sasarjāgra ida ṃ nirīhaḥ<br />
03050054 saṃsthāpya vṛtti ṃ jagato vidhatte<br />
03050061 yathā puna ḥ sve kha ida ṃ niveśya<br />
03050062 śete guhāyā ṃ sa nivṛtta-vṛttiḥ<br />
03050063 yogeśvarādhīśvara eka etad<br />
03050064 anupraviṣṭo<br />
bahudhā yathāsīt
03050071 krīḍan vidhatte dvija-go-surāṇāṃ<br />
03050072 kṣemāya karmāṇy avatāra-bhedaiḥ<br />
03050073 mano na tṛpyaty api śṛṇvatā ṃ naḥ<br />
03050074 suśloka-mauleś caritāmṛtāni<br />
03050081 yais tattva-bhedair adhiloka-nātho<br />
03050082 lokān alokān saha lokapālān<br />
03050083 acīkLpad yatra hi sarva-sattva-<br />
03050084 nikāya-bhedo’dhikṛta ḥ pratītaḥ<br />
03050091 yena prajānām uta ātma-karma-<br />
03050092 rūpābhidhānā ṃ ca bhidā ṃ vyadhatta<br />
03050093 nārāyaṇo viśvasṛg ātma-yonir<br />
03050094 etac ca no varṇaya vipra-varya<br />
03050101 parāvareṣā ṃ bhagavan vratāni<br />
03050102 śrutāni me vyāsa-mukhād abhīkṣṇam<br />
03050103 atṛpnuma kṣulla-sukhāvahānāṃ<br />
03050104 teṣām ṛte kṛṣṇa-kathāmṛtaughāt<br />
03050111 kas tṛpnuyāt tīrtha-pado’bhidhānāt<br />
03050112 satreṣu va ḥ sūribhir īḍyamānāt<br />
03050113 ya ḥ karṇa-nāḍī ṃ puruṣasya yāto<br />
03050114 bhava-pradā ṃ geha-rati ṃ chinatti<br />
03050121 munir vivakṣur bhagavad-guṇānāṃ<br />
03050122 sakhāpi te bhāratam āha kṛṣṇaḥ<br />
03050123 yasmin nṛṇā ṃ grāmya-sukhānuvādair<br />
03050124 matir gṛhītā nu hare ḥ kathāyām<br />
03050131 sā śraddadhānasya vivardhamānā<br />
03050132 viraktim anyatra karoti puṃsaḥ<br />
03050133 hare ḥ padānusmṛti-nirvṛtasya<br />
03050134 samasta-duḥkhāpyayam āśu dhatte<br />
03050141 tāñ chocya-śocyān avido’nuśoce<br />
03050142 hare ḥ kathāyā ṃ vimukhān aghena<br />
03050143 kṣiṇoti devo’nimiṣas tu yeṣām<br />
03050144 āyur vṛthā-vāda-gati-smṛtīnām<br />
03050151 tad asya kauṣārava śarma-dātur<br />
03050152 hare ḥ kathām eva kathāsu sāram<br />
03050153 uddhṛtya puṣpebhya ivārta-bandho<br />
03050154 śivāya na ḥ kīrtaya tīrtha-kīrteḥ<br />
03050161 sa viśva-janma-sthiti-saṃyamārthe<br />
03050162 kṛtāvatāra ḥ pragṛhīta-śaktiḥ<br />
03050163 cakāra karmāṇy atipūruṣāṇi<br />
03050164 yānīśvara ḥ kīrtaya tāni mahyam<br />
0305017 śrī-śuka uvāca<br />
03050171 sa eva ṃ bhagavān pṛṣṭa ḥ kṣattrā kauṣāravo muniḥ<br />
03050173 puṃsā ṃ niḥśreyasārthena tam āha bahu-mānayan<br />
0305018 maitreya uvāca<br />
03050181 sādhu pṛṣṭa ṃ tvayā sādho lokān sādhv anugṛhṇatā<br />
03050183 kīrti ṃ vitanvatā loke ātmano’dhokṣajātmanaḥ<br />
03050191 naitac citra ṃ tvayi kṣattar bādarāyaṇa-vīryaje<br />
03050193 gṛhīto’nanya-bhāvena yat tvayā harir īśvaraḥ<br />
03050201 māṇḍavya-śāpād bhagavān prajā-saṃyamano yamaḥ<br />
03050203 bhrātu ḥ kṣetre bhujiṣyāyā ṃ jāta ḥ satyavatī-sutāt<br />
03050211 bhavān bhagavato nitya ṃ sammata ḥ sānugasya ha<br />
03050213 yasya jñānopadeśāya mādiśad bhagavān vrajan<br />
03050221 atha te bhagaval-līlā yoga-māyorubṛṃhitāḥ<br />
03050223 viśva-sthity-udbhavāntārthā varṇayāmy anupūrvaśaḥ<br />
03050231 bhagavān eka āsedam agra ātmātmanā ṃ vibhuḥ<br />
03050233 ātmecchānugatāv ātmā nānā-maty-upalakṣaṇaḥ<br />
03050241 sa vā eṣa tadā draṣṭā nāpaśyad dṛśyam ekarāṭ<br />
03050243 mene’santam ivātmāna ṃ supta-śaktir asupta-dṛk<br />
03050251 sā vā etasya saṃdraṣṭu ḥ śakti ḥ sad-asad-ātmikā<br />
03050253 māyā nāma mahā-bhāga yayeda ṃ nirmame vibhuḥ<br />
03050261 kāla-vṛttyā tu māyāyā ṃ guṇa-mayyām adhokṣajaḥ<br />
03050263 puruṣeṇātma-bhūtena vīryam ādhatta vīryavān<br />
03050271 tato’bhavan mahat-tattvam avyaktāt kāla-coditāt<br />
03050273 vijñānātmātma-deha-stha ṃ viśva ṃ vyañjaṃs tamo-nudaḥ
03050281 so’py aṃśa-guṇa-kālātmā bhagavad-dṛṣṭi-gocaraḥ<br />
03050283 ātmāna ṃ vyakarod ātmā viśvasyāsya sisṛkṣayā<br />
03050291 mahat-tattvād vikurvāṇād ahaṃ-tattva ṃ vyajāyata<br />
03050293 kārya-kāraṇa-kartrātmā bhūtendriya-mano-mayaḥ<br />
03050301 vaikārikas taijasaś ca tāmasaś cety aha ṃ tridhā<br />
03050303 ahaṃ-tattvād vikurvāṇān mano vaikārikād abhūt<br />
03050305 vaikārikāś ca ye devā arthābhivyañjana ṃ yataḥ<br />
03050311 taijasānīndriyāṇy eva jñāna-karma-mayāni ca<br />
03050313 tāmaso bhūta-sūkṣmādir yata ḥ kha ṃ liṅgam ātmanaḥ<br />
03050321 kāla-māyāṃśa-yogena bhagavad-vīkṣita ṃ nabhaḥ<br />
03050323 nabhaso’nusṛta ṃ sparśa ṃ vikurvan nirmame’nilam<br />
03050331 anilo’pi vikurvāṇo nabhasoru-balānvitaḥ<br />
03050333 sasarja rūpa-tanmātra ṃ jyotir lokasya locanam<br />
03050341 anilenānvita ṃ jyotir vikurvat paravīkṣitam<br />
03050343 ādhattāmbho rasa-maya ṃ kāla-māyāṃśa-yogataḥ<br />
03050351 jyotiṣāmbho’nusaṃsṛṣṭa ṃ vikurvad brahma-vīkṣitam<br />
03050353 mahī ṃ gandha-guṇām ādhāt kāla-māyāṃśa-yogataḥ<br />
03050361 bhūtānā ṃ nabha-ādīnā ṃ yad yad bhavyāvarāvaram<br />
03050363 teṣā ṃ parānusaṃsargād yathā saṅkhya ṃ guṇān viduḥ<br />
03050371 ete devā ḥ kalā viṣṇo ḥ kāla-māyāṃśa-liṅginaḥ<br />
03050373 nānātvāt sva-kriyānīśā ḥ procu ḥ prāñjalayo vibhum<br />
0305038 devā ūcuḥ<br />
03050381 namāma te deva padāravindaṃ<br />
03050382 prapanna-tāpopaśamātapatram<br />
03050383 yan-mūla-ketā yatayo’ñjasoru-<br />
03050384 saṃsāra-duḥkha ṃ bahir utkṣipanti<br />
03050391 dhātar yad asmin bhava īśa jīvās<br />
03050392 tāpa-trayeṇābhihatā na śarma<br />
03050393 ātman labhante bhagavaṃs tavāṅghri-<br />
03050394 cchāyā ṃ sa-vidyām ata āśrayema<br />
03050401 mārganti yat te mukha-padma-nīḍaiś<br />
03050402 chandaḥ-suparṇair ṛṣayo vivikte<br />
03050403 yasyāgha-marṣoda-sarid-varāyāḥ<br />
03050404 pada ṃ pada ṃ tīrtha-pada ḥ prapannāḥ<br />
03050411 yac chraddhayā śrutavatyā ca bhaktyā<br />
03050412 sammṛjyamāne hṛdaye’vadhāya<br />
03050413 jñānena vairāgya-balena dhīrā<br />
03050414 vrajema tat te’ ṅghri-saroja-pīṭham<br />
03050421 viśvasya janma-sthiti-saṃyamārthe<br />
03050422 kṛtāvatārasya padāmbuja ṃ te<br />
03050423 vrajema sarve śaraṇa ṃ yad īśa<br />
03050424 smṛta ṃ prayacchaty abhaya ṃ sva-puṃsām<br />
03050431 yat sānubandhe’sati deha-gehe<br />
03050432 mamāham ity ūḍha-durāgrahāṇām<br />
03050433 puṃsā ṃ sudūra ṃ vasato’pi puryāṃ<br />
03050434 bhajema tat te bhagavan padābjam<br />
03050441 tān vai hy asad-vṛttibhir akṣibhir ye<br />
03050442 parāhṛtāntar-manasa ḥ pareśa<br />
03050443 atho na paśyanty urugāya nūnaṃ<br />
03050444 ye te padanyāsa-vilāsa-lakṣyāḥ<br />
03050451 pānena te deva kathā-sudhāyāḥ<br />
03050452 pravṛddha-bhaktyā viśadāśayā ye<br />
03050453 vairāgya-sāra ṃ pratilabhya bodhaṃ<br />
03050454 yathāñjasānvīyur akuṇṭha-dhiṣṇyam<br />
03050461 tathāpare cātma-samādhi-yoga-<br />
03050462 balena jitvā prakṛti ṃ baliṣṭhām<br />
03050463 tvām eva dhīrā ḥ puruṣa ṃ viśanti<br />
03050464 teṣā ṃ śrama ḥ syān na tu sevayā te<br />
03050471 tat te vaya ṃ loka-sisṛkṣayādya<br />
03050472 tvayānusṛṣṭās tribhir ātmabhi ḥ sma<br />
03050473 sarve viyuktā ḥ sva-vihāra-tantraṃ<br />
03050474 na śaknumas tat pratihartave te<br />
03050481 yāvad bali ṃ te’ja harāma kāle<br />
03050482 yathā vaya ṃ cānnam adāma yatra
03050483 yathobhayeṣā ṃ ta ime hi lokā<br />
03050484 bali ṃ haranto’nnam adanty anūhāḥ<br />
03050491 tva ṃ na ḥ surāṇām asi sānvayānāṃ<br />
03050492 kūṭa-stha ādya ḥ puruṣa ḥ purāṇaḥ<br />
03050493 tva ṃ deva śaktyā ṃ guṇa-karma-yonau<br />
03050494 retas tv ajāyā ṃ kavim ādadhe’jaḥ<br />
03050501 tato vaya ṃ mat-pramukhā yad-arthe<br />
03050502 babhūvimātman karavāma ki ṃ te<br />
03050503 tva ṃ na ḥ sva-cakṣu ḥ paridehi śaktyā<br />
03050504 deva kriyārthe yad-anugrahāṇām<br />
0306001 ṛṣir uvāca<br />
03060011 iti tāsā ṃ sva-śaktīnā ṃ satīnām asametya saḥ<br />
03060013 prasupta-loka-tantrāṇā ṃ niśāmya gatim īśvaraḥ<br />
03060021 kāla-sañjñā ṃ tadā devī ṃ bibhrac-chaktim urukramaḥ<br />
03060023 trayoviṃśati tattvānā ṃ gaṇa ṃ yugapad āviśat<br />
03060031 so’nupraviṣṭo bhagavāṃś ceṣṭārūpeṇa ta ṃ gaṇam<br />
03060033 bhinna ṃ saṃyojayām āsa supta ṃ karma prabodhayan<br />
03060041 prabuddha-karma daivena trayoviṃśatiko gaṇaḥ<br />
03060043 prerito’janayat svābhir mātrābhir adhipūruṣam<br />
03060051 pareṇa viśatā svasmin mātrayā viśva-sṛg-gaṇaḥ<br />
03060053 cukṣobhānyonyam āsādya yasmin lokāś carācarāḥ<br />
03060061 hiraṇmaya ḥ sa puruṣa ḥ sahasra-parivatsarān<br />
03060063 āṇḍa-kośa uvāsāpsu sarva-sattvopabṛṃhitaḥ<br />
03060071 sa vai viśva-sṛjā ṃ garbho deva-karmātma-śaktimān<br />
03060073 vibabhājātmanātmānam ekadhā daśadhā tridhā<br />
03060081 eṣa hy aśeṣa-sattvānām ātmāṃśa ḥ paramātmanaḥ<br />
03060083 ādyo’vatāro yatrāsau bhūta-grāmo vibhāvyate<br />
03060091 sādhyātma ḥ sādhidaivaś ca sādhibhūta iti tridhā<br />
03060093 virā ṭ prāṇo daśa-vidha ekadhā hṛdayena ca<br />
03060101 smaran viśva-sṛjām īśo vijñāpitam adhokṣajaḥ<br />
03060103 virājam atapat svena tejasaiṣā ṃ vivṛttaye<br />
03060111 atha tasyābhitaptasya katidhāyatanāni ha<br />
03060113 nirabhidyanta devānā ṃ tāni me gadata ḥ śṛṇu<br />
03060121 tasyāgnir āsya ṃ nirbhinna ṃ loka-pālo’viśat padam<br />
03060123 vācā svāṃśena vaktavya ṃ yayāsau pratipadyate<br />
03060131 nirbhinna ṃ tālu varuṇo loka-pālo’viśad dhareḥ<br />
03060133 jihvayāṃśena ca rasa ṃ yayāsau pratipadyate<br />
03060141 nirbhinne aśvinau nāse viṣṇor āviśatā ṃ padam<br />
03060143 ghrāṇenāṃśena gandhasya pratipattir yato bhavet<br />
03060151 nirbhinne akṣiṇī tvaṣṭā loka-pālo’viśad vibhoḥ<br />
03060153 cakṣuṣāṃśena rūpāṇā ṃ pratipattir yato bhavet<br />
03060161 nirbhinnāny asya carmāṇi loka-pālo’nilo’viśat<br />
03060163 prāṇenāṃśena saṃsparśa ṃ yenāsau pratipadyate<br />
03060171 karṇāv asya vinirbhinnau dhiṣṇya ṃ sva ṃ viviśur diśaḥ<br />
03060173 śrotreṇāṃśena śabdasya siddhi ṃ yena prapadyate<br />
03060181 tvacam asya vinirbhinnā ṃ viviśur dhiṣṇyam oṣadhīḥ<br />
03060183 aṃśena romabhi ḥ kaṇḍū ṃ yair asau pratipadyate<br />
03060191 meḍhra ṃ tasya vinirbhinna ṃ sva-dhiṣṇya ṃ ka upāviśat<br />
03060193 retasāṃśena yenāsāv ānanda ṃ pratipadyate<br />
03060201 guda ṃ puṃso vinirbhinna ṃ mitro lokeśa āviśat<br />
03060203 pāyunāṃśena yenāsau visarga ṃ pratipadyate<br />
03060211 hastāv asya vinirbhinnāv indra ḥ svar-patir āviśat<br />
03060213 vārtayāṃśena puruṣo yayā vṛtti ṃ prapadyate<br />
03060221 pādāv asya vinirbhinnau lokeśo viṣṇur āviśat<br />
03060223 gatyā svāṃśena puruṣo yayā prāpya ṃ prapadyate<br />
03060231 buddhi ṃ cāsya vinirbhinnā ṃ vāg-īśo dhiṣṇyam āviśat<br />
03060233 bodhenāṃśena boddhavyam pratipattir yato bhavet<br />
03060241 hṛdaya ṃ cāsya nirbhinna ṃ candramā dhiṣṇyam āviśat<br />
03060243 manasāṃśena yenāsau vikriyā ṃ pratipadyate<br />
03060251 ātmāna ṃ cāsya nirbhinnam abhimāno’viśat padam<br />
03060253 karmaṇāṃśena yenāsau kartavya ṃ pratipadyate<br />
03060261 sattva ṃ cāsya vinirbhinna ṃ mahān dhiṣṇyam upāviśat<br />
03060263 cittenāṃśena yenāsau vijñāna ṃ pratipadyate<br />
03060271 śīrṣṇo’sya dyaur dharā padbhyā ṃ kha ṃ nābher udapadyata
03060273 guṇānā ṃ vṛttayo yeṣu pratīyante surādayaḥ<br />
03060281 ātyantikena sattvena diva ṃ devā ḥ prapedire<br />
03060283 dharā ṃ rajaḥ-svabhāvena paṇayo ye ca tān anu<br />
03060291 tārtīyena svabhāvena bhagavan-nābhim āśritāḥ<br />
03060293 ubhayor antara ṃ vyoma ye rudra-pārṣadā ṃ gaṇāḥ<br />
03060301 mukhato’vartata brahma puruṣasya kurūdvaha<br />
03060303 yas tūnmukhatvād varṇānā ṃ mukhyo’bhūd brāhmaṇo guruḥ<br />
03060311 bāhubhyo’vartata kṣatra ṃ kṣatriyas tad anuvrataḥ<br />
03060313 yo jātas trāyate varṇān pauruṣa ḥ kaṇṭaka-kṣatāt<br />
03060321 viśo’vartanta tasyorvor loka-vṛttikarīr vibhoḥ<br />
03060323 vaiśyas tad-udbhavo vārtā ṃ nṛṇā ṃ ya ḥ samavartayat<br />
03060331 padbhyā ṃ bhagavato jajñe śuśrūṣā dharma-siddhaye<br />
03060333 tasyā ṃ jāta ḥ purā śūdro yad-vṛttyā tuṣyate hariḥ<br />
03060341 ete varṇā ḥ sva-dharmeṇa yajanti sva-guru ṃ harim<br />
03060343 śraddhayātma-viśuddhy-artha ṃ yaj-jātā ḥ saha vṛttibhiḥ<br />
03060351 etat kṣattar bhagavato daiva-karmātma-rūpiṇaḥ<br />
03060353 ka ḥ śraddadhyād upākartu ṃ yogamāyā-balodayam<br />
03060361 tathāpi kīrtayāmy aṅga yathā-mati yathā-śrutam<br />
03060363 kīrti ṃ hare ḥ svā ṃ sat-kartu ṃ giram anyābhidhāsatīm<br />
03060371 ekānta-lābha ṃ vacaso nu puṃsāṃ<br />
03060372 suśloka-mauler guṇa-vādam āhuḥ<br />
03060373 śruteś ca vidvadbhir upākṛtāyāṃ<br />
03060374 kathā-sudhāyām upasamprayogam<br />
03060381 ātmano’vasito vatsa mahimā kavinādinā<br />
03060383 saṃvatsara-sahasrānte dhiyā yoga-vipakkayā<br />
03060391 ato bhagavato māyā māyinām api mohinī<br />
03060393 yat svaya ṃ cātma-vartmātmā na veda kim utāpare<br />
03060401 yato’prāpya nyavartanta vācaś ca manasā saha<br />
03060403 aha ṃ cānya ime devās tasmai bhagavate namaḥ<br />
0307001 śrī-śuka uvāca<br />
03070011 eva ṃ bruvāṇa ṃ maitreya ṃ dvaipāyana-suto budhaḥ<br />
03070013 prīṇayann iva bhāratyā vidura ḥ pratyabhāṣata<br />
0307003 vidura uvāca<br />
03070021 brahman katha ṃ bhagavataś cin-mātrasyāvikāriṇaḥ<br />
03070023 līlayā cāpi yujyeran nirguṇasya guṇā ḥ kriyāḥ<br />
03070031 krīḍāyām udyamo’rbhasya kāmaś cikrīḍiṣānyataḥ<br />
03070033 svatas-tṛptasya ca katha ṃ nivṛttasya sadānyataḥ<br />
03070041 asrākṣīd bhagavān viśva ṃ guṇa-mayyātma-māyayā<br />
03070043 tayā saṃsthāpayaty etad bhūya ḥ pratyapidhāsyati<br />
03070051 deśata ḥ kālato yo’sāv avasthāta ḥ svato’nyataḥ<br />
03070053 aviluptāvabodhātmā sa yujyetājayā katham<br />
03070061 bhagavān eka evaiṣa sarva-kṣetreṣv avasthitaḥ<br />
03070063 amuṣya durbhagatva ṃ vā kleśo vā karmabhi ḥ kutaḥ<br />
03070071 etasmin me mano vidvan khidyate’jñāna-saṅkaṭe<br />
03070073 tan na ḥ parāṇuda vibho kaśmala ṃ mānasa ṃ mahat<br />
0307008 śrī-śuka uvāca<br />
03070081 sa ittha ṃ codita ḥ kṣattrā tattva-jijñāsunā muniḥ<br />
03070083 pratyāha bhagavac-citta ḥ smayann iva gata-smayaḥ<br />
0307009 maitreya uvāca<br />
03070091 seya ṃ bhagavato māyā yan nayena virudhyate<br />
03070093 īśvarasya vimuktasya kārpaṇyam uta bandhanam<br />
03070101 yad arthena vināmuṣya puṃsa ātma-viparyayaḥ<br />
03070103 pratīyata upadraṣṭu ḥ sva-śiraś chedanādikaḥ<br />
03070111 yathā jale candramasa ḥ kampādis tat-kṛto guṇaḥ<br />
03070113 dṛśyate’sann api draṣṭur ātmano’nātmano guṇaḥ<br />
03070121 sa vai nivṛtti-dharmeṇa vāsudevānukampayā<br />
03070123 bhagavad-bhakti-yogena tirodhatte śanair iha<br />
03070131 yadendriyoparāmo’tha draṣṭrātmani pare harau<br />
03070133 vilīyante tadā kleśā ḥ saṃsuptasyeva kṛtsnaśaḥ<br />
03070141 aśeṣa-saṅkleśa-śama ṃ vidhatte<br />
03070142 guṇānuvāda-śravaṇa ṃ murāreḥ<br />
03070143 ki ṃ vā punas tac-caraṇāravinda-<br />
03070144 parāga-sevā-ratir ātma-labdhā<br />
0307015 vidura uvāca
03070151 sañchinna ḥ saṃśayo mahya ṃ tava sūktāsinā vibho<br />
03070153 ubhayatrāpi bhagavan mano me sampradhāvati<br />
03070161 sādhv etad vyāhṛta ṃ vidvan nātma-māyāyana ṃ hareḥ<br />
03070163 ābhāty apārtha ṃ nirmūla ṃ viśva-mūla ṃ na yad bahiḥ<br />
03070171 yaś ca mūḍhatamo loke yaś ca buddhe ḥ para ṃ gataḥ<br />
03070173 tāv ubhau sukham edhete kliśyaty antarito janaḥ<br />
03070181 arthābhāva ṃ viniścitya pratītasyāpi nātmanaḥ<br />
03070183 tā ṃ cāpi yuṣmac-caraṇa- sevayāha ṃ parāṇude<br />
03070191 yat-sevayā bhagavata ḥ kūṭa-sthasya madhu-dviṣaḥ<br />
03070193 rati-rāso bhavet tīvra ḥ pādayor vyasanārdanaḥ<br />
03070201 durāpā hy alpa-tapasa ḥ sevā vaikuṇṭha-vartmasu<br />
03070203 yatropagīyate nitya ṃ deva-devo janārdanaḥ<br />
03070211 sṛṣṭvāgre mahad-ādīni sa-vikārāṇy anukramāt<br />
03070213 tebhyo virājam uddhṛtya tam anu prāviśad vibhuḥ<br />
03070221 yam āhur ādya ṃ puruṣa ṃ sahasrāṅghry-ūru-bāhukam<br />
03070223 yatra viśva ime lokā ḥ sa-vikāśa ṃ ta āsate<br />
03070231 yasmin daśa-vidha ḥ prāṇa ḥ sendriyārthendriyas tri-vṛt<br />
03070233 tvayerito yato varṇās tad-vibhūtīr vadasva naḥ<br />
03070241 yatra putraiś ca pautraiś ca naptṛbhi ḥ saha gotrajaiḥ<br />
03070243 prajā vicitrākṛtaya āsan yābhir ida ṃ tatam<br />
03070251 prajāpatīnā ṃ sa patiś cakLpe kān prajāpatīn<br />
03070253 sargāṃś caivānusargāṃś ca manūn manvantarādhipān<br />
03070261 eteṣām api vedāṃś ca vaṃśānucaritāni ca<br />
03070263 upary adhaś ca ye lokā bhūmer mitrātmajāsate<br />
03070271 teṣā ṃ saṃsthā ṃ pramāṇa ṃ ca bhūr-lokasya ca varṇaya<br />
03070273 tiryaṅ-mānuṣa-devānā ṃ sarīsṛpa-patattriṇām<br />
03070275 vada na ḥ sarga-saṃvyūha ṃ gārbha-sveda-dvijodbhidām<br />
03070281 guṇāvatārair viśvasya sarga-sthity-apyayāśrayam<br />
03070283 sṛjata ḥ śrīnivāsasya vyācakṣvodāra-vikramam<br />
03070291 varṇāśrama-vibhāgāṃś ca rūpa-śīla-svabhāvataḥ<br />
03070293 ṛṣīṇā ṃ janma-karmāṇi vedasya ca vikarṣaṇam<br />
03070301 yajñasya ca vitānāni yogasya ca patha ḥ prabho<br />
03070303 naiṣkarmyasya ca sāṅkhyasya tantra ṃ vā bhagavat-smṛtam<br />
03070311 pāṣaṇḍa-patha-vaiṣamya ṃ pratiloma-niveśanam<br />
03070313 jīvasya gatayo yāś ca yāvatīr guṇa-karmajāḥ<br />
03070321 dharmārtha-kāma-mokṣāṇā ṃ nimittāny avirodhataḥ<br />
03070323 vārtāyā daṇḍa-nīteś ca śrutasya ca vidhi ṃ pṛthak<br />
03070331 śrāddhasya ca vidhi ṃ brahman pit– ṇā ṃ sargam eva ca<br />
03070333 graha-nakṣatra-tārāṇā ṃ kālāvayava-saṃsthitim<br />
03070341 dānasya tapaso vāpi yac ceṣṭā-pūrtayo ḥ phalam<br />
03070343 pravāsa-sthasya yo dharmo yaś ca puṃsa utāpadi<br />
03070351 yena vā bhagavāṃs tuṣyed dharma-yonir janārdanaḥ<br />
03070353 samprasīdati vā yeṣām etad ākhyāhi me’nagha<br />
03070361 anuvratānā ṃ śiṣyāṇā ṃ putrāṇā ṃ ca dvijottama<br />
03070363 anāpṛṣṭam api brūyur guravo dīna-vatsalāḥ<br />
03070371 tattvānā ṃ bhagavaṃs teṣā ṃ katidhā pratisaṅkramaḥ<br />
03070373 tatrema ṃ ka upāsīran ka u svid anuśerate<br />
03070381 puruṣasya ca saṃsthāna ṃ svarūpa ṃ vā parasya ca<br />
03070383 jñāna ṃ ca naigama ṃ yat tad guru-śiṣya-prayojanam<br />
03070391 nimittāni ca tasyeha proktāny anagha-sūribhiḥ<br />
03070393 svato jñāna ṃ kuta ḥ puṃsā ṃ bhaktir vairāgyam eva vā<br />
03070401 etān me pṛcchata ḥ praśnān hare ḥ karma-vivitsayā<br />
03070403 brūhi me’jñasya mitratvād ajayā naṣṭa-cakṣuṣaḥ<br />
03070411 sarve vedāś ca yajñāś ca tapo dānāni cānagha<br />
03070413 jīvābhaya-pradānasya na kurvīran kalām api<br />
0307042 śrī-śuka uvāca<br />
03070421 sa ittham āpṛṣṭa-purāṇa-kalpaḥ<br />
03070422 kuru-pradhānena muni-pradhānaḥ<br />
03070423 pravṛddha-harṣo bhagavat-kathāyāṃ<br />
03070424 sañcoditas ta ṃ prahasann ivāha<br />
0308001 maitreya uvāca<br />
03080011 sat-sevanīyo bata pūru-vaṃśo<br />
03080012 yal loka-pālo bhagavat-pradhānaḥ<br />
03080013 babhūvithehājita-kīrti-mālāṃ
03080014 pade pade nūtanayasy abhīkṣṇam<br />
03080021 so’ha ṃ nṛṇā ṃ kṣulla-sukhāya duḥkhaṃ<br />
03080022 mahad gatānā ṃ viramāya tasya<br />
03080023 pravartaye bhāgavata ṃ purāṇaṃ<br />
03080024 yad āha sākṣād bhagavān ṛṣibhyaḥ<br />
03080031 āsīnam urvyā ṃ bhagavantam ādyaṃ<br />
03080032 saṅkarṣaṇa ṃ devam akuṇṭha-sattvam<br />
03080033 vivitsavas tattvam ata ḥ parasya<br />
03080034 kumāra-mukhyā munayo’nvapṛcchan<br />
03080041 svam eva dhiṣṇya ṃ bahu mānayantaṃ<br />
03080042 yad vāsudevābhidham āmananti<br />
03080043 pratyag-dhṛtākṣāmbuja-kośam īṣad<br />
03080044 unmīlayanta ṃ vibudhodayāya<br />
03080051 svardhuny-udārdrai ḥ sva-jaṭā-kalāpair<br />
03080052 upaspṛśantaś caraṇopadhānam<br />
03080053 padma ṃ yad arcanty ahi-rāja-kanyāḥ<br />
03080054 sa-prema nānā-balibhir varārthāḥ<br />
03080061 muhur gṛṇanto vacasānurāga-<br />
03080062 skhalat-padenāsya kṛtāni taj-jñāḥ<br />
03080063 kirīṭa-sāhasra-maṇi-praveka-<br />
03080064 pradyotitoddāma-phaṇā-sahasram<br />
03080071 prokta ṃ kilaitad bhagavattamena<br />
03080072 nivṛtti-dharmābhiratāya tena<br />
03080073 sanat-kumārāya sa cāha pṛṣṭaḥ<br />
03080074 sāṅkhyāyanāyāṅga dhṛta-vratāya<br />
03080081 sāṅkhyāyana ḥ pāramahaṃsya-mukhyo<br />
03080082 vivakṣamāṇo bhagavad-vibhūtīḥ<br />
03080083 jagāda so’smad-gurave’nvitāya<br />
03080084 parāśarāyātha bṛhaspateś ca<br />
03080091 provāca mahya ṃ sa dayālur ukto<br />
03080092 muni ḥ pulastyena purāṇam ādyam<br />
03080093 so’ha ṃ tavaitat kathayāmi vatsa<br />
03080094 śraddhālave nityam anuvratāya<br />
03080101 udāpluta ṃ viśvam ida ṃ tadāsīd<br />
03080102 yan nidrayāmīlita-d ṛṅ nyamīlayat<br />
03080103 ahīndra-talpe’dhiśayāna ekaḥ<br />
03080104 kṛta-kṣaṇa ḥ svātma-ratau nirīhaḥ<br />
03080111 so’nta ḥ śarīre’rpita-bhūta-sūkṣmaḥ<br />
03080112 kālātmikā ṃ śaktim udīrayāṇaḥ<br />
03080113 uvāsa tasmin salile pade sve<br />
03080114 yathānalo dāruṇi ruddha-vīryaḥ<br />
03080121 catur-yugānā ṃ ca sahasram apsu<br />
03080122 svapan svayodīritayā sva-śaktyā<br />
03080123 kālākhyayāsādita-karma-tantro<br />
03080124 lokān apītān dadṛśe sva-dehe<br />
03080131 tasyārtha-sūkṣmābhiniviṣṭa-dṛṣṭer<br />
03080132 antar-gato’rtho rajasā tanīyān<br />
03080133 guṇena kālānugatena viddhaḥ<br />
03080134 sūṣyaṃs tadābhidyata nābhi-deśāt<br />
03080141 sa padma-kośa ḥ sahasodatiṣṭhat<br />
03080142 kālena karma-pratibodhanena<br />
03080143 sva-rociṣā tat salila ṃ viśālaṃ<br />
03080144 vidyotayann arka ivātma-yoniḥ<br />
03080151 tal loka-padma ṃ sa u eva viṣṇuḥ<br />
03080152 prāvīviśat sarva-guṇāvabhāsam<br />
03080153 tasmin svaya ṃ vedamayo vidhātā<br />
03080154 svayambhuva ṃ ya ṃ sma vadanti so’bhūt<br />
03080161 tasyā ṃ sa cāmbho-ruha-karṇikāyām<br />
03080162 avasthito lokam apaśyamānaḥ<br />
03080163 parikraman vyomni vivṛtta-netraś<br />
03080164 catvāri lebhe’nudiśa ṃ mukhāni<br />
03080171 tasmād yugānta-śvasanāvaghūrṇa-<br />
03080172 jalormi-cakrāt salilād virūḍham<br />
03080173 upāśrita ḥ kañjam u loka-tattvaṃ
03080174 nātmānam addhāvidad ādi-devaḥ<br />
03080181 ka eṣa yo’sāv aham abja-pṛṣṭha<br />
03080182 etat kuto vābjam ananyad apsu<br />
03080183 asti hy adhastād iha kiñcanaitad<br />
03080184 adhiṣṭhita ṃ yatra satā nu bhāvyam<br />
03080191 sa ittham udvīkṣya tad-abja-nāla-<br />
03080192 nāḍībhir antar-jalam āviveśa<br />
03080193 nārvāg-gatas tat-khara-nāla-nāla-<br />
03080194 nābhi ṃ vicinvaṃs tad avindatājaḥ<br />
03080201 tamasy apāre vidurātma-sargaṃ<br />
03080202 vicinvato’bhūt sumahāṃs tri-ṇemiḥ<br />
03080203 yo deha-bhājā ṃ bhayam īrayāṇaḥ<br />
03080204 parikṣiṇoty āyur ajasya hetiḥ<br />
03080211 tato nivṛtto’pratilabdha-kāmaḥ<br />
03080212 sva-dhiṣṇyam āsādya puna ḥ sa devaḥ<br />
03080213 śanair jita-śvāsa-nivṛtta-citto<br />
03080214 nyaṣīdad ārūḍha-samādhi-yogaḥ<br />
03080221 kālena so’ja ḥ puruṣāyuṣābhi-<br />
03080222 pravṛtta-yogena virūḍha-bodhaḥ<br />
03080223 svaya ṃ tad antar-hṛdaye’vabhātam<br />
03080224 apaśyatāpaśyata yan na pūrvam<br />
03080231 mṛṇāla-gaurāyata-śeṣa-bhoga-<br />
03080232 paryaṅka eka ṃ puruṣa ṃ śayānam<br />
03080233 phaṇātapatrāyuta-mūrdha-ratna-<br />
03080234 dyubhir hata-dhvānta-yugānta-toye<br />
03080241 prekṣā ṃ kṣipanta ṃ haritopalādreḥ<br />
03080242 sandhyābhra-nīver uru-rukma-mūrdhnaḥ<br />
03080243 ratnodadhārauṣadhi-saumanasya<br />
03080244 vana-srajo veṇu-bhujāṅghripāṅghreḥ<br />
03080251 āyāmato vistarata ḥ sva-māna-<br />
03080252 dehena loka-traya-saṅgraheṇa<br />
03080253 vicitra-divyābharaṇāṃśukānāṃ<br />
03080254 kṛta-śriyāpāśrita-veṣa-deham<br />
03080261 puṃsā ṃ sva-kāmāya vivikta-mārgair<br />
03080262 abhyarcatā ṃ kāma-dughāṅghri-padmam<br />
03080263 pradarśayanta ṃ kṛpayā nakhendu-<br />
03080264 mayūkha-bhinnāṅguli-cāru-patram<br />
03080271 mukhena lokārti-hara-smitena<br />
03080272 parisphurat-kuṇḍala-maṇḍitena<br />
03080273 śoṇāyitenādhara-bimba-bhāsā<br />
03080274 pratyarhayanta ṃ sunasena subhrvā<br />
03080281 kadamba-kiñjalka-piśaṅga-vāsasā<br />
03080282 svalaṅkṛta ṃ mekhalayā nitambe<br />
03080283 hāreṇa cānanta-dhanena vatsa<br />
03080284 śrīvatsa-vakṣaḥ-sthala-vallabhena<br />
03080291 parārdhya-keyūra-maṇi-praveka-<br />
03080292 paryasta-dordaṇḍa-sahasra-śākham<br />
03080293 avyakta-mūla ṃ bhuvanāṅghripendram<br />
03080294 ahīndra-bhogair adhivīta-valśam<br />
03080301 carācarauko bhagavan-mahīdhram<br />
03080302 ahīndra-bandhu ṃ salilopagūḍham<br />
03080303 kirīṭa-sāhasra-hiraṇya-śṛṅgam<br />
03080304 āvirbhavat kaustubha-ratna-garbham<br />
03080311 nivītam āmnāya-madhu-vrata-śriyā<br />
03080312 sva-kīrti-mayyā vana-mālayā harim<br />
03080313 sūryendu-vāyv-agny-agama ṃ tri-dhāmabhiḥ<br />
03080314 parikramat-prādhanikair durāsadam<br />
03080321 tarhy eva tan-nābhi-saraḥ-sarojam<br />
03080322 ātmānam ambha ḥ śvasana ṃ viyac ca<br />
03080323 dadarśa devo jagato vidhātā<br />
03080324 nāta ḥ para ṃ loka-visarga-dṛṣṭiḥ<br />
03080331 sa karma-bīja ṃ rajasoparaktaḥ<br />
03080332 prajā ḥ sisṛkṣann iyad eva dṛṣṭvā<br />
03080333 astaud visargābhimukhas tam īḍyam
03080334 avyakta-vartmany abhiveśitātmā<br />
0309001 brahmovāca<br />
03090011 jñāto’si me’dya sucirān nanu deha-bhājāṃ<br />
03090012 na jñāyate bhagavato gatir ity avadyam<br />
03090013 nānyat tvad asti bhagavann api tan na śuddhaṃ<br />
03090014 māyā-guṇa-vyatikarād yad urur vibhāsi<br />
03090021 rūpa ṃ yad etad avabodha-rasodayena<br />
03090022 śaśvan-nivṛtta-tamasa ḥ sad-anugrahāya<br />
03090023 ādau gṛhītam avatāra-śataika-bījaṃ<br />
03090024 yan-nābhi-padma-bhavanād aham āvirāsam<br />
03090031 nāta ḥ para ṃ parama yad bhavata ḥ svarūpam<br />
03090032 ānanda-mātram avikalpam aviddha-varcaḥ<br />
03090033 paśyāmi viśva-sṛjam ekam aviśvam ātman<br />
03090034 bhūtendriyātmaka-madas ta upāśrito’smi<br />
03090041 tad vā ida ṃ bhuvana-maṅgala maṅgalāya<br />
03090042 dhyāne sma no darśita ṃ ta upāsakānām<br />
03090043 tasmai namo bhagavate’nuvidhema tubhyaṃ<br />
03090044 yo’nādṛto naraka-bhāgbhir asat-prasaṅgaiḥ<br />
03090051 ye tu tvadīya-caraṇāmbuja-kośa-gandhaṃ<br />
03090052 jighranti karṇa-vivarai ḥ śruti-vāta-nītam<br />
03090053 bhaktyā gṛhīta-caraṇa ḥ parayā ca teṣāṃ<br />
03090054 nāpaiṣi nātha hṛdayāmburuhāt sva-puṃsām<br />
03090061 tāvad bhaya ṃ draviṇa-deha-suhṛn-nimittaṃ<br />
03090062 śoka ḥ spṛhā paribhavo vipulaś ca lobhaḥ<br />
03090063 tāvan mamety asad-avagraha ārti-mūlaṃ<br />
03090064 yāvan na te’ ṅghrim abhaya ṃ pravṛṇīta lokaḥ<br />
03090071 daivena te hata-dhiyo bhavata ḥ prasaṅgāt<br />
03090072 sarvāśubhopaśamanād vimukhendriyā ye<br />
03090073 kurvanti kāma-sukha-leśa-lavāya dīnā<br />
03090074 lobhābhibhūta-manaso’kuśalāni śaśvat<br />
03090081 kṣut-tṛṭ-tridhātubhir imā muhur ardyamānāḥ<br />
03090082 śītoṣṇa-vāta-varaṣair itaretarāc ca<br />
03090083 kāmāgninācyuta-ruṣā ca sudurbhareṇa<br />
03090084 sampaśyato mana urukrama sīdate me<br />
03090091 yāvat pṛthaktvam idam ātmana indriyārtha-<br />
03090092 māyā-bala ṃ bhagavato jana īśa paśyet<br />
03090093 tāvan na saṃsṛtir asau pratisaṅkrameta<br />
03090094 vyarthāpi duḥkha-nivaha ṃ vahatī kriyārthā<br />
03090101 ahny āpṛtārta-karaṇā niśi niḥśayānā<br />
03090102 nānā-manoratha-dhiyā kṣaṇa-bhagna-nidrāḥ<br />
03090103 daivāhatārtha-racanā ṛṣayo’pi deva<br />
03090104 yuṣmat-prasaṅga-vimukhā iha saṃsaranti<br />
03090111 tva ṃ bhakti-yoga-paribhāvita-hṛt-saroja<br />
03090112 āsse śrutekṣita-patho nanu nātha puṃsām<br />
03090113 yad-yad-dhiyā ta urugāya vibhāvayanti<br />
03090114 tat-tad-vapu ḥ praṇayase sad-anugrahāya<br />
03090121 nātiprasīdati tathopacitopacārair<br />
03090122 ārādhita ḥ sura-gaṇair hṛdi baddha-kāmaiḥ<br />
03090123 yat sarva-bhūta-dayayāsad-alabhyayaiko<br />
03090124 nānā-janeṣv avahita ḥ suhṛd antar-ātmā<br />
03090131 puṃsām ato vividha-karmabhir adhvarādyair<br />
03090132 dānena cogra-tapasā paricaryayā ca<br />
03090133 ārādhana ṃ bhagavatas tava sat-kriyārtho<br />
03090134 dharmo’rpita ḥ karhicid mriyate na yatra<br />
03090141 śaśvat svarūpa-mahasaiva nipīta-bheda-<br />
03090142 mohāya bodha-dhiṣaṇāya nama ḥ parasmai<br />
03090143 viśvodbhava-sthiti-layeṣu nimitta-līlā-<br />
03090144 rāsāya te nama ida ṃ cakṛmeśvarāya<br />
03090151 yasyāvatāra-guṇa-karma-viḍambanāni<br />
03090152 nāmāni ye’su-vigame vivaśā gṛṇanti<br />
03090153 te’naika-janma-śamala ṃ sahasaiva hitvā<br />
03090154 saṃyānty apāvṛtāmṛta ṃ tam aja ṃ prapadye<br />
03090161 yo vā aha ṃ ca giriśaś ca vibhu ḥ svaya ṃ ca<br />
03090162 sthity-udbhava-pralaya-hetava ātma-mūlam
03090163 bhittvā tri-pād vavṛdha eka uru-prarohas<br />
03090164 tasmai namo bhagavate bhuvana-drumāya<br />
03090171 loko vikarma-nirata ḥ kuśale pramattaḥ<br />
03090172 karmaṇy aya ṃ tvad-udite bhavad-arcane sve<br />
03090173 yas tāvad asya balavān iha jīvitāśāṃ<br />
03090174 sadyaś chinatty animiṣāya namo’stu tasmai<br />
03090181 yasmād bibhemy aham api dviparārdha-dhiṣṇyam<br />
03090182 adhyāsita ḥ sakala-loka-namaskṛta ṃ yat<br />
03090183 tepe tapo bahu-savo’varurutsamānas<br />
03090184 tasmai namo bhagavate’dhimakhāya tubhyam<br />
03090191 tiryaṅ-manuṣya-vibudhādiṣu jīva-yoniṣv<br />
03090192 ātmecchayātma-kṛta-setu-parīpsayā yaḥ<br />
03090193 reme nirasta-viṣayo’py avaruddha-dehas<br />
03090194 tasmai namo bhagavate puruṣottamāya<br />
03090201 yo’vidyayānupahato’pi daśārdha-vṛttyā<br />
03090202 nidrām uvāha jaṭharī-kṛta-loka-yātraḥ<br />
03090203 antar-jale’hi-kaśipu-sparśānukūlāṃ<br />
03090204 bhīmormi-mālini janasya sukha ṃ vivṛṇvan<br />
03090211 yan-nābhi-padma-bhavanād aham āsam īḍya<br />
03090212 loka-trayopakaraṇo yad-anugraheṇa<br />
03090213 tasmai namas ta udara-stha-bhavāya yoga-<br />
03090214 nidrāvasāna-vikasan-nalinekṣaṇāya<br />
03090221 so’ya ṃ samasta-jagatā ṃ suhṛd eka ātmā<br />
03090222 sattvena yan mṛḍayate bhagavān bhagena<br />
03090223 tenaiva me dṛśam anuspṛśatād yathāhaṃ<br />
03090224 srakṣyāmi pūrvavad ida ṃ praṇata-priyo’sau<br />
03090231 eṣa prapanna-varado ramayātma-śaktyā<br />
03090232 yad yat kariṣyati gṛhīta-guṇāvatāraḥ<br />
03090233 tasmin sva-vikramam ida ṃ sṛjato’pi ceto<br />
03090234 yuñjīta karma-śamala ṃ ca yathā vijahyām<br />
03090241 nābhi-hradād iha sato’mbhasi yasya puṃso<br />
03090242 vijñāna-śaktir aham āsam ananta-śakteḥ<br />
03090243 rūpa ṃ vicitram idam asya vivṛṇvato me<br />
03090244 mā rīriṣīṣṭa nigamasya girā ṃ visargaḥ<br />
03090251 so’sāv adabhra-karuṇo bhagavān vivṛddha-<br />
03090252 prema-smitena nayanāmburuha ṃ vijṛmbhan<br />
03090253 utthāya viśva-vijayāya ca no viṣādaṃ<br />
03090254 mādhvyā girāpanayatāt puruṣa ḥ purāṇaḥ<br />
0309026 maitreya uvāca<br />
03090261 sva-sambhava ṃ niśāmyaiva ṃ tapo-vidyā-samādhibhiḥ<br />
03090263 yāvan mano-vaca ḥ stutvā virarāma sa khinnavat<br />
03090271 athābhipretam anvīkṣya brahmaṇo madhusūdanaḥ<br />
03090273 viṣaṇṇa-cetasa ṃ tena kalpa-vyatikarāmbhasā<br />
03090281 loka-saṃsthāna-vijñāna ātmana ḥ parikhidyataḥ<br />
03090283 tam āhāgādhayā vācā kaśmala ṃ śamayann iva<br />
0309029 śrī-bhagavān uvāca<br />
03090291 mā veda-garbha gās tandrī ṃ sarga udyamam āvaha<br />
03090293 tan mayāpādita ṃ hy agre yan mā ṃ prārthayate bhavān<br />
03090301 bhūyas tva ṃ tapa ātiṣṭha vidyā ṃ caiva mad-āśrayām<br />
03090303 tābhyām antar-hṛdi brahman lokān drakṣyasy apāvṛtān<br />
03090311 tata ātmani loke ca bhakti-yukta ḥ samāhitaḥ<br />
03090313 draṣṭāsi mā ṃ tata ṃ brahman mayi lokāṃs tvam ātmanaḥ<br />
03090321 yadā tu sarva-bhūteṣu dāruṣv agnim iva sthitam<br />
03090323 praticakṣīta mā ṃ loko jahyāt tarhy eva kaśmalam<br />
03090331 yadā rahitam ātmāna ṃ bhūtendriya-guṇāśayaiḥ<br />
03090333 svarūpeṇa mayopeta ṃ paśyan svārājyam ṛcchati<br />
03090341 nānā-karma-vitānena prajā bahvī ḥ sisṛkṣataḥ<br />
03090343 nātmāvasīdaty asmiṃs te varṣīyān mad-anugrahaḥ<br />
03090351 ṛṣim ādya ṃ na badhnāti pāpīyāṃs tvā ṃ rajo-guṇaḥ<br />
03090353 yan mano mayi nirbaddha ṃ prajā ḥ saṃsṛjato’pi te<br />
03090361 jñāto’ha ṃ bhavatā tv adya durvijñeyo’pi dehinām<br />
03090363 yan mā ṃ tva ṃ manyase’yukta ṃ bhūtendriya-guṇātmabhiḥ<br />
03090371 tubhya ṃ mad-vicikitsāyām ātmā me darśito’bahiḥ<br />
03090373 nālena salile mūla ṃ puṣkarasya vicinvataḥ
03090381 yac cakarthāṅga mat-stotra ṃ mat-kathābhyudayāṅkitam<br />
03090383 yad vā tapasi te niṣṭhā sa eṣa mad-anugrahaḥ<br />
03090391 prīto’ham astu bhadra ṃ te lokānā ṃ vijayecchayā<br />
03090393 yad astauṣīr guṇamaya ṃ nirguṇa ṃ mānuvarṇayan<br />
03090401 ya etena pumān nitya ṃ stutvā stotreṇa mā ṃ bhajet<br />
03090403 tasyāśu samprasīdeya ṃ sarva-kāma-vareśvaraḥ<br />
03090411 pūrtena tapasā yajñair dānair yoga-samādhinā<br />
03090413 rāddha ṃ niḥśreyasa ṃ puṃsā ṃ mat-prītis tattvavin-matam<br />
03090421 aham ātmātmanā ṃ dhāta ḥ preṣṭha ḥ san preyasām api<br />
03090423 ato mayi rati ṃ kuryād dehādir yat-kṛte priyaḥ<br />
03090431 sarva-veda-mayenedam ātmanātmātma-yoninā<br />
03090433 prajā ḥ sṛja yathā-pūrva ṃ yāś ca mayy anuśerate<br />
0309044 maitreya uvāca<br />
03090441 tasmā eva ṃ jagat-sraṣṭre pradhāna-puruṣeśvaraḥ<br />
03090443 vyajyeda ṃ svena rūpeṇa kañja-nābhas tirodadhe<br />
0310001 vidura uvāca<br />
03100011 antarhite bhagavati brahmā loka-pitāmahaḥ<br />
03100013 prajā ḥ sasarja katidhā daihikīr mānasīr vibhuḥ<br />
03100021 ye ca me bhagavan pṛṣṭās tvayy arthā bahuvittama<br />
03100023 tān vadasvānupūrvyeṇa chindhi na ḥ sarva-saṃśayān<br />
0310003 sūta uvāca<br />
03100031 eva ṃ sañcoditas tena kṣattrā kauṣāravir muniḥ<br />
03100033 prīta ḥ pratyāha tān praśnān hṛdi-sthān atha bhārgava<br />
0310004 maitreya uvāca<br />
03100041 viriñco’pi tathā cakre divya ṃ varṣa-śata ṃ tapaḥ<br />
03100043 ātmany ātmānam āveśya yathāha bhagavān ajaḥ<br />
03100051 tad vilokyābja-sambhūto vāyunā yad-adhiṣṭhitaḥ<br />
03100053 padmam ambhaś ca tat-kāla- kṛta-vīryeṇa kampitam<br />
03100061 tapasā hy edhamānena vidyayā cātma-saṃsthayā<br />
03100063 vivṛddha-vijñāna-balo nyapād vāyu ṃ sahāmbhasā<br />
03100071 tad vilokya viyad-vyāpi puṣkara ṃ yad-adhiṣṭhitam<br />
03100073 anena lokān prāg-līnān kalpitāsmīty acintayat<br />
03100081 padma-kośa ṃ tadāviśya bhagavat-karma-coditaḥ<br />
03100083 eka ṃ vyabhāṅkṣīd urudhā tridhā bhāvya ṃ dvi-saptadhā<br />
03100091 etāvā‘ jīva-lokasya saṃsthā-bheda ḥ samāhṛtaḥ<br />
03100093 dharmasya hy animittasya vipāka ḥ parameṣṭhy asau<br />
0310010 vidura uvāca<br />
03100101 yathāttha bahu-rūpasya harer adbhuta-karmaṇaḥ<br />
03100103 kālākhya ṃ lakṣaṇa ṃ brahman yathā varṇaya na ḥ prabho<br />
0310011 maitreya uvāca<br />
03100111 guṇa-vyatikarākāro nirviśeṣo’pratiṣṭhitaḥ<br />
03100113 puruṣas tad-upādānam ātmāna ṃ līlayāsṛjat<br />
03100121 viśva ṃ vai brahma-tan-mātra ṃ saṃsthita ṃ viṣṇu-māyayā<br />
03100123 īśvareṇa paricchinna ṃ kālenāvyakta-mūrtinā<br />
03100131 yathedānī ṃ tathāgre ca paścād apy etad īdṛśam<br />
03100133 sargo nava-vidhas tasya prākṛto vaikṛtas tu yaḥ<br />
03100141 kāla-dravya-guṇair asya tri-vidha ḥ pratisaṅkramaḥ<br />
03100143 ādyas tu mahata ḥ sargo guṇa-vaiṣamyam ātmanaḥ<br />
03100151 dvitīyas tv ahamo yatra dravya-jñāna-kriyodayaḥ<br />
03100153 bhūta-sargas tṛtīyas tu tan-mātro dravya-śaktimān<br />
03100161 caturtha aindriya ḥ sargo yas tu jñāna-kriyātmakaḥ<br />
03100163 vaikāriko deva-sarga ḥ pañcamo yan-maya ṃ manaḥ<br />
03100171 ṣaṣṭhas tu tamasa ḥ sargo yas tv abuddhi-kṛta ḥ prabhoḥ<br />
03100173 ṣa ḍ ime prākṛtā ḥ sargā vaikṛtān api me śṛṇu<br />
03100181 rajo-bhājo bhagavato līleya ṃ hari-medhasaḥ<br />
03100183 saptamo mukhya-sargas tu ṣaḍ-vidhas tasthuṣā ṃ ca yaḥ<br />
03100191 vanaspaty-oṣadhi-latā- tvaksārā vīrudho drumāḥ<br />
03100193 utsrotasas tamaḥ-prāyā antaḥ-sparśā viśeṣiṇaḥ<br />
03100201 tiraścām aṣṭama ḥ sarga ḥ so’ ṣṭāviṃśad-vidho mataḥ<br />
03100203 avido bhūri-tamaso ghrāṇa-jñā hṛdy avedinaḥ<br />
03100211 gaur ajo mahiṣa ḥ kṛṣṇa ḥ sūkaro gavayo ruruḥ<br />
03100213 dvi-śaphā ḥ paśavaś ceme avir uṣṭraś ca sattama<br />
03100221 kharo’śvo’śvataro gaura ḥ śarabhaś camarī tathā<br />
03100223 ete caika-śaphā ḥ kṣatta ḥ śṛṇu<br />
pañca-nakhān paśūn
03100231 śvā sṛgālo vṛko vyāghro mārjāra ḥ śaśa-śallakau<br />
03100233 siṃha ḥ kapir gaja ḥ kūrmo godhā ca makarādayaḥ<br />
03100241 kaṅka-gṛdhra-baka-śyena- bhāsa-bhallūka-barhiṇaḥ<br />
03100243 haṃsa-sārasa-cakrāhva- kākolūkādaya ḥ khagāḥ<br />
03100251 arvāk-srotas tu navama ḥ kṣattar eka-vidho nṛṇām<br />
03100253 rajo’dhikā ḥ karma-parā duḥkhe ca sukha-māninaḥ<br />
03100261 vaikṛtās traya evaite deva-sargaś ca sattama<br />
03100263 vaikārikas tu ya ḥ prokta ḥ kaumāras tūbhayātmakaḥ<br />
03100271 deva-sargaś cāṣṭa-vidho vibudhā ḥ pitaro’surāḥ<br />
03100273 gandharvāpsarasa ḥ siddhā yakṣa-rakṣāṃsi cāraṇāḥ<br />
03100281 bhūta-preta-piśācāś ca vidyādhrā ḥ kinnarādayaḥ<br />
03100283 daśaite vidurākhyātā ḥ sargās te viśva-sṛk-kṛtāḥ<br />
03100291 ata ḥ para ṃ pravakṣyāmi vaṃśān manvantarāṇi ca<br />
03100293 eva ṃ rajaḥ-pluta ḥ sraṣṭā kalpādiṣv ātmabhūr hariḥ<br />
03100295 sṛjaty amogha-saṅkalpa ātmaivātmānam ātmanā<br />
0311001 maitreya uvāca<br />
03110011 carama ḥ sad-viśeṣāṇām aneko’saṃyuta ḥ sadā<br />
03110013 paramāṇu ḥ sa vijñeyo nṛṇām aikya-bhramo yataḥ<br />
03110021 sata eva padārthasya svarūpāvasthitasya yat<br />
03110023 kaivalya ṃ parama-mahān aviśeṣo nirantaraḥ<br />
03110031 eva ṃ kālo’py anumita ḥ saukṣmye sthaulye ca sattama<br />
03110033 saṃsthāna-bhuktyā bhagavān avyakto vyakta-bhug vibhuḥ<br />
03110041 sa kāla ḥ paramāṇur vai yo bhuṅkte paramāṇutām<br />
03110043 sato’viśeṣa-bhug yas tu sa kāla ḥ paramo mahān<br />
03110051 aṇur dvau paramāṇū syāt trasareṇus traya ḥ smṛtaḥ<br />
03110053 jālārka-raśmy-avagata ḥ kham evānupatann agāt<br />
03110061 trasareṇu-trika ṃ bhuṅkte ya ḥ kāla ḥ sa truṭi ḥ smṛtaḥ<br />
03110063 śata-bhāgas tu vedha ḥ syāt tais tribhis tu lava ḥ smṛtaḥ<br />
03110071 nimeṣas tri-lavo jñeya āmnātas te traya ḥ kṣaṇaḥ<br />
03110073 kṣaṇān pañca vidu ḥ kāṣṭhā ṃ laghu tā daśa pañca ca<br />
03110081 laghūni vai samāmnātā daśa pañca ca nāḍikā<br />
03110083 te dve muhūrta ḥ prahara ḥ ṣa ḍ yāma ḥ sapta vā nṛṇām<br />
03110091 dvādaśārdha-palonmāna ṃ caturbhiś catur-aṅgulaiḥ<br />
03110093 svarṇa-māṣai ḥ kṛta-cchidra ṃ yāvat prastha-jala-plutam<br />
03110101 yāmāś catvāraś catvāro martyānām ahanī ubhe<br />
03110103 pakṣa ḥ pañca-daśāhāni śukla ḥ kṛṣṇaś ca mānada<br />
03110111 tayo ḥ samuccayo māsa ḥ pitṝṇā ṃ tad ahar-niśam<br />
03110113 dvau tāv ṛtu ḥ ṣa ḍ ayana ṃ dakṣiṇa ṃ cottara ṃ divi<br />
03110121 ayane cāhanī prāhur vatsaro dvādaśa smṛtaḥ<br />
03110123 saṃvatsara-śata ṃ n– ṇā ṃ paramāyur nirūpitam<br />
03110131 graharkṣa-tārā-cakra-stha ḥ paramāṇv-ādinā jagat<br />
03110133 saṃvatsarāvasānena paryety animiṣo vibhuḥ<br />
03110141 saṃvatsara ḥ parivatsara iḍā-vatsara eva ca<br />
03110143 anuvatsaro vatsaraś ca viduraiva ṃ prabhāṣyate<br />
03110151 ya ḥ sṛjya-śaktim urudhocchvasayan sva-śaktyā<br />
03110153 puṃso’bhramāya divi dhāvati bhūta-bhedaḥ<br />
03110153 kālākhyayā guṇamaya ṃ kratubhir vitanvaṃs<br />
03110154 tasmai bali ṃ harata vatsara-pañcakāya<br />
0311016 vidura uvāca<br />
03110161 pitṛ-deva-manuṣyāṇām āyu ḥ param ida ṃ smṛtam<br />
03110163 pareṣā ṃ gatim ācakṣva ye syu ḥ kalpād bahir vidaḥ<br />
03110171 bhagavān veda kālasya gati ṃ bhagavato nanu<br />
03110173 viśva ṃ vicakṣate dhīrā yoga-rāddhena cakṣuṣā<br />
0311018 maitreya uvāca<br />
03110181 kṛta ṃ tretā dvāpara ṃ ca kaliś ceti catur-yugam<br />
03110183 divyair dvādaśabhir varṣai ḥ sāvadhāna ṃ nirūpitam<br />
03110191 catvāri trīṇi dve caika ṃ kṛtādiṣu yathā-kramam<br />
03110193 saṅkhyātāni sahasrāṇi dvi-guṇāni śatāni ca<br />
03110201 sandhyā-sandhyāṃśayor antar ya ḥ kāla ḥ śata-saṅkhyayoḥ<br />
03110203 tam evāhur yuga ṃ taj-jñā yatra dharmo vidhīyate<br />
03110211 dharmaś catuṣ-pān manujān kṛte samanuvartate<br />
03110213 sa evānyeṣv adharmeṇa vyeti pādena vardhatā<br />
03110221 tri-lokyā yuga-sāhasra ṃ bahir ābrahmaṇo dinam<br />
03110223 tāvaty eva niśā tāta yan nimīlati viśva-sṛk
03110231 niśāvasāna ārabdho loka-kalpo’nuvartate<br />
03110233 yāvad dina ṃ bhagavato manūn bhuñjaṃś catur-daśa<br />
03110241 sva ṃ sva ṃ kāla ṃ manur bhuṅkte sādhikā ṃ hy eka-saptatim<br />
03110243 manvantareṣu manavas tad-vaṃśyā ṛṣaya ḥ surāḥ<br />
03110245 bhavanti caiva yugapat sureśāś cānu ye ca tān<br />
03110251 eṣa dainan-dina ḥ sargo brāhmas trailokya-vartanaḥ<br />
03110253 tiryaṅ-nṛ-pitṛ-devānā ṃ sambhavo yatra karmabhiḥ<br />
03110261 manvantareṣu bhagavān bibhrat sattva ṃ sva-mūrtibhiḥ<br />
03110263 manv-ādibhir ida ṃ viśvam avaty udita-pauruṣaḥ<br />
03110271 tamo-mātrām upādāya pratisaṃruddha-vikramaḥ<br />
03110273 kālenānugatāśeṣa āste tūṣṇī ṃ dinātyaye<br />
03110281 tam evānv api dhīyante lokā bhūr-ādayas trayaḥ<br />
03110283 niśāyām anuvṛttāyā ṃ nirmukta-śaśi-bhāskaram<br />
03110291 tri-lokyā ṃ dahyamānāyā ṃ śaktyā saṅkarṣaṇāgninā<br />
03110293 yānty ūṣmaṇā maharlokāj jana ṃ bhṛgv-ādayo’rditāḥ<br />
03110301 tāvat tri-bhuvana ṃ sadya ḥ kalpāntaidhita-sindhavaḥ<br />
03110303 plāvayanty utkaṭāṭopa- caṇḍa-vāteritormayaḥ<br />
03110311 anta ḥ sa tasmin salila āste’nantāsano hariḥ<br />
03110313 yoga-nidrā-nimīlākṣa ḥ stūyamāno janālayaiḥ<br />
03110321 evaṃ-vidhair aho-rātrai ḥ kāla-gatyopalakṣitaiḥ<br />
03110323 apakṣitam ivāsyāpi paramāyur vayaḥ-śatam<br />
03110331 yad ardham āyuṣas tasya parārdham abhidhīyate<br />
03110333 pūrva ḥ parārdho’pakrānto hy aparo’dya pravartate<br />
03110341 pūrvasyādau parārdhasya brāhmo nāma mahān abhūt<br />
03110343 kalpo yatrābhavad brahmā śabda-brahmeti ya ṃ viduḥ<br />
03110351 tasyaiva cānte kalpo’bhūd ya ṃ pādmam abhicakṣate<br />
03110353 yad dharer nābhi-sarasa āsīl loka-saroruham<br />
03110361 aya ṃ tu kathita ḥ kalpo dvitīyasyāpi bhārata<br />
03110363 vārāha iti vikhyāto yatrāsīc chūkaro hariḥ<br />
03110371 kālo’ya ṃ dvi-parārdhākhyo nimeṣa upacaryate<br />
03110373 avyākṛtasyānantasya hy anāder jagad-ātmanaḥ<br />
03110381 kālo’ya ṃ paramāṇv-ādir dvi-parārdhānta īśvaraḥ<br />
03110383 naiveśitu ṃ prabhur bhūmna īśvaro dhāma-māninām<br />
03110391 vikārai ḥ sahito yuktair viśeṣādibhir āvṛtaḥ<br />
03110393 āṇḍakośo bahir aya ṃ pañcāśat-koṭi-vistṛtaḥ<br />
03110401 daśottarādhikair yatra praviṣṭa ḥ paramāṇuvat<br />
03110403 lakṣyate’ntar-gatāś cānye koṭiśo hy aṇḍa-rāśayaḥ<br />
03110411 tad āhur akṣara ṃ brahma sarva-kāraṇa-kāraṇam<br />
03110413 viṣṇor dhāma para ṃ sākṣāt puruṣasya mahātmanaḥ<br />
0312001 maitreya uvāca<br />
03120011 iti te varṇita ḥ kṣatta ḥ kālākhya ḥ paramātmanaḥ<br />
03120013 mahimā veda-garbho’tha yathāsrākṣīn nibodha me<br />
03120021 sasarjāgre’ndha-tāmisram atha tāmisram ādi-kṛt<br />
03120023 mahāmoha ṃ ca moha ṃ ca tamaś cājñāna-vṛttayaḥ<br />
03120031 dṛṣṭvā pāpīyasī ṃ sṛṣṭi ṃ nātmāna ṃ bahv amanyata<br />
03120033 bhagavad-dhyāna-pūtena manasānyā ṃ tato’sṛjat<br />
03120041 sanaka ṃ ca sananda ṃ ca sanātanam athātmabhūḥ<br />
03120043 sanat-kumāra ṃ ca munīn niṣkriyān ūrdhva-retasaḥ<br />
03120051 tān babhāṣe svabhū ḥ putrān prajā ḥ sṛjata putrakāḥ<br />
03120053 tan naicchan mokṣa-dharmāṇo vāsudeva-parāyaṇāḥ<br />
03120061 so’vadhyāta ḥ sutair eva ṃ pratyākhyātānuśāsanai ḥ<br />
03120063 krodha ṃ durviṣaha ṃ jāta ṃ niyantum upacakrame<br />
03120071 dhiyā nigṛhyamāṇo’pi bhruvor madhyāt prajāpateḥ<br />
03120073 sadyo’jāyata tan-manyu ḥ kumāro nīla-lohitaḥ<br />
03120081 sa vai ruroda devānā ṃ pūrvajo bhagavān bhavaḥ<br />
03120083 nāmāni kuru me dhāta ḥ sthānāni ca jagad-guro<br />
03120091 iti tasya vaca ḥ pādmo bhagavān paripālayan<br />
03120093 abhyadhād bhadrayā vācā mā rodīs tat karomi te<br />
03120101 yad arodī ḥ sura-śreṣṭha sodvega iva bālakaḥ<br />
03120103 tatas tvām abhidhāsyanti nāmnā rudra iti prajāḥ<br />
03120111 hṛd indriyāṇy asur vyoma vāyur agnir jala ṃ mahī<br />
03120113 sūryaś candras tapaś caiva sthānāny agre kṛtāni te<br />
03120121 manyur manur mahinaso mahā‘ chiva ṛtadhvajaḥ<br />
03120123 ugraretā bhava ḥ kālo vāmadevo dhṛtavrataḥ
03120131 dhīr dhṛti-rasalomā ca niyut sarpir ilāmbikā<br />
03120133 irāvatī svadhā dīkṣā rudrāṇyo rudra te striyaḥ<br />
03120141 gṛhāṇaitāni nāmāni sthānāni ca sa-yoṣaṇaḥ<br />
03120143 ebhi ḥ sṛja prajā bahvī ḥ prajānām asi yat patiḥ<br />
03120151 ity ādiṣṭa ḥ sva-guruṇā bhagavān nīla-lohitaḥ<br />
03120153 sattvākṛti-svabhāvena sasarjātma-samā ḥ prajāḥ<br />
03120161 rudrāṇā ṃ rudra-sṛṣṭānā ṃ samantād grasatā ṃ jagat<br />
03120163 niśāmyāsaṅkhyaśo yūthān prajāpatir aśaṅkata<br />
03120171 ala ṃ prajābhi ḥ sṛṣṭābhir īdṛśībhi ḥ surottama<br />
03120173 mayā saha dahantībhir diśaś cakṣurbhir ulbaṇaiḥ<br />
03120181 tapa ātiṣṭha bhadra ṃ te sarva-bhūta-sukhāvaham<br />
03120183 tapasaiva yathā pūrva ṃ sraṣṭā viśvam ida ṃ bhavān<br />
03120191 tapasaiva para ṃ jyotir bhagavantam adhokṣajam<br />
03120193 sarva-bhūta-guhāvāsam añjasā vindate pumān<br />
0312020 maitreya uvāca<br />
03120201 evam ātmabhuvādiṣṭa ḥ parikramya girā ṃ patim<br />
03120203 bāḍham ity amum āmantrya viveśa tapase vanam<br />
03120211 athābhidhyāyata ḥ sarga ṃ daśa putrā ḥ prajajñire<br />
03120213 bhagavac-chakti-yuktasya loka-santāna-hetavaḥ<br />
03120221 marīcir atry-aṅgirasau pulastya ḥ pulaha ḥ kratuḥ<br />
03120223 bhṛgur vasiṣṭho dakṣaś ca daśamas tatra nāradaḥ<br />
03120231 utsaṅgān nārado jajñe dakṣo’ ṅguṣṭhāt svayambhuvaḥ<br />
03120233 prāṇād vasiṣṭha ḥ sañjāto bhṛgus tvaci karāt kratuḥ<br />
03120241 pulaho nābhito jajñe pulastya ḥ karṇayor ṛṣiḥ<br />
03120243 aṅgirā mukhato’kṣṇo’trir marīcir manaso’bhavat<br />
03120251 dharma ḥ stanād dakṣiṇato yatra nārāyaṇa ḥ svayam<br />
03120253 adharma ḥ pṛṣṭhato yasmān mṛtyur loka-bhayaṅkaraḥ<br />
03120261 hṛdi kāmo bhruva ḥ krodho lobhaś cādhara-dacchadāt<br />
03120263 āsyād vāk sindhavo meḍhrān nirṛti ḥ pāyor aghāśrayaḥ<br />
03120271 chāyāyā ḥ kardamo jajñe devahūtyā ḥ pati ḥ prabhuḥ<br />
03120273 manaso dehataś ceda ṃ jajñe viśva-kṛto jagat<br />
03120281 vāca ṃ duhitara ṃ tanvī ṃ svayambhūr haratī ṃ manaḥ<br />
03120283 akāmā ṃ cakame kṣatta ḥ sa-kāma iti na ḥ śrutam<br />
03120291 tam adharme kṛta-mati ṃ vilokya pitara ṃ sutāḥ<br />
03120293 marīci-mukhyā munayo viśrambhāt pratyabodhayan<br />
03120301 naitat pūrvai ḥ kṛta ṃ tvad ye na kariṣyanti cāpare<br />
03120303 yas tva ṃ duhitara ṃ gaccher anigṛhyāṅgaja ṃ prabhuḥ<br />
03120311 tejīyasām api hy etan na suślokya ṃ jagad-guro<br />
03120313 yad-vṛttam anutiṣṭhan vai loka ḥ kṣemāya kalpate<br />
03120321 tasmai namo bhagavate ya ida ṃ svena rociṣā<br />
03120323 ātma-stha ṃ vyañjayām āsa sa dharma ṃ pātum arhati<br />
03120331 sa ittha ṃ gṛṇata ḥ putrān puro dṛṣṭvā prajāpatīn<br />
03120333 prajāpati-patis tanva ṃ tatyāja vrīḍitas tadā<br />
03120335 tā ṃ diśo jagṛhur ghorā ṃ nīhāra ṃ yad vidus tamaḥ<br />
03120341 kadācid dhyāyata ḥ sraṣṭur vedā āsaṃś catur-mukhāt<br />
03120343 katha ṃ srakṣyāmy aha ṃ lokān samavetān yathā purā<br />
03120351 cātur-hotra ṃ karma-tantram upaveda-nayai ḥ saha<br />
03120353 dharmasya pādāś catvāras tathaivāśrama-vṛttayaḥ<br />
0312036 vidura uvāca<br />
03120361 sa vai viśva-sṛjām īśo vedādīn mukhato’sṛjat<br />
03120363 yad yad yenāsṛjad devas tan me brūhi tapo-dhana<br />
0312037 maitreya uvāca<br />
03120371 ṛg-yajuḥ-sāmātharvākhyān vedān pūrvādibhir mukhaiḥ<br />
03120373 śāstram ijyā ṃ stuti-stoma ṃ prāyaścitta ṃ vyadhāt kramāt<br />
03120381 āyur-veda ṃ dhanur-veda ṃ gāndharva ṃ vedam ātmanaḥ<br />
03120383 sthāpatya ṃ cāsṛjad veda ṃ kramāt pūrvādibhir mukhaiḥ<br />
03120391 itihāsa-purāṇāni pañcama ṃ vedam īśvaraḥ<br />
03120393 sarvebhya eva vaktrebhya ḥ sasṛje sarva-darśanaḥ<br />
03120401 ṣoḍaśy-ukthau pūrva-vaktrāt purīṣy-agniṣṭutāv atha<br />
03120403 āptoryāmātirātrau ca vājapeya ṃ sagosavam<br />
03120411 vidyā dāna ṃ tapa ḥ satya ṃ dharmasyeti padāni ca<br />
03120413 āśramāṃś ca yathā-saṅkhyam asṛjat saha vṛttibhiḥ<br />
03120421 sāvitra ṃ prājāpatya ṃ ca brāhma ṃ cātha bṛhat tathā<br />
03120423 vārtā sañcaya-śālīna- śiloñcha iti vai gṛhe
03120431 vaikhānasā vālakhilyau- dumbarā ḥ phenapā vane<br />
03120433 nyāse kuṭīcaka ḥ pūrva ṃ bahvodo haṃsa-niṣkriyau<br />
03120441 ānvīkṣikī trayī vārtā daṇḍa-nītis tathaiva ca<br />
03120443 eva ṃ vyāhṛtayaś cāsan praṇavo hy asya dahrataḥ<br />
03120451 tasyoṣṇig āsīl lomabhyo gāyatrī ca tvaco vibhoḥ<br />
03120453 triṣṭum māṃsāt snuto’nuṣṭub jagaty asthna ḥ prajāpateḥ<br />
03120461 majjāyā ḥ paṅktir utpannā bṛhatī prāṇato’bhavat<br />
03120463 sparśas tasyābhavaj jīva ḥ svaro deha udāhṛta<br />
03120471 ūṣmāṇam indriyāṇy āhur antaḥ-sthā balam ātmanaḥ<br />
03120473 svarā ḥ sapta vihāreṇa bhavanti sma prajāpateḥ<br />
03120481 śabda-brahmātmanas tasya vyaktāvyaktātmana ḥ paraḥ<br />
03120483 brahmāvabhāti vitato nānā-śakty-upabṛṃhitaḥ<br />
03120491 tato’parām upādāya sa sargāya mano dadhe<br />
03120493 ṛṣīṇā ṃ bhūri-vīryāṇām api sargam avistṛtam<br />
03120501 jñātvā tad dhṛdaye bhūyaś cintayām āsa kaurava<br />
03120503 aho adbhutam etan me vyāpṛtasyāpi nityadā<br />
03120511 na hy edhante prajā nūna ṃ daivam atra vighātakam<br />
03120513 eva ṃ yukta-kṛtas tasya daiva ṃ cāvekṣatas tadā<br />
03120521 kasya rūpam abhūd dvedhā yat kāyam abhicakṣate<br />
03120523 tābhyā ṃ rūpa-vibhāgābhyā ṃ mithuna ṃ samapadyata<br />
03120531 yas tu tatra pumān so’bhūn manu ḥ svāyambhuva ḥ svarāṭ<br />
03120533 strī yāsīc chatarūpākhyā mahiṣy asya mahātmanaḥ<br />
03120541 tadā mithuna-dharmeṇa prajā hy edhām babhūvire<br />
03120543 sa cāpi śatarūpāyā ṃ pañcāpatyāny ajījanat<br />
03120551 priyavratottānapādau tisra ḥ kanyāś ca bhārata<br />
03120553 ākūtir devahūtiś ca prasūtir iti sattama<br />
03120561 ākūti ṃ rucaye prādāt kardamāya tu madhyamām<br />
03120563 dakṣāyādāt prasūti ṃ ca yata āpūrita ṃ jagat<br />
0313001 śrī-śuka uvāca<br />
03130011 niśamya vāca ṃ vadato mune ḥ puṇyatamā ṃ nṛpa<br />
03130013 bhūya ḥ papraccha kauravyo vāsudeva-kathādṛtaḥ<br />
0313003 vidura uvāca<br />
03130021 sa vai svāyambhuva ḥ samrā ṭ priya ḥ putra ḥ svayambhuvaḥ<br />
03130023 pratilabhya priyā ṃ patnī ṃ ki ṃ cakāra tato mune<br />
03130031 carita ṃ tasya rājarṣer ādi-rājasya sattama<br />
03130033 brūhi me śraddadhānāya viṣvaksenāśrayo hy asau<br />
03130041 śrutasya puṃsā ṃ sucira-śramasya<br />
03130042 nanv añjasā sūribhir īḍito’rthaḥ<br />
03130043 tat-tad-guṇānuśravaṇa ṃ mukunda-<br />
03130044 pādāravinda ṃ hṛdayeṣu yeṣām<br />
0313005 śrī-śuka uvāca<br />
03130051 iti bruvāṇa ṃ vidura ṃ vinītaṃ<br />
03130052 sahasra-śīrṣṇaś caraṇopadhānam<br />
03130053 prahṛṣṭa-romā bhagavat-kathāyāṃ<br />
03130054 praṇīyamāno munir abhyacaṣṭa<br />
0313006 maitreya uvāca<br />
03130061 yadā sva-bhāryayā sārdha ṃ jāta ḥ svāyambhuvo manuḥ<br />
03130063 prāñjali ḥ praṇataś ceda ṃ veda-garbham abhāṣata<br />
03130071 tvam eka ḥ sarva-bhūtānā ṃ janma-kṛd vṛttida ḥ pitā<br />
03130073 tathāpi na ḥ prajānā ṃ te śuśrūṣā kena vā bhavet<br />
03130081 tad vidhehi namas tubhya ṃ karmasv īḍyātma-śaktiṣu<br />
03130083 yat kṛtveha yaśo viṣvag amutra ca bhaved gatiḥ<br />
0313009 brahmovāca<br />
03130091 prītas tubhyam aha ṃ tāta svasti stād vā ṃ kṣitīśvara<br />
03130093 yan nirvyalīkena hṛdā śādhi mety ātmanārpitam<br />
03130101 etāvaty ātmajair vīra kāryā hy apacitir gurau<br />
03130103 śaktyāpramattair gṛhyeta sādara ṃ gata-matsaraiḥ<br />
03130111 sa tvam asyām apatyāni sadṛśāny ātmano guṇaiḥ<br />
03130113 utpādya śāsa dharmeṇa gā ṃ yajñai ḥ puruṣa ṃ yaja<br />
03130121 para ṃ śuśrūṣaṇa ṃ mahya ṃ syāt prajā-rakṣayā nṛpa<br />
03130123 bhagavāṃs te prajā-bhartur hṛṣīkeśo’nutuṣyati<br />
03130131 yeṣā ṃ na tuṣṭo bhagavān yajña-liṅgo janārdanaḥ<br />
03130133 teṣā ṃ śramo hy apārthāya yad ātmā nādṛta ḥ svayam<br />
0313014 manur uvāca
03130141 ādeśe’ha ṃ bhagavato varteyāmīva-sūdana<br />
03130143 sthāna ṃ tv ihānujānīhi prajānā ṃ mama ca prabho<br />
03130151 yad oka ḥ sarva-bhūtānā ṃ mahī magnā mahāmbhasi<br />
03130153 asyā uddharaṇe yatno deva devyā vidhīyatām<br />
0313016 maitreya uvāca<br />
03130161 parameṣṭhī tv apā ṃ madhye tathā sannām avekṣya gām<br />
03130163 katham enā ṃ samunneṣya iti dadhyau dhiyā ciram<br />
03130171 sṛjato me kṣitir vārbhi ḥ plāvyamānā rasā ṃ gatā<br />
03130173 athātra kim anuṣṭheyam asmābhi ḥ sarga-yojitaiḥ<br />
03130175 yasyāha ṃ hṛdayād āsa ṃ sa īśo vidadhātu me<br />
03130181 ity abhidhyāyato nāsā- vivarāt sahasānagha<br />
03130183 varāha-toko niragād aṅguṣṭha-parimāṇakaḥ<br />
03130191 tasyābhipaśyata ḥ kha-stha ḥ kṣaṇena kila bhārata<br />
03130193 gaja-mātra ḥ pravavṛdhe tad adbhutam abhūn mahat<br />
03130201 marīci-pramukhair viprai ḥ kumārair manunā saha<br />
03130203 dṛṣṭvā tat saukara ṃ rūpa ṃ tarkayām āsa citradhā<br />
03130211 kim etat sūkara-vyāja ṃ sattva ṃ divyam avasthitam<br />
03130213 aho batāścaryam ida ṃ nāsāyā me viniḥsṛtam<br />
03130221 dṛṣṭo’ ṅguṣṭha-śiro-mātra ḥ kṣaṇād gaṇḍa-śilā-samaḥ<br />
03130223 api svid bhagavān eṣa yajño me khedayan manaḥ<br />
03130231 iti mīmāṃsatas tasya brahmaṇa ḥ saha sūnubhiḥ<br />
03130233 bhagavān yajña-puruṣo jagarjāgendra-sannibhaḥ<br />
03130241 brahmāṇa ṃ harṣayām āsa haris tāṃś ca dvijottamān<br />
03130243 sva-garjitena kakubha ḥ pratisvanayatā vibhuḥ<br />
03130251 niśamya te ghargharita ṃ sva-kheda-<br />
03130252 kṣayiṣṇu māyāmaya-sūkarasya<br />
03130253 janas-tapaḥ-satya-nivāsinas te<br />
03130254 tribhi ḥ pavitrair munayo’gṛṇan sma<br />
03130261 teṣā ṃ satā ṃ veda-vitāna-mūrtir<br />
03130262 brahmāvadhāryātma-guṇānuvādam<br />
03130263 vinadya bhūyo vibudhodayāya<br />
03130264 gajendra-līlo jalam āviveśa<br />
03130271 utkṣipta-vāla ḥ kha-cara ḥ kaṭhoraḥ<br />
03130272 saṭā vidhunvan khara-romaśa-tvak<br />
03130273 khurāhatābhra ḥ sita-daṃṣṭra īkṣā-<br />
03130274 jyotir babhāse bhagavān mahīdhraḥ<br />
03130281 ghrāṇena pṛthvyā ḥ padavī ṃ vijighran<br />
03130282 kroḍāpadeśa ḥ svayam adhvarāṅgaḥ<br />
03130283 karāla-daṃṣṭro’py akarāla-dṛgbhyām<br />
03130284 udvīkṣya viprān gṛṇato’viśat kam<br />
03130291 sa vajra-kūṭāṅga-nipāta-vega-<br />
03130292 viśīrṇa-kukṣi ḥ stanayann udanvān<br />
03130293 utsṛṣṭa-dīrghormi-bhujair ivārtaś<br />
03130294 cukrośa yajñeśvara pāhi meti<br />
03130301 khurai ḥ kṣuraprair darayaṃs tad āpa<br />
03130302 utpāra-pāra ṃ tri-parū rasāyām<br />
03130303 dadarśa gā ṃ tatra suṣupsur agre<br />
03130304 yā ṃ jīva-dhānī ṃ svayam abhyadhatta<br />
03130311 pātāla-mūleśvara-bhoga-saṃhatau<br />
03130312 vinyasya pādau pṛthivī ṃ ca bibhrataḥ<br />
03130313 yasyopamāno na babhūva so’cyuto<br />
03130314 mamāstu māṅgalya-vivṛddhaye hariḥ<br />
03130321 sva-daṃṣṭrayoddhṛtya mahī ṃ nimagnāṃ<br />
03130322 sa utthita ḥ saṃruruce rasāyāḥ<br />
03130323 tatrāpi daitya ṃ gadayāpatantaṃ<br />
03130324 sunābha-sandīpita-tīvra-manyuḥ<br />
03130331 jaghāna rundhānam asahya-vikramaṃ<br />
03130332 sa līlayebha ṃ mṛgarā ḍ ivāmbhasi<br />
03130333 tad-rakta-paṅkāṅkita-gaṇḍa-tuṇḍo<br />
03130334 yathā gajendro jagatī ṃ vibhindan<br />
03130341 tamāla-nīla ṃ sita-danta-koṭyā<br />
03130342 kṣmām utkṣipanta ṃ gaja-līlayāṅga<br />
03130343 prajñāya baddhāñjalayo’nuvākair<br />
03130344 viriñci-mukhyā upatasthur īśam
0313035 ṛṣaya ūcuḥ<br />
03130351 jita ṃ jita ṃ te’jita yajña-bhāvana<br />
03130352 trayī ṃ tanu ṃ svā ṃ paridhunvate namaḥ<br />
03130353 yad-roma-garteṣu nililyur addhayas<br />
03130354 tasmai nama ḥ kāraṇa-sūkarāya te<br />
03130361 rūpa ṃ tavaitan nanu duṣkṛtātmanāṃ<br />
03130362 durdarśana ṃ deva yad adhvarātmakam<br />
03130363 chandāṃsi yasya tvaci barhi-romasv<br />
03130364 ājya ṃ dṛśi tv aṅghriṣu cātur-hotram<br />
03130371 srak tuṇḍa āsīt sruva īśa nāsayor<br />
03130372 iḍodare camasā ḥ karṇa-randhre<br />
03130373 prāśitram āsye grasane grahās tu te<br />
03130374 yac carvaṇa ṃ te bhagavann agni-hotram<br />
03130381 dīkṣānujanmopasada ḥ śirodharaṃ<br />
03130382 tva ṃ prāyaṇīyodayanīya-daṃṣṭraḥ<br />
03130383 jihvā pravargyas tava śīrṣaka ṃ kratoḥ<br />
03130384 satyāvasathya ṃ citayo’savo hi te<br />
03130391 somas tu reta ḥ savanāny avasthitiḥ<br />
03130392 saṃsthā-vibhedās tava deva dhātavaḥ<br />
03130393 satrāṇi sarvāṇi śarīra-sandhis<br />
03130394 tva ṃ sarva-yajña-kratur iṣṭi-bandhanaḥ<br />
03130401 namo namas te’khila-mantra-devatā-<br />
03130402 dravyāya sarva-kratave kriyātmane<br />
03130403 vairāgya-bhaktyātmajayānubhāvita-<br />
03130404 jñānāya vidyā-gurave namo namaḥ<br />
03130411 daṃṣṭrāgra-koṭyā bhagavaṃs tvayā dhṛtā<br />
03130412 virājate bhūdhara bhū ḥ sa-bhūdharā<br />
03130413 yathā vanān niḥsarato datā dhṛtā<br />
03130414 mataṅ-gajendrasya sa-patra-padminī<br />
03130421 trayīmaya ṃ rūpam ida ṃ ca saukaraṃ<br />
03130422 bhū-maṇḍalenātha datā dhṛtena te<br />
03130423 cakāsti śṛṅgoḍha-ghanena bhūyasā<br />
03130424 kulācalendrasya yathaiva vibhramaḥ<br />
03130431 saṃsthāpayainā ṃ jagatā ṃ sa-tasthuṣāṃ<br />
03130432 lokāya patnīm asi mātara ṃ pitā<br />
03130433 vidhema cāsyai namasā saha tvayā<br />
03130434 yasyā ṃ sva-tejo’gnim ivāraṇāv adhāḥ<br />
03130441 ka ḥ śraddadhītānyatamas tava prabho<br />
03130442 rasā ṃ gatāyā bhuva udvibarhaṇam<br />
03130443 na vismayo’sau tvayi viśva-vismaye<br />
03130444 yo māyayeda ṃ sasṛje’tivismayam<br />
03130451 vidhunvatā vedamaya ṃ nija ṃ vapur<br />
03130452 janas-tapaḥ-satya-nivāsino vayam<br />
03130453 saṭā-śikhoddhūta-śivāmbu-bindubhir<br />
03130454 vimṛjyamānā bhṛśam īśa pāvitāḥ<br />
03130461 sa vai bata bhraṣṭa-matis tavaiṣate<br />
03130462 ya ḥ karmaṇā ṃ pāram apāra-karmaṇaḥ<br />
03130463 yad-yogamāyā-guṇa-yoga-mohitaṃ<br />
03130464 viśva ṃ samasta ṃ bhagavan vidhehi śam<br />
0313047 maitreya uvāca<br />
03130471 ity upasthīyamāno’sau munibhir brahma-vādibhiḥ<br />
03130473 salile sva-khurākrānta upādhattāvitāvanim<br />
03130481 sa ittha ṃ bhagavān urvī ṃ viṣvaksena ḥ prajāpatiḥ<br />
03130483 rasāyā līlayonnītām apsu nyasya yayau hariḥ<br />
03130491 ya evam etā ṃ hari-medhaso hareḥ<br />
03130492 kathā ṃ subhadrā ṃ kathanīya-māyinaḥ<br />
03130493 śṛṇvīta bhaktyā śravayeta vośatīṃ<br />
03130494 janārdano’syāśu hṛdi prasīdati<br />
03130501 tasmin prasanne sakalāśiṣā ṃ prabhau<br />
03130502 ki ṃ durlabha ṃ tābhir ala ṃ lavātmabhiḥ<br />
03130503 ananya-dṛṣṭyā bhajatā ṃ guhāśayaḥ<br />
03130504 svaya ṃ vidhatte sva-gati ṃ para ḥ parām<br />
03130511 ko nāma loke puruṣārtha-sāravit<br />
03130512 purā-kathānā ṃ bhagavat-kathā-sudhām
03130513 āpīya karṇāñjalibhir bhavāpahām<br />
03130514 aho virajyeta vinā naretaram<br />
0314001 śrī-śuka uvāca<br />
03140011 niśamya kauṣāraviṇopavarṇitāṃ<br />
03140012 hare ḥ kathā ṃ kāraṇa-sūkarātmanaḥ<br />
03140013 puna ḥ sa papraccha tam udyatāñjalir<br />
03140014 na cātitṛpto viduro dhṛta-vrataḥ<br />
0314003 vidura uvāca<br />
03140021 tenaiva tu muni-śreṣṭha hariṇā yajña-mūrtinā<br />
03140023 ādi-daityo hiraṇyākṣo hata ity anuśuśruma<br />
03140031 tasya coddharata ḥ kṣauṇī ṃ sva-daṃṣṭrāgreṇa līlayā<br />
03140033 daitya-rājasya ca brahman kasmād dhetor abhūn mṛdhaḥ<br />
*03140041 śraddadhānāya bhaktāya brūhi taj-janma-vistaram<br />
*03140043 ṛṣe na tṛpyati mana ḥ para ṃ kautūhala ṃ hi me<br />
0314005 maitreya uvāca<br />
03140051 sādhu vīra tvayā pṛṣṭam avatāra-kathā ṃ hareḥ<br />
03140053 yat tva ṃ pṛcchasi martyānā ṃ mṛtyu-pāśa-viśātanīm<br />
03140061 yayottānapada ḥ putro muninā gītayārbhakaḥ<br />
03140063 mṛtyo ḥ kṛtvaiva mūrdhny aṅghrim āruroha hare ḥ padam<br />
03140071 athātrāpītihāso’ya ṃ śruto me varṇita ḥ purā<br />
03140073 brahmaṇā deva-devena devānām anupṛcchatām<br />
03140081 ditir dākṣāyaṇī kṣattar mārīca ṃ kaśyapa ṃ patim<br />
03140083 apatya-kāmā cakame sandhyāyā ṃ hṛc-chayārditā<br />
03140091 iṣṭvāgni-jihva ṃ payasā puruṣa ṃ yajuṣā ṃ patim<br />
03140093 nimlocaty arka āsīnam agny-agāre samāhitam<br />
0314010 ditir uvāca<br />
03140101 eṣa mā ṃ tvat-kṛte vidvan kāma ātta-śarāsana ḥ<br />
03140103 dunoti dīnā ṃ vikramya rambhām iva mataṅgajaḥ<br />
03140111 tad bhavān dahyamānāyā ṃ sa-patnīnā ṃ samṛddhibhiḥ<br />
03140113 prajāvatīnā ṃ bhadra ṃ te mayy āyuṅktām anugraham<br />
03140121 bhartary āptorumānānā ṃ lokān āviśate yaśaḥ<br />
03140123 patir bhavad-vidho yāsā ṃ prajayā nanu jāyate<br />
03140131 purā pitā no bhagavān dakṣo duhitṛ-vatsalaḥ<br />
03140133 ka ṃ vṛṇīta vara ṃ vatsā ity apṛcchata na ḥ pṛthak<br />
03140141 sa viditvātmajānā ṃ no bhāva ṃ santāna-bhāvanaḥ<br />
03140143 trayodaśādadāt tāsā ṃ yās te śīlam anuvratāḥ<br />
03140151 atha me kuru kalyāṇa ṃ kāma ṃ kamala-locana<br />
03140153 ārtopasarpaṇa ṃ bhūmann amogha ṃ hi mahīyasi<br />
03140161 iti tā ṃ vīra mārīca ḥ kṛpaṇā ṃ bahu-bhāṣiṇīm<br />
03140163 pratyāhānunayan vācā pravṛddhānaṅga-kaśmalām<br />
03140171 eṣa te’ha ṃ vidhāsyāmi priya ṃ bhīru yad icchasi<br />
03140173 tasyā ḥ kāma ṃ na ka ḥ kuryāt siddhis traivargikī yataḥ<br />
03140181 sarvāśramān upādāya svāśrameṇa kalatravān<br />
03140183 vyasanārṇavam atyeti jala-yānair yathārṇavam<br />
03140191 yām āhur ātmano hy ardha ṃ śreyas-kāmasya mānini<br />
03140193 yasyā ṃ sva-dhuram adhyasya pumāṃś carati vijvaraḥ<br />
03140201 yām āśrityendriyārātīn durjayān itarāśramaiḥ<br />
03140203 vaya ṃ jayema helābhir dasyūn durga-patir yathā<br />
03140211 na vaya ṃ prabhavas tā ṃ tvām anukartu ṃ gṛheśvari<br />
03140213 apy āyuṣā vā kārtsnyena ye cānye guṇa-gṛdhnavaḥ<br />
03140221 athāpi kāmam eta ṃ te prajātyai karavāṇy alam<br />
03140223 yathā mā ṃ nātirocanti muhūrta ṃ pratipālaya<br />
03140231 eṣā ghoratamā velā ghorāṇā ṃ ghora-darśanā<br />
03140233 caranti yasyā ṃ bhūtāni bhūteśānucarāṇi ha<br />
03140241 etasyā ṃ sādhvi sandhyāyā ṃ bhagavān bhūta-bhāvanaḥ<br />
03140243 parīto bhūta-parṣadbhir vṛṣeṇāṭati bhūtarāṭ<br />
03140251 śmaśāna-cakrānila-dhūli-dhūmra-<br />
03140252 vikīrṇa-vidyota-jaṭā-kalāpaḥ<br />
03140253 bhasmāvaguṇṭhāmala-rukma-deho<br />
03140254 devas tribhi ḥ paśyati devaras te<br />
03140261 na yasya loke sva-jana ḥ paro vā<br />
03140262 nātyādṛto nota kaścid vigarhyaḥ<br />
03140263 vaya ṃ vratair yac-caraṇāpaviddhām<br />
03140264 āśāsmahe’jā ṃ bata bhukta-bhogām
03140271 yasyānavadyācarita ṃ manīṣiṇo<br />
03140272 gṛṇanty avidyā-paṭala ṃ bibhitsavaḥ<br />
03140273 nirasta-sāmyātiśayo’pi yat svayaṃ<br />
03140274 piśāca-caryām acarad gati ḥ satām<br />
03140281 hasanti yasyācarita ṃ hi durbhagāḥ<br />
03140282 svātman-ratasyāviduṣa ḥ samīhitam<br />
03140283 yair vastra-mālyābharaṇānulepanaiḥ<br />
03140284 śva-bhojana ṃ svātmatayopalālitam<br />
03140291 brahmādayo yat-kṛta-setu-pālā<br />
03140292 yat-kāraṇa ṃ viśvam ida ṃ ca māyā<br />
03140293 ājñā-karī yasya piśāca-caryā<br />
03140294 aho vibhūmnaś carita ṃ viḍambanam<br />
0314030 maitreya uvāca<br />
03140301 saiva ṃ saṃvidite bhartrā manmathonmathitendriyā<br />
03140303 jagrāha vāso brahmarṣer vṛṣalīva gata-trapā<br />
03140311 sa viditvātha bhāryāyās ta ṃ nirbandha ṃ vikarmaṇi<br />
03140313 natvā diṣṭāya rahasi tayāthopaviveśa hi<br />
03140321 athopaspṛśya salila ṃ prāṇān āyamya vāg-yataḥ<br />
03140323 dhyāya‘ jajāpa viraja ṃ brahma jyoti ḥ sanātanam<br />
03140331 ditis tu vrīḍitā tena karmāvadyena bhārata<br />
03140333 upasaṅgamya viprarṣim adho-mukhy abhyabhāṣata<br />
0314034 ditir uvāca<br />
03140341 na me garbham ima ṃ brahman bhūtānām ṛṣabho’vadhīt<br />
03140343 rudra ḥ patir hi bhūtānā ṃ yasyākaravam aṃhasam<br />
03140351 namo rudrāya mahate devāyogrāya mīḍhuṣe<br />
03140353 śivāya nyasta-daṇḍāya dhṛta-daṇḍāya manyave<br />
03140361 sa na ḥ prasīdatā ṃ bhāmo bhagavān urv-anugrahaḥ<br />
03140363 vyādhasyāpy anukampyānā ṃ strīṇā ṃ deva ḥ satī-patiḥ<br />
0314037 maitreya uvāca<br />
03140371 sva-sargasyāśiṣa ṃ lokyām āśāsānā ṃ pravepatīm<br />
03140373 nivṛtta-sandhyā-niyamo bhāryām āha prajāpatiḥ<br />
0314038 kaśyapa uvāca<br />
03140381 aprāyatyād ātmanas te doṣān mauhūrtikād uta<br />
03140383 man-nideśāticāreṇa devānā ṃ cātihelanāt<br />
03140391 bhaviṣyatas tavābhadrāv abhadre jāṭharādhamau<br />
03140393 lokān sa-pālāṃs trīṃś caṇḍi muhur ākrandayiṣyataḥ<br />
03140401 prāṇinā ṃ hanyamānānā ṃ dīnānām akṛtāgasām<br />
03140403 strīṇā ṃ nigṛhyamāṇānā ṃ kopiteṣu mahātmasu<br />
03140411 tadā viśveśvara ḥ kruddho bhagavāl loka-bhāvanaḥ<br />
03140413 haniṣyaty avatīryāsau yathādrīn śataparva-dhṛk<br />
0314043 ditir uvāca<br />
03140421 vadha ṃ bhagavatā sākṣāt sunābhodāra-bāhunā<br />
03140423 āśāse putrayor mahya ṃ mā kruddhād brāhmaṇād prabho<br />
03140431 na brahma-daṇḍa-dagdhasya na bhūta-bhayadasya ca<br />
03140433 nārakāś cānugṛhṇanti yā ṃ yā ṃ yonim asau gataḥ<br />
0314044 kaśyapa uvāca<br />
03140441 kṛta-śokānutāpena sadya ḥ pratyavamarśanāt<br />
03140443 bhagavaty uru-mānāc ca bhave mayy api cādarāt<br />
03140451 putrasyaiva ca putrāṇā ṃ bhavitaika ḥ satā ṃ mataḥ<br />
03140453 gāsyanti yad-yaśa ḥ śuddha ṃ bhagavad-yaśasā samam<br />
03140461 yogair hemeva durvarṇa ṃ bhāvayiṣyanti sādhavaḥ<br />
03140463 nirvairādibhir ātmāna ṃ yac-chīlam anuvartitum<br />
03140471 yat-prasādād ida ṃ viśva ṃ prasīdati yad-ātmakam<br />
03140473 sa sva-dṛg bhagavān yasya toṣyate’nanyayā dṛśā<br />
03140481 sa vai mahā-bhāgavato mahātmā<br />
03140482 mahānubhāvo mahatā ṃ mahiṣṭhaḥ<br />
03140483 pravṛddha-bhaktyā hy anubhāvitāśaye<br />
03140484 niveśya vaikuṇṭham ima ṃ vihāsyati<br />
03140491 alampaṭa ḥ śīla-dharo guṇākaro<br />
03140492 hṛṣṭa ḥ pararddhyā vyathito duḥkhiteṣu<br />
03140491 abhūta-śatrur jagata ḥ śoka-hartā<br />
03140494 naidāghika ṃ tāpam ivoḍurājaḥ<br />
03140501 antar bahiś cāmalam abja-netraṃ<br />
03140502 sva-pūruṣecchānugṛhīta-rūpam
03140503 pautras tava śrī-lalanā-lalāmaṃ<br />
03140504 draṣṭā sphurat-kuṇḍala-maṇḍitānanam<br />
0314051 maitreya uvāca<br />
03140511 śrutvā bhāgavata ṃ pautram amodata ditir bhṛśam<br />
03140513 putrayoś ca vadha ṃ kṛṣṇād viditvāsīn mahā-manāḥ<br />
0315001 maitreya uvāca<br />
03150011 prājāpatya ṃ tu tat teja ḥ para-tejo-hana ṃ ditiḥ<br />
03150013 dadhāra varṣāṇi śata ṃ śaṅkamānā surārdanāt<br />
03150021 loke tenāhatāloke loka-pālā hataujasaḥ<br />
03150023 nyavedayan viśva-sṛje dhvānta-vyatikara ṃ diśām<br />
0315003 devā ūcuḥ<br />
03150031 tama etad vibho vettha saṃvignā yad vaya ṃ bhṛśam<br />
03150033 na hy avyakta ṃ bhagavata ḥ kālenāspṛṣṭa-vartmanaḥ<br />
03150041 deva-deva jagad-dhātar lokanātha-śikhāmaṇe<br />
03150043 pareṣām apareṣā ṃ tva ṃ bhūtānām asi bhāva-vit<br />
03150051 namo vijñāna-vīryāya māyayedam upeyuṣe<br />
03150053 gṛhīta-guṇa-bhedāya namas te’vyakta-yonaye<br />
03150061 ye tvānanyena bhāvena bhāvayanty ātma-bhāvanam<br />
03150063 ātmani prota-bhuvana ṃ para ṃ sad-asad-ātmakam<br />
03150071 teṣā ṃ supakva-yogānā ṃ jita-śvāsendriyātmanām<br />
03150073 labdha-yuṣmat-prasādānā ṃ na kutaścit parābhavaḥ<br />
03150081 yasya vācā prajā ḥ sarvā gāvas tantyeva yantritāḥ<br />
03150083 haranti balim āyattās tasmai mukhyāya te namaḥ<br />
03150091 sa tva ṃ vidhatsva śa ṃ bhūmaṃs tamasā lupta-karmaṇām<br />
03150093 adabhra-dayayā dṛṣṭyā āpannān arhasīkṣitum<br />
03150101 eṣa deva diter garbha oja ḥ kāśyapam arpitam<br />
03150103 diśas timirayan sarvā vardhate’gnir ivaidhasi<br />
0315011 maitreya uvāca<br />
03150111 sa prahasya mahā-bāho bhagavān śabda-gocaraḥ<br />
03150113 pratyācaṣṭātma-bhūr devān prīṇan rucirayā girā<br />
0315013 brahmovāca<br />
03150121 mānasā me sutā yuṣmat- pūrvajā ḥ sanakādayaḥ<br />
03150123 cerur vihāyasā lokāl lokeṣu vigata-spṛhāḥ<br />
03150131 ta ekadā bhagavato vaikuṇṭhasyāmalātmanaḥ<br />
03150133 yayur vaikuṇṭha-nilaya ṃ sarva-loka-namaskṛtam<br />
03150141 vasanti yatra puruṣā ḥ sarve vaikuṇṭha-mūrtayaḥ<br />
03150143 ye’nimitta-nimittena dharmeṇārādhayan harim<br />
03150151 yatra cādya ḥ pumān āste bhagavān śabda-gocaraḥ<br />
03150153 sattva ṃ viṣṭabhya viraja ṃ svānā ṃ no mṛḍayan vṛṣaḥ<br />
03150161 yatra naiḥśreyasa ṃ nāma vana ṃ kāma-dughair drumaiḥ<br />
03150163 sarvartu-śrībhir vibhrājat kaivalyam iva mūrtimat<br />
03150171 vaimānikā ḥ sa-lalanāś caritāni śaśvad<br />
03150172 gāyanti yatra śamala-kṣapaṇāni bhartuḥ<br />
03150173 antar-jale’nuvikasan-madhu-mādhavīnāṃ<br />
03150174 gandhena khaṇḍita-dhiyo’py anila ṃ kṣipantaḥ<br />
03150181 pārāvatānyabhṛta-sārasa-cakravāka-<br />
03150182 dātyūha-haṃsa-śuka-tittiri-barhiṇā ṃ yaḥ<br />
03150183 kolāhalo viramate’cira-mātram uccair<br />
03150184 bhṛṅgādhipe hari-kathām iva gāyamāne<br />
03150191 mandāra-kunda-kurabotpala-campakārṇa-<br />
03150192 punnāga-nāga-bakulāmbuja-pārijātāḥ<br />
03150193 gandhe’rcite tulasikābharaṇena tasyā<br />
03150194 yasmiṃs tapa ḥ sumanaso bahu mānayanti<br />
03150201 yat saṅkula ṃ hari-padānati-mātra-dṛṣṭair<br />
03150202 vaidūrya-mārakata-hema-mayair vimānaiḥ<br />
03150203 yeṣā ṃ bṛhat-kaṭi-taṭā ḥ smita-śobhi-mukhyaḥ<br />
03150204 kṛṣṇātmanā ṃ na raja ādadhur utsmayādyaiḥ<br />
03150211 śrī rūpiṇī kvaṇayatī caraṇāravindaṃ<br />
03150212 līlāmbujena hari-sadmani mukta-doṣā<br />
03150213 saṃlakṣyate sphaṭika-kuḍya upeta-hemni<br />
03150214 sammārjatīva yad-anugrahaṇe’nya-yatnaḥ<br />
03150221 vāpīṣu vidruma-taṭāsv amalāmṛtāpsu<br />
03150222 preṣyānvitā nija-vane tulasībhir īśam<br />
03150223 abhyarcatī svalakam unnasam īkṣya<br />
vaktram
03150224 uccheṣita ṃ bhagavatety amatāṅga yac-chrīḥ<br />
03150231 yan na vrajanty agha-bhido racanānuvādāc<br />
03150232 chṛṇvanti ye’nya-viṣayā ḥ kukathā mati-ghnīḥ<br />
03150233 yās tu śrutā hata-bhagair nṛbhir ātta-sārās<br />
03150234 tāṃs tān kṣipanty aśaraṇeṣu tamaḥsu hanta<br />
03150241 ye’bhyarthitām api ca no nṛ-gati ṃ prapannā<br />
03150242 jñāna ṃ ca tattva-viṣaya ṃ saha-dharma ṃ yatra<br />
03150243 nārādhana ṃ bhagavato vitaranty amuṣya<br />
03150244 sammohitā vitatayā bata māyayā te<br />
03150251 yac ca vrajanty animiṣām ṛṣabhānuvṛttyā<br />
03150252 dūre yamā hy upari na ḥ spṛhaṇīya-śīlāḥ<br />
03150253 bhartur mitha ḥ suyaśasa ḥ kathanānurāga-<br />
03150254 vaiklavya-bāṣpa-kalayā pulakī-kṛtāṅgāḥ<br />
03150261 tad viśva-gurv-adhikṛta ṃ bhuvanaika-vandyaṃ<br />
03150262 divya ṃ vicitra-vibudhāgrya-vimāna-śociḥ<br />
03150263 āpu ḥ parā ṃ mudam apūrvam upetya yoga-<br />
03150264 māyā-balena munayas tad atho vikuṇṭham<br />
03150271 tasminn atītya munaya ḥ ṣa ḍ asajjamānāḥ<br />
03150272 kakṣā ḥ samāna-vayasāv atha saptamāyām<br />
03150273 devāv acakṣata gṛhīta-gadau parārdhya-<br />
03150274 keyūra-kuṇḍala-kirīṭa-viṭaṅka-veṣau<br />
03150281 matta-dvirepha-vanamālikayā nivītau<br />
03150282 vinyastayāsita-catuṣṭaya-bāhu-madhye<br />
03150283 vaktra ṃ bhruvā kuṭilayā sphuṭa-nirgamābhyāṃ<br />
03150284 raktekṣaṇena ca manāg rabhasa ṃ dadhānau<br />
03150291 dvāry etayor niviviśur miṣator apṛṣṭvā<br />
03150292 pūrvā yathā puraṭa-vajra-kapāṭikā yāḥ<br />
03150293 sarvatra te’viṣamayā munaya ḥ sva-dṛṣṭyā<br />
03150294 ye sañcaranty avihatā vigatābhiśaṅkāḥ<br />
03150301 tān vīkṣya vāta-raśanāṃś catura ḥ kumārān<br />
03150302 vṛddhān daśārdha-vayaso viditātma-tattvān<br />
03150303 vetreṇa cāskhalayatām atad-arhaṇāṃs tau<br />
03150304 tejo vihasya bhagavat-pratikūla-śīlau<br />
03150311 tābhyā ṃ miṣatsv animiṣeṣu niṣidhyamānāḥ<br />
03150312 svarhattamā hy api hare ḥ pratihāra-pābhyām<br />
03150313 ūcu ḥ suhṛttama-didṛkṣita-bhaṅga īṣat<br />
03150314 kāmānujena sahasā ta upaplutākṣāḥ<br />
0315033 munaya ūcuḥ<br />
03150321 ko vām ihaitya bhagavat-paricaryayoccais<br />
03150323 tad-dharmiṇā ṃ nivasatā ṃ viṣama ḥ svabhāvaḥ<br />
03150323 tasmin praśānta-puruṣe gata-vigrahe vāṃ<br />
03150324 ko vātmavat kuhakayo ḥ pariśaṅkanīyaḥ<br />
03150331 na hy antara ṃ bhagavatīha samasta-kukṣāv<br />
03150332 ātmānam ātmani nabho nabhasīva dhīrāḥ<br />
03150333 paśyanti yatra yuvayo ḥ sura-liṅgino ḥ kiṃ<br />
03150334 vyutpādita ṃ hy udara-bhedi bhaya ṃ yato’sya<br />
03150341 tad vām amuṣya paramasya vikuṇṭha-bhartuḥ<br />
03150342 kartu ṃ prakṛṣṭam iha dhīmahi manda-dhībhyām<br />
03150343 lokān ito vrajatam antara-bhāva-dṛṣṭyā<br />
03150344 pāpīyasas traya ime ripavo’sya yatra<br />
03150351 teṣām itīritam ubhāv avadhārya ghoraṃ<br />
03150352 ta ṃ brahma-daṇḍam anivāraṇam astra-pūgaiḥ<br />
03150353 sadyo harer anucarāv uru bibhyatas tat-<br />
03150354 pāda-grahāv apatatām atikātareṇa<br />
03150361 bhūyād aghoni bhagavadbhir akāri daṇḍo<br />
03150362 yo nau hareta sura-helanam apy aśeṣam<br />
03150363 mā vo’nutāpa-kalayā bhagavat-smṛti-ghno<br />
03150364 moho bhaved iha tu nau vrajator adho’dhaḥ<br />
03150371 eva ṃ tadaiva bhagavān aravinda-nābhaḥ<br />
03150372 svānā ṃ vibudhya sad-atikramam ārya-hṛdyaḥ<br />
03150373 tasmin yayau paramahaṃsa-mahā-munīnām<br />
03150374 anveṣaṇīya-caraṇau calayan saha-śrīḥ<br />
03150381 ta ṃ tv āgata ṃ pratihṛtaupayika ṃ sva-pumbhis<br />
03150382 te’cakṣatākṣa-viṣaya ṃ sva-samādhi-bhāgyam
03150383 haṃsa-śriyor vyajanayo ḥ śiva-vāyu-lolac-<br />
03150384 chubhrātapatra-śaśi-kesara-śīkarāmbum<br />
03150391 kṛtsna-prasāda-sumukha ṃ spṛhaṇīya-dhāma<br />
03150392 snehāvaloka-kalayā hṛdi saṃspṛśantam<br />
03150393 śyāme pṛthāv urasi śobhitayā śriyā svaś-<br />
03150394 cūḍāmaṇi ṃ subhagayantam ivātma-dhiṣṇyam<br />
03150401 pītāṃśuke pṛthu-nitambini visphurantyā<br />
03150402 kāñcyālibhir virutayā vana-mālayā ca<br />
03150403 valgu-prakoṣṭha-valaya ṃ vinatā-sutāṃse<br />
03150404 vinyasta-hastam itareṇa dhunānam abjam<br />
03150411 vidyut-kṣipan-makara-kuṇḍala-maṇḍanārha-<br />
03150412 gaṇḍa-sthalonnasa-mukha ṃ maṇimat-kirīṭam<br />
03150413 dor-daṇḍa-ṣaṇḍa-vivare haratā parārdhya-<br />
03150414 hāreṇa kandhara-gatena ca kaustubhena<br />
03150421 atropasṛṣṭam iti cotsmitam indirāyāḥ<br />
03150422 svānā ṃ dhiyā viracita ṃ bahu-sauṣṭhavāḍhyam<br />
03150423 mahya ṃ bhavasya bhavatā ṃ ca bhajantam aṅgaṃ<br />
03150424 nemur nirīkṣya na vitṛpta-dṛśo mudā kaiḥ<br />
03150431 tasyāravinda-nayanasya padāravinda-<br />
03150432 kiñjalka-miśra-tulasī-makaranda-vāyuḥ<br />
03150433 antar-gata ḥ sva-vivareṇa cakāra teṣāṃ<br />
03150434 saṅkṣobham akṣara-juṣām api citta-tanvoḥ<br />
03150441 te vā amuṣya vadanāsita-padma-kośam<br />
03150442 udvīkṣya sundaratarādhara-kunda-hāsam<br />
03150443 labdhāśiṣa ḥ punar avekṣya tadīyam aṅghri-<br />
03150444 dvandva ṃ nakhāruṇa-maṇi-śrayaṇa ṃ nidadhyuḥ<br />
03150451 puṃsā ṃ gati ṃ mṛgayatām iha yoga-mārgair<br />
03150452 dhyānāspada ṃ bahu-mata ṃ nayanābhirāmam<br />
03150453 pauṃsna ṃ vapur darśayānam ananya-siddhair<br />
03150454 autpattikai ḥ samagṛṇan yutam aṣṭa-bhogaiḥ<br />
0315046 kumārā ūcuḥ<br />
03150461 yo’ntarhito hṛdi gato’pi durātmanā ṃ tvaṃ<br />
03150462 so’dyaiva no nayana-mūlam ananta rāddhaḥ<br />
03150463 yarhy eva karṇa-vivareṇa guhā ṃ gato naḥ<br />
03150464 pitrānuvarṇita-rahā bhavad-udbhavena<br />
03150471 ta ṃ tvā ṃ vidāma bhagavan param ātma-tattvaṃ<br />
03150472 sattvena samprati rati ṃ racayantam eṣām<br />
03150473 yat te’nutāpa-viditair dṛḍha-bhakti-yogair<br />
03150474 udgranthayo hṛdi vidur munayo virāgāḥ<br />
03150481 nātyantika ṃ vigaṇayanty api te prasādaṃ<br />
03150482 kim vānyad arpita-bhaya ṃ bhruva unnayais te<br />
03150483 ye’ ṅga tvad-aṅghri-śaraṇā bhavata ḥ kathāyāḥ<br />
03150484 kīrtanya-tīrtha-yaśasa ḥ kuśalā rasa-jñāḥ<br />
03150491 kāma ṃ bhava ḥ sva-vṛjinair nirayeṣu na ḥ stāc<br />
03150492 ceto’livad yadi nu te padayo rameta<br />
03150493 vācaś ca nas tulasivad yadi te’ ṅghri-śobhāḥ<br />
03150494 pūryeta te guṇa-gaṇair yadi karṇa-randhraḥ<br />
03150501 prāduścakartha yad ida ṃ puruhūta rūpaṃ<br />
03150502 teneśa nirvṛtim avāpur ala ṃ dṛśo naḥ<br />
03150503 tasmā ida ṃ bhagavate nama id vidhema<br />
03150504 yo’nātmanā ṃ durudayo bhagavān pratītaḥ<br />
0316001 brahmovāca<br />
03160011 iti tad gṛṇatā ṃ teṣā ṃ munīnā ṃ yoga-dharmiṇām<br />
03160013 pratinandya jagādeda ṃ vikuṇṭha-nilayo vibhuḥ<br />
0316002 śrī-bhagavān uvāca<br />
03160021 etau tau pārṣadau mahya ṃ jayo vijaya eva ca<br />
03160023 kadarthī-kṛtya mā ṃ yad vo bahv akrātām atikramam<br />
03160031 yas tv etayor dhṛto daṇḍo bhavadbhir mām anuvrataiḥ<br />
03160033 sa evānumato’smābhir munayo deva-helanāt<br />
03160041 tad va ḥ prasādayāmy adya brahma daiva ṃ para ṃ hi me<br />
03160043 tad dhīty ātma-kṛta ṃ manye yat sva-pumbhir asat-kṛtāḥ<br />
03160051 yan-nāmāni ca gṛhṇāti loko bhṛtye kṛtāgasi<br />
03160053 so’sādhu-vādas tat-kīrti ṃ hanti tvacam ivāmayaḥ<br />
03160061 yasyāmṛtāmala-yaśaḥ-śravaṇāvagāhaḥ
03160062 sadya ḥ punāti jagad āśvapacād vikuṇṭhaḥ<br />
03160063 so’ha ṃ bhavadbhya upalabdha-sutīrtha-kīrtiś<br />
03160064 chindyā ṃ sva-bāhum api va ḥ pratikūla-vṛttim<br />
03160071 yat-sevayā caraṇa-padma-pavitra-reṇuṃ<br />
03160072 sadya ḥ kṣatākhila-mala ṃ pratilabdha-śīlam<br />
03160073 na śrīr viraktam api mā ṃ vijahāti yasyāḥ<br />
03160074 prekṣā-lavārtha itare niyamān vahanti<br />
03160081 nāha ṃ tathādmi yajamāna-havir vitāne<br />
03160082 ścyotad-ghṛta-plutam adan huta-bhuṅ-mukhena<br />
03160083 yad brāhmaṇasya mukhataś carato’nughāsaṃ<br />
03160084 tuṣṭasya mayy avahitair nija-karma-pākaiḥ<br />
03160091 yeṣā ṃ bibharmy aham akhaṇḍa-vikuṇṭha-yoga-<br />
03160092 māyā-vibhūtir amalāṅghri-raja ḥ kirīṭaiḥ<br />
03160093 viprāṃs tu ko na viṣaheta yad-arhaṇāmbhaḥ<br />
03160094 sadya ḥ punāti saha-candra-lalāma-lokān<br />
03160101 ye me tanūr dvija-varān duhatīr madīyā<br />
03160102 bhūtāny alabdha-śaraṇāni ca bheda-buddhyā<br />
03160103 drakṣyanty agha-kṣata-dṛśo hy ahi-manyavas tān<br />
03160104 gṛdhrā ruṣā mama kuṣanty adhidaṇḍa-netuḥ<br />
03160111 ye brāhmaṇān mayi dhiyā kṣipato’rcayantas<br />
03160112 tuṣyad-dhṛda ḥ smita-sudhokṣita-padma-vaktrāḥ<br />
03160113 vāṇyānurāga-kalayātmajavad gṛṇantaḥ<br />
03160114 sambodhayanty aham ivāham upāhṛtas taiḥ<br />
03160121 tan me sva-bhartur avasāyam alakṣamāṇau<br />
03160122 yuṣmad-vyatikrama-gati ṃ pratipadya sadyaḥ<br />
03160123 bhūyo mamāntikam itā ṃ tad anugraho me<br />
03160124 yat kalpatām acirato bhṛtayor vivāsaḥ<br />
0316013 brahmovāca<br />
03160131 atha tasyośatī ṃ devīm ṛṣi-kulyā ṃ sarasvatīm<br />
03160133 nāsvādya manyu-daṣṭānā ṃ teṣām ātmāpy atṛpyata<br />
03160141 satī ṃ vyādāya śṛṇvanto laghvī ṃ gurv-artha-gahvarām<br />
03160143 vigāhyāgādha-gambhīrā ṃ na vidus tac-cikīrṣitam<br />
03160151 te yoga-māyayārabdha- pārameṣṭhya-mahodayam<br />
03160153 procu ḥ prāñjalayo viprā ḥ prahṛṣṭā ḥ kṣubhita-tvacaḥ<br />
0316016 ṛṣaya ūcuḥ<br />
03160161 na vaya ṃ bhagavan vidmas tava deva cikīrṣitam<br />
03160163 kṛto me’nugrahaś ceti yad adhyakṣa ḥ prabhāṣase<br />
03160171 brahmaṇyasya para ṃ daiva ṃ brāhmaṇā ḥ kila te prabho<br />
03160173 viprāṇā ṃ deva-devānā ṃ bhagavān ātma-daivatam<br />
03160181 tvatta ḥ sanātano dharmo rakṣyate tanubhis tava<br />
03160183 dharmasya paramo guhyo nirvikāro bhavān mataḥ<br />
03160191 taranti hy añjasā mṛtyu ṃ nivṛttā yad-anugrahāt<br />
03160193 yogina ḥ sa bhavān ki ṃ svid anugṛhyeta yat paraiḥ<br />
03160201 ya ṃ vai vibhūtir upayāty anuvelam anyair<br />
03160202 arthārthibhi ḥ sva-śirasā dhṛta-pāda-reṇuḥ<br />
03160203 dhanyārpitāṅghri-tulasī-nava-dāma-dhāmno<br />
03160204 loka ṃ madhuvrata-pater iva kāma-yānā<br />
03160211 yas tā ṃ vivikta-caritair anuvartamānāṃ<br />
03160212 nātyādriyat parama-bhāgavata-prasaṅgaḥ<br />
03160213 sa tva ṃ dvijānupatha-puṇya-rajaḥ-punītaḥ<br />
03160214 śrīvatsa-lakṣma kim agā bhaga-bhājanas tvam<br />
03160221 dharmasya te bhagavatas tri-yuga tribhi ḥ svaiḥ<br />
03160222 padbhiś carācaram ida ṃ dvija-devatārtham<br />
03160223 nūna ṃ bhṛta ṃ tad-abhighāti rajas tamaś ca<br />
03160224 sattvena no varadayā tanuvā nirasya<br />
03160231 na tva ṃ dvijottama-kula ṃ yadi hātma-gopaṃ<br />
03160232 goptā vṛṣa ḥ svarhaṇena sa-sūnṛtena<br />
03160233 tarhy eva naṅkṣyati śivas tava deva panthā<br />
03160234 loko’grahīṣyad ṛṣabhasya hi tat pramāṇam<br />
03160241 tat te’nabhīṣṭam iva sattva-nidher vidhitsoḥ<br />
03160242 kṣema ṃ janāya nija-śaktibhir uddhṛtāreḥ<br />
03160243 naitāvatā try-adhipater bata viśva-bhartus<br />
03160244 teja ḥ kṣata ṃ tv avanatasya sa te vinodaḥ<br />
03160251 ya ṃ vānayor damam adhīśa bhavān vidhatte
03160252 vṛtti ṃ nu vā tad anumanmahi nirvyalīkam<br />
03160253 asmāsu vā ya ucito dhriyatā ṃ sa daṇḍo<br />
03160254 ye’nāgasau vayam ayuṅkṣmahi kilbiṣeṇa<br />
0316026 śrī-bhagavān uvāca<br />
03160261 etau suretara-gati ṃ pratipadya sadyaḥ<br />
03160262 saṃrambha-sambhṛta-samādhy-anubaddha-yogau<br />
03160263 bhūya ḥ sakāśam upayāsyata āśu yo vaḥ<br />
03160264 śāpo mayaiva nimitas tad aveta viprāḥ<br />
0316027 brahmovāca<br />
03160271 atha te munayo dṛṣṭvā nayanānanda-bhājanam<br />
03160273 vaikuṇṭha ṃ tad-adhiṣṭhāna ṃ vikuṇṭha ṃ ca svayaṃ-prabham<br />
03160281 bhagavanta ṃ parikramya praṇipatyānumānya ca<br />
03160283 pratijagmu ḥ pramuditā ḥ śaṃsanto vaiṣṇavī ṃ śriyam<br />
03160291 bhagavān anugāv āha yāta ṃ mā bhaiṣṭam astu śam<br />
03160293 brahma-teja ḥ samartho’pi hantu ṃ necche mata ṃ tu me<br />
03160301 etat puraiva nirdiṣṭa ṃ ramayā kruddhayā yadā<br />
03160303 purāpavāritā dvāri viśantī mayy upārate<br />
03160311 mayi saṃrambha-yogena nistīrya brahma-helanam<br />
03160313 pratyeṣyata ṃ nikāśa ṃ me kālenālpīyasā punaḥ<br />
03160321 dvāḥsthāv ādiśya bhagavān vimāna-śreṇi-bhūṣaṇam<br />
03160323 sarvātiśayayā lakṣmyā juṣṭa ṃ sva ṃ dhiṣṇyam āviśat<br />
03160331 tau tu gīrvāṇa-ṛṣabhau dustarād dhari-lokataḥ<br />
03160333 hata-śriyau brahma-śāpād abhūtā ṃ vigata-smayau<br />
03160341 tadā vikuṇṭha-dhiṣaṇāt tayor nipatamānayoḥ<br />
03160343 hāhā-kāro mahān āsīd vimānāgryeṣu putrakāḥ<br />
03160351 tāv eva hy adhunā prāptau pārṣada-pravarau hareḥ<br />
03160353 diter jaṭhara-nirviṣṭa ṃ kāśyapa ṃ teja ulbaṇam<br />
03160361 tayor asurayor adya tejasā yamayor hi vaḥ<br />
03160363 ākṣipta ṃ teja etarhi bhagavāṃs tad vidhitsati<br />
03160371 viśvasya ya ḥ sthiti-layodbhava-hetur ādyo<br />
03160372 yogeśvarair api duratyaya-yogamāyaḥ<br />
03160373 kṣema ṃ vidhāsyati sa no bhagavāṃs tryadhīśas<br />
03160374 tatrāsmadīya-vimṛśena kiyān ihārthaḥ<br />
0317003 maitreya uvāca<br />
03170011 niśamyātma-bhuvā gīta ṃ kāraṇa ṃ śaṅkayojjhitāḥ<br />
03170013 tata ḥ sarve nyavartanta tridivāya divaukasaḥ<br />
03170021 ditis tu bhartur ādeśād apatya-pariśaṅkinī<br />
03170023 pūrṇe varṣa-śate sādhvī putrau prasuṣuve yamau<br />
03170031 utpātā bahavas tatra nipetur jāyamānayoḥ<br />
03170033 divi bhuvy antarikṣe ca lokasyoru-bhayāvahāḥ<br />
03170041 sahācalā bhuvaś celur diśa ḥ sarvā ḥ prajajvaluḥ<br />
03170043 solkāś cāśanaya ḥ petu ḥ ketavaś cārti-hetavaḥ<br />
03170051 vavau vāyu ḥ suduḥsparśa ḥ phūt-kārān īrayan muhuḥ<br />
03170053 unmūlayan naga-patīn vātyānīko rajo-dhvajaḥ<br />
03170061 uddhasat-taḍid-ambhoda- ghaṭayā naṣṭa-bhāgaṇe<br />
03170063 vyomni praviṣṭa-tamasā na sma vyādṛśyate padam<br />
03170071 cukrośa vimanā vārdhir udūrmi ḥ kṣubhitodaraḥ<br />
03170073 sodapānāś ca saritaś cukṣubhu ḥ śuṣka-paṅkajāḥ<br />
03170081 muhu ḥ paridhayo’bhūvan sarāhvo ḥ śaśi-sūryayoḥ<br />
03170083 nirghātā ratha-nirhrādā vivarebhya ḥ prajajñire<br />
03170091 antar-grāmeṣu mukhato vamantyo vahnim ulbaṇam<br />
03170093 sṛgālolūka-ṭaṅkārai ḥ praṇedur aśiva ṃ śivāḥ<br />
03170101 saṅgītavad rodanavad unnamayya śirodharām<br />
03170103 vyamuñcan vividhā vāco grāma-siṃhās tatas tataḥ<br />
03170111 kharāś ca karkaśai ḥ kṣatta ḥ khurair ghnanto dharā-talam<br />
03170113 khārkāra-rabhasā mattā ḥ paryadhāvan varūthaśaḥ<br />
03170121 rudanto rāsabha-trastā nīḍād udapatan khagāḥ<br />
03170123 ghoṣe’raṇye ca paśava ḥ śakṛn-mūtram akurvata<br />
03170131 gāvo’trasann asṛg-dohās toyadā ḥ pūya-varṣiṇaḥ<br />
03170133 vyarudan deva-liṅgāni drumā ḥ petur vinānilam<br />
03170141 grahān puṇyatamān anye bhagaṇāṃś cāpi dīpitāḥ<br />
03170143 aticerur vakra-gatyā yuyudhuś ca parasparam<br />
03170151 dṛṣṭvānyāṃś ca mahotpātān atat-tattva-vida ḥ prajāḥ<br />
03170153 brahma-putrān ṛte<br />
bhītā menire viśva-samplavam
03170161 tāv ādi-daityau sahasā vyajyamānātma-pauruṣau<br />
03170163 vavṛdhāte’śma-sāreṇa kāyenādri-patī iva<br />
03170171 divi-spṛśau hema-kirīṭa-koṭibhir<br />
03170172 niruddha-kāṣṭhau sphurad-aṅgadā-bhujau<br />
03170173 gā ṃ kampayantau caraṇai ḥ pade pade<br />
03170174 kaṭyā sukāñcyārkam atītya tasthatuḥ<br />
03170181 prajāpatir nāma tayor akārṣīd<br />
03170182 ya ḥ prāk sva-dehād yamayor ajāyata<br />
03170183 ta ṃ vai hiraṇyakaśipu ṃ vidu ḥ prajā<br />
03170184 ya ṃ ta ṃ hiraṇyākṣam asūta sāgrataḥ<br />
03170191 cakre hiraṇyakaśipur dorbhyā ṃ brahma-vareṇa ca<br />
03170193 vaśe sa-pālān lokāṃs trīn akuto-mṛtyur uddhataḥ<br />
03170201 hiraṇyākṣo’nujas tasya priya ḥ prīti-kṛd anvaham<br />
03170203 gadā-pāṇir diva ṃ yāto yuyutsur mṛgayan raṇam<br />
03170211 ta ṃ vīkṣya duḥsaha-java ṃ raṇat-kāñcana-nūpuram<br />
03170213 vaijayantyā srajā juṣṭam aṃsa-nyasta-mahā-gadam<br />
03170221 mano-vīrya-varotsiktam asṛṇyam akuto-bhayam<br />
03170223 bhītā nililyire devās tārkṣya-trastā ivāhayaḥ<br />
03170231 sa vai tirohitān dṛṣṭvā mahasā svena daitya-rāṭ<br />
03170233 sendrān deva-gaṇān kṣībān apaśyan vyanadad bhṛśam<br />
03170241 tato nivṛtta ḥ krīḍiṣyan gambhīra ṃ bhīma-nisvanam<br />
03170243 vijagāhe mahā-sattvo vārdhi ṃ matta iva dvipaḥ<br />
03170251 tasmin praviṣṭe varuṇasya sainikā<br />
03170252 yādo-gaṇā ḥ sanna-dhiya ḥ sasādhvasāḥ<br />
03170253 ahanyamānā api tasya varcasā<br />
03170254 pradharṣitā dūratara ṃ pradudruvuḥ<br />
03170261 sa varṣa-pūgān udadhau mahā-balaś<br />
03170262 caran mahormī‘ chvasaneritān muhuḥ<br />
03170263 maurvyābhijaghne gadayā vibhāvarīm<br />
03170264 āsedivāṃs tāta purī ṃ pracetasaḥ<br />
03170271 tatropalabhyāsura-loka-pālakaṃ<br />
03170272 yādo-gaṇānām ṛṣabha ṃ pracetasam<br />
03170273 smayan pralabdhu ṃ praṇipatya nīcavaj<br />
03170274 jagāda me dehy adhirāja saṃyugam<br />
03170281 tva ṃ loka-pālo’dhipatir bṛhac-chravā<br />
03170282 vīryāpaho durmada-vīra-māninām<br />
03170283 vijitya loke’khila-daitya-dānavān<br />
03170284 yad rājasūyena purāyajat prabho<br />
03170291 sa evam utsikta-madena vidviṣā<br />
03170292 dṛḍha ṃ pralabdho bhagavān apā ṃ patiḥ<br />
03170293 roṣa ṃ samuttha ṃ śamayan svayā dhiyā<br />
03170294 vyavocad aṅgopaśama ṃ gatā vayam<br />
03170301 paśyāmi nānya ṃ puruṣāt purātanād<br />
03170302 ya ḥ saṃyuge tvā ṃ raṇa-mārga-kovidam<br />
03170303 ārādhayiṣyaty asurarṣabhehi taṃ<br />
03170304 manasvino ya ṃ gṛṇate bhavādṛśāḥ<br />
03170311 ta ṃ vīram ārād abhipadya vismayaḥ<br />
03170312 śayiṣyase vīra-śaye śvabhir vṛtaḥ<br />
03170313 yas tvad-vidhānām asatā ṃ praśāntaye<br />
03170314 rūpāṇi dhatte sad-anugrahecchayā<br />
0318001 maitreya uvāca<br />
03180011 tad evam ākarṇya jaleśa-bhāṣitaṃ<br />
03180012 mahā-manās tad vigaṇayya durmadaḥ<br />
03180013 harer viditvā gatim aṅga nāradād<br />
03180014 rasātala ṃ nirviviśe tvarānvitaḥ<br />
03180021 dadarśa tatrābhijita ṃ dharā-dharaṃ<br />
03180022 pronnīyamānāvanim agra-daṃṣṭrayā<br />
03180023 muṣṇantam akṣṇā sva-ruco’ruṇa-śriyā<br />
03180024 jahāsa cāho vana-gocaro mṛgaḥ<br />
03180031 āhainam ehy ajña mahī ṃ vimuñca no<br />
03180032 rasaukasā ṃ viśva-sṛjeyam arpitā<br />
03180033 na svasti yāsyasy anayā mamekṣataḥ<br />
03180034 surādhamāsādita-sūkarākṛte<br />
03180041 tva ṃ na ḥ sapatnair abhavāya ki ṃ bhṛto
03180042 yo māyayā hanty asurān parokṣa-jit<br />
03180043 tvā ṃ yogamāyā-balam alpa-pauruṣaṃ<br />
03180044 saṃsthāpya mūḍha pramṛje suhṛc-chucaḥ<br />
03180051 tvayi saṃsthite gadayā śīrṇa-śīrṣaṇy<br />
03180052 asmad-bhuja-cyutayā ye ca tubhyam<br />
03180053 bali ṃ haranty ṛṣayo ye ca devāḥ<br />
03180054 svaya ṃ sarve na bhaviṣyanty amūlāḥ<br />
03180061 sa tudyamāno’ri-durukta-tomarair<br />
03180062 daṃṣṭrāgra-gā ṃ gām upalakṣya bhītām<br />
03180063 toda ṃ mṛṣan niragād ambu-madhyād<br />
03180064 grāhāhata ḥ sa-kareṇur yathebhaḥ<br />
03180071 ta ṃ niḥsaranta ṃ salilād anudruto<br />
03180072 hiraṇya-keśo dvirada ṃ yathā jhaṣaḥ<br />
03180073 karāla-daṃṣṭro’śani-nisvano’bravīd<br />
03180074 gata-hriyā ṃ ki ṃ tv asatā ṃ vigarhitam<br />
03180081 sa gām udastāt salilasya gocare<br />
03180082 vinyasya tasyām adadhāt sva-sattvam<br />
03180083 abhiṣṭuto viśva-sṛjā prasūnair<br />
03180084 āpūryamāṇo vibudhai ḥ paśyato’reḥ<br />
03180091 parānuṣakta ṃ tapanīyopakalpaṃ<br />
03180092 mahā-gada ṃ kāñcana-citra-daṃśam<br />
03180093 marmāṇy abhīkṣṇa ṃ pratudanta ṃ duruktaiḥ<br />
03180094 pracaṇḍa-manyu ḥ prahasaṃs ta ṃ babhāṣe<br />
0318010 śrī-bhagavān uvāca<br />
03180101 satya ṃ vaya ṃ bho vana-gocarā mṛgā<br />
03180102 yuṣmad-vidhān mṛgaye grāma-siṃhān<br />
03180103 na mṛtyu-pāśai ḥ pratimuktasya vīrā<br />
03180104 vikatthana ṃ tava gṛhṇanty abhadra<br />
03180111 ete vaya ṃ nyāsa-harā rasaukasāṃ<br />
03180112 gata-hriyo gadayā drāvitās te<br />
03180113 tiṣṭhāmahe’thāpi kathañcid ājau<br />
03180114 stheya ṃ kva yāmo balinotpādya vairam<br />
03180121 tva ṃ pad-rathānā ṃ kila yūthapādhipo<br />
03180122 ghaṭasva no’svastaya āśv anūhaḥ<br />
03180123 saṃsthāpya cāsmān pramṛjāśru svakānāṃ<br />
03180124 ya ḥ svā ṃ pratijñā ṃ nātipiparty asabhyaḥ<br />
0318013 maitreya uvāca<br />
03180131 so’dhikṣipto bhagavatā pralabdhaś ca ruṣā bhṛśam<br />
03180133 ājahārolbaṇa ṃ krodha ṃ krīḍyamāno’hi-rā ḍ iva<br />
03180141 sṛjann amarṣita ḥ śvāsān manyu-pracalitendriyaḥ<br />
03180143 āsādya tarasā daityo gadayā nyahanad dharim<br />
03180151 bhagavāṃs tu gadā-vega ṃ visṛṣṭa ṃ ripuṇorasi<br />
03180153 avañcayat tiraścīno yogārūḍha ivāntakam<br />
03180161 punar gadā ṃ svām ādāya bhrāmayantam abhīkṣṇaśaḥ<br />
03180163 abhyadhāvad dhari ḥ kruddha ḥ saṃrambhād daṣṭa-dacchadam<br />
03180171 tataś ca gadayārāti ṃ dakṣiṇasyā ṃ bhruvi prabhuḥ<br />
03180173 ājaghne sa tu tā ṃ saumya gadayā kovido’hanat<br />
03180181 eva ṃ gadābhyā ṃ gurvībhyā ṃ haryakṣo harir eva ca<br />
03180183 jigīṣayā susaṃrabdhāv anyonyam abhijaghnatuḥ<br />
03180191 tayo ḥ spṛdhos tigma-gadāhatāṅgayoḥ<br />
03180192 kṣatāsrava-ghrāṇa-vivṛddha-manyvoḥ<br />
03180193 vicitra-mārgāṃś carator jigīṣayā<br />
03180194 vyabhād ilāyām iva śuṣmiṇor mṛdhaḥ<br />
03180201 daityasya yajñāvayavasya māyā-<br />
03180202 gṛhīta-vārāha-tanor mahātmanaḥ<br />
03180203 kauravya mahyā ṃ dviṣator vimardanaṃ<br />
03180204 didṛkṣur āgād ṛṣibhir vṛta ḥ svarāṭ<br />
03180211 āsanna-śauṇḍīram apeta-sādhvasaṃ<br />
03180212 kṛta-pratīkāram ahārya-vikramam<br />
03180213 vilakṣya daitya ṃ bhagavān sahasra-ṇīr<br />
03180214 jagāda nārāyaṇam ādi-sūkaram<br />
0318023 brahmovāca<br />
03180221 eṣa te deva devānām aṅghri-mūlam upeyuṣām<br />
03180223 viprāṇā ṃ saurabheyīṇā ṃ bhūtānām apy anāgasām
03180231 āgas-kṛd bhaya-kṛd duṣkṛd asmad-rāddha-varo’suraḥ<br />
03180233 anveṣann apratiratho lokān aṭati kaṇṭakaḥ<br />
03180241 maina ṃ māyāvina ṃ dṛpta ṃ niraṅkuśam asattamam<br />
03180243 ākrīḍa bālavad deva yathāśīviṣam utthitam<br />
03180251 na yāvad eṣa vardheta svā ṃ velā ṃ prāpya dāruṇaḥ<br />
03180253 svā ṃ deva māyām āsthāya tāvaj jahy agham acyuta<br />
03180261 eṣā ghoratamā sandhyā loka-cchambaṭ-karī prabho<br />
03180263 upasarpati sarvātman surāṇā ṃ jayam āvaha<br />
03180271 adhunaiṣo’bhijin nāma yogo mauhūrtiko hy agāt<br />
03180273 śivāya nas tva ṃ suhṛdām āśu nistara dustaram<br />
03180281 diṣṭyā tvā ṃ vihita ṃ mṛtyum ayam āsādita ḥ svayam<br />
03180283 vikramyaina ṃ mṛdhe hatvā lokān ādhehi śarmaṇi<br />
0319001 maitreya uvāca<br />
03190011 avadhārya viriñcasya nirvyalīkāmṛta ṃ vacaḥ<br />
03190013 prahasya prema-garbheṇa tad apāṅgena so’grahīt<br />
03190021 tata ḥ sapatna ṃ mukhataś carantam akuto-bhayam<br />
03190023 jaghānotpatya gadayā hanāv asuram akṣajaḥ<br />
03190031 sā hatā tena gadayā vihatā bhagavat-karāt<br />
03190033 vighūrṇitāpatad reje tad adbhutam ivābhavat<br />
03190041 sa tadā labdha-tīrtho’pi na babādhe nirāyudham<br />
03190043 mānayan sa mṛdhe dharma ṃ viṣvaksena ṃ prakopayan<br />
03190051 gadāyām apaviddhāyā ṃ hāhā-kāre vinirgate<br />
03190053 mānayām āsa tad-dharma ṃ sunābha ṃ cāsmarad vibhuḥ<br />
03190061 ta ṃ vyagra-cakra ṃ diti-putrādhamena<br />
03190062 sva-pārṣada-mukhyena viṣajjamānam<br />
03190063 citrā vāco’tad-vidā ṃ khe-carāṇāṃ<br />
03190064 tatra smāsan svasti te’mu ṃ jahīti<br />
03190071 sa ta ṃ niśāmyātta-rathāṅgam agrato<br />
03190072 vyavasthita ṃ padma-palāśa-locanam<br />
03190073 vilokya cāmarṣa-pariplutendriyo<br />
03190074 ruṣā sva-danta-cchadam ādaśac chvasan<br />
03190081 karāla-daṃṣṭraś cakṣurbhyā ṃ sañcakṣāṇo dahann iva<br />
03190083 abhiplutya sva-gadayā hato’sīty āhanad dharim<br />
03190091 padā savyena tā ṃ sādho bhagavān yajña-sūkaraḥ<br />
03190093 līlayā miṣata ḥ śatro ḥ prāharad vāta-raṃhasam<br />
03190101 āha cāyudham ādhatsva ghaṭasva tva ṃ jigīṣasi<br />
03190103 ity ukta ḥ sa tadā bhūyas tāḍayan vyanadad bhṛśam<br />
03190111 tā ṃ sa āpatatī ṃ vīkṣya bhagavān samavasthitaḥ<br />
03190113 jagrāha līlayā prāptā ṃ garutmān iva pannagīm<br />
03190121 sva-pauruṣe pratihate hata-māno mahāsuraḥ<br />
03190123 naicchad gadā ṃ dīyamānā ṃ hariṇā vigata-prabhaḥ<br />
03190131 jagrāha tri-śikha ṃ śūla ṃ jvalaj-jvalana-lolupam<br />
03190133 yajñāya dhṛta-rūpāya viprāyābhicaran yathā<br />
03190141 tad ojasā daitya-mahā-bhaṭārpitaṃ<br />
03190142 cakāsad antaḥ-kha udīrṇa-dīdhiti<br />
03190143 cakreṇa ciccheda niśāta-neminā<br />
03190144 harir yathā tārkṣya-patatram ujjhitam<br />
03190151 vṛkṇe sva-śūle bahudhāriṇā hareḥ<br />
03190152 pratyetya vistīrṇam uro vibhūtimat<br />
03190153 pravṛddha-roṣa ḥ sa kaṭhora-muṣṭinā<br />
03190154 nadan prahṛtyāntaradhīyatāsuraḥ<br />
03190161 tenettham āhata ḥ kṣattar bhagavān ādi-sūkaraḥ<br />
03190163 nākampata manāk kvāpi srajā hata iva dvipaḥ<br />
03190171 athorudhāsṛjan māyā ṃ yoga-māyeśvare harau<br />
03190173 yā ṃ vilokya prajās trastā menire’syopasaṃyamam<br />
03190181 pravavur vāyavaś caṇḍās tama ḥ pāṃsavam airayan<br />
03190183 digbhyo nipetur grāvāṇa ḥ kṣepaṇai ḥ prahitā iva<br />
03190191 dyaur naṣṭa-bhagaṇābhraughai ḥ sa-vidyut-stanayitnubhiḥ<br />
03190193 varṣadbhi ḥ pūya-keśāsṛg- viṇ-mūtrāsthīni cāsakṛt<br />
03190201 giraya ḥ pratyadṛśyanta nānāyudha-muco’nagha<br />
03190203 dig-vāsaso yātudhānya ḥ śūlinyo mukta-mūrdhajāḥ<br />
03190211 bahubhir yakṣa-rakṣobhi ḥ patty-aśva-ratha-kuñjaraiḥ<br />
03190213 ātatāyibhir utsṛṣṭā hiṃsrā vāco’tivaiśasāḥ<br />
03190221 prāduṣkṛtānā ṃ māyānām āsurīṇā ṃ vināśayat
03190223 sudarśanāstra ṃ bhagavān prāyuṅkta dayita ṃ tri-pāt<br />
03190231 tadā dite ḥ samabhavat sahasā hṛdi vepathuḥ<br />
03190233 smarantyā bhartur ādeśa ṃ stanāc cāsṛk prasusruve<br />
03190241 vinaṣṭāsu sva-māyāsu bhūyaś cāvrajya keśavam<br />
03190243 ruṣopagūhamāno’mu ṃ dadṛśe’vasthita ṃ bahiḥ<br />
03190251 ta ṃ muṣṭibhir vinighnanta ṃ vajra-sārair adhokṣajaḥ<br />
03190253 kareṇa karṇa-mūle’han yathā tvāṣṭra ṃ marut-patiḥ<br />
03190261 sa āhato viśva-jitā hy avajñayā<br />
03190262 paribhramad-gātra udasta-locanaḥ<br />
03190263 viśīrṇa-bāhv-aṅghri-śiroruho’patad<br />
03190264 yathā nagendro lulito nabhasvatā<br />
03190271 kṣitau śayāna ṃ tam akuṇṭha-varcasaṃ<br />
03190272 karāla-daṃṣṭra ṃ paridaṣṭa-dacchadam<br />
03190273 ajādayo vīkṣya śaśaṃsur āgatā<br />
03190274 aho ima ṃ ko nu labheta saṃsthitim<br />
03190281 ya ṃ yogino yoga-samādhinā raho<br />
03190282 dhyāyanti liṅgād asato mumukṣayā<br />
03190283 tasyaiṣa daitya-ṛṣabha ḥ padāhato<br />
03190284 mukha ṃ prapaśyaṃs tanum utsasarja ha<br />
03190291 etau tau pārṣadāv asya śāpād yātāv asad-gatim<br />
03190293 puna ḥ katipayai ḥ sthāna ṃ prapatsyete ha janmabhiḥ<br />
0319030 devā ūcuḥ<br />
03190301 namo namas te’khila-yajña-tantave<br />
03190302 sthitau gṛhītāmala-sattva-mūrtaye<br />
03190303 diṣṭyā hato’ya ṃ jagatām aruntudas<br />
03190304 tvat-pāda-bhaktyā vayam īśa nirvṛtāḥ<br />
0319031 maitreya uvāca<br />
03190311 eva ṃ hiraṇyākṣam asahya-vikramaṃ<br />
03190312 sa sādayitvā harir ādi-sūkaraḥ<br />
03190313 jagāma loka ṃ svam akhaṇḍitotsavaṃ<br />
03190314 samīḍita ḥ puṣkara-viṣṭarādibhiḥ<br />
03190321 mayā yathānūktam avādi te hareḥ<br />
03190322 kṛtāvatārasya sumitra ceṣṭitam<br />
03190323 yathā hiraṇyākṣa udāra-vikramo<br />
03190324 mahā-mṛdhe krīḍanavan nirākṛtaḥ<br />
0319033 sūta uvāca<br />
03190331 iti kauṣāravākhyātām āśrutya bhagavat-kathām<br />
03190333 kṣattānanda ṃ para ṃ lebhe mahā-bhāgavato dvija<br />
03190341 anyeṣā ṃ puṇya-ślokānām uddāma-yaśasā ṃ satām<br />
03190343 upaśrutya bhaven moda ḥ śrīvatsāṅkasya ki ṃ punaḥ<br />
03190351 yo gajendra ṃ jhaṣa-grasta ṃ dhyāyanta ṃ caraṇāmbujam<br />
03190353 krośantīnā ṃ kareṇūnā ṃ kṛcchrato’mocayad drutam<br />
03190361 ta ṃ sukhārādhyam ṛjubhir ananya-śaraṇair nṛbhiḥ<br />
03190363 kṛtajña ḥ ko na seveta durārādhyam asādhubhiḥ<br />
03190371 yo vai hiraṇyākṣa-vadha ṃ mahādbhutaṃ<br />
03190372 vikrīḍita ṃ kāraṇa-sūkarātmanaḥ<br />
03190373 śṛṇoti gāyaty anumodate’ñjasā<br />
03190374 vimucyate brahma-vadhād api dvijāḥ<br />
03190381 etan mahā-puṇyam ala ṃ pavitraṃ<br />
03190382 dhanya ṃ yaśasya ṃ padam āyur-āśiṣām<br />
03190383 prāṇendriyāṇā ṃ yudhi śaurya-vardhanaṃ<br />
03190384 nārāyaṇo’nte gatir aṅga śṛṇvatām<br />
0320001 śaunaka uvāca<br />
03200011 mahī ṃ pratiṣṭhām adhyasya saute svāyambhuvo manuḥ<br />
03200013 kāny anvatiṣṭhad dvārāṇi mārgāyāvara-janmanām<br />
03200021 kṣattā mahā-bhāgavata ḥ kṛṣṇasyaikāntika ḥ suhṛt<br />
03200023 yas tatyājāgraja ṃ kṛṣṇe sāpatyam aghavān iti<br />
03200031 dvaipāyanād anavaro mahitve tasya dehajaḥ<br />
03200033 sarvātmanā śrita ḥ kṛṣṇa ṃ tat-parāṃś cāpy anuvrataḥ<br />
03200041 kim anvapṛcchan maitreya ṃ virajās tīrtha-sevayā<br />
03200043 upagamya kuśāvarta āsīna ṃ tattva-vittamam<br />
03200051 tayo ḥ saṃvadato ḥ sūta pravṛttā hy amalā ḥ kathāḥ<br />
03200053 āpo gāṅgā ivāgha-ghnīr hare ḥ pādāmbujāśrayāḥ<br />
03200061 tā na ḥ kīrtaya bhadra ṃ te kīrtanyodāra-karmaṇaḥ
03200063 rasajña ḥ ko nu tṛpyeta hari-līlāmṛta ṃ piban<br />
03200071 evam ugraśravā ḥ pṛṣṭa ṛṣibhir naimiṣāyanaiḥ<br />
03200073 bhagavaty arpitādhyātmas tān āha śrūyatām iti<br />
0320008 sūta uvāca<br />
03200081 harer dhṛta-kroḍa-tano ḥ sva-māyayā<br />
03200082 niśamya gor uddharaṇa ṃ rasātalāt<br />
03200083 līlā ṃ hiraṇyākṣam avajñayā hataṃ<br />
03200084 sañjāta-harṣo munim āha bhārataḥ<br />
0320009 vidura uvāca<br />
03200091 prajāpati-pati ḥ sṛṣṭvā prajā-sarge prajāpatīn<br />
03200093 kim ārabhata me brahman prabrūhy avyakta-mārga-vit<br />
03200101 ye marīcy-ādayo viprā yas tu svāyambhuvo manuḥ<br />
03200103 te vai brahmaṇa ādeśāt katham etad abhāvayan<br />
03200111 sa-dvitīyā ḥ kim asṛjan svatantrā uta karmasu<br />
03200113 āho svit saṃhatā ḥ sarva ida ṃ sma samakalpayan<br />
0320013 maitreya uvāca<br />
03200121 daivena durvitarkyeṇa pareṇānimiṣeṇa ca<br />
03200123 jāta-kṣobhād bhagavato mahān āsīd guṇa-trayāt<br />
03200131 rajaḥ-pradhānān mahatas tri-liṅgo daiva-coditāt<br />
03200133 jāta ḥ sasarja bhūtādir viyad-ādīni pañcaśaḥ<br />
03200141 tāni caikaikaśa ḥ sraṣṭum asamarthāni bhautikam<br />
03200143 saṃhatya daiva-yogena haimam aṇḍam avāsṛjan<br />
03200151 so’śayiṣṭābdhi-salile āṇḍakośo nirātmakaḥ<br />
03200153 sāgra ṃ vai varṣa-sāhasram anvavātsīt tam īśvaraḥ<br />
03200161 tasya nābher abhūt padma ṃ sahasrārkoru-dīdhiti<br />
03200163 sarva-jīvanikāyauko yatra svayam abhūt svarāṭ<br />
03200171 so’nuviṣṭo bhagavatā ya ḥ śete salilāśaye<br />
03200173 loka-saṃsthā ṃ yathā pūrva ṃ nirmame saṃsthayā svayā<br />
03200181 sasarja cchāyayāvidyā ṃ pañca-parvāṇam agrataḥ<br />
03200183 tāmisram andha-tāmisra ṃ tamo moho mahā-tamaḥ<br />
03200191 visasarjātmana ḥ kāya ṃ nābhinandaṃs tamomayam<br />
03200193 jagṛhur yakṣa-rakṣāṃsi rātri ṃ kṣut-tṛṭ-samudbhavām<br />
03200201 kṣut-tṛḍbhyām upasṛṣṭās te ta ṃ jagdhum abhidudruvuḥ<br />
03200203 mā rakṣataina ṃ jakṣadhvam ity ūcu ḥ kṣut-tṛḍ-arditāḥ<br />
03200211 devas tān āha saṃvigno mā mā ṃ jakṣata rakṣata<br />
03200213 aho me yakṣa-rakṣāṃsi prajā yūya ṃ babhūvitha<br />
03200221 devatā ḥ prabhayā yā yā dīvyan pramukhato’sṛjat<br />
03200223 te ahārṣur devayanto visṛṣṭā ṃ tā ṃ prabhām ahaḥ<br />
03200231 devo’devā‘ jaghanata ḥ sṛjati smātilolupān<br />
03200233 ta ena ṃ lolupatayā maithunāyābhipedire<br />
03200241 tato hasan sa bhagavān asurair nirapatrapaiḥ<br />
03200243 anvīyamānas tarasā kruddho bhīta ḥ parāpatat<br />
03200251 sa upavrajya varada ṃ prapannārti-hara ṃ harim<br />
03200253 anugrahāya bhaktānām anurūpātma-darśanam<br />
03200261 pāhi mā ṃ paramātmaṃs te preṣaṇenāsṛja ṃ prajāḥ<br />
03200263 tā imā yabhitu ṃ pāpā upākrāmanti mā ṃ prabho<br />
03200271 tvam eka ḥ kila lokānā ṃ kliṣṭānā ṃ kleśa-nāśanaḥ<br />
03200273 tvam eka ḥ kleśadas teṣām anāsanna-padā ṃ tava<br />
03200281 so’vadhāryāsya kārpaṇya ṃ viviktādhyātma-darśanaḥ<br />
03200283 vimuñcātma-tanu ṃ ghorām ity ukto vimumoca ha<br />
03200291 tā ṃ kvaṇac-caraṇāmbhojā ṃ mada-vihvala-locanām<br />
03200293 kāñcī-kalāpa-vilasad- dukūla-cchanna-rodhasam<br />
03200301 anyonya-śleṣayottuṅga- nirantara-payodharām<br />
03200303 sunāsā ṃ sudvijā ṃ snigdha- hāsa-līlāvalokanām<br />
03200311 gūhantī ṃ vrīḍayātmāna ṃ nīlālaka-varūthinīm<br />
03200313 upalabhyāsurā dharma sarve sammumuhu ḥ striyam<br />
03200321 aho rūpam aho dhairyam aho asyā nava ṃ vayaḥ<br />
03200323 madhye kāmayamānānām akāmeva visarpati<br />
03200331 vitarkayanto bahudhā tā ṃ sandhyā ṃ pramadākṛtim<br />
03200333 abhisambhāvya viśrambhāt paryapṛcchan kumedhasaḥ<br />
03200341 kāsi kasyāsi rambhoru ko vārthas te’tra bhāmini<br />
03200343 rūpa-draviṇa-paṇyena durbhagān no vibādhase<br />
03200351 yā vā kācit tvam abale diṣṭyā sandarśana ṃ tava<br />
03200353 utsunoṣīkṣamāṇānā ṃ kanduka-krīḍayā manaḥ
03200361 naikatra te jayati śālini pāda-padma ṃ<br />
03200362 ghnantyā muhu ḥ kara-talena patat-pataṅgam<br />
03200363 madhya ṃ viṣīdati bṛhat-stana-bhāra-bhīta<br />
ṃ<br />
03200364 śānteva dṛṣṭir amalā suśikhā-samūhaḥ<br />
03200371 iti sāyantanī ṃ sandhyām asurā ḥ pramadāyatīm<br />
03200373 pralobhayantī ṃ jagṛhur matvā mūḍha-dhiya ḥ striyam<br />
03200381 prahasya bhāva-gambhīra ṃ jighrantyātmānam ātmanā<br />
03200383 kāntyā sasarja bhagavān gandharvāpsarasā ṃ gaṇān<br />
03200391 visasarja tanu ṃ tā ṃ vai jyotsnā ṃ kāntimatī ṃ priyām<br />
03200393 ta eva cādadu ḥ prītyā viśvāvasu-purogamāḥ<br />
03200401 sṛṣṭvā bhūta-piśācāṃś ca bhagavān ātma-tandriṇā<br />
03200403 dig-vāsaso mukta-keśān vīkṣya cāmīlayad dṛśau<br />
03200411 jagṛhus tad-visṛṣṭā ṃ tā ṃ jṛmbhaṇākhyā ṃ tanu ṃ prabhoḥ<br />
03200413 nidrām indriya-vikledo yayā bhūteṣu dṛśyate<br />
03200415 yenocchiṣṭān dharṣayanti tam unmāda ṃ pracakṣate<br />
03200421 ūrjasvanta ṃ manyamāna ātmāna ṃ bhagavān ajaḥ<br />
03200423 sādhyān gaṇān pitṛ-gaṇān parokṣeṇāsṛjat prabhuḥ<br />
03200431 ta ātma-sarga ṃ ta ṃ kāya ṃ pitara ḥ pratipedire<br />
03200433 sādhyebhyaś ca pitṛbhyaś ca kavayo yad vitanvate<br />
03200441 siddhān vidyādharāṃś caiva tirodhānena so’sṛjat<br />
03200443 tebhyo’dadāt tam ātmānam antardhānākhyam adbhutam<br />
03200451 sa kinnarān kimpuruṣān pratyātmyenāsṛjat prabhuḥ<br />
03200453 mānayann ātmanātmānam ātmābhāsa ṃ vilokayan<br />
03200461 te tu taj jagṛhū rūpa ṃ tyakta ṃ yat parameṣṭhinā<br />
03200463 mithunī-bhūya gāyantas tam evoṣasi karmabhiḥ<br />
03200471 dehena vai bhogavatā śayāno bahu-cintayā<br />
03200473 sarge’nupacite krodhād utsasarja ha tad vapuḥ<br />
03200481 ye’hīyantāmuta ḥ keśā ahayas te’ ṅga jajñire<br />
03200483 sarpā ḥ prasarpata ḥ krūrā nāgā bhogoru-kandharāḥ<br />
03200491 sa ātmāna ṃ manyamāna ḥ kṛta-kṛtyam ivātmabhūḥ<br />
03200493 tadā manūn sasarjānte manasā loka-bhāvanān<br />
03200501 tebhya ḥ so’sṛjat svīya ṃ pura ṃ puruṣam ātmavān<br />
03200503 tān dṛṣṭvā ye purā sṛṣṭā ḥ praśaśaṃsu ḥ prajāpatim<br />
03200511 aho etaj jagat-sraṣṭa ḥ sukṛta ṃ bata te kṛtam<br />
03200513 pratiṣṭhitā ḥ kriyā yasmin sākam annam adāma he<br />
03200521 tapasā vidyayā yukto yogena susamādhinā<br />
03200523 ṛṣīn ṛṣir hṛṣīkeśa ḥ sasarjābhimatā ḥ prajāḥ<br />
03200531 tebhyaś caikaikaśa ḥ svasya dehasyāṃśam adād ajaḥ<br />
03200533 yat tat samādhi-yogarddhi- tapo-vidyā-viraktimat<br />
0321001 vidura uvāca<br />
03210011 svāyambhuvasya ca manor aṃśa ḥ parama-sammataḥ<br />
03210013 kathyatā ṃ bhagavan yatra maithunenaidhire prajāḥ<br />
03210021 priyavratottānapādau sutau svāyambhuvasya vai<br />
03210023 yathā-dharma ṃ jugupatu ḥ sapta-dvīpavatī ṃ mahīm<br />
03210031 tasya vai duhitā brahman devahūtīti viśrutā<br />
03210033 patnī prajāpater uktā kardamasya tvayānagha<br />
03210041 tasyā ṃ sa vai mahā-yogī yuktāyā ṃ yoga-lakṣaṇaiḥ<br />
03210043 sasarja katidhā vīrya ṃ tan me śuśrūṣave vada<br />
03210051 rucir yo bhagavān brahman dakṣo vā brahmaṇa ḥ sutaḥ<br />
03210053 yathā sasarja bhūtāni labdhvā bhāryā ṃ ca mānavīm<br />
0321006 maitreya uvāca<br />
03210061 prajā ḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ<br />
03210063 sarasvatyā ṃ tapas tepe sahasrāṇā ṃ samā daśa<br />
03210071 tata ḥ samādhi-yuktena kriyā-yogena kardamaḥ<br />
03210073 samprapede hari ṃ bhaktyā prapanna-varadāśuṣam<br />
03210081 tāvat prasanno bhagavān puṣkarākṣa ḥ kṛte yuge<br />
03210083 darśayām āsa ta ṃ kṣatta ḥ śābda ṃ brahma dadhad vapuḥ<br />
03210091 sa ta ṃ virajam arkābha ṃ sita-padmotpala-srajam<br />
03210093 snigdha-nīlālaka-vrāta- vaktrābja ṃ virajo’mbaram<br />
03210101 kirīṭina ṃ kuṇḍalina ṃ śaṅkha-cakra-gadā-dharam<br />
03210103 śvetotpala-krīḍanaka ṃ manaḥ-sparśa-smitekṣaṇam<br />
03210111 vinyasta-caraṇāmbhojam aṃsa-deśe garutmataḥ<br />
03210113 dṛṣṭvā khe’vasthita ṃ vakṣaḥ- śriya ṃ kaustubha-kandharam<br />
03210121 jāta-harṣo’patan mūrdhnā kṣitau labdha-manorathaḥ
03210123 gīrbhis tv abhyagṛṇāt prīti- svabhāvātmā kṛtāñjaliḥ<br />
0321013 ṛṣir uvāca<br />
03210131 juṣṭa ṃ batādyākhila-sattva-rāśeḥ<br />
03210132 sāṃsiddhyam akṣṇos tava darśanān naḥ<br />
03210133 yad-darśana ṃ janmabhir īḍya sadbhir<br />
03210134 āśāsate yogino rūḍha-yogāḥ<br />
03210141 ye māyayā te hata-medhasas tvat-<br />
03210142 pādāravinda ṃ bhava-sindhu-potam<br />
03210143 upāsate kāma-lavāya teṣāṃ<br />
03210144 rāsīśa kāmān niraye’pi ye syuḥ<br />
03210151 tathā sa cāha ṃ parivoḍhu-kāmaḥ<br />
03210152 samāna-śīlā ṃ gṛhamedha-dhenum<br />
03210153 upeyivān mūlam aśeṣa-mūlaṃ<br />
03210154 durāśaya ḥ kāma-dughāṅghripasya<br />
03210161 prajāpates te vacasādhīśa tantyā<br />
03210162 loka ḥ kilāya ṃ kāma-hato’nubaddhaḥ<br />
03210163 aha ṃ ca lokānugato vahāmi<br />
03210164 bali ṃ ca śuklānimiṣāya tubhyam<br />
03210171 lokāṃś ca lokānugatān paśūṃś ca<br />
03210172 hitvā śritās te caraṇātapatram<br />
03210173 paraspara ṃ tvad-guṇa-vāda-sīdhu-<br />
03210174 pīyūṣa-niryāpita-deha-dharmāḥ<br />
03210181 na te’jarākṣa-bhramir āyur eṣāṃ<br />
03210182 trayodaśāra ṃ tri-śata ṃ ṣaṣṭi-parva<br />
03210183 ṣaṇ-nemy ananta-cchadi yat tri-ṇābhi<br />
03210184 karāla-sroto jagad ācchidya dhāvat<br />
03210191 eka ḥ svaya ṃ san jagata ḥ sisṛkṣayā-<br />
03210192 dvitīyayātmann adhi-yogamāyayā<br />
03210193 sṛjasy ada ḥ pāsi punar grasiṣyase<br />
03210194 yathorṇa-nābhir bhagavan sva-śaktibhiḥ<br />
03210201 naitad batādhīśa pada ṃ tavepsitaṃ<br />
03210202 yan māyayā nas tanuṣe bhūta-sūkṣmam<br />
03210203 anugrahāyāstv api yarhi māyayā<br />
03210204 lasat-tulasyā bhagavān vilakṣitaḥ<br />
03210211 ta ṃ tvānubhūtyoparata-kriyārthaṃ<br />
03210212 sva-māyayā vartita-loka-tantram<br />
03210213 namāmy abhīkṣṇa ṃ namanīya-pāda-<br />
03210214 sarojam alpīyasi kāma-varṣam<br />
0321023 ṛṣir uvāca<br />
03210221 ity avyalīka ṃ praṇuto’bja-nābhas<br />
03210222 tam ābabhāṣe vacasāmṛtena<br />
03210223 suparṇa-pakṣopari rocamānaḥ<br />
03210224 prema-smitodvīkṣaṇa-vibhramad-bhrūḥ<br />
0321023 śrī-bhagavān uvāca<br />
03210231 viditvā tava caitya ṃ me puraiva samayoji tat<br />
03210233 yad-artham ātma-niyamais tvayaivāha ṃ samarcitaḥ<br />
03210241 na vai jātu mṛṣaiva syāt prajādhyakṣa mad-arhaṇam<br />
03210243 bhavad-vidheṣv atitarā ṃ mayi saṅgṛbhitātmanām<br />
03210251 prajāpati-suta ḥ samrā ṇ manur vikhyāta-maṅgalaḥ<br />
03210253 brahmāvarta ṃ yo’dhivasan śāsti saptārṇavā ṃ mahīm<br />
03210261 sa ceha vipra rājarṣir mahiṣyā śatarūpayā<br />
03210263 āyāsyati didṛkṣus tvā ṃ paraśvo dharma-kovidaḥ<br />
03210271 ātmajām asitāpāṅgī ṃ vayaḥ-śīla-guṇānvitām<br />
03210273 mṛgayantī ṃ pati ṃ dāsyaty anurūpāya te prabho<br />
03210281 samāhita ṃ te hṛdaya ṃ yatremān parivatsarān<br />
03210283 sā tvā ṃ brahman nṛpa-vadhū ḥ kāmam āśu bhajiṣyati<br />
03210291 yā ta ātma-bhṛta ṃ vīrya ṃ navadhā prasaviṣyati<br />
03210293 vīrye tvadīye ṛṣaya ādhāsyanty añjasātmanaḥ<br />
03210301 tva ṃ ca samyag anuṣṭhāya nideśa ṃ ma uśattamaḥ<br />
03210303 mayi tīrthī-kṛtāśeṣa- kriyārtho mā ṃ prapatsyase<br />
03210311 kṛtvā dayā ṃ ca jīveṣu dattvā cābhayam ātmavān<br />
03210313 mayy ātmāna ṃ saha jagad drakṣyasy ātmani cāpi mām<br />
03210321 sahāha ṃ svāṃśa-kalayā tvad-vīryeṇa mahā-mune<br />
03210323 tava kṣetre devahūtyā ṃ praṇeṣye tattva-saṃhitām
0321033 maitreya uvāca<br />
03210331 eva ṃ tam anubhāṣyātha bhagavān pratyag-akṣajaḥ<br />
03210333 jagāma bindusarasa ḥ sarasvatyā pariśritāt<br />
03210341 nirīkṣatas tasya yayāv aśeṣa-<br />
03210342 siddheśvarābhiṣṭuta-siddha-mārgaḥ<br />
03210343 ākarṇayan patra-rathendra-pakṣair<br />
03210344 uccārita ṃ stomam udīrṇa-sāma<br />
03210351 atha samprasthite śukle kardamo bhagavān ṛṣiḥ<br />
03210353 āste sma bindusarasi ta ṃ kāla ṃ pratipālayan<br />
03210361 manu ḥ syandanam āsthāya śātakaumbha-paricchadam<br />
03210363 āropya svā ṃ duhitara ṃ sa-bhārya ḥ paryaṭan mahīm<br />
03210371 tasmin sudhanvann ahani bhagavān yat samādiśat<br />
03210373 upāyād āśrama-pada ṃ mune ḥ śānta-vratasya tat<br />
03210381 yasmin bhagavato netrān nyapatann aśru-bindavaḥ<br />
03210383 kṛpayā samparītasya prapanne’rpitayā bhṛśam<br />
03210391 tad vai bindusaro nāma sarasvatyā pariplutam<br />
03210393 puṇya ṃ śivāmṛta-jala ṃ maharṣi-gaṇa-sevitam<br />
03210401 puṇya-druma-latā-jālai ḥ kūjat-puṇya-mṛga-dvijaiḥ<br />
03210403 sarvartu-phala-puṣpāḍhya ṃ vana-rāji-śriyānvitam<br />
03210411 matta-dvija-gaṇair ghuṣṭa ṃ matta-bhramara-vibhramam<br />
03210413 matta-barhi-naṭāṭopam āhvayan-matta-kokilam<br />
03210421 kadamba-campakāśoka- karañja-bakulāsanaiḥ<br />
03210423 kunda-mandāra-kuṭajaiś cūta-potair alaṅkṛtam<br />
03210431 kāraṇḍavai ḥ plavair haṃsai ḥ kurarair jala-kukkuṭaiḥ<br />
03210433 sārasaiś cakravākaiś ca cakorair valgu kūjitam<br />
03210441 tathaiva hariṇai ḥ kroḍai ḥ śvāvid-gavaya-kuñjaraiḥ<br />
03210443 gopucchair haribhir markair nakulair nābhibhir vṛtam<br />
03210451 praviśya tat tīrtha-varam ādi-rāja ḥ sahātmajaḥ<br />
03210453 dadarśa munim āsīna ṃ tasmin huta-hutāśanam<br />
03210461 vidyotamāna ṃ vapuṣā tapasy ugra-yujā ciram<br />
03210463 nātikṣāma ṃ bhagavata ḥ snigdhāpāṅgāvalokanāt<br />
03210465 tad-vyāhṛtāmṛta-kalā- pīyūṣa-śravaṇena ca<br />
03210471 prāṃśu ṃ padma-palāśākṣa ṃ jaṭila ṃ cīra-vāsasam<br />
03210473 upasaṃśritya malina ṃ yathārhaṇam asaṃskṛtam<br />
03210481 athoṭajam upāyāta ṃ nṛdeva ṃ praṇata ṃ puraḥ<br />
03210483 saparyayā paryagṛhṇāt pratinandyānurūpayā<br />
03210491 gṛhītārhaṇam āsīna ṃ saṃyata ṃ prīṇayan muniḥ<br />
03210493 smaran bhagavad-ādeśam ity āha ślakṣṇayā girā<br />
03210501 nūna ṃ caṅkramaṇa ṃ deva satā ṃ saṃrakṣaṇāya te<br />
03210503 vadhāya cāsatā ṃ yas tva ṃ hare ḥ śaktir hi pālinī<br />
03210511 yo’rkendv-agnīndra-vāyūnā ṃ yama-dharma-pracetasām<br />
03210513 rūpāṇi sthāna ādhatse tasmai śuklāya te namaḥ<br />
03210521 na yadā ratham āsthāya jaitra ṃ maṇi-gaṇārpitam<br />
03210523 visphūrjac-caṇḍa-kodaṇḍo rathena trāsayann aghān<br />
03210531 sva-sainya-caraṇa-kṣuṇṇa ṃ vepayan maṇḍala ṃ bhuvaḥ<br />
03210533 vikarṣan bṛhatī ṃ senā ṃ paryaṭasy aṃśumān iva<br />
03210541 tadaiva setava ḥ sarve varṇāśrama-nibandhanāḥ<br />
03210543 bhagavad-racitā rājan bhidyeran bata dasyubhiḥ<br />
03210551 adharmaś ca samedheta lolupair vyaṅkuśair nṛbhiḥ<br />
03210553 śayāne tvayi loko’ya ṃ dasyu-grasto vinaṅkṣyati<br />
03210561 athāpi pṛcche tvā ṃ vīra yad-artha ṃ tvam ihāgataḥ<br />
03210563 tad vaya ṃ nirvyalīkena pratipadyāmahe hṛdā<br />
0322001 maitreya uvāca<br />
03220011 evam āviṣkṛtāśeṣa- guṇa-karmodayo munim<br />
03220013 savrīḍa iva ta ṃ samrā ḍ upāratam uvāca ha<br />
0322003 manur uvāca<br />
03220021 brahmāsṛjat sva-mukhato yuṣmān ātma-parīpsayā<br />
03220023 chandomayas tapo-vidyā- yoga-yuktān alampaṭān<br />
03220031 tat-trāṇāyāsṛjac cāsmān doḥ-sahasrāt sahasra-pāt<br />
03220033 hṛdaya ṃ tasya hi brahma kṣatram aṅga ṃ pracakṣate<br />
03220041 ato hy anyonyam ātmāna ṃ brahma kṣatra ṃ ca rakṣataḥ<br />
03220043 rakṣati smāvyayo deva ḥ sa ya ḥ sad-asad-ātmakaḥ<br />
03220051 tava sandarśanād eva cchinnā me sarva-saṃśayāḥ<br />
03220053 yat svaya ṃ bhagavān prītyā dharmam āha rirakṣiṣoḥ
03220061 diṣṭyā me bhagavān dṛṣṭo durdarśo yo’kṛtātmanām<br />
03220063 diṣṭyā pāda-raja ḥ spṛṣṭa ṃ śīrṣṇā me bhavata ḥ śivam<br />
03220071 diṣṭyā tvayānuśiṣṭo’ha ṃ kṛtaś cānugraho mahān<br />
03220073 apāvṛtai ḥ karṇa-randhrair juṣṭā diṣṭyośatīr giraḥ<br />
03220081 sa bhavān duhitṛ-sneha- parikliṣṭātmano mama<br />
03220083 śrotum arhasi dīnasya śrāvita ṃ kṛpayā mune<br />
03220091 priyavratottānapado ḥ svaseya ṃ duhitā mama<br />
03220093 anvicchati pati ṃ yukta ṃ vayaḥ-śīla-guṇādibhiḥ<br />
03220101 yadā tu bhavata ḥ śīla- śruta-rūpa-vayo-guṇān<br />
03220103 aśṛṇon nāradād eṣā tvayy āsīt kṛta-niścayā<br />
03220111 tat pratīccha dvijāgryemā ṃ śraddhayopahṛtā ṃ mayā<br />
03220113 sarvātmanānurūpā ṃ te gṛhamedhiṣu karmasu<br />
03220121 udyatasya hi kāmasya prativādo na śasyate<br />
03220123 api nirmukta-saṅgasya kāma-raktasya ki ṃ punaḥ<br />
03220131 ya udyatam anādṛtya kīnāśam abhiyācate<br />
03220133 kṣīyate tad-yaśa ḥ sphīta ṃ mānaś cāvajñayā hataḥ<br />
03220141 aha ṃ tvāśṛṇava ṃ vidvan vivāhārtha ṃ samudyatam<br />
03220143 atas tvam upakurvāṇa ḥ prattā ṃ pratigṛhāṇa me<br />
0322015 ṛṣir uvāca<br />
03220151 bāḍham udvoḍhu-kāmo’ham aprattā ca tavātmajā<br />
03220153 āvayor anurūpo’sāv ādyo vaivāhiko vidhiḥ<br />
03220161 kāma ḥ sa bhūyān naradeva te’syāḥ<br />
03220162 putryā ḥ samāmnāya-vidhau pratītaḥ<br />
03220163 ka eva te tanayā ṃ nādriyeta<br />
03220164 svayaiva kāntyā kṣipatīm iva śriyam<br />
03220171 yā ṃ harmya-pṛṣṭhe kvaṇad-aṅghri-śobhāṃ<br />
03220172 vikrīḍatī ṃ kanduka-vihvalākṣīm<br />
03220173 viśvāvasur nyapatat svād vimānād<br />
03220174 vilokya sammoha-vimūḍha-cetāḥ<br />
03220181 tā ṃ prārthayantī ṃ lalanā-lalāmam<br />
03220182 asevita-śrī-caraṇair adṛṣṭām<br />
03220183 vatsā ṃ manor uccapada ḥ svasāraṃ<br />
03220184 ko nānumanyeta budho’bhiyātām<br />
03220191 ato bhajiṣye samayena sādhvīṃ<br />
03220192 yāvat tejo bibhṛyād ātmano me<br />
03220193 ato dharmān pāramahaṃsya-mukhyān<br />
03220194 śukla-proktān bahu manye’vihiṃsrān<br />
03220201 yato’bhavad viśvam ida ṃ vicitraṃ<br />
03220202 saṃsthāsyate yatra ca vāvatiṣṭhate<br />
03220203 prajāpatīnā ṃ patir eṣa mahyaṃ<br />
03220204 para ṃ pramāṇa ṃ bhagavān anantaḥ<br />
0322021 maitreya uvāca<br />
03220211 sa ugra-dhanvann iyad evābabhāṣe<br />
03220212 āsīc ca tūṣṇīm aravinda-nābham<br />
03220213 dhiyopagṛhṇan smita-śobhitena<br />
03220214 mukhena ceto lulubhe devahūtyāḥ<br />
03220221 so’nu jñātvā vyavasita ṃ mahiṣyā duhitu ḥ sphuṭam<br />
03220223 tasmai guṇa-gaṇāḍhyāya dadau tulyā ṃ praharṣitaḥ<br />
03220231 śatarūpā mahā-rājñī pāribarhān mahā-dhanān<br />
03220233 dampatyo ḥ paryadāt prītyā bhūṣā-vāsa ḥ paricchadān<br />
03220241 prattā ṃ duhitara ṃ samrā ṭ sadṛkṣāya gata-vyathaḥ<br />
03220243 upaguhya ca bāhubhyām autkaṇṭhyonmathitāśayaḥ<br />
03220251 aśaknuvaṃs tad-viraha ṃ muñcan bāṣpa-kalā ṃ muhuḥ<br />
03220253 āsiñcad amba vatseti netrodair duhitu ḥ śikhāḥ<br />
03220261 āmantrya ta ṃ muni-varam anujñāta ḥ sahānugaḥ<br />
03220263 pratasthe ratham āruhya sabhārya ḥ sva-pura ṃ nṛpaḥ<br />
03220271 ubhayor ṛṣi-kulyāyā ḥ sarasvatyā ḥ surodhasoḥ<br />
03220273 ṛṣīṇām upaśāntānā ṃ paśyann āśrama-sampadaḥ<br />
03220281 tam āyāntam abhipretya brahmāvartāt prajā ḥ patim<br />
03220283 gīta-saṃstuti-vāditrai ḥ pratyudīyu ḥ praharṣitāḥ<br />
03220291 barhiṣmatī nāma purī sarva-sampat-samanvitā<br />
03220293 nyapatan yatra romāṇi yajñasyāṅga ṃ vidhunvataḥ<br />
03220301 kuśā ḥ kāśās ta evāsan śaśvad-dharita-varcasaḥ<br />
03220303 ṛṣayo yai ḥ parābhāvya yajña-ghnān yajñam ījire
03220311 kuśa-kāśamaya ṃ barhir āstīrya bhagavān manuḥ<br />
03220313 ayajad yajña-puruṣa ṃ labdhā sthāna ṃ yato bhuvam<br />
03220321 barhiṣmatī ṃ nāma vibhur yā ṃ nirviśya samāvasat<br />
03220323 tasyā ṃ praviṣṭo bhavana ṃ tāpa-traya-vināśanam<br />
03220331 sabhārya ḥ sapraja ḥ kāmān bubhuje’nyāvirodhataḥ<br />
03220333 saṅgīyamāna-sat-kīrti ḥ sastrībhi ḥ sura-gāyakaiḥ<br />
03220335 praty-ūṣeṣv anubaddhena hṛdā śṛṇvan hare ḥ kathāḥ<br />
03220341 niṣṇāta ṃ yogamāyāsu muni ṃ svāyambhuva ṃ manum<br />
03220343 yad ābhraṃśayitu ṃ bhogā na śekur bhagavat-param<br />
03220351 ayāta-yāmās tasyāsan yāmā ḥ svāntara-yāpanāḥ<br />
03220353 śṛṇvato dhyāyato viṣṇo ḥ kurvato bruvata ḥ kathāḥ<br />
03220361 sa eva ṃ svāntara ṃ ninye yugānām eka-saptatim<br />
03220363 vāsudeva-prasaṅgena paribhūta-gati-trayaḥ<br />
03220371 śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ<br />
03220373 bhautikāś ca katha ṃ kleśā bādhante hari-saṃśrayam<br />
03220381 ya ḥ pṛṣṭo munibhi ḥ prāha dharmān nānā-vidhān chubhān<br />
03220383 nṛṇā ṃ varṇāśramāṇā ṃ ca sarva-bhūta-hita ḥ sadā<br />
03220391 etat ta ādi-rājasya manoś caritam adbhutam<br />
03220393 varṇita ṃ varṇanīyasya tad-apatyodaya ṃ śṛṇu<br />
0323001 maitreya uvāca<br />
03230011 pitṛbhyā ṃ prasthite sādhvī patim iṅgita-kovidā<br />
03230013 nitya ṃ paryacarat prītyā bhavānīva bhava ṃ prabhum<br />
03230021 viśrambheṇātma-śaucena gauraveṇa damena ca<br />
03230023 śuśrūṣayā sauhṛdena vācā madhurayā ca bhoḥ<br />
03230031 visṛjya kāma ṃ dambha ṃ ca dveṣa ṃ lobham agha ṃ madam<br />
03230033 apramattodyatā nitya ṃ tejīyāṃsam atoṣayat<br />
03230041 sa vai devarṣi-varyas tā ṃ mānavī ṃ samanuvratām<br />
03230043 daivād garīyasa ḥ patyur āśāsānā ṃ mahāśiṣaḥ<br />
03230051 kālena bhūyasā kṣāmā ṃ karśitā ṃ vrata-caryayā<br />
03230053 prema-gadgadayā vācā pīḍita ḥ kṛpayābravīt<br />
0323006 kardama uvāca<br />
03230061 tuṣṭo’ham adya tava mānavi mānadāyāḥ<br />
03230062 śuśrūṣayā paramayā parayā ca bhaktyā<br />
03230063 yo dehinām ayam atīva suhṛt sa deho<br />
03230064 nāvekṣita ḥ samucita ḥ kṣapitu ṃ mad-arthe<br />
03230071 ye me sva-dharma-niratasya tapaḥ-samādhi-<br />
03230072 vidyātma-yoga-vijitā bhagavat-prasādāḥ<br />
03230073 tān eva te mad-anusevanayāvaruddhān<br />
03230074 dṛṣṭi ṃ prapaśya vitarāmy abhayān aśokān<br />
03230081 anye punar bhagavato bhruva udvijṛmbha-<br />
03230082 vibhraṃśitārtha-racanā ḥ kim urukramasya<br />
03230083 siddhāsi bhuṅkṣva vibhavān nija-dharma-dohān<br />
03230084 divyān narair duradhigān nṛpa-vikriyābhiḥ<br />
03230091 eva ṃ bruvāṇam abalākhila-yogamāyā-<br />
03230092 vidyā-vicakṣaṇam avekṣya gatādhir āsīt<br />
03230093 sampraśraya-praṇaya-vihvalayā gireṣad-<br />
03230094 vrīḍāvaloka-vilasad-dhasitānanāha<br />
0323010 devahūtir uvāca<br />
03230101 rāddha ṃ bata dvija-vṛṣaitad amogha-yoga-<br />
03230102 māyādhipe tvayi vibho tad avaimi bhartaḥ<br />
03230103 yas te’bhyadhāyi samaya ḥ sakṛd aṅga-saṅgo<br />
03230104 bhūyād garīyasi guṇa ḥ prasava ḥ satīnām<br />
03230111 tatreti-kṛtyam upaśikṣa yathopadeśaṃ<br />
03230112 yenaiṣa me karśito’tiriraṃsayātmā<br />
03230113 siddhyeta te kṛta-manobhava-dharṣitāyā<br />
03230114 dīnas tad īśa bhavana ṃ sadṛśa ṃ vicakṣva<br />
0323012 maitreya uvāca<br />
03230121 priyāyā ḥ priyam anvicchan kardamo yogam āsthitaḥ<br />
03230123 vimāna ṃ kāma-ga ṃ kṣattas tarhy evāviracīkarat<br />
03230131 sarva-kāma-dugha ṃ divya ṃ sarva-ratna-samanvitam<br />
03230133 sarvarddhy-upacayodarka ṃ maṇi-stambhair upaskṛtam<br />
03230141 divyopakaraṇopeta ṃ sarva-kāla-sukhāvaham<br />
03230143 paṭṭikābhi ḥ patākābhir vicitrābhir alaṅkṛtam<br />
03230151 sragbhir vicitra-mālyābhir mañju-śiñjat-ṣaḍ-aṅghribhiḥ
03230153 dukūla-kṣauma-kauśeyair nānā-vastrair virājitam<br />
03230161 upary upari vinyasta- nilayeṣu pṛthak pṛthak<br />
03230163 kṣiptai ḥ kaśipubhi ḥ kānta ṃ paryaṅka-vyajanāsanaiḥ<br />
03230171 tatra tatra vinikṣipta- nānā-śilpopaśobhitam<br />
03230173 mahā-marakata-sthalyā juṣṭa ṃ vidruma-vedibhiḥ<br />
03230181 dvāḥsu vidruma-dehalyā bhāta ṃ vajra-kapāṭavat<br />
03230183 śikhareṣv indranīleṣu hema-kumbhair adhiśritam<br />
03230191 cakṣuṣmat padmarāgāgryair vajra-bhittiṣu nirmitaiḥ<br />
03230193 juṣṭa ṃ vicitra-vaitānair mahārhair hema-toraṇaiḥ<br />
03230201 haṃsa-pārāvata-vrātais tatra tatra nikūjitam<br />
03230203 kṛtrimān manyamānai ḥ svān adhiruhyādhiruhya ca<br />
03230211 vihāra-sthāna-viśrāma- saṃveśa-prāṅgaṇājiraiḥ<br />
03230213 yathopajoṣa ṃ racitair vismāpanam ivātmanaḥ<br />
03230221 īdṛg gṛha ṃ tat paśyantī ṃ nātiprītena cetasā<br />
03230223 sarva-bhūtāśayābhijña ḥ prāvocat kardama ḥ svayam<br />
03230231 nimajjyāsmin hrade bhīru vimānam idam āruha<br />
03230233 ida ṃ śukla-kṛta ṃ tīrtham āśiṣā ṃ yāpaka ṃ nṛṇām<br />
03230241 sā tad bhartu ḥ samādāya vaca ḥ kuvalayekṣaṇā<br />
03230243 saraja ṃ bibhratī vāso veṇī-bhūtāṃś ca mūrdhajān<br />
03230251 aṅga ṃ ca mala-paṅkena sañchanna ṃ śabala-stanam<br />
03230253 āviveśa sarasvatyā ḥ sara ḥ śiva-jalāśayam<br />
03230261 sānta ḥ sarasi veśma-sthā ḥ śatāni daśa kanyakāḥ<br />
03230263 sarvā ḥ kiśora-vayaso dadarśotpala-gandhayaḥ<br />
03230271 tā ṃ dṛṣṭvā sahasotthāya procu ḥ prāñjalaya ḥ striyaḥ<br />
03230273 vaya ṃ karma-karīs tubhya ṃ śādhi na ḥ karavāma kim<br />
03230281 snānena tā ṃ mahārheṇa snāpayitvā manasvinīm<br />
03230283 dukūle nirmale nūtne dadur asyai ca mānadāḥ<br />
03230291 bhūṣaṇāni parārdhyāni varīyāṃsi dyumanti ca<br />
03230293 anna ṃ sarva-guṇopeta ṃ pāna ṃ caivāmṛtāsavam<br />
03230301 athādarśe svam ātmāna ṃ sragviṇa ṃ virajāmbaram<br />
03230303 viraja ṃ kṛta-svastyayana ṃ kanyābhir bahu-mānitam<br />
03230311 snāta ṃ kṛta-śiraḥ-snāna ṃ sarvābharaṇa-bhūṣitam<br />
03230313 niṣka-grīva ṃ valayina ṃ kūjat-kāñcana-nūpuram<br />
03230321 śroṇyor adhyastayā kāñcyā kāñcanyā bahu-ratnayā<br />
03230323 hāreṇa ca mahārheṇa rucakena ca bhūṣitam<br />
03230331 sudatā subhruvā ślakṣṇa- snigdhāpāṅgena cakṣuṣā<br />
03230333 padma-kośa-spṛdhā nīlair alakaiś ca lasan-mukham<br />
03230341 yadā sasmāra ṛṣabham ṛṣīṇā ṃ dayita ṃ patim<br />
03230343 tatra cāste saha strībhir yatrāste sa prajāpatiḥ<br />
03230351 bhartu ḥ purastād ātmāna ṃ strī-sahasra-vṛta ṃ tadā<br />
03230353 niśāmya tad-yoga-gati ṃ saṃśaya ṃ pratyapadyata<br />
03230361 sa tā ṃ kṛta-mala-snānā ṃ vibhrājantīm apūrvavat<br />
03230363 ātmano bibhratī ṃ rūpa ṃ saṃvīta-rucira-stanīm<br />
03230371 vidyādharī-sahasreṇa sevyamānā ṃ suvāsasam<br />
03230373 jāta-bhāvo vimāna ṃ tad ārohayad amitra-han<br />
03230381 tasminn alupta-mahimā priyayānurakto<br />
03230382 vidyādharībhir upacīrṇa-vapur vimāne<br />
03230383 babhrāja utkaca-kumud-gaṇavān apīcyas<br />
03230384 tārābhir āvṛta ivoḍu-patir nabhaḥ-sthaḥ<br />
03230391 tenāṣṭa-lokapa-vihāra-kulācalendra-<br />
03230392 droṇīṣv anaṅga-sakha-māruta-saubhagāsu<br />
03230393 siddhair nuto dyudhuni-pāta-śiva-svanāsu<br />
03230394 reme cira ṃ dhanadaval-lalanā-varūthī<br />
03230401 vaiśrambhake surasane nandane puṣpabhadrake<br />
03230403 mānase caitrarathye ca sa reme rāmayā rataḥ<br />
03230411 bhrājiṣṇunā vimānena kāma-gena mahīyasā<br />
03230413 vaimānikān atyaśeta caral lokān yathānilaḥ<br />
03230421 ki ṃ durāpādana ṃ teṣā ṃ puṃsām uddāma-cetasām<br />
03230423 yair āśritas tīrtha-padaś caraṇo vyasanātyayaḥ<br />
03230431 prekṣayitvā bhuvo gola ṃ patnyai yāvān sva-saṃsthayā<br />
03230433 bahv-āścarya ṃ mahā-yogī svāśramāya nyavartata<br />
03230441 vibhajya navadhātmāna ṃ mānavī ṃ suratotsukām<br />
03230443 rāmā ṃ niramayan reme varṣa-pūgān muhūrtavat<br />
03230451 tasmin vimāna utkṛṣṭā ṃ śayyā ṃ rati-karī ṃ śritā
03230453 na cābudhyata ta ṃ kāla ṃ patyāpīcyena saṅgatā<br />
03230461 eva ṃ yogānubhāvena dam-patyo ramamāṇayoḥ<br />
03230463 śata ṃ vyatīyu ḥ śarada ḥ kāma-lālasayor manāk<br />
03230471 tasyām ādhatta retas tā ṃ bhāvayann ātmanātma-vit<br />
03230473 nodhā vidhāya rūpa ṃ sva ṃ sarva-saṅkalpa-vid vibhuḥ<br />
03230481 ata ḥ sā suṣuve sadyo devahūti ḥ striya ḥ prajāḥ<br />
03230483 sarvās tāś cāru-sarvāṅgyo lohitotpala-gandhayaḥ<br />
03230491 pati ṃ sā pravrajiṣyanta ṃ tadālakṣyośatī bahiḥ<br />
03230493 smayamānā viklavena hṛdayena vidūyatā<br />
03230501 likhanty adho-mukhī bhūmi ṃ padā nakha-maṇi-śriyā<br />
03230503 uvāca lalitā ṃ vāca ṃ nirudhyāśru-kalā ṃ śanaiḥ<br />
0323051 devahūtir uvāca<br />
03230511 sarva ṃ tad bhagavān mahyam upovāha pratiśrutam<br />
03230513 athāpi me prapannāyā abhaya ṃ dātum arhasi<br />
03230521 brahman duhitṛbhis tubhya ṃ vimṛgyā ḥ pataya ḥ samāḥ<br />
03230523 kaścit syān me viśokāya tvayi pravrajite vanam<br />
03230531 etāvatāla ṃ kālena vyatikrāntena me prabho<br />
03230533 indriyārtha-prasaṅgena parityakta-parātmanaḥ<br />
03230541 indriyārtheṣu sajjantyā prasaṅgas tvayi me kṛtaḥ<br />
03230543 ajānantyā para ṃ bhāva ṃ tathāpy astv abhayāya me<br />
03230551 saṅgo ya ḥ saṃsṛter hetur asatsu vihito’dhiyā<br />
03230553 sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate<br />
03230561 neha yat karma dharmāya na virāgāya kalpate<br />
03230563 na tīrtha-pada-sevāyai jīvann api mṛto hi saḥ<br />
03230571 sāha ṃ bhagavato nūna ṃ vañcitā māyayā dṛḍham<br />
03230573 yat tvā ṃ vimuktida ṃ prāpya na mumukṣeya bandhanāt<br />
0324001 maitreya uvāca<br />
03240011 nirveda-vādinīm eva ṃ manor duhitara ṃ muniḥ<br />
03240013 dayālu ḥ śālinīm āha śuklābhivyāhṛta ṃ smaran<br />
0324003 ṛṣir uvāca<br />
03240021 mā khido rāja-putrīttham ātmāna ṃ praty anindite<br />
03240023 bhagavāṃs te’kṣaro garbham adūrāt samprapatsyate<br />
03240031 dhṛta-vratāsi bhadra ṃ te damena niyamena ca<br />
03240033 tapo-draviṇa-dānaiś ca śraddhayā ceśvara ṃ bhaja<br />
03240041 sa tvayārādhita ḥ śuklo vitanvan māmaka ṃ yaśaḥ<br />
03240043 chettā te hṛdaya-granthim audaryo brahma-bhāvanaḥ<br />
0324005 maitreya uvāca<br />
03240051 devahūty api sandeśa ṃ gauraveṇa prajāpateḥ<br />
03240053 samyak śraddhāya puruṣa ṃ kūṭa-stham abhajad gurum<br />
03240061 tasyā ṃ bahu-tithe kāle bhagavān madhusūdanaḥ<br />
03240063 kārdama ṃ vīryam āpanno jajñe’gnir iva dāruṇi<br />
03240071 avādayaṃs tadā vyomni vāditrāṇi ghanāghanāḥ<br />
03240073 gāyanti ta ṃ sma gandharvā nṛtyanty apsaraso mudā<br />
03240081 petu ḥ sumanaso divyā ḥ khe-carair apavarjitāḥ<br />
03240083 praseduś ca diśa ḥ sarvā ambhāṃsi ca manāṃsi ca<br />
03240091 tat kardamāśrama-pada ṃ sarasvatyā pariśritam<br />
03240093 svayambhū ḥ sākam ṛṣibhir marīcy-ādibhir abhyayāt<br />
03240101 bhagavanta ṃ para ṃ brahma sattvenāṃśena śatru-han<br />
03240103 tattva-saṅkhyāna-vijñaptyai jāta ṃ vidvān aja ḥ svarāṭ<br />
03240111 sabhājayan viśuddhena cetasā tac-cikīrṣitam<br />
03240113 prahṛṣyamāṇair asubhi ḥ kardama ṃ cedam abhyadhāt<br />
0324013 brahmovāca<br />
03240121 tvayā me’pacitis tāta kalpitā nirvyalīkataḥ<br />
03240123 yan me sañjagṛhe vākya ṃ bhavān mānada mānayan<br />
03240131 etāvaty eva śuśrūṣā kāryā pitari putrakaiḥ<br />
03240133 bāḍham ity anumanyeta gauraveṇa guror vacaḥ<br />
03240141 imā duhitara ḥ satyas tava vatsa sumadhyamāḥ<br />
03240143 sargam eta ṃ prabhāvai ḥ svair bṛṃhayiṣyanty anekadhā<br />
03240151 atas tvam ṛṣi-mukhyebhyo yathā-śīla ṃ yathā-ruci<br />
03240153 ātmajā ḥ paridehy adya vistṛṇīhi yaśo bhuvi<br />
03240161 vedāham ādya ṃ puruṣam avatīrṇa ṃ sva-māyayā<br />
03240163 bhūtānā ṃ śevadhi ṃ deha ṃ bibhrāṇa ṃ kapila ṃ mune<br />
03240171 jñāna-vijñāna-yogena karmaṇām uddharan jaṭāḥ<br />
03240173 hiraṇya-keśa ḥ padmākṣa ḥ padma-mudrā-padāmbujaḥ
03240181 eṣa mānavi te garbha ṃ praviṣṭa ḥ kaiṭabhārdanaḥ<br />
03240183 avidyā-saṃśaya-granthi ṃ chittvā gā ṃ vicariṣyati<br />
03240191 aya ṃ siddha-gaṇādhīśa ḥ sāṅkhyācāryai ḥ susammataḥ<br />
03240193 loke kapila ity ākhyā ṃ gantā te kīrti-vardhanaḥ<br />
0324020 maitreya uvāca<br />
03240201 tāv āśvāsya jagat-sraṣṭā kumārai ḥ saha-nāradaḥ<br />
03240203 haṃso haṃsena yānena tri-dhāma-parama ṃ yayau<br />
03240211 gate śata-dhṛtau kṣatta ḥ kardamas tena coditaḥ<br />
03240213 yathodita ṃ sva-duhit ṝḥ prādād viśva-sṛjā ṃ tataḥ<br />
03240221 marīcaye kalā ṃ prādād anasūyām athātraye<br />
03240223 śraddhām aṅgirase’yacchat pulastyāya havirbhuvam<br />
03240231 pulahāya gati ṃ yuktā ṃ kratave ca kriyā ṃ satīm<br />
03240233 khyāti ṃ ca bhṛgave’yacchad vasiṣṭhāyāpy arundhatīm<br />
03240241 atharvaṇe’dadāc chānti ṃ yayā yajño vitanyate<br />
03240243 viprarṣabhān kṛtodvāhān sadārān samalālayat<br />
03240251 tatas ta ṛṣaya ḥ kṣatta ḥ kṛta-dārā nimantrya tam<br />
03240253 prātiṣṭhan nandim āpannā ḥ sva ṃ svam āśrama-maṇḍalam<br />
03240261 sa cāvatīrṇa ṃ tri-yugam ājñāya vibudharṣabham<br />
03240263 vivikta upasaṅgamya praṇamya samabhāṣata<br />
03240271 aho pāpacyamānānā ṃ niraye svair amaṅgalaiḥ<br />
03240273 kālena bhūyasā nūna ṃ prasīdantīha devatāḥ<br />
03240281 bahu-janma-vipakvena samyag-yoga-samādhinā<br />
03240283 draṣṭu ṃ yatante yataya ḥ śūnyāgāreṣu yat-padam<br />
03240291 sa eva bhagavān adya helana ṃ na gaṇayya naḥ<br />
03240293 gṛheṣu jāto grāmyāṇā ṃ ya ḥ svānā ṃ pakṣa-poṣaṇaḥ<br />
03240301 svīya ṃ vākyam ṛta ṃ kartum avatīrṇo’si me gṛhe<br />
03240303 cikīrṣur bhagavān jñāna ṃ bhaktānā ṃ māna-vardhanaḥ<br />
03240311 tāny eva te’bhirūpāṇi rūpāṇi bhagavaṃs tava<br />
03240313 yāni yāni ca rocante sva-janānām arūpiṇaḥ<br />
03240321 tvā ṃ sūribhis tattva-bubhutsayāddhā<br />
03240322 sadābhivādārhaṇa-pāda-pīṭham<br />
03240323 aiśvarya-vairāgya-yaśo-'vabodha-<br />
03240324 vīrya-śriyā pūrtam aha ṃ prapadye<br />
03240331 para ṃ pradhāna ṃ puruṣa ṃ mahāntaṃ<br />
03240332 kāla ṃ kavi ṃ tri-vṛta ṃ loka-pālam<br />
03240333 ātmānubhūtyānugata-prapañcaṃ<br />
03240334 svacchanda-śakti ṃ kapila ṃ prapadye<br />
03240341 a smābhipṛcche’dya pati ṃ prajānāṃ<br />
03240342 tvayāvatīrṇarṇa utāpta-kāmaḥ<br />
03240343 parivrajat-padavīm āsthito’haṃ<br />
03240344 cariṣye tvā ṃ hṛdi yuñjan viśokaḥ<br />
0324035 śrī-bhagavān uvāca<br />
03240351 mayā prokta ṃ hi lokasya pramāṇa ṃ satya-laukike<br />
03240353 athājani mayā tubhya ṃ yad avocam ṛta ṃ mune<br />
03240361 etan me janma loke’smin mumukṣūṇā ṃ durāśayāt<br />
03240363 prasaṅkhyānāya tattvānā ṃ sammatāyātma-darśane<br />
03240371 eṣa ātma-patho’vyakto naṣṭa ḥ kālena bhūyasā<br />
03240373 ta ṃ pravartayitu ṃ deham ima ṃ viddhi mayā bhṛtam<br />
03240381 gaccha kāma ṃ mayāpṛṣṭo mayi sannyasta-karmaṇā<br />
03240383 jitvā sudurjaya ṃ mṛtyum amṛtatvāya mā ṃ bhaja<br />
03240391 mām ātmāna ṃ svayaṃ-jyoti ḥ sarva-bhūta-guhāśayam<br />
03240393 ātmany evātmanā vīkṣya viśoko’bhayam ṛcchasi<br />
03240401 mātra ādhyātmikī ṃ vidyā ṃ śamanī ṃ sarva-karmaṇām<br />
03240403 vitariṣye yayā cāsau bhaya ṃ cātitariṣyati<br />
0324041 maitreya uvāca<br />
03240411 eva ṃ samuditas tena kapilena prajāpatiḥ<br />
03240413 dakṣiṇī-kṛtya ta ṃ prīto vanam eva jagāma ha<br />
03240421 vrata ṃ sa āsthito maunam ātmaika-śaraṇo muniḥ<br />
03240423 niḥsaṅgo vyacarat kṣoṇīm anagnir aniketanaḥ<br />
03240431 mano brahmaṇi yuñjāno yat tat sad-asata ḥ param<br />
03240433 guṇāvabhāse viguṇa eka-bhaktyānubhāvite<br />
03240441 nirahaṅkṛtir nirmamaś ca nirdvandva ḥ sama-dṛk sva-dṛk<br />
03240443 pratyak-praśānta-dhīr dhīra ḥ praśāntormir ivodadhiḥ<br />
03240451 vāsudeve bhagavati sarva-jñe pratyag-ātmani
03240453 pareṇa bhakti-bhāvena labdhātmā mukta-bandhanaḥ<br />
03240461 ātmāna ṃ sarva-bhūteṣu bhagavantam avasthitam<br />
03240463 apaśyat sarva-bhūtāni bhagavaty api cātmani<br />
03240471 icchā-dveṣa-vihīnena sarvatra sama-cetasā<br />
03240473 bhagavad-bhakti-yuktena prāptā bhāgavatī gatiḥ<br />
0325001 śaunaka uvāca<br />
03250011 kapilas tattva-saṅkhyātā bhagavān ātma-māyayā<br />
03250013 jāta ḥ svayam aja ḥ sākṣād ātma-prajñaptaye nṛṇām<br />
03250021 na hy asya varṣmaṇa ḥ puṃsā ṃ varimṇa ḥ sarva-yoginām<br />
03250023 viśrutau śruta-devasya bhūri tṛpyanti me’savaḥ<br />
03250031 yad yad vidhatte bhagavān svacchandātmātma-māyayā<br />
03250033 tāni me śraddadhānasya kīrtanyāny anukīrtaya<br />
0325004 sūta uvāca<br />
03250041 dvaipāyana-sakhas tv eva ṃ maitreyo bhagavāṃs tathā<br />
03250043 prāheda ṃ vidura ṃ prīta ānvīkṣikyā ṃ pracoditaḥ<br />
0325005 maitreya uvāca<br />
03250051 pitari prasthite’raṇya ṃ mātu ḥ priya-cikīrṣayā<br />
03250053 tasmin bindusare’vātsīd bhagavān kapila ḥ kila<br />
03250061 tam āsīnam akarmāṇa ṃ tattva-mārgāgra-darśanam<br />
03250063 sva-suta ṃ devahūty āha dhātu ḥ saṃsmaratī vacaḥ<br />
0325007 devahūtir uvāca<br />
03250071 nirviṇṇā nitarā ṃ bhūmann asad-indriya-tarṣaṇāt<br />
03250073 yena sambhāvyamānena prapannāndha ṃ tama ḥ prabho<br />
03250081 tasya tva ṃ tamaso’ndhasya duṣpārasyādya pāragam<br />
03250083 sac-cakṣur janmanām ante labdha ṃ me tvad-anugrahāt<br />
03250091 ya ādyo bhagavān puṃsām īśvaro vai bhavān kila<br />
03250093 lokasya tamasāndhasya cakṣu ḥ sūrya ivoditaḥ<br />
03250101 atha me deva sammoham apākraṣṭu ṃ tvam arhasi<br />
03250103 yo’vagraho’ha ṃ mametīty etasmin yojitas tvayā<br />
03250111 ta ṃ tvā gatāha ṃ śaraṇa ṃ śaraṇyaṃ<br />
03250112 sva-bhṛtya-saṃsāra-taro ḥ kuṭhāram<br />
03250113 jijñāsayāha ṃ prakṛte ḥ pūruṣasya<br />
03250114 namāmi sad-dharma-vidā ṃ variṣṭham<br />
0325012 maitreya uvāca<br />
03250121 iti sva-mātur niravadyam īpsitaṃ<br />
03250122 niśamya puṃsām apavarga-vardhanam<br />
03250123 dhiyābhinandyātmavatā ṃ satā ṃ gatir<br />
03250124 babhāṣa īṣat-smita-śobhitānanaḥ<br />
0325013 śrī-bhagavān uvāca<br />
03250131 yoga ādhyātmika ḥ puṃsā ṃ mato niḥśreyasāya me<br />
03250133 atyantoparatir yatra duḥkhasya ca sukhasya ca<br />
03250141 tam ima ṃ te pravakṣyāmi yam avoca ṃ purānaghe<br />
03250143 ṛṣīṇā ṃ śrotu-kāmānā ṃ yoga ṃ sarvāṅga-naipuṇam<br />
03250151 ceta ḥ khalv asya bandhāya muktaye cātmano matam<br />
03250153 guṇeṣu sakta ṃ bandhāya rata ṃ vā puṃsi muktaye<br />
03250161 aha ṃ mamābhimānotthai ḥ kāma-lobhādibhir malaiḥ<br />
03250163 vīta ṃ yadā mana ḥ śuddham aduḥkham asukha ṃ samam<br />
03250171 tadā puruṣa ātmāna ṃ kevala ṃ prakṛte ḥ param<br />
03250173 nirantara ṃ svayaṃ-jyotir aṇimānam akhaṇḍitam<br />
03250181 jñāna-vairāgya-yuktena bhakti-yuktena cātmanā<br />
03250183 paripaśyaty udāsīna ṃ prakṛti ṃ ca hataujasam<br />
03250191 na yujyamānayā bhaktyā bhagavaty akhilātmani<br />
03250193 sadṛśo’sti śiva ḥ panthā yoginā ṃ brahma-siddhaye<br />
03250201 prasaṅgam ajara ṃ pāśam ātmana ḥ kavayo viduḥ<br />
03250203 sa eva sādhuṣu kṛto mokṣa-dvāram apāvṛtam<br />
03250211 titikṣava ḥ kāruṇikā ḥ suhṛda ḥ sarva-dehinām<br />
03250213 ajāta-śatrava ḥ śāntā ḥ sādhava ḥ sādhu-bhūṣaṇāḥ<br />
03250221 mayy ananyena bhāvena bhakti ṃ kurvanti ye dṛḍhām<br />
03250223 mat-kṛte tyakta-karmāṇas tyakta-svajana-bāndhavāḥ<br />
03250231 mad-āśrayā ḥ kathā mṛṣṭā ḥ śṛṇvanti kathayanti ca<br />
03250233 tapanti vividhās tāpā naitān mad-gata-cetasaḥ<br />
03250241 ta ete sādhava ḥ sādhvi sarva-saṅga-vivarjitāḥ<br />
03250243 saṅgas teṣv atha te prārthya ḥ saṅga-doṣa-harā hi te<br />
03250251 satā ṃ prasaṅgān mama vīrya-saṃvido
03250252 bhavanti hṛt-karṇa-rasāyanā ḥ kathāḥ<br />
03250253 taj-joṣaṇād āśv apavarga-vartmani<br />
03250254 śraddhā ratir bhaktir anukramiṣyati<br />
03250261 bhaktyā pumān jāta-virāga aindriyād<br />
03250262 dṛṣṭa-śrutān mad-racanānucintayā<br />
03250263 cittasya yatto grahaṇe yoga-yukto<br />
03250264 yatiṣyate ṛjubhir yoga-mārgaiḥ<br />
03250271 asevayāya ṃ prakṛter guṇānāṃ<br />
03250272 jñānena vairāgya-vijṛmbhitena<br />
03250273 yogena mayy arpitayā ca bhaktyā<br />
03250274 mā ṃ pratyag-ātmānam ihāvarundhe<br />
0325028 devahūtir uvāca<br />
03250281 kācit tvayy ucitā bhakti ḥ kīdṛśī mama gocarā<br />
03250283 yayā pada ṃ te nirvāṇam añjasānvāśnavā aham<br />
03250291 yo yogo bhagavad-bāṇo nirvāṇātmaṃs tvayoditaḥ<br />
03250293 kīdṛśa ḥ kati cāṅgāni yatas tattvāvabodhanam<br />
03250301 tad etan me vijānīhi yathāha ṃ manda-dhīr hare<br />
03250303 sukha ṃ buddhyeya durbodha ṃ yoṣā bhavad-anugrahāt<br />
0325031 maitreya uvāca<br />
03250311 viditvārtha ṃ kapilo mātur itthaṃ<br />
03250312 jāta-sneho yatra tanvābhijātaḥ<br />
03250313 tattvāmnāya ṃ yat pravadanti sāṅkhyaṃ<br />
03250314 provāca vai bhakti-vitāna-yogam<br />
0325032 śrī-bhagavān uvāca<br />
03250321 devānā ṃ guṇa-liṅgānām ānuśravika-karmaṇām<br />
03250323 sattva evaika-manaso vṛtti ḥ svābhāvikī tu yā<br />
03250331 animittā bhāgavatī bhakti ḥ siddher garīyasī<br />
03250333 jarayaty āśu yā kośa ṃ nigīrṇam analo yathā<br />
03250341 naikātmatā ṃ me spṛhayanti kecin<br />
03250342 mat-pāda-sevābhiratā mad-īhāḥ<br />
03250343 ye’nyonyato bhāgavatā ḥ prasajya<br />
03250344 sabhājayante mama pauruṣāṇi<br />
03250351 paśyanti te me rucirāṇy amba santaḥ<br />
03250352 prasanna-vaktrāruṇa-locanāni<br />
03250353 rūpāṇi divyāni vara-pradāni<br />
03250354 sāka ṃ vāca ṃ spṛhaṇīyā ṃ vadanti<br />
03250361 tair darśanīyāvayavair udāra-<br />
03250362 vilāsa-hāsekṣita-vāma-sūktaiḥ<br />
03250363 hṛtātmano hṛta-prāṇāṃś ca bhaktir<br />
03250364 anicchato me gatim aṇvī ṃ prayuṅkte<br />
03250371 atho vibhūti ṃ mama māyāvinas tām<br />
03250372 aiśvaryam aṣṭāṅgam anupravṛttam<br />
03250373 śriya ṃ bhāgavatī ṃ vāspṛhayanti bhadrāṃ<br />
03250374 parasya me te’śnuvate tu loke<br />
03250381 na karhicin mat-parā ḥ śānta-rūpe<br />
03250382 naṅkṣyanti no me’nimiṣo leḍhi hetiḥ<br />
03250383 yeṣām aha ṃ priya ātmā sutaś ca<br />
03250384 sakhā guru ḥ suhṛdo daivam iṣṭam<br />
03250391 ima ṃ loka ṃ tathaivāmum ātmānam ubhayāyinam<br />
03250393 ātmānam anu ye ceha ye rāya ḥ paśavo gṛhāḥ<br />
03250401 visṛjya sarvān anyāṃś ca mām eva ṃ viśvato-mukham<br />
03250403 bhajanty ananyayā bhaktyā tān mṛtyor atipāraye<br />
03250411 nānyatra mad bhagavata ḥ pradhāna-puruṣeśvarāt<br />
03250413 ātmana ḥ sarva-bhūtānā ṃ bhaya ṃ tīvra ṃ nivartate<br />
03250421 mad-bhayād vāti vāto’ya ṃ sūryas tapati mad-bhayāt<br />
03250423 varṣatīndro dahaty agnir mṛtyuś carati mad-bhayāt<br />
03250431 jñāna-vairāgya-yuktena bhakti-yogena yoginaḥ<br />
03250433 kṣemāya pāda-mūla ṃ me praviśanty akuto-bhayam<br />
03250441 etāvān eva loke’smin puṃsā ṃ niḥśreyasodayaḥ<br />
03250443 tīvreṇa bhakti-yogena mano mayy arpita ṃ sthiram<br />
0326001 śrī-bhagavān uvāca<br />
03260011 atha te sampravakṣyāmi tattvānā ṃ lakṣaṇa ṃ pṛthak<br />
03260013 yad viditvā vimucyeta puruṣa ḥ prākṛtair guṇaiḥ<br />
03260021 jñāna ṃ niḥśreyasārthāya puruṣasyātma-darśanam
03260023 yad āhur varṇaye tat te hṛdaya-granthi-bhedanam<br />
03260031 anādir ātmā puruṣo nirguṇa ḥ prakṛte ḥ paraḥ<br />
03260033 pratyag-dhāmā svayaṃ-jyotir viśva ṃ yena samanvitam<br />
03260041 sa eṣa prakṛti ṃ sūkṣmā ṃ daivī ṃ guṇamayī ṃ vibhuḥ<br />
03260043 yadṛcchayaivopagatām abhyapadyata līlayā<br />
03260051 guṇair vicitrā ḥ sṛjatī ṃ sa-rūpā ḥ prakṛti ṃ prajāḥ<br />
03260053 vilokya mumuhe sadya ḥ sa iha jñāna-gūhayā<br />
03260061 eva ṃ parābhidhyānena kartṛtva ṃ prakṛte ḥ pumān<br />
03260063 karmasu kriyamāṇeṣu guṇair ātmani manyate<br />
03260071 tad asya saṃsṛtir bandha ḥ pāra-tantrya ṃ ca tat-kṛtam<br />
03260073 bhavaty akartur īśasya sākṣiṇo nirvṛtātmanaḥ<br />
03260081 kārya-kāraṇa-kartṛtve kāraṇa ṃ prakṛti ṃ viduḥ<br />
03260083 bhoktṛtve sukha-duḥkhānā ṃ puruṣa ṃ prakṛte ḥ param<br />
0326009 devahūtir uvāca<br />
03260091 prakṛte ḥ puruṣasyāpi lakṣaṇa ṃ puruṣottama<br />
03260093 brūhi kāraṇayor asya sad-asac ca yad-ātmakam<br />
0326010 śrī-bhagavān uvāca<br />
03260101 yat tat tri-guṇam avyakta ṃ nitya ṃ sad-asad-ātmakam<br />
03260103 pradhāna ṃ prakṛti ṃ prāhur aviśeṣa ṃ viśeṣavat<br />
03260111 pañcabhi ḥ pañcabhir brahma caturbhir daśabhis tathā<br />
03260113 etac catur-viṃśatika ṃ gaṇa ṃ prādhānika ṃ viduḥ<br />
03260121 mahā-bhūtāni pañcaiva bhūr āpo’gnir marun nabhaḥ<br />
03260123 tan-mātrāṇi ca tāvanti gandhādīni matāni me<br />
03260131 indriyāṇi daśa śrotra ṃ tvag dṛg rasana-nāsikāḥ<br />
03260133 vāk karau caraṇau meḍhra ṃ pāyur daśama ucyate<br />
03260141 mano buddhir ahaṅkāraś cittam ity antar-ātmakam<br />
03260143 caturdhā lakṣyate bhedo vṛttyā lakṣaṇa-rūpayā<br />
03260151 etāvān eva saṅkhyāto brahmaṇa ḥ sa-guṇasya ha<br />
03260153 sanniveśo mayā prokto ya ḥ kāla ḥ pañca-viṃśakaḥ<br />
03260161 prabhāva ṃ pauruṣa ṃ prāhu ḥ kālam eke yato bhayam<br />
03260163 ahaṅkāra-vimūḍhasya kartu ḥ prakṛtim īyuṣaḥ<br />
03260171 prakṛter guṇa-sāmyasya nirviśeṣasya mānavi<br />
03260173 ceṣṭā yata ḥ sa bhagavān kāla ity upalakṣitaḥ<br />
03260181 anta ḥ puruṣa-rūpeṇa kāla-rūpeṇa yo bahiḥ<br />
03260183 samanvety eṣa sattvānā ṃ bhagavān ātma-māyayā<br />
03260191 daivāt kṣubhita-dharmiṇyā ṃ svasyā ṃ yonau para ḥ pumān<br />
03260193 ādhatta vīrya ṃ sāsūta mahat-tattva ṃ hiraṇmayam<br />
03260201 viśvam ātma-gata ṃ vyañjan kūṭa-stho jagad-aṅkuraḥ<br />
03260203 sva-tejasāpibat tīvram ātma-prasvāpana ṃ tamaḥ<br />
03260211 yat tat sattva-guṇa ṃ svaccha ṃ śānta ṃ bhagavata ḥ padam<br />
03260213 yad āhur vāsudevākhya ṃ citta ṃ tan mahad-ātmakam<br />
03260221 svacchatvam avikāritva ṃ śāntatvam iti cetasaḥ<br />
03260223 vṛttibhir lakṣaṇa ṃ prokta ṃ yathāpā ṃ prakṛti ḥ parā<br />
03260231 mahat-tattvād vikurvāṇād bhagavad-vīrya-sambhavāt<br />
03260233 kriyā-śaktir ahaṅkāras tri-vidha ḥ samapadyata<br />
03260241 vaikārikas taijasaś ca tāmasaś ca yato bhavaḥ<br />
03260243 manasaś cendriyāṇā ṃ ca bhūtānā ṃ mahatām api<br />
03260251 sahasra-śirasa ṃ sākṣād yam ananta ṃ pracakṣate<br />
03260253 saṅkarṣaṇākhya ṃ puruṣa ṃ bhūtendriya-manomayam<br />
03260261 kartṛtva ṃ karaṇatva ṃ ca kāryatva ṃ ceti lakṣaṇam<br />
03260263 śānta-ghora-vimūḍhatvam iti vā syād ahaṅkṛteḥ<br />
03260271 vaikārikād vikurvāṇān manas-tattvam ajāyata<br />
03260273 yat-saṅkalpa-vikalpābhyā ṃ vartate kāma-sambhavaḥ<br />
03260281 yad vidur hy aniruddhākhya ṃ hṛṣīkāṇām adhīśvaram<br />
03260283 śāradendīvara-śyāma ṃ saṃrādhya ṃ yogibhi ḥ śanaiḥ<br />
03260291 taijasāt tu vikurvāṇād buddhi-tattvam abhūt sati<br />
03260293 dravya-sphuraṇa-vijñānam indriyāṇām anugrahaḥ<br />
03260301 saṃśayo’tha viparyāso niścaya ḥ smṛtir eva ca<br />
03260303 svāpa ity ucyate buddher lakṣaṇa ṃ vṛttita ḥ pṛthak<br />
03260311 taijasānīndriyāṇy eva kriyā-jñāna-vibhāgaśaḥ<br />
03260313 prāṇasya hi kriyā-śaktir buddher vijñāna-śaktitā<br />
03260321 tāmasāc ca vikurvāṇād bhagavad-vīrya-coditāt<br />
03260323 śabda-mātram abhūt tasmān nabha ḥ śrotra ṃ tu śabdagam<br />
03260331 arthāśrayatva ṃ śabdasya draṣṭur liṅgatvam<br />
eva ca
03260333 tan-mātratva ṃ ca nabhaso lakṣaṇa ṃ kavayo viduḥ<br />
03260341 bhūtānā ṃ chidra-dātṛtva ṃ bahir antaram eva ca<br />
03260343 prāṇendriyātma-dhiṣṇyatva ṃ nabhaso vṛtti-lakṣaṇam<br />
03260351 nabhasa ḥ śabda-tanmātrāt kāla-gatyā vikurvataḥ<br />
03260353 sparśo’bhavat tato vāyus tvak sparśasya ca saṅgrahaḥ<br />
03260361 mṛdutva ṃ kaṭhinatva ṃ ca śaityam uṣṇatvam eva ca<br />
03260363 etat sparśasya sparśatva ṃ tan-mātratva ṃ nabhasvataḥ<br />
03260371 cālana ṃ vyūhana ṃ prāptir netṛtva ṃ dravya-śabdayoḥ<br />
03260373 sarvendriyāṇām ātmatva ṃ vāyo ḥ karmābhilakṣaṇam<br />
03260381 vāyoś ca sparśa-tanmātrād rūpa ṃ daiveritād abhūt<br />
03260383 samutthita ṃ tatas tejaś cakṣū rūpopalambhanam<br />
03260391 dravyākṛtitva ṃ guṇatā vyakti-saṃsthātvam eva ca<br />
03260393 tejastva ṃ tejasa ḥ sādhvi rūpa-mātrasya vṛttayaḥ<br />
03260401 dyotana ṃ pacana ṃ pānam adana ṃ hima-mardanam<br />
03260403 tejaso vṛttayas tv etā ḥ śoṣaṇa ṃ kṣut t ṛḍ eva ca<br />
03260411 rūpa-mātrād vikurvāṇāt tejaso daiva-coditāt<br />
03260413 rasa-mātram abhūt tasmād ambho jihvā rasa-grahaḥ<br />
03260421 kaṣāyo madhuras tikta ḥ kaṭv amla iti naikadhā<br />
03260423 bhautikānā ṃ vikāreṇa rasa eko vibhidyate<br />
03260431 kledana ṃ piṇḍana ṃ tṛpti ḥ prāṇanāpyāyanondanam<br />
03260433 tāpāpanodo bhūyastvam ambhaso vṛttayas tv imāḥ<br />
03260441 rasa-mātrād vikurvāṇād ambhaso daiva-coditāt<br />
03260443 gandha-mātram abhūt tasmāt pṛthvī ghrāṇas tu gandhagaḥ<br />
03260451 karambha-pūti-saurabhya- śāntogrāmlādibhi ḥ pṛthak<br />
03260453 dravyāvayava-vaiṣamyād gandha eko vibhidyate<br />
03260461 bhāvana ṃ brahmaṇa ḥ sthāna ṃ dhāraṇa ṃ sad-viśeṣaṇam<br />
03260463 sarva-sattva-guṇodbheda ḥ pṛthivī-vṛtti-lakṣaṇam<br />
03260471 nabho-guṇa-viśeṣo’rtho yasya tac chrotram ucyate<br />
03260473 vāyor guṇa-viśeṣo’rtho yasya tat sparśana ṃ viduḥ<br />
03260481 tejo-guṇa-viśeṣo’rtho yasya tac cakṣur ucyate<br />
03260483 ambho-guṇa-viśeṣo’rtho yasya tad rasana ṃ viduḥ<br />
03260485 bhūmer guṇa-viśeṣo’rtho yasya sa ghrāṇa ucyate<br />
03260491 parasya dṛśyate dharmo hy aparasmin samanvayāt<br />
03260493 ato viśeṣo bhāvānā ṃ bhūmāv evopalakṣyate<br />
03260501 etāny asaṃhatya yadā mahad-ādīni sapta vai<br />
03260503 kāla-karma-guṇopeto jagad-ādir upāviśat<br />
03260511 tatas tenānuviddhebhyo yuktebhyo’ ṇḍam acetanam<br />
03260513 utthita ṃ puruṣo yasmād udatiṣṭhad asau virāṭ<br />
03260521 etad aṇḍa ṃ viśeṣākhya ṃ krama-vṛddhair daśottaraiḥ<br />
03260523 toyādibhi ḥ parivṛta ṃ pradhānenāvṛtair bahiḥ<br />
03260525 yatra loka-vitāno’ya ṃ rūpa ṃ bhagavato hareḥ<br />
03260531 hiraṇmayād aṇḍa-kośād utthāya salile śayāt<br />
03260533 tam āviśya mahā-devo bahudhā nirbibheda kham<br />
03260541 nirabhidyatāsya prathama ṃ mukha ṃ vāṇī tato’bhavat<br />
03260543 vāṇyā vahnir atho nāse prāṇoto ghrāṇa etayoḥ<br />
03260551 ghrāṇād vāyur abhidyetām akṣiṇī cakṣur etayoḥ<br />
03260553 tasmāt sūryo nyabhidyetā ṃ karṇau śrotra ṃ tato diśaḥ<br />
03260561 nirbibheda virājas tvag- roma-śmaśrv-ādayas tataḥ<br />
03260563 tata oṣadhayaś cāsan śiśna ṃ nirbibhide tataḥ<br />
03260571 retas tasmād āpa āsan nirabhidyata vai gudam<br />
03260573 gudād apāno’pānāc ca mṛtyur loka-bhayaṅkaraḥ<br />
03260581 hastau ca nirabhidyetā ṃ bala ṃ tābhyā ṃ tata ḥ svarāṭ<br />
03260583 pādau ca nirabhidyetā ṃ gatis tābhyā ṃ tato hariḥ<br />
03260591 nāḍyo’sya nirabhidyanta tābhyo lohitam ābhṛtam<br />
03260593 nadyas tata ḥ samabhavann udara ṃ nirabhidyata<br />
03260601 kṣut-pipāse tata ḥ syātā ṃ samudras tv etayor abhūt<br />
03260603 athāsya hṛdaya ṃ bhinna ṃ hṛdayān mana utthitam<br />
03260611 manasaś candramā jāto buddhir buddher girā ṃ patiḥ<br />
03260613 ahaṅkāras tato rudraś citta ṃ caityas tato’bhavat<br />
03260621 ete hy abhyutthitā devā naivāsyotthāpane’śakan<br />
03260623 punar āviviśu ḥ khāni tam utthāpayitu ṃ kramāt<br />
03260631 vahnir vācā mukha ṃ bheje nodatiṣṭhat tadā virāṭ<br />
03260633 ghrāṇena nāsike vāyur nodatiṣṭhat tadā virāṭ<br />
03260641 akṣiṇī cakṣuṣādityo nodatiṣṭhat tadā virāṭ
03260643 śrotreṇa karṇau ca diśo nodatiṣṭhat tadā virāṭ<br />
03260651 tvaca ṃ romabhir oṣadhyo nodatiṣṭhat tadā virāṭ<br />
03260653 retasā śiśnam āpas tu nodatiṣṭhat tadā virāṭ<br />
03260661 guda ṃ mṛtyur apānena nodatiṣṭhat tadā virāṭ<br />
03260663 hastāv indro balenaiva nodatiṣṭhat tadā virāṭ<br />
03260671 viṣṇur gatyaiva caraṇau nodatiṣṭhat tadā virāṭ<br />
03260673 nāḍīr nadyo lohitena nodatiṣṭhat tadā virāṭ<br />
03260681 kṣut-tṛḍbhyām udara ṃ sindhur nodatiṣṭhat tadā virāṭ<br />
03260683 hṛdaya ṃ manasā candro nodatiṣṭhat tadā virāṭ<br />
03260691 buddhyā brahmāpi hṛdaya ṃ nodatiṣṭhat tadā virāṭ<br />
03260693 rudro’bhimatyā hṛdaya ṃ nodatiṣṭhat tadā virāṭ<br />
03260701 cittena hṛdaya ṃ caitya ḥ kṣetra-jña ḥ prāviśad yadā<br />
03260703 virā ṭ tadaiva puruṣa ḥ salilād udatiṣṭhata<br />
03260711 yathā prasupta ṃ puruṣa ṃ prāṇendriya-mano-dhiyaḥ<br />
03260713 prabhavanti vinā yena notthāpayitum ojasā<br />
03260721 tam asmin pratyag-ātmāna ṃ dhiyā yoga-pravṛttayā<br />
03260723 bhaktyā viraktyā jñānena vivicyātmani cintayet<br />
0327001 śrī-bhagavān uvāca<br />
03270011 prakṛti-stho’pi puruṣo nājyate prākṛtair guṇaiḥ<br />
03270013 avikārād akartṛtvān nirguṇatvāj jalārkavat<br />
03270021 sa eṣa yarhi prakṛter guṇeṣv abhiviṣajjate<br />
03270023 ahaṅkriyā-vimūḍhātmā kartāsmīty abhimanyate<br />
03270031 tena saṃsāra-padavīm avaśo’bhyety anirvṛtaḥ<br />
03270033 prāsaṅgikai ḥ karma-doṣai ḥ sad-asan-miśra-yoniṣu<br />
03270041 arthe hy avidyamāne’pi saṃsṛtir na nivartate<br />
03270043 dhyāyato viṣayān asya svapne’narthāgamo yathā<br />
03270051 ata eva śanaiś citta ṃ prasaktam asatā ṃ pathi<br />
03270053 bhakti-yogena tīvreṇa viraktyā ca nayed vaśam<br />
03270061 yamādibhir yoga-pathair abhyasa‘ śraddhayānvitaḥ<br />
03270063 mayi bhāvena satyena mat-kathā-śravaṇena ca<br />
03270071 sarva-bhūta-samatvena nirvaireṇāprasaṅgataḥ<br />
03270073 brahmacaryeṇa maunena sva-dharmeṇa balīyasā<br />
03270081 yadṛcchayopalabdhena santuṣṭo mita-bhu ṅ muniḥ<br />
03270083 vivikta-śaraṇa ḥ śānto maitra ḥ karuṇa ātmavān<br />
03270091 sānubandhe ca dehe’sminn akurvann asad-āgraham<br />
03270093 jñānena dṛṣṭa-tattvena prakṛte ḥ puruṣasya ca<br />
03270101 nivṛtta-buddhy-avasthāno dūrī-bhūtānya-darśanaḥ<br />
03270103 upalabhyātmanātmāna ṃ cakṣuṣevārkam ātma-dṛk<br />
03270111 mukta-liṅga ṃ sad-ābhāsam asati pratipadyate<br />
03270113 sato bandhum asac-cakṣu ḥ sarvānusyūtam advayam<br />
03270121 yathā jala-stha ābhāsa ḥ sthala-sthenāvadṛśyate<br />
03270123 svābhāsena tathā sūryo jala-sthena divi sthitaḥ<br />
03270131 eva ṃ trivṛd-ahaṅkāro bhūtendriya-manomayaiḥ<br />
03270133 svābhāsair lakṣito’nena sad-ābhāsena satya-dṛk<br />
03270141 bhūta-sūkṣmendriya-mano- buddhy-ādiṣv iha nidrayā<br />
03270143 līneṣv asati yas tatra vinidro nirahaṅkriyaḥ<br />
03270151 manyamānas tadātmānam anaṣṭo naṣṭavan mṛṣā<br />
03270153 naṣṭe’haṅkaraṇe draṣṭā naṣṭa-vitta ivāturaḥ<br />
03270161 eva ṃ pratyavamṛśyāsāv ātmāna ṃ pratipadyate<br />
03270163 sāhaṅkārasya dravyasya yo’vasthānam anugrahaḥ<br />
0327017 devahūtir uvāca<br />
03270171 puruṣa ṃ prakṛtir brahman na vimuñcati karhicit<br />
03270173 anyonyāpāśrayatvāc ca nityatvād anayo ḥ prabho<br />
03270181 yathā gandhasya bhūmeś ca na bhāvo vyatirekataḥ<br />
03270183 apā ṃ rasasya ca yathā tathā buddhe ḥ parasya ca<br />
03270191 akartu ḥ karma-bandho’ya ṃ puruṣasya yad-āśrayaḥ<br />
03270193 guṇeṣu satsu prakṛte ḥ kaivalya ṃ teṣv ata ḥ katham<br />
03270201 kvacit tattvāvamarśena nivṛtta ṃ bhayam ulbaṇam<br />
03270203 anivṛtta-nimittatvāt puna ḥ pratyavatiṣṭhate<br />
0327021 śrī-bhagavān uvāca<br />
03270211 animitta-nimittena sva-dharmeṇāmalātmanā<br />
03270213 tīvrayā mayi bhaktyā ca śruta-sambhṛtayā ciram<br />
03270221 jñānena dṛṣṭa-tattvena vairāgyeṇa balīyasā<br />
03270223 tapo-yuktena yogena tīvreṇātma-samādhinā
03270231 prakṛti ḥ puruṣasyeha dahyamānā tv ahar-niśam<br />
03270233 tiro-bhavitrī śanakair agner yonir ivāraṇiḥ<br />
03270241 bhukta-bhogā parityaktā dṛṣṭa-doṣā ca nityaśaḥ<br />
03270243 neśvarasyāśubha ṃ dhatte sve mahimni sthitasya ca<br />
03270251 yathā hy apratibuddhasya prasvāpo bahv-anartha-bhṛt<br />
03270253 sa eva pratibuddhasya na vai mohāya kalpate<br />
03270261 eva ṃ vidita-tattvasya prakṛtir mayi mānasam<br />
03270263 yuñjato nāpakuruta ātmārāmasya karhicit<br />
03270271 yadaivam adhyātma-rata ḥ kālena bahu-janmanā<br />
03270273 sarvatra jāta-vairāgya ābrahma-bhuvanān muniḥ<br />
03270281 mad-bhakta ḥ pratibuddhārtho mat-prasādena bhūyasā<br />
03270283 niḥśreyasa ṃ sva-saṃsthāna ṃ kaivalyākhya ṃ mad-āśrayam<br />
03270291 prāpnotīhāñjasā dhīra ḥ sva-dṛśā cchinna-saṃśayaḥ<br />
03270293 yad gatvā na nivarteta yogī liṅgād vinirgame<br />
03270301 yadā na yogopacitāsu ceto<br />
03270302 māyāsu siddhasya viṣajjate’ ṅga<br />
03270303 ananya-hetuṣv atha me gati ḥ syād<br />
03270304 ātyantikī yatra na mṛtyu-hāsaḥ<br />
0328001 śrī-bhagavān uvāca<br />
03280011 yogasya lakṣaṇa ṃ vakṣye sabījasya nṛpātmaje<br />
03280013 mano yenaiva vidhinā prasanna ṃ yāti sat-patham<br />
03280021 sva-dharmācaraṇa ṃ śaktyā vidharmāc ca nivartanam<br />
03280023 daivāl labdhena santoṣa ātmavic-caraṇārcanam<br />
03280031 grāmya-dharma-nivṛttiś ca mokṣa-dharma-ratis tathā<br />
03280033 mita-medhyādana ṃ śaśvad vivikta-kṣema-sevanam<br />
03280041 ahiṃsā satyam asteya ṃ yāvad-artha-parigrahaḥ<br />
03280043 brahmacarya ṃ tapa ḥ śauca ṃ svādhyāya ḥ puruṣārcanam<br />
03280051 mauna ṃ sad-āsana-jaya ḥ sthairya ṃ prāṇa-jaya ḥ śanaiḥ<br />
03280053 pratyāhāraś cendriyāṇā ṃ viṣayān manasā hṛdi<br />
03280061 sva-dhiṣṇyānām eka-deśe manasā prāṇa-dhāraṇam<br />
03280063 vaikuṇṭha-līlābhidhyāna ṃ samādhāna ṃ tathātmanaḥ<br />
03280071 etair anyaiś ca pathibhir mano duṣṭam asat-patham<br />
03280073 buddhyā yuñjīta śanakair jita-prāṇo hy atandritaḥ<br />
03280081 śucau deśe pratiṣṭhāpya vijitāsana āsanam<br />
03280083 tasmin svasti samāsīna ṛju-kāya ḥ samabhyaset<br />
03280091 prāṇasya śodhayen mārga ṃ pūra-kumbhaka-recakaiḥ<br />
03280093 pratikūlena vā citta ṃ yathā sthiram acañcalam<br />
03280101 mano’cirāt syād viraja ṃ jita-śvāsasya yoginaḥ<br />
03280103 vāyv-agnibhyā ṃ yathā loha ṃ dhmāta ṃ tyajati vai malam<br />
03280111 prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣān<br />
03280113 pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān<br />
03280121 yadā mana ḥ sva ṃ viraja ṃ yogena susamāhitam<br />
03280123 kāṣṭhā ṃ bhagavato dhyāyet sva-nāsāgrāvalokanaḥ<br />
03280131 prasanna-vadanāmbhoja ṃ padma-garbhāruṇekṣaṇam<br />
03280133 nīlotpala-dala-śyāma ṃ śaṅkha-cakra-gadā-dharam<br />
03280141 lasat-paṅkaja-kiñjalka- pīta-kauśeya-vāsasam<br />
03280143 śrīvatsa-vakṣasa ṃ bhrājat kaustubhāmukta-kandharam<br />
03280151 matta-dvirepha-kalayā parīta ṃ vana-mālayā<br />
03280153 parārdhya-hāra-valaya- kirīṭāṅgada-nūpuram<br />
03280161 kāñcī-guṇollasac-chroṇi ṃ hṛdayāmbhoja-viṣṭaram<br />
03280163 darśanīyatama ṃ śānta ṃ mano-nayana-vardhanam<br />
03280171 apīcya-darśana ṃ śaśvat sarva-loka-namaskṛtam<br />
03280173 santa ṃ vayasi kaiśore bhṛtyānugraha-kātaram<br />
03280181 kīrtanya-tīrtha-yaśasa ṃ puṇya-śloka-yaśaskaram<br />
03280183 dhyāyed deva ṃ samagrāṅga ṃ yāvan na cyavate manaḥ<br />
03280191 sthita ṃ vrajantam āsīna ṃ śayāna ṃ vā guhāśayam<br />
03280193 prekṣaṇīyehita ṃ dhyāyec chuddha-bhāvena cetasā<br />
03280201 tasmin labdha-pada ṃ citta ṃ sarvāvayava-saṃsthitam<br />
03280203 vilakṣyaikatra saṃyujyād aṅge bhagavato muniḥ<br />
03280211 sañcintayed bhagavataś caraṇāravindaṃ<br />
03280212 vajrāṅkuśa-dhvaja-saroruha-lāñchanāḍhyam<br />
03280213 uttuṅga-rakta-vilasan-nakha-cakravāla-<br />
03280214 jyotsnābhir āhata-mahad-dhṛdayāndhakāram<br />
03280221 yac-chauca-niḥsṛta-sarit-pravarodakena
03280222 tīrthena mūrdhny adhikṛtena śiva ḥ śivo’bhūt<br />
03280223 dhyātur manaḥ-śamala-śaila-nisṛṣṭa-vajraṃ<br />
03280224 dhyāyec cira ṃ bhagavataś caraṇāravindam<br />
03280231 jānu-dvaya ṃ jalaja-locanayā jananyā<br />
03280232 lakṣmyākhilasya sura-vanditayā vidhātuḥ<br />
03280233 ūrvor nidhāya kara-pallava-rociṣā yat<br />
03280234 saṃlālita ṃ hṛdi vibhor abhavasya kuryāt<br />
03280241 ūrū suparṇa-bhujayor adhi śobhamānāv<br />
03280242 ojo-nidhī atasikā-kusumāvabhāsau<br />
03280243 vyālambi-pīta-vara-vāsasi vartamāna-<br />
03280244 kāñcī-kalāpa-parirambhi nitamba-bimbam<br />
03280251 nābhi-hrada ṃ bhuvana-kośa-guhodara-sthaṃ<br />
03280252 yatrātma-yoni-dhiṣaṇākhila-loka-padmam<br />
03280253 vyūḍha ṃ harin-maṇi-vṛṣa-stanayor amuṣya<br />
03280254 dhyāyed dvaya ṃ viśada-hāra-mayūkha-gauram<br />
03280261 vakṣo’dhivāsam ṛṣabhasya mahā-vibhūteḥ<br />
03280262 puṃsā ṃ mano-nayana-nirvṛtim ādadhānam<br />
03280263 kaṇṭha ṃ ca kaustubha-maṇer adhibhūṣaṇārthaṃ<br />
03280264 kuryān manasy akhila-loka-namaskṛtasya<br />
03280271 bāhūṃś ca mandara-gire ḥ parivartanena<br />
03280272 nirṇikta-bāhu-valayān adhiloka-pālān<br />
03280273 sañcintayed daśa-śatāram asahya-tejaḥ<br />
03280274 śaṅkha ṃ ca tat-kara-saroruha-rāja-haṃsam<br />
03280281 kaumodakī ṃ bhagavato dayitā ṃ smareta<br />
03280282 digdhām arāti-bhaṭa-śoṇita-kardamena<br />
03280283 mālā ṃ madhuvrata-varūtha-giropaghuṣṭāṃ<br />
03280284 caityasya tattvam amala ṃ maṇim asya kaṇṭhe<br />
03280291 bhṛtyānukampita-dhiyeha gṛhīta-mūrteḥ<br />
03280292 sañcintayed bhagavato vadanāravindam<br />
03280293 yad visphuran-makara-kuṇḍala-valgitena<br />
03280294 vidyotitāmala-kapolam udāra-nāsam<br />
03280301 yac chrī-niketam alibhi ḥ parisevyamānaṃ<br />
03280302 bhūtyā svayā kuṭila-kuntala-vṛnda-juṣṭam<br />
03280303 mīna-dvayāśrayam adhikṣipad abja-netraṃ<br />
03280304 dhyāyen manomayam atandrita ullasad-bhru<br />
03280311 tasyāvalokam adhika ṃ kṛpayātighora-<br />
03280312 tāpa-trayopaśamanāya nisṛṣṭam akṣṇoḥ<br />
03280313 snigdha-smitānuguṇita ṃ vipula-prasādaṃ<br />
03280314 dhyāyec cira ṃ vipula-bhāvanayā guhāyām<br />
03280321 hāsa ṃ harer avanatākhila-loka-tīvra-<br />
03280322 śokāśru-sāgara-viśoṣaṇam atyudāram<br />
03280323 sammohanāya racita ṃ nija-māyayāsya<br />
03280324 bhrū-maṇḍala ṃ muni-kṛte makara-dhvajasya<br />
03280331 dhyānāyana ṃ prahasita ṃ bahulādharoṣṭha-<br />
03280332 bhāsāruṇāyita-tanu-dvija-kunda-paṅkti<br />
03280333 dhyāyet svadeha-kuhare’vasitasya viṣṇor<br />
03280334 bhaktyārdrayārpita-manā na pṛthag didṛkṣet<br />
03280341 eva ṃ harau bhagavati pratilabdha-bhāvo<br />
03280342 bhaktyā dravad-dhṛdaya utpulaka ḥ pramodāt<br />
03280343 autkaṇṭhya-bāṣpa-kalayā muhur ardyamānas<br />
03280344 tac cāpi citta-baḍiśa ṃ śanakair viyuṅkte<br />
03280351 muktāśraya ṃ yarhi nirviṣaya ṃ viraktaṃ<br />
03280352 nirvāṇam ṛcchati mana ḥ sahasā yathārciḥ<br />
03280353 ātmānam atra puruṣo’vyavadhānam ekam<br />
03280354 anvīkṣate pratinivṛtta-guṇa-pravāhaḥ<br />
03280361 so’py etayā caramayā manaso nivṛttyā<br />
03280362 tasmin mahimny avasita ḥ sukha-duḥkha-bāhye<br />
03280363 hetutvam apy asati kartari duḥkhayor yat<br />
03280364 svātman vidhatta upalabdha-parātma-kāṣṭhaḥ<br />
03280371 deha ṃ ca ta ṃ na carama ḥ sthitam utthita ṃ vā<br />
03280372 siddho vipaśyati yato’dhyagamat svarūpam<br />
03280373 daivād upetam atha daiva-vaśād apetaṃ<br />
03280374 vāso yathā parikṛta ṃ madirā-madāndhaḥ<br />
03280381 deho’pi daiva-vaśaga ḥ khalu karma yāvat
03280382 svārambhaka ṃ pratisamīkṣata eva sāsuḥ<br />
03280383 ta ṃ sa-prapañcam adhirūḍha-samādhi-yogaḥ<br />
03280384 svāpna ṃ punar na bhajate pratibuddha-vastuḥ<br />
03280391 yathā putrāc ca vittāc ca pṛtha ṅ martya ḥ pratīyate<br />
03280393 apy ātmatvenābhimatād dehāde ḥ puruṣas tathā<br />
03280401 yatholmukād visphuliṅgād dhūmād vāpi sva-sambhavāt<br />
03280403 apy ātmatvenābhimatād yathāgni ḥ pṛthag ulmukāt<br />
03280411 bhūtendriyāntaḥ-karaṇāt pradhānāj jīva-saṃjñitāt<br />
03280413 ātmā tathā pṛthag draṣṭā bhagavān brahma-saṃjñitaḥ<br />
03280421 sarva-bhūteṣu cātmāna ṃ sarva-bhūtāni cātmani<br />
03280423 īkṣetānanya-bhāvena bhūteṣv iva tad-ātmatām<br />
03280431 sva-yoniṣu yathā jyotir eka ṃ nānā pratīyate<br />
03280433 yonīnā ṃ guṇa-vaiṣamyāt tathātmā prakṛtau sthitaḥ<br />
03280441 tasmād imā ṃ svā ṃ prakṛti ṃ daivī ṃ sad-asad-ātmikām<br />
03280443 durvibhāvyā ṃ parābhāvya svarūpeṇāvatiṣṭhate<br />
0329001 devahūtir uvāca<br />
03290011 lakṣaṇa ṃ mahad-ādīnā ṃ prakṛte ḥ puruṣasya ca<br />
03290013 svarūpa ṃ lakṣyate’mīṣā ṃ yena tat-pāramārthikam<br />
03290021 yathā sāṅkhyeṣu kathita ṃ yan-mūla ṃ tat pracakṣate<br />
03290023 bhakti-yogasya me mārga ṃ brūhi vistaraśa ḥ prabho<br />
03290031 virāgo yena puruṣo bhagavan sarvato bhavet<br />
03290033 ācakṣva jīva-lokasya vividhā mama saṃsṛtīḥ<br />
03290041 kālasyeśvara-rūpasya pareṣā ṃ ca parasya te<br />
03290043 svarūpa ṃ bata kurvanti yad-dheto ḥ kuśala ṃ janāḥ<br />
03290051 lokasya mithyābhimater acakṣuṣaś<br />
03290052 cira ṃ prasuptasya tamasy anāśraye<br />
03290053 śrāntasya karmasv anuviddhayā dhiyā<br />
03290054 tvam āvirāsī ḥ kila yoga-bhāskaraḥ<br />
0329006 maitreya uvāca<br />
03290061 iti mātur vaca ḥ ślakṣṇa ṃ pratinandya mahā-muniḥ<br />
03290063 ābabhāṣe kuru-śreṣṭha prītas tā ṃ karuṇārditaḥ<br />
0329007 śrī-bhagavān uvāca<br />
03290071 bhakti-yogo bahu-vidho mārgair bhāmini bhāvyate<br />
03290073 svabhāva-guṇa-mārgeṇa puṃsā ṃ bhāvo vibhidyate<br />
03290081 abhisandhāya yo hiṃsā ṃ dambha ṃ mātsaryam eva vā<br />
03290083 saṃrambhī bhinna-dṛg bhāva ṃ mayi kuryāt sa tāmasaḥ<br />
03290091 viṣayān abhisandhāya yaśa aiśvaryam eva vā<br />
03290093 arcādāv arcayed yo mā ṃ pṛthag-bhāva ḥ sa rājasaḥ<br />
03290101 karma-nirhāram uddiśya parasmin vā tad-arpaṇam<br />
03290103 yajed yaṣṭavyam iti vā pṛthag-bhāva ḥ sa sāttvikaḥ<br />
03290111 mad-guṇa-śruti-mātreṇa mayi sarva-guhāśaye<br />
03290113 mano-gatir avicchinnā yathā gaṅgāmbhaso’mbudhau<br />
03290121 lakṣaṇa ṃ bhakti-yogasya nirguṇasya hy udāhṛtam<br />
03290123 ahaituky avyavahitā yā bhakti ḥ puruṣottame<br />
03290131 sālokya-sārṣṭi-sāmīpya- sārūpyaikatvam apy uta<br />
03290133 dīyamāna ṃ na gṛhṇanti vinā mat-sevana ṃ janāḥ<br />
03290141 sa eva bhakti-yogākhya ātyantika udāhṛtaḥ<br />
03290143 yenātivrajya tri-guṇa ṃ mad-bhāvāyopapadyate<br />
03290151 niṣevitenānimittena sva-dharmeṇa mahīyasā<br />
03290153 kriyā-yogena śastena nātihiṃsreṇa nityaśaḥ<br />
03290161 mad-dhiṣṇya-darśana-sparśa- pūjā-stuty-abhivandanaiḥ<br />
03290163 bhūteṣu mad-bhāvanayā sattvenāsaṅgamena ca<br />
03290171 mahatā ṃ bahu-mānena dīnānām anukampayā<br />
03290173 maitryā caivātma-tulyeṣu yamena niyamena ca<br />
03290181 ādhyātmikānuśravaṇān nāma-saṅkīrtanāc ca me<br />
03290183 ārjavenārya-saṅgena nirahaṅkriyayā tathā<br />
03290191 mad-dharmaṇo guṇair etai ḥ parisaṃśuddha āśayaḥ<br />
03290193 puruṣasyāñjasābhyeti śruta-mātra-guṇa ṃ hi mām<br />
03290201 yathā vāta-ratho ghrāṇam āvṛṅkte gandha āśayāt<br />
03290203 eva ṃ yoga-rata ṃ ceta ātmānam avikāri yat<br />
03290211 aha ṃ sarveṣu bhūteṣu bhūtātmāvasthita ḥ sadā<br />
03290213 tam avajñāya mā ṃ martya ḥ kurute’rcā-viḍambanam<br />
03290221 yo mā ṃ sarveṣu bhūteṣu santam ātmānam īśvaram<br />
03290223 hitvārcā ṃ bhajate mauḍhyād bhasmany eva juhoti saḥ
03290231 dviṣata ḥ para-kāye mā ṃ mānino bhinna-darśinaḥ<br />
03290233 bhūteṣu baddha-vairasya na mana ḥ śāntim ṛcchati<br />
03290241 aham uccāvacair dravyai ḥ kriyayotpannayānaghe<br />
03290243 naiva tuṣye’rcito’rcāyā ṃ bhūta-grāmāvamāninaḥ<br />
03290251 arcādāv arcayet tāvad īśvara ṃ mā ṃ sva-karma-kṛt<br />
03290253 yāvan na veda sva-hṛdi sarva-bhūteṣv avasthitam<br />
03290261 ātmanaś ca parasyāpi ya ḥ karoty antarodaram<br />
03290263 tasya bhinna-dṛśo mṛtyur vidadhe bhayam ulbaṇam<br />
03290271 atha mā ṃ sarva-bhūteṣu bhūtātmāna ṃ kṛtālayam<br />
03290273 arhayed dāna-mānābhyā ṃ maitryābhinnena cakṣuṣā<br />
03290281 jīvā ḥ śreṣṭhā hy ajīvānā ṃ tata ḥ prāṇa-bhṛta ḥ śubhe<br />
03290283 tata ḥ sa-cittā ḥ pravarās tataś cendriya-vṛttayaḥ<br />
03290291 tatrāpi sparśa-vedibhya ḥ pravarā rasa-vedinaḥ<br />
03290293 tebhyo gandha-vida ḥ śreṣṭhās tata ḥ śabda-vido varāḥ<br />
03290301 rūpa-bheda-vidas tatra tataś cobhayato-dataḥ<br />
03290303 teṣā ṃ bahu-padā ḥ śreṣṭhāś catuṣ-pādas tato dvi-pāt<br />
03290311 tato varṇāś ca catvāras teṣā ṃ brāhmaṇa uttamaḥ<br />
03290313 brāhmaṇeṣv api veda-jño hy artha-jño’bhyadhikas tataḥ<br />
03290321 artha-jñāt saṃśaya-cchettā tata ḥ śreyān sva-karma-kṛt<br />
03290323 mukta-saṅgas tato bhūyān adogdhā dharmam ātmanaḥ<br />
03290331 tasmān mayy arpitāśeṣa- kriyārthātmā nirantaraḥ<br />
03290333 mayy arpitātmana ḥ puṃso mayi sannyasta-karmaṇaḥ<br />
03290335 na paśyāmi para ṃ bhūtam akartu ḥ sama-darśanāt<br />
03290341 manasaitāni bhūtāni praṇamed bahu-mānayan<br />
03290343 īśvaro jīva-kalayā praviṣṭo bhagavān iti<br />
03290351 bhakti-yogaś ca yogaś ca mayā mānavy udīritaḥ<br />
03290353 yayor ekatareṇaiva puruṣa ḥ puruṣa ṃ vrajet<br />
03290361 etad bhagavato rūpa ṃ brahmaṇa ḥ paramātmanaḥ<br />
03290363 para ṃ pradhāna ṃ puruṣa ṃ daiva ṃ karma-viceṣṭitam<br />
03290371 rūpa-bhedāspada ṃ divya ṃ kāla ity abhidhīyate<br />
03290373 bhūtānā ṃ mahad-ādīnā ṃ yato bhinna-dṛśā ṃ bhayam<br />
03290381 yo’nta ḥ praviśya bhūtāni bhūtair atty akhilāśrayaḥ<br />
03290383 sa viṣṇv-ākhyo’dhiyajño’sau kāla ḥ kalayatā ṃ prabhuḥ<br />
03290391 na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ<br />
03290393 āviśaty apramatto’sau pramatta ṃ janam anta-kṛt<br />
03290401 yad-bhayād vāti vāto’ya ṃ sūryas tapati yad-bhayāt<br />
03290403 yad-bhayād varṣate devo bha-gaṇo bhāti yad-bhayāt<br />
03290411 yad vanaspatayo bhītā latāś cauṣadhibhi ḥ saha<br />
03290413 sve sve kāle’bhigṛhṇanti puṣpāṇi ca phalāni ca<br />
03290421 sravanti sarito bhītā notsarpaty udadhir yataḥ<br />
03290423 agnir indhe sa-giribhir bhūr na majjati yad-bhayāt<br />
03290431 nabho dadāti śvasatā ṃ pada ṃ yan-niyamād adaḥ<br />
03290433 loka ṃ sva-deha ṃ tanute mahān saptabhir āvṛtam<br />
03290441 guṇābhimānino devā ḥ sargādiṣv asya yad-bhayāt<br />
03290443 vartante’nuyuga ṃ yeṣā ṃ vaśa etac carācaram<br />
03290451 so’nanto’nta-kara ḥ kālo’nādir ādi-kṛd avyayaḥ<br />
03290453 jana ṃ janena janayan mārayan mṛtyunāntakam<br />
0330001 kapila uvāca<br />
03300011 tasyaitasya jano nūna ṃ nāya ṃ vedoru-vikramam<br />
03300013 kālyamāno’pi balino vāyor iva ghanāvaliḥ<br />
03300021 ya ṃ yam artham upādatte duḥkhena sukha-hetave<br />
03300023 ta ṃ ta ṃ dhunoti bhagavān pumān chocati yat-kṛte<br />
03300031 yad adhruvasya dehasya sānubandhasya durmatiḥ<br />
03300033 dhruvāṇi manyate mohād gṛha-kṣetra-vasūni ca<br />
03300041 jantur vai bhava etasmin yā ṃ yā ṃ yonim anuvrajet<br />
03300043 tasyā ṃ tasyā ṃ sa labhate nirvṛti ṃ na virajyate<br />
03300051 naraka-stho’pi deha ṃ vai na pumāṃs tyaktum icchati<br />
03300053 nārakyā ṃ nirvṛtau satyā ṃ deva-māyā-vimohitaḥ<br />
03300061 ātma-jāyā-sutāgāra- paśu-draviṇa-bandhuṣu<br />
03300063 nirūḍha-mūla-hṛdaya ātmāna ṃ bahu manyate<br />
03300071 sandahyamāna-sarvāṅga eṣām udvahanādhinā<br />
03300073 karoty avirata ṃ mūḍho duritāni durāśayaḥ<br />
03300081 ākṣiptātmendriya ḥ strīṇām asatīnā ṃ ca māyayā<br />
03300083 raho racitayālāpai ḥ śiśūnā ṃ kala-bhāṣiṇām
03300091 gṛheṣu kūṭa-dharmeṣu duḥkha-tantreṣv atandritaḥ<br />
03300093 kurvan duḥkha-pratīkāra ṃ sukhavan manyate gṛhī<br />
03300101 arthair āpāditair gurvyā hiṃsayetas-tataś ca tān<br />
03300103 puṣṇāti yeṣā ṃ poṣeṇa śeṣa-bhug yāty adha ḥ svayam<br />
03300111 vārtāyā ṃ lupyamānāyām ārabdhāyā ṃ puna ḥ punaḥ<br />
03300113 lobhābhibhūto niḥsattva ḥ parārthe kurute spṛhām<br />
03300121 kuṭumba-bharaṇākalpo manda-bhāgyo vṛthodyamaḥ<br />
03300123 śriyā vihīna ḥ kṛpaṇo dhyāyan chvasiti mūḍha-dhīḥ<br />
03300131 eva ṃ sva-bharaṇākalpa ṃ tat-kalatrādayas tathā<br />
03300133 nādriyante yathā pūrva ṃ kīnāśā iva go-jaram<br />
03300141 tatrāpy ajāta-nirvedo bhriyamāṇa ḥ svayam bhṛtaiḥ<br />
03300143 jarayopātta-vairūpyo maraṇābhimukho gṛhe<br />
03300151 āste’vamatyopanyasta ṃ gṛha-pāla ivāharan<br />
03300153 āmayāvy apradīptāgnir alpāhāro’lpa-ceṣṭitaḥ<br />
03300161 vāyunotkramatottāra ḥ kapha-saṃruddha-nāḍikaḥ<br />
03300163 kāsa-śvāsa-kṛtāyāsa ḥ kaṇṭhe ghura-ghurāyate<br />
03300171 śayāna ḥ pariśocadbhi ḥ parivīta ḥ sva-bandhubhiḥ<br />
03300173 vācyamāno’pi na brūte kāla-pāśa-vaśa ṃ gataḥ<br />
03300181 eva ṃ kuṭumba-bharaṇe vyāpṛtātmājitendriyaḥ<br />
03300183 mriyate rudatā ṃ svānām uru-vedanayāsta-dhīḥ<br />
03300191 yama-dūtau tadā prāptau bhīmau sarabhasekṣaṇau<br />
03300193 sa dṛṣṭvā trasta-hṛdaya ḥ śakṛn-mūtra ṃ vimuñcati<br />
03300201 yātanā-deha āvṛtya pāśair baddhvā gale balāt<br />
03300203 nayato dīrgham adhvāna ṃ daṇḍya ṃ rāja-bhaṭā yathā<br />
03300211 tayor nirbhinna-hṛdayas tarjanair jāta-vepathuḥ<br />
03300213 pathi śvabhir bhakṣyamāṇa ārto’gha ṃ svam anusmaran<br />
03300221 kṣut-tṛṭ-parīto’rka-davānalānilaiḥ<br />
03300222 santapyamāna ḥ pathi tapta-vāluke<br />
03300223 kṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaś<br />
03300224 calaty aśakto’pi nirāśramodake<br />
03300231 tatra tatra patan chrānto mūrcchita ḥ punar utthitaḥ<br />
03300233 pathā pāpīyasā nītas tarasā yama-sādanam<br />
03300241 yojanānā ṃ sahasrāṇi navati ṃ nava cādhvanaḥ<br />
03300243 tribhir muhūrtair dvābhyā ṃ vā nīta ḥ prāpnoti yātanāḥ<br />
03300251 ādīpana ṃ sva-gātrāṇā ṃ veṣṭayitvolmukādibhiḥ<br />
03300253 ātma-māṃsādana ṃ kvāpi sva-kṛtta ṃ parato’pi vā<br />
03300261 jīvataś cāntrābhyuddhāra ḥ śva-gṛdhrair yama-sādane<br />
03300263 sarpa-vṛścika-daṃśādyair daśadbhiś cātma-vaiśasam<br />
03300271 kṛntana ṃ cāvayavaśo gajādibhyo bhidāpanam<br />
03300273 pātana ṃ giri-śṛṅgebhyo rodhana ṃ cāmbu-gartayoḥ<br />
03300281 yās tāmisrāndha-tāmisrā rauravādyāś ca yātanāḥ<br />
03300283 bhuṅkte naro vā nārī vā mitha ḥ saṅgena nirmitāḥ<br />
03300291 atraiva naraka ḥ svarga iti māta ḥ pracakṣate<br />
03300293 yā yātanā vai nārakyas tā ihāpy upalakṣitāḥ<br />
03300301 eva ṃ kuṭumba ṃ bibhrāṇa udaram bhara eva vā<br />
03300303 visṛjyehobhaya ṃ pretya bhuṅkte tat-phalam īdṛśam<br />
03300311 eka ḥ prapadyate dhvānta ṃ hitveda ṃ sva-kalevaram<br />
03300313 kuśaletara-pātheyo bhūta-droheṇa yad bhṛtam<br />
03300321 daivenāsādita ṃ tasya śamala ṃ niraye pumān<br />
03300323 bhuṅkte kuṭumba-poṣasya hṛta-vitta ivāturaḥ<br />
03300331 kevalena hy adharmeṇa kuṭumba-bharaṇotsukaḥ<br />
03300333 yāti jīvo’ndha-tāmisra ṃ carama ṃ tamasa ḥ padam<br />
03300341 adhastān nara-lokasya yāvatīr yātanādayaḥ<br />
03300343 kramaśa ḥ samanukramya punar atrāvrajec chuciḥ<br />
0330001 śrī-bhagavān uvāca<br />
03310011 karmaṇā daiva-netreṇa jantur dehopapattaye<br />
03310013 striyā ḥ praviṣṭa udara ṃ puṃso retaḥ-kaṇāśrayaḥ<br />
03310021 kalala ṃ tv eka-rātreṇa pañca-rātreṇa budbudam<br />
03310023 daśāhena tu karkandhū ḥ peśy aṇḍa ṃ vā tata ḥ param<br />
03310031 māsena tu śiro dvābhyā ṃ bāhv-aṅghry-ādy-aṅga-vigrahaḥ<br />
03310033 nakha-lomāsthi-carmāṇi liṅga-cchidrodbhavas tribhiḥ<br />
03310041 caturbhir dhātava ḥ sapta pañcabhi ḥ kṣut-tṛḍ-udbhavaḥ<br />
03310043 ṣaḍbhir jarāyuṇā vīta ḥ kukṣau bhrāmyati dakṣiṇe<br />
03310051 mātur jagdhānna-pānādyair edhad-dhātur asammate
03310053 śete viṇ-mūtrayor garte sa jantur jantu-sambhave<br />
03310061 kṛmibhi ḥ kṣata-sarvāṅga ḥ saukumāryāt pratikṣaṇam<br />
03310063 mūrcchām āpnoty uru-kleśas tatratyai ḥ kṣudhitair muhuḥ<br />
03310071 kaṭu-tīkṣṇoṣṇa-lavaṇa- rūkṣāmlādibhir ulbaṇaiḥ<br />
03310073 mātṛ-bhuktair upaspṛṣṭa ḥ sarvāṅgotthita-vedanaḥ<br />
03310081 ulbena saṃvṛtas tasminn antraiś ca bahir āvṛtaḥ<br />
03310083 āste kṛtvā śira ḥ kukṣau bhugna-pṛṣṭha-śirodharaḥ<br />
03310091 akalpa ḥ svāṅga-ceṣṭāyā ṃ śakunta iva pañjare<br />
03310093 tatra labdha-smṛtir daivāt karma janma-śatodbhavam<br />
03310095 smaran dīrgham anucchvāsa ṃ śarma ki ṃ nāma vindate<br />
03310101 ārabhya saptamān māsāl labdha-bodho’pi vepitaḥ<br />
03310103 naikatrāste sūti-vātair viṣṭhā-bhūr iva sodaraḥ<br />
03310111 nāthamāna ṛṣir bhīta ḥ sapta-vadhri ḥ kṛtāñjaliḥ<br />
03310113 stuvīta ta ṃ viklavayā vācā yenodare’rpitaḥ<br />
0331012 jantur uvāca<br />
03310121 tasyopasannam avitu ṃ jagad icchayātta-<br />
03310122 nānā-tanor bhuvi calac-caraṇāravindam<br />
03310123 so’ha ṃ vrajāmi śaraṇa ṃ hy akuto-bhaya ṃ me<br />
03310124 yenedṛśī gatir adarśy asato'nurūpā<br />
03310131 yas tv atra baddha iva karmabhir āvṛtātmā<br />
03310132 bhūtendriyāśayamayīm avalambya māyām<br />
03310133 āste viśuddham avikāram akhaṇḍa-bodham<br />
03310134 ātapyamāna-hṛdaye’vasita ṃ namāmi<br />
03310141 ya ḥ pañca-bhūta-racite rahita ḥ śarīre<br />
03310142 cchanno’yathendriya-guṇārtha-cid-ātmako’ham<br />
03310143 tenāvikuṇṭha-mahimānam ṛṣi ṃ tam enaṃ<br />
03310144 vande para ṃ prakṛti-pūruṣayo ḥ pumāṃsam<br />
03310151 yan-māyayoru-guṇa-karma-nibandhane’smin<br />
03310152 sāṃsārike pathi caraṃs tad-abhiśrameṇa<br />
03310153 naṣṭa-smṛti ḥ punar aya ṃ pravṛṇīta lokaṃ<br />
03310154 yuktyā kayā mahad-anugraham antareṇa<br />
03310161 jñāna ṃ yad etad adadhāt katama ḥ sa devas<br />
03310162 trai-kālika ṃ sthira-careṣv anuvartitāṃśaḥ<br />
03310163 ta ṃ jīva-karma-padavīm anuvartamānās<br />
03310164 tāpa-trayopaśamanāya vaya ṃ bhajema<br />
03310171 dehy anya-deha-vivare jaṭharāgnināsṛg-<br />
03310172 viṇ-mūtra-kūpa-patito bhṛśa-tapta-dehaḥ<br />
03310173 icchann ito vivasitu ṃ gaṇayan sva-māsān<br />
03310174 nirvāsyate kṛpaṇa-dhīr bhagavan kadā nu<br />
03310181 yenedṛśī ṃ gatim asau daśa-māsya īśa<br />
03310182 saṅgrāhita ḥ puru-dayena bhavādṛśena<br />
03310183 svenaiva tuṣyatu kṛtena sa dīna-nāthaḥ<br />
03310184 ko nāma tat-prati vināñjalim asya kuryāt<br />
03310191 paśyaty aya ṃ dhiṣaṇayā nanu sapta-vadhriḥ<br />
03310192 śārīrake dama-śarīry apara ḥ sva-dehe<br />
03310193 yat-sṛṣṭayāsa ṃ tam aha ṃ puruṣa ṃ purāṇaṃ<br />
03310194 paśye bahir hṛdi ca caityam iva pratītam<br />
03310201 so’ha ṃ vasann api vibho bahu-duḥkha-vāsaṃ<br />
03310202 garbhān na nirjigamiṣe bahir andha-kūpe<br />
03310203 yatropayātam upasarpati deva-māyā<br />
03310204 mithyā matir yad-anu saṃsṛti-cakram etat<br />
03310211 tasmād aha ṃ vigata-viklava uddhariṣya<br />
03310212 ātmānam āśu tamasa ḥ suhṛdātmanaiva<br />
03310213 bhūyo yathā vyasanam etad aneka-randhraṃ<br />
03310214 mā me bhaviṣyad upasādita-viṣṇu-pādaḥ<br />
0331022 kapila uvāca<br />
03310221 eva ṃ kṛta-matir garbhe daśa-māsya ḥ stuvann ṛṣiḥ<br />
03310223 sadya ḥ kṣipaty avācīna ṃ prasūtyai sūti-mārutaḥ<br />
03310231 tenāvasṛṣṭa ḥ sahasā kṛtvāvāk śira āturaḥ<br />
03310233 viniṣkrāmati kṛcchreṇa nirucchvāso hata-smṛtiḥ<br />
03310241 patito bhuvy asṛṅ-miśra ḥ viṣṭhā-bhūr iva ceṣṭate<br />
03310243 rorūyati gate jñāne viparītā ṃ gati ṃ gataḥ<br />
03310251 para-cchanda ṃ na viduṣā puṣyamāṇo janena saḥ<br />
03310253 anabhipretam āpanna ḥ pratyākhyātum anīśvaraḥ
03310261 śāyito’śuci-paryaṅke jantu ḥ svedaja-dūṣite<br />
03310263 neśa ḥ kaṇḍūyane’ ṅgānām āsanotthāna-ceṣṭane<br />
03310271 tudanty āma-tvaca ṃ daṃśā maśakā matkuṇādayaḥ<br />
03310273 rudanta ṃ vigata-jñāna ṃ kṛmaya ḥ kṛmika ṃ yathā<br />
03310281 ity eva ṃ śaiśava ṃ bhuktvā duḥkha ṃ paugaṇḍam eva ca<br />
03310283 alabdhābhīpsito’jñānād iddha-manyu ḥ śucārpitaḥ<br />
03310291 saha dehena mānena vardhamānena manyunā<br />
03310293 karoti vigraha ṃ kāmī kāmiṣv antāya cātmanaḥ<br />
03310301 bhūtai ḥ pañcabhir ārabdhe dehe dehy abudho’sakṛt<br />
03310303 aha ṃ mamety asad-grāha ḥ karoti kumatir matim<br />
03310311 tad-artha ṃ kurute karma yad-baddho yāti saṃsṛtim<br />
03310313 yo’nuyāti dadat kleśam avidyā-karma-bandhanaḥ<br />
03310321 yady asadbhi ḥ pathi puna ḥ śiśnodara-kṛtodyamaiḥ<br />
03310323 āsthito ramate jantus tamo viśati pūrvavat<br />
03310331 satya ṃ śauca ṃ dayā mauna ṃ buddhi ḥ śrīr hrīr yaśa ḥ kṣamā<br />
03310333 śamo damo bhagaś ceti yat-saṅgād yāti saṅkṣayam<br />
03310341 teṣv aśānteṣu mūḍheṣu khaṇḍitātmasv asādhuṣu<br />
03310343 saṅga ṃ na kuryāc chocyeṣu yoṣit-krīḍā-mṛgeṣu ca<br />
03310351 na tathāsya bhaven moho bandhaś cānya-prasaṅgataḥ<br />
03310353 yoṣit-saṅgād yathā puṃso yathā tat-saṅgi-saṅgataḥ<br />
03310361 prajāpati ḥ svā ṃ duhitara ṃ dṛṣṭvā tad-rūpa-dharṣitaḥ<br />
03310363 rohid-bhūtā ṃ so’nvadhāvad ṛkṣa-rūpī hata-trapaḥ<br />
03310371 tat-sṛṣṭa-sṛṣṭa-sṛṣṭeṣu ko nv akhaṇḍita-dhī ḥ pumān<br />
03310373 ṛṣi ṃ nārāyaṇam ṛte yoṣin-mayyeha māyayā<br />
03310381 bala ṃ me paśya māyāyā ḥ strī-mayyā jayino diśām<br />
03310383 yā karoti padākrāntān bhrūvi-jṛmbheṇa kevalam<br />
03310391 saṅga ṃ na kuryāt pramadāsu jātu<br />
03310392 yogasya pāra ṃ param ārurukṣuḥ<br />
03310393 mat-sevayā pratilabdhātma-lābho<br />
03310394 vadanti yā niraya-dvāram asya<br />
03310401 yopayāti śanair māyā yoṣid deva-vinirmitā<br />
03310403 tām īkṣetātmano mṛtyu ṃ tṛṇai ḥ kūpam ivāvṛtam<br />
03310411 yā ṃ manyate pati ṃ mohān man-māyām ṛṣabhāyatīm<br />
03310413 strītva ṃ strī-saṅgata ḥ prāpto vittāpatya-gṛha-pradam<br />
03310421 tām ātmano vijānīyāt paty-apatya-gṛhātmakam<br />
03310423 daivopasādita ṃ mṛtyu ṃ mṛgayor gāyana ṃ yathā<br />
03310431 dehena jīva-bhūtena lokāl lokam anuvrajan<br />
03310433 bhuñjāna eva karmāṇi karoty avirata ṃ pumān<br />
03310441 jīvo hy asyānugo deho bhūtendriya-mano-mayaḥ<br />
03310443 tan-nirodho’sya maraṇam āvirbhāvas tu sambhavaḥ<br />
03310451 dravyopalabdhi-sthānasya dravyekṣāyogyatā yadā<br />
03310453 tat pañcatvam ahaṃ-mānād utpattir dravya-darśanam<br />
03310461 yathākṣṇor dravyāvayava- darśanāyogyatā yadā<br />
03310463 tadaiva cakṣuṣo draṣṭur draṣṭṛtvāyogyatānayoḥ<br />
03310471 tasmān na kārya ḥ santrāso na kārpaṇya ṃ na sambhramaḥ<br />
03310473 buddhvā jīva-gati ṃ dhīro mukta-saṅgaś cared iha<br />
03310481 samyag-darśanayā buddhyā yoga-vairāgya-yuktayā<br />
03310483 māyā-viracite loke caren nyasya kalevaram<br />
0332001 kapila uvāca<br />
03320011 atha yo gṛha-medhīyān dharmān evāvasan gṛhe<br />
03320013 kāmam artha ṃ ca dharmān svān dogdhi bhūya ḥ piparti tān<br />
03320021 sa cāpi bhagavad-dharmāt kāma-mūḍha ḥ parāṅ-mukhaḥ<br />
03320023 yajate kratubhir devān pitṝṃś ca śraddhayānvitaḥ<br />
03320031 tac-chraddhayākrānta-mati ḥ pitṛ-deva-vrata ḥ pumān<br />
03320033 gatvā cāndramasa ṃ loka ṃ soma-pā ḥ punar eṣyati<br />
03320041 yadā cāhīndra-śayyāyā ṃ śete’nantāsano hariḥ<br />
03320043 tadā lokā laya ṃ yānti ta ete gṛha-medhinām<br />
03320051 ye sva-dharmān na duhyanti dhīrā ḥ kāmārtha-hetave<br />
03320053 niḥsaṅgā nyasta-karmāṇa ḥ praśāntā ḥ śuddha-cetasaḥ<br />
03320061 nivṛtti-dharma-niratā nirmamā nirahaṅkṛtāḥ<br />
03320063 sva-dharmāptena sattvena pariśuddhena cetasā<br />
03320071 sūrya-dvāreṇa te yānti puruṣa ṃ viśvato-mukham<br />
03320073 parāvareśa ṃ prakṛtim asyotpatty-anta-bhāvanam<br />
03320081 dvi-parārdhāvasāne ya ḥ pralayo brahmaṇas<br />
tu te
03320083 tāvad adhyāsate loka ṃ parasya para-cintakāḥ<br />
03320091 kṣmāmbho-'nalānila-viyan-mana-indriyārtha-<br />
03320092 bhūtādibhi ḥ parivṛta ṃ pratisañjihīrṣuḥ<br />
03320093 avyākṛta ṃ viśati yarhi guṇa-trayātmākāla<br />
ṃ<br />
03320094 parākhyam anubhūya para ḥ svayambhūḥ<br />
03320101 eva ṃ paretya bhagavantam anupraviṣṭāye<br />
03320102 yogino jita-marun-manaso virāgāḥ<br />
03320103 tenaiva sākam amṛta ṃ puruṣa ṃ purāṇaṃ<br />
03320104 brahma pradhānam upayānty agatābhimānāḥ<br />
03320111 atha ta ṃ sarva-bhūtānā ṃ hṛt-padmeṣu kṛtālayam<br />
03320113 śrutānubhāva ṃ śaraṇa ṃ vraja bhāvena bhāmini<br />
03320121 ādya ḥ sthira-carāṇā ṃ yo veda-garbha ḥ saharṣibhiḥ<br />
03320123 yogeśvarai ḥ kumārādyai ḥ siddhair yoga-pravartakaiḥ<br />
03320131 bheda-dṛṣṭyābhimānena niḥsaṅgenāpi karmaṇā<br />
03320133 kartṛtvāt saguṇa ṃ brahma puruṣa ṃ puruṣarṣabham<br />
03320141 sa saṃsṛtya puna ḥ kāle kāleneśvara-mūrtinā<br />
03320143 jāte guṇa-vyatikare yathā-pūrva ṃ prajāyate<br />
03320151 aiśvarya ṃ pārameṣṭhya ṃ ca te’pi dharma-vinirmitam<br />
03320153 niṣevya punar āyānti guṇa-vyatikare sati<br />
03320161 ye tv ihāsakta-manasa ḥ karmasu śraddhayānvitāḥ<br />
03320163 kurvanty apratiṣiddhāni nityāny api ca kṛtsnaśaḥ<br />
03320171 rajasā kuṇṭha-manasa ḥ kāmātmāno’jitendriyāḥ<br />
03320173 pitṝn yajanty anudina ṃ gṛheṣv abhiratāśayāḥ<br />
03320181 trai-vargikās te puruṣā vimukhā hari-medhasaḥ<br />
03320183 kathāyā ṃ kathanīyoru- vikramasya madhudviṣaḥ<br />
03320191 nūna ṃ daivena vihatā ye cācyuta-kathā-sudhām<br />
03320193 hitvā śṛṇvanty asad-gāthā ḥ purīṣam iva viḍ-bhujaḥ<br />
03320201 dakṣiṇena pathāryamṇa ḥ pitṛ-loka ṃ vrajanti te<br />
03320203 prajām anu prajāyante śmaśānānta-kriyā-kṛtaḥ<br />
03320211 tatas te kṣīṇa-sukṛtā ḥ punar lokam ima ṃ sati<br />
03320211 patanti vivaśā devai ḥ sadyo vibhraṃśitodayāḥ<br />
03320221 tasmāt tva ṃ sarva-bhāvena bhajasva parameṣṭhinam<br />
03320223 tad-guṇāśrayayā bhaktyā bhajanīya-padāmbujam<br />
03320231 vāsudeve bhagavati bhakti-yoga ḥ prayojitaḥ<br />
03320233 janayaty āśu vairāgya ṃ jñāna ṃ yad brahma-darśanam<br />
03320241 yadāsya cittam artheṣu sameṣv indriya-vṛttibhiḥ<br />
03320243 na vigṛhṇāti vaiṣamya ṃ priyam apriyam ity uta<br />
03320251 sa tadaivātmanātmāna ṃ niḥsaṅga ṃ sama-darśanam<br />
03320253 heyopādeya-rahitam ārūḍha ṃ padam īkṣate<br />
03320261 jñāna-mātra ṃ para ṃ brahma paramātmeśvara ḥ pumān<br />
03320263 dṛśy-ādibhi ḥ pṛthag bhāvair bhagavān eka īyate<br />
03320271 etāvān eva yogena samagreṇeha yoginaḥ<br />
03320273 yujyate’bhimato hy artho yad asaṅgas tu kṛtsnaśaḥ<br />
03320281 jñānam eka ṃ parācīnair indriyair brahma nirguṇam<br />
03320283 avabhāty artha-rūpeṇa bhrāntyā śabdādi-dharmiṇā<br />
03320291 yathā mahān ahaṃ-rūpas tri-vṛt pañca-vidha ḥ svarāṭ<br />
03320293 ekādaśa-vidhas tasya vapur aṇḍa ṃ jagad yataḥ<br />
03320301 etad vai śraddhayā bhaktyā yogābhyāsena nityaśaḥ<br />
03320303 samāhitātmā niḥsaṅgo viraktyā paripaśyati<br />
03320311 ity etat kathita ṃ gurvi jñāna ṃ tad brahma-darśanam<br />
03320313 yenānubuddhyate tattva ṃ prakṛte ḥ puruṣasya ca<br />
03320321 jñāna-yogaś ca man-niṣṭho nairguṇyo bhakti-lakṣaṇaḥ<br />
03320323 dvayor apy eka evārtho bhagavac-chabda-lakṣaṇaḥ<br />
03320331 yathendriyai ḥ pṛthag-dvārair artho bahu-guṇāśrayaḥ<br />
03320333 eko nāneyate tadvad bhagavān śāstra-vartmabhiḥ<br />
03320341 kriyayā kratubhir dānais tapaḥ-svādhyāya-marśanaiḥ<br />
03320343 ātmendriya-jayenāpi sannyāsena ca karmaṇām<br />
03320351 yogena vividhāṅgena bhakti-yogena caiva hi<br />
03320353 dharmeṇobhaya-cihnena ya ḥ pravṛtti-nivṛttimān<br />
03320361 ātma-tattvāvabodhena vairāgyeṇa dṛḍhena ca<br />
03320363 īyate bhagavān ebhi ḥ saguṇo nirguṇa ḥ sva-dṛk<br />
03320371 prāvoca ṃ bhakti-yogasya svarūpa ṃ te catur-vidham<br />
03320373 kālasya cāvyakta-gater yo’ntardhāvati jantuṣu<br />
03320381 jīvasya saṃsṛtīr bahvīr avidyā-karma-nirmitāḥ
03320383 yāsv aṅga praviśann ātmā na veda gatim ātmanaḥ<br />
03320391 naitat khalāyopadiśen nāvinītāya karhicit<br />
03320393 na stabdhāya na bhinnāya naiva dharma-dhvajāya ca<br />
03320401 na lolupāyopadiśen na gṛhārūḍha-cetase<br />
03320403 nābhaktāya ca me jātu na mad-bhakta-dviṣām api<br />
03320411 śraddadhānāya bhaktāya vinītāyānasūyave<br />
03320413 bhūteṣu kṛta-maitrāya śuśrūṣābhiratāya ca<br />
03320421 bahir-jāta-virāgāya śānta-cittāya dīyatām<br />
03320423 nirmatsarāya śucaye yasyāha ṃ preyasā ṃ priyaḥ<br />
03320431 ya ida ṃ śṛṇuyād amba śraddhayā puruṣa ḥ sakṛt<br />
03320433 yo vābhidhatte mac-citta ḥ sa hy eti padavī ṃ ca me<br />
0333001 maitreya uvāca<br />
03330011 eva ṃ niśamya kapilasya vaco janitrī<br />
03330012 sā kardamasya dayitā kila devahūtiḥ<br />
03330013 visrasta-moha-paṭalā tam abhipraṇamya<br />
03330014 tuṣṭāva tattva-viṣayāṅkita-siddhi-bhūmim<br />
0333002 devahūtir uvāca<br />
03330021 athāpy ajo’ntaḥ-salile śayānaṃ<br />
03330022 bhūtendriyārthātma-maya ṃ vapus te<br />
03330023 guṇa-pravāha ṃ sad-aśeṣa-bījaṃ<br />
03330024 dadhyau svaya ṃ yaj-jaṭharābja-jātaḥ<br />
03330031 sa eva viśvasya bhavān vidhatte<br />
03330032 guṇa-pravāheṇa vibhakta-vīryaḥ<br />
03330033 sargādy anīho’vitathābhisandhir<br />
03330034 ātmeśvaro’tarkya-sahasra-śaktiḥ<br />
03330041 sa tva ṃ bhṛto me jaṭhareṇa nātha<br />
03330042 katha ṃ nu yasyodara etad āsīt<br />
03330043 viśva ṃ yugānte vaṭa-patra ekaḥ<br />
03330044 śete sma māyā-śiśur aṅghri-pānaḥ<br />
03330051 tva ṃ deha-tantra ḥ praśamāya pāpmanāṃ<br />
03330052 nideśa-bhājā ṃ ca vibho vibhūtaye<br />
03330053 yathāvatārās tava sūkarādayas<br />
03330054 tathāyam apy ātma-pathopalabdhaye<br />
03330061 yan-nāmadheya-śravaṇānukīrtanād<br />
03330062 yat-prahvaṇād yat-smaraṇād api kvacit<br />
03330063 śvādo’pi sadya ḥ savanāya kalpate<br />
03330064 kuta ḥ punas te bhagavan nu darśanāt<br />
03330071 aho bata śva-paco’to garīyān<br />
03330072 yaj-jihvāgre vartate nāma tubhyam<br />
03330073 tepus tapas te juhuvu ḥ sasnur āryā<br />
03330074 brahmānūcur nāma gṛṇanti ye te<br />
03330081 ta ṃ tvām aha ṃ brahma para ṃ pumāṃsaṃ<br />
03330082 pratyak-srotasy ātmani saṃvibhāvyam<br />
03330083 sva-tejasā dhvasta-guṇa-pravāhaṃ<br />
03330084 vande viṣṇu ṃ kapila ṃ veda-garbham<br />
0333009 maitreya uvāca<br />
03330091 īḍito bhagavān eva ṃ kapilākhya ḥ para ḥ pumān<br />
03330093 vācāviklavayety āha mātara ṃ mātṛ-vatsalaḥ<br />
0333010 kapila uvāca<br />
03330101 mārgeṇānena mātas te susevyenoditena me<br />
03330103 āsthitena parā ṃ kāṣṭhām acirād avarotsyasi<br />
03330111 śraddhatsvaitan mata ṃ mahya ṃ juṣṭa ṃ yad brahma-vādibhiḥ<br />
03330113 yena mām abhaya ṃ yāyā mṛtyum ṛcchanty atad-vidaḥ<br />
0333013 maitreya uvāca<br />
03330121 iti pradarśya bhagavān satī ṃ tām ātmano gatim<br />
03330123 sva-mātrā brahma-vādinyā kapilo’numato yayau<br />
03330131 sā cāpi tanayoktena yogādeśena yoga-yuk<br />
03330133 tasminn āśrama āpīḍe sarasvatyā ḥ samāhitā<br />
03330141 abhīkṣṇāvagāha-kapiśān jaṭilān kuṭilālakān<br />
03330143 ātmāna ṃ cogra-tapasā bibhratī cīriṇa ṃ kṛśam<br />
03330151 prajāpate ḥ kardamasya tapo-yoga-vijṛmbhitam<br />
03330153 sva-gārhasthyam anaupamya ṃ prārthya ṃ vaimānikair api<br />
03330161 payaḥ-phena-nibhā ḥ śayyā dāntā rukma-paricchadāḥ<br />
03330163 āsanāni ca haimāni susparśāstaraṇāni<br />
ca
03330171 svaccha-sphaṭika-kuḍyeṣu mahā-mārakateṣu ca<br />
03330173 ratna-pradīpā ābhānti lalanā ratna-saṃyutāḥ<br />
03330181 gṛhodyāna ṃ kusumitai ramya ṃ bahv-amara-drumaiḥ<br />
03330183 kūjad-vihaṅga-mithuna ṃ gāyan-matta-madhuvratam<br />
03330191 yatra praviṣṭam ātmāna ṃ vibudhānucarā jaguḥ<br />
03330193 vāpyām utpala-gandhinyā ṃ kardamenopalālitam<br />
03330201 hitvā tad īpsitatamam apy ākhaṇḍala-yoṣitām<br />
03330203 kiñcic cakāra vadana ṃ putra-viśleṣaṇāturā<br />
03330211 vana ṃ pravrajite patyāv apatya-virahāturā<br />
03330213 jñāta-tattvāpy abhūn naṣṭe vatse gaur iva vatsalā<br />
03330221 tam eva dhyāyatī devam apatya ṃ kapila ṃ harim<br />
03330223 babhūvācirato vatsa niḥspṛhā tādṛśe gṛhe<br />
03330231 dhyāyatī bhagavad-rūpa ṃ yad āha dhyāna-gocaram<br />
03330233 suta ḥ prasanna-vadana ṃ samasta-vyasta-cintayā<br />
03330241 bhakti-pravāha-yogena vairāgyeṇa balīyasā<br />
03330243 yuktānuṣṭhāna-jātena jñānena brahma-hetunā<br />
03330251 viśuddhena tadātmānam ātmanā viśvato-mukham<br />
03330253 svānubhūtyā tirobhūta- māyā-guṇa-viśeṣaṇam<br />
03330261 brahmaṇy avasthita-matir bhagavaty ātma-saṃśraye<br />
03330263 nivṛtta-jīvāpattitvāt kṣīṇa-kleśāpta-nirvṛtiḥ<br />
03330271 nityārūḍha-samādhitvāt parāvṛtta-guṇa-bhramā<br />
03330273 na sasmāra tadātmāna ṃ svapne dṛṣṭam ivotthitaḥ<br />
03330281 tad-deha ḥ parata ḥ poṣo’py akṛśaś cādhy-asambhavāt<br />
03330283 babhau malair avacchanna ḥ sadhūma iva pāvakaḥ<br />
03330291 svāṅga ṃ tapo-yogamaya ṃ mukta-keśa ṃ gatāmbaram<br />
03330293 daiva-gupta ṃ na bubudhe vāsudeva-praviṣṭa-dhīḥ<br />
03330301 eva ṃ sā kapiloktena mārgeṇācirata ḥ param<br />
03330303 ātmāna ṃ brahma-nirvāṇa ṃ bhagavantam avāpa ha<br />
03330311 tad vīrāsīt puṇyatama ṃ kṣetra ṃ trailokya-viśrutam<br />
03330313 nāmnā siddha-pada ṃ yatra sā saṃsiddhim upeyuṣī<br />
03330321 tasyās tad yoga-vidhuta- mārtya ṃ martyam abhūt sarit<br />
03330323 srotasā ṃ pravarā saumya siddhidā siddha-sevitā<br />
03330331 kapilo’pi mahā-yogī bhagavān pitur āśramāt<br />
03330333 mātara ṃ samanujñāpya prāg-udīcī ṃ diśa ṃ yayau<br />
03330341 siddha-cāraṇa-gandharvair munibhiś cāpsaro-gaṇaiḥ<br />
03330343 stūyamāna ḥ samudreṇa dattārhaṇa-niketanaḥ<br />
03330351 āste yoga ṃ samāsthāya sāṅkhyācāryair abhiṣṭutaḥ<br />
03330353 trayāṇām api lokānām upaśāntyai samāhitaḥ<br />
03330361 etan nigadita ṃ tāta yat pṛṣṭo’ha ṃ tavānagha<br />
03330363 kapilasya ca saṃvādo devahūtyāś ca pāvanaḥ<br />
03330371 ya idam anuśṛṇoti yo’bhidhatte<br />
03330372 kapila-muner matam ātma-yoga-guhyam<br />
03330373 bhagavati kṛta-dhī ḥ suparṇa-ketāv<br />
03330374 upalabhate bhagavat-padāravindam<br />
0401001 maitreya uvāca<br />
04010011 manos tu śatarūpāyā ṃ tisra ḥ kanyāś ca jajñire<br />
04010013 ākūtir devahūtiś ca prasūtir iti viśrutāḥ<br />
04010021 ākūti ṃ rucaye prādād api bhrātṛmatī ṃ nṛpaḥ<br />
04010023 putrikā-dharmam āśritya śatarūpānumoditaḥ<br />
04010031 prajāpati ḥ sa bhagavān rucis tasyām ajījanat<br />
04010033 mithuna ṃ brahma-varcasvī parameṇa samādhinā<br />
04010041 yas tayo ḥ puruṣa ḥ sākṣād viṣṇur yajña-svarūpa-dhṛk<br />
04010043 yā strī sā dakṣiṇā bhūter aṃśa-bhūtānapāyinī<br />
04010051 āninye sva-gṛha ṃ putryā ḥ putra ṃ vitata-rociṣam<br />
04010053 svāyambhuvo mudā yukto rucir jagrāha dakṣiṇām<br />
04010061 tā ṃ kāmayānā ṃ bhagavān uvāha yajuṣā ṃ patiḥ<br />
04010063 tuṣṭāyā ṃ toṣam āpanno’ janayad dvādaśātmajān<br />
04010071 toṣa ḥ pratoṣa ḥ santoṣo bhadra ḥ śāntir iḍaspatiḥ<br />
04010073 idhma ḥ kavir vibhu ḥ svahna ḥ sudevo rocano dvi-ṣaṭ<br />
04010081 tuṣitā nāma te devā āsan svāyambhuvāntare<br />
04010083 marīci-miśrā ṛṣayo yajña ḥ sura-gaṇeśvaraḥ<br />
04010091 priyavratottānapādau manu-putrau mahaujasau<br />
04010093 tat-putra-pautra-naptṝṇām anuvṛtta ṃ tad-antaram
04010101 devahūtim adāt tāta kardamāyātmajā ṃ manuḥ<br />
04010103 tat-sambandhi śruta-prāya ṃ bhavatā gadato mama<br />
04010111 dakṣāya brahma-putrāya prasūti ṃ bhagavān manuḥ<br />
04010113 prāyacchad yat-kṛta ḥ sargas tri-lokyā ṃ vitato mahān<br />
04010121 yā ḥ kardama-sutā ḥ proktā nava brahmarṣi-patnayaḥ<br />
04010123 tāsā ṃ prasūti-prasava ṃ procyamāna ṃ nibodha me<br />
04010131 patnī marīces tu kalā suṣuve kardamātmajā<br />
04010133 kaśyapa ṃ pūrṇimāna ṃ ca yayor āpūrita ṃ jagat<br />
04010141 pūrṇimāsūta viraja ṃ viśvaga ṃ ca parantapa<br />
04010143 devakulyā ṃ hare ḥ pāda- śaucād yābhūt sarid divaḥ<br />
04010151 atre ḥ patny anasūyā trī‘ jajñe suyaśasa ḥ sutān<br />
04010153 datta ṃ durvāsasa ṃ somam ātmeśa-brahma-sambhavān<br />
0401016 vidura uvāca<br />
04010161 atrer gṛhe sura-śreṣṭhā ḥ sthity-utpatty-anta-hetavaḥ<br />
04010163 kiñcic cikīrṣavo jātā etad ākhyāhi me guro<br />
0401017 maitreya uvāca<br />
04010171 brahmaṇā codita ḥ sṛṣṭāv atrir brahma-vidā ṃ varaḥ<br />
04010173 saha patnyā yayāv ṛkṣa ṃ kulādri ṃ tapasi sthitaḥ<br />
04010181 tasmin prasūna-stabaka- palāśāśoka-kānane<br />
04010183 vārbhi ḥ sravadbhir udghuṣṭe nirvindhyāyā ḥ samantataḥ<br />
04010191 prāṇāyāmena saṃyamya mano varṣa-śata ṃ muniḥ<br />
04010193 atiṣṭhad eka-pādena nirdvandvo’nila-bhojanaḥ<br />
04010201 śaraṇa ṃ ta ṃ prapadye’ha ṃ ya eva jagad-īśvaraḥ<br />
04010203 prajām ātma-samā ṃ mahya ṃ prayacchatv iti cintayan<br />
04010211 tapyamāna ṃ tri-bhuvana ṃ prāṇāyāmaidhasāgninā<br />
04010213 nirgatena muner mūrdhna ḥ samīkṣya prabhavas trayaḥ<br />
04010221 apsaro-muni-gandharva- siddha-vidyādharoragaiḥ<br />
04010223 vitāyamāna-yaśasas tad-āśrama-pada ṃ yayuḥ<br />
04010231 tat-prādurbhāva-saṃyoga- vidyotita-manā muniḥ<br />
04010233 uttiṣṭhann eka-pādena dadarśa vibudharṣabhān<br />
04010241 praṇamya daṇḍavad bhūmāv upatasthe’rhaṇāñjaliḥ<br />
04010243 vṛṣa-haṃsa-suparṇa-sthān svai ḥ svaiś cihnaiś ca cihnitān<br />
04010251 kṛpāvalokena hasad- vadanenopalambhitān<br />
04010253 tad-rociṣā pratihate nimīlya munir akṣiṇī<br />
04010261 cetas tat-pravaṇa ṃ yuñjann astāvīt saṃhatāñjaliḥ<br />
04010263 ślakṣṇayā sūktayā vācā sarva-loka-garīyasaḥ<br />
0401027 atrir uvāca<br />
04010271 viśvodbhava-sthiti-layeṣu vibhajyamānair<br />
04010272 māyā-guṇair anuyuga ṃ vigṛhīta-dehāḥ<br />
04010273 te brahma-viṣṇu-giriśā ḥ praṇato’smy aha ṃ vas<br />
04010274 tebhya ḥ ka eva bhavatā ṃ ma ihopahūtaḥ<br />
04010281 eko mayeha bhagavān vividha-pradhānaiś<br />
04010282 cittī-kṛta ḥ prajananāya katha ṃ nu yūyam<br />
04010283 atrāgatās tanu-bhṛtā ṃ manaso’pi dūrād<br />
04010284 brūta prasīdata mahān iha vismayo me<br />
0401029 maitreya uvāca<br />
04010291 iti tasya vaca ḥ śrutvā trayas te vibudharṣabhāḥ<br />
04010293 pratyāhu ḥ ślakṣṇayā vācā prahasya tam ṛṣi ṃ prabho<br />
0401030 devā ūcuḥ<br />
04010301 yathā kṛtas te saṅkalpo bhāvya ṃ tenaiva nānyathā<br />
04010303 sat-saṅkalpasya te brahman yad vai dhyāyati te vayam<br />
04010311 athāsmad-aṃśa-bhūtās te ātmajā loka-viśrutāḥ<br />
04010313 bhavitāro’ ṅga bhadra ṃ te visrapsyanti ca te yaśaḥ<br />
04010321 eva ṃ kāma-vara ṃ dattvā pratijagmu ḥ sureśvarāḥ<br />
04010323 sabhājitās tayo ḥ samyag dampatyor miṣatos tataḥ<br />
04010331 somo’bhūd brahmaṇo’ ṃśena datto viṣṇos tu yogavit<br />
04010333 durvāsā ḥ śaṅkarasyāṃśo nibodhāṅgirasa ḥ prajāḥ<br />
04010341 śraddhā tv aṅgirasa ḥ patnī catasro’sūta kanyakāḥ<br />
04010343 sinīvālī kuhū rākā caturthy anumatis tathā<br />
04010351 tat-putrāv aparāv āstā ṃ khyātau svārociṣe’ntare<br />
04010353 utathyo bhagavān sākṣād brahmiṣṭhaś ca bṛhaspatiḥ<br />
04010361 pulastyo’janayat patnyām agastya ṃ ca havirbhuvi<br />
04010363 so’nya-janmani dahrāgnir viśravāś ca mahā-tapāḥ<br />
04010371 tasya yakṣa-patir deva ḥ kuberas tv iḍaviḍā-sutaḥ
04010373 rāvaṇa ḥ kumbhakarṇaś ca tathānyasyā ṃ vibhīṣaṇaḥ<br />
04010381 pulahasya gatir bhāryā trīn asūta satī sutān<br />
04010383 karmaśreṣṭha ṃ varīyāṃsa ṃ sahiṣṇu ṃ ca mahā-mate<br />
04010391 krator api kriyā bhāryā vālakhilyān asūyata<br />
04010393 ṛṣīn ṣaṣṭi-sahasrāṇi jvalato brahma-tejasā<br />
04010401 ūrjāyā ṃ jajñire putrā vasiṣṭhasya parantapa<br />
04010403 citraketu-pradhānās te sapta brahmarṣayo’malāḥ<br />
04010411 citraketu ḥ surociś ca virajā mitra eva ca<br />
04010413 ulbaṇo vasubhṛdyāno dyumān śakty-ādayo’pare<br />
04010421 cittis tv atharvaṇa ḥ patnī lebhe putra ṃ dhṛta-vratam<br />
04010423 dadhyañcam aśvaśirasa ṃ bhṛgor vaṃśa ṃ nibodha me<br />
04010431 bhṛgu ḥ khyātyā ṃ mahā-bhāga ḥ patnyā ṃ putrān ajījanat<br />
04010433 dhātāra ṃ ca vidhātāra ṃ śriya ṃ ca bhagavat-parām<br />
04010441 āyati ṃ niyati ṃ caiva sute merus tayor adāt<br />
04010443 tābhyā ṃ tayor abhavatā ṃ mṛkaṇḍa ḥ prāṇa eva ca<br />
04010451 mārkaṇḍeyo mṛkaṇḍasya prāṇād vedaśirā muniḥ<br />
04010453 kaviś ca bhārgavo yasya bhagavān uśanā sutaḥ<br />
04010461 ta ete munaya ḥ kṣattar lokān sargair abhāvayan<br />
04010463 eṣa kardama-dauhitra- santāna ḥ kathitas tava<br />
04010465 śṛṇvata ḥ śraddadhānasya sadya ḥ pāpa-hara ḥ paraḥ<br />
04010471 prasūti ṃ mānavī ṃ dakṣa upayeme hy ajātmajaḥ<br />
04010473 tasyā ṃ sasarja duhit ṝḥ ṣoḍaśāmala-locanāḥ<br />
04010481 trayodaśādād dharmāya tathaikām agnaye vibhuḥ<br />
04010483 pitṛbhya ekā ṃ yuktebhyo bhavāyaikā ṃ bhava-cchide<br />
04010491 śraddhā maitrī dayā śāntis tuṣṭi ḥ puṣṭi ḥ kriyonnatiḥ<br />
04010493 buddhir medhā titikṣā hrīr mūrtir dharmasya patnayaḥ<br />
04010501 śraddhāsūta śubha ṃ maitrī prasādam abhaya ṃ dayā<br />
04010503 śānti ḥ sukha ṃ muda ṃ tuṣṭi ḥ smaya ṃ puṣṭir asūyata<br />
04010511 yoga ṃ kriyonnatir darpam artha ṃ buddhir asūyata<br />
04010513 medhā smṛti ṃ titikṣā tu kṣema ṃ hrī ḥ praśraya ṃ sutam<br />
04010521 mūrti ḥ sarva-guṇotpattir nara-nārāyaṇāv ṛṣī<br />
04010531 yayor janmany ado viśvam abhyanandat sunirvṛtam<br />
04010533 manāṃsi kakubho vātā ḥ prasedu ḥ sarito’drayaḥ<br />
04010541 divy avādyanta tūryāṇi petu ḥ kusuma-vṛṣṭayaḥ<br />
04010543 munayas tuṣṭuvus tuṣṭā jagur gandharva-kinnarāḥ<br />
04010551 nṛtyanti sma striyo devya āsīt parama-maṅgalam<br />
04010553 devā brahmādaya ḥ sarve upatasthur abhiṣṭavaiḥ<br />
0401056 devā ūcuḥ<br />
04010561 yo māyayā viracita ṃ nijayātmanīdaṃ<br />
04010562 khe rūpa-bhedam iva tat-praticakṣaṇāya<br />
04010563 etena dharma-sadane ṛṣi-mūrtinādya<br />
04010564 prāduścakāra puruṣāya nama ḥ parasmai<br />
04010571 so’ya ṃ sthiti-vyatikaropaśamāya sṛṣṭān<br />
04010572 sattvena na ḥ sura-gaṇān anumeya-tattvaḥ<br />
04010573 dṛśyād adabhra-karuṇena vilokanena<br />
04010574 yac chrī-niketam amala ṃ kṣipatāravindam<br />
04010581 eva ṃ sura-gaṇais tāta bhagavantāv abhiṣṭutau<br />
04010583 labdhāvalokair yayatur arcitau gandhamādanam<br />
04010591 tāv imau vai bhagavato harer aṃśāv ihāgatau<br />
04010593 bhāra-vyayāya ca bhuva ḥ kṛṣṇau yadu-kurūdvahau<br />
04010601 svāhābhimāninaś cāgner ātmajāṃs trīn ajījanat<br />
04010603 pāvaka ṃ pavamāna ṃ ca śuci ṃ ca huta-bhojanam<br />
04010611 tebhyo’gnaya ḥ samabhavan catvāriṃśac ca pañca ca<br />
04010613 ta evaikonapañcāśat sāka ṃ pitṛ-pitāmahaiḥ<br />
04010621 vaitānike karmaṇi yan- nāmabhir brahma-vādibhiḥ<br />
04010623 āgneyya iṣṭayo yajñe nirūpyante’gnayas tu te<br />
04010631 agniṣvāttā barhiṣada ḥ saumyā ḥ pitara ājyapāḥ<br />
04010633 sāgnayo’nagnayas teṣā ṃ patnī dākṣāyaṇī svadhā<br />
04010641 tebhyo dadhāra kanye dve vayunā ṃ dhāriṇī ṃ svadhā<br />
04010643 ubhe te brahma-vādinyau jñāna-vijñāna-pārage<br />
04010651 bhavasya patnī tu satī bhava ṃ devam anuvratā<br />
04010653 ātmana ḥ sadṛśa ṃ putra ṃ na lebhe guṇa-śīlataḥ<br />
04010661 pitary apratirūpe sve bhavāyānāgase ruṣā<br />
04010663 aprauḍhaivātmanātmānam ajahād yoga-saṃyutā
0402001 vidura uvāca<br />
04020011 bhave śīlavatā ṃ śreṣṭhe dakṣo duhitṛ-vatsalaḥ<br />
04020013 vidveṣam akarot kasmād anādṛtyātmajā ṃ satīm<br />
04020021 kas ta ṃ carācara-guru ṃ nirvaira ṃ śānta-vigraham<br />
04020023 ātmārāma ṃ katha ṃ dveṣṭi jagato daivata ṃ mahat<br />
04020031 etad ākhyāhi me brahman jāmātu ḥ śvaśurasya ca<br />
04020033 vidveṣas tu yata ḥ prāṇāṃs tatyaje dustyajān satī<br />
0402004 maitreya uvāca<br />
04020041 purā viśva-sṛjā ṃ satre sametā ḥ paramarṣayaḥ<br />
04020043 tathāmara-gaṇā ḥ sarve sānugā munayo’gnayaḥ<br />
04020051 tatra praviṣṭam ṛṣayo dṛṣṭvārkam iva rociṣā<br />
04020053 bhrājamāna ṃ vitimira ṃ kurvanta ṃ tan mahat sadaḥ<br />
04020061 udatiṣṭhan sadasyās te sva-dhiṣṇyebhya ḥ sahāgnayaḥ<br />
04020063 ṛte viriñcā ṃ śarva ṃ ca tad-bhāsākṣipta-cetasaḥ<br />
04020071 sadasas-patibhir dakṣo bhagavān sādhu sat-kṛtaḥ<br />
04020073 aja ṃ loka-guru ṃ natvā niṣasāda tad-ājñayā<br />
04020081 prāṅ-niṣaṇṇa ṃ mṛḍa ṃ dṛṣṭvā nāmṛṣyat tad-anādṛtaḥ<br />
04020083 uvāca vāma ṃ cakṣurbhyām abhivīkṣya dahann iva<br />
04020091 śrūyatā ṃ brahmarṣayo me saha-devā ḥ sahāgnayaḥ<br />
04020093 sādhūnā ṃ bruvato vṛtta ṃ nājñānān na ca matsarāt<br />
04020101 aya ṃ tu loka-pālānā ṃ yaśo-ghno nirapatrapaḥ<br />
04020103 sadbhir ācarita ḥ panthā yena stabdhena dūṣitaḥ<br />
04020111 eṣa me śiṣyatā ṃ prāpto yan me duhitur agrahīt<br />
04020113 pāṇi ṃ viprāgni-mukhata ḥ sāvitryā iva sādhuvat<br />
04020121 gṛhītvā mṛga-śāvākṣyā ḥ pāṇi ṃ markaṭa-locanaḥ<br />
04020123 pratyutthānābhivādārhe vācāpy akṛta nocitam<br />
04020131 lupta-kriyāyāśucaye mānine bhinna-setave<br />
04020133 anicchann apy adā ṃ bālā ṃ śūdrāyevośatī ṃ giram<br />
04020141 pretāvāseṣu ghoreṣu pretair bhūta-gaṇair vṛtaḥ<br />
04020143 aṭaty unmattavan nagno vyupta-keśo hasan rudan<br />
04020151 citā-bhasma-kṛta-snāna ḥ preta-sraṅ-nrasthi-bhūṣaṇaḥ<br />
04020153 śivāpadeśo hy aśivo matto matta-jana-priyaḥ<br />
04020155 pati ḥ pramatha-nāthānā ṃ tamo-mātrātmakātmanām<br />
04020161 tasmā unmāda-nāthāya naṣṭa-śaucāya durhṛde<br />
04020163 dattā bata mayā sādhvī codite parameṣṭhinā<br />
0402017 maitreya uvāca<br />
04020171 vinindyaiva ṃ sa giriśam apratīpam avasthitam<br />
04020173 dakṣo’thāpa upaspṛśya kruddha ḥ śaptu ṃ pracakrame<br />
04020181 aya ṃ tu deva-yajana indropendrādibhir bhavaḥ<br />
04020183 saha bhāga ṃ na labhatā ṃ devair deva-gaṇādhamaḥ<br />
04020191 niṣidhyamāna ḥ sa sadasya-mukhyair<br />
04020192 dakṣo giritrāya visṛjya śāpam<br />
04020193 tasmād viniṣkramya vivṛddha-manyur<br />
04020194 jagāma kauravya nija ṃ niketanam<br />
04020201 vijñāya śāpa ṃ giriśānugāgraṇīr<br />
04020202 nandīśvaro roṣa-kaṣāya-dūṣitaḥ<br />
04020203 dakṣāya śāpa ṃ visasarja dāruṇaṃ<br />
04020204 ye cānvamodaṃs tad-avācyatā ṃ dvijāḥ<br />
04020211 ya etan martyam uddiśya bhagavaty apratidruhi<br />
04020213 druhyaty ajña ḥ pṛthag-dṛṣṭis tattvato vimukho bhavet<br />
04020221 gṛheṣu kūṭa-dharmeṣu sakto grāmya-sukhecchayā<br />
04020223 karma-tantra ṃ vitanute veda-vāda-vipanna-dhīḥ<br />
04020231 buddhyā parābhidhyāyinyā vismṛtātma-gati ḥ paśuḥ<br />
04020233 strī-kāma ḥ so’stv atitarā ṃ dakṣo basta-mukho’cirāt<br />
04020241 vidyā-buddhir avidyāyā ṃ karmamayyām asau jaḍaḥ<br />
04020243 saṃsarantv iha ye cāmum anu śarvāvamāninam<br />
04020251 gira ḥ śrutāyā ḥ puṣpiṇyā madhu-gandhena bhūriṇā<br />
04020253 mathnā conmathitātmāna ḥ sammuhyantu hara-dviṣaḥ<br />
04020261 sarva-bhakṣā dvijā vṛttyai dhṛta-vidyā-tapo-vratāḥ<br />
04020263 vitta-dehendriyārāmā yācakā vicarantv iha<br />
04020271 tasyaiva ṃ vadata ḥ śāpa ṃ śrutvā dvija-kulāya vai<br />
04020273 bhṛgu ḥ pratyasṛjac chāpa ṃ brahma-daṇḍa ṃ duratyayam<br />
04020281 bhava-vrata-dharā ye ca ye ca tān samanuvratāḥ<br />
04020283 pāṣaṇḍinas te bhavantu sac-chāstra-paripanthinaḥ
04020291 naṣṭa-śaucā mūḍha-dhiyo jaṭā-bhasmāsthi-dhāriṇaḥ<br />
04020293 viśantu śiva-dīkṣāyā ṃ yatra daiva ṃ surāsavam<br />
04020301 brahma ca brāhmaṇāṃś caiva yad yūya ṃ parinindatha<br />
04020303 setu ṃ vidhāraṇa ṃ puṃsām ata ḥ pāṣaṇḍam āśritāḥ<br />
04020311 eṣa eva hi lokānā ṃ śiva ḥ panthā ḥ sanātanaḥ<br />
04020313 ya ṃ pūrve cānusantasthur yat-pramāṇa ṃ janārdanaḥ<br />
04020321 tad brahma parama ṃ śuddha ṃ satā ṃ vartma sanātanam<br />
04020323 vigarhya yāta pāṣaṇḍa ṃ daiva ṃ vo yatra bhūta-rāṭ<br />
0402033 maitreya uvāca<br />
04020331 tasyaiva ṃ vadata ḥ śāpa ṃ bhṛgo ḥ sa bhagavān bhavaḥ<br />
04020333 niścakrāma tata ḥ kiñcid vimanā iva sānugaḥ<br />
04020341 te’pi viśva-sṛja ḥ satra ṃ sahasra-parivatsarān<br />
04020343 saṃvidhāya maheṣvāsa yatrejya ṛṣabho hariḥ<br />
04020351 āplutyāvabhṛtha ṃ yatra gaṅgā yamunayānvitā<br />
04020353 virajenātmanā sarve sva ṃ sva ṃ dhāma yayus tataḥ<br />
0403001 maitreya uvāca<br />
04030011 sadā vidviṣator eva ṃ kālo vai dhriyamāṇayoḥ<br />
04030013 jāmātu ḥ śvaśurasyāpi sumahān aticakrame<br />
04030021 yadābhiṣikto dakṣas tu brahmaṇā parameṣṭhinā<br />
04030023 prajāpatīnā ṃ sarveṣām ādhipatye smayo’bhavat<br />
04030031 iṣṭvā sa vājapeyena brahmiṣṭhān abhibhūya ca<br />
04030033 bṛhaspati-sava ṃ nāma samārebhe kratūttamam<br />
04030041 tasmin brahmarṣaya ḥ sarve devarṣi-pitṛ-devatāḥ<br />
04030043 āsan kṛta-svastyayanās tat-patnyaś ca sa-bhartṛkāḥ<br />
04030051 tad upaśrutya nabhasi khe-carāṇā ṃ prajalpatām<br />
04030053 satī dākṣāyaṇī devī pitṛ-yajña-mahotsavam<br />
04030061 vrajantī ḥ sarvato digbhya upadeva-vara-striyaḥ<br />
04030063 vimāna-yānā ḥ sa-preṣṭhā niṣka-kaṇṭhī ḥ suvāsasaḥ<br />
04030071 dṛṣṭvā sva-nilayābhyāśe lolākṣīr mṛṣṭa-kuṇḍalāḥ<br />
04030073 pati ṃ bhūta-pati ṃ devam autsukyād abhyabhāṣata<br />
0403008 saty uvāca<br />
04030081 prajāpates te śvaśurasya sāmprataṃ<br />
04030082 niryāpito yajña-mahotsava ḥ kila<br />
04030083 vaya ṃ ca tatrābhisarāma vāma te<br />
04030084 yady arthitāmī vibudhā vrajanti hi<br />
04030091 tasmin bhaginyo mama bhartṛbhi ḥ svakair<br />
04030092 dhruva ṃ gamiṣyanti suhṛd-didṛkṣavaḥ<br />
04030093 aha ṃ ca tasmin bhavatābhikāmaye<br />
04030094 sahopanīta ṃ paribarham arhitum<br />
04030101 tatra svasṝr me nanu bhartṛ-sammitā<br />
04030102 mātṛ-ṣvas ṝḥ klinna-dhiya ṃ ca mātaram<br />
04030103 drakṣye cirotkaṇṭha-manā maharṣibhir<br />
04030104 unnīyamāna ṃ ca mṛḍādhvara-dhvajam<br />
04030111 tvayy etad āścaryam ajātma-māyayā<br />
04030112 vinirmita ṃ bhāti guṇa-trayātmakam<br />
04030113 tathāpy aha ṃ yoṣid atattva-vic ca te<br />
04030114 dīnā didṛkṣe bhava me bhava-kṣitim<br />
04030121 paśya prayāntīr abhavānya-yoṣito<br />
04030122 ’py alaṅkṛtā ḥ kānta-sakhā varūthaśaḥ<br />
04030123 yāsā ṃ vrajadbhi ḥ śiti-kaṇṭha maṇḍitaṃ<br />
04030124 nabho vimānai ḥ kala-haṃsa-pāṇḍubhiḥ<br />
04030131 katha ṃ sutāyā ḥ pitṛ-geha-kautukaṃ<br />
04030132 niśamya deha ḥ sura-varya neṅgate<br />
04030133 anāhutā apy abhiyanti sauhṛdaṃ<br />
04030134 bhartur guror deha-kṛtaś ca ketanam<br />
04030141 tan me prasīdedam amartya vāñchitaṃ<br />
04030142 kartu ṃ bhavān kāruṇiko batārhati<br />
04030143 tvayātmano’rdhe’ham adabhra-cakṣuṣā<br />
04030144 nirūpitā mānugṛhāṇa yācitaḥ<br />
0403015 ṛṣir uvāca<br />
04030151 eva ṃ giritra ḥ priyayābhibhāṣitaḥ<br />
04030152 pratyabhyadhatta prahasan suhṛt-priyaḥ<br />
04030153 saṃsmārito marma-bhida ḥ kuvāg-iṣūn<br />
04030154 yān āha ko viśva-sṛjā ṃ samakṣataḥ
0403016 śrī-bhagavān uvāca<br />
04030161 tvayodita ṃ śobhanam eva śobhane<br />
04030162 anāhutā apy abhiyanti bandhuṣu<br />
04030163 te yady anutpādita-doṣa-dṛṣṭayo<br />
04030164 balīyasānātmya-madena manyunā<br />
04030171 vidyā-tapo-vitta-vapur-vayaḥ-kulaiḥ<br />
04030172 satā ṃ guṇai ḥ ṣaḍbhir asattametaraiḥ<br />
04030173 smṛtau hatāyā ṃ bhṛta-māna-durdṛśaḥ<br />
04030174 stabdhā na paśyanti hi dhāma bhūyasām<br />
04030181 naitādṛśānā ṃ sva-jana-vyapekṣayā<br />
04030182 gṛhān pratīyād anavasthitātmanām<br />
04030183 ye’bhyāgatān vakra-dhiyābhicakṣate<br />
04030184 āropita-bhrūbhir amarṣaṇākṣibhiḥ<br />
04030191 tathāribhir na vyathate śilīmukhaiḥ<br />
04030192 śete’rditāṅgo hṛdayena dūyatā<br />
04030193 svānā ṃ yathā vakra-dhiyā ṃ duruktibhir<br />
04030194 divā-niśa ṃ tapyati marma-tāḍitaḥ<br />
04030201 vyakta ṃ tvam utkṛṣṭa-gate ḥ prajāpateḥ<br />
04030202 priyātmajānām asi subhru me matā<br />
04030203 tathāpi māna ṃ na pitu ḥ prapatsyase<br />
04030204 mad-āśrayāt ka ḥ paritapyate yataḥ<br />
04030211 pāpacyamānena hṛdāturendriyaḥ<br />
04030212 samṛddhibhi ḥ pūruṣa-buddhi-sākṣiṇām<br />
04030213 akalpa eṣām adhiroḍhum añjasā<br />
04030214 para ṃ pada ṃ dveṣṭi yathāsurā harim<br />
04030221 pratyudgama-praśrayaṇābhivādanaṃ<br />
04030222 vidhīyate sādhu mitha ḥ sumadhyame<br />
04030223 prājñai ḥ parasmai puruṣāya cetasā<br />
04030224 guhā-śayāyaiva na deha-mānine<br />
04030231 sattva ṃ viśuddha ṃ vasudeva-śabditaṃ<br />
04030232 yad īyate tatra pumān apāvṛtaḥ<br />
04030233 sattve ca tasmin bhagavān vāsudevo<br />
04030234 hy adhokṣajo me namasā vidhīyate<br />
04030241 tat te nirīkṣyo na pitāpi deha-kṛd<br />
04030242 dakṣo mama dvi ṭ tad-anuvratāś ca ye<br />
04030243 yo viśvasṛg-yajña-gata ṃ varoru mām<br />
04030244 anāgasa ṃ durvacasākarot tiraḥ<br />
04030251 yadi vrajiṣyasy atihāya mad-vaco<br />
04030252 bhadra ṃ bhavatyā na tato bhaviṣyati<br />
04030253 sambhāvitasya sva-janāt parābhavo<br />
04030254 yadā sa sadyo maraṇāya kalpate<br />
0404001 maitreya uvāca<br />
04040011 etāvad uktvā virarāma śaṅkaraḥ<br />
04040012 patny-aṅga-nāśa ṃ hy ubhayatra cintayan<br />
04040013 suhṛd-didṛkṣu ḥ pariśaṅkitā bhavān<br />
04040014 niṣkrāmatī nirviśatī dvidhāsa sā<br />
04040021 suhṛd-didṛkṣā-pratighāta-durmanāḥ<br />
04040022 snehād rudaty aśru-kalātivihvalā<br />
04040023 bhava ṃ bhavāny apratipūruṣa ṃ ruṣā<br />
04040024 pradhakṣyatīvaikṣata jāta-vepathuḥ<br />
04040031 tato viniḥśvasya satī vihāya taṃ<br />
04040032 śokena roṣeṇa ca dūyatā hṛdā<br />
04040033 pitror agāt straiṇa-vimūḍha-dhīr gṛhān<br />
04040034 premṇātmano yo’rdham adāt satā ṃ priyaḥ<br />
04040041 tām anvagacchan druta-vikramā ṃ satīm<br />
04040042 ekā ṃ tri-netrānucarā ḥ sahasraśaḥ<br />
04040043 sa-pārṣada-yakṣā maṇiman-madādayaḥ<br />
04040044 puro-vṛṣendrās tarasā gata-vyathāḥ<br />
04040051 tā ṃ sārikā-kanduka-darpaṇāmbuja-<br />
04040052 śvetātapatra-vyajana-srag-ādibhiḥ<br />
04040053 gītāyanair dundubhi-śaṅkha-veṇubhir<br />
04040054 vṛṣendram āropya viṭaṅkitā yayuḥ<br />
04040061 ābrahma-ghoṣorjita-yajña-vaiśasaṃ<br />
04040062 viprarṣi-juṣṭa ṃ vibudhaiś ca sarvaśaḥ
04040063 mṛd-dārv-ayaḥ-kāñcana-darbha-carmabhir<br />
04040064 nisṛṣṭa-bhāṇḍa ṃ yajana ṃ samāviśat<br />
04040071 tām āgatā ṃ tatra na kaścanādriyad<br />
04040072 vimānitā ṃ yajña-kṛto bhayāj janaḥ<br />
04040073 ṛte svasṝr vai jananī ṃ ca sādarāḥ<br />
04040074 premāśru-kaṇṭhya ḥ pariṣasvajur mudā<br />
04040081 saudarya-sampraśna-samartha-vārtayā<br />
04040082 mātrā ca mātṛ-ṣvasṛbhiś ca sādaram<br />
04040083 dattā ṃ saparyā ṃ varam āsana ṃ ca sā<br />
04040084 nādatta pitrāpratinanditā satī<br />
04040091 arudra-bhāga ṃ tam avekṣya cādhvaraṃ<br />
04040092 pitrā ca deve kṛta-helana ṃ vibhau<br />
04040093 anādṛtā yajña-sadasy adhīśvarī<br />
04040094 cukopa lokān iva dhakṣyatī ruṣā<br />
04040101 jagarha sāmarṣa-vipannayā girā<br />
04040102 śiva-dviṣa ṃ dhūma-patha-śrama-smayam<br />
04040103 sva-tejasā bhūta-gaṇān samutthitān<br />
04040104 nigṛhya devī jagato’bhiśṛṇvataḥ<br />
0404011 devy uvāca<br />
04040111 na yasya loke’sty atiśāyana ḥ priyas<br />
04040112 tathāpriyo deha-bhṛtā ṃ priyātmanaḥ<br />
04040113 tasmin samastātmani mukta-vairake<br />
04040114 ṛte bhavanta ṃ katama ḥ pratīpayet<br />
04040121 doṣān pareṣā ṃ hi guṇeṣu sādhavo<br />
04040122 gṛhṇanti kecin na bhavādṛśo dvija<br />
04040123 guṇāṃś ca phalgūn bahulī-kariṣṇavo<br />
04040124 mahattamās teṣv avidad bhavān agham<br />
04040131 nāścaryam etad yad asatsu sarvadā<br />
04040132 mahad-vinindā kuṇapātma-vādiṣu<br />
04040133 serṣya ṃ mahāpūruṣa-pāda-pāṃsubhir<br />
04040134 nirasta-tejaḥsu tad eva śobhanam<br />
04040141 yad dvy-akṣara ṃ nāma girerita ṃ nṛṇāṃ<br />
04040142 sakṛt prasaṅgād agham āśu hanti tat<br />
04040143 pavitra-kīrti ṃ tam alaṅghya-śāsanaṃ<br />
04040144 bhavān aho dveṣṭi śiva ṃ śivetaraḥ<br />
04040151 yat-pāda-padma ṃ mahatā ṃ mano-'libhir<br />
04040152 niṣevita ṃ brahma-rasāsavārthibhiḥ<br />
04040153 lokasya yad varṣati cāśiṣo’rthinas<br />
04040154 tasmai bhavān druhyati viśva-bandhave<br />
04040161 ki ṃ vā śivākhyam aśiva ṃ na vidus tvad anye<br />
04040162 brahmādayas tam avakīrya jaṭā ḥ śmaśāne<br />
04040163 tan-mālya-bhasma-nṛkapāly avasat piśācair<br />
04040164 ye mūrdhabhir dadhati tac-caraṇāvasṛṣṭam<br />
04040171 karṇau pidhāya nirayād yad akalpa īśe<br />
04040172 dharmāvitary asṛṇibhir nṛbhir asyamāne<br />
04040173 chindyāt prasahya ruśatīm asatī ṃ prabhuś cej<br />
04040174 jihvām asūn api tato visṛjet sa dharmaḥ<br />
04040181 atas tavotpannam ida ṃ kalevaraṃ<br />
04040182 na dhārayiṣye śiti-kaṇṭha-garhiṇaḥ<br />
04040183 jagdhasya mohād dhi viśuddhim andhaso<br />
04040184 jugupsitasyoddharaṇa ṃ pracakṣate<br />
04040191 na veda-vādān anuvartate matiḥ<br />
04040192 sva eva loke ramato mahā-muneḥ<br />
04040193 yathā gatir deva-manuṣyayo ḥ pṛthak<br />
04040194 sva eva dharme na para ṃ kṣipet sthitaḥ<br />
04040201 karma pravṛtta ṃ ca nivṛttam apy ṛtaṃ<br />
04040202 vede vivicyobhaya-liṅgam āśritam<br />
04040203 virodhi tad yaugapadaika-kartari<br />
04040204 dvaya ṃ tathā brahmaṇi karma narcchati<br />
04040211 mā va ḥ padavya ḥ pitar asmad-āsthitā<br />
04040212 yā yajña-śālāsu na dhūma-vartmabhiḥ<br />
04040213 tad-anna-tṛptair asu-bhṛdbhir īḍitā<br />
04040214 avyakta-liṅgā avadhūta-sevitāḥ<br />
04040221 naitena dehena hare kṛtāgaso
04040222 dehodbhavenālam ala ṃ kujanmanā<br />
04040223 vrīḍā mamābhūt kujana-prasaṅgatas<br />
04040224 taj janma dhig yo mahatām avadya-kṛt<br />
04040231 gotra ṃ tvadīya ṃ bhagavān vṛṣadhvajo<br />
04040232 dākṣāyaṇīty āha yadā sudurmanāḥ<br />
04040233 vyapeta-narma-smitam āśu tadāhaṃ<br />
04040234 vyutsrakṣya etat kuṇapa ṃ tvad-aṅgajam<br />
0404024 maitreya uvāca<br />
04040241 ity adhvare dakṣam anūdya śatru-han<br />
04040242 kṣitāv udīcī ṃ niṣasāda śānta-vāk<br />
04040243 spṛṣṭvā jala ṃ pīta-dukūla-saṃvṛtā<br />
04040244 nimīlya dṛg yoga-patha ṃ samāviśat<br />
04040251 kṛtvā samānāv anilau jitāsanā<br />
04040252 sodānam utthāpya ca nābhi-cakrataḥ<br />
04040253 śanair hṛdi sthāpya dhiyorasi sthitaṃ<br />
04040254 kaṇṭhād bhruvor madhyam aninditānayat<br />
04040261 eva ṃ sva-deha ṃ mahatā ṃ mahīyasā<br />
04040262 muhu ḥ samāropitam aṅkam ādarāt<br />
04040263 jihāsatī dakṣa-ruṣā manasvinī<br />
04040264 dadhāra gātreṣv anilāgni-dhāraṇām<br />
04040271 tata ḥ sva-bhartuś caraṇāmbujāsavaṃ<br />
04040272 jagad-guroś cintayatī na cāparam<br />
04040273 dadarśa deho hata-kalmaṣa ḥ satī<br />
04040274 sadya ḥ prajajvāla samādhijāgninā<br />
04040281 tat paśyatā ṃ khe bhuvi cādbhuta ṃ mahad<br />
04040282 hā heti vāda ḥ sumahān ajāyata<br />
04040283 hanta priyā daivatamasya devī<br />
04040284 jahāv asūn kena satī prakopitā<br />
04040291 aho anātmya ṃ mahad asya paśyata<br />
04040292 prajāpater yasya carācara ṃ prajāḥ<br />
04040293 jahāv asūn yad-vimatātmajā satī<br />
04040294 manasvinī mānam abhīkṣṇam arhati<br />
04040301 so’ya ṃ durmarṣa-hṛdayo brahma-dhruk ca<br />
04040302 loke’pakīrti ṃ mahatīm avāpsyati<br />
04040303 yad-aṅgajā ṃ svā ṃ puruṣa-dvi ḍ udyatāṃ<br />
04040304 na pratyaṣedhan mṛtaye’parādhataḥ<br />
04040311 vadaty eva ṃ jane satyā dṛṣṭvāsu-tyāgam adbhutam<br />
04040313 dakṣa ṃ tat-pārṣadā hantum udatiṣṭhann udāyudhāḥ<br />
04040321 teṣām āpatatā ṃ vega ṃ niśāmya bhagavān bhṛguḥ<br />
04040323 yajña-ghna-ghnena yajuṣā dakṣiṇāgnau juhāva ha<br />
04040331 adhvaryuṇā hūyamāne devā utpetur ojasā<br />
04040333 ṛbhavo nāma tapasā soma ṃ prāptā ḥ sahasraśaḥ<br />
04040341 tair alātāyudhai ḥ sarve pramathā ḥ saha-guhyakāḥ<br />
04040343 hanyamānā diśo bhejur uśadbhir brahma-tejasā<br />
0405001 maitreya uvāca<br />
04050011 bhavo bhavānyā nidhana ṃ prajāpater<br />
04050012 asat-kṛtāyā avagamya nāradāt<br />
04050013 sva-pārṣada-sainya ṃ ca tad-adhvararbhubhir<br />
04050014 vidrāvita ṃ krodham apāram ādadhe<br />
04050021 kruddha ḥ sudaṣṭauṣṭha-puṭa ḥ sa dhūr-jaṭir<br />
04050022 jaṭā ṃ taḍid-vahni-saṭogra-rociṣam<br />
04050023 utkṛtya rudra ḥ sahasotthito hasan<br />
04050024 gambhīra-nādo visasarja tā ṃ bhuvi<br />
04050031 tato’tikāyas tanuvā spṛśan divaṃ<br />
04050032 sahasra-bāhur ghana-ruk tri-sūrya-dṛk<br />
04050033 karāla-daṃṣṭro jvalad-agni-mūrdhajaḥ<br />
04050034 kapāla-mālī vividhodyatāyudhaḥ<br />
04050041 ta ṃ ki ṃ karomīti gṛṇantam āha<br />
04050042 baddhāñjali ṃ bhagavān bhūta-nāthaḥ<br />
04050043 dakṣa ṃ sa-yajña ṃ jahi mad-bhaṭānāṃ<br />
04050044 tvam agraṇī rudra bhaṭāṃśako me<br />
04050051 ājñapta eva ṃ kupitena manyunā<br />
04050052 sa deva-deva ṃ paricakrame vibhum<br />
04050053 mene-tadātmānam asaṅga-raṃhasā
04050054 mahīyasā ṃ tāta saha ḥ sahiṣṇum<br />
04050061 anvīyamāna ḥ sa tu rudra-pārṣadair<br />
04050062 bhṛśa ṃ nadadbhir vyanadat subhairavam<br />
04050063 udyamya śūla ṃ jagad-antakāntakaṃ<br />
04050064 samprādravad ghoṣaṇa-bhūṣaṇāṅghriḥ<br />
04050071 athartvijo yajamāna ḥ sadasyāḥ<br />
04050072 kakubhy udīcyā ṃ prasamīkṣya reṇum<br />
04050073 tama ḥ kim etat kuta etad rajo’bhūd<br />
04050074 iti dvijā dvija-patnyaś ca dadhyuḥ<br />
04050081 vātā na vānti na hi santi dasyavaḥ<br />
04050082 prācīna-barhir jīvati hogra-daṇḍaḥ<br />
04050083 gāvo na kālyanta ida ṃ kuto rajo<br />
04050084 loko’dhunā ki ṃ pralayāya kalpate<br />
04050091 prasūti-miśrā ḥ striya udvigna-cittā<br />
04050092 ūcur vipāko vṛjinasyaiva tasya<br />
04050093 yat paśyantīnā ṃ duhitṝṇā ṃ prajeśaḥ<br />
04050094 sutā ṃ satīm avadadhyāv anāgām<br />
04050101 yas tv anta-kāle vyupta-jaṭā-kalāpaḥ<br />
04050102 sva-śūla-sūcy-arpita-dig-gajendraḥ<br />
04050103 vitatya nṛtyaty uditāstra-dor-dhvajān<br />
04050104 uccāṭṭa-hāsa-stanayitnu-bhinna-dik<br />
04050111 amarṣayitvā tam asahya-tejasaṃ<br />
04050112 manyu-pluta ṃ durnirīkṣya ṃ bhru-kuṭyā<br />
04050113 karāla-daṃṣṭrābhir udasta-bhāgaṇaṃ<br />
04050114 syāt svasti ki ṃ kopayato vidhātuḥ<br />
04050121 bahv evam udvigna-dṛśocyamāne<br />
04050122 janena dakṣasya muhur mahātmanaḥ<br />
04050123 utpetur utpātatamā ḥ sahasraśo<br />
04050124 bhayāvahā divi bhūmau ca paryak<br />
04050131 tāvat sa rudrānucarair mahā-makho<br />
04050132 nānāyudhair vāmanakair udāyudhaiḥ<br />
04050133 piṅgai ḥ piśaṅgair makarodarānanaiḥ<br />
04050134 paryādravadbhir vidurānvarudhyata<br />
04050141 kecid babhañju ḥ prāg-vaṃśa ṃ patnī-śālā ṃ tathāpare<br />
04050143 sada āgnīdhra-śālā ṃ ca tad-vihāra ṃ mahānasam<br />
04050151 rurujur yajña-pātrāṇi tathaike’gnīn anāśayan<br />
04050153 kuṇḍeṣv amūtrayan kecid bibhidur vedi-mekhalāḥ<br />
04050161 abādhanta munīn anye eke patnīr atarjayan<br />
04050163 apare jagṛhur devān pratyāsannān palāyitān<br />
04050171 bhṛgu ṃ babandha maṇimān vīrabhadra ḥ prajāpatim<br />
04050173 caṇḍeśa ḥ pūṣaṇa ṃ deva ṃ bhaga ṃ nandīśvaro’grahīt<br />
04050181 sarva evartvijo dṛṣṭvā sadasyā ḥ sa-divaukasaḥ<br />
04050183 tair ardyamānā ḥ subhṛśa ṃ grāvabhir naikadhādravan<br />
04050191 juhvata ḥ sruva-hastasya śmaśrūṇi bhagavān bhavaḥ<br />
04050193 bhṛgor luluñce sadasi yo’hasac chmaśru darśayan<br />
04050201 bhagasya netre bhagavān pātitasya ruṣā bhuvi<br />
04050203 ujjahāra sada-stho’kṣṇā ya ḥ śapantam asūsucat<br />
04050211 pūṣṇo hy apātayad dantān kāliṅgasya yathā balaḥ<br />
04050213 śapyamāne garimaṇi yo’hasad darśayan dataḥ<br />
04050221 ākramyorasi dakṣasya śita-dhāreṇa hetinā<br />
04050223 chindann api tad uddhartu ṃ nāśaknot tryambakas tadā<br />
04050231 śastrair astrānvitair evam anirbhinna-tvaca ṃ haraḥ<br />
04050233 vismaya ṃ param āpanno dadhyau paśupatiś ciram<br />
04050241 dṛṣṭvā saṃjñapana ṃ yoga ṃ paśūnā ṃ sa patir makhe<br />
04050243 yajamāna-paśo ḥ kasya kāyāt tenāharac chiraḥ<br />
04050251 sādhu-vādas tadā teṣā ṃ karma tat tasya paśyatām<br />
04050253 bhūta-preta-piśācānā ṃ anyeṣā ṃ tad-viparyayaḥ<br />
04050261 juhāvaitac chiras tasmin dakṣiṇāgnāv amarṣitaḥ<br />
04050263 tad-deva-yajana ṃ dagdhvā prātiṣṭhad guhyakālayam<br />
0406001 maitreya uvāca<br />
04060011 atha deva-gaṇā ḥ sarve rudrānīkai ḥ parājitāḥ<br />
04060013 śūla-paṭṭiśa-nistriṃśa- gadā-parigha-mudgaraiḥ<br />
04060021 sañchinna-bhinna-sarvāṅgā ḥ sartvik-sabhyā bhayākulāḥ<br />
04060023 svayambhuve namaskṛtya<br />
kārtsnyenaitan nyavedayan
04060031 upalabhya puraivaitad bhagavān abja-sambhavaḥ<br />
04060033 nārāyaṇaś ca viśvātmā na kasyādhvaram īyatuḥ<br />
04060041 tad ākarṇya vibhu ḥ prāha tejīyasi kṛtāgasi<br />
04060043 kṣemāya tatra sā bhūyān na prāyeṇa bubhūṣatām<br />
04060051 athāpi yūya ṃ kṛta-kilbiṣā bhavaṃ<br />
04060052 ye barhiṣo bhāga-bhāja ṃ parāduḥ<br />
04060053 prasādayadhva ṃ pariśuddha-cetasā<br />
04060054 kṣipra-prasāda ṃ pragṛhītāṅghri-padmam<br />
04060061 āśāsānā jīvitam adhvarasya<br />
04060062 loka ḥ sa-pāla ḥ kupite na yasmin<br />
04060063 tam āśu deva ṃ priyayā vihīnaṃ<br />
04060064 kṣamāpayadhva ṃ hṛdi viddha ṃ duruktaiḥ<br />
04060071 nāha ṃ na yajño na ca yūyam anye<br />
04060072 ye deha-bhājo munayaś ca tattvam<br />
04060073 vidu ḥ pramāṇa ṃ bala-vīryayor vā<br />
04060074 yasyātma-tantrasya ka upāya ṃ vidhitset<br />
04060081 sa ittham ādiśya surān ajas tu taiḥ<br />
04060082 samanvita ḥ pitṛbhi ḥ sa-prajeśaiḥ<br />
04060083 yayau sva-dhiṣṇyān nilaya ṃ pura-dviṣaḥ<br />
04060084 kailāsam adri-pravara ṃ priya ṃ prabhoḥ<br />
04060091 janmauṣadhi-tapo-mantra- yoga-siddhair naretaraiḥ<br />
04060093 juṣṭa ṃ kinnara-gandharvair apsarobhir vṛta ṃ sadā<br />
04060101 nānā-maṇimayai ḥ śṛṅgair nānā-dhātu-vicitritaiḥ<br />
04060103 nānā-druma-latā-gulmair nānā-mṛga-gaṇāvṛtaiḥ<br />
04060111 nānāmala-prasravaṇair nānā-kandara-sānubhiḥ<br />
04060113 ramaṇa ṃ viharantīnā ṃ ramaṇai ḥ siddha-yoṣitām<br />
04060121 mayūra-kekābhiruta ṃ madāndhāli-vimūrcchitam<br />
04060123 plāvitai rakta-kaṇṭhānā ṃ kūjitaiś ca patattriṇām<br />
04060131 āhvayantam ivoddhastair dvijān kāma-dughair drumaiḥ<br />
04060133 vrajantam iva mātaṅgair gṛṇantam iva nirjharaiḥ<br />
04060141 mandārai ḥ pārijātaiś ca saralaiś copaśobhitam<br />
04060143 tamālai ḥ śāla-tālaiś ca kovidārāsanārjunaiḥ<br />
04060151 cūtai ḥ kadambair nīpaiś ca nāga-punnāga-campakaiḥ<br />
04060153 pāṭalāśoka-bakulai ḥ kundai ḥ kurabakair api<br />
04060161 svarṇārṇa-śata-patraiś ca vara-reṇuka-jātibhiḥ<br />
04060163 kubjakair mallikābhiś ca mādhavībhiś ca maṇḍitam<br />
04060171 panasodumbarāśvattha- plakṣa-nyagrodha-hiṅgubhiḥ<br />
04060173 bhūrjair oṣadhibhi ḥ pūgai rājapūgaiś ca jambubhiḥ<br />
04060181 kharjūrāmrātakāmrādyai ḥ priyāla-madhukeṅgudaiḥ<br />
04060183 druma-jātibhir anyaiś ca rājita ṃ veṇu-kīcakaiḥ<br />
04060191 kumudotpala-kahlāra- śatapatra-vanarddhibhiḥ<br />
04060193 nalinīṣu kala ṃ kūjat- khaga-vṛndopaśobhitam<br />
04060201 mṛgai ḥ śākhāmṛgai ḥ kroḍair mṛgendrair ṛkṣa-śalyakaiḥ<br />
04060203 gavayai ḥ śarabhair vyāghrai rurubhir mahiṣādibhiḥ<br />
04060211 karṇāntraikapadāśvāsyair nirjuṣṭa ṃ vṛka-nābhibhiḥ<br />
04060213 kadalī-khaṇḍa-saṃruddha- nalinī-pulina-śriyam<br />
04060221 paryasta ṃ nandayā satyā ḥ snāna-puṇyatarodayā<br />
04060223 vilokya bhūteśa-giri ṃ vibudhā vismaya ṃ yayuḥ<br />
04060231 dadṛśus tatra te ramyām alakā ṃ nāma vai purīm<br />
04060233 vana ṃ saugandhika ṃ cāpi yatra tan-nāma paṅkajam<br />
04060241 nandā cālakanandā ca saritau bāhyata ḥ puraḥ<br />
04060243 tīrthapāda-padāmbhoja- rajasātīva pāvane<br />
04060251 yayo ḥ sura-striya ḥ kṣattar avaruhya sva-dhiṣṇyataḥ<br />
04060253 krīḍanti puṃsa ḥ siñcantyo vigāhya rati-karśitāḥ<br />
04060261 yayos tat-snāna-vibhraṣṭa- nava-kuṅkuma-piñjaram<br />
04060263 vitṛṣo’pi pibanty ambha ḥ pāyayanto gajā gajīḥ<br />
04060271 tāra-hema-mahāratna- vimāna-śata-saṅkulām<br />
04060273 juṣṭā ṃ puṇyajana-strībhir yathā kha ṃ sataḍid-ghanam<br />
04060281 hitvā yakṣeśvara-purī ṃ vana ṃ saugandhika ṃ ca tat<br />
04060283 drumai ḥ kāma-dughair hṛdya ṃ citra-mālya-phala-cchadaiḥ<br />
04060291 rakta-kaṇṭha-khagānīka- svara-maṇḍita-ṣaṭpadam<br />
04060293 kalahaṃsa-kula-preṣṭha ṃ kharadaṇḍa-jalāśayam<br />
04060301 vana-kuñjara-saṅghṛṣṭa- haricandana-vāyunā<br />
04060303 adhi puṇyajana-strīṇā ṃ muhur unmathayan manaḥ
04060311 vaidūrya-kṛta-sopānā vāpya utpala-mālinīḥ<br />
04060313 prāpta ṃ kimpuruṣair dṛṣṭvā ta ārād dadṛśur vaṭam<br />
04060321 sa yojana-śatotsedha ḥ pādona-viṭapāyataḥ<br />
04060323 paryak-kṛtācala-cchāyo nirnīḍas tāpa-varjitaḥ<br />
04060331 tasmin mahā-yogamaye mumukṣu-śaraṇe surāḥ<br />
04060333 dadṛśu ḥ śivam āsīna ṃ tyaktāmarṣam ivāntakam<br />
04060341 sanandanādyair mahā-siddhai ḥ śāntai ḥ saṃśānta-vigraham<br />
04060343 upāsyamāna ṃ sakhyā ca bhartrā guhyaka-rakṣasām<br />
04060351 vidyā-tapo-yoga-patham āsthita ṃ tam adhīśvaram<br />
04060353 caranta ṃ viśva-suhṛda ṃ vātsalyāl loka-maṅgalam<br />
04060361 liṅga ṃ ca tāpasābhīṣṭa ṃ bhasma-daṇḍa-jaṭājinam<br />
04060363 aṅgena sandhyābhra-rucā candra-lekhā ṃ ca bibhratam<br />
04060371 upaviṣṭa ṃ darbhamayyā ṃ bṛsyā ṃ brahma sanātanam<br />
04060373 nāradāya pravocanta ṃ pṛcchate śṛṇvatā ṃ satām<br />
04060381 kṛtvorau dakṣiṇe savya ṃ pāda-padma ṃ ca jānuni<br />
04060383 bāhu ṃ prakoṣṭhe’kṣa-mālām āsīna ṃ tarka-mudrayā<br />
04060391 ta ṃ brahma-nirvāṇa-samādhim āśritaṃ<br />
04060392 vyupāśrita ṃ giriśa ṃ yoga-kakṣām<br />
04060393 sa-loka-pālā munayo manūnām<br />
04060394 ādya ṃ manu ṃ prāñjalaya ḥ praṇemuḥ<br />
04060401 sa tūpalabhyāgatam ātma-yoniṃ<br />
04060402 surāsureśair abhivanditāṅghriḥ<br />
04060403 utthāya cakre śirasābhivandanam<br />
04060404 arhattama ḥ kasya yathaiva viṣṇuḥ<br />
04060411 tathāpare siddha-gaṇā maharṣibhir<br />
04060412 ye vai samantād anu nīlalohitam<br />
04060413 namaskṛta ḥ prāha śaśāṅka-śekharaṃ<br />
04060414 kṛta-praṇāma ṃ prahasann ivātmabhūḥ<br />
0406043 brahmovāca<br />
04060421 āne tvām īśa ṃ viśvasya jagato yoni-bījayoḥ<br />
04060423 śakte ḥ śivasya ca para ṃ yat tad brahmā nirantaram<br />
04060431 tvam eva bhagavann etac chiva-śaktyo ḥ svarūpayoḥ<br />
04060433 viśva ṃ sṛjasi pāsy atsi krīḍann ūrṇa-paṭo yathā<br />
04060441 tvam eva dharmārtha-dughābhipattaye<br />
04060442 dakṣeṇa sūtreṇa sasarjithādhvaram<br />
04060443 tvayaiva loke’vasitāś ca setavo<br />
04060444 yān brāhmaṇā ḥ śraddadhate dhṛta-vratāḥ<br />
04060451 tva ṃ karmaṇā ṃ maṅgala maṅgalānāṃ<br />
04060452 kartu ḥ sva-loka ṃ tanuṣe sva ḥ para ṃ vā<br />
04060453 amaṅgalānā ṃ ca tamisram ulbaṇaṃ<br />
04060454 viparyaya ḥ kena tad eva kasyacit<br />
04060461 na vai satā ṃ tvac-caraṇārpitātmanāṃ<br />
04060462 bhūteṣu sarveṣv abhipaśyatā ṃ tava<br />
04060463 bhūtāni cātmany apṛthag-didṛkṣatāṃ<br />
04060464 prāyeṇa roṣo’bhibhaved yathā paśum<br />
04060471 pṛthag-dhiya ḥ karma-dṛśo durāśayāḥ<br />
04060472 parodayenārpita-hṛd-rujo’niśam<br />
04060473 parān duruktair vitudanty aruntudās<br />
04060474 tān māvadhīd daiva-vadhān bhavad-vidhaḥ<br />
04060481 yasmin yadā puṣkara-nābha-māyayā<br />
04060482 durantayā spṛṣṭa-dhiya ḥ pṛthag-dṛśaḥ<br />
04060483 kurvanti tatra hy anukampayā kṛpāṃ<br />
04060484 na sādhavo daiva-balāt kṛte kramam<br />
04060491 bhavāṃs tu puṃsa ḥ paramasya māyayā<br />
04060492 durantayāspṛṣṭa-mati ḥ samasta-dṛk<br />
04060493 tayā hatātmasv anukarma-cetaḥsv<br />
04060494 anugraha ṃ kartum ihārhasi prabho<br />
04060501 kurv adhvarasyoddharaṇa ṃ hatasya bhoḥ<br />
04060502 tvayāsamāptasya mano prajāpateḥ<br />
04060503 na yatra bhāga ṃ tava bhāgino daduḥ<br />
04060504 kuyājino yena makho ninīyate<br />
04060511 jīvatād yajamāno’ya ṃ prapadyetākṣiṇī bhagaḥ<br />
04060513 bhṛgo ḥ śmaśrūṇi rohantu pūṣṇo dantāś ca pūrvavat<br />
04060521 devānā ṃ bhagna-gātrāṇām ṛtvijā ṃ cāyudhāśmabhiḥ
04060523 bhavatānugṛhītānām āśu manyo’stv anāturam<br />
04060531 eṣa te rudra bhāgo’stu yad-ucchiṣṭo’dhvarasya vai<br />
04060533 yajñas te rudra bhāgena kalpatām adya yajña-han<br />
0407001 maitreya uvāca<br />
04070011 ity ajenānunītena bhavena parituṣyatā<br />
04070013 abhyadhāyi mahā-bāho prahasya śrūyatām iti<br />
0407002 mahādeva uvāca<br />
04070021 nāgha ṃ prajeśa bālānā ṃ varṇaye nānucintaye<br />
04070023 deva-māyābhibhūtānā ṃ daṇḍas tatra dhṛto mayā<br />
04070031 prajāpater dagdha-śīrṣṇo bhavatv aja-mukha ṃ śiraḥ<br />
04070033 mitrasya cakṣuṣekṣeta bhāga ṃ sva ṃ barhiṣo bhagaḥ<br />
04070041 pūṣā tu yajamānasya dadbhir jakṣatu piṣṭa-bhuk<br />
04070043 devā ḥ prakṛta-sarvāṅgā ye ma uccheṣaṇa ṃ daduḥ<br />
04070051 bāhubhyām aśvino ḥ pūṣṇo hastābhyā ṃ kṛta-bāhavaḥ<br />
04070053 bhavantv adhvaryavaś cānye basta-śmaśrur bhṛgur bhavet<br />
0407006 maitreya uvāca<br />
04070061 tadā sarvāṇi bhūtāni śrutvā mīḍhuṣṭamoditam<br />
04070063 parituṣṭātmabhis tāta sādhu sādhv ity athābruvan<br />
04070071 tato mīḍhvāṃsam āmantrya śunāsīrā ḥ saharṣibhiḥ<br />
04070073 bhūyas tad deva-yajana ṃ sa-mīḍhvad-vedhaso yayuḥ<br />
04070081 vidhāya kārtsnyena ca tad yad āha bhagavān bhavaḥ<br />
04070083 sandadhu ḥ kasya kāyena savanīya-paśo ḥ śiraḥ<br />
04070091 sandhīyamāne śirasi dakṣo rudrābhivīkṣitaḥ<br />
04070093 sadya ḥ supta ivottasthau dadṛśe cāgrato mṛḍam<br />
04070101 tadā vṛṣadhvaja-dveṣa- kalilātmā prajāpatiḥ<br />
04070103 śivāvalokād abhavac charad-dhrada ivāmalaḥ<br />
04070111 bhava-stavāya kṛta-dhīr nāśaknod anurāgataḥ<br />
04070113 autkaṇṭhyād bāṣpa-kalayā samparetā ṃ sutā ṃ smaran<br />
04070121 kṛcchrāt saṃstabhya ca mana ḥ prema-vihvalita ḥ sudhīḥ<br />
04070123 śaśaṃsa nirvyalīkena bhāveneśa ṃ prajāpatiḥ<br />
0407013 dakṣa uvāca<br />
04070131 bhūyān anugraha aho bhavatā kṛto me<br />
04070132 daṇḍas tvayā mayi bhṛto yad api pralabdhaḥ<br />
04070133 na brahma-bandhuṣu ca vā ṃ bhagavann avajñā<br />
04070134 tubhya ṃ hareś ca kuta eva dhṛta-vrateṣu<br />
04070141 vidyā-tapo-vrata-dharān mukhata ḥ sma viprān<br />
04070142 brahmātma-tattvam avitu ṃ prathama ṃ tvam asrāk<br />
04070143 tad brāhmaṇān parama sarva-vipatsu pāsi<br />
04070144 pāla ḥ paśūn iva vibho pragṛhīta-daṇḍaḥ<br />
04070151 yo’sau mayāvidita-tattva-dṛśā sabhāyāṃ<br />
04070152 kṣipto durukti-viśikhair vigaṇayya tan mām<br />
04070153 arvāk patantam arhattama-nindayāpād<br />
04070154 dṛṣṭyārdrayā sa bhagavān sva-kṛtena tuṣyet<br />
0407016 maitreya uvāca<br />
04070161 kṣamāpyaiva ṃ sa mīḍhvāṃsa ṃ brahmaṇā cānumantritaḥ<br />
04070163 karma santānayām āsa sopādhyāyartvig-ādibhiḥ<br />
04070171 vaiṣṇava ṃ yajña-santatyai tri-kapāla ṃ dvijottamāḥ<br />
04070173 puroḍāśa ṃ niravapan vīra-saṃsarga-śuddhaye<br />
04070181 adhvaryuṇātta-haviṣā yajamāno viśāmpate<br />
04070183 dhiyā viśuddhayā dadhyau tathā prādurabhūd dhariḥ<br />
04070191 tadā sva-prabhayā teṣā ṃ dyotayantyā diśo daśa<br />
04070193 muṣṇaṃs teja upānītas tārkṣyeṇa stotra-vājinā<br />
04070201 śyāmo hiraṇya-raśano’rka-kirīṭa-juṣṭo<br />
04070202 nīlālaka-bhramara-maṇḍita-kuṇḍalāsyaḥ<br />
04070203 śaṅkhābja-cakra-śara-cāpa-gadāsi-carma-<br />
04070204 vyagrair hiraṇmaya-bhujair iva karṇikāraḥ<br />
04070211 vakṣasy adhiśrita-vadhūr vana-māly udāra-<br />
04070212 hāsāvaloka-kalayā ramayaṃś ca viśvam<br />
04070213 pārśva-bhramad-vyajana-cāmara-rāja-haṃsaḥ<br />
04070214 śvetātapatra-śaśinopari rajyamānaḥ<br />
04070221 tam upāgatam ālakṣya sarve sura-gaṇādayaḥ<br />
04070223 praṇemu ḥ sahasotthāya brahmendra-tryakṣa-nāyakāḥ<br />
04070231 tat-tejasā hata-ruca ḥ sanna-jihvā ḥ sa-sādhvasāḥ<br />
04070233 mūrdhnā dhṛtāñjali-puṭā upatasthur adhokṣajam
04070241 apy arvāg-vṛttayo yasya mahi tv ātmabhuv-ādayaḥ<br />
04070243 yathā-mati gṛṇanti sma kṛtānugraha-vigraham<br />
04070251 dakṣo gṛhītārhaṇa-sādanottamaṃ<br />
04070252 yajñeśvara ṃ viśva-sṛjā ṃ para ṃ gurum<br />
04070253 sunanda-nandādy-anugair vṛta ṃ mudā<br />
04070254 gṛṇan prapede prayata ḥ kṛtāñjaliḥ<br />
0407026 dakṣa uvāca<br />
04070261 śuddha ṃ sva-dhāmny uparatākhila-buddhy-avasthaṃ<br />
04070262 cin-mātram ekam abhaya ṃ pratiṣidhya māyām<br />
04070263 tiṣṭhaṃs tayaiva puruṣatvam upetya tasyām<br />
04070264 āste bhavān apariśuddha ivātma-tantraḥ<br />
0407027 ṛtvija ūcuḥ<br />
04070271 tattva ṃ na te vayam anañjana rudra-śāpāt<br />
04070272 karmaṇy avagraha-dhiyo bhagavan vidāmaḥ<br />
04070273 dharmopalakṣaṇam ida ṃ trivṛd adhvarākhyaṃ<br />
04070274 jñāta ṃ yad-artham adhidaivam ado vyavasthāḥ<br />
0407028 sadasyā ūcuḥ<br />
04070281 utpatty-adhvany aśaraṇa uru-kleśa-durge’ntakogra-<br />
04070282 vyālānviṣṭe viṣaya-mṛga-tṛṣy ātma-gehoru-bhāraḥ<br />
04070283 dvandva-śvabhre khala-mṛga-bhaye śoka-dāve’jña-sārthaḥ<br />
04070284 pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ<br />
0407029 rudra uvāca<br />
04070291 tava varada varāṅghrāv āśiṣehākhilārthe<br />
04070292 hy api munibhir asaktair ādareṇārhaṇīye<br />
04070293 yadi racita-dhiya ṃ māvidya-loko’paviddhaṃ<br />
04070294 japati na gaṇaye tat tvat-parānugraheṇa<br />
0407030 bhṛgur uvāca<br />
04070301 yan māyayā gahanayāpahṛtātma-bodhā<br />
04070302 brahmādayas tanu-bhṛtas tamasi svapantaḥ<br />
04070303 nātman-śrita ṃ tava vidanty adhunāpi tattvaṃ<br />
04070304 so’ya ṃ prasīdatu bhavān praṇatātma-bandhuḥ<br />
0407031 brahmovāca<br />
04070311 naitat svarūpa ṃ bhavato’sau padārtha-<br />
04070312 bheda-grahai ḥ puruṣo yāvad īkṣet<br />
04070313 jñānasya cārthasya guṇasya cāśrayo<br />
04070314 māyāmayād vyatirikto matas tvam<br />
0407032 indra uvāca<br />
04070321 idam apy acyuta viśva-bhāvanaṃ<br />
04070322 vapur ānanda-kara ṃ mano-dṛśām<br />
04070323 sura-vidviṭ-kṣapaṇair udāyudhair<br />
04070324 bhuja-daṇḍair upapannam aṣṭabhiḥ<br />
0407033 patnya ūcuḥ<br />
04070331 yajño’ya ṃ tava yajanāya kena sṛṣṭo<br />
04070332 vidhvasta ḥ paśupatinādya dakṣa-kopāt<br />
04070333 ta ṃ nas tva ṃ śava-śayanābha-śānta-medhaṃ<br />
04070334 yajñātman nalina-rucā dṛśā punīhi<br />
0407034 ṛṣaya ūcuḥ<br />
04070341 ananvita ṃ te bhagavan viceṣṭitaṃ<br />
04070342 yad ātmanā carasi hi karma nājyase<br />
04070343 vibhūtaye yata upasedur īśvarīṃ<br />
04070344 na manyate svayam anuvartatī ṃ bhavān<br />
0407035 siddhā ūcuḥ<br />
04070351 aya ṃ tvat-kathā-mṛṣṭa-pīyūṣa-nadyāṃ<br />
04070352 mano-vāraṇa ḥ kleśa-dāvāgni-dagdhaḥ<br />
04070353 tṛṣārto’vagāḍho na sasmāra dāvaṃ<br />
04070354 na niṣkrāmati brahma-sampannavan naḥ<br />
0407036 yajamāny uvāca<br />
04070361 svāgata ṃ te prasīdeśa tubhya ṃ namaḥ<br />
04070362 śrīnivāsa śriyā kāntayā trāhi naḥ<br />
04070363 tvām ṛte’dhīśa nāṅgair makha ḥ śobhate<br />
04070364 śīrṣa-hīna ḥ ka-bandho yathā puruṣaḥ<br />
0407037 lokapālā ūcuḥ<br />
04070371 dṛṣṭa ḥ ki ṃ no dṛgbhir asad-grahais tvaṃ<br />
04070372 pratyag-draṣṭā dṛśyate<br />
yena viśvam
04070373 māyā hy eṣā bhavadīyā hi bhūman<br />
04070374 yas tva ṃ ṣaṣṭha ḥ pañcabhir bhāsi bhūtaiḥ<br />
0407038 yogeśvarā ūcuḥ<br />
04070381 preyān na te’nyo’sty amutas tvayi prabho<br />
04070382 viśvātmanīkṣen na pṛthag ya ātmanaḥ<br />
04070383 athāpi bhaktyeśa tayopadhāvatām<br />
04070384 ananya-vṛttyānugṛhāṇa vatsala<br />
04070391 jagad-udbhava-sthiti-layeṣu daivato<br />
04070392 bahu-bhidyamāna-guṇayātma-māyayā<br />
04070393 racitātma-bheda-mataye sva-saṃsthayā<br />
04070394 vinivartita-bhrama-guṇātmane namaḥ<br />
0407040 brahmovāca<br />
04070401 namas te śrita-sattvāya dharmādīnā ṃ ca sūtaye<br />
04070403 nirguṇāya ca yat-kāṣṭhā ṃ nāha ṃ vedāpare’pi ca<br />
0407041 agnir uvāca<br />
04070411 yat-tejasāha ṃ susamiddha-tejā<br />
04070412 havya ṃ vahe svadhvara ājya-siktam<br />
04070413 ta ṃ yajñiya ṃ pañca-vidha ṃ ca pañcabhiḥ<br />
04070414 sviṣṭa ṃ yajurbhi ḥ praṇato’smi yajñam<br />
0407042 devā ūcuḥ<br />
04070421 purā kalpāpāye sva-kṛtam udarī-kṛtya vikṛtaṃ<br />
04070422 tvam evādyas tasmin salila uragendrādhiśayane<br />
04070423 pumān śeṣe siddhair hṛdi vimṛśitādhyātma-padaviḥ<br />
04070424 sa evādyākṣṇor ya ḥ pathi carasi bhṛtyān avasi naḥ<br />
0407043 gandharvā ūcuḥ<br />
04070431 aṃśāṃśās te deva marīcy-ādaya ete<br />
04070432 brahmendrādyā deva-gaṇā rudra-purogāḥ<br />
04070433 krīḍā-bhāṇḍa ṃ viśvam ida ṃ yasya vibhūman<br />
04070434 tasmai nitya ṃ nātha namas te karavāma<br />
0407044 vidyādharā ūcuḥ<br />
04070441 tvan-māyayārtham abhipadya kalevare’smin<br />
04070442 kṛtvā mamāham iti durmatir utpathai ḥ svaiḥ<br />
04070443 kṣipto’py asad-viṣaya-lālasa ātma-mohaṃ<br />
04070444 yuṣmat-kathāmṛta-niṣevaka udvyudasyet<br />
0407045 brāhmaṇā ūcuḥ<br />
04070451 tva ṃ kratus tva ṃ havis tva ṃ hutāśa ḥ svayaṃ<br />
04070452 tva ṃ hi mantra ḥ samid-darbha-pātrāṇi ca<br />
04070453 tva ṃ sadasyartvijo dampatī devatā<br />
04070454 agnihotra ṃ svadhā soma ājya ṃ paśuḥ<br />
04070461 tva ṃ purā gā ṃ rasāyā mahā-sūkaro<br />
04070462 daṃṣṭrayā padminī ṃ vāraṇendro yathā<br />
04070463 stūyamāno nadal līlayā yogibhir<br />
04070464 vyujjahartha trayī-gātra yajña-kratuḥ<br />
04070471 sa prasīda tvam asmākam ākāṅkṣatāṃ<br />
04070472 darśana ṃ te paribhraṣṭa-sat-karmaṇām<br />
04070473 kīrtyamāne nṛbhir nāmni yajñeśa te<br />
04070474 yajña-vighnā ḥ kṣaya ṃ yānti tasmai namaḥ<br />
0407048 maitreya uvāca<br />
04070481 iti dakṣa ḥ kavir yajña ṃ bhadra rudrābhimarśitam<br />
04070483 kīrtyamāne hṛṣīkeśe sanninye yajña-bhāvane<br />
04070491 bhagavān svena bhāgena sarvātmā sarva-bhāga-bhuk<br />
04070493 dakṣa ṃ babhāṣa ābhāṣya prīyamāṇa ivānagha<br />
0407050 śrī-bhagavān uvāca<br />
04070501 aha ṃ brahmā ca śarvaś ca jagata ḥ kāraṇa ṃ param<br />
04070503 ātmeśvara upadraṣṭā svayan-dṛg aviśeṣaṇaḥ<br />
04070511 ātma-māyā ṃ samāviśya so’ha ṃ guṇamayī ṃ dvija<br />
04070513 sṛjan rakṣan haran viśva ṃ dadhre saṃjñā ṃ kriyocitām<br />
04070521 tasmin brahmaṇy advitīye kevale paramātmani<br />
04070523 brahma-rudrau ca bhūtāni bhedenājño’nupaśyati<br />
04070531 yathā pumān na svāṅgeṣu śiraḥ-pāṇy-ādiṣu kvacit<br />
04070533 pārakya-buddhi ṃ kurute eva ṃ bhūteṣu mat-paraḥ<br />
04070541 trayāṇām eka-bhāvānā ṃ yo na paśyati vai bhidām<br />
04070543 sarva-bhūtātmanā ṃ brahman sa śāntim adhigacchati<br />
0407055 maitreya uvāca
04070551 eva ṃ bhagavatādiṣṭa ḥ prajāpati-patir harim<br />
04070553 arcitvā kratunā svena devān ubhayato’yajat<br />
04070561 rudra ṃ ca svena bhāgena hy upādhāvat samāhitaḥ<br />
04070563 karmaṇodavasānena somapān itarān api<br />
04070565 udavasya sahartvigbhi ḥ sasnāv avabhṛtha ṃ tataḥ<br />
04070571 tasmā apy anubhāvena svenaivāvāpta-rādhase<br />
04070573 dharma eva mati ṃ dattvā tridaśās te diva ṃ yayuḥ<br />
04070581 eva ṃ dākṣāyaṇī hitvā satī pūrva-kalevaram<br />
04070583 jajñe himavata ḥ kṣetre menāyām iti śuśruma<br />
04070591 tam eva dayita ṃ bhūya āvṛṅkte patim ambikā<br />
04070593 ananya-bhāvaika-gati ṃ śakti ḥ supteva pūruṣam<br />
04070601 etad bhagavata ḥ śambho ḥ karma dakṣādhvara-druhaḥ<br />
04070603 śruta ṃ bhāgavatāc chiṣyād uddhavān me bṛhaspateḥ<br />
04070611 ida ṃ pavitra ṃ param īśa-ceṣṭitaṃ<br />
yaśasyam āyuṣyam aghaugha-marṣaṇam<br />
04070613 yo nityadākarṇya naro’nukīrtayed<br />
dhunoty agha ṃ kaurava bhakti-bhāvataḥ<br />
0408001 maitreya uvāca<br />
04080011 sanakādyā nāradaś ca ṛbhur haṃso’ruṇir yatiḥ<br />
04080013 naite gṛhān brahma-sutā hy āvasann ūrdhva-retasaḥ<br />
04080021 mṛṣādharmasya bhāryāsīd dambha ṃ māyā ṃ ca śatru-han<br />
04080023 asūta mithuna ṃ tat tu nirṛtir jagṛhe’prajaḥ<br />
04080031 tayo ḥ samabhaval lobho nikṛtiś ca mahā-mate<br />
04080033 tābhyā ṃ krodhaś ca hiṃsā ca yad durukti ḥ svasā kaliḥ<br />
04080041 duruktau kalir ādhatta bhaya ṃ mṛtyu ṃ ca sattama<br />
04080043 tayoś ca mithuna ṃ jajñe yātanā nirayas tathā<br />
04080051 saṅgraheṇa mayākhyāta ḥ pratisargas tavānagha<br />
04080053 tri ḥ śrutvaitat pumān puṇya ṃ vidhunoty ātmano malam<br />
04080061 athāta ḥ kīrtaye vaṃśa ṃ puṇya-kīrte ḥ kurūdvaha<br />
04080063 svāyambhuvasyāpi manor harer aṃśāṃśa-janmanaḥ<br />
04080071 priyavratottānapādau śatarūpā-pate ḥ sutau<br />
04080073 vāsudevasya kalayā rakṣāyā ṃ jagata ḥ sthitau<br />
04080081 jāye uttānapādasya sunīti ḥ surucis tayoḥ<br />
04080083 suruci ḥ preyasī patyur netarā yat-suto dhruvaḥ<br />
04080091 ekadā suruce ḥ putram aṅkam āropya lālayan<br />
04080093 uttama ṃ nārurukṣanta ṃ dhruva ṃ rājābhyanandata<br />
04080101 tathā cikīrṣamāṇa ṃ ta ṃ sapatnyās tanaya ṃ dhruvam<br />
04080103 suruci ḥ śṛṇvato rājña ḥ serṣyam āhātigarvitā<br />
04080111 na vatsa nṛpater dhiṣṇya ṃ bhavān āroḍhum arhati<br />
04080113 na gṛhīto mayā yat tva ṃ kukṣāv api nṛpātmajaḥ<br />
04080121 bālo’si bata nātmānam anya-strī-garbha-sambhṛtam<br />
04080123 nūna ṃ veda bhavān yasya durlabhe’rthe manorathaḥ<br />
04080131 tapasārādhya puruṣa ṃ tasyaivānugraheṇa me<br />
04080133 garbhe tva ṃ sādhayātmāna ṃ yadīcchasi nṛpāsanam<br />
0408014 maitreya uvāca<br />
04080141 mātu ḥ sapatnyā ḥ sa durukti-viddhaḥ<br />
04080142 śvasan ruṣā daṇḍa-hato yathāhiḥ<br />
04080143 hitvā miṣanta ṃ pitara ṃ sanna-vācaṃ<br />
04080144 jagāma mātu ḥ prarudan sakāśam<br />
04080151 ta ṃ niḥśvasanta ṃ sphuritādharoṣṭhaṃ<br />
04080152 sunītir utsaṅga udūhya bālam<br />
04080153 niśamya tat-paura-mukhān nitāntaṃ<br />
04080154 sā vivyathe yad gadita ṃ sapatnyā<br />
04080161 sotsṛjya dhairya ṃ vilalāpa śoka-<br />
04080162 dāvāgninā dāva-lateva bālā<br />
04080163 vākya ṃ sapatnyā ḥ smaratī saroja-<br />
04080164 śriyā dṛśā bāṣpa-kalām uvāha<br />
04080171 dīrgha ṃ śvasantī vṛjinasya pāram<br />
04080172 apaśyatī bālakam āha bālā<br />
04080173 māmaṅgala ṃ tāta pareṣu maṃsthā<br />
04080174 bhuṅkte jano yat para-duḥkhadas tat<br />
04080181 satya ṃ surucyābhihita ṃ bhavān me<br />
04080182 yad durbhagāyā udare gṛhītaḥ<br />
04080183 stanyena vṛddhaś ca vilajjate yāṃ
04080184 bhāryeti vā voḍhum iḍaspatir mām<br />
04080191 ātiṣṭha tat tāta vimatsaras tvam<br />
04080192 ukta ṃ samātrāpi yad avyalīkam<br />
04080193 ārādhayādhokṣaja-pāda-padmaṃ<br />
04080194 yadīcchase’dhyāsanam uttamo yathā<br />
04080201 yasyāṅghri-padma ṃ paricarya viśva-<br />
04080202 vibhāvanāyātta-guṇābhipatteḥ<br />
04080203 ajo’dhyatiṣṭhat khalu pārameṣṭhyaṃ<br />
04080204 pada ṃ jitātma-śvasanābhivandyam<br />
04080211 tathā manur vo bhagavān pitāmaho<br />
04080212 yam eka-matyā puru-dakṣiṇair makhaiḥ<br />
04080213 iṣṭvābhipede duravāpam anyato<br />
04080214 bhauma ṃ sukha ṃ divyam athāpavargyam<br />
04080221 tam eva vatsāśraya bhṛtya-vatsalaṃ<br />
04080222 mumukṣubhir mṛgya-padābja-paddhatim<br />
04080223 ananya-bhāve nija-dharma-bhāvite<br />
04080224 manasy avasthāpya bhajasva pūruṣam<br />
04080231 nānya ṃ tata ḥ padma-palāśa-locanād<br />
04080232 duḥkha-cchida ṃ te mṛgayāmi kañcana<br />
04080233 yo mṛgyate hasta-gṛhīta-padmayā<br />
04080234 śriyetarair aṅga vimṛgyamāṇayā<br />
0408024 maitreya uvāca<br />
04080241 eva ṃ sañjalpita ṃ mātur ākarṇyārthāgama ṃ vaca ḥ<br />
04080243 sanniyamyātmanātmāna ṃ niścakrāma pitu ḥ purāt<br />
04080251 nāradas tad upākarṇya jñātvā tasya cikīrṣitam<br />
04080253 spṛṣṭvā mūrdhany agha-ghnena pāṇinā prāha vismitaḥ<br />
04080261 aho teja ḥ kṣatriyāṇā ṃ māna-bhaṅgam amṛṣyatām<br />
04080263 bālo’py aya ṃ hṛdā dhatte yat samātur asad-vacaḥ<br />
0408027 nārada uvāca<br />
04080271 nādhunāpy avamāna ṃ te sammāna ṃ vāpi putraka<br />
04080273 lakṣayāma ḥ kumārasya saktasya krīḍanādiṣu<br />
04080281 vikalpe vidyamāne’pi na hy asantoṣa-hetavaḥ<br />
04080283 puṃso moham ṛte bhinnā yal loke nija-karmabhiḥ<br />
04080291 parituṣyet tatas tāta tāvan-mātreṇa pūruṣaḥ<br />
04080293 daivopasādita ṃ yāvad vīkṣyeśvara-gati ṃ budhaḥ<br />
04080301 atha mātropadiṣṭena yogenāvarurutsasi<br />
04080303 yat-prasāda ṃ sa vai puṃsā ṃ durārādhyo mato mama<br />
04080311 munaya ḥ padavī ṃ yasya niḥsaṅgenoru-janmabhiḥ<br />
04080313 na vidur mṛgayanto’pi tīvra-yoga-samādhinā<br />
04080321 ato nivartatām eṣa nirbandhas tava niṣphalaḥ<br />
04080323 yatiṣyati bhavān kāle śreyasā ṃ samupasthite<br />
04080331 yasya yad daiva-vihita ṃ sa tena sukha-duḥkhayoḥ<br />
04080333 ātmāna ṃ toṣayan dehī tamasa ḥ pāram ṛcchati<br />
04080341 guṇādhikān muda ṃ lipsed anukrośa ṃ guṇādhamāt<br />
04080343 maitrī ṃ samānād anvicchen na tāpair abhibhūyate<br />
0408035 dhruva uvāca<br />
04080351 so’ya ṃ śamo bhagavatā sukha-duḥkha-hatātmanām<br />
04080353 darśita ḥ kṛpayā puṃsā ṃ durdarśo’smad-vidhais tu yaḥ<br />
04080361 athāpi me’vinītasya kṣāttra ṃ ghoram upeyuṣaḥ<br />
04080363 surucyā durvaco-bāṇair na bhinne śrayate hṛdi<br />
04080371 pada ṃ tri-bhuvanotkṛṣṭa ṃ jigīṣo ḥ sādhu vartma me<br />
04080373 brūhy asmat-pitṛbhir brahmann anyair apy anadhiṣṭhitam<br />
04080381 nūna ṃ bhavān bhagavato yo’ ṅgaja ḥ parameṣṭhinaḥ<br />
04080383 vitudann aṭate vīṇā ṃ hitāya jagato’rkavat<br />
0408039 maitreya uvāca<br />
04080391 ity udāhṛtam ākarṇya bhagavān nāradas tadā<br />
04080393 prīta ḥ pratyāha ta ṃ bāla ṃ sad-vākyam anukampayā<br />
0408040 nārada uvāca<br />
04080401 jananyābhihita ḥ panthā ḥ sa vai niḥśreyasasya te<br />
04080403 bhagavān vāsudevas ta ṃ bhaja ta ṃ pravaṇātmanā<br />
04080411 dharmārtha-kāma-mokṣākhya ṃ ya icchec chreya ātmanaḥ<br />
04080413 eka ṃ hy eva hares tatra kāraṇa ṃ pāda-sevanam<br />
04080421 tat tāta gaccha bhadra ṃ te yamunāyās taṭa ṃ śuci<br />
04080423 puṇya ṃ madhuvana ṃ yatra sānnidhya ṃ nityadā hareḥ
04080431 snātvānusavana ṃ tasmin kālindyā ḥ salile śive<br />
04080433 kṛtvocitāni nivasann ātmana ḥ kalpitāsanaḥ<br />
04080441 prāṇāyāmena tri-vṛtā prāṇendriya-mano-malam<br />
04080443 śanair vyudasyābhidhyāyen manasā guruṇā gurum<br />
04080451 prasādābhimukha ṃ śaśvat prasanna-vadanekṣaṇam<br />
04080453 sunāsa ṃ subhruva ṃ cāru- kapola ṃ sura-sundaram<br />
04080461 taruṇa ṃ ramaṇīyāṅgam aruṇoṣṭhekṣaṇādharam<br />
04080463 praṇatāśrayaṇa ṃ nṛmṇa ṃ śaraṇya ṃ karuṇārṇavam<br />
04080471 śrīvatsāṅka ṃ ghana-śyāma ṃ puruṣa ṃ vana-mālinam<br />
04080473 śaṅkha-cakra-gadā-padmair abhivyakta-caturbhujam<br />
04080481 kirīṭina ṃ kuṇḍalina ṃ keyūra-valayānvitam<br />
04080483 kaustubhābharaṇa-grīva ṃ pīta-kauśeya-vāsasam<br />
04080491 kāñcī-kalāpa-paryasta ṃ lasat-kāñcana-nūpuram<br />
04080493 darśanīyatama ṃ śānta ṃ mano-nayana-vardhanam<br />
04080501 padbhyā ṃ nakha-maṇi-śreṇyā vilasadbhyā ṃ samarcatām<br />
04080503 hṛt-padma-karṇikā-dhiṣṇyam ākramyātmany avasthitam<br />
04080511 smayamānam abhidhyāyet sānurāgāvalokanam<br />
04080513 niyatenaika-bhūtena manasā varadarṣabham<br />
04080521 eva ṃ bhagavato rūpa ṃ subhadra ṃ dhyāyato manaḥ<br />
04080523 nirvṛtyā parayā tūrṇa ṃ sampanna ṃ na nivartate<br />
04080531 japaś ca paramo guhya ḥ śrūyatā ṃ me nṛpātmaja<br />
04080533 ya ṃ sapta-rātra ṃ prapaṭhan pumān paśyati khecarān<br />
0408054 o ṃ namo bhagavate vāsudevāya<br />
04080541 mantreṇānena devasya kuryād dravyamayī ṃ budhaḥ<br />
04080543 saparyā ṃ vividhair dravyair deśa-kāla-vibhāgavit<br />
04080551 salilai ḥ śucibhir mālyair vanyair mūla-phalādibhiḥ<br />
04080553 śastāṅkurāṃśukaiś cārcet tulasyā priyayā prabhum<br />
04080561 labdhvā dravyamayīm arcā ṃ kṣity-ambv-ādiṣu vārcayet<br />
04080563 ābhṛtātmā muni ḥ śānto yata-vā ṅ mita-vanya-bhuk<br />
04080571 svecchāvatāra-caritair acintya-nija-māyayā<br />
04080573 kariṣyaty uttamaślokas tad dhyāyed dhṛdayaṅ-gamam<br />
04080581 paricaryā bhagavato yāvatya ḥ pūrva-sevitāḥ<br />
04080583 tā mantra-hṛdayenaiva prayuñjyān mantra-mūrtaye<br />
04080591 eva ṃ kāyena manasā vacasā ca mano-gatam<br />
04080593 paricaryamāṇo bhagavān bhaktimat-paricaryayā<br />
04080601 puṃsām amāyinā ṃ samyag bhajatā ṃ bhāva-vardhanaḥ<br />
04080603 śreyo diśaty abhimata ṃ yad dharmādiṣu dehinām<br />
04080611 viraktaś cendriya-ratau bhakti-yogena bhūyasā<br />
04080613 ta ṃ nirantara-bhāvena bhajetāddhā vimuktaye<br />
04080621 ity uktas ta ṃ parikramya praṇamya ca nṛpārbhakaḥ<br />
04080623 yayau madhuvana ṃ puṇya ṃ hareś caraṇa-carcitam<br />
04080631 tapo-vana ṃ gate tasmin praviṣṭo’ntaḥ-pura ṃ muniḥ<br />
04080633 arhitārhaṇako rājñā sukhāsīna uvāca tam<br />
0408064 nārada uvāca<br />
04080641 rājan ki ṃ dhyāyase dīrgha ṃ mukhena pariśuṣyatā<br />
04080643 ki ṃ vā na riṣyate kāmo dharmo vārthena saṃyutaḥ<br />
0408065 rājovāca<br />
04080651 suto me bālako brahman straiṇenākaruṇātmanā<br />
04080653 nirvāsita ḥ pañca-varṣa ḥ saha mātrā mahān kaviḥ<br />
04080661 apy anātha ṃ vane brahman mā smādanty arbhaka ṃ vṛkāḥ<br />
04080663 śrānta ṃ śayāna ṃ kṣudhita ṃ parimlāna-mukhāmbujam<br />
04080671 aho me bata daurātmya ṃ strī-jitasyopadhāraya<br />
04080673 yo’ ṅka ṃ premṇārurukṣanta ṃ nābhyanandam asattamaḥ<br />
0408068 nārada uvāca<br />
04080681 mā mā śuca ḥ sva-tanaya ṃ deva-gupta ṃ viśāmpate<br />
04080683 tat-prabhāvam avijñāya prāvṛṅkte yad-yaśo jagat<br />
04080691 suduṣkara ṃ karma kṛtvā loka-pālair api prabhuḥ<br />
04080693 aiṣyaty acirato rājan yaśo vipulayaṃs tava<br />
0408070 maitreya uvāca<br />
04080701 iti devarṣiṇā prokta ṃ viśrutya jagatī-patiḥ<br />
04080703 rāja-lakṣmīm anādṛtya putram evānvacintayat<br />
04080711 tatrābhiṣikta ḥ prayatas tām upoṣya vibhāvarīm<br />
04080713 samāhita ḥ paryacarad ṛṣy-ādeśena pūruṣam<br />
04080721 tri-rātrānte tri-rātrānte kapittha-badarāśanaḥ
04080723 ātma-vṛtty-anusāreṇa māsa ṃ ninye’rcayan harim<br />
04080731 dvitīya ṃ ca tathā māsa ṃ ṣaṣṭhe ṣaṣṭhe’rbhako dine<br />
04080733 tṛṇa-parṇādibhi ḥ śīrṇai ḥ kṛtānno’bhyarcayan vibhum<br />
04080741 tṛtīya ṃ cānayan māsa ṃ navame navame’hani<br />
04080743 ab-bhakṣa uttamaślokam upādhāvat samādhinā<br />
04080751 caturtham api vai māsa ṃ dvādaśe dvādaśe’hani<br />
04080753 vāyu-bhakṣo jita-śvāso dhyāyan devam adhārayat<br />
04080761 pañcame māsy anuprāpte jita-śvāso nṛpātmajaḥ<br />
04080763 dhyāyan brahma padaikena tasthau sthāṇur ivācalaḥ<br />
04080771 sarvato mana ākṛṣya hṛdi bhūtendriyāśayam<br />
04080773 dhyāyan bhagavato rūpa ṃ nādrākṣīt kiñcanāparam<br />
04080781 ādhāra ṃ mahad-ādīnā ṃ pradhāna-puruṣeśvaram<br />
04080783 brahma dhārayamāṇasya trayo lokāś cakampire<br />
04080791 yadaika-pādena sa pārthivārbhakas<br />
04080792 tasthau tad-aṅguṣṭha-nipīḍitā mahī<br />
04080793 nanāma tatrārdham ibhendra-dhiṣṭhitā<br />
04080794 tarīva savyetarata ḥ pade pade<br />
04080801 tasminn abhidhyāyati viśvam ātmano<br />
04080802 dvāra ṃ nirudhyāsum ananyayā dhiyā<br />
04080803 lokā nirucchvāsa-nipīḍitā bhṛśaṃ<br />
04080804 sa-loka-pālā ḥ śaraṇa ṃ yayur harim<br />
0408081 devā ūcuḥ<br />
04080811 naiva ṃ vidāmo bhagavan prāṇa-rodhaṃ<br />
04080812 carācarasyākhila-sattva-dhāmnaḥ<br />
04080813 vidhehi tan no vṛjinād vimokṣaṃ<br />
04080814 prāptā vaya ṃ tvā ṃ śaraṇa ṃ śaraṇyam<br />
0408082 śrī-bhagavān uvāca<br />
04080821 mā bhaiṣṭa bāla ṃ tapaso duratyayān<br />
04080822 nivartayiṣye pratiyāta sva-dhāma<br />
04080823 yato hi va ḥ prāṇa-nirodha āsīd<br />
04080824 auttānapādir mayi saṅgatātmā<br />
0409001 maitreya uvāca<br />
04090011 ta evam utsanna-bhayā urukrame<br />
04090012 kṛtāvanāmā ḥ prayayus tri-viṣṭapam<br />
04090013 sahasraśīrṣāpi tato garutmatā<br />
04090014 madhor vana ṃ bhṛtya-didṛkṣayā gataḥ<br />
04090021 sa vai dhiyā yoga-vipāka-tīvrayā<br />
04090022 hṛt-padma-kośe sphurita ṃ taḍit-prabham<br />
04090023 tirohita ṃ sahasaivopalakṣya<br />
04090024 bahiḥ-sthita ṃ tad-avastha ṃ dadarśa<br />
04090031 tad-darśanenāgata-sādhvasa ḥ kṣitāv<br />
04090032 avandatāṅga ṃ vinamayya daṇḍavat<br />
04090033 dṛgbhyā ṃ prapaśyan prapibann ivārbhakaś<br />
04090034 cumbann ivāsyena bhujair ivāśliṣan<br />
04090041 sa ta ṃ vivakṣantam atad-vida ṃ harir<br />
04090042 jñātvāsya sarvasya ca hṛdy avasthitaḥ<br />
04090043 kṛtāñjali ṃ brahmamayena kambunā<br />
04090044 pasparśa bāla ṃ kṛpayā kapole<br />
04090051 sa vai tadaiva pratipāditā ṃ giraṃ<br />
04090052 daivī ṃ parijñāta-parātma-nirṇayaḥ<br />
04090053 ta ṃ bhakti-bhāvo’bhyagṛṇād asatvaraṃ<br />
04090054 pariśrutoru-śravasa ṃ dhruva-kṣitiḥ<br />
0409006 dhruva uvāca<br />
04090061 yo’nta ḥ praviśya mama vācam imā ṃ prasuptāṃ<br />
04090062 sañjīvayaty akhila-śakti-dhara ḥ sva-dhāmnā<br />
04090063 anyāṃś ca hasta-caraṇa-śravaṇa-tvag-ādīn<br />
04090064 prāṇān namo bhagavate puruṣāya tubhyam<br />
04090071 ekas tvam eva bhagavann idam ātma-śaktyā<br />
04090072 māyākhyayoru-guṇayā mahad-ādy-aśeṣam<br />
04090073 sṛṣṭvānuviśya puruṣas tad-asad-guṇeṣu<br />
04090074 nāneva dāruṣu vibhāvasuvad vibhāsi<br />
04090081 tvad-dattayā vayunayedam acaṣṭa viśvaṃ<br />
04090082 supta-prabuddha iva nātha bhavat-prapannaḥ<br />
04090083 tasyāpavargya-śaraṇa ṃ tava pāda-mūlaṃ
04090084 vismaryate kṛta-vidā katham ārta-bandho<br />
04090091 nūna ṃ vimuṣṭa-matayas tava māyayā te<br />
04090092 ye tvā ṃ bhavāpyaya-vimokṣaṇam anya-hetoḥ<br />
04090093 arcanti kalpaka-taru ṃ kuṇapopabhogyam<br />
04090094 icchanti yat sparśaja ṃ niraye’pi n– ṇām<br />
04090101 yā nirvṛtis tanu-bhṛtā ṃ tava pāda-padma-<br />
04090102 dhyānād bhavaj-jana-kathā-śravaṇena vā syāt<br />
04090103 sā brahmaṇi sva-mahimany api nātha mā bhūt<br />
04090104 ki ṃ tv antakāsi-lulitāt patatā ṃ vimānāt<br />
04090111 bhakti ṃ muhu ḥ pravahatā ṃ tvayi me prasaṅgo<br />
04090112 bhūyād ananta mahatām amalāśayānām<br />
04090113 yenāñjasolbaṇam uru-vyasana ṃ bhavābdhiṃ<br />
04090114 neṣye bhavad-guṇa-kathāmṛta-pāna-mattaḥ<br />
04090121 te na smaranty atitarā ṃ priyam īśa martyaṃ<br />
04090122 ye cānv ada ḥ suta-suhṛd-gṛha-vitta-dārāḥ<br />
04090123 ye tv abja-nābha bhavadīya-padāravinda-<br />
04090124 saugandhya-lubdha-hṛdayeṣu kṛta-prasaṅgāḥ<br />
04090131 tiryaṅ-naga-dvija-sarīsṛpa-deva-daitya-<br />
04090132 martyādibhi ḥ paricita ṃ sad-asad-viśeṣam<br />
04090133 rūpa ṃ sthaviṣṭham aja te mahad-ādy-anekaṃ<br />
04090134 nāta ḥ para ṃ parama vedmi na yatra vādaḥ<br />
04090141 kalpānta etad akhila ṃ jaṭhareṇa gṛhṇan<br />
04090142 śete pumān sva-dṛg ananta-sakhas tad-aṅke<br />
04090143 yan-nābhi-sindhu-ruha-kāñcana-loka-padma-<br />
04090144 garbhe dyumān bhagavate praṇato’smi tasmai<br />
04090151 tva ṃ nitya-mukta-pariśuddha-vibuddha ātmā<br />
04090152 kūṭa-stha ādi-puruṣo bhagavāṃs try-adhīśaḥ<br />
04090153 yad-buddhy-avasthitim akhaṇḍitayā sva-dṛṣṭyā<br />
04090154 draṣṭā sthitāv adhimakho vyatirikta āsse<br />
04090161 yasmin viruddha-gatayo hy aniśa ṃ patanti<br />
04090162 vidyādayo vividha-śaktaya ānupūrvyāt<br />
04090163 tad brahma viśva-bhavam ekam anantam ādyam<br />
04090164 ānanda-mātram avikāram aha ṃ prapadye<br />
04090171 satyāśiṣo hi bhagavaṃs tava pāda-padmam<br />
04090172 āśīs tathānubhajata ḥ puruṣārtha-mūrteḥ<br />
04090173 apy evam arya bhagavān paripāti dīnān<br />
04090174 vāśreva vatsakam anugraha-kātaro’smān<br />
0409018 maitreya uvāca<br />
04090181 athābhiṣṭuta eva ṃ vai sat-saṅkalpena dhīmatā<br />
04090183 bhṛtyānurakto bhagavān pratinandyedam abravīt<br />
0409019 śrī-bhagavān uvāca<br />
04090191 vedāha ṃ te vyavasita ṃ hṛdi rājanya-bālaka<br />
04090193 tat prayacchāmi bhadra ṃ te durāpam api suvrata<br />
04090201 nānyair adhiṣṭhita ṃ bhadra yad bhrājiṣṇu dhruva-kṣiti<br />
04090203 yatra graharkṣa-tārāṇā ṃ jyotiṣā ṃ cakram āhitam<br />
04090211 meḍhyā ṃ go-cakravat sthāsnu parastāt kalpa-vāsinām<br />
04090213 dharmo’gni ḥ kaśyapa ḥ śukro munayo ye vanaukasaḥ<br />
04090215 caranti dakṣiṇī-kṛtya bhramanto yat satārakāḥ<br />
04090221 prasthite tu vana ṃ pitrā dattvā gā ṃ dharma-saṃśrayaḥ<br />
04090223 ṣaṭ-triṃśad-varṣa-sāhasra ṃ rakṣitāvyāhatendriyaḥ<br />
04090231 tvad-bhrātary uttame naṣṭe mṛgayāyā ṃ tu tan-manāḥ<br />
04090233 anveṣantī vana ṃ mātā dāvāgni ṃ sā pravekṣyati<br />
04090241 iṣṭvā mā ṃ yajña-hṛdaya ṃ yajñai ḥ puṣkala-dakṣiṇaiḥ<br />
04090243 bhuktvā cehāśiṣa ḥ satyā ante mā ṃ saṃsmariṣyasi<br />
04090251 tato gantāsi mat-sthāna ṃ sarva-loka-namaskṛtam<br />
04090253 upariṣṭād ṛṣibhyas tva ṃ yato nāvartate gataḥ<br />
0409026 maitreya uvāca<br />
04090261 ity arcita ḥ sa bhagavān atidiśyātmana ḥ padam<br />
04090263 bālasya paśyato dhāma svam agād garuḍa-dhvajaḥ<br />
04090271 so’pi saṅkalpaja ṃ viṣṇo ḥ pāda-sevopasāditam<br />
04090273 prāpya saṅkalpa-nirvāṇa ṃ nātiprīto’bhyagāt puram<br />
0409028 vidura uvāca<br />
04090281 sudurlabha ṃ yat parama ṃ pada ṃ harer<br />
04090282 māyāvinas tac-caraṇārcanārjitam
04090283 labdhvāpy asiddhārtham ivaika-janmanā<br />
04090284 katha ṃ svam ātmānam amanyatārtha-vit<br />
0409029 maitreya uvāca<br />
04090291 mātu ḥ sapatnyā vāg-bāṇair hṛdi viddhas tu tān smaran<br />
04090293 naicchan mukti-pater mukti ṃ tasmāt tāpam upeyivān<br />
0409030 dhruva uvāca<br />
04090301 samādhinā naika-bhavena yat padaṃ<br />
04090302 vidu ḥ sanandādaya ūrdhva-retasaḥ<br />
04090303 māsair aha ṃ ṣaḍbhir amuṣya pādayoś<br />
04090304 chāyām upetyāpagata ḥ pṛthaṅ-matiḥ<br />
04090311 aho bata mamānātmya ṃ manda-bhāgyasya paśyata<br />
04090313 bhava-cchida ḥ pāda-mūla ṃ gatvā yāce yad antavat<br />
04090321 matir vidūṣitā devai ḥ patadbhir asahiṣṇubhiḥ<br />
04090323 yo nārada-vacas tathya ṃ nāgrāhiṣam asattamaḥ<br />
04090331 daivī ṃ māyām upāśritya prasupta iva bhinna-dṛk<br />
04090333 tapye dvitīye’py asati bhrātṛ-bhrātṛvya-hṛd-rujā<br />
04090341 mayaitat prārthita ṃ vyartha ṃ cikitseva gatāyuṣi<br />
04090343 prasādya jagad-ātmāna ṃ tapasā duṣprasādanam<br />
04090345 bhava-cchidam ayāce’ha ṃ bhava ṃ bhāgya-vivarjitaḥ<br />
04090351 svārājya ṃ yacchato mauḍhyān māno me bhikṣito bata<br />
04090353 īśvarāt kṣīṇa-puṇyena phalī-kārān ivādhanaḥ<br />
0409036 maitreya uvāca<br />
04090361 na vai mukundasya padāravindayo<br />
04090362 rajo-juṣas tāta bhavādṛśā janāḥ<br />
04090363 vāñchanti tad-dāsyam ṛte’rtham ātmano<br />
04090364 yadṛcchayā labdha-manaḥ-samṛddhayaḥ<br />
04090371 ākarṇyātma-jam āyānta ṃ samparetya yathāgatam<br />
04090373 rājā na śraddadhe bhadram abhadrasya kuto mama<br />
04090381 śraddhāya vākya ṃ devarṣer harṣa-vegena dharṣitaḥ<br />
04090383 vārtā-hartur atiprīto hāra ṃ prādān mahā-dhanam<br />
04090391 sad-aśva ṃ ratham āruhya kārtasvara-pariṣkṛtam<br />
04090393 brāhmaṇai ḥ kula-vṛddhaiś ca paryasto’mātya-bandhubhiḥ<br />
04090401 śaṅkha-dundubhi-nādena brahma-ghoṣeṇa veṇubhiḥ<br />
04090403 niścakrāma purāt tūrṇam ātmajābhīkṣaṇotsukaḥ<br />
04090411 sunīti ḥ suruciś cāsya mahiṣyau rukma-bhūṣite<br />
04090413 āruhya śibikā ṃ sārdham uttamenābhijagmatuḥ<br />
04090421 ta ṃ dṛṣṭvopavanābhyāśa āyānta ṃ tarasā rathāt<br />
04090423 avaruhya nṛpas tūrṇam āsādya prema-vihvalaḥ<br />
04090431 parirebhe’ ṅgaja ṃ dorbhyā ṃ dīrghotkaṇṭha-manā ḥ śvasan<br />
04090433 viṣvaksenāṅghri-saṃsparśa- hatāśeṣāgha-bandhanam<br />
04090441 athājighran muhur mūrdhni śītair nayana-vāribhiḥ<br />
04090443 snāpayām āsa tanaya ṃ jātoddāma-manorathaḥ<br />
04090451 abhivandya pitu ḥ pādāv āśīrbhiś cābhimantritaḥ<br />
04090453 nanāma mātarau śīrṣṇā sat-kṛta ḥ saj-janāgraṇīḥ<br />
04090461 surucis ta ṃ samutthāpya pādāvanatam arbhakam<br />
04090463 pariṣvajyāha jīveti bāṣpa-gadgadayā girā<br />
04090471 yasya prasanno bhagavān guṇair maitry-ādibhir hariḥ<br />
04090473 tasmai namanti bhūtāni nimnam āpa iva svayam<br />
04090481 uttamaś ca dhruvaś cobhāv anyonya ṃ prema-vihvalau<br />
04090483 aṅga-saṅgād utpulakāv asraugha ṃ muhur ūhatuḥ<br />
04090491 sunītir asya jananī prāṇebhyo’pi priya ṃ sutam<br />
04090493 upaguhya jahāv ādhi ṃ tad-aṅga-sparśa-nirvṛtā<br />
04090501 paya ḥ stanābhyā ṃ susrāva netra-jai ḥ salilai ḥ śivaiḥ<br />
04090503 tadābhiṣicyamānābhyā ṃ vīra vīra-suvo muhuḥ<br />
04090511 tā ṃ śaśaṃsur janā rājñī ṃ diṣṭyā te putra ārti-hā<br />
04090513 pratilabdhaś cira ṃ naṣṭo rakṣitā maṇḍala ṃ bhuvaḥ<br />
04090521 abhyarcitas tvayā nūna ṃ bhagavān praṇatārti-hā<br />
04090523 yad-anudhyāyino dhīrā mṛtyu ṃ jigyu ḥ sudurjayam<br />
04090531 lālyamāna ṃ janair eva ṃ dhruva ṃ sabhrātara ṃ nṛpaḥ<br />
04090533 āropya kariṇī ṃ hṛṣṭa ḥ stūyamāno’viśat puram<br />
04090541 tatra tatropasaṅkLptair lasan-makara-toraṇaiḥ<br />
04090543 savṛndai ḥ kadalī-stambhai ḥ pūga-potaiś ca tad-vidhaiḥ<br />
04090551 cūta-pallava-vāsaḥ-sraṅ- muktā-dāma-vilambibhiḥ<br />
04090553 upaskṛta ṃ prati-dvāram apā ṃ kumbhai ḥ sadīpakaiḥ
04090561 prākārair gopurāgārai ḥ śātakumbha-paricchadaiḥ<br />
04090563 sarvato’laṅkṛta ṃ śrīmad- vimāna-śikhara-dyubhiḥ<br />
04090571 mṛṣṭa-catvara-rathyāṭṭa- mārga ṃ candana-carcitam<br />
04090573 lājākṣatai ḥ puṣpa-phalais taṇḍulair balibhir yutam<br />
04090581 dhruvāya pathi dṛṣṭāya tatra tatra pura-striyaḥ<br />
04090583 siddhārthākṣata-dadhy-ambu- dūrvā-puṣpa-phalāni ca<br />
04090591 upajahru ḥ prayuñjānā vātsalyād āśiṣa ḥ satīḥ<br />
04090593 śṛṇvaṃs tad-valgu-gītāni prāviśad bhavana ṃ pituḥ<br />
04090601 mahāmaṇi-vrātamaye sa tasmin bhavanottame<br />
04090603 lālito nitarā ṃ pitrā nyavasad divi devavat<br />
04090611 payaḥ-phena-nibhā ḥ śayyā dāntā rukma-paricchadāḥ<br />
04090613 āsanāni mahārhāṇi yatra raukmā upaskarāḥ<br />
04090621 yatra sphaṭika-kuḍyeṣu mahā-mārakateṣu ca<br />
04090623 maṇi-pradīpā ābhānti lalanā-ratna-saṃyutāḥ<br />
04090631 udyānāni ca ramyāṇi vicitrair amara-drumaiḥ<br />
04090633 kūjad-vihaṅga-mithunair gāyan-matta-madhuvrataiḥ<br />
04090641 vāpyo vaidūrya-sopānā ḥ padmotpala-kumud-vatīḥ<br />
04090643 haṃsa-kāraṇḍava-kulair juṣṭāś cakrāhva-sārasaiḥ<br />
04090651 uttānapādo rājarṣi ḥ prabhāva ṃ tanayasya tam<br />
04090653 śrutvā dṛṣṭvādbhutatama ṃ prapede vismaya ṃ param<br />
04090661 vīkṣyoḍha-vayasa ṃ ta ṃ ca prakṛtīnā ṃ ca sammatam<br />
04090663 anurakta-praja ṃ rājā dhruva ṃ cakre bhuva ḥ patim<br />
04090671 ātmāna ṃ ca pravayasam ākalayya viśāmpatiḥ<br />
04090673 vana ṃ virakta ḥ prātiṣṭhad vimṛśann ātmano gatim<br />
0410001 maitreya uvāca<br />
04100011 prajāpater duhitara ṃ śiśumārasya vai dhruvaḥ<br />
04100013 upayeme bhrami ṃ nāma tat-sutau kalpa-vatsarau<br />
04100021 ilāyām api bhāryāyā ṃ vāyo ḥ putryā ṃ mahā-balaḥ<br />
04100023 putram utkala-nāmāna ṃ yoṣid-ratnam ajījanat<br />
04100031 uttamas tv akṛtodvāho mṛgayāyā ṃ balīyasā<br />
04100033 hata ḥ puṇya-janenādrau tan-mātāsya gati ṃ gatā<br />
04100041 dhruvo bhrātṛ-vadha ṃ śrutvā kopāmarṣa-śucārpitaḥ<br />
04100043 jaitra ṃ syandanam āsthāya gata ḥ puṇya-janālayam<br />
04100051 gatvodīcī ṃ diśa ṃ rājā rudrānucara-sevitām<br />
04100053 dadarśa himavad-droṇyā ṃ purī ṃ guhyaka-saṅkulām<br />
04100061 dadhmau śaṅkha ṃ bṛhad-bāhu ḥ kha ṃ diśaś cānunādayan<br />
04100063 yenodvigna-dṛśa ḥ kṣattar upadevyo’trasan bhṛśam<br />
04100071 tato niṣkramya balina upadeva-mahā-bhaṭāḥ<br />
04100073 asahantas tan-ninādam abhipetur udāyudhāḥ<br />
04100081 sa tān āpatato vīra ugra-dhanvā mahā-rathaḥ<br />
04100083 ekaika ṃ yugapat sarvān ahan bāṇais tribhis tribhiḥ<br />
04100091 te vai lalāṭa-lagnais tair iṣubhi ḥ sarva eva hi<br />
04100093 matvā nirastam ātmānam āśaṃsan karma tasya tat<br />
04100101 te’pi cāmum amṛṣyanta ḥ pāda-sparśam ivoragāḥ<br />
04100103 śarair avidhyan yugapad dvi-guṇa ṃ pracikīrṣavaḥ<br />
04100111 tata ḥ parigha-nistriṃśai ḥ prāsaśūla-paraśvadhaiḥ<br />
04100113 śakty-ṛṣṭibhir bhuśuṇḍībhiś citra-vājai ḥ śarair api<br />
04100121 abhyavarṣan prakupitā ḥ saratha ṃ saha-sārathim<br />
04100123 icchantas tat pratīkartum ayutānā ṃ trayodaśa<br />
04100131 auttānapādi ḥ sa tadā śastra-varṣeṇa bhūriṇā<br />
04100133 na evādṛśyatācchanna āsāreṇa yathā giriḥ<br />
04100141 hāhā-kāras tadaivāsīt siddhānā ṃ divi paśyatām<br />
04100143 hato’ya ṃ mānava ḥ sūryo magna ḥ puṇya-janārṇave<br />
04100151 nadatsu yātudhāneṣu jaya-kāśiṣv atho mṛdhe<br />
04100153 udatiṣṭhad rathas tasya nīhārād iva bhāskaraḥ<br />
04100161 dhanur visphūrjayan divya ṃ dviṣatā ṃ khedam udvahan<br />
04100163 astraugha ṃ vyadhamad bāṇair ghanānīkam ivānilaḥ<br />
04100171 tasya te cāpa-nirmuktā bhittvā varmāṇi rakṣasām<br />
04100173 kāyān āviviśus tigmā girīn aśanayo yathā<br />
04100181 bhallai ḥ sañchidyamānānā ṃ śirobhiś cāru-kuṇḍalaiḥ<br />
04100183 ūrubhir hema-tālābhair dorbhir valaya-valgubhiḥ<br />
04100191 hāra-keyūra-mukuṭair uṣṇīṣaiś ca mahā-dhanaiḥ<br />
04100193 āstṛtās tā raṇa-bhuvo rejur vīra-mano-harāḥ<br />
04100201 hatāvaśiṣṭā itare raṇājirād
04100202 rakṣo-gaṇā ḥ kṣatriya-varya-sāyakaiḥ<br />
04100203 prāyo vivṛkṇāvayavā vidudruvur<br />
04100204 mṛgendra-vikrīḍita-yūthapā iva<br />
04100211 apaśyamāna ḥ sa tadātatāyinaṃ<br />
04100212 mahā-mṛdhe kañcana mānavottamaḥ<br />
04100213 purī ṃ didṛkṣann api nāviśad dviṣāṃ<br />
04100214 na māyinā ṃ veda cikīrṣita ṃ janaḥ<br />
04100221 iti bruvaṃś citra-ratha ḥ sva-sārathiṃ<br />
04100222 yatta ḥ pareṣā ṃ pratiyoga-śaṅkitaḥ<br />
04100223 śuśrāva śabda ṃ jaladher iveritaṃ<br />
04100224 nabhasvato dikṣu rajo’nvadṛśyata<br />
04100231 kṣaṇenācchādita ṃ vyoma ghanānīkena sarvataḥ<br />
04100233 visphurat-taḍitā dikṣu trāsayat-stanayitnunā<br />
04100241 vavṛṣū rudhiraughāsṛk- pūya-viṇ-mūtra-medasaḥ<br />
04100243 nipetur gaganād asya kabandhāny agrato’nagha<br />
04100251 tata ḥ khe’dṛśyata girir nipetu ḥ sarvato-diśam<br />
04100253 gadā-parigha-nistriṃśa- musalā ḥ sāśma-varṣiṇaḥ<br />
04100261 ahayo’śani-niḥśvāsā vamanto’gni ṃ ruṣākṣibhiḥ<br />
04100263 abhyadhāvan gajā mattā ḥ siṃha-vyāghrāś ca yūthaśaḥ<br />
04100271 samudra ūrmibhir bhīma ḥ plāvayan sarvato bhuvam<br />
04100273 āsasāda mahā-hrāda ḥ kalpānta iva bhīṣaṇaḥ<br />
04100281 evaṃ-vidhāny anekāni trāsanāny amanasvinām<br />
04100283 sasṛjus tigma-gataya āsuryā māyayāsurāḥ<br />
04100291 dhruve prayuktām asurais tā ṃ māyām atidustarām<br />
04100293 niśamya tasya munaya ḥ śam āśaṃsan samāgatāḥ<br />
0410030 munaya ūcuḥ<br />
04100301 auttānapāda bhagavāṃs tava śārṅgadhanvā<br />
04100302 deva ḥ kṣiṇotv avanatārti-haro vipakṣān<br />
04100303 yan-nāmadheyam abhidhāya niśamya cāddhā<br />
04100304 loko’ñjasā tarati dustaram aṅga mṛtyum<br />
0411001 maitreya uvāca<br />
04110011 niśamya gadatām evam ṛṣīṇā ṃ dhanuṣi dhruvaḥ<br />
04110013 sandadhe’stram upaspṛśya yan nārāyaṇa-nirmitam<br />
04110021 sandhīyamāna etasmin māyā guhyaka-nirmitāḥ<br />
04110023 kṣipra ṃ vineśur vidura kleśā jñānodaye yathā<br />
04110031 tasyārṣāstra ṃ dhanuṣi prayuñjataḥ<br />
04110032 suvarṇa-puṅkhā ḥ kalahaṃsa-vāsasaḥ<br />
04110033 viniḥsṛtā āviviśur dviṣad-balaṃ<br />
04110034 yathā vana ṃ bhīma-ravā ḥ śikhaṇḍinaḥ<br />
04110041 tais tigma-dhārai ḥ pradhane śilī-mukhair<br />
04110042 itas tata ḥ puṇya-janā upadrutāḥ<br />
04110043 tam abhyadhāvan kupitā udāyudhāḥ<br />
04110044 suparṇam unnaddha-phaṇā ivāhayaḥ<br />
04110051 sa tān pṛṣatkair abhidhāvato mṛdhe<br />
04110052 nikṛtta-bāhūru-śirodharodarān<br />
04110053 nināya loka ṃ param arka-maṇḍalaṃ<br />
04110054 vrajanti nirbhidya yam ūrdhva-retasaḥ<br />
04110061 tān hanyamānān abhivīkṣya guhyakān<br />
04110062 anāgasaś citra-rathena bhūriśaḥ<br />
04110063 auttānapādi ṃ kṛpayā pitāmaho<br />
04110064 manur jagādopagata ḥ saharṣibhiḥ<br />
0411007 manur uvāca<br />
04110071 ala ṃ vatsātiroṣeṇa tamo-dvāreṇa pāpmanā<br />
04110073 yena puṇya-janān etān avadhīs tvam anāgasaḥ<br />
04110081 nāsmat-kulocita ṃ tāta karmaitat sad-vigarhitam<br />
04110083 vadho yad upadevānām ārabdhas te’kṛtainasām<br />
04110091 nanv ekasyāparādhena prasaṅgād bahavo hatāḥ<br />
04110093 bhrātur vadhābhitaptena tvayāṅga bhrātṛ-vatsala<br />
04110101 nāya ṃ mārgo hi sādhūnā ṃ hṛṣīkeśānuvartinām<br />
04110103 yad ātmāna ṃ parāg gṛhya paśuvad bhūta-vaiśasam<br />
04110111 sarva-bhūtātma-bhāvena bhūtāvāsa ṃ hari ṃ bhavān<br />
04110113 ārādhyāpa durārādhya ṃ viṣṇos tat parama ṃ padam<br />
04110121 sa tva ṃ harer anudhyātas tat-puṃsām api sammataḥ<br />
04110123 katha ṃ tv avadya ṃ kṛtavān anuśikṣan satā ṃ vratam
04110131 titikṣayā karuṇayā maitryā cākhila-jantuṣu<br />
04110133 samatvena ca sarvātmā bhagavān samprasīdati<br />
04110141 samprasanne bhagavati puruṣa ḥ prākṛtair guṇaiḥ<br />
04110143 vimukto jīva-nirmukto brahma nirvāṇam ṛcchati<br />
04110151 bhūtai ḥ pañcabhir ārabdhair yoṣit puruṣa eva hi<br />
04110153 tayor vyavāyāt sambhūtir yoṣit-puruṣayor iha<br />
04110161 eva ṃ pravartate sarga ḥ sthiti ḥ saṃyama eva ca<br />
04110163 guṇa-vyatikarād rājan māyayā paramātmanaḥ<br />
04110171 nimitta-mātra ṃ tatrāsīn nirguṇa ḥ puruṣarṣabhaḥ<br />
04110173 vyaktāvyaktam ida ṃ viśva ṃ yatra bhramati lohavat<br />
04110181 sa khalv ida ṃ bhagavān kāla-śaktyā<br />
04110182 guṇa-pravāheṇa vibhakta-vīryaḥ<br />
04110183 karoty akartaiva nihanty ahantā<br />
04110184 ceṣṭā vibhūmna ḥ khalu durvibhāvyā<br />
04110191 so’nanto’nta-kara ḥ kālo’nādir ādi-kṛd avyayaḥ<br />
04110193 jana ṃ janena janayan mārayan mṛtyunāntakam<br />
04110201 na vai sva-pakṣo’sya vipakṣa eva vā<br />
04110202 parasya mṛtyor viśata ḥ sama ṃ prajāḥ<br />
04110203 ta ṃ dhāvamānam anudhāvanty anīśā<br />
04110204 yathā rajāṃsy anila ṃ bhūta-saṅghāḥ<br />
04110211 āyuṣo’pacaya ṃ jantos tathaivopacaya ṃ vibhuḥ<br />
04110213 ubhābhyā ṃ rahita ḥ sva-stho duḥsthasya vidadhāty asau<br />
04110221 kecit karma vadanty ena ṃ svabhāvam apare nṛpa<br />
04110223 eke kāla ṃ pare daiva ṃ puṃsa ḥ kāmam utāpare<br />
04110231 avyaktasyāprameyasya nānā-śakty-udayasya ca<br />
04110233 na vai cikīrṣita ṃ tāta ko vedātha sva-sambhavam<br />
04110241 na caite putraka bhrātur hantāro dhanadānugāḥ<br />
04110243 visargādānayos tāta puṃso daiva ṃ hi kāraṇam<br />
04110251 sa eva viśva ṃ sṛjati sa evāvati hanti ca<br />
04110253 athāpi hy anahaṅkārān nājyate guṇa-karmabhiḥ<br />
04110261 eṣa bhūtāni bhūtātmā bhūteśo bhūta-bhāvanaḥ<br />
04110263 sva-śaktyā māyayā yukta ḥ sṛjaty atti ca pāti ca<br />
04110271 tam eva mṛtyum amṛta ṃ tāta daivaṃ<br />
04110272 sarvātmanopehi jagat-parāyaṇam<br />
04110273 yasmai bali ṃ viśva-sṛjo haranti<br />
04110274 gāvo yathā vai nasi dāma-yantritāḥ<br />
04110281 ya ḥ pañca-varṣo jananī ṃ tva ṃ vihāya<br />
04110282 mātu ḥ sapatnyā vacasā bhinna-marmā<br />
04110283 vana ṃ gatas tapasā pratyag-akṣam<br />
04110284 ārādhya lebhe mūrdhni pada ṃ tri-lokyāḥ<br />
04110291 tam enam aṅgātmani mukta-vigrahe<br />
04110292 vyapāśrita ṃ nirguṇam ekam akṣaram<br />
04110293 ātmānam anviccha vimuktam ātma-dṛg<br />
04110294 yasminn ida ṃ bhedam asat pratīyate<br />
04110301 tva ṃ pratyag-ātmani tadā bhagavaty ananta<br />
04110302 ānanda-mātra upapanna-samasta-śaktau<br />
04110303 bhakti ṃ vidhāya paramā ṃ śanakair avidyā-<br />
04110304 granthi ṃ vibhetsyasi mamāham iti prarūḍham<br />
04110311 saṃyaccha roṣa ṃ bhadra ṃ te pratīpa ṃ śreyasā ṃ param<br />
04110313 śrutena bhūyasā rājann agadena yathāmayam<br />
04110321 yenopasṛṣṭāt puruṣāl loka udvijate bhṛśam<br />
04110323 na budhas tad-vaśa ṃ gacched icchann abhayam ātmanaḥ<br />
04110331 helana ṃ giriśa-bhrātur dhanadasya tvayā kṛtam<br />
04110333 yaj jaghnivān puṇya-janān bhrātṛ-ghnān ity amarṣitaḥ<br />
04110341 ta ṃ prasādaya vatsāśu sannatyā praśrayoktibhiḥ<br />
04110343 na yāvan mahatā ṃ teja ḥ kula ṃ no’bhibhaviṣyati<br />
04110351 eva ṃ svāyambhuva ḥ pautram anuśāsya manur dhruvam<br />
04110353 tenābhivandita ḥ sākam ṛṣibhi ḥ sva-pura ṃ yayau<br />
0412001 maitreya uvāca<br />
04120011 dhruva ṃ nivṛtta ṃ pratibuddhya vaiśasād<br />
04120012 apeta-manyu ṃ bhagavān dhaneśvaraḥ<br />
04120013 tatrāgataś cāraṇa-yakṣa-kinnaraiḥ<br />
04120014 saṃstūyamāno nyavadat kṛtāñjalim<br />
0412002 dhanada uvāca
04120021 bho bho ḥ kṣatriya-dāyāda parituṣṭo’smi te’nagha<br />
04120023 yat tva ṃ pitāmahādeśād vaira ṃ dustyajam atyajaḥ<br />
04120031 na bhavān avadhīd yakṣān na yakṣā bhrātara ṃ tava<br />
04120033 kāla eva hi bhūtānā ṃ prabhur apyaya-bhāvayoḥ<br />
04120041 aha ṃ tvam ity apārthā dhīr ajñānāt puruṣasya hi<br />
04120043 svāpnīvābhāty atad-dhyānād yayā bandha-viparyayau<br />
04120051 tad gaccha dhruva bhadra ṃ te bhagavantam adhokṣajam<br />
04120053 sarva-bhūtātma-bhāvena sarva-bhūtātma-vigraham<br />
04120061 bhajasva bhajanīyāṅghrim abhavāya bhava-cchidam<br />
04120063 yukta ṃ virahita ṃ śaktyā guṇa-mayyātma-māyayā<br />
04120071 vṛṇīhi kāma ṃ nṛpa yan mano-gataṃ<br />
04120072 mattas tvam auttānapade’viśaṅkitaḥ<br />
04120073 vara ṃ varārho’mbuja-nābha-pādayor<br />
04120071 anantara ṃ tvā ṃ vayam aṅga śuśruma<br />
0412008 maitreya uvāca<br />
04120081 sa rāja-rājena varāya codito<br />
04120082 dhruvo mahā-bhāgavato mahā-matiḥ<br />
04120083 harau sa vavre’calitā ṃ smṛti ṃ yayā<br />
04120084 taraty ayatnena duratyaya ṃ tamaḥ<br />
04120091 tasya prītena manasā tā ṃ dattvaiḍaviḍas tataḥ<br />
04120093 paśyato’ntardadhe so’pi sva-pura ṃ pratyapadyata<br />
04120101 athāyajata yajñeśa ṃ kratubhir bhūri-dakṣiṇaiḥ<br />
04120103 dravya-kriyā-devatānā ṃ karma karma-phala-pradam<br />
04120111 sarvātmany acyute’sarve tīvraughā ṃ bhaktim udvahan<br />
04120113 dadarśātmani bhūteṣu tam evāvasthita ṃ vibhum<br />
04120121 tam eva ṃ śīla-sampanna ṃ brahmaṇya ṃ dīna-vatsalam<br />
04120123 goptāra ṃ dharma-setūnā ṃ menire pitara ṃ prajāḥ<br />
04120131 ṣaṭ-triṃśad-varṣa-sāhasra ṃ śaśāsa kṣiti-maṇḍalam<br />
04120133 bhogai ḥ puṇya-kṣaya ṃ kurvann abhogair aśubha-kṣayam<br />
04120141 eva ṃ bahu-sava ṃ kāla ṃ mahātmāvicalendriyaḥ<br />
04120143 tri-vargaupayika ṃ nītvā putrāyādān nṛpāsanam<br />
04120151 manyamāna ida ṃ viśva ṃ māyā-racitam ātmani<br />
04120153 avidyā-racita-svapna-gandharva-nagaropamam<br />
04120161 ātma-stry-apatya-suhṛdo balam ṛddha-kośam<br />
04120162 antaḥ-pura ṃ parivihāra-bhuvaś ca ramyāḥ<br />
04120163 bhū-maṇḍala ṃ jaladhi-mekhalam ākalayya<br />
04120164 kālopasṛṣṭam iti sa prayayau viśālām<br />
04120171 tasyā ṃ viśuddha-karaṇa ḥ śiva-vār vigāhya<br />
04120172 baddhvāsana ṃ jita-marun manasāhṛtākṣaḥ<br />
04120173 sthūle dadhāra bhagavat-pratirūpa etad<br />
04120174 dhyāyaṃs tad avyavahito vyasṛjat samādhau<br />
04120181 bhakti ṃ harau bhagavati pravahann ajasram<br />
04120182 ānanda-bāṣpa-kalayā muhur ardyamānaḥ<br />
04120183 viklidyamāna-hṛdaya ḥ pulakācitāṅgo<br />
04120184 nātmānam asmarad asāv iti mukta-liṅgaḥ<br />
04120191 sa dadarśa vimānāgrya ṃ nabhaso’vatarad dhruvaḥ<br />
04120193 vibhrājayad daśa diśo rākāpatim ivoditam<br />
04120201 tatrānu deva-pravarau catur-bhujau<br />
04120202 śyāmau kiśorāv aruṇāmbujekṣaṇau<br />
04120203 sthitāv avaṣṭabhya gadā ṃ suvāsasau<br />
04120204 kirīṭa-hārāṅgada-cāru-kuṇḍalau<br />
04120211 vijñāya tāv uttamagāya-kiṅkarāv<br />
04120212 abhyutthita ḥ sādhvasa-vismṛta-kramaḥ<br />
04120213 nanāma nāmāni gṛṇan madhudviṣaḥ<br />
04120214 pārṣat-pradhānāv iti saṃhatāñjaliḥ<br />
04120221 ta ṃ kṛṣṇa-pādābhiniviṣṭa-cetasaṃ<br />
04120222 baddhāñjali ṃ praśraya-namra-kandharam<br />
04120223 sunanda-nandāv upasṛtya sasmitaṃ<br />
04120224 pratyūcatu ḥ puṣkaranābha-sammatau<br />
0412023 sunanda-nandāv ūcatuḥ<br />
04120231 bho bho rājan subhadra ṃ te vāca ṃ no’vahita ḥ śṛṇu<br />
04120233 ya ḥ pañca-varṣas tapasā bhavān devam atītṛpat<br />
04120241 tasyākhila-jagad-dhātur āvā ṃ devasya śārṅgiṇaḥ<br />
04120243 pārṣadāv iha samprāptau netu ṃ tvā ṃ bhagavat-padam
04120251 sudurjaya ṃ viṣṇu-pada ṃ jita ṃ tvayā<br />
04120252 yat sūrayo’prāpya vicakṣate param<br />
04120253 ātiṣṭha tac candra-divākarādayo<br />
04120254 graharkṣa-tārā ḥ pariyanti dakṣiṇam<br />
04120261 anāsthita ṃ te pitṛbhir anyair apy aṅga karhicit<br />
04120263 ātiṣṭha jagatā ṃ vandya ṃ tad viṣṇo ḥ parama ṃ padam<br />
04120271 etad vimāna-pravaram uttamaśloka-maulinā<br />
04120273 upasthāpitam āyuṣmann adhiroḍhu ṃ tvam arhasi<br />
0412028 maitreya uvāca<br />
04120281 niśamya vaikuṇṭha-niyojya-mukhyayor<br />
04120282 madhu-cyuta ṃ vācam urukrama-priyaḥ<br />
04120283 kṛtābhiṣeka ḥ kṛta-nitya-maṅgalo<br />
04120284 munīn praṇamyāśiṣam abhyavādayat<br />
04120291 parītyābhyarcya dhiṣṇyāgrya ṃ pārṣadāv abhivandya ca<br />
04120293 iyeṣa tad adhiṣṭhātu ṃ bibhrad rūpa ṃ hiraṇmayam<br />
04120301 tadottānapada ḥ putro dadarśāntakam āgatam<br />
04120303 mṛtyor mūrdhni pada ṃ dattvā ārurohādbhuta ṃ gṛham<br />
04120311 tadā dundubhayo nedur mṛdaṅga-paṇavādayaḥ<br />
04120313 gandharva-mukhyā ḥ prajagu ḥ petu ḥ kusuma-vṛṣṭayaḥ<br />
04120321 sa ca svarlokam ārokṣyan sunīti ṃ jananī ṃ dhruvaḥ<br />
04120323 anvasmarad aga ṃ hitvā dīnā ṃ yāsye tri-viṣṭapam<br />
04120331 iti vyavasita ṃ tasya vyavasāya surottamau<br />
04120333 darśayām āsatur devī ṃ puro yānena gacchatīm<br />
04120341 tatra tatra praśaṃsadbhi ḥ pathi vaimānikai ḥ suraiḥ<br />
04120343 avakīryamāṇo dadṛśe kusumai ḥ kramaśo grahān<br />
04120351 tri-lokī ṃ deva-yānena so’tivrajya munīn api<br />
04120353 parastād yad dhruva-gatir viṣṇo ḥ padam athābhyagāt<br />
04120361 yad bhrājamāna ṃ sva-rucaiva sarvato<br />
04120362 lokās trayo hy anu vibhrājanta ete<br />
04120363 yan nāvrajan jantuṣu ye’nanugrahā<br />
04120364 vrajanti bhadrāṇi caranti ye’niśam<br />
04120371 śāntā ḥ sama-dṛśa ḥ śuddhāḥ<br />
04120372 sarva-bhūtānurañjanāḥ<br />
04120373 yānty añjasācyuta-padam<br />
04120374 acyuta-priya-bāndhavāḥ<br />
04120381 ity uttānapada ḥ putro<br />
04120382 dhruva ḥ kṛṣṇa-parāyaṇaḥ<br />
04120383 abhūt trayāṇā ṃ lokānāṃ<br />
04120384 cūḍā-maṇir ivāmalaḥ<br />
04120391 gambhīra-vego’nimiṣaṃ<br />
04120392 jyotiṣā ṃ cakram āhitam<br />
04120393 yasmin bhramati kauravya<br />
04120394 meḍhyām iva gavā ṃ gaṇaḥ<br />
04120401 mahimāna ṃ vilokyāsya<br />
04120402 nārado bhagavān ṛṣiḥ<br />
04120403 ātodya ṃ vituda‘ ślokān<br />
04120404 satre’gāyat pracetasām<br />
0412041 nārada uvāca<br />
04120411 nūna ṃ sunīte ḥ pati-devatāyās<br />
04120412 tapaḥ-prabhāvasya sutasya tā ṃ gatim<br />
04120413 dṛṣṭvābhyupāyān api veda-vādino<br />
04120414 naivādhigantu ṃ prabhavanti ki ṃ nṛpāḥ<br />
04120421 ya ḥ pañca-varṣo guru-dāra-vāk-śarair<br />
04120422 bhinnena yāto hṛdayena dūyatā<br />
04120423 vana ṃ mad-ādeśa-karo’jita ṃ prabhuṃ<br />
04120424 jigāya tad-bhakta-guṇai ḥ parājitam<br />
04120431 ya ḥ kṣatra-bandhur bhuvi tasyādhirūḍham<br />
04120432 anv ārurukṣed api varṣa-pūgaiḥ<br />
04120433 ṣaṭ-pañca-varṣo yad ahobhir alpaiḥ<br />
04120434 prasādya vaikuṇṭham avāpa tat-padam<br />
0412044 maitreya uvāca<br />
04120441 etat te’bhihita ṃ sarva ṃ yat pṛṣṭo’ham iha tvayā<br />
04120443 dhruvasyoddāma-yaśasaś carita ṃ sammata ṃ satām<br />
04120451 dhanya ṃ yaśasyam āyuṣya ṃ puṇya ṃ svasty-ayana ṃ mahat
04120453 svargya ṃ dhrauvya ṃ saumanasya ṃ praśasyam agha-marṣaṇam<br />
04120461 śrutvaitac chraddhayābhīkṣṇam acyuta-priya-ceṣṭitam<br />
04120463 bhaved bhaktir bhagavati yayā syāt kleśa-saṅkṣayaḥ<br />
04120471 mahattvam icchatā ṃ tīrtha ṃ śrotu ḥ śīlādayo guṇāḥ<br />
04120473 yatra tejas tad icchūnā ṃ māno yatra manasvinām<br />
04120481 prayata ḥ kīrtayet prāta ḥ samavāye dvi-janmanām<br />
04120483 sāya ṃ ca puṇya-ślokasya dhruvasya carita ṃ mahat<br />
04120491 paurṇamāsyā ṃ sinīvālyā ṃ dvādaśyā ṃ śravaṇe’thavā<br />
04120493 dina-kṣaye vyatīpāte saṅkrame’rkadine’pi vā<br />
04120501 śrāvayec chraddadhānānā ṃ tīrtha-pāda-padāśrayaḥ<br />
04120503 necchaṃs tatrātmanātmāna ṃ santuṣṭa iti sidhyati<br />
04120511 jñānam ajñāta-tattvāya yo dadyāt sat-pathe’mṛtam<br />
04120513 kṛpālor dīna-nāthasya devās tasyānugṛhṇate<br />
04120521 ida ṃ mayā te’bhihita ṃ kurūdvaha<br />
04120522 dhruvasya vikhyāta-viśuddha-karmaṇaḥ<br />
04120523 hitvārbhaka ḥ krīḍanakāni mātur<br />
04120524 gṛha ṃ ca viṣṇu ṃ śaraṇa ṃ yo jagāma<br />
0413001 sūta uvāca<br />
04130011 niśamya kauṣāraviṇopavarṇitaṃ<br />
04130012 dhruvasya vaikuṇṭha-padādhirohaṇam<br />
04130013 prarūḍha-bhāvo bhagavaty adhokṣaje<br />
04130014 praṣṭu ṃ punas ta ṃ vidura ḥ pracakrame<br />
0413002 vidura uvāca<br />
04130021 ke te pracetaso nāma kasyāpatyāni suvrata<br />
04130023 kasyānvavāye prakhyātā ḥ kutra vā satram āsata<br />
04130031 manye mahā-bhāgavata ṃ nārada ṃ deva-darśanam<br />
04130033 yena prokta ḥ kriyā-yoga ḥ paricaryā-vidhir hareḥ<br />
04130041 sva-dharma-śīlai ḥ puruṣair bhagavān yajña-pūruṣaḥ<br />
04130043 ijyamāno bhaktimatā nāradenerita ḥ kila<br />
04130051 yās tā devarṣiṇā tatra varṇitā bhagavat-kathāḥ<br />
04130053 mahya ṃ śuśrūṣave brahman kārtsnyenācaṣṭum arhasi<br />
0413006 maitreya uvāca<br />
04130061 dhruvasya cotkala ḥ putra ḥ pitari prasthite vanam<br />
04130063 sārvabhauma-śriya ṃ naicchad adhirājāsana ṃ pituḥ<br />
04130071 sa janmanopaśāntātmā niḥsaṅga ḥ sama-darśanaḥ<br />
04130073 dadarśa loke vitatam ātmāna ṃ lokam ātmani<br />
04130081 ātmāna ṃ brahma nirvāṇa ṃ pratyastamita-vigraham<br />
04130083 avabodha-rasaikātmyam ānandam anusantatam<br />
04130091 avyavacchinna-yogāgni- dagdha-karma-malāśayaḥ<br />
04130093 svarūpam avarundhāno nātmano’nya ṃ tadaikṣata<br />
04130101 jaḍāndha-badhironmatta- mūkākṛtir atan-matiḥ<br />
04130103 lakṣita ḥ pathi bālānā ṃ praśāntārcir ivānalaḥ<br />
04130111 matvā ta ṃ jaḍam unmatta ṃ kula-vṛddhā ḥ samantriṇaḥ<br />
04130113 vatsara ṃ bhūpati ṃ cakrur yavīyāṃsa ṃ bhrame ḥ sutam<br />
04130121 svarvīthir vatsarasyeṣṭā bhāryāsūta ṣaḍ-ātmajān<br />
04130123 puṣpārṇa ṃ tigmaketu ṃ ca iṣam ūrja ṃ vasu ṃ jayam<br />
04130131 puṣpārṇasya prabhā bhāryā doṣā ca dve babhūvatuḥ<br />
04130133 prātar madhyandina ṃ sāyam iti hy āsan prabhā-sutāḥ<br />
04130141 pradoṣo niśitho vyuṣṭa iti doṣā-sutās trayaḥ<br />
04130143 vyuṣṭa ḥ suta ṃ puṣkariṇyā ṃ sarvatejasam ādadhe<br />
04130151 sa cakṣu ḥ sutam ākūtyā ṃ patnyā ṃ manum avāpa ha<br />
04130153 manor asūta mahiṣī virajān naḍvalā sutān<br />
04130161 puru ṃ kutsa ṃ trita ṃ dyumna ṃ satyavantam ṛta ṃ vratam<br />
04130163 agniṣṭomam atīrātra ṃ pradyumna ṃ śibim ulmukam<br />
04130171 ulmuko’janayat putrān puṣkariṇyā ṃ ṣa ḍ uttamān<br />
04130173 aṅga ṃ sumanasa ṃ khyāti ṃ kratum aṅgirasa ṃ gayam<br />
04130181 sunīthāṅgasya yā patnī suṣuve venam ulbaṇam<br />
04130183 yad-dauḥśīlyāt sa rājarṣir nirviṇṇo niragāt purāt<br />
04130191 yam aṅga śepu ḥ kupitā vāg-vajrā munaya ḥ kila<br />
04130193 gatāsos tasya bhūyas te mamanthur dakṣiṇa ṃ karam<br />
04130201 arājake tadā loke dasyubhi ḥ pīḍitā ḥ prajāḥ<br />
04130203 jāto nārāyaṇāṃśena pṛthur ādya ḥ kṣitīśvaraḥ<br />
0413021 vidura uvāca<br />
04130211 tasya śīla-nidhe ḥ sādhor brahmaṇyasya mahātmanaḥ
04130213 rājña ḥ katham abhūd duṣṭā prajā yad vimanā yayau<br />
04130221 ki ṃ vāṃho vena uddiśya brahma-daṇḍam ayūyujan<br />
04130223 daṇḍa-vrata-dhare rājñi munayo dharma-kovidāḥ<br />
04130231 nāvadhyeya ḥ prajā-pāla ḥ prajābhir aghavān api<br />
04130233 yad asau loka-pālānā ṃ bibharty oja ḥ sva-tejasā<br />
04130241 etad ākhyāhi me brahman sunīthātmaja-ceṣṭitam<br />
04130243 śraddadhānāya bhaktāya tva ṃ parāvara-vittamaḥ<br />
0413025 maitreya uvāca<br />
04130251 aṅgo’śvamedha ṃ rājarṣir ājahāra mahā-kratum<br />
04130253 nājagmur devatās tasminn āhūtā brahma-vādibhiḥ<br />
04130261 tam ūcur vismitās tatra yajamānam athartvijaḥ<br />
04130263 havīṃṣi hūyamānāni na te gṛhṇanti devatāḥ<br />
04130271 rājan havīṃṣy aduṣṭāni śraddhayāsāditāni te<br />
04130273 chandāṃsy ayāta-yāmāni yojitāni dhṛta-vrataiḥ<br />
04130281 na vidāmeha devānā ṃ helana ṃ vayam aṇv api<br />
04130283 yan na gṛhṇanti bhāgān svān ye devā ḥ karma-sākṣiṇaḥ<br />
0413029 maitreya uvāca<br />
04130291 aṅgo dvija-vaca ḥ śrutvā yajamāna ḥ sudurmanāḥ<br />
04130293 tat praṣṭu ṃ vyasṛjad vāca ṃ sadasyāṃs tad-anujñayā<br />
04130301 nāgacchanty āhutā devā na gṛhṇanti grahān iha<br />
04130303 sadasas-patayo brūta kim avadya ṃ mayā kṛtam<br />
0413031 sadasas-pataya ūcuḥ<br />
04130311 nara-deveha bhavato nāgha ṃ tāvan manāk sthitam<br />
04130313 asty eka ṃ prāktanam agha ṃ yad ihedṛk tvam aprajaḥ<br />
04130321 tathā sādhaya bhadra ṃ te ātmāna ṃ supraja ṃ nṛpa<br />
04130323 iṣṭas te putra-kāmasya putra ṃ dāsyati yajña-bhuk<br />
04130331 tathā sva-bhāgadheyāni grahīṣyanti divaukasaḥ<br />
04130333 yad yajña-puruṣa ḥ sākṣād apatyāya harir vṛtaḥ<br />
04130341 tāṃs tān kāmān harir dadyād yān yān kāmayate janaḥ<br />
04130343 ārādhito yathaivaiṣa tathā puṃsā ṃ phalodayaḥ<br />
04130351 iti vyavasitā viprās tasya rājña ḥ prajātaye<br />
04130353 puroḍāśa ṃ niravapan śipi-viṣṭāya viṣṇave<br />
04130361 tasmāt puruṣa uttasthau hema-māly amalāmbaraḥ<br />
04130363 hiraṇmayena pātreṇa siddham ādāya pāyasam<br />
04130371 sa viprānumato rājā gṛhītvāñjalinaudanam<br />
04130373 avaghrāya mudā yukta ḥ prādāt patnyā udāra-dhīḥ<br />
04130381 sā tat puṃ-savana ṃ rājñī prāśya vai patyur ādadhe<br />
04130383 garbha ṃ kāla upāvṛtte kumāra ṃ suṣuve’prajā<br />
04130391 sa bāla eva puruṣo mātāmaham anuvrataḥ<br />
04130393 adharmāṃśodbhava ṃ mṛtyu ṃ tenābhavad adhārmikaḥ<br />
04130401 sa śarāsanam udyamya mṛgayur vana-gocaraḥ<br />
04130403 hanty asādhur mṛgān dīnān veno’sāv ity arauj janaḥ<br />
04130411 ākrīḍe krīḍato bālān vayasyān atidāruṇaḥ<br />
04130413 prasahya niranukrośa ḥ paśu-māram amārayat<br />
04130421 ta ṃ vicakṣya khala ṃ putra ṃ śāsanair vividhair nṛpaḥ<br />
04130423 yadā na śāsitu ṃ kalpo bhṛśam āsīt sudurmanāḥ<br />
04130431 prāyeṇābhyarcito devo ye’prajā gṛha-medhinaḥ<br />
04130433 kad-apatya-bhṛta ṃ duḥkha ṃ ye na vindanti durbharam<br />
04130441 yata ḥ pāpīyasī kīrtir adharmaś ca mahān nṛṇām<br />
04130443 yato virodha ḥ sarveṣā ṃ yata ādhir anantakaḥ<br />
04130451 kas ta ṃ prajāpadeśa ṃ vai moha-bandhanam ātmanaḥ<br />
04130453 paṇḍito bahu manyeta yad-arthā ḥ kleśadā gṛhāḥ<br />
04130461 kad-apatya ṃ vara ṃ manye sad-apatyāc chucā ṃ padāt<br />
04130463 nirvidyeta gṛhān martyo yat-kleśa-nivahā gṛhāḥ<br />
04130471 eva ṃ sa nirviṇṇa-manā nṛpo gṛhān<br />
04130472 niśītha utthāya mahodayodayāt<br />
04130473 alabdha-nidro’nupalakṣito nṛbhir<br />
04130474 hitvā gato vena-suva ṃ prasuptām<br />
04130481 vijñāya nirvidya gata ṃ pati ṃ prajāḥ<br />
04130482 purohitāmātya-suhṛd-gaṇādayaḥ<br />
04130483 vicikyur urvyām atiśoka-kātarā<br />
04130484 yathā nigūḍha ṃ puruṣa ṃ kuyoginaḥ<br />
04130491 alakṣayanta ḥ padavī ṃ prajāpater<br />
04130492 hatodyamā ḥ pratyupasṛtya<br />
te purīm
04130493 ṛṣīn sametān abhivandya sāśravo<br />
04130494 nyavedayan paurava bhartṛ-viplavam<br />
0414001 maitreya uvāca<br />
04140011 bhṛgv-ādayas te munayo lokānā ṃ kṣema-darśinaḥ<br />
04140013 goptary asati vai nṝṇā ṃ paśyanta ḥ paśu-sāmyatām<br />
04140021 vīra-mātaram āhūya sunīthā ṃ brahma-vādinaḥ<br />
04140023 prakṛty-asammata ṃ venam abhyaṣiñcan pati ṃ bhuvaḥ<br />
04140031 śrutvā nṛpāsana-gata ṃ venam atyugra-śāsanam<br />
04140033 nililyur dasyava ḥ sadya ḥ sarpa-trastā ivākhavaḥ<br />
04140041 sa ārūḍha-nṛpa-sthāna unnaddho’ ṣṭa-vibhūtibhiḥ<br />
04140043 avamene mahā-bhāgān stabdha ḥ sambhāvita ḥ svataḥ<br />
04140051 eva ṃ madāndha utsikto niraṅkuśa iva dvipaḥ<br />
04140053 paryaṭan ratham āsthāya kampayann iva rodasī<br />
04140061 na yaṣṭavya ṃ na dātavya ṃ na hotavya ṃ dvijā ḥ kvacit<br />
04140063 iti nyavārayad dharma ṃ bherī-ghoṣeṇa sarvaśaḥ<br />
04140071 venasyāvekṣya munayo durvṛttasya viceṣṭitam<br />
04140073 vimṛśya loka-vyasana ṃ kṛpayocu ḥ sma satriṇaḥ<br />
04140081 aho ubhayata ḥ prāpta ṃ lokasya vyasana ṃ mahat<br />
04140083 dāruṇy ubhayato dīpte iva taskara-pālayoḥ<br />
04140091 arājaka-bhayād eṣa kṛto rājātad-arhaṇaḥ<br />
04140093 tato’py āsīd bhaya ṃ tv adya katha ṃ syāt svasti dehinām<br />
04140101 aher iva payaḥ-poṣa ḥ poṣakasyāpy anartha-bhṛt<br />
04140103 vena ḥ prakṛtyaiva khala ḥ sunīthā-garbha-sambhavaḥ<br />
04140111 nirūpita ḥ prajā-pāla ḥ sa jighāṃsati vai prajāḥ<br />
04140113 tathāpi sāntvayemāmu ṃ nāsmāṃs tat-pātaka ṃ spṛśet<br />
04140121 tad-vidvadbhir asad-vṛtto veno’smābhi ḥ kṛto nṛpaḥ<br />
04140123 sāntvito yadi no vāca ṃ na grahīṣyaty adharma-kṛt<br />
04140131 loka-dhikkāra-sandagdha ṃ dahiṣyāma ḥ sva-tejasā<br />
04140133 evam adhyavasāyaina ṃ munayo gūḍha-manyavaḥ<br />
04140135 upavrajyābruvan vena ṃ sāntvayitvā ca sāmabhiḥ<br />
0414014 munaya ūcuḥ<br />
04140141 nṛpa-varya nibodhaitad yat te vijñāpayāma bhoḥ<br />
04140143 āyuḥ-śrī-bala-kīrtīnā ṃ tava tāta vivardhanam<br />
04140151 dharma ācarita ḥ puṃsā ṃ vāṅ-manaḥ-kāya-buddhibhiḥ<br />
04140153 lokān viśokān vitaraty athānantyam asaṅginām<br />
04140161 sa te mā vinaśed vīra prajānā ṃ kṣema-lakṣaṇaḥ<br />
04140163 yasmin vinaṣṭe nṛpatir aiśvaryād avarohati<br />
04140171 rājann asādhv-amātyebhyaś corādibhya ḥ prajā nṛpaḥ<br />
04140173 rakṣan yathā bali ṃ gṛhṇann iha pretya ca modate<br />
04140181 yasya rāṣṭre pure caiva bhagavān yajña-pūruṣaḥ<br />
04140183 ijyate svena dharmeṇa janair varṇāśramānvitaiḥ<br />
04140191 tasya rājño mahā-bhāga bhagavān bhūta-bhāvanaḥ<br />
04140193 parituṣyati viśvātmā tiṣṭhato nija-śāsane<br />
04140201 tasmiṃs tuṣṭe kim aprāpyaṃjagatām īśvareśvare<br />
04140203 lokā ḥ sapālā hy etasmai haranti balim ādṛtāḥ<br />
04140211 ta ṃ sarva-lokāmara-yajña-saṅgrahaṃ<br />
04140212 trayīmaya ṃ dravyamaya ṃ tapomayam<br />
04140213 yajñair vicitrair yajato bhavāya te<br />
04140214 rājan sva-deśān anuroddhum arhasi<br />
04140221 yajñena yuṣmad-viṣaye dvijātibhir<br />
04140222 vitāyamānena surā ḥ kalā hareḥ<br />
04140223 sviṣṭā ḥ sutuṣṭā ḥ pradiśanti vāñchitaṃ<br />
04140224 tad-dhelana ṃ nārhasi vīra ceṣṭitum<br />
0414023 vena uvāca<br />
04140231 bāliśā bata yūya ṃ vā adharme dharma-māninaḥ<br />
04140233 ye vṛttida ṃ pati ṃ hitvā jāra ṃ patim upāsate<br />
04140241 avajānanty amī mūḍhā nṛpa-rūpiṇam īśvaram<br />
04140243 nānuvindanti te bhadram iha loke paratra ca<br />
04140251 ko yajña-puruṣo nāma yatra vo bhaktir īdṛśī<br />
04140253 bhartṛ-sneha-vidūrāṇā ṃ yathā jāre kuyoṣitām<br />
04140261 viṣṇur viriñco giriśa indro vāyur yamo raviḥ<br />
04140263 parjanyo dhanada ḥ soma ḥ kṣitir agnir apāmpatiḥ<br />
04140271 ete cānye ca vibudhā ḥ prabhavo vara-śāpayoḥ<br />
04140273 dehe bhavanti nṛpate ḥ sarva-devamayo nṛpaḥ
04140281 tasmān mā ṃ karmabhir viprā yajadhva ṃ gata-matsarāḥ<br />
04140283 bali ṃ ca mahya ṃ harata matto’nya ḥ ko’gra-bhuk pumān<br />
0414029 maitreya uvāca<br />
04140291 ittha ṃ viparyaya-mati ḥ pāpīyān utpatha ṃ gataḥ<br />
04140293 anunīyamānas tad-yāc‘ā ṃ na cakre bhraṣṭa-maṅgalaḥ<br />
04140301 iti te’sat-kṛtās tena dvijā ḥ paṇḍita-māninā<br />
04140303 bhagnāyā ṃ bhavya-yāc‘āyā ṃ tasmai vidura cukrudhuḥ<br />
04140311 hanyatā ṃ hanyatām eṣa pāpa ḥ prakṛti-dāruṇaḥ<br />
04140313 jīvan jagad asāv āśu kurute bhasmasād dhruvam<br />
04140321 nāyam arhaty asad-vṛtto naradeva-varāsanam<br />
04140323 yo’dhiyajña-pati ṃ viṣṇu ṃ vinindaty anapatrapaḥ<br />
04140331 ko vaina ṃ paricakṣīta venam ekam ṛte’śubham<br />
04140333 prāpta īdṛśam aiśvarya ṃ yad-anugraha-bhājanaḥ<br />
04140341 ittha ṃ vyavasitā hantum ṛṣayo rūḍha-manyavaḥ<br />
04140343 nijaghnur huṅkṛtair vena ṃ hatam acyuta-nindayā<br />
04140351 ṛṣibhi ḥ svāśrama-pada ṃ gate putra-kalevaram<br />
04140353 sunīthā pālayām āsa vidyā-yogena śocatī<br />
04140361 ekadā munayas te tu sarasvat-salilāplutāḥ<br />
04140363 hutvāgnīn sat-kathāś cakrur upaviṣṭā ḥ sarit-taṭe<br />
04140371 vīkṣyotthitāṃs tadotpātān āhur loka-bhayaṅkarān<br />
04140373 apy abhadram anāthāyā dasyubhyo na bhaved bhuvaḥ<br />
04140381 eva ṃ mṛśanta ṛṣayo dhāvatā ṃ sarvato-diśam<br />
04140383 pāṃsu ḥ samutthito bhūriś corāṇām abhilumpatām<br />
04140391 tad upadravam ājñāya lokasya vasu lumpatām<br />
04140393 bhartary uparate tasminn anyonya ṃ ca jighāṃsatām<br />
04140401 cora-prāya ṃ jana-pada ṃ hīna-sattvam arājakam<br />
04140403 lokān nāvāraya‘ chaktā api tad-doṣa-darśinaḥ<br />
04140411 brāhmaṇa ḥ sama-dṛk śānto dīnānā ṃ samupekṣakaḥ<br />
04140413 sravate brahma tasyāpi bhinna-bhāṇḍāt payo yathā<br />
04140421 nāṅgasya vaṃśo rājarṣer eṣa saṃsthātum arhati<br />
04140423 amogha-vīryā hi nṛpā vaṃśe’smin keśavāśrayāḥ<br />
04140431 viniścityaivam ṛṣayo vipannasya mahīpateḥ<br />
04140433 mamanthur ūru ṃ tarasā tatrāsīd bāhuko naraḥ<br />
04140441 kāka-kṛṣṇo’tihrasvāṅgo hrasva-bāhur mahā-hanuḥ<br />
04140443 hrasva-pān nimna-nāsāgro raktākṣas tāmra-mūrdhajaḥ<br />
04140451 ta ṃ tu te’vanata ṃ dīna ṃ ki ṃ karomīti vādinam<br />
04140453 niṣīdety abruvaṃs tāta sa niṣādas tato’bhavat<br />
04140461 tasya vaṃśyās tu naiṣādā giri-kānana-gocarāḥ<br />
04140463 yenāharaj jāyamāno vena-kalmaṣam ulbaṇam<br />
0415001 maitreya uvāca<br />
04150011 atha tasya punar viprair aputrasya mahīpateḥ<br />
04150013 bāhubhyā ṃ mathyamānābhyā ṃ mithuna ṃ samapadyata<br />
04150021 tad dṛṣṭvā mithuna ṃ jātam ṛṣayo brahma-vādinaḥ<br />
04150023 ūcu ḥ parama-santuṣṭā viditvā bhagavat-kalām<br />
0415003 ṛṣaya ūcuḥ<br />
04150031 eṣa viṣṇor bhagavata ḥ kalā bhuvana-pālinī<br />
04150033 iya ṃ ca lakṣmyā ḥ sambhūti ḥ puruṣasyānapāyinī<br />
04150041 aya ṃ tu prathamo rājñā ṃ pumān prathayitā yaśaḥ<br />
04150043 pṛthur nāma mahārājo bhaviṣyati pṛthu-śravāḥ<br />
04150051 iya ṃ ca sudatī devī guṇa-bhūṣaṇa-bhūṣaṇā<br />
04150053 arcir nāma varārohā pṛthum evāvarundhatī<br />
04150061 eṣa sākṣād dharer aṃśojāto loka-rirakṣayā<br />
04150063 iya ṃ ca tat-parā hi śrīr anujajñe’napāyinī<br />
0415007 maitreya uvāca<br />
04150071 praśaṃsanti sma ta ṃ viprā gandharva-pravarā jaguḥ<br />
04150073 mumucu ḥ sumano-dhārā ḥ siddhā nṛtyanti svaḥ-striyaḥ<br />
04150081 śaṅkha-tūrya-mṛdaṅgādyā nedur dundubhayo divi<br />
04150083 tatra sarva upājagmur devarṣi-pitṝṇā ṃ gaṇāḥ<br />
04150091 brahmā jagad-gurur devai ḥ sahāsṛtya sureśvaraiḥ<br />
04150093 vainyasya dakṣiṇe haste dṛṣṭvā cihna ṃ gadābhṛtaḥ<br />
04150101 pādayor aravinda ṃ ca ta ṃ vai mene hare ḥ kalām<br />
04150103 yasyāpratihata ṃ cakram aṃśa ḥ sa parameṣṭhinaḥ<br />
04150111 tasyābhiṣeka ārabdho brāhmaṇair brahma-vādibhiḥ<br />
04150113 ābhiṣecanikāny asmai ājahru ḥ sarvato janāḥ
04150121 sarit-samudrā girayo nāgā gāva ḥ khagā mṛgāḥ<br />
04150123 dyau ḥ kṣiti ḥ sarva-bhūtāni samājahrur upāyanam<br />
04150131 so’bhiṣikto mahārāja ḥ suvāsā ḥ sādhv-alaṅkṛtaḥ<br />
04150133 patnyārciṣālaṅkṛtayā vireje’gnir ivāparaḥ<br />
04150141 tasmai jahāra dhanado haima ṃ vīra varāsanam<br />
04150143 varuṇa ḥ salila-srāvam ātapatra ṃ śaśi-prabham<br />
04150151 vāyuś ca vāla-vyajane dharma ḥ kīrtimayī ṃ srajam<br />
04150153 indra ḥ kirīṭam utkṛṣṭa ṃ daṇḍa ṃ saṃyamana ṃ yamaḥ<br />
04150161 brahmā brahmamaya ṃ varma bhāratī hāram uttamam<br />
04150163 hari ḥ sudarśana ṃ cakra ṃ tat-patny avyāhatā ṃ śriyam<br />
04150171 daśa-candram asi ṃ rudra ḥ śata-candra ṃ tathāmbikā<br />
04150173 somo’mṛtamayān aśvāṃs tvaṣṭā rūpāśraya ṃ ratham<br />
04150181 agnir āja-gava ṃ cāpa ṃ sūryo raśmimayān iṣūn<br />
04150183 bhū ḥ pāduke yogamayyau dyau ḥ puṣpāvalim anvaham<br />
04150191 nāṭya ṃ sugīta ṃ vāditram antardhāna ṃ ca khecarāḥ<br />
04150193 ṛṣayaś cāśiṣa ḥ satyā ḥ samudra ḥ śaṅkham ātmajam<br />
04150201 sindhava ḥ parvatā nadyo ratha-vīthīr mahātmanaḥ<br />
04150203 sūto’tha māgadho vandī ta ṃ stotum upatasthire<br />
04150211 stāvakāṃs tān abhipretya pṛthur vainya ḥ pratāpavān<br />
04150213 megha-nirhrādayā vācā prahasann idam abravīt<br />
0415022 pṛthur uvāca<br />
04150221 bho ḥ sūta he māgadha saumya vandin<br />
04150222 loke’dhunāspaṣṭa-guṇasya me syāt<br />
04150223 kim āśrayo me stava eṣa yojyatāṃ<br />
04150224 mā mayy abhūvan vitathā giro vaḥ<br />
04150231 tasmāt parokṣe’smad-upaśrutāny alaṃ<br />
04150232 kariṣyatha stotram apīcya-vācaḥ<br />
04150233 saty uttamaśloka-guṇānuvāde<br />
04150234 jugupsita ṃ na stavayanti sabhyāḥ<br />
04150241 mahad-guṇān ātmani kartum īśaḥ<br />
04150242 ka ḥ stāvakai ḥ stāvayate’sato’pi<br />
04150243 te’syābhaviṣyann iti vipralabdho<br />
04150244 janāvahāsa ṃ kumatir na veda<br />
04150251 prabhavo hy ātmana ḥ stotraṃjugupsanty api viśrutāḥ<br />
04150253 hrīmanta ḥ paramodārā ḥ pauruṣa ṃ vā vigarhitam<br />
04150261 vaya ṃ tv aviditā loke sūtādyāpi varīmabhiḥ<br />
04150263 karmabhi ḥ katham ātmāna ṃ gāpayiṣyāma bālavat<br />
0416001 maitreya uvāca<br />
04160011 iti bruvāṇa ṃ nṛpati ṃ gāyakā muni-coditāḥ<br />
04160013 tuṣṭuvus tuṣṭa-manasas tad-vāg-amṛta-sevayā<br />
04160021 nāla ṃ vaya ṃ te mahimānuvarṇane<br />
04160022 yo deva-varyo’vatatāra māyayā<br />
04160023 venāṅga-jātasya ca pauruṣāṇi te<br />
04160024 vācas-patīnām api babhramur dhiyaḥ<br />
04160031 athāpy udāra-śravasa ḥ pṛthor hareḥ<br />
04160032 kalāvatārasya kathāmṛtādṛtāḥ<br />
04160033 yathopadeśa ṃ munibhi ḥ pracoditāḥ<br />
04160034 ślāghyāni karmāṇi vaya ṃ vitanmahi<br />
04160041 eṣa dharma-bhṛtā ṃ śreṣṭho loka ṃ dharme’nuvartayan<br />
04160043 goptā ca dharma-setūnā ṃ śāstā tat-paripanthinām<br />
04160051 eṣa vai loka-pālānā ṃ bibharty ekas tanau tanūḥ<br />
04160053 kāle kāle yathā-bhāga ṃ lokayor ubhayor hitam<br />
04160061 vasu kāla upādatte kāle cāya ṃ vimuñcati<br />
04160063 sama ḥ sarveṣu bhūteṣu pratapan sūryavad vibhuḥ<br />
04160071 titikṣaty akrama ṃ vainya upary ākramatām api<br />
04160073 bhūtānā ṃ karuṇa ḥ śaśvad ārtānā ṃ kṣiti-vṛttimān<br />
04160081 deve’varṣaty asau devo naradeva-vapur hariḥ<br />
04160083 kṛcchra-prāṇā ḥ prajā hy eṣa rakṣiṣyaty añjasendravat<br />
04160091 āpyāyayaty asau loka ṃ vadanāmṛta-mūrtinā<br />
04160093 sānurāgāvalokena viśada-smita-cāruṇā<br />
04160101 avyakta-vartmaiṣa nigūḍha-kāryo<br />
04160102 gambhīra-vedhā upagupta-vittaḥ<br />
04160103 ananta-māhātmya-guṇaika-dhāmā<br />
04160104 pṛthu ḥ pracetā iva saṃvṛtātmā
04160111 durāsado durviṣaha āsanno’pi vidūravat<br />
04160113 naivābhibhavitu ṃ śakyo venāraṇy-utthito’nalaḥ<br />
04160121 antar bahiś ca bhūtānā ṃ paśyan karmāṇi cāraṇaiḥ<br />
04160123 udāsīna ivādhyakṣo vāyur ātmeva dehinām<br />
04160131 nādaṇḍya ṃ daṇḍayaty eṣa sutam ātma-dviṣām api<br />
04160133 daṇḍayaty ātmajam api daṇḍya ṃ dharma-pathe sthitaḥ<br />
04160141 asyāpratihata ṃ cakra ṃ pṛthor āmānasācalāt<br />
04160143 vartate bhagavān arko yāvat tapati go-gaṇaiḥ<br />
04160151 rañjayiṣyati yal lokam ayam ātma-viceṣṭitaiḥ<br />
04160153 athāmum āhū rājāna ṃ mano-rañjanakai ḥ prajāḥ<br />
04160161 dṛḍha-vrata ḥ satya-sandho brahmaṇyo vṛddha-sevakaḥ<br />
04160163 śaraṇya ḥ sarva-bhūtānā ṃ mānado dīna-vatsalaḥ<br />
04160171 mātṛ-bhakti ḥ para-strīṣu patnyām ardha ivātmanaḥ<br />
04160173 prajāsu pitṛvat snigdha ḥ kiṅkaro brahma-vādinām<br />
04160181 dehinām ātmavat-preṣṭha ḥ suhṛdā ṃ nandi-vardhanaḥ<br />
04160183 mukta-saṅga-prasaṅgo’ya ṃ daṇḍa-pāṇir asādhuṣu<br />
04160191 aya ṃ tu sākṣād bhagavāṃs try-adhīśaḥ<br />
04160192 kūṭa-stha ātmā kalayāvatīrṇaḥ<br />
04160193 yasminn avidyā-racita ṃ nirarthakaṃ<br />
04160194 paśyanti nānātvam api pratītam<br />
04160201 aya ṃ bhuvo maṇḍalam odayādrer<br />
04160202 goptaika-vīro naradeva-nāthaḥ<br />
04160203 āsthāya jaitra ṃ ratham ātta-cāpaḥ<br />
04160204 paryasyate dakṣiṇato yathārkaḥ<br />
04160211 asmai nṛ-pālā ḥ kila tatra tatra<br />
04160212 bali ṃ hariṣyanti saloka-pālāḥ<br />
04160213 maṃsyanta eṣā ṃ striya ādi-rājaṃ<br />
04160214 cakrāyudha ṃ tad-yaśa uddharantyaḥ<br />
04160221 aya ṃ mahī ṃ gā ṃ duduhe’dhirājaḥ<br />
04160222 prajāpatir vṛtti-kara ḥ prajānām<br />
04160223 yo līlayādrīn sva-śarāsa-koṭyā<br />
04160224 bhindan samā ṃ gām akarod yathendraḥ<br />
04160231 visphūrjayann āja-gava ṃ dhanu ḥ svayaṃ<br />
04160232 yadācarat kṣmām aviṣahyam ājau<br />
04160233 tadā nililyur diśi diśy asanto<br />
04160234 lāṅgūlam udyamya yathā mṛgendraḥ<br />
04160241 eṣo’śvamedhā‘ śatam ājahāra<br />
04160242 sarasvatī prādurabhāvi yatra<br />
04160243 ahārṣīd yasya haya ṃ purandaraḥ<br />
04160244 śata-kratuś carame vartamāne<br />
04160251 eṣa sva-sadmopavane sametya<br />
04160252 sanat-kumāra ṃ bhagavantam ekam<br />
04160253 ārādhya bhaktyālabhatāmala ṃ taj<br />
04160254 jñāna ṃ yato brahma para ṃ vidanti<br />
04160261 tatra tatra giras tās tā iti viśruta-vikramaḥ<br />
04160263 śroṣyaty ātmāśritā gāthā ḥ pṛthu ḥ pṛthu-parākramaḥ<br />
04160271 diśo vijityāpratiruddha-cakraḥ<br />
04160272 sva-tejasotpāṭita-loka-śalyaḥ<br />
04160273 surāsurendrair upagīyamāna-<br />
04160274 mahānubhāvo bhavitā patir bhuvaḥ<br />
0417001 maitreya uvāca<br />
04170011 eva ṃ sa bhagavān vainya ḥ khyāpito guṇa-karmabhiḥ<br />
04170013 chandayām āsa tān kāmai ḥ pratipūjyābhinandya ca<br />
04170021 brāhmaṇa-pramukhān varṇān bhṛtyāmātya-purodhasaḥ<br />
04170023 paurān jāna-padān śreṇī ḥ prakṛtī ḥ samapūjayat<br />
0417003 vidura uvāca<br />
04170031 kasmād dadhāra go-rūpa ṃ dharitrī bahu-rūpiṇī<br />
04170033 yā ṃ dudoha pṛthus tatra ko vatso dohana ṃ ca kim<br />
04170041 prakṛtyā viṣamā devī kṛtā tena samā katham<br />
04170043 tasya medhya ṃ haya ṃ deva ḥ kasya hetor apāharat<br />
04170051 sanat-kumārād bhagavato brahman brahma-vid-uttamāt<br />
04170053 labdhvā jñāna ṃ sa-vijñāna ṃ rājarṣi ḥ kā ṃ gati ṃ gataḥ<br />
04170061 yac cānyad api kṛṣṇasya bhavān bhagavata ḥ prabhoḥ<br />
04170063 śrava ḥ suśravasa ḥ puṇya ṃ pūrva-deha-kathāśrayam
04170071 bhaktāya me’nuraktāya tava cādhokṣajasya ca<br />
04170073 vaktum arhasi yo’duhyad vainya-rūpeṇa gām imām<br />
0417008 sūta uvāca<br />
04170081 codito vidureṇaiva ṃ vāsudeva-kathā ṃ prati<br />
04170083 praśasya ta ṃ prīta-manā maitreya ḥ pratyabhāṣata<br />
0417009 maitreya uvāca<br />
04170091 yadābhiṣikta ḥ pṛthur aṅga viprair<br />
04170092 āmantrito janatāyāś ca pālaḥ<br />
04170093 prajā niranne kṣiti-pṛṣṭha etya<br />
04170094 kṣut-kṣāma-dehā ḥ patim abhyavocan<br />
04170101 vaya ṃ rāja‘ jāṭhareṇābhitaptā<br />
04170102 yathāgninā koṭara-sthena vṛkṣāḥ<br />
04170103 tvām adya yātā ḥ śaraṇa ṃ śaraṇyaṃ<br />
04170104 ya ḥ sādhito vṛtti-kara ḥ patir naḥ<br />
04170111 tan no bhavān īhatu rātave’nnaṃ<br />
04170112 kṣudhārditānā ṃ naradeva-deva<br />
04170113 yāvan na naṅkṣyāmaha ujjhitorjā<br />
04170114 vārtā-patis tva ṃ kila loka-pālaḥ<br />
0417012 maitreya uvāca<br />
04170121 pṛthu ḥ prajānā ṃ karuṇa ṃ niśamya paridevitam<br />
04170123 dīrgha ṃ dadhyau kuruśreṣṭha nimitta ṃ so’nvapadyata<br />
04170131 iti vyavasito buddhyā pragṛhīta-śarāsanaḥ<br />
04170133 sandadhe viśikha ṃ bhūme ḥ kruddhas tripura-hā yathā<br />
04170141 pravepamānā dharaṇī niśāmyodāyudha ṃ ca tam<br />
04170143 gau ḥ saty apādravad bhītā mṛgīva mṛgayu-drutā<br />
04170151 tām anvadhāvat tad vainya ḥ kupito’tyaruṇekṣaṇaḥ<br />
04170153 śara ṃ dhanuṣi sandhāya yatra yatra palāyate<br />
04170161 sā diśo vidiśo devī rodasī cāntara ṃ tayoḥ<br />
04170163 dhāvantī tatra tatraina ṃ dadarśānūdyatāyudham<br />
04170171 loke nāvindata trāṇa ṃ vainyān mṛtyor iva prajāḥ<br />
04170173 trastā tadā nivavṛte hṛdayena vidūyatā<br />
04170181 uvāca ca mahā-bhāga ṃ dharma-jñāpanna-vatsala<br />
04170183 trāhi mām api bhūtānā ṃ pālane’vasthito bhavān<br />
04170191 sa tva ṃ jighāṃsase kasmād dīnām akṛta-kilbiṣām<br />
04170193 ahaniṣyat katha ṃ yoṣā ṃ dharma-jña iti yo mataḥ<br />
04170201 praharanti na vai strīṣu kṛtāgaḥsv api jantavaḥ<br />
04170203 kim uta tvad-vidhā rājan karuṇā dīna-vatsalāḥ<br />
04170211 mā ṃ vipāṭyājarā ṃ nāva ṃ yatra viśva ṃ pratiṣṭhitam<br />
04170213 ātmāna ṃ ca prajāś cemā ḥ katham ambhasi dhāsyasi<br />
0417022 pṛthur uvāca<br />
04170221 vasudhe tvā ṃ vadhiṣyāmi mac-chāsana-parāṅ-mukhīm<br />
04170223 bhāga ṃ barhiṣi yā vṛṅkte na tanoti ca no vasu<br />
04170231 yavasa ṃ jagdhy anudina ṃ naiva dogdhy audhasa ṃ payaḥ<br />
04170233 tasyām eva ṃ hi duṣṭāyā ṃ daṇḍo nātra na śasyate<br />
04170241 tva ṃ khalv oṣadhi-bījāni prāk sṛṣṭāni svayambhuvā<br />
04170243 na muñcasy ātma-ruddhāni mām avajñāya manda-dhīḥ<br />
04170251 amūṣā ṃ kṣut-parītānām ārtānā ṃ paridevitam<br />
04170253 śamayiṣyāmi mad-bāṇair bhinnāyās tava medasā<br />
04170261 pumān yoṣid uta klība ātma-sambhāvano’dhamaḥ<br />
04170263 bhūteṣu niranukrośo nṛpāṇā ṃ tad-vadho’vadhaḥ<br />
04170271 tvā ṃ stabdhā ṃ durmadā ṃ nītvā māyā-gā ṃ tilaśa ḥ śaraiḥ<br />
04170273 ātma-yoga-balenemā dhārayiṣyāmy aha ṃ prajāḥ<br />
04170281 eva ṃ manyumayī ṃ mūrti ṃ kṛtāntam iva bibhratam<br />
04170283 praṇatā prāñjali ḥ prāha mahī sañjāta-vepathuḥ<br />
0417029 dharovāca<br />
04170291 nama ḥ parasmai puruṣāya māyayā<br />
04170292 vinyasta-nānā-tanave guṇātmane<br />
04170293 nama ḥ svarūpānubhavena nirdhuta-<br />
04170294 dravya-kriyā-kāraka-vibhramormaye<br />
04170301 yenāham ātmāyatana ṃ vinirmitā<br />
04170302 dhātrā yato’ya ṃ guṇa-sarga-saṅgrahaḥ<br />
04170303 sa eva mā ṃ hantum udāyudha ḥ svarāḍ<br />
04170304 upasthito’nya ṃ śaraṇa ṃ kam āśraye<br />
04170311 ya etad ādāv asṛjac carācaraṃ
04170312 sva-māyayātmāśrayayāvitarkyayā<br />
04170313 tayaiva so’ya ṃ kila goptum udyataḥ<br />
04170314 katha ṃ nu mā ṃ dharma-paro jighāṃsati<br />
04170321 nūna ṃ bateśasya samīhita ṃ janais<br />
04170322 tan-māyayā durjayayākṛtātmabhiḥ<br />
04170323 na lakṣyate yas tv akarod akārayad<br />
04170324 yo’neka eka ḥ parataś ca īśvaraḥ<br />
04170331 sargādi yo’syānuruṇaddhi śaktibhir<br />
04170332 dravya-kriyā-kāraka-cetanātmabhiḥ<br />
04170333 tasmai samunnaddha-niruddha-śaktaye<br />
04170334 nama ḥ parasmai puruṣāya vedhase<br />
04170341 sa vai bhavān ātma-vinirmita ṃ jagad<br />
04170342 bhūtendriyāntaḥ-karaṇātmaka ṃ vibho<br />
04170343 saṃsthāpayiṣyann aja mā ṃ rasātalād<br />
04170344 abhyujjahārāmbhasa ādi-sūkaraḥ<br />
04170351 apām upasthe mayi nāvy avasthitāḥ<br />
04170352 prajā bhavān adya rirakṣiṣu ḥ kila<br />
04170353 sa vīra-mūrti ḥ samabhūd dharā-dharo<br />
04170354 yo mā ṃ payasy ugra-śaro jighāṃsasi<br />
04170361 nūna ṃ janair īhitam īśvarāṇām<br />
04170362 asmad-vidhais tad-guṇa-sarga-māyayā<br />
04170363 na jñāyate mohita-citta-vartmabhis<br />
04170364 tebhyo namo vīra-yaśas-karebhyaḥ<br />
0418001 maitreya uvāca<br />
04180011 ittha ṃ pṛthum abhiṣṭūya ruṣā prasphuritādharam<br />
04180013 punar āhāvanir bhītā saṃstabhyātmānam ātmanā<br />
04180021 sanniyacchābhibho manyu ṃ nibodha śrāvita ṃ ca me<br />
04180023 sarvata ḥ sāram ādatte yathā madhu-karo budhaḥ<br />
04180031 asmin loke’thavāmuṣmin munibhis tattva-darśibhiḥ<br />
04180033 dṛṣṭā yogā ḥ prayuktāś ca puṃsā ṃ śreyaḥ-prasiddhaye<br />
04180041 tān ātiṣṭhati ya ḥ samyag upāyān pūrva-darśitān<br />
04180043 avara ḥ śraddhayopeta upeyān vindate’ñjasā<br />
04180051 tān anādṛtya yo’vidvān arthān ārabhate svayam<br />
04180053 tasya vyabhicaranty arthā ārabdhāś ca puna ḥ punaḥ<br />
04180061 purā sṛṣṭā hy oṣadhayo brahmaṇā yā viśāmpate<br />
04180063 bhujyamānā mayā dṛṣṭā asadbhir adhṛta-vrataiḥ<br />
04180071 apālitānādṛtā ca bhavadbhir loka-pālakaiḥ<br />
04180073 corī-bhūte’tha loke’ha ṃ yajñārthe’grasam oṣadhīḥ<br />
04180081 nūna ṃ tā vīrudha ḥ kṣīṇā mayi kālena bhūyasā<br />
04180083 tatra yogena dṛṣṭena bhavān ādātum arhati<br />
04180091 vatsa ṃ kalpaya me vīra yenāha ṃ vatsalā tava<br />
04180093 dhokṣye kṣīramayān kāmān anurūpa ṃ ca dohanam<br />
04180101 dogdhāra ṃ ca mahā-bāho bhūtānā ṃ bhūta-bhāvana<br />
04180103 annam īpsitam ūrjasvad bhagavān vāñchate yadi<br />
04180111 samā ṃ ca kuru mā ṃ rājan deva-vṛṣṭa ṃ yathā payaḥ<br />
04180113 apartāv api bhadra ṃ te upāvarteta me vibho<br />
04180121 iti priya ṃ hita ṃ vākya ṃ bhuva ādāya bhūpatiḥ<br />
04180123 vatsa ṃ kṛtvā manu ṃ pāṇāv aduhat sakalauṣadhīḥ<br />
04180131 tathāpare ca sarvatra sāram ādadate budhāḥ<br />
04180133 tato’nye ca yathā-kāma ṃ duduhu ḥ pṛthu-bhāvitām<br />
04180141 ṛṣayo duduhur devīm indriyeṣv atha sattama<br />
04180143 vatsa ṃ bṛhaspati ṃ kṛtvā payaś chandomaya ṃ śuci<br />
04180151 kṛtvā vatsa ṃ sura-gaṇā indra ṃ somam adūduhan<br />
04180153 hiraṇmayena pātreṇa vīryam ojo bala ṃ payaḥ<br />
04180161 daiteyā dānavā vatsa ṃ prahlādam asurarṣabham<br />
04180163 vidhāyādūduhan kṣīram ayaḥ-pātre surāsavam<br />
04180171 gandharvāpsaraso’dhukṣan pātre padmamaye payaḥ<br />
04180173 vatsa ṃ viśvāvasu ṃ kṛtvā gāndharva ṃ madhu saubhagam<br />
04180181 vatsena pitaro’ryamṇā kavya ṃ kṣīram adhukṣata<br />
04180183 āma-pātre mahā-bhāgā ḥ śraddhayā śrāddha-devatāḥ<br />
04180191 prakalpya vatsa ṃ kapila ṃ siddhā ḥ saṅkalpanāmayīm<br />
04180193 siddhi ṃ nabhasi vidyā ṃ ca ye ca vidyādharādayaḥ<br />
04180201 anye ca māyino māyām antardhānādbhutātmanām<br />
04180203 maya ṃ prakalpya vatsa ṃ te duduhur dhāraṇāmayīm
04180211 yakṣa-rakṣāṃsi bhūtāni piśācā ḥ piśitāśanāḥ<br />
04180213 bhūteśa-vatsā duduhu ḥ kapāle kṣatajāsavam<br />
04180221 tathāhayo dandaśūkā ḥ sarpā nāgāś ca takṣakam<br />
04180223 vidhāya vatsa ṃ duduhur bila-pātre viṣa ṃ payaḥ<br />
04180231 paśavo yavasa ṃ kṣīra ṃ vatsa ṃ kṛtvā ca go-vṛṣam<br />
04180233 araṇya-pātre cādhukṣan mṛgendreṇa ca daṃṣṭriṇaḥ<br />
04180241 kravyādā ḥ prāṇina ḥ kravya ṃ duduhu ḥ sve kalevare<br />
04180243 suparṇa-vatsā vihagāś cara ṃ cācaram eva ca<br />
04180251 vaṭa-vatsā vanaspataya ḥ pṛthag rasamaya ṃ payaḥ<br />
04180253 girayo himavad-vatsā nānā-dhātūn sva-sānuṣu<br />
04180261 sarve sva-mukhya-vatsena sve sve pātre pṛthak payaḥ<br />
04180263 sarva-kāma-dughā ṃ pṛthvī ṃ duduhu ḥ pṛthu-bhāvitām<br />
04180271 eva ṃ pṛthv-ādaya ḥ pṛthvīm annādā ḥ svannam ātmanaḥ<br />
04180273 doha-vatsādi-bhedena kṣīra-bheda ṃ kurūdvaha<br />
04180281 tato mahīpati ḥ prīta ḥ sarva-kāma-dughā ṃ pṛthuḥ<br />
04180283 duhitṛtve cakāremā ṃ premṇā duhitṛ-vatsalaḥ<br />
04180291 cūrṇayan sva-dhanuṣ-koṭyā giri-kūṭāni rāja-rāṭ<br />
04180293 bhū-maṇḍalam ida ṃ vainya ḥ prāyaś cakre sama ṃ vibhuḥ<br />
04180301 athāsmin bhagavān vainya ḥ prajānā ṃ vṛttida ḥ pitā<br />
04180303 nivāsān kalpayā ṃ cakre tatra tatra yathārhataḥ<br />
04180311 grāmān pura ḥ pattanāni durgāṇi vividhāni ca<br />
04180313 ghoṣān vrajān sa-śibirān ākarān kheṭa-kharvaṭān<br />
04180321 prāk pṛthor iha naivaiṣā pura-grāmādi-kalpanā<br />
04180323 yathā-sukha ṃ vasanti sma tatra tatrākutobhayāḥ<br />
0419001 maitreya uvāca<br />
04190011 athādīkṣata rājā tu hayamedha-śatena saḥ<br />
04190013 brahmāvarte mano ḥ kṣetre yatra prācī sarasvatī<br />
04190021 tad abhipretya bhagavān karmātiśayam ātmanaḥ<br />
04190023 śata-kratur na mamṛṣe pṛthor yajña-mahotsavam<br />
04190031 yatra yajña-pati ḥ sākṣād bhagavān harir īśvaraḥ<br />
04190033 anvabhūyata sarvātmā sarva-loka-guru ḥ prabhuḥ<br />
04190041 anvito brahma-śarvābhyā ṃ loka-pālai ḥ sahānugaiḥ<br />
04190043 upagīyamāno gandharvair munibhiś cāpsaro-gaṇaiḥ<br />
04190051 siddhā vidyādharā daityā dānavā guhyakādayaḥ<br />
04190053 sunanda-nanda-pramukhā ḥ pārṣada-pravarā hareḥ<br />
04190061 kapilo nārado datto yogeśā ḥ sanakādayaḥ<br />
04190063 tam anvīyur bhāgavatā ye ca tat-sevanotsukāḥ<br />
04190071 yatra dharma-dughā bhūmi ḥ sarva-kāma-dughā satī<br />
04190073 dogdhi smābhīpsitān arthān yajamānasya bhārata<br />
04190081 ūhu ḥ sarva-rasān nadya ḥ kṣīra-dadhy-anna-go-rasān<br />
04190083 taravo bhūri-varṣmāṇa ḥ prāsūyanta madhu-cyutaḥ<br />
04190091 sindhavo ratna-nikarān girayo’nna ṃ catur-vidham<br />
04190093 upāyanam upājahru ḥ sarve lokā ḥ sa-pālakāḥ<br />
04190101 iti cādhokṣajeśasya pṛthos tu paramodayam<br />
04190103 asūyan bhagavān indra ḥ pratighātam acīkarat<br />
04190111 carameṇāśvamedhena yajamāne yajuṣ-patim<br />
04190113 vainye yajña-paśu ṃ spardhann apovāha tirohitaḥ<br />
04190121 tam atrir bhagavān aikṣat tvaramāṇa ṃ vihāyasā<br />
04190123 āmuktam iva pākhaṇḍa ṃ yo’dharme dharma-vibhramaḥ<br />
04190131 atriṇā codito hantu ṃ pṛthu-putro mahā-rathaḥ<br />
04190133 anvadhāvata saṅkruddhas tiṣṭha tiṣṭheti cābravīt<br />
04190141 ta ṃ tādṛśākṛti ṃ vīkṣya mene dharma ṃ śarīriṇam<br />
04190143 jaṭila ṃ bhasmanācchanna ṃ tasmai bāṇa ṃ na muñcati<br />
04190151 vadhān nivṛtta ṃ ta ṃ bhūyo hantave’trir acodayat<br />
04190153 jahi yajña-hana ṃ tāta mahendra ṃ vibudhādhamam<br />
04190161 eva ṃ vainya-suta ḥ proktas tvaramāṇa ṃ vihāyasā<br />
04190163 anvadravad abhikruddho rāvaṇa ṃ gṛdhra-rā ḍ iva<br />
04190171 so’śva ṃ rūpa ṃ ca tad dhitvā tasmā antarhita ḥ svarāṭ<br />
04190173 vīra ḥ sva-paśum ādāya pitur yajñam upeyivān<br />
04190181 tat tasya cādbhuta ṃ karma vicakṣya paramarṣayaḥ<br />
04190183 nāmadheya ṃ dadus tasmai vijitāśva iti prabho<br />
04190191 upasṛjya tamas tīvra ṃ jahārāśva ṃ punar hariḥ<br />
04190193 caṣāla-yūpataś channo hiraṇya-raśana ṃ vibhuḥ<br />
04190201 atri ḥ sandarśayām āsa tvaramāṇa ṃ vihāyasā
04190203 kapāla-khaṭvāṅga-dhara ṃ vīro nainam abādhata<br />
04190211 atriṇā coditas tasmai sandadhe viśikha ṃ ruṣā<br />
04190213 so’śva ṃ rūpa ṃ ca tad dhitvā tasthāv antarhita ḥ svarāṭ<br />
04190221 vīraś cāśvam upādāya pitṛ-yajñam athāvrajat<br />
04190223 tad avadya ṃ hare rūpa ṃ jagṛhur jñāna-durbalāḥ<br />
04190231 yāni rūpāṇi jagṛhe indro haya-jihīrṣayā<br />
04190233 tāni pāpasya khaṇḍāni liṅga ṃ khaṇḍam ihocyate<br />
04190241 evam indre haraty aśva ṃ vainya-yajña-jighāṃsayā<br />
04190243 tad-gṛhīta-visṛṣṭeṣu pākhaṇḍeṣu matir nṛṇām<br />
04190251 dharma ity upadharmeṣu nagna-rakta-paṭādiṣu<br />
04190253 prāyeṇa sajjate bhrāntyā peśaleṣu ca vāgmiṣu<br />
04190261 tad abhijñāya bhagavān pṛthu ḥ pṛthu-parākramaḥ<br />
04190263 indrāya kupito bāṇam ādattodyata-kārmukaḥ<br />
04190271 tam ṛtvija ḥ śakra-vadhābhisandhitaṃ<br />
04190272 vicakṣya duṣprekṣyam asahya-raṃhasam<br />
04190273 nivārayām āsur aho mahā-mate<br />
04190274 na yujyate’trānya-vadha ḥ pracoditāt<br />
04190281 vaya ṃ marutvantam ihārtha-nāśanaṃ<br />
04190282 hvayāmahe tvac-chravasā hata-tviṣam<br />
04190283 ayātayāmopahavair anantaraṃ<br />
04190284 prasahya rājan juhavāma te’hitam<br />
04190291 ity āmantrya kratu-pati ṃ vidurāsyartvijo ruṣā<br />
04190293 srug-ghastān juhvato’bhyetya svayambhū ḥ pratyaṣedhata<br />
04190301 na vadhyo bhavatām indro yad yajño bhagavat-tanuḥ<br />
04190303 ya ṃ jighāṃsatha yajñena yasyeṣṭās tanava ḥ surāḥ<br />
04190311 tad ida ṃ paśyata mahad- dharma-vyatikara ṃ dvijāḥ<br />
04190313 indreṇānuṣṭhita ṃ rājña ḥ karmaitad vijighāṃsatā<br />
04190321 pṛthu-kīrte ḥ pṛthor bhūyāt tarhy ekona-śata-kratuḥ<br />
04190323 ala ṃ te kratubhi ḥ sviṣṭair yad bhavān mokṣa-dharma-vit<br />
04190331 naivātmane mahendrāya roṣam āhartum arhasi<br />
04190333 ubhāv api hi bhadra ṃ te uttamaśloka-vigrahau<br />
04190341 māsmin mahārāja kṛthā ḥ sma cintāṃ<br />
04190342 niśāmayāsmad-vaca ādṛtātmā<br />
04190343 yad dhyāyato daiva-hata ṃ nu kartuṃ<br />
04190344 mano’tiruṣṭa ṃ viśate tamo’ndham<br />
04190351 kratur viramatām eṣa deveṣu duravagrahaḥ<br />
04190353 dharma-vyatikaro yatra pākhaṇḍair indra-nirmitaiḥ<br />
04190361 ebhir indropasaṃsṛṣṭai ḥ pākhaṇḍair hāribhir janam<br />
04190363 hriyamāṇa ṃ vicakṣvaina ṃ yas te yajña-dhrug aśva-muṭ<br />
04190371 bhavān paritrātum ihāvatīrṇo<br />
04190372 dharma ṃ janānā ṃ samayānurūpam<br />
04190373 venāpacārād avaluptam adya<br />
04190374 tad-dehato viṣṇu-kalāsi vainya<br />
04190381 sa tva ṃ vimṛśyāsya bhava ṃ prajāpate<br />
04190382 saṅkalpana ṃ viśva-sṛjā ṃ pipīpṛhi<br />
04190383 aindrī ṃ ca māyām upadharma-mātaraṃ<br />
04190384 pracaṇḍa-pākhaṇḍa-patha ṃ prabho jahi<br />
0419039 maitreya uvāca<br />
04190391 ittha ṃ sa loka-guruṇā samādiṣṭo viśāmpatiḥ<br />
04190393 tathā ca kṛtvā vātsalya ṃ maghonāpi ca sandadhe<br />
04190401 kṛtāvabhṛtha-snānāya pṛthave bhūri-karmaṇe<br />
04190403 varān dadus te varadā ye tad-barhiṣi tarpitāḥ<br />
04190411 viprā ḥ satyāśiṣas tuṣṭā ḥ śraddhayā labdha-dakṣiṇāḥ<br />
04190413 āśiṣo yuyuju ḥ kṣattar ādi-rājāya sat-kṛtāḥ<br />
04190421 tvayāhūtā mahā-bāho sarva eva samāgatāḥ<br />
04190423 pūjitā dāna-mānābhyā ṃ pitṛ-devarṣi-mānavāḥ<br />
0420001 maitreya uvāca<br />
04200011 bhagavān api vaikuṇṭha ḥ sāka ṃ maghavatā vibhuḥ<br />
04200013 yajñair yajña-patis tuṣṭo yajña-bhuk tam abhāṣata<br />
0420002 śrī-bhagavān uvāca<br />
04200021 eṣa te’kārṣīd bhaṅga ṃ haya-medha-śatasya ha<br />
04200023 kṣamāpayata ātmānam amuṣya kṣantum arhasi<br />
04200031 sudhiya ḥ sādhavo loke naradeva narottamāḥ<br />
04200033 nābhidruhyanti bhūtebhyo yarhi nātmā kalevaram
04200041 puruṣā yadi muhyanti tvādṛśā deva-māyayā<br />
04200043 śrama eva para ṃ jāto dīrghayā vṛddha-sevayā<br />
04200051 ata ḥ kāyam ima ṃ vidvān avidyā-kāma-karmabhiḥ<br />
04200053 ārabdha iti naivāsmin pratibuddho’nuṣajjate<br />
04200061 asaṃsakta ḥ śarīre’sminn amunotpādite gṛhe<br />
04200063 apatye draviṇe vāpi ka ḥ kuryān mamatā ṃ budhaḥ<br />
04200071 eka ḥ śuddha ḥ svayaṃ-jyotir nirguṇo’sau guṇāśrayaḥ<br />
04200073 sarva-go’nāvṛta ḥ sākṣī nirātmātmātmana ḥ paraḥ<br />
04200081 ya eva ṃ santam ātmānam ātma-stha ṃ veda pūruṣaḥ<br />
04200083 nājyate prakṛti-stho’pi tad-guṇai ḥ sa mayi sthitaḥ<br />
04200091 ya ḥ sva-dharmeṇa mā ṃ nitya ṃ nirāśī ḥ śraddhayānvitaḥ<br />
04200093 bhajate śanakais tasya mano rājan prasīdati<br />
04200101 parityakta-guṇa ḥ samyag darśano viśadāśayaḥ<br />
04200103 śānti ṃ me samavasthāna ṃ brahma kaivalyam aśnute<br />
04200111 udāsīnam ivādhyakṣa ṃ dravya-jñāna-kriyātmanām<br />
04200113 kūṭa-stham imam ātmāna ṃ yo vedāpnoti śobhanam<br />
04200121 bhinnasya liṅgasya guṇa-pravāho<br />
04200122 dravya-kriyā-kāraka-cetanātmanaḥ<br />
04200123 dṛṣṭāsu sampatsu vipatsu sūrayo<br />
04200124 na vikriyante mayi baddha-sauhṛdāḥ<br />
04200131 sama ḥ samānottama-madhyamādhamaḥ<br />
04200132 sukhe ca duḥkhe ca jitendriyāśayaḥ<br />
04200133 mayopakLptākhila-loka-saṃyuto<br />
04200134 vidhatsva vīrākhila-loka-rakṣaṇam<br />
04200141 śreya ḥ prajā-pālanam eva rājño<br />
04200142 yat sāmparāye sukṛtāt ṣaṣṭham aṃśam<br />
04200143 hartānyathā hṛta-puṇya ḥ prajānām<br />
04200144 arakṣitā kara-hāro’gham atti<br />
04200151 eva ṃ dvijāgryānumatānuvṛtta-<br />
04200152 dharma-pradhāno’nyatamo’vitāsyāḥ<br />
04200153 hrasvena kālena gṛhopayātān<br />
04200154 draṣṭāsi siddhān anurakta-lokaḥ<br />
04200161 vara ṃ ca mat kañcana mānavendra<br />
04200162 vṛṇīṣva te’ha ṃ guṇa-śīla-yantritaḥ<br />
04200163 nāha ṃ makhair vai sulabhas tapobhir<br />
04200164 yogena vā yat sama-citta-vartī<br />
0420017 maitreya uvāca<br />
04200171 sa ittha ṃ loka-guruṇā viṣvaksenena viśva-jit<br />
04200173 anuśāsita ādeśa ṃ śirasā jagṛhe hareḥ<br />
04200181 spṛśanta ṃ pādayo ḥ premṇā vrīḍita ṃ svena karmaṇā<br />
04200183 śata-kratu ṃ pariṣvajya vidveṣa ṃ visasarja ha<br />
04200191 bhagavān atha viśvātmā pṛthunopahṛtārhaṇaḥ<br />
04200193 samujjihānayā bhaktyā gṛhīta-caraṇāmbujaḥ<br />
04200201 prasthānābhimukho’py enam anugraha-vilambitaḥ<br />
04200203 paśyan padma-palāśākṣo na pratasthe suhṛt satām<br />
04200211 sa ādi-rājo racitāñjalir hariṃ<br />
04200212 vilokitu ṃ nāśakad aśru-locanaḥ<br />
04200213 na kiñcanovāca sa bāṣpa-viklavo<br />
04200214 hṛdopaguhyāmum adhād avasthitaḥ<br />
04200221 athāvamṛjyāśru-kalā vilokayann<br />
04200222 atṛpta-dṛg-gocaram āha pūruṣam<br />
04200223 padā spṛśanta ṃ kṣitim aṃsa unnate<br />
04200224 vinyasta-hastāgram uraṅga-vidviṣaḥ<br />
0420023 pṛthur uvāca<br />
04200231 varān vibho tvad varadeśvarād budhaḥ<br />
04200232 katha ṃ vṛṇīte guṇa-vikriyātmanām<br />
04200233 ye nārakāṇām api santi dehināṃ<br />
04200234 tān īśa kaivalya-pate vṛṇe na ca<br />
04200241 na kāmaye nātha tad apy aha ṃ kvacin<br />
04200242 na yatra yuṣmac-caraṇāmbujāsavaḥ<br />
04200243 mahattamāntar-hṛdayān mukha-cyuto<br />
04200244 vidhatsva karṇāyutam eṣa me varaḥ<br />
04200251 sa uttamaśloka mahan-mukha-cyuto<br />
04200252 bhavat-padāmbhoja-sudhā kaṇānilaḥ
04200253 smṛti ṃ punar vismṛta-tattva-vartmanāṃ<br />
04200254 kuyoginā ṃ no vitaraty ala ṃ varaiḥ<br />
04200261 yaśa ḥ śiva ṃ suśrava ārya-saṅgame<br />
04200262 yadṛcchayā copaśṛṇoti te sakṛt<br />
04200263 katha ṃ guṇa-jño viramed vinā paśuṃ<br />
04200264 śrīr yat pravavre guṇa-saṅgrahecchayā<br />
04200271 athābhaje tvākhila-pūruṣottamaṃ<br />
04200272 guṇālaya ṃ padma-kareva lālasaḥ<br />
04200273 apy āvayor eka-pati-spṛdho ḥ kalir<br />
04200274 na syāt kṛta-tvac-caraṇaika-tānayoḥ<br />
04200281 jagaj-jananyā ṃ jagad-īśa vaiśasaṃ<br />
04200282 syād eva yat-karmaṇi na ḥ samīhitam<br />
04200283 karoṣi phalgv apy uru dīna-vatsalaḥ<br />
04200284 sva eva dhiṣṇye’bhiratasya ki ṃ tayā<br />
04200291 bhajanty atha tvām ata eva sādhavo<br />
04200292 vyudasta-māyā-guṇa-vibhramodayam<br />
04200293 bhavat-padānusmaraṇād ṛte satāṃ<br />
04200294 nimittam anyad bhagavan na vidmahe<br />
04200301 manye gira ṃ te jagatā ṃ vimohinīṃ<br />
04200302 vara ṃ vṛṇīṣveti bhajantam āttha yat<br />
04200303 vācā nu tantyā yadi te jano’sitaḥ<br />
04200304 katha ṃ puna ḥ karma karoti mohitaḥ<br />
04200311 tvan-māyayāddhā jana īśa khaṇḍito<br />
04200312 yad anyad āśāsta ṛtātmano’budhaḥ<br />
04200313 yathā cared bāla-hita ṃ pitā svayaṃ<br />
04200314 tathā tvam evārhasi na ḥ samīhitum<br />
0420032 maitreya uvāca<br />
04200321 ity ādi-rājena nuta ḥ sa viśva-dṛk<br />
04200322 tam āha rājan mayi bhaktir astu te<br />
04200323 diṣṭyedṛśī dhīr mayi te kṛtā yayā<br />
04200324 māyā ṃ madīyā ṃ tarati sma dustyajām<br />
04200331 tat tva ṃ kuru mayādiṣṭam apramatta ḥ prajāpate<br />
04200333 mad-ādeśa-karo loka ḥ sarvatrāpnoti śobhanam<br />
0420034 maitreya uvāca<br />
04200341 iti vainyasya rājarṣe ḥ pratinandyārthavad vacaḥ<br />
04200343 pūjito’nugṛhītvaina ṃ gantu ṃ cakre’cyuto matim<br />
04200351 devarṣi-pitṛ-gandharva- siddha-cāraṇa-pannagāḥ<br />
04200353 kinnarāpsaraso martyā ḥ khagā bhūtāny anekaśaḥ<br />
04200361 yajñeśvara-dhiyā rājñā vāg-vittāñjali-bhaktitaḥ<br />
04200363 sabhājitā yayu ḥ sarve vaikuṇṭhānugatās tataḥ<br />
04200371 bhagavān api rājarṣe ḥ sopādhyāyasya cācyutaḥ<br />
04200373 harann iva mano’muṣya sva-dhāma pratyapadyata<br />
04200381 adṛṣṭāya namaskṛtya nṛpa ḥ sandarśitātmane<br />
04200383 avyaktāya ca devānā ṃ devāya sva-pura ṃ yayau<br />
0421001 maitreya uvāca<br />
04210011 mauktikai ḥ kusuma-sragbhir dukūlai ḥ svarṇa-toraṇaiḥ<br />
04210013 mahā-surabhibhir dhūpair maṇḍita ṃ tatra tatra vai<br />
04210021 candanāguru-toyārdra- rathyā-catvara-mārgavat<br />
04210023 puṣpākṣata-phalais tokmair lājair arcirbhir arcitam<br />
04210031 savṛndai ḥ kadalī-stambhai ḥ pūga-potai ḥ pariṣkṛtam<br />
04210033 taru-pallava-mālābhi ḥ sarvata ḥ samalaṅkṛtam<br />
04210041 prajās ta ṃ dīpa-balibhi ḥ sambhṛtāśeṣa-maṅgalaiḥ<br />
04210043 abhīyur mṛṣṭa-kanyāś ca mṛṣṭa-kuṇḍala-maṇḍitāḥ<br />
04210051 śaṅkha-dundubhi-ghoṣeṇa brahma-ghoṣeṇa cartvijām<br />
04210053 viveśa bhavana ṃ vīra ḥ stūyamāno gata-smayaḥ<br />
04210061 pūjita ḥ pūjayām āsa tatra tatra mahā-yaśāḥ<br />
04210063 paurā‘ jānapadāṃs tāṃs tān prīta ḥ priya-vara-pradaḥ<br />
04210071 sa evam ādīny anavadya-ceṣṭitaḥ<br />
04210072 karmāṇi bhūyāṃsi mahān mahattamaḥ<br />
04210073 kurvan śaśāsāvani-maṇḍala ṃ yaśaḥ<br />
04210074 sphīta ṃ nidhāyāruruhe para ṃ padam<br />
0421008 sūta uvāca<br />
04210081 tad ādi-rājasya yaśo vijṛmbhitaṃ<br />
04210082 guṇair aśeṣair guṇavat-sabhājitam
04210083 kṣattā mahā-bhāgavata ḥ sadaspate<br />
04210084 kauṣāravi ṃ prāha gṛṇantam arcayan<br />
0421009 vidura uvāca<br />
04210091 so’bhiṣikta ḥ pṛthur viprair labdhāśeṣa-surārhaṇaḥ<br />
04210093 bibhrat sa vaiṣṇava ṃ tejo bāhvor yābhyā ṃ dudoha gām<br />
04210101 ko nv asya kīrti ṃ na śṛṇoty abhijño<br />
04210102 yad-vikramocchiṣṭam aśeṣa-bhūpāḥ<br />
04210103 lokā ḥ sa-pālā upajīvanti kāmam<br />
04210104 adyāpi tan me vada karma śuddham<br />
0421011 maitreya uvāca<br />
04210111 gaṅgā-yamunayor nadyor antarā kṣetram āvasan<br />
04210113 ārabdhān eva bubhuje bhogān puṇya-jihāsayā<br />
04210121 sarvatrāskhalitādeśa ḥ sapta-dvīpaika-daṇḍa-dhṛk<br />
04210123 anyatra brāhmaṇa-kulād anyatrācyuta-gotrataḥ<br />
04210131 ekadāsīn mahā-satra- dīkṣā tatra divaukasām<br />
04210133 samājo brahmarṣīṇā ṃ ca rājarṣīṇā ṃ ca sattama<br />
04210141 tasminn arhatsu sarveṣu sv-arciteṣu yathārhataḥ<br />
04210143 utthita ḥ sadaso madhye tārāṇām uḍurā ḍ iva<br />
04210151 prāṃśu ḥ pīnāyata-bhujo gaura ḥ kañjāruṇekṣaṇaḥ<br />
04210153 sunāsa ḥ sumukha ḥ saumya ḥ pīnāṃsa ḥ sudvija-smitaḥ<br />
04210161 vyūḍha-vakṣā bṛhac-chroṇir vali-valgu-dalodaraḥ<br />
04210163 āvarta-nābhir ojasvī kāñcanorur udagra-pāt<br />
04210171 sūkṣma-vakrāsita-snigdha- mūrdhaja ḥ kambu-kandharaḥ<br />
04210173 mahā-dhane dukūlāgrye paridhāyopavīya ca<br />
04210181 vyañjitāśeṣa-gātra-śrīr niyame nyasta-bhūṣaṇaḥ<br />
04210183 kṛṣṇājina-dhara ḥ śrīmān kuśa-pāṇi ḥ kṛtocitaḥ<br />
04210191 śiśira-snigdha-tārākṣa ḥ samaikṣata samantataḥ<br />
04210193 ūcivān idam urvīśa ḥ sada ḥ saṃharṣayann iva<br />
04210201 cāru citra-pada ṃ ślakṣṇa ṃ mṛṣṭa ṃ gūḍham aviklavam<br />
04210203 sarveṣām upakārārtha ṃ tadā anuvadann iva<br />
0421021 rājovāca<br />
04210211 sabhyā ḥ śṛṇuta bhadra ṃ va ḥ sādhavo ya ihāgatāḥ<br />
04210213 satsu jijñāsubhir dharmam āvedya ṃ sva-manīṣitam<br />
04210221 aha ṃ daṇḍa-dharo rājā prajānām iha yojitaḥ<br />
04210223 rakṣitā vṛttida ḥ sveṣu setuṣu sthāpitā pṛthak<br />
04210231 tasya me tad-anuṣṭhānād yān āhur brahma-vādinaḥ<br />
04210233 lokā ḥ syu ḥ kāma-sandohā yasya tuṣyati diṣṭa-dṛk<br />
04210241 ya uddharet kara ṃ rājā prajā dharmeṣv aśikṣayan<br />
04210243 prajānā ṃ śamala ṃ bhuṅkte bhaga ṃ ca sva ṃ jahāti saḥ<br />
04210251 tat prajā bhartṛ-piṇḍārtha ṃ svārtham evānasūyavaḥ<br />
04210253 kurutādhokṣaja-dhiyas tarhi me’nugraha ḥ kṛtaḥ<br />
04210261 yūya ṃ tad anumodadhva ṃ pitṛ-devarṣayo’malāḥ<br />
04210263 kartu ḥ śāstur anujñātus tulya ṃ yat pretya tat phalam<br />
04210271 asti yajña-patir nāma keṣāñcid arha-sattamāḥ<br />
04210273 ihāmutra ca lakṣyante jyotsnāvatya ḥ kvacid bhuvaḥ<br />
04210281 manor uttānapādasya dhruvasyāpi mahīpateḥ<br />
04210283 priyavratasya rājarṣer aṅgasyāsmat-pitu ḥ pituḥ<br />
04210291 īdṛśānām athānyeṣām ajasya ca bhavasya ca<br />
04210293 prahlādasya baleś cāpi kṛtyam asti gadābhṛtā<br />
04210301 dauhitrādīn ṛte mṛtyo ḥ śocyān dharma-vimohitān<br />
04210303 varga-svargāpavargāṇā ṃ prāyeṇaikātmya-hetunā<br />
04210311 yat-pāda-sevābhirucis tapasvinām<br />
04210312 aśeṣa-janmopacita ṃ mala ṃ dhiyaḥ<br />
04210313 sadya ḥ kṣiṇoty anvaham edhatī satī<br />
04210314 yathā padāṅguṣṭha-viniḥsṛtā sarit<br />
04210321 vinirdhutāśeṣa-mano-mala ḥ pumān<br />
04210322 asaṅga-vijñāna-viśeṣa-vīryavān<br />
04210323 yad-aṅghri-mūle kṛta-ketana ḥ punar<br />
04210324 na saṃsṛti ṃ kleśa-vahā ṃ prapadyate<br />
04210331 tam eva yūya ṃ bhajatātma-vṛttibhir<br />
04210332 mano-vacaḥ-kāya-guṇai ḥ sva-karmabhiḥ<br />
04210333 amāyina ḥ kāma-dughāṅghri-paṅkajaṃ<br />
04210334 yathādhikārāvasitārtha-siddhayaḥ<br />
04210341 asāv ihāneka-guṇo’guṇo’dhvaraḥ
04210342 pṛthag-vidha-dravya-guṇa-kriyoktibhiḥ<br />
04210343 sampadyate’rthāśaya-liṅga-nāmabhir<br />
04210344 viśuddha-vijñāna-ghana ḥ svarūpataḥ<br />
04210351 pradhāna-kālāśaya-dharma-saṅgrahe<br />
04210352 śarīra eṣa pratipadya cetanām<br />
04210353 kriyā-phalatvena vibhur vibhāvyate<br />
04210354 yathānalo dāruṣu tad-guṇātmakaḥ<br />
04210361 aho mamāmī vitaranty anugrahaṃ<br />
04210362 hari ṃ guru ṃ yajña-bhujām adhīśvaram<br />
04210363 sva-dharma-yogena yajanti māmakā<br />
04210364 nirantara ṃ kṣoṇi-tale dṛḍha-vratāḥ<br />
04210371 mā jātu teja ḥ prabhaven maharddhibhis<br />
04210372 titikṣayā tapasā vidyayā ca<br />
04210373 dedīpyamāne’jita-devatānāṃ<br />
04210374 kule svaya ṃ rāja-kulād dvijānām<br />
04210381 brahmaṇya-deva ḥ puruṣa ḥ purātano<br />
04210382 nitya ṃ harir yac-caraṇābhivandanāt<br />
04210383 avāpa lakṣmīm anapāyinī ṃ yaśo<br />
04210384 jagat-pavitra ṃ ca mahattamāgraṇīḥ<br />
04210391 yat-sevayāśeṣa-guhāśaya ḥ sva-rāḍ<br />
04210392 vipra-priyas tuṣyati kāmam īśvaraḥ<br />
04210393 tad eva tad-dharma-parair vinītaiḥ<br />
04210394 sarvātmanā brahma-kula ṃ niṣevyatām<br />
04210401 pumān labhetānativelam ātmanaḥ<br />
04210402 prasīdato’tyanta-śama ṃ svata ḥ svayam<br />
04210403 yan-nitya-sambandha-niṣevayā tataḥ<br />
04210404 para ṃ kim atrāsti mukha ṃ havir-bhujām<br />
04210411 aśnāty ananta ḥ khalu tattva-kovidaiḥ<br />
04210412 śraddhā-huta ṃ yan-mukha ijya-nāmabhiḥ<br />
04210413 na vai tathā cetanayā bahiṣ-kṛte<br />
04210414 hutāśane pāramahaṃsya-paryaguḥ<br />
04210421 yad brahma nitya ṃ viraja ṃ sanātanaṃ<br />
04210422 śraddhā-tapo-maṅgala-mauna-saṃyamaiḥ<br />
04210423 samādhinā bibhrati hārtha-dṛṣṭaye<br />
04210424 yatredam ādarśa ivāvabhāsate<br />
04210431 teṣām aha ṃ pāda-saroja-reṇum<br />
04210432 āryā vaheyādhi-kirīṭam āyuḥ<br />
04210433 ya ṃ nityadā bibhrata āśu pāpaṃ<br />
04210434 naśyaty amu ṃ sarva-guṇā bhajanti<br />
04210441 guṇāyana ṃ śīla-dhana ṃ kṛta-jñaṃ<br />
04210442 vṛddhāśraya ṃ saṃvṛṇate’nu sampadaḥ<br />
04210443 prasīdatā ṃ brahma-kula ṃ gavā ṃ ca<br />
04210444 janārdana ḥ sānucaraś ca mahyam<br />
0421045 maitreya uvāca<br />
04210451 iti bruvāṇa ṃ nṛpati ṃ pitṛ-deva-dvijātayaḥ<br />
04210453 tuṣṭuvur hṛṣṭa-manasa ḥ sādhu-vādena sādhavaḥ<br />
04210461 putreṇa jayate lokān iti satyavatī śrutiḥ<br />
04210463 brahma-daṇḍa-hata ḥ pāpo yad veno’tyatarat tamaḥ<br />
04210471 hiraṇyakaśipuś cāpi bhagavan-nindayā tamaḥ<br />
04210473 vivikṣur atyagāt sūno ḥ prahlādasyānubhāvataḥ<br />
04210481 vīra-varya pita ḥ pṛthvyā ḥ samā ḥ sañjīva śāśvatīḥ<br />
04210483 yasyedṛśy acyute bhakti ḥ sarva-lokaika-bhartari<br />
04210491 aho vaya ṃ hy adya pavitra-kīrte<br />
04210492 tvayaiva nāthena mukunda-nāthāḥ<br />
04210493 ya uttamaślokatamasya viṣṇor<br />
04210494 brahmaṇya-devasya kathā ṃ vyanakti<br />
04210501 nātyadbhutam ida ṃ nātha tavājīvyānuśāsanam<br />
04210503 prajānurāgo mahatā ṃ prakṛti ḥ karuṇātmanām<br />
04210511 adya nas tamasa ḥ pāras tvayopāsādita ḥ prabho<br />
04210513 bhrāmyatā ṃ naṣṭa-dṛṣṭīnā ṃ karmabhir daiva-saṃjñitaiḥ<br />
04210521 namo vivṛddha-sattvāya puruṣāya mahīyase<br />
04210523 yo brahma kṣatram āviśya bibhartīda ṃ sva-tejasā<br />
0422001 maitreya uvāca<br />
04220011 janeṣu pragṛṇatsv eva ṃ pṛthu ṃ pṛthula-vikramam
04220013 tatropajagmur munayaś catvāra ḥ sūrya-varcasaḥ<br />
04220021 tāṃs tu siddheśvarān rājā vyomno’vatarato’rciṣā<br />
04220023 lokān apāpān kurvāṇān sānugo’caṣṭa lakṣitān<br />
04220031 tad-darśanodgatān prāṇān pratyāditsur ivotthitaḥ<br />
04220033 sa-sadasyānugo vainya indriyeśo guṇān iva<br />
04220041 gauravād yantrita ḥ sabhya ḥ praśrayānata-kandharaḥ<br />
04220043 vidhivat pūjayā ṃ cakre gṛhītādhyarhaṇāsanān<br />
04220051 tat-pāda-śauca-salilair mārjitālaka-bandhanaḥ<br />
04220053 tatra śīlavatā ṃ vṛttam ācaran mānayann iva<br />
04220061 hāṭakāsana āsīnān sva-dhiṣṇyeṣv iva pāvakān<br />
04220063 śraddhā-saṃyama-saṃyukta ḥ prīta ḥ prāha bhavāgrajān<br />
0422007 pṛthur uvāca<br />
04220071 aho ācarita ṃ ki ṃ me maṅgala ṃ maṅgalāyanāḥ<br />
04220073 yasya vo darśana ṃ hy āsīd durdarśānā ṃ ca yogibhiḥ<br />
04220081 ki ṃ tasya durlabhataram iha loke paratra ca<br />
04220083 yasya viprā ḥ prasīdanti śivo viṣṇuś ca sānugaḥ<br />
04220091 naiva lakṣayate loko lokān paryaṭato’pi yān<br />
04220093 yathā sarva-dṛśa ṃ sarva ātmāna ṃ ye’sya hetavaḥ<br />
04220101 adhanā api te dhanyā ḥ sādhavo gṛha-medhinaḥ<br />
04220103 yad-gṛhā hy arha-varyāmbu- tṛṇa-bhūmīśvarāvarāḥ<br />
04220111 vyālālaya-drumā vai teṣv ariktākhila-sampadaḥ<br />
04220113 yad-gṛhās tīrtha-pādīya- pādatīrtha-vivarjitāḥ<br />
04220121 svāgata ṃ vo dvija-śreṣṭhā yad-vratāni mumukṣavaḥ<br />
04220123 caranti śraddhayā dhīrā bālā eva bṛhanti ca<br />
04220131 kaccin na ḥ kuśala ṃ nāthā indriyārthārtha-vedinām<br />
04220133 vyasanāvāpa etasmin patitānā ṃ sva-karmabhiḥ<br />
04220141 bhavatsu kuśala-praśna ātmārāmeṣu neṣyate<br />
04220143 kuśalākuśalā yatra na santi mati-vṛttayaḥ<br />
04220151 tad aha ṃ kṛta-viśrambha ḥ suhṛdo vas tapasvinām<br />
04220153 sampṛcche bhava etasmin kṣema ḥ kenāñjasā bhavet<br />
04220161 vyaktam ātmavatām ātmā bhagavān ātma-bhāvanaḥ<br />
04220163 svānām anugrahāyemā ṃ siddha-rūpī caraty ajaḥ<br />
0422017 maitreya uvāca<br />
04220171 pṛthos tat sūktam ākarṇya sāra ṃ suṣṭhu mita ṃ madhu<br />
04220173 smayamāna iva prītyā kumāra ḥ pratyuvāca ha<br />
0422018 sanat-kumāra uvāca<br />
04220181 sādhu pṛṣṭa ṃ mahārāja sarva-bhūta-hitātmanā<br />
04220183 bhavatā viduṣā cāpi sādhūnā ṃ matir īdṛśī<br />
04220191 saṅgama ḥ khalu sādhūnām ubhayeṣā ṃ ca sammataḥ<br />
04220193 yat-sambhāṣaṇa-sampraśna ḥ sarveṣā ṃ vitanoti śam<br />
04220201 asty eva rājan bhavato madhudviṣaḥ<br />
04220202 pādāravindasya guṇānuvādane<br />
04220203 ratir durāpā vidhunoti naiṣṭhikī<br />
04220204 kāma ṃ kaṣāya ṃ malam antar-ātmanaḥ<br />
04220211 śāstreṣv iyān eva suniścito nṛṇāṃ<br />
04220212 kṣemasya sadhryag-vimṛśeṣu hetuḥ<br />
04220213 asaṅga ātma-vyatirikta ātmani<br />
04220214 dṛḍhā ratir brahmaṇi nirguṇe ca yā<br />
04220221 sā śraddhayā bhagavad-dharma-caryayā<br />
04220222 jijñāsayādhyātmika-yoga-niṣṭhayā<br />
04220223 yogeśvaropāsanayā ca nityaṃ<br />
04220224 puṇya-śravaḥ-kathayā puṇyayā ca<br />
04220231 arthendriyārāma-sagoṣṭhy-atṛṣṇayā<br />
04220232 tat-sammatānām aparigraheṇa ca<br />
04220233 vivikta-rucyā paritoṣa ātmani<br />
04220234 vinā harer guṇa-pīyūṣa-pānāt<br />
04220241 ahiṃsayā pāramahaṃsya-caryayā<br />
04220242 smṛtyā mukundācaritāgrya-sīdhunā<br />
04220243 yamair akāmair niyamaiś cāpy anindayā<br />
04220244 nirīhayā dvandva-titikṣayā ca<br />
04220251 harer muhus tatpara-karṇa-pūra-<br />
04220252 guṇābhidhānena vijṛmbhamāṇayā<br />
04220253 bhaktyā hy asaṅga ḥ sad-asaty anātmani<br />
04220254 syān nirguṇe brahmaṇi cāñjasā ratiḥ
04220261 yadā ratir brahmaṇi naiṣṭhikī pumān<br />
04220262 ācāryavān jñāna-virāga-raṃhasā<br />
04220263 dahaty avīrya ṃ hṛdaya ṃ jīva-kośaṃ<br />
04220264 pañcātmaka ṃ yonim ivotthito’gniḥ<br />
04220271 dagdhāśayo mukta-samasta-tad-guṇo<br />
04220272 naivātmano bahir antar vicaṣṭe<br />
04220273 parātmanor yad-vyavadhāna ṃ purastāt<br />
04220274 svapne yathā puruṣas tad-vināśe<br />
04220281 ātmānam indriyārtha ṃ ca para ṃ yad ubhayor api<br />
04220283 saty āśaya upādhau vai pumān paśyati nānyadā<br />
04220291 nimitte sati sarvatra jalādāv api pūruṣaḥ<br />
04220293 ātmanaś ca parasyāpi bhidā ṃ paśyati nānyadā<br />
04220301 indriyair viṣayākṛṣṭair ākṣipta ṃ dhyāyatā ṃ manaḥ<br />
04220303 cetanā ṃ harate buddhe ḥ stambas toyam iva hradāt<br />
04220311 bhraśyaty anusmṛtiś citta ṃ jñāna-bhraṃśa ḥ smṛti-kṣaye<br />
04220313 tad-rodha ṃ kavaya ḥ prāhur ātmāpahnavam ātmanaḥ<br />
04220321 nāta ḥ parataro loke puṃsa ḥ svārtha-vyatikramaḥ<br />
04220323 yad-adhy anyasya preyastvam ātmana ḥ sva-vyatikramāt<br />
04220331 arthendriyārthābhidhyāna ṃ sarvārthāpahnavo nṛṇām<br />
04220333 bhraṃśito jñāna-vijñānād yenāviśati mukhyatām<br />
04220341 na kuryāt karhicit saṅga ṃ tamas tīvra ṃ titīriṣu<br />
ḥ<br />
04220343 dharmārtha-kāma-mokṣāṇā ṃ yad atyanta-vighātakam<br />
04220351 tatrāpi mokṣa evārtha ātyantikatayeṣyate<br />
04220353 traivargyo’rtho yato nitya ṃ kṛtānta-bhaya-saṃyutaḥ<br />
04220361 pare’vare ca ye bhāvā guṇa-vyatikarād anu<br />
04220363 na teṣā ṃ vidyate kṣemam īśa-vidhvaṃsitāśiṣām<br />
04220371 tat tva ṃ narendra jagatām atha tasthūṣā ṃ ca<br />
04220372 dehendriyāsu-dhiṣaṇātmabhir āvṛtānām<br />
04220373 ya ḥ kṣetravit-tapatayā hṛdi viśvag āviḥ<br />
04220374 pratyak cakāsti bhagavāṃs tam avehi so’smi<br />
04220381 yasminn ida ṃ sad-asad-ātmatayā vibhāti<br />
04220382 māyā viveka-vidhuti sraji vāhi-buddhiḥ<br />
04220383 ta ṃ nitya-mukta-pariśuddha-viśuddha-tattvaṃ<br />
04220384 pratyūḍha-karma-kalila-prakṛti ṃ prapadye<br />
04220391 yat-pāda-paṅkaja-palāśa-vilāsa-bhaktyā<br />
04220392 karmāśaya ṃ grathitam udgrathayanti santaḥ<br />
04220393 tadvan na rikta-matayo yatayo’pi ruddha-<br />
04220394 sroto-gaṇās tam araṇa ṃ bhaja vāsudevam<br />
04220401 kṛcchro mahān iha bhavārṇavam aplaveśāṃ<br />
04220402 ṣaḍ-varga-nakram asukhena titīrṣanti<br />
04220403 tat tva ṃ harer bhagavato bhajanīyam aṅghriṃ<br />
04220404 kṛtvoḍupa ṃ vyasanam uttara dustarārṇam<br />
0422041 maitreya uvāca<br />
04220411 sa eva ṃ brahma-putreṇa kumāreṇātma-medhasā<br />
04220413 darśitātma-gati ḥ samyak praśasyovāca ta ṃ nṛpaḥ<br />
0422042 rājovāca<br />
04220421 kṛto me’nugraha ḥ pūrva ṃ hariṇārtānukampinā<br />
04220423 tam āpādayitu ṃ brahman bhagavan yūyam āgatāḥ<br />
04220431 niṣpāditaś ca kārtsnyena bhagavadbhir ghṛṇālubhiḥ<br />
04220433 sādhūcchiṣṭa ṃ hi me sarvam ātmanā saha ki ṃ dade<br />
04220441 prāṇā dārā ḥ sutā brahman gṛhāś ca sa-paricchadāḥ<br />
04220443 rājya ṃ bala ṃ mahī kośa iti sarva ṃ niveditam<br />
04220451 sainā-patya ṃ ca rājya ṃ ca daṇḍa-netṛtvam eva ca<br />
04220453 sarva lokādhipatya ṃ ca veda-śāstra-vid arhati<br />
04220461 svam eva brāhmaṇo bhuṅkte sva ṃ vaste sva ṃ dadāti ca<br />
04220463 tasyaivānugraheṇānna ṃ bhuñjate kṣatriyādayaḥ<br />
04220471 yair īdṛśī bhagavato gatir ātma-vāda<br />
04220472 ekāntato nigamibhi ḥ pratipāditā naḥ<br />
04220473 tuṣyantv adabhra-karuṇā ḥ sva-kṛtena nityaṃ<br />
04220474 ko nāma tat pratikaroti vinoda-pātram<br />
0422048 maitreya uvāca<br />
04220481 ta ātma-yoga-pataya ādi-rājena pūjitāḥ<br />
04220483 śīla ṃ tadīya ṃ śaṃsanta ḥ khe’bhavan miṣatā ṃ nṛṇām<br />
04220491 vainyas tu dhuryo mahatā ṃ saṃsthityādhyātma-śikṣayā
04220493 āpta-kāmam ivātmāna ṃ mena ātmany avasthitaḥ<br />
04220501 karmāṇi ca yathā-kāla ṃ yathā-deśa ṃ yathā-balam<br />
04220503 yathocita ṃ yathā-vittam akarod brahma-sāt-kṛtam<br />
04220511 phala ṃ brahmaṇi sannyasya nirviṣaṅga ḥ samāhitaḥ<br />
04220513 karmādhyakṣa ṃ ca manvāna ātmāna ṃ prakṛte ḥ param<br />
04220521 gṛheṣu vartamāno’pi sa sāmrājya-śriyānvitaḥ<br />
04220523 nāsajjatendriyārtheṣu niraham-matir arkavat<br />
04220531 evam adhyātma-yogena karmāṇy anusamācaran<br />
04220533 putrān utpādayām āsa pañcārciṣy ātma-sammatān<br />
04220541 vijitāśva ṃ dhūmrakeśa ṃ haryakṣa ṃ draviṇa ṃ vṛkam<br />
04220543 sarveṣā ṃ loka-pālānā ṃ dadhāraika ḥ pṛthur guṇān<br />
04220551 gopīthāya jagat-sṛṣṭe ḥ kāle sve sve’cyutātmakaḥ<br />
04220553 mano-vāg-vṛttibhi ḥ saumyair guṇai ḥ saṃrañjayan prajāḥ<br />
04220561 rājety adhān nāmadheya ṃ soma-rāja ivāparaḥ<br />
04220563 sūryavad visṛjan gṛhṇan pratapaṃś ca bhuvo vasu<br />
04220571 durdharṣas tejasevāgnir mahendra iva durjayaḥ<br />
04220573 titikṣayā dharitrīva dyaur ivābhīṣṭa-do nṛṇām<br />
04220581 varṣati sma yathā-kāma ṃ parjanya iva tarpayan<br />
04220583 samudra iva durbodha ḥ sattvenācala-rā ḍ iva<br />
04220591 dharma-rā ḍ iva śikṣāyām āścarye himavān iva<br />
04220593 kuvera iva kośāḍhyo guptārtho varuṇo yathā<br />
04220601 mātariśveva sarvātmā balena mahasaujasā<br />
04220603 aviṣahyatayā devo bhagavān bhūta-rā ḍ iva<br />
04220611 kandarpa iva saundarye manasvī mṛga-rā ḍ iva<br />
04220613 vātsalye manuvan nṛṇā ṃ prabhutve bhagavān ajaḥ<br />
04220621 bṛhaspatir brahma-vāde ātmavattve svaya ṃ hariḥ<br />
04220623 bhaktyā go-guru-vipreṣu viṣvaksenānuvartiṣu<br />
04220625 hriyā praśraya-śīlābhyām ātma-tulya ḥ parodyame<br />
04220631 kīrtyordhva-gītayā pumbhis trailokye tatra tatra ha<br />
04220633 praviṣṭa ḥ karṇa-randhreṣu strīṇā ṃ rāma ḥ satām iva<br />
0423001 maitreya uvāca<br />
04230011 dṛṣṭvātmāna ṃ pravayasam ekadā vainya ātmavān<br />
04230013 ātmanā vardhitāśeṣa- svānusarga ḥ prajāpatiḥ<br />
04230021 jagatas tasthuṣaś cāpi vṛttido dharma-bhṛt satām<br />
04230023 niṣpāditeśvarādeśo yad-artham iha jajñivān<br />
04230031 ātmajeṣv ātmajā ṃ nyasya virahād rudatīm iva<br />
04230033 prajāsu vimanaḥsv eka ḥ sa-dāro’gāt tapo-vanam<br />
04230041 tatrāpy adābhya-niyamo vaikhānasa-susammate<br />
04230043 ārabdha ugra-tapasi yathā sva-vijaye purā<br />
04230051 kanda-mūla-phalāhāra ḥ śuṣka-parṇāśana ḥ kvacit<br />
04230053 ab-bhakṣa ḥ katicit pakṣān vāyu-bhakṣas tata ḥ param<br />
04230061 grīṣme pañca-tapā vīro varṣāsv āsāraṣā ṇ muniḥ<br />
04230063 ākaṇṭha-magna ḥ śiśire udake sthaṇḍile-śayaḥ<br />
04230071 titikṣur yata-vāg dānta ūrdhva-retā jitānilaḥ<br />
04230073 ārirādhayiṣu ḥ kṛṣṇam acarat tapa uttamam<br />
04230081 tena kramānusiddhena dhvasta-karma-malāśayaḥ<br />
04230083 prāṇāyāmai ḥ sanniruddha- ṣaḍ-vargaś chinna-bandhanaḥ<br />
04230091 sanat-kumāro bhagavān yad āhādhyātmika ṃ param<br />
04230093 yoga ṃ tenaiva puruṣam abhajat puruṣarṣabhaḥ<br />
04230101 bhagavad-dharmiṇa ḥ sādho ḥ śraddhayā yatata ḥ sadā<br />
04230103 bhaktir bhagavati brahmaṇy ananya-viṣayābhavat<br />
04230111 tasyānayā bhagavata ḥ parikarma-śuddha-<br />
04230112 sattvātmanas tad-anusaṃsmaraṇānupūrtyā<br />
04230113 jñāna ṃ viraktimad abhūn niśitena yena<br />
04230114 ciccheda saṃśaya-pada ṃ nija-jīva-kośam<br />
04230121 chinnānya-dhīr adhigatātma-gatir nirīhas<br />
04230122 tat tatyaje’cchinad ida ṃ vayunena yena<br />
04230123 tāvan na yoga-gatibhir yatir apramatto<br />
04230124 yāvad gadāgraja-kathāsu rati ṃ na kuryāt<br />
04230131 eva ṃ sa vīra-pravara ḥ saṃyojyātmānam ātmani<br />
04230133 brahma-bhūto dṛḍha ṃ kāle tatyāja sva ṃ kalevaram<br />
04230141 sampīḍya pāyu ṃ pārṣṇibhyā ṃ vāyum utsāraya‘ chanaiḥ<br />
04230143 nābhyā ṃ koṣṭheṣv avasthāpya hṛd-uraḥ-kaṇṭha-śīrṣaṇi<br />
04230151 utsarpayaṃs tu ta ṃ mūrdhni krameṇāveśya niḥspṛhaḥ
04230153 vāyu ṃ vāyau kṣitau kāya ṃ tejas tejasy ayūyujat<br />
04230161 khāny ākāśe drava ṃ toye yathā-sthāna ṃ vibhāgaśaḥ<br />
04230163 kṣitim ambhasi tat tejasy ado vāyau nabhasy amum<br />
04230171 indriyeṣu manas tāni tan-mātreṣu yathodbhavam<br />
04230173 bhūtādināmūny utkṛṣya mahaty ātmani sandadhe<br />
04230181 ta ṃ sarva-guṇa-vinyāsa ṃ jīve māyāmaye nyadhāt<br />
04230183 ta ṃ cānuśayam ātma-stham asāv anuśayī pumān<br />
04230185 ñāna-vairāgya-vīryeṇa svarūpa-stho’jahāt prabhuḥ<br />
04230191 arcir nāma mahā-rājñī tat-patny anugatā vanam<br />
04230193 sukumāry atad-arhā ca yat-padbhyā ṃ sparśana ṃ bhuvaḥ<br />
04230201 atīva bhartur vrata-dharma-niṣṭhayā<br />
04230202 śuśrūṣayā cārṣa-deha-yātrayā<br />
04230203 nāvindatārti ṃ parikarśitāpi sā<br />
04230204 preyaskara-sparśana-māna-nirvṛtiḥ<br />
04230211 deha ṃ vipannākhila-cetanādikaṃ<br />
04230212 patyu ḥ pṛthivyā dayitasya cātmanaḥ<br />
04230213 ālakṣya kiñcic ca vilapya sā satī<br />
04230214 citām athāropayad adri-sānuni<br />
04230221 vidhāya kṛtya ṃ hradinī-jalāplutā<br />
04230222 dattvodaka ṃ bhartur udāra-karmaṇaḥ<br />
04230223 natvā divi-sthāṃs tridaśāṃs tri ḥ parītya<br />
04230224 viveśa vahni ṃ dhyāyatī bhartṛ-pādau<br />
04230231 vilokyānugatā ṃ sādhvī ṃ pṛthu ṃ vīra-vara ṃ patim<br />
04230233 tuṣṭuvur varadā devair deva-patnya ḥ sahasraśaḥ<br />
04230241 kurvatya ḥ kusumāsāra ṃ tasmin mandara-sānuni<br />
04230243 nadatsv amara-tūryeṣu gṛṇanti sma parasparam<br />
0423025 devya ūcuḥ<br />
04230251 aho iya ṃ vadhūr dhanyā yā caiva ṃ bhū-bhujā ṃ patim<br />
04230253 sarvātmanā pati ṃ bheje yajñeśa ṃ śrīr vadhūr iva<br />
04230261 saiṣā nūna ṃ vrajaty ūrdhvam anu vainya ṃ pati ṃ satī<br />
04230263 paśyatāsmān atītyārcir durvibhāvyena karmaṇā<br />
04230271 teṣā ṃ durāpa ṃ ki ṃ tv anyan martyānā ṃ bhagavat-padam<br />
04230273 bhuvi lolāyuṣo ye vai naiṣkarmya ṃ sādhayanty uta<br />
04230281 sa vañcito batātma-dhruk kṛcchreṇa mahatā bhuvi<br />
04230283 labdhvāpavargya ṃ mānuṣya ṃ viṣayeṣu viṣajjate<br />
0423029 maitreya uvāca<br />
04230291 stuvatīṣv amara-strīṣu pati-loka ṃ gatā vadhūḥ<br />
04230293 ya ṃ vā ātma-vidā ṃ dhuryo vainya ḥ prāpācyutāśrayaḥ<br />
04230301 ittham-bhūtānubhāvo’sau pṛthu ḥ sa bhagavattamaḥ<br />
04230303 kīrtita ṃ tasya caritam uddāma-caritasya te<br />
04230311 ya ida ṃ sumahat puṇya ṃ śraddhayāvahita ḥ paṭhet<br />
04230313 śrāvayec chṛṇuyād vāpi sa pṛtho ḥ padavīm iyāt<br />
04230321 brāhmaṇo brahma-varcasvī rājanyo jagatī-patiḥ<br />
04230323 vaiśya ḥ paṭhan viṭ-pati ḥ syāc chūdra ḥ sattamatām iyāt<br />
04230331 tri ḥ kṛtva idam ākarṇya naro nāry athavādṛtā<br />
04230333 apraja ḥ suprajatamo nirdhano dhanavattamaḥ<br />
04230341 aspaṣṭa-kīrti ḥ suyaśā mūrkho bhavati paṇḍitaḥ<br />
04230343 ida ṃ svasty-ayana ṃ puṃsām amaṅgalya-nivāraṇam<br />
04230351 dhanya ṃ yaśasyam āyuṣya ṃ svargya ṃ kali-malāpaham<br />
04230353 dharmārtha-kāma-mokṣāṇā ṃ samyak siddhim abhīpsubhiḥ<br />
04230355 śraddhayaitad anuśrāvya ṃ caturṇā ṃ kāraṇa ṃ param<br />
04230361 vijayābhimukho rājā śrutvaitad abhiyāti yān<br />
04230363 bali ṃ tasmai haranty agre rājāna ḥ pṛthave yathā<br />
04230371 muktānya-saṅgo bhagavaty amalā ṃ bhaktim udvahan<br />
04230373 vainyasya carita ṃ puṇya ṃ śṛṇuyāc chrāvayet paṭhet<br />
04230381 vaicitravīryābhihita ṃ mahan-māhātmya-sūcakam<br />
04230383 asmin kṛtam atimartya ṃ pārthavī ṃ gatim āpnuyāt<br />
04230391 anudinam idam ādareṇa śṛṇvan<br />
04230392 pṛthu-carita ṃ prathayan vimukta-saṅgaḥ<br />
04230393 bhagavati bhava-sindhu-pota-pāde<br />
04230394 sa ca nipuṇā ṃ labhate rati ṃ manuṣyaḥ<br />
0424001 maitreya uvāca<br />
04240011 vijitāśvo’dhirājāsīt pṛthu-putra ḥ pṛthu-śravāḥ<br />
04240013 yavīyobhyo’dadāt kāṣṭhā bhrātṛbhyo bhrātṛ-vatsalaḥ
04240021 haryakṣāyādiśat prācī ṃ dhūmrakeśāya dakṣiṇām<br />
04240023 pratīcī ṃ vṛka-saṃjñāya turyā ṃ draviṇase vibhuḥ<br />
04240031 antardhāna-gati ṃ śakrāl labdhvāntardhāna-saṃjñitaḥ<br />
04240033 apatya-trayam ādhatta śikhaṇḍinyā ṃ susammatam<br />
04240041 pāvaka ḥ pavamānaś ca śucir ity agnaya ḥ purā<br />
04240043 vasiṣṭha-śāpād utpannā ḥ punar yoga-gati ṃ gatāḥ<br />
04240051 antardhāno nabhasvatyā ṃ havirdhānam avindata<br />
04240053 ya indram aśva-hartāra ṃ vidvān api na jaghnivān<br />
04240061 rājñā ṃ vṛtti ṃ karādāna- daṇḍa-śulkādi-dāruṇām<br />
04240063 manyamāno dīrgha-sattra- vyājena visasarja ha<br />
04240071 tatrāpi haṃsa ṃ puruṣa ṃ paramātmānam ātma-dṛk<br />
04240073 yajaṃs tal-lokatām āpa kuśalena samādhinā<br />
04240081 havirdhānād dhavirdhānī vidurāsūta ṣa ṭ sutān<br />
04240083 barhiṣada ṃ gaya ṃ śukla ṃ kṛṣṇa ṃ satya ṃ jitavratam<br />
04240091 barhiṣat sumahā-bhāgo hāvirdhāni ḥ prajāpatiḥ<br />
04240093 kriyā-kāṇḍeṣu niṣṇāto yogeṣu ca kurūdvaha<br />
04240101 yasyeda ṃ deva-yajanam anuyajña ṃ vitanvataḥ<br />
04240103 prācīnāgrai ḥ kuśair āsīd āstṛta ṃ vasudhā-talam<br />
04240111 sāmudrī ṃ devadevoktām upayeme śatadrutim<br />
04240113 yā ṃ vīkṣya cāru-sarvāṅgī ṃ kiśorī ṃ suṣṭhv-alaṅkṛtām<br />
04240115 parikramantīm udvāhe cakame’gni ḥ śukīm iva<br />
04240121 vibudhāsura-gandharva- muni-siddha-naroragāḥ<br />
04240123 vijitā ḥ sūryayā dikṣu kvaṇayantyaiva nūpuraiḥ<br />
04240131 prācīnabarhiṣa ḥ putrā ḥ śatadrutyā ṃ daśābhavan<br />
04240133 tulya-nāma-vratā ḥ sarve dharma-snātā ḥ pracetasaḥ<br />
04240141 pitrādiṣṭā ḥ prajā-sarge tapase’rṇavam āviśan<br />
04240143 daśa-varṣa-sahasrāṇi tapasārcaṃs tapas-patim<br />
04240151 yad ukta ṃ pathi dṛṣṭena giriśena prasīdatā<br />
04240153 tad dhyāyanto japantaś ca pūjayantaś ca saṃyatāḥ<br />
0424016 vidura uvāca<br />
04240161 pracetasā ṃ giritreṇa yathāsīt pathi saṅgamaḥ<br />
04240163 yad utāha hara ḥ prītas tan no brahman vadārthavat<br />
04240171 saṅgama ḥ khalu viprarṣe śiveneha śarīriṇām<br />
04240173 durlabho munayo dadhyur asaṅgād yam abhīpsitam<br />
04240181 ātmārāmo’pi yas tv asya loka-kalpasya rādhase<br />
04240183 śaktyā yukto vicarati ghorayā bhagavān bhavaḥ<br />
0424019 maitreya uvāca<br />
04240191 pracetasa ḥ pitur vākya ṃ śirasādāya sādhavaḥ<br />
04240193 diśa ṃ pratīcī ṃ prayayus tapasy ādṛta-cetasaḥ<br />
04240201 sa-samudram upa vistīrṇam apaśyan sumahat saraḥ<br />
04240203 mahan-mana iva svaccha ṃ prasanna-salilāśayam<br />
04240211 nīla-raktotpalāmbhoja- kahlārendīvarākaram<br />
04240213 haṃsa-sārasa-cakrāhva- kāraṇḍava-nikūjitam<br />
04240221 matta-bhramara-sausvarya- hṛṣṭa-roma-latāṅghripam<br />
04240223 padma-kośa-rajo dikṣu vikṣipat-pavanotsavam<br />
04240231 tatra gāndharvam ākarṇya divya-mārga-manoharam<br />
04240233 visismyū rāja-putrās te mṛdaṅga-paṇavādy anu<br />
04240241 tarhy eva sarasas tasmān niṣkrāmanta ṃ sahānugam<br />
04240243 upagīyamānam amara- pravara ṃ vibudhānugaiḥ<br />
04240251 tapta-hema-nikāyābha ṃ śiti-kaṇṭha ṃ tri-locanam<br />
04240253 prasāda-sumukha ṃ vīkṣya praṇemur jāta-kautukāḥ<br />
04240261 sa tān prapannārti-haro bhagavān dharma-vatsalaḥ<br />
04240263 dharma-jñān śīla-sampannān prīta ḥ prītān uvāca ha<br />
0424027 śrī-rudra uvāca<br />
04240271 yūya ṃ vediṣada ḥ putrā vidita ṃ vaś cikīrṣitam<br />
04240273 anugrahāya bhadra ṃ va eva ṃ me darśana ṃ kṛtam<br />
04240281 ya ḥ para ṃ raṃhasa ḥ sākṣāt tri-guṇāj jīva-saṃjñitāt<br />
04240283 bhagavanta ṃ vāsudeva ṃ prapanna ḥ sa priyo hi me<br />
04240291 sva-dharma-niṣṭha ḥ śata-janmabhi ḥ pumān<br />
04240292 viriñcatām eti tata ḥ para ṃ hi mām<br />
04240293 avyākṛta ṃ bhāgavato’tha vaiṣṇavaṃ<br />
04240294 pada ṃ yathāha ṃ vibudhā ḥ kalātyaye<br />
04240301 atha bhāgavatā yūya ṃ priyā ḥ stha bhagavān yathā<br />
04240303 na mad bhāgavatānā ṃ ca preyān anyo’sti karhicit
04240311 ida ṃ vivikta ṃ japtavya ṃ pavitra ṃ maṅgala ṃ param<br />
04240313 niḥśreyasa-kara ṃ cāpi śrūyatā ṃ tad vadāmi vaḥ<br />
0424032 maitreya uvāca<br />
04240321 ity anukrośa-hṛdayo bhagavān āha tā‘ chivaḥ<br />
04240323 baddhāñjalīn rāja-putrān nārāyaṇa-paro vacaḥ<br />
0424033 śrī-rudra uvāca<br />
04240331 jita ṃ ta ātma-vid-varya- svastaye svastir astu me<br />
04240333 bhavatārādhasā rāddha ṃ sarvasmā ātmane namaḥ<br />
04240341 nama ḥ paṅkaja-nābhāya bhūta-sūkṣmendriyātmane<br />
04240343 vāsudevāya śāntāya kūṭa-sthāya sva-rociṣe<br />
04240351 saṅkarṣaṇāya sūkṣmāya durantāyāntakāya ca<br />
04240353 namo viśva-prabodhāya pradyumnāyāntar-ātmane<br />
04240361 namo namo’niruddhāya hṛṣīkeśendriyātmane<br />
04240363 nama ḥ paramahaṃsāya pūrṇāya nibhṛtātmane<br />
04240371 svargāpavarga-dvārāya nitya ṃ śuci-ṣade namaḥ<br />
04240373 namo hiraṇya-vīryāya cātur-hotrāya tantave<br />
04240381 nama ūrja iṣe trayyā ḥ pataye yajña-retase<br />
04240383 tṛpti-dāya ca jīvānā ṃ nama ḥ sarva-rasātmane<br />
04240391 sarva-sattvātma-dehāya viśeṣāya sthavīyase<br />
04240393 namas trailokya-pālāya saha ojo-balāya ca<br />
04240401 artha-liṅgāya nabhase namo’ntar-bahir-ātmane<br />
04240403 nama ḥ puṇyāya lokāya amuṣmai bhūri-varcase<br />
04240411 pravṛttāya nivṛttāya pitṛ-devāya karmaṇe<br />
04240413 namo’dharma-vipākāya mṛtyave duḥkha-dāya ca<br />
04240421 namas ta āśiṣām īśa manave kāraṇātmane<br />
04240423 namo dharmāya bṛhate kṛṣṇāyākuṇṭha-medhase<br />
04240425 puruṣāya purāṇāya sāṅkhya-yogeśvarāya ca<br />
04240431 śakti-traya-sametāya mīḍhuṣe’haṅkṛtātmane<br />
04240433 ceta-ākūti-rūpāya namo vāco vibhūtaye<br />
04240441 darśana ṃ no didṛkṣūṇā ṃ dehi bhāgavatārcitam<br />
04240443 rūpa ṃ priyatama ṃ svānā ṃ sarvendriya-guṇāñjanam<br />
04240451 snigdha-prāvṛḍ-ghana-śyāma ṃ sarva-saundarya-saṅgraham<br />
04240453 cārv-āyata-catur-bāhu sujāta-rucirānanam<br />
04240461 padma-kośa-palāśākṣa ṃ sundara-bhru sunāsikam<br />
04240463 sudvija ṃ sukapolāsya ṃ sama-karṇa-vibhūṣaṇam<br />
04240471 prīti-prahasitāpāṅgam alakai rūpa-śobhitam<br />
04240473 lasat-paṅkaja-kiñjalka- dukūla ṃ mṛṣṭa-kuṇḍalam<br />
04240481 sphurat-kirīṭa-valaya- hāra-nūpura-mekhalam<br />
04240483 śaṅkha-cakra-gadā-padma- mālā-maṇy-uttamarddhimat<br />
04240491 siṃha-skandha-tviṣo bibhrat saubhaga-grīva-kaustubham<br />
04240493 śriyānapāyinyā kṣipta- nikaṣāśmorasollasat<br />
04240501 pūra-recaka-saṃvigna- vali-valgu-dalodaram<br />
04240503 pratisaṅkrāmayad viśva ṃ nābhyāvarta-gabhīrayā<br />
04240511 śyāma-śroṇy-adhi-rociṣṇu- dukūla-svarṇa-mekhalam<br />
04240513 sama-cārv-aṅghri-jaṅghoru- nimna-jānu-sudarśanam<br />
04240521 padā śarat-padma-palāśa-rociṣā<br />
04240522 nakha-dyubhir no’ntar-agha ṃ vidhunvatā<br />
04240523 pradarśaya svīyam apāsta-sādhvasaṃ<br />
04240524 pada ṃ guro mārga-gurus tamo-juṣām<br />
04240531 etad rūpam anudhyeyam ātma-śuddhim abhīpsatām<br />
04240533 yad-bhakti-yogo’bhayada ḥ sva-dharmam anutiṣṭhatām<br />
04240541 bhavān bhaktimatā labhyo durlabha ḥ sarva-dehinām<br />
04240543 svārājyasyāpy abhimata ekāntenātma-vid-gatiḥ<br />
04240551 ta ṃ durārādhyam ārādhya satām api durāpayā<br />
04240553 ekānta-bhaktyā ko vāñchet pāda-mūla ṃ vinā bahiḥ<br />
04240561 yatra nirviṣṭam araṇa ṃ kṛtānto nābhimanyate<br />
04240563 viśva ṃ vidhvaṃsayan vīrya- śaurya-visphūrjita-bhruvā<br />
04240571 kṣaṇārdhenāpi tulaye na svarga ṃ nāpunar-bhavam<br />
04240573 bhagavat-saṅgi-saṅgasya martyānā ṃ kim utāśiṣaḥ<br />
04240581 athānaghāṅghres tava kīrti-tīrthayor<br />
04240582 antar-bahiḥ-snāna-vidhūta-pāpmanām<br />
04240583 bhūteṣv anukrośa-susattva-śīlināṃ<br />
04240584 syāt saṅgamo’nugraha eṣa nas tava<br />
04240591 na yasya citta ṃ bahir-artha-vibhramaṃ
04240592 tamo-guhāyā ṃ ca viśuddham āviśat<br />
04240593 yad-bhakti-yogānugṛhītam añjasā<br />
04240594 munir vicaṣṭe nanu tatra te gatim<br />
04240601 yatreda ṃ vyajyate viśva ṃ viśvasminn avabhāti yat<br />
04240603 tat tva ṃ brahma para ṃ jyotir ākāśam iva vistṛtam<br />
04240611 yo māyayeda ṃ puru-rūpayāsṛjad<br />
04240612 bibharti bhūya ḥ kṣapayaty avikriyaḥ<br />
04240613 yad-bheda-buddhi ḥ sad ivātma-duḥsthayā<br />
04240614 tvam ātma-tantra ṃ bhagavan pratīmahi<br />
04240621 kriyā-kalāpair idam eva yoginaḥ<br />
04240622 śraddhānvitā ḥ sādhu yajanti siddhaye<br />
04240623 bhūtendriyāntaḥ-karaṇopalakṣitaṃ<br />
04240624 vede ca tantre ca ta eva kovidāḥ<br />
04240631 tvam eka ādya ḥ puruṣa ḥ supta-śaktis<br />
04240632 tayā rajaḥ-sattva-tamo vibhidyate<br />
04240633 mahān aha ṃ kha ṃ marud agni-vār-dharāḥ<br />
04240634 surarṣayo bhūta-gaṇā ida ṃ yataḥ<br />
04240641 sṛṣṭa ṃ sva-śaktyedam anupraviṣṭaś<br />
04240642 catur-vidha ṃ puram ātmāṃśakena<br />
04240643 atho vidus ta ṃ puruṣa ṃ santam antar<br />
04240644 bhuṅkte hṛṣīkair madhu sāra-gha ṃ yaḥ<br />
04240651 sa eṣa lokān aticaṇḍa-vego<br />
04240652 vikarṣasi tva ṃ khalu kāla-yānaḥ<br />
04240653 bhūtāni bhūtair anumeya-tattvo<br />
04240654 ghanāvalīr vāyur ivāviṣahyaḥ<br />
04240661 pramattam uccair iti kṛtya-cintayā<br />
04240662 pravṛddha-lobha ṃ viṣayeṣu lālasam<br />
04240663 tvam apramatta ḥ sahasābhipadyase<br />
04240664 kṣul-lelihāno’hir ivākhum antakaḥ<br />
04240671 kas tvat-padābja ṃ vijahāti paṇḍito<br />
04240672 yas te’vamāna-vyayamāna-ketanaḥ<br />
04240673 viśaṅkayāsmad-gurur arcati sma yad<br />
04240674 vinopapatti ṃ manavaś caturdaśa<br />
04240681 atha tvam asi no brahman paramātman vipaścitām<br />
04240683 viśva ṃ rudra-bhaya-dhvastam akutaścid-bhayā gatiḥ<br />
04240691 ida ṃ japata bhadra ṃ vo viśuddhā nṛpa-nandanāḥ<br />
04240693 sva-dharmam anutiṣṭhanto bhagavaty arpitāśayāḥ<br />
04240701 tam evātmānam ātma-stha ṃ sarva-bhūteṣv avasthitam<br />
04240703 pūjayadhva ṃ gṛṇantaś ca dhyāyantaś cāsakṛd dharim<br />
04240711 yogādeśam upāsādya dhārayanto muni-vratāḥ<br />
04240713 samāhita-dhiya ḥ sarva etad abhyasatādṛtāḥ<br />
04240721 idam āha purāsmāka ṃ bhagavān viśvasṛk-patiḥ<br />
04240723 bhṛgv-ādīnām ātmajānā ṃ sisṛkṣu ḥ saṃsisṛkṣatām<br />
04240731 te vaya ṃ noditā ḥ sarve prajā-sarge prajeśvarāḥ<br />
04240733 anena dhvasta-tamasa ḥ sisṛkṣmo vividhā ḥ prajāḥ<br />
04240741 atheda ṃ nityadā yukto japann avahita ḥ pumān<br />
04240743 acirāc chreya āpnoti vāsudeva-parāyaṇaḥ<br />
04240751 śreyasām iha sarveṣā ṃ jñāna ṃ niḥśreyasa ṃ param<br />
04240753 sukha ṃ tarati duṣpāra ṃ jñāna-naur vyasanārṇavam<br />
04240761 ya ima ṃ śraddhayā yukto mad-gīta ṃ bhagavat-stavam<br />
04240763 adhīyāno durārādhya ṃ harim ārādhayaty asau<br />
04240771 vindate puruṣo’muṣmād yad yad icchaty asatvaram<br />
04240773 mad-gīta-gītāt suprītāc chreyasām eka-vallabhāt<br />
04240781 ida ṃ ya ḥ kalya utthāya prāñjali ḥ śraddhayānvitaḥ<br />
04240783 śṛṇuyāc chrāvayen martyo mucyate karma-bandhanaiḥ<br />
04240791 gīta ṃ mayeda ṃ naradeva-nandanāḥ<br />
04240792 parasya puṃsa ḥ paramātmana ḥ stavam<br />
04240793 japanta ekāgra-dhiyas tapo mahat<br />
04240794 caradhvam ante tata āpsyathepsitam<br />
0425001 maitreya uvāca<br />
04250011 iti sandiśya bhagavān bārhiṣadair abhipūjitaḥ<br />
04250013 paśyatā ṃ rāja-putrāṇā ṃ tatraivāntardadhe haraḥ<br />
04250021 rudra-gīta ṃ bhagavata ḥ stotra ṃ sarve pracetasaḥ<br />
04250023 japantas te tapas tepur varṣāṇām ayuta ṃ jale
04250031 prācīnabarhiṣa ṃ kṣatta ḥ karmasv āsakta-mānasam<br />
04250033 nārado’dhyātma-tattva-jña ḥ kṛpālu ḥ pratyabodhayat<br />
04250041 śreyas tva ṃ katamad rājan karmaṇātmana īhase<br />
04250043 duḥkha-hāni ḥ sukhāvāpti ḥ śreyas tan neha ceṣyate<br />
0425005 rājovāca<br />
04250051 na jānāmi mahā-bhāga para ṃ karmāpaviddha-dhīḥ<br />
04250053 brūhi me vimala ṃ jñāna ṃ yena mucyeya karmabhiḥ<br />
04250061 gṛheṣu kūṭa-dharmeṣu putra-dāra-dhanārtha-dhīḥ<br />
04250063 na para ṃ vindate mūḍho bhrāmyan saṃsāra-vartmasu<br />
0425007 nārada uvāca<br />
04250071 bho bho ḥ prajāpate rājan paśūn paśya tvayādhvare<br />
04250073 saṃjñāpitā‘ jīva-saṅghān nirghṛṇena sahasraśaḥ<br />
04250081 ete tvā ṃ sampratīkṣante smaranto vaiśasa ṃ tava<br />
04250083 samparetam ayaḥ-kūṭaiś chindanty utthita-manyavaḥ<br />
04250091 atra te kathayiṣye’mum itihāsa ṃ purātanam<br />
04250093 purañjanasya carita ṃ nibodha gadato mama<br />
04250101 āsīt purañjano nāma rājā rājan bṛhac-chravāḥ<br />
04250103 tasyāvijñāta-nāmāsīt sakhāvijñāta-ceṣṭitaḥ<br />
04250111 so’nveṣamāṇa ḥ śaraṇa ṃ babhrāma pṛthivī ṃ prabhuḥ<br />
04250113 nānurūpa ṃ yadāvindad abhūt sa vimanā iva<br />
04250121 na sādhu mene tā ḥ sarvā bhūtale yāvatī ḥ puraḥ<br />
04250123 kāmān kāmayamāno’sau tasya tasyopapattaye<br />
04250131 sa ekadā himavato dakṣiṇeṣv atha sānuṣu<br />
04250133 dadarśa navabhir dvārbhi ḥ pura ṃ lakṣita-lakṣaṇām<br />
04250141 prākāropavanāṭṭāla- parikhair akṣa-toraṇaiḥ<br />
04250143 svarṇa-raupyāyasai ḥ śṛṅgai ḥ saṅkulā ṃ sarvato gṛhaiḥ<br />
04250151 nīla-sphaṭika-vaidūrya- muktā-marakatāruṇaiḥ<br />
04250153 kLpta-harmya-sthalī ṃ dīptā ṃ śriyā bhogavatīm iva<br />
04250161 sabhā-catvara-rathyābhir ākrīḍāyatanāpaṇaiḥ<br />
04250163 caitya-dhvaja-patākābhir yuktā ṃ vidruma-vedibhiḥ<br />
04250171 puryās tu bāhyopavane divya-druma-latākule<br />
04250173 nadad-vihaṅgāli-kula- kolāhala-jalāśaye<br />
04250181 hima-nirjhara-vipruṣmat- kusumākara-vāyunā<br />
04250183 calat-pravāla-viṭapa- nalinī-taṭa-sampadi<br />
04250191 nānāraṇya-mṛga-vrātair anābādhe muni-vrataiḥ<br />
04250193 āhūta ṃ manyate pāntho yatra kokila-kūjitaiḥ<br />
04250201 yadṛcchayāgatā ṃ tatra dadarśa pramadottamām<br />
04250203 bhṛtyair daśabhir āyāntīm ekaika-śata-nāyakaiḥ<br />
04250211 añca-śīrṣāhinā guptā ṃ pratīhāreṇa sarvataḥ<br />
04250213 anveṣamāṇām ṛṣabham aprauḍhā ṃ kāma-rūpiṇīm<br />
04250221 sunāsā ṃ sudatī ṃ bālā ṃ sukapolā ṃ varānanām<br />
04250223 sama-vinyasta-karṇābhyā ṃ bibhratī ṃ kuṇḍala-śriyam<br />
04250231 piśaṅga-nīvī ṃ suśroṇī ṃ śyāmā ṃ kanaka-mekhalām<br />
04250233 padbhyā ṃ kvaṇadbhyā ṃ calantī ṃ nūpurair devatām iva<br />
04250241 stanau vyañjita-kaiśorau sama-vṛttau nirantarau<br />
04250243 vastrāntena nigūhantī ṃ vrīḍayā gaja-gāminīm<br />
04250251 tām āha lalita ṃ vīra ḥ savrīḍa-smita-śobhanām<br />
04250253 snigdhenāpāṅga-puṅkhena spṛṣṭa ḥ premodbhramad-bhruvā<br />
04250261 kā tva ṃ kañja-palāśākṣi kasyāsīha kuta ḥ sati<br />
04250263 imām upa purī ṃ bhīru ki ṃ cikīrṣasi śaṃsa me<br />
04250271 ka ete’nupathā ye ta ekādaśa mahā-bhaṭāḥ<br />
04250273 etā vā lalanā ḥ subhru ko’ya ṃ te’hi ḥ puraḥ-saraḥ<br />
04250281 tva ṃ hrīr bhavāny asy atha vāg ramā patiṃ<br />
04250282 vicinvatī ki ṃ munivad raho vane<br />
04250283 tvad-aṅghri-kāmāpta-samasta-kāmaṃ<br />
04250284 kva padma-kośa ḥ patita ḥ karāgrāt<br />
04250291 nāsā ṃ varorv anyatamā bhuvi-spṛk<br />
04250292 purīm imā ṃ vīra-vareṇa sākam<br />
04250293 arhasy alaṅkartum adabhra-karmaṇā<br />
04250294 loka ṃ para ṃ śrīr iva yajña-puṃsā<br />
04250301 yad eṣa māpāṅga-vikhaṇḍitendriyaṃ<br />
04250302 savrīḍa-bhāva-smita-vibhramad-bhruvā<br />
04250303 tvayopasṛṣṭo bhagavān mano-bhavaḥ<br />
04250304 prabādhate’thānugṛhāṇa<br />
śobhane
04250311 tvad-ānana ṃ subhru sutāra-locanaṃ<br />
04250312 vyālambi-nīlālaka-vṛnda-saṃvṛtam<br />
04250313 unnīya me darśaya valgu-vācakaṃ<br />
04250314 yad vrīḍayā nābhimukha ṃ śuci-smite<br />
0425032 nārada uvāca<br />
04250321 ittha ṃ purañjana ṃ nārī yācamānam adhīravat<br />
04250323 abhyanandata ta ṃ vīra ṃ hasantī vīra mohitā<br />
04250331 na vidāma vaya ṃ samyak kartāra ṃ puruṣarṣabha<br />
04250333 ātmanaś ca parasyāpi gotra ṃ nāma ca yat-kṛtam<br />
04250341 ihādya santam ātmāna ṃ vidāma na tata ḥ param<br />
04250343 yeneya ṃ nirmitā vīra purī śaraṇam ātmanaḥ<br />
04250351 ete sakhāya ḥ sakhyo me narā nāryaś ca mānada<br />
04250353 suptāyā ṃ mayi jāgarti nāgo’ya ṃ pālayan purīm<br />
04250361 diṣṭyāgato’si bhadra ṃ te grāmyān kāmān abhīpsase<br />
04250363 udvahiṣyāmi tāṃs te’ha ṃ sva-bandhubhir arindama<br />
04250371 imā ṃ tvam adhitiṣṭhasva purī ṃ nava-mukhī ṃ vibho<br />
04250373 mayopanītān gṛhṇāna ḥ kāma-bhogān śata ṃ samāḥ<br />
04250381 ka ṃ nu tvad-anya ṃ ramaye hy arati-jñam akovidam<br />
04250383 asamparāyābhimukham aśvastana-vida ṃ paśum<br />
04250391 dharmo hy atrārtha-kāmau ca prajānando’mṛta ṃ yaśaḥ<br />
04250393 lokā viśokā virajā yān na kevalino viduḥ<br />
04250401 pitṛ-devarṣi-martyānā ṃ bhūtānām ātmanaś ca ha<br />
04250403 kṣemya ṃ vadanti śaraṇa ṃ bhave’smin yad gṛhāśramaḥ<br />
04250411 kā nāma vīra vikhyāta ṃ vadānya ṃ priya-darśanam<br />
04250413 na vṛṇīta priya ṃ prāpta ṃ mādṛśī tvādṛśa ṃ patim<br />
04250421 kasyā manas te bhuvi bhogi-bhogayoḥ<br />
04250422 striyā na sajjed bhujayor mahā-bhuja<br />
04250423 yo’nātha-vargādhim ala ṃ ghṛṇoddhata-<br />
04250424 smitāvalokena caraty apohitum<br />
0425043 nārada uvāca<br />
04250431 iti tau dam-patī tatra samudya samaya ṃ mithaḥ<br />
04250433 tā ṃ praviśya purī ṃ rājan mumudāte śata ṃ samāḥ<br />
04250441 upagīyamāno lalita ṃ tatra tatra ca gāyakaiḥ<br />
04250443 krīḍan parivṛta ḥ strībhir hradinīm āviśac chucau<br />
04250451 saptopari kṛtā dvāra ḥ puras tasyās tu dve adhaḥ<br />
04250453 pṛthag-viṣaya-gaty-artha ṃ tasyā ṃ ya ḥ kaścaneśvaraḥ<br />
04250461 pañca dvāras tu paurastyā dakṣiṇaikā tathottarā<br />
04250463 paścime dve amūṣā ṃ te nāmāni nṛpa varṇaye<br />
04250471 khadyotāvirmukhī ca prāg dvārāv ekatra nirmite<br />
04250473 vibhrājita ṃ janapada ṃ yāti tābhyā ṃ dyumat-sakhaḥ<br />
04250481 nalinī nālinī ca prāg dvārāv ekatra nirmite<br />
04250483 avadhūta-sakhas tābhyā ṃ viṣaya ṃ yāti saurabham<br />
04250491 mukhyā nāma purastād dvās tayāpaṇa-bahūdanau<br />
04250493 viṣayau yāti pura-rā ḍ rasajña-vipaṇānvitaḥ<br />
04250501 pitṛhūr nṛpa puryā dvār dakṣiṇena purañjanaḥ<br />
04250503 rāṣṭra ṃ dakṣiṇa-pañcāla ṃ yāti śrutadharānvitaḥ<br />
04250511 devahūr nāma puryā dvā uttareṇa purañjanaḥ<br />
04250513 rāṣṭram uttara-pañcāla ṃ yāti śrutadharānvitaḥ<br />
04250521 āsurī nāma paścād dvās tayā yāti purañjanaḥ<br />
04250523 grāmaka ṃ nāma viṣaya ṃ durmadena samanvitaḥ<br />
04250531 nirṛtir nāma paścād dvās tayā yāti purañjanaḥ<br />
04250533 vaiśasa ṃ nāma viṣaya ṃ lubdhakena samanvitaḥ<br />
04250541 andhāv amīṣā ṃ paurāṇā ṃ nirvāk-peśaskṛtāv ubhau<br />
04250543 akṣaṇvatām adhipatis tābhyā ṃ yāti karoti ca<br />
04250551 sa yarhy antaḥpura-gato viṣūcīna-samanvitaḥ<br />
04250553 moha ṃ prasāda ṃ harṣa ṃ vā yāti jāyātmajodbhavam<br />
04250561 eva ṃ karmasu saṃsakta ḥ kāmātmā vañcito’budhaḥ<br />
04250563 mahiṣī yad yad īheta tat tad evānvavartata<br />
04250571 kvacit pibantyā ṃ pibati madirā ṃ mada-vihvalaḥ<br />
04250573 aśnantyā ṃ kvacid aśnāti jakṣatyā ṃ saha jakṣiti<br />
04250581 kvacid gāyati gāyantyā ṃ rudatyā ṃ rudati kvacit<br />
04250583 kvacid dhasantyā ṃ hasati jalpantyām anu jalpati<br />
04250591 kvacid dhāvati dhāvantyā ṃ tiṣṭhantyām anu tiṣṭhati<br />
04250593 anu śete śayānāyām anvāste kvacid āsatīm
04250601 kvacic chṛṇoti śṛṇvantyā ṃ paśyantyām anu paśyati<br />
04250603 kvacij jighrati jighrantyā ṃ spṛśantyā ṃ spṛśati kvacit<br />
04250611 kvacic ca śocatī ṃ jāyām anu śocati dīnavat<br />
04250613 anu hṛṣyati hṛṣyantyā ṃ muditām anu modate<br />
04250621 vipralabdho mahiṣyaiva ṃ sarva-prakṛti-vañcitaḥ<br />
04250623 necchann anukaroty ajña ḥ klaibyāt krīḍā-mṛgo yathā<br />
0426001 nārada uvāca<br />
04260011 sa ekadā maheṣvāso ratha ṃ pañcāśvam āśu-gam<br />
04260013 dvīṣa ṃ dvi-cakram ekākṣa ṃ tri-veṇu ṃ pañca-bandhuram<br />
04260021 eka-raśmy eka-damanam eka-nīḍa ṃ dvi-kūbaram<br />
04260023 pañca-praharaṇa ṃ sapta- varūtha ṃ pañca-vikramam<br />
04260031 haimopaskaram āruhya svarṇa-varmākṣayeṣudhiḥ<br />
04260033 ekādaśa-camū-nātha ḥ pañca-prastham agād vanam<br />
04260041 cacāra mṛgayā ṃ tatra dṛpta ātteṣu-kārmukaḥ<br />
04260043 vihāya jāyām atad-arhā ṃ mṛga-vyasana-lālasaḥ<br />
04260051 āsurī ṃ vṛttim āśritya ghorātmā niranugrahaḥ<br />
04260053 nyahanan niśitair bāṇair vaneṣu vana-gocarān<br />
04260061 tīrtheṣu pratidṛṣṭeṣu rājā medhyān paśūn vane<br />
04260063 yāvad-artham ala ṃ lubdho hanyād iti niyamyate<br />
04260071 ya eva ṃ karma niyata ṃ vidvān kurvīta mānavaḥ<br />
04260073 karmaṇā tena rājendra jñānena na sa lipyate<br />
04260081 anyathā karma kurvāṇo mānārūḍho nibadhyate<br />
04260083 guṇa-pravāha-patito naṣṭa-prajño vrajaty adhaḥ<br />
04260091 tatra nirbhinna-gātrāṇā ṃ citra-vājai ḥ śilīmukhaiḥ<br />
04260093 viplavo’bhūd duḥkhitānā ṃ duḥsaha ḥ karuṇātmanām<br />
04260101 śaśān varāhān mahiṣān gavayān ruru-śalyakān<br />
04260103 medhyān anyāṃś ca vividhān vinighnan śramam adhyagāt<br />
04260111 tata ḥ kṣut-tṛṭ-pariśrānto nivṛtto gṛham eyivān<br />
04260113 kṛta-snānocitāhāra ḥ saṃviveśa gata-klamaḥ<br />
04260121 ātmānam arhayā ṃ cakre dhūpālepa-srag-ādibhiḥ<br />
04260123 sādhv-alaṅkṛta-sarvāṅgo mahiṣyām ādadhe manaḥ<br />
04260131 tṛpto hṛṣṭa ḥ sudṛptaś ca kandarpākṛṣṭa-mānasaḥ<br />
04260133 na vyacaṣṭa varārohā ṃ gṛhiṇī ṃ gṛha-medhinīm<br />
04260141 antaḥpura-striyo’pṛcchad vimanā iva vediṣat<br />
04260143 api va ḥ kuśala ṃ rāmā ḥ seśvarīṇā ṃ yathā purā<br />
04260151 na tathaitarhi rocante gṛheṣu gṛha-sampadaḥ<br />
04260153 yadi na syād gṛhe mātā patnī vā pati-devatā<br />
04260155 vyaṅge ratha iva prājña ḥ ko nāmāsīta dīnavat<br />
04260161 kva vartate sā lalanā majjanta ṃ vyasanārṇave<br />
04260163 yā mām uddharate prajñā ṃ dīpayantī pade pade<br />
0426017 rāmā ūcuḥ<br />
04260171 nara-nātha na jānīmas tvat-priyā yad vyavasyati<br />
04260173 bhūtale niravastāre śayānā ṃ paśya śatru-han<br />
0426018 nārada uvāca<br />
04260181 purañjana ḥ sva-mahiṣī ṃ nirīkṣyāvadhutā ṃ bhuvi<br />
04260183 tat-saṅgonmathita-jñāno vaiklavya ṃ parama ṃ yayau<br />
04260191 sāntvayan ślakṣṇayā vācā hṛdayena vidūyatā<br />
04260193 preyasyā ḥ sneha-saṃrambha- liṅgam ātmani nābhyagāt<br />
04260201 anuninye’tha śanakair vīro’nunaya-kovidaḥ<br />
04260203 pasparśa pāda-yugalam āha cotsaṅga-lālitām<br />
0426021 purañjana uvāca<br />
04260211 nūna ṃ tv akṛta-puṇyās te bhṛtyā yeṣv īśvarā ḥ śubhe<br />
04260213 kṛtāgaḥsv ātmasāt kṛtvā śikṣā-daṇḍa ṃ na yuñjate<br />
04260221 paramo’nugraho daṇḍo bhṛtyeṣu prabhuṇārpitaḥ<br />
04260223 bālo na veda tat tanvi bandhu-kṛtyam amarṣaṇaḥ<br />
04260231 sā tva ṃ mukha ṃ sudati subhrv anurāga-bhāra-<br />
04260232 vrīḍā-vilamba-vilasad-dhasitāvalokam<br />
04260233 nīlālakālibhir upaskṛtam unnasa ṃ naḥ<br />
04260234 svānā ṃ pradarśaya manasvini valgu-vākyam<br />
04260241 tasmin dadhe damam aha ṃ tava vīra-patni<br />
04260242 yo’nyatra bhūsura-kulāt kṛta-kilbiṣas tam<br />
04260243 paśye na vīta-bhayam unmudita ṃ tri-lokyām<br />
04260244 anyatra vai mura-ripor itaratra dāsāt<br />
04260251 vaktra ṃ na te vitilaka ṃ malina ṃ viharṣaṃ
04260252 saṃrambha-bhīmam avimṛṣṭam apeta-rāgam<br />
04260253 paśye stanāv api śucopahatau sujātau<br />
04260254 bimbādhara ṃ vigata-kuṅkuma-paṅka-rāgam<br />
04260261 tan me prasīda suhṛda ḥ kṛta-kilbiṣasya<br />
04260262 svaira ṃ gatasya mṛgayā ṃ vyasanāturasya<br />
04260263 kā devara ṃ vaśa-gata ṃ kusumāstra-vega-<br />
04260264 visrasta-pauṃsnam uśatī na bhajeta kṛtye<br />
0427001 nārada uvāca<br />
04270011 ittha ṃ purañjana ṃ sadhryag vaśamānīya vibhramaiḥ<br />
04270013 purañjanī mahārāja reme ramayatī patim<br />
04270021 sa rājā mahiṣī ṃ rājan susnātā ṃ rucirānanām<br />
04270023 kṛta-svastyayanā ṃ tṛptām abhyanandad upāgatām<br />
04270031 tayopagūḍha ḥ parirabdha-kandharo<br />
04270032 raho’numantrair apakṛṣṭa-cetanaḥ<br />
04270033 na kāla-raṃho bubudhe duratyayaṃ<br />
04270034 divā niśeti pramadā-parigrahaḥ<br />
04270041 śayāna unnaddha-mado mahā-manā<br />
04270042 mahārha-talpe mahiṣī-bhujopadhiḥ<br />
04270043 tām eva vīro manute para ṃ yatas<br />
04270044 tamo-'bhibhūto na nija ṃ para ṃ ca yat<br />
04270051 tayaiva ṃ ramamāṇasya kāma-kaśmala-cetasaḥ<br />
04270053 kṣaṇārdham iva rājendra vyatikrānta ṃ nava ṃ vayaḥ<br />
04270061 tasyām ajanayat putrān purañjanyā ṃ purañjanaḥ<br />
04270063 śatāny ekādaśa virā ḍ āyuṣo’rdham athātyagāt<br />
04270071 duhitṝr daśottara-śata ṃ pitṛ-mātṛ-yaśaskarīḥ<br />
04270073 śīlaudārya-guṇopetā ḥ paurañjanya ḥ prajā-pate<br />
04270081 sa pañcāla-pati ḥ putrān pitṛ-vaṃśa-vivardhanān<br />
04270083 dārai ḥ saṃyojayām āsa duhit ṝḥ sadṛśair varaiḥ<br />
04270091 putrāṇā ṃ cābhavan putrā ekaikasya śata ṃ śatam<br />
04270093 yair vai paurañjano vaṃśa ḥ pañcāleṣu samedhitaḥ<br />
04270101 teṣu tad-riktha-hāreṣu gṛha-kośānujīviṣu<br />
04270103 nirūḍhena mamatvena viṣayeṣv anvabadhyata<br />
04270111 īje ca kratubhir ghorair dīkṣita ḥ paśu-mārakaiḥ<br />
04270113 devān pitṝn bhūta-patīn nānā-kāmo yathā bhavān<br />
04270121 yukteṣv eva ṃ pramattasya kuṭumbāsakta-cetasaḥ<br />
04270123 āsasāda sa vai kālo yo’priya ḥ priya-yoṣitām<br />
04270131 caṇḍavega iti khyāto gandharvādhipatir nṛpa<br />
04270133 gandharvās tasya balina ḥ ṣaṣṭy-uttara-śata-trayam<br />
04270141 gandharvyas tādṛśīr asya maithunyaś ca sitāsitāḥ<br />
04270143 parivṛttyā vilumpanti sarva-kāma-vinirmitām<br />
04270151 te caṇḍavegānucarā ḥ purañjana-pura ṃ yadā<br />
04270153 hartum ārebhire tatra pratyaṣedhat prajāgaraḥ<br />
04270161 sa saptabhi ḥ śatair eko viṃśatyā ca śata ṃ samāḥ<br />
04270163 purañjana-purādhyakṣo gandharvair yuyudhe balī<br />
04270171 kṣīyamāṇe sva-sambandhe ekasmin bahubhir yudhā<br />
04270173 cintā ṃ parā ṃ jagāmārta ḥ sa-rāṣṭra-pura-bāndhavaḥ<br />
04270181 sa eva puryā ṃ madhu-bhuk pañcāleṣu sva-pārṣadaiḥ<br />
04270183 upanīta ṃ bali ṃ gṛhṇan strī-jito nāvidad bhayam<br />
04270191 kālasya duhitā kācit tri-lokī ṃ varam icchatī<br />
04270193 paryaṭantī na barhiṣman pratyanandata kaścana<br />
04270201 daurbhāgyenātmano loke viśrutā durbhageti sā<br />
04270203 yā tuṣṭā rājarṣaye tu vṛtādāt pūrave varam<br />
04270211 kadācid aṭamānā sā brahma-lokān mahī ṃ gatam<br />
04270213 vavre bṛhad-vrata ṃ mā ṃ tu jānatī kāma-mohitā<br />
04270221 mayi saṃrabhya vipula- madāc chāpa ṃ suduḥsaham<br />
04270223 sthātum arhasi naikatra mad-yāc‘ā-vimukho mune<br />
04270231 tato vihata-saṅkalpā kanyakā yavaneśvaram<br />
04270233 mayopadiṣṭam āsādya vavre nāmnā bhaya ṃ patim<br />
04270241 ṛṣabha ṃ yavanānā ṃ tvā ṃ vṛṇe vīrepsita ṃ patim<br />
04270243 saṅkalpas tvayi bhūtānā ṃ kṛta ḥ kila na riṣyati<br />
04270251 dvāv imāv anuśocanti bālāv asad-avagrahau<br />
04270253 yal loka-śāstropanata ṃ na rāti na tad icchati<br />
04270261 atho bhajasva mā ṃ bhadra bhajantī ṃ me dayā ṃ kuru<br />
04270263 etāvān pauruṣo<br />
dharmo yad ārtān anukampate
04270271 kāla-kanyodita-vaco niśamya yavaneśvaraḥ<br />
04270273 cikīrṣur deva-guhya ṃ sa sasmita ṃ tām abhāṣata<br />
04270281 mayā nirūpitas tubhya ṃ patir ātma-samādhinā<br />
04270283 nābhinandati loko’ya ṃ tvām abhadrām asammatām<br />
04270291 tvam avyakta-gatir bhuṅkṣva loka ṃ karma-vinirmitam<br />
04270293 yā hi me pṛtanā-yuktā prajā-nāśa ṃ praṇeṣyasi<br />
04270301 prajvāro’ya ṃ mama bhrātā tva ṃ ca me bhaginī bhava<br />
04270303 carāmy ubhābhyā ṃ loke’sminn avyakto bhīma-sainikaḥ<br />
0428001 nārada uvāca<br />
04280011 sainikā bhaya-nāmno ye barhiṣman diṣṭa-kāriṇaḥ<br />
04280013 prajvāra-kāla-kanyābhyā ṃ vicerur avanīm imām<br />
04280021 ta ekadā tu rabhasā purañjana-purī ṃ nṛpa<br />
04280023 rurudhur bhauma-bhogāḍhyā ṃ jarat-pannaga-pālitām<br />
04280031 kāla-kanyāpi bubhuje purañjana-pura ṃ balāt<br />
04280033 yayābhibhūta ḥ puruṣa ḥ sadyo niḥsāratām iyāt<br />
04280041 tayopabhujyamānā ṃ vai yavanā ḥ sarvato-diśam<br />
04280043 dvārbhi ḥ praviśya subhṛśa ṃ prārdayan sakalā ṃ purīm<br />
04280051 tasyā ṃ prapīḍyamānāyām abhimānī purañjanaḥ<br />
04280053 avāporu-vidhāṃs tāpān kuṭumbī mamatākulaḥ<br />
04280061 kanyopagūḍho naṣṭa-śrī ḥ kṛpaṇo viṣayātmakaḥ<br />
04280063 naṣṭa-prajño hṛtaiśvaryo gandharva-yavanair balāt<br />
04280071 viśīrṇā ṃ sva-purī ṃ vīkṣya pratikūlān anādṛtān<br />
04280073 putrān pautrānugāmātyān jāyā ṃ ca gata-sauhṛdām<br />
04280081 ātmāna ṃ kanyayā grasta ṃ pañcālān ari-dūṣitān<br />
04280083 duranta-cintām āpanno na lebhe tat-pratikriyām<br />
04280091 kāmān abhilaṣan dīno yāta-yāmāṃś ca kanyayā<br />
04280093 vigatātma-gati-sneha ḥ putra-dārāṃś ca lālayan<br />
04280101 gandharva-yavanākrāntā ṃ kāla-kanyopamarditām<br />
04280103 hātu ṃ pracakrame rājā tā ṃ purīm anikāmataḥ<br />
04280111 bhaya-nāmno’grajo bhrātā prajvāra ḥ pratyupasthitaḥ<br />
04280113 dadāha tā ṃ purī ṃ kṛtsnā ṃ bhrātu ḥ priya-cikīrṣayā<br />
04280121 tasyā ṃ sandahyamānāyā ṃ sapaura ḥ saparicchadaḥ<br />
04280123 kauṭumbika ḥ kuṭumbinyā upātapyata sānvayaḥ<br />
04280131 yavanoparuddhāyatano grastāyā ṃ kāla-kanyayā<br />
04280133 puryā ṃ prajvāra-saṃsṛṣṭa ḥ pura-pālo’nvatapyata<br />
04280141 na śeke so’vitu ṃ tatra puru-kṛcchroru-vepathuḥ<br />
04280143 gantum aicchat tato vṛkṣa- koṭarād iva sānalāt<br />
04280151 śithilāvayavo yarhi gandharvair hṛta-pauruṣaḥ<br />
04280153 yavanair aribhī rājann uparuddho ruroda ha<br />
04280161 duhit ṝḥ putra-pautrāṃś ca jāmi-jāmātṛ-pārṣadān<br />
04280163 svatvāvaśiṣṭa ṃ yat kiñcid gṛha-kośa-paricchadam<br />
04280171 aha ṃ mameti svīkṛtya gṛheṣu kumatir gṛhī<br />
04280173 dadhyau pramadayā dīno viprayoga upasthite<br />
04280181 lokāntara ṃ gatavati mayy anāthā kuṭumbinī<br />
04280183 vartiṣyate katha ṃ tv eṣā bālakān anuśocatī<br />
04280191 na mayy anāśite bhuṅkte nāsnāte snāti mat-parā<br />
04280193 mayi ruṣṭe susantrastā bhartsite yata-vāg bhayāt<br />
04280201 prabodhayati māvijña ṃ vyuṣite śoka-karśitā<br />
04280203 vartmaitad gṛha-medhīya ṃ vīra-sūr api neṣyati<br />
04280211 katha ṃ nu dārakā dīnā dārakīr vāparāyaṇāḥ<br />
04280213 vartiṣyante mayi gate bhinna-nāva ivodadhau<br />
04280221 eva ṃ kṛpaṇayā buddhyā śocantam atad-arhaṇam<br />
04280223 grahītu ṃ kṛta-dhīr ena ṃ bhaya-nāmābhyapadyata<br />
04280231 paśuvad yavanair eṣa nīyamāna ḥ svaka ṃ kṣayam<br />
04280233 anvadravann anupathā ḥ śocanto bhṛśam āturāḥ<br />
04280241 purī ṃ vihāyopagata uparuddho bhujaṅgamaḥ<br />
04280243 yadā tam evānu purī viśīrṇā prakṛti ṃ gatā<br />
04280251 vikṛṣyamāṇa ḥ prasabha ṃ yavanena balīyasā<br />
04280253 nāvindat tamasāviṣṭa ḥ sakhāya ṃ suhṛda ṃ puraḥ<br />
04280261 ta ṃ yajña-paśavo’nena saṃjñaptā ye’dayālunā<br />
04280263 kuṭhāraiś cicchidu ḥ kruddhā ḥ smaranto’mīvam asya tat<br />
04280271 ananta-pāre tamasi magno naṣṭa-smṛti ḥ samāḥ<br />
04280273 śāśvatīr anubhūyārti ṃ pramadā-saṅga-dūṣitaḥ<br />
04280281 tām eva manasā gṛhṇan<br />
babhūva pramadottamā
04280283 anantara ṃ vidarbhasya rāja-siṃhasya veśmani<br />
04280291 upayeme vīrya-paṇā ṃ vaidarbhī ṃ malayadhvajaḥ<br />
04280293 yudhi nirjitya rājanyān pāṇḍya ḥ para-purañjayaḥ<br />
04280301 tasyā ṃ sa janayā ṃ cakra ātmajām asitekṣaṇām<br />
04280303 yavīyasa ḥ sapta sutān sapta draviḍa-bhūbhṛtaḥ<br />
04280311 ekaikasyābhavat teṣā ṃ rājann arbudam arbudam<br />
04280313 bhokṣyate yad-vaṃśa-dharair mahī manvantara ṃ param<br />
04280321 agastya ḥ prāg duhitaram upayeme dhṛta-vratām<br />
04280323 yasyā ṃ dṛḍhacyuto jāta idhmavāhātmajo muniḥ<br />
04280331 vibhajya tanayebhya ḥ kṣmā ṃ rājarṣir malayadhvajaḥ<br />
04280333 ārirādhayiṣu ḥ kṛṣṇa ṃ sa jagāma kulācalam<br />
04280341 hitvā gṛhān sutān bhogān vaidarbhī madirekṣaṇā<br />
04280343 anvadhāvata pāṇḍyeśa ṃ jyotsneva rajanī-karam<br />
04280351 tatra candravasā nāma tāmraparṇī vaṭodakā<br />
04280353 tat-puṇya-salilair nityam ubhayatrātmano mṛjan<br />
04280361 kandāṣṭibhir mūla-phalai ḥ puṣpa-parṇais tṛṇodakaiḥ<br />
04280363 vartamāna ḥ śanair gātra- karśana ṃ tapa āsthitaḥ<br />
04280371 śītoṣṇa-vāta-varṣāṇi kṣut-pipāse priyāpriye<br />
04280373 sukha-duḥkhe iti dvandvāny ajayat sama-darśanaḥ<br />
04280381 tapasā vidyayā pakva- kaṣāyo niyamair yamaiḥ<br />
04280383 yuyuje brahmaṇy ātmāna ṃ vijitākṣānilāśayaḥ<br />
04280391 āste sthāṇur ivaikatra divya ṃ varṣa-śata ṃ sthiraḥ<br />
04280393 vāsudeve bhagavati nānyad vedodvahan ratim<br />
04280401 sa vyāpakatayātmāna ṃ vyatiriktatayātmani<br />
04280403 vidvān svapna ivāmarśa- sākṣiṇa ṃ virarāma ha<br />
04280411 sākṣād bhagavatoktena guruṇā hariṇā nṛpa<br />
04280413 viśuddha-jñāna-dīpena sphuratā viśvato-mukham<br />
04280421 pare brahmaṇi cātmāna ṃ para ṃ brahma tathātmani<br />
04280423 vīkṣamāṇo vihāyekṣām asmād upararāma ha<br />
04280431 pati ṃ parama-dharma-jña ṃ vaidarbhī malayadhvajam<br />
04280433 premṇā paryacarad dhitvā bhogān sā pati-devatā<br />
04280441 cīra-vāsā vrata-kṣāmā veṇī-bhūta-śiroruhā<br />
04280443 babhāv upa pati ṃ śāntā śikhā śāntam ivānalam<br />
04280451 ajānatī priyatama ṃ yadoparatam aṅganā<br />
04280453 susthirāsanam āsādya yathā-pūrvam upācarat<br />
04280461 yadā nopalabhetāṅghrāv ūṣmāṇa ṃ patyur arcatī<br />
04280463 āsīt saṃvigna-hṛdayā yūtha-bhraṣṭā mṛgī yathā<br />
04280471 ātmāna ṃ śocatī dīnam abandhu ṃ viklavāśrubhiḥ<br />
04280473 stanāv āsicya vipine susvara ṃ praruroda sā<br />
04280481 uttiṣṭhottiṣṭha rājarṣe imām udadhi-mekhalām<br />
04280483 dasyubhya ḥ kṣatra-bandhubhyo bibhyatī ṃ pātum arhasi<br />
04280491 eva ṃ vilapantī bālā vipine’nugatā patim<br />
04280493 patitā pādayor bhartū rudaty aśrūṇy avartayat<br />
04280501 citi ṃ dārumayī ṃ citvā tasyā ṃ patyu ḥ kalevaram<br />
04280503 ādīpya cānumaraṇe vilapantī mano dadhe<br />
04280511 tatra pūrvatara ḥ kaścit sakhā brāhmaṇa ātmavān<br />
04280513 sāntvayan valgunā sāmnā tām āha rudatī ṃ prabho<br />
0428052 brāhmaṇa uvāca<br />
04280521 kā tva ṃ kasyāsi ko vāya ṃ śayāno yasya śocasi<br />
04280523 jānāsi ki ṃ sakhāya ṃ mā ṃ yenāgre vicacartha ha<br />
04280531 api smarasi cātmānam avijñāta-sakha ṃ sakhe<br />
04280533 hitvā mā ṃ padam anvicchan bhauma-bhoga-rato gataḥ<br />
04280541 haṃsāv aha ṃ ca tva ṃ cārya sakhāyau mānasāyanau<br />
04280543 abhūtām antarā vauka ḥ sahasra-parivatsarān<br />
04280551 sa tva ṃ vihāya mā ṃ bandho gato grāmya-matir mahīm<br />
04280553 vicaran padam adrākṣī ḥ kayācin nirmita ṃ striyā<br />
04280561 pañcārāma ṃ nava-dvāram eka-pāla ṃ tri-koṣṭhakam<br />
04280563 ṣaṭ-kula ṃ pañca-vipaṇa ṃ pañca-prakṛti strī-dhavam<br />
04280571 pañcendriyārthā ārāmā dvāra ḥ prāṇā nava prabho<br />
04280573 tejo-'b-annāni koṣṭhāni kulam indriya-saṅgrahaḥ<br />
04280581 vipaṇas tu kriyā-śaktir bhūta-prakṛtir avyayā<br />
04280583 śakty-adhīśa ḥ pumāṃs tv atra praviṣṭo nāvabudhyate<br />
04280591 tasmiṃs tva ṃ rāmayā spṛṣṭo ramamāṇo’śruta-smṛtiḥ<br />
04280593 tat-saṅgād īdṛśī ṃ prāpto daśā ṃ pāpīyasī ṃ prabho
04280601 na tva ṃ vidarbha-duhitā nāya ṃ vīra ḥ suhṛt tava<br />
04280603 na patis tva ṃ purañjanyā ruddho nava-mukhe yayā<br />
04280611 māyā hy eṣā mayā sṛṣṭā yat pumāṃsa ṃ striya ṃ satīm<br />
04280613 manyase nobhaya ṃ yad vai haṃsau paśyāvayor gatim<br />
04280621 aha ṃ bhavān na cānyas tva ṃ tvam evāha ṃ vicakṣva bhoḥ<br />
04280623 na nau paśyanti kavayaś chidra ṃ jātu manāg api<br />
04280631 yathā puruṣa ātmānam ekam ādarśa-cakṣuṣoḥ<br />
04280633 dvidhābhūtam avekṣeta tathaivāntaram āvayoḥ<br />
04280641 eva ṃ sa mānaso haṃso haṃsena pratibodhitaḥ<br />
04280643 sva-sthas tad-vyabhicāreṇa naṣṭām āpa puna ḥ smṛtim<br />
04280651 barhiṣmann etad adhyātma ṃ pārokṣyeṇa pradarśitam<br />
04280653 yat parokṣa-priyo devo bhagavān viśva-bhāvanaḥ<br />
0429001 prācīnabarhir uvāca<br />
04290011 bhagavaṃs te vaco’smābhir na samyag avagamyate<br />
04290013 kavayas tad vijānanti na vaya ṃ karma-mohitāḥ<br />
0429002 nārada uvāca<br />
04290021 puruṣa ṃ purañjana ṃ vidyād yad vyanakty ātmana ḥ puram<br />
04290023 eka-dvi-tri-catuṣ-pāda ṃ bahu-pādam apādakam<br />
04290031 yo’vijñātāhṛtas tasya puruṣasya sakheśvaraḥ<br />
04290033 yan na vijñāyate pumbhir nāmabhir vā kriyā-guṇaiḥ<br />
04290041 yadā jighṛkṣan puruṣa ḥ kārtsnyena prakṛter guṇān<br />
04290043 nava-dvāra ṃ dvi-hastāṅghri tatrāmanuta sādhv iti<br />
04290051 buddhi ṃ tu pramadā ṃ vidyān mamāham iti yat-kṛtam<br />
04290053 yām adhiṣṭhāya dehe’smin pumān bhuṅkte’kṣabhir guṇān<br />
04290061 sakhāya indriya-gaṇā jñāna ṃ karma ca yat-kṛtam<br />
04290063 sakhyas tad-vṛttaya ḥ prāṇa ḥ pañca-vṛttir yathoragaḥ<br />
04290071 bṛhad-bala ṃ mano vidyād ubhayendriya-nāyakam<br />
04290073 pañcālā ḥ pañca viṣayā yan-madhye nava-kha ṃ puram<br />
04290081 akṣiṇī nāsike karṇau mukha ṃ śiśna-gudāv iti<br />
04290083 dve dve dvārau bahir yāti yas tad-indriya-saṃyutaḥ<br />
04290091 akṣiṇī nāsike āsyam iti pañca pura ḥ kṛtāḥ<br />
04290093 dakṣiṇā dakṣiṇa ḥ karṇa uttarā cottara ḥ smṛtaḥ<br />
04290101 paścime ity adho dvārau guda ṃ śiśnam ihocyate<br />
04290103 khadyotāvirmukhī cātra netre ekatra nirmite<br />
04290105 rūpa ṃ vibhrājita ṃ tābhyā ṃ vicaṣṭe cakṣuṣeśvaraḥ<br />
04290111 nalinī nālinī nāse gandha ḥ saurabha ucyate<br />
04290113 ghrāṇo’vadhūto mukhyāsya ṃ vipaṇo vāg rasavid rasaḥ<br />
04290121 āpaṇo vyavahāro’tra citram andho bahūdanam<br />
04290123 pitṛhūr dakṣiṇa ḥ karṇa uttaro devahū ḥ smṛtaḥ<br />
04290131 pravṛtta ṃ ca nivṛtta ṃ ca śāstra ṃ pañcāla-saṃjñitam<br />
04290133 pitṛ-yāna ṃ deva-yāna ṃ śrotrāc chruta-dharād vrajet<br />
04290141 āsurī meḍhram arvāg-dvār vyavāyo grāmiṇā ṃ ratiḥ<br />
04290143 upastho durmada ḥ prokto nirṛtir guda ucyate<br />
04290151 vaiśasa ṃ naraka ṃ pāyur lubdhako’ndhau tu me śṛṇu<br />
04290153 hasta-pādau pumāṃs tābhyā ṃ yukto yāti karoti ca<br />
04290161 antaḥ-pura ṃ ca hṛdaya ṃ viṣūcir mana ucyate<br />
04290163 tatra moha ṃ prasāda ṃ vā harṣa ṃ prāpnoti tad-guṇaiḥ<br />
04290171 yathā yathā vikriyate guṇākto vikaroti vā<br />
04290173 tathā tathopadraṣṭātmā tad-vṛttīr anukāryate<br />
04290181 deho rathas tv indriyāśva ḥ saṃvatsara-rayo’gatiḥ<br />
04290183 dvi-karma-cakras tri-guṇa- dhvaja ḥ pañcāsu-bandhuraḥ<br />
04290191 mano-raśmir buddhi-sūto hṛn-nīḍo dvandva-kūbaraḥ<br />
04290193 pañcendriyārtha-prakṣepa ḥ sapta-dhātu-varūthakaḥ<br />
04290201 ākūtir vikramo bāhyo mṛga-tṛṣṇā ṃ pradhāvati<br />
04290203 ekādaśendriya-camū ḥ pañca-sūnā-vinoda-kṛt<br />
04290211 saṃvatsaraś caṇḍavega ḥ kālo yenopalakṣitaḥ<br />
04290213 tasyāhānīha gandharvā gandharvyo rātraya ḥ smṛtāḥ<br />
04290215 haranty āyu ḥ parikrāntyā ṣaṣṭy-uttara-śata-trayam<br />
04290221 kāla-kanyā jarā sākṣāl lokas tā ṃ nābhinandati<br />
04290223 svasāra ṃ jagṛhe mṛtyu ḥ kṣayāya yavaneśvaraḥ<br />
04290231 ādhayo vyādhayas tasya sainikā yavanāś carāḥ<br />
04290233 bhūtopasargāśu-raya ḥ prajvāro dvi-vidho jvaraḥ<br />
04290241 eva ṃ bahu-vidhair duḥkhair daiva-bhūtātma-sambhavaiḥ<br />
04290243 kliśyamāna ḥ śata ṃ varṣa ṃ dehe dehī tamo-vṛtaḥ
04290251 prāṇendriya-mano-dharmān ātmany adhyasya nirguṇaḥ<br />
04290253 śete kāma-lavān dhyāyan mamāham iti karma-kṛt<br />
04290261 yadātmānam avijñāya bhagavanta ṃ para ṃ gurum<br />
04290263 puruṣas tu viṣajjeta guṇeṣu prakṛte ḥ sva-dṛk<br />
04290271 guṇābhimānī sa tadā karmāṇi kurute’vaśaḥ<br />
04290273 śukla ṃ kṛṣṇa ṃ lohita ṃ vā yathā-karmābhijāyate<br />
04290281 śuklāt prakāśa-bhūyiṣṭhā… lokān āpnoti karhicit<br />
04290283 duḥkhodarkān kriyāyāsāṃs tamaḥ-śokotkaṭān kvacit<br />
04290291 kvacit pumān kvacic ca strī kvacin nobhayam andha-dhīḥ<br />
04290293 devo manuṣyas tiryag vā yathā-karma-guṇa ṃ bhavaḥ<br />
04290301 kṣut-parīto yathā dīna ḥ sārameyo gṛha ṃ gṛham<br />
04290303 caran vindati yad-diṣṭa ṃ daṇḍam odanam eva vā<br />
04290311 tathā kāmāśayo jīva uccāvaca-pathā bhraman<br />
04290313 upary adho vā madhye vā yāti diṣṭa ṃ priyāpriyam<br />
04290321 duḥkheṣv ekatareṇāpi daiva-bhūtātma-hetuṣu<br />
04290323 jīvasya na vyavaccheda ḥ syāc cet tat-tat-pratikriyā<br />
04290331 yathā hi puruṣo bhāra ṃ śirasā gurum udvahan<br />
04290333 ta ṃ skandhena sa ādhatte tathā sarvā ḥ pratikriyāḥ<br />
04290341 naikāntata ḥ pratīkāra ḥ karmaṇā ṃ karma kevalam<br />
04290343 dvaya ṃ hy avidyopasṛta ṃ svapne svapna ivānagha<br />
04290351 arthe hy avidyamāne’pi saṃsṛtir na nivartate<br />
04290353 manasā liṅga-rūpeṇa svapne vicarato yathā<br />
04290361 athātmano’rtha-bhūtasya yato’nartha-paramparā<br />
04290363 saṃsṛtis tad-vyavacchedo bhaktyā paramayā gurau<br />
04290371 vāsudeve bhagavati bhakti-yoga ḥ samāhitaḥ<br />
04290373 sadhrīcīnena vairāgya ṃ jñāna ṃ ca janayiṣyati<br />
04290381 so’cirād eva rājarṣe syād acyuta-kathāśrayaḥ<br />
04290383 śṛṇvata ḥ śraddadhānasya nityadā syād adhīyataḥ<br />
04290391 yatra bhāgavatā rājan sādhavo viśadāśayāḥ<br />
04290393 bhagavad-guṇānukathana- śravaṇa-vyagra-cetasaḥ<br />
04290401 tasmin mahan-mukharitā madhubhic-<br />
04290402 caritra-pīyūṣa-śeṣa-sarita ḥ parita ḥ sravanti<br />
04290403 tā ye pibanty avitṛṣo nṛpa gāḍha-karṇais<br />
04290404 tān na spṛśanty aśana-tṛḍ-bhaya-śoka-mohāḥ<br />
04290411 etair upadruto nitya ṃ jīva-loka ḥ svabhāvajaiḥ<br />
04290413 na karoti harer nūna ṃ kathāmṛta-nidhau ratim<br />
04290421 prajāpati-pati ḥ sākṣād bhagavān giriśo manuḥ<br />
04290423 dakṣādaya ḥ prajādhyakṣā naiṣṭhikā ḥ sanakādayaḥ<br />
04290431 marīcir atry-aṅgirasau pulastya ḥ pulaha ḥ kratuḥ<br />
04290433 bhṛgur vasiṣṭha ity ete mad-antā brahma-vādinaḥ<br />
04290441 adyāpi vācas-patayas tapo-vidyā-samādhibhiḥ<br />
04290443 paśyanto’pi na paśyanti paśyanta ṃ parameśvaram<br />
04290451 śabda-brahmaṇi duṣpāre caranta uru-vistare<br />
04290453 mantra-liṅgair vyavacchinna ṃ bhajanto na vidu ḥ param<br />
0429046x *sarveṣām eva jantūnā ṃ satata ṃ deha-poṣaṇe<br />
0429046y *asti prajñā samāyattā ko viśeṣas tadā nṛṇām<br />
0429047x *labdhvehānte manuṣyatva ṃ hitvā dehādy-asad-graham<br />
0429047y *ātma-sṛtyā vihāyeda ṃ jīvātmā sa viśiṣyate<br />
04290461 yadā yasyānugṛhṇāti bhagavān ātma-bhāvitaḥ<br />
04290463 sa jahāti mati ṃ loke vede ca pariniṣṭhitām<br />
04290471 tasmāt karmasu barhiṣmann ajñānād artha-kāśiṣu<br />
04290473 mārtha-dṛṣṭi ṃ kṛthā ḥ śrotra- sparśiṣv aspṛṣṭa-vastuṣu<br />
04290481 sva ṃ loka ṃ na vidus te vai yatra devo janārdanaḥ<br />
04290483 āhur dhūmra-dhiyo veda ṃ sakarmakam atad-vidaḥ<br />
04290491 āstīrya darbhai ḥ prāg-agrai ḥ kārtsnyena kṣiti-maṇḍalam<br />
04290493 stabdho bṛhad-vadhān mānī karma nāvaiṣi yat param<br />
04290495 tat karma hari-toṣa ṃ yat sā vidyā tan-matir yayā<br />
04290501 harir deha-bhṛtām ātmā svaya ṃ prakṛtir īśvaraḥ<br />
04290503 tat-pāda-mūla ṃ śaraṇa ṃ yata ḥ kṣemo nṛṇām iha<br />
04290511 sa vai priyatamaś cātmā yato na bhayam aṇv api<br />
04290513 iti veda sa vai vidvān yo vidvān sa gurur hariḥ<br />
0429052 nārada uvāca<br />
04290521 praśna eva ṃ hi sañchinno bhavata ḥ puruṣarṣabha<br />
04290523 atra me vadato guhya ṃ niśāmaya suniścitam
04290531 kṣudra ṃ cara ṃ sumanasā ṃ śaraṇe mithitvā<br />
04290532 rakta ṃ ṣaḍaṅghri-gaṇa-sāmasu lubdha-karṇam<br />
04290533 agre vṛkān asu-tṛpo’vigaṇayya yāntaṃ<br />
04290534 pṛṣṭhe mṛga ṃ mṛgaya lubdhaka-bāṇa-bhinnam<br />
04290541 [asyārtha ḥ] sumanaḥ-sama-dharmaṇā ṃ strīṇā ṃ śaraṇa āśrame puṣpa-madhu-<br />
gandhavat kṣudratama ṃ kāmya-karma-vipākaja ṃ kāma-sukha-lava ṃ jaihvyaupasthyādi<br />
vicinvanta ṃ mithunī-bhūya tad-abhiniveśita-manasa ṃ ṣaḍaṅghri-gaṇ<br />
a-sāma-gītavad<br />
atimanohara-vanitādi-janālāpeṣv atitarām atipralobhita-karṇam agre vṛ<br />
ka-yūthavad<br />
ātmana āyur harato’ho-rātrān tān kāla-lava-viśeṣān avigaṇayya gṛheṣu viharantaṃ<br />
pṛṣṭhata eva parokṣam anupravṛtto lubdhaka ḥ kṛtānto’nta ḥ śareṇ<br />
a yam iha<br />
parāvidhyati tam imam ātmānam aho rājan bhinna-hṛdaya ṃ draṣṭum arhasīti.<br />
04290551 sa tva ṃ vicakṣya mṛga-ceṣṭitam ātmano’ntaś<br />
04290552 citta ṃ niyaccha hṛdi karṇa-dhunī ṃ ca citte<br />
04290553 jahy aṅganāśramam asattama-yūtha-gāthaṃ<br />
04290554 prīṇīhi haṃsa-śaraṇa ṃ virama krameṇa<br />
0429056 rājovāca<br />
04290561 śrutam anvīkṣita ṃ brahman bhagavān yad abhāṣata<br />
04290563 naitaj jānanty upādhyāyā ḥ ki ṃ na brūyur vidur yadi<br />
04290571 saṃśayo’tra tu me vipra sañchinnas tat-kṛto mahān<br />
04290573 ṛṣayo’pi hi muhyanti yatra nendriya-vṛttayaḥ<br />
04290581 karmāṇy ārabhate yena pumān iha vihāya tam<br />
04290583 amutrānyena dehena juṣṭāni sa yad aśnute<br />
04290591 iti veda-vidā ṃ vāda ḥ śrūyate tatra tatra ha<br />
04290593 karma yat kriyate prokta ṃ parokṣa ṃ na prakāśate<br />
0429060 nārada uvāca<br />
04290601 yenaivārabhate karma tenaivāmutra tat pumān<br />
04290603 bhuṅkte hy avyavadhānena liṅgena manasā svayam<br />
04290611 śayānam imam utsṛjya śvasanta ṃ puruṣo yathā<br />
04290613 karmātmany āhita ṃ bhuṅkte tādṛśenetareṇa vā<br />
04290621 mamaite manasā yad yad asāv aham iti bruvan<br />
04290623 gṛhṇīyāt tat pumān rāddha ṃ karma yena punar bhavaḥ<br />
04290631 yathānumīyate cittam ubhayair indriyehitaiḥ<br />
04290633 eva ṃ prāg-dehaja ṃ karma lakṣyate citta-vṛttibhiḥ<br />
04290641 nānubhūta ṃ kva cānena dehenādṛṣṭam aśrutam<br />
04290643 kadācid upalabhyeta yad rūpa ṃ yādṛg ātmani<br />
04290651 tenāsya tādṛśa ṃ rāja… liṅgino deha-sambhavam<br />
04290653 śraddhatsvānanubhūto’rtho na mana ḥ spraṣṭum arhati<br />
04290661 mana eva manuṣyasya pūrva-rūpāṇi śaṃsati<br />
04290663 bhaviṣyataś ca bhadra ṃ te tathaiva na bhaviṣyataḥ<br />
04290671 adṛṣṭam aśruta ṃ cātra kvacin manasi dṛśyate<br />
04290673 yathā tathānumantavya ṃ deśa-kāla-kriyāśrayam<br />
04290681 sarve kramānurodhena manasīndriya-gocarāḥ<br />
04290683 āyānti bahuśo yānti sarve samanaso janāḥ<br />
04290691 sattvaika-niṣṭhe manasi bhagavat-pārśva-vartini<br />
04290693 tamaś candramasīvedam uparajyāvabhāsate<br />
04290701 nāha ṃ mameti bhāvo’ya ṃ puruṣe vyavadhīyate<br />
04290703 yāvad buddhi-mano-'kṣārtha- guṇa-vyūho hy anādimān<br />
04290711 supti-mūrcchopatāpeṣu prāṇāyana-vighātataḥ<br />
04290713 nehate’ham iti jñāna ṃ mṛtyu-prajvārayor api<br />
04290721 garbhe bālye’py apauṣkalyād ekādaśa-vidha ṃ tadā<br />
04290723 liṅga ṃ na dṛśyate yūna ḥ kuhvā ṃ candramaso yathā<br />
04290731 arthe hy avidyamāne’pi saṃsṛtir na nivartate<br />
04290733 dhyāyato viṣayān asya svapne’narthāgamo yathā<br />
04290741 eva ṃ pañca-vidha ṃ liṅga ṃ tri-vṛt ṣoḍaśa vistṛtam<br />
04290743 eṣa cetanayā yukto jīva ity abhidhīyate<br />
04290751 anena puruṣo dehān upādatte vimuñcati<br />
04290753 harṣa ṃ śoka ṃ bhaya ṃ duḥkha ṃ sukha ṃ cānena vindati<br />
0429076śrut *bhakti ḥ kṛṣṇe dayā jīveṣv akuṇṭha-jñānam ātmani<br />
0429076y *yadi syād ātmano bhūyād apavargas tu saṃsṛteḥ<br />
0429077śrut *adṛṣṭa ṃ dṛṣṭavan naṅkṣed bhūta ṃ svapnavad anyathā<br />
0429077y *bhūta ṃ bhavad bhaviṣyac ca supta ṃ sarva-raho-rahaḥ<br />
04290761 yathā tṛṇa-jalūkeya ṃ nāpayāty apayāti ca<br />
04290763 na tyajen mriyamāṇo’pi prāg-dehābhimati ṃ janaḥ<br />
04290771 yāvad anya ṃ na vindeta vyavadhānena karmaṇām
04290773 mana eva manuṣyendra bhūtānā ṃ bhava-bhāvanam<br />
04290781 yadākṣaiś caritān dhyāyan karmāṇy ācinute’sakṛt<br />
04290783 sati karmaṇy avidyāyā ṃ bandha ḥ karmaṇy anātmanaḥ<br />
04290791 atas tad apavādārtha ṃ bhaja sarvātmanā harim<br />
04290793 paśyaṃs tad-ātmaka ṃ viśva ṃ sthity-utpatty-apyayā yataḥ<br />
0429080 maitreya uvāca<br />
04290801 bhāgavata-mukhyo bhagavān nārado haṃsayor gatim<br />
04290803 pradarśya hy amum āmantrya siddha-loka ṃ tato’gamat<br />
04290811 prācīnabarhī rājarṣi ḥ prajā-sargābhirakṣaṇe<br />
04290813 ādiśya putrān agamat tapase kapilāśramam<br />
04290821 tatraikāgra-manā dhīro govinda-caraṇāmbujam<br />
04290823 vimukta-saṅgo’nubhajan bhaktyā tat-sāmyatām agāt<br />
04290831 etad adhyātma-pārokṣya ṃ gīta ṃ devarṣiṇānagha<br />
04290833 ya ḥ śrāvayed ya ḥ śṛṇuyāt sa liṅgena vimucyate<br />
04290841 etan mukunda-yaśasā bhuvana ṃ punānaṃ<br />
04290842 devarṣi-varya-mukha-niḥsṛtam ātma-śaucam<br />
04290843 ya ḥ kīrtyamānam adhigacchati pārameṣṭhyaṃ<br />
04290844 nāsmin bhave bhramati mukta-samasta-bandhaḥ<br />
04290851 adhyātma-pārokṣyam ida ṃ mayādhigatam adbhutam<br />
04290853 eva ṃ striyāśrama ḥ puṃsaś chinno’mutra ca saṃśayaḥ<br />
0430001 vidura uvāca<br />
04300011 ye tvayābhihitā brahman sutā ḥ prācīnabarhiṣaḥ<br />
04300013 te rudra-gītena hari ṃ siddhim āpu ḥ pratoṣya kām<br />
04300021 ki ṃ bārhaspatyeha paratra vātha<br />
04300022 kaivalya-nātha-priya-pārśva-vartinaḥ<br />
04300023 āsādya deva ṃ giriśa ṃ yadṛcchayā<br />
04300024 prāpu ḥ para ṃ nūnam atha pracetasaḥ<br />
0430003 maitreya uvāca<br />
04300031 pracetaso’ntar udadhau pitur ādeśa-kāriṇaḥ<br />
04300033 apa-yajñena tapasā purañjanam atoṣayan<br />
04300041 daśa-varṣa-sahasrānte puruṣas tu sanātanaḥ<br />
04300043 teṣām āvirabhūt kṛcchra ṃ śāntena śamayan rucā<br />
04300051 suparṇa-skandham ārūḍho meru-śṛṅgam ivāmbudaḥ<br />
04300053 pīta-vāsā maṇi-grīva ḥ kurvan vitimirā diśaḥ<br />
04300061 kāśiṣṇunā kanaka-varṇa-vibhūṣaṇena<br />
04300062 bhrājat-kapola-vadano vilasat-kirīṭaḥ<br />
04300063 aṣṭāyudhair anucarair munibhi ḥ surendrair<br />
04300064 āsevito garuḍa-kinnara-gīta-kīrtiḥ<br />
04300071 pīnāyatāṣṭa-bhuja-maṇḍala-madhya-lakṣmyā<br />
04300072 spardhac-chriyā parivṛto vana-mālayādyaḥ<br />
04300073 barhiṣmata ḥ puruṣa āha sutān prapannān<br />
04300074 parjanya-nāda-rutayā saghṛṇāvalokaḥ<br />
0430008 śrī-bhagavān uvāca<br />
04300081 vara ṃ vṛṇīdhva ṃ bhadra ṃ vo yūya ṃ me nṛpa-nandanāḥ<br />
04300083 sauhārdenāpṛthag-dharmās tuṣṭo’ha ṃ sauhṛdena vaḥ<br />
04300091 yo’nusmarati sandhyāyā ṃ yuṣmān anudina ṃ naraḥ<br />
04300093 tasya bhrātṛṣv ātma-sāmya ṃ tathā bhūteṣu sauhṛdam<br />
04300101 ye tu mā ṃ rudra-gītena sāya ṃ prāta ḥ samāhitāḥ<br />
04300103 stuvanty aha ṃ kāma-varān dāsye prajñā ṃ ca śobhanām<br />
04300111 yad yūya ṃ pitur ādeśam agrahīṣṭa mudānvitāḥ<br />
04300113 atho va uśatī kīrtir lokān anu bhaviṣyati<br />
04300121 bhavitā viśruta ḥ putro’navamo brahmaṇo guṇaiḥ<br />
04300123 ya etām ātma-vīryeṇa tri-lokī ṃ pūrayiṣyati<br />
04300131 kaṇḍo ḥ pramlocayā labdhā kanyā kamala-locanā<br />
04300133 tā ṃ cāpaviddhā ṃ jagṛhur bhūruhā nṛpa-nandanāḥ<br />
04300141 kṣut-kṣāmāyā mukhe rājā soma ḥ pīyūṣa-varṣiṇīm<br />
04300143 deśinī ṃ rodamānāyā nidadhe sa dayānvitaḥ<br />
04300151 prajā-visarga ādiṣṭā ḥ pitrā mām anuvartatā<br />
04300153 tatra kanyā ṃ varārohā ṃ tām udvahata mā ciram<br />
04300161 apṛthag-dharma-śīlānā ṃ sarveṣā ṃ va ḥ sumadhyamā<br />
04300163 apṛthag-dharma-śīleya ṃ bhūyāt patny arpitāśayā<br />
04300171 divya-varṣa-sahasrāṇā ṃ sahasram ahataujasaḥ<br />
04300173 bhaumān bhokṣyatha bhogān vai divyāṃś cānugrahān mama<br />
04300181 atha mayy anapāyinyā bhaktyā pakva-guṇāśayāḥ
04300183 upayāsyatha mad-dhāma nirvidya nirayād ataḥ<br />
04300191 gṛheṣv āviśatā ṃ cāpi puṃsā ṃ kuśala-karmaṇām<br />
04300193 mad-vārtā-yāta-yāmānā ṃ na bandhāya gṛhā matāḥ<br />
04300201 navyavad dhṛdaye yaj jño brahmaitad brahma-vādibhiḥ<br />
04300203 na muhyanti na śocanti na hṛṣyanti yato gatāḥ<br />
0430021 maitreya uvāca<br />
04300211 eva ṃ bruvāṇa ṃ puruṣārtha-bhājanaṃ<br />
04300212 janārdana ṃ prāñjalaya ḥ pracetasaḥ<br />
04300213 tad-darśana-dhvasta-tamo-rajo-malā<br />
04300214 girāgṛṇan gadgadayā suhṛttamam<br />
0430023 pracetasa ūcuḥ<br />
04300221 namo nama ḥ kleśa-vināśanāya<br />
04300222 nirūpitodāra-guṇāhvayāya<br />
04300223 mano-vaco-vega-puro-javāya<br />
04300224 sarvākṣa-mārgair agatādhvane namaḥ<br />
04300231 śuddhāya śāntāya nama ḥ sva-niṣṭhayā<br />
04300232 manasy apārtha ṃ vilasad-dvayāya<br />
04300233 namo jagat-sthāna-layodayeṣu<br />
04300234 gṛhīta-māyā-guṇa-vigrahāya<br />
04300241 namo viśuddha-sattvāya haraye hari-medhase<br />
04300243 vāsudevāya kṛṣṇāya prabhave sarva-sātvatām<br />
04300251 nama ḥ kamala-nābhāya nama ḥ kamala-māline<br />
04300253 nama ḥ kamala-pādāya namas te kamalekṣaṇa<br />
04300261 nama ḥ kamala-kiñjalka- piśaṅgāmala-vāsase<br />
04300263 sarva-bhūta-nivāsāya namo’yuṅkṣmahi sākṣiṇe<br />
04300271 rūpa ṃ bhagavatā tv etad aśeṣa-kleśa-saṅkṣayam<br />
04300273 āviṣkṛta ṃ na ḥ kliṣṭānā ṃ kim anyad anukampitam<br />
04300281 etāvat tva ṃ hi vibhubhir bhāvya ṃ dīneṣu vatsalaiḥ<br />
04300283 yad anusmaryate kāle sva-buddhyābhadra-randhana<br />
04300291 yenopaśāntir bhūtānā ṃ kṣullakānām apīhatām<br />
04300293 antarhito’ntar-hṛdaye kasmān no veda nāśiṣaḥ<br />
04300301* asāv eva varo’smākam īpsito jagata ḥ pate<br />
04300302* prasanno bhagavān yeṣām apavarga ḥ gurur gati ḥ<br />
04300311 vara ṃ vṛṇīmahe’thāpi nātha tvat parata ḥ parāt<br />
04300313 na hy antas tvad-vibhūtīnā ṃ so’nanta iti gīyase<br />
04300321 pārijāte’ñjasā labdhe sāraṅgo’nyan na sevate<br />
04300323 tvad-aṅghri-mūlam āsādya sākṣāt ki ṃ ki ṃ vṛṇīmahi<br />
04300331 yāvat te māyayā spṛṣṭā bhramāma iha karmabhiḥ<br />
04300333 tāvad bhavat-prasaṅgānā ṃ saṅga ḥ syān no bhave bhave<br />
04300341 tulayāma lavenāpi na svarga ṃ nāpunar-bhavam<br />
04300343 bhagavat-saṅgi-saṅgasya martyānā ṃ kim utāśiṣaḥ<br />
04300351 yatreḍyante kathā mṛṣṭās tṛṣṇāyā ḥ praśamo yataḥ<br />
04300353 nirvaira ṃ yatra bhūteṣu nodvego yatra kaścana<br />
04300361 yatra nārāyaṇa ḥ sākṣād bhagavān nyāsinā ṃ gatiḥ<br />
04300363 saṃstūyate sat-kathāsu mukta-saṅgai ḥ puna ḥ punaḥ<br />
04300371 teṣā ṃ vicaratā ṃ padbhyā ṃ tīrthānā ṃ pāvanecchayā<br />
04300373 bhītasya ki ṃ na roceta tāvakānā ṃ samāgamaḥ<br />
04300381 vaya ṃ tu sākṣād bhagavan bhavasya<br />
04300382 priyasya sakhyu ḥ kṣaṇa-saṅgamena<br />
04300383 suduścikitsyasya bhavasya mṛtyor<br />
04300384 bhiṣaktama ṃ tvādya gati ṃ gatā ḥ sma<br />
04300391 yan na ḥ svadhīta ṃ gurava ḥ prasāditā<br />
04300392 viprāś ca vṛddhāś ca sad-ānuvṛttyā<br />
04300393 āryā natā ḥ suhṛdo bhrātaraś ca<br />
04300394 sarvāṇi bhūtāny anasūyayaiva<br />
04300401 yan na ḥ sutapta ṃ tapa etad īśa<br />
04300402 nirandhasā ṃ kālam adabhram apsu<br />
04300403 sarva ṃ tad etat puruṣasya bhūmno<br />
04300404 vṛṇīmahe te paritoṣaṇāya<br />
04300411 manu ḥ svayambhūr bhagavān bhavaś ca<br />
04300412 ye’nye tapo-jñāna-viśuddha-sattvāḥ<br />
04300413 adṛṣṭa-pārā api yan-mahimnaḥ<br />
04300414 stuvanty atho tvātma-sama ṃ gṛṇīmaḥ<br />
04300421 nama ḥ samāya śuddhāya puruṣāya<br />
parāya ca
04300423 vāsudevāya sattvāya tubhya ṃ bhagavate namaḥ<br />
0430043 maitreya uvāca<br />
04300431 iti pracetobhir abhiṣṭuto hariḥ<br />
04300432 prītas tathety āha śaraṇya-vatsalaḥ<br />
04300433 anicchatā ṃ yānam atṛpta-cakṣuṣāṃ<br />
04300434 yayau sva-dhāmānapavarga-vīryaḥ<br />
04300441 atha niryāya salilāt pracetasa udanvataḥ<br />
04300443 vīkṣyākupyan drumaiś channā ṃ gā ṃ gā ṃ roddhum ivocchritaiḥ<br />
04300451 tato’gni-mārutau rājann amuñcan mukhato ruṣā<br />
04300453 mahī ṃ nirvīrudha ṃ kartu ṃ saṃvartaka ivātyaye<br />
04300461 bhasmasāt kriyamāṇāṃs tān drumān vīkṣya pitāmahaḥ<br />
04300463 āgata ḥ śamayām āsa putrān barhiṣmato nayaiḥ<br />
04300471 tatrāvaśiṣṭā ye vṛkṣā bhītā duhitara ṃ tadā<br />
04300473 ujjahrus te pracetobhya upadiṣṭā ḥ svayambhuvā<br />
04300481 te ca brahmaṇa ādeśān māriṣām upayemire<br />
04300483 yasyā ṃ mahad-avajñānād ajany ajana-yonijaḥ<br />
04300491 cākṣuṣe tv antare prāpte prāk-sarge kāla-vidrute<br />
04300493 ya ḥ sasarja prajā iṣṭā ḥ sa dakṣo daiva-coditaḥ<br />
04300501 yo jāyamāna ḥ sarveṣā ṃ tejas tejasvinā ṃ rucā<br />
04300503 svayopādatta dākṣyāc ca karmaṇā ṃ dakṣam abruvan<br />
04300511 ta ṃ prajā-sarga-rakṣāyām anādir abhiṣicya ca<br />
04300513 yuyoja yuyuje’nyāṃś ca sa vai sarva-prajāpatīn<br />
0431001 maitreya uvāca<br />
04310011 tata utpanna-vijñānā āśv adhokṣaja-bhāṣitam<br />
04310013 smaranta ātmaje bhāryā ṃ visṛjya prāvrajan gṛhāt<br />
04310021 dīkṣitā brahma-satreṇa sarva-bhūtātma-medhasā<br />
04310023 pratīcyā ṃ diśi velāyā ṃ siddho’bhūd yatra jājaliḥ<br />
04310031 tān nirjita-prāṇa-mano-vaco-dṛśo<br />
04310032 jitāsanān śānta-samāna-vigrahān<br />
04310033 pare’male brahmaṇi yojitātmanaḥ<br />
04310034 surāsureḍyo dadṛśe sma nāradaḥ<br />
04310041 tam āgata ṃ ta utthāya praṇipatyābhinandya ca<br />
04310043 pūjayitvā yathādeśa ṃ sukhāsīnam athābruvan<br />
0431005 pracetasa ūcuḥ<br />
04310051 svāgata ṃ te surarṣe’dya diṣṭyā no darśana ṃ gataḥ<br />
04310053 tava caṅkramaṇa ṃ brahmann abhayāya yathā raveḥ<br />
04310061 yad ādiṣṭa ṃ bhagavatā śivenādhokṣajena ca<br />
04310063 tad gṛheṣu prasaktānā ṃ prāyaśa ḥ kṣapita ṃ prabho<br />
04310071 tan na ḥ pradyotayādhyātma- jñāna ṃ tattvārtha-darśanam<br />
04310073 yenāñjasā tariṣyāmo dustara ṃ bhava-sāgaram<br />
0431008 maitreya uvāca<br />
04310081 iti pracetasā ṃ pṛṣṭo bhagavān nārado muniḥ<br />
04310083 bhagavaty uttama-śloka āviṣṭātmābravīn nṛpān<br />
0431009 nārada uvāca<br />
04310091 taj janma tāni karmāṇi tad āyus tan mano vacaḥ<br />
04310093 nṛṇā ṃ yena hi viśvātmā sevyate harir īśvaraḥ<br />
04310101 ki ṃ janmabhis tribhir veha śaukra-sāvitra-yājñikaiḥ<br />
04310103 karmabhir vā trayī-proktai ḥ puṃso’pi vibudhāyuṣā<br />
04310111 śrutena tapasā vā ki ṃ vacobhiś citta-vṛttibhiḥ<br />
04310113 buddhyā vā ki ṃ nipuṇayā balenendriya-rādhasā<br />
04310121 ki ṃ vā yogena sāṅkhyena nyāsa-svādhyāyayor api<br />
04310123 ki ṃ vā śreyobhir anyaiś ca na yatrātma-prado hariḥ<br />
04310131 śreyasām api sarveṣām ātmā hy avadhir arthataḥ<br />
04310133 sarveṣām api bhūtānā ṃ harir ātmātmada ḥ priyaḥ<br />
04310141 yathā taror mūla-niṣecanena<br />
04310142 tṛpyanti tat-skandha-bhujopaśākhāḥ<br />
04310143 prāṇopahārāc ca yathendriyāṇāṃ<br />
04310144 tathaiva sarvārhaṇam acyutejyā<br />
04310151 yathaiva sūryāt prabhavanti vāraḥ<br />
04310152 punaś ca tasmin praviśanti kāle<br />
04310153 bhūtāni bhūmau sthira-jaṅgamāni<br />
04310154 tathā harāv eva guṇa-pravāhaḥ<br />
04310161 etat pada ṃ taj jagad-ātmana ḥ paraṃ<br />
04310162 sakṛd vibhāta ṃ savitur yathā prabhā
04310163 yathāsavo jāgrati supta-śaktayo<br />
04310164 dravya-kriyā-jñāna-bhidā-bhramātyayaḥ<br />
04310171 yathā nabhasy abhra-tamaḥ-prakāśā<br />
04310172 bhavanti bhūpā na bhavanty anukramāt<br />
04310173 eva ṃ pare brahmaṇi śaktayas tv amū<br />
04310174 rajas tama ḥ sattvam iti pravāhaḥ<br />
04310181 tenaikam ātmānam aśeṣa-dehināṃ<br />
04310182 kāla ṃ pradhāna ṃ puruṣa ṃ pareśam<br />
04310183 sva-tejasā dhvasta-guṇa-pravāham<br />
04310184 ātmaika-bhāvena bhajadhvam addhā<br />
04310191 dayayā sarva-bhūteṣu santuṣṭyā yena kena vā<br />
04310193 sarvendriyopaśāntyā ca tuṣyaty āśu janārdanaḥ<br />
04310201 apahata-sakalaiṣaṇāmalātmany<br />
04310202 aviratam edhita-bhāvanopahūtaḥ<br />
04310203 nija-jana-vaśa-gatvam ātmano’yan<br />
04310204 na sarati chidravad akṣara ḥ satā ṃ hi<br />
04310211 na bhajati kumanīṣiṇā ṃ sa ijyāṃ<br />
04310212 harir adhanātma-dhana-priyo rasa-jñaḥ<br />
04310213 śruta-dhana-kula-karmaṇā ṃ madair ye<br />
04310214 vidadhati pāpam akiñcaneṣu satsu<br />
04310221 śriyam anucaratī ṃ tad-arthinaś ca<br />
04310222 dvipada-patīn vibudhāṃś ca yat sva-pūrṇaḥ<br />
04310223 na bhajati nija-bhṛtya-varga-tantraḥ<br />
04310224 katham amum udvisṛjet pumān kṛta-jñaḥ<br />
0431023 maitreya uvāca<br />
04310231 iti pracetaso rājann anyāś ca bhagavat-kathāḥ<br />
04310233 śrāvayitvā brahma-loka ṃ yayau svāyambhuvo muniḥ<br />
04310241 te’pi tan-mukha-niryāta ṃ yaśo loka-malāpaham<br />
04310243 harer niśamya tat-pāda ṃ dhyāyantas tad-gati ṃ yayuḥ<br />
04310251 etat te’bhihita ṃ kṣattar yan mā ṃ tva ṃ paripṛṣṭavān<br />
04310253 pracetasā ṃ nāradasya saṃvāda ṃ hari-kīrtanam<br />
0431026 śrī-śuka uvāca<br />
04310261 ya eṣa uttānapado mānavasyānuvarṇitaḥ<br />
04310263 vaṃśa ḥ priyavratasyāpi nibodha nṛpa-sattama<br />
04310271 yo nāradād ātma-vidyām adhigamya punar mahīm<br />
04310273 bhuktvā vibhajya putrebhya aiśvara ṃ samagāt padam<br />
04310281 imā ṃ tu kauṣāraviṇopavarṇitāṃ<br />
04310282 kṣattā niśamyājita-vāda-sat-kathām<br />
04310283 pravṛddha-bhāvo’śru-kalākulo muner<br />
04310284 dadhāra mūrdhnā caraṇa ṃ hṛdā hareḥ<br />
0431029 vidura uvāca<br />
04310291 so’yam adya mahā-yogin bhavatā karuṇātmanā<br />
04310293 darśitas tamasa ḥ pāro yatrākiñcana-go hariḥ<br />
0431030 śrī-śuka uvāca<br />
04310301 ity ānamya tam āmantrya viduro gajasāhvayam<br />
04310303 svānā ṃ didṛkṣu ḥ prayayau jñātīnā ṃ nirvṛtāśayaḥ<br />
04310311 etad ya ḥ śṛṇuyād rājan rājñā ṃ hary-arpitātmanām<br />
04310313 āyur dhana ṃ yaśa ḥ svasti gatim aiśvaryam āpnuyāt<br />
0501001 rājovāca<br />
05010011 priyavrato bhāgavataātmārāma ḥ katha ṃ mune<br />
05010013 gṛhe’ramata yan-mūla ḥ karma-bandha ḥ parābhavaḥ<br />
05010021 na nūna ṃ mukta-saṅgānā ṃ tādṛśānā ṃ dvijarṣabha<br />
05010023 gṛheṣv abhiniveśo’ya ṃ puṃsā ṃ bhavitum arhati<br />
05010031 mahatā ṃ khalu viprarṣe uttamaśloka-pādayoḥ<br />
05010033 chāyā-nirvṛta-cittānā ṃ na kuṭumbe spṛhā-matiḥ<br />
05010041 saṃśayo’ya ṃ mahān brahman dārāgāra-sutādiṣu<br />
05010043 saktasya yat siddhir abhūt kṛṣṇe ca matir acyutā<br />
0501005 śrī-śuka uvāca<br />
05010051 bāḍham ukta ṃ bhagavata uttamaślokasya śrīmac-caraṇāravinda-makaranda-<br />
rasa āveśita-cetaso bhāgavata-paramahaṃsa-dayita-kathā ṃ kiñcid antarāya-vihatāṃ<br />
svā ṃ śivatamā ṃ padavī ṃ na prāyeṇa hinvanti.<br />
05010061 yarhi vāva ha rājan sa rāja-putra ḥ priyavrata ḥ parama-bhāgavato<br />
nāradasya caraṇopasevayāñjasāvagata-paramārtha-satattvo brahma-satreṇ<br />
a<br />
dīkṣiṣyamāṇo’vani-tala-paripālanāyāmnāta-pravara-guṇa-gaṇaikānta-bhājanatayā<br />
sva-
pitropāmantrito bhagavati vāsudeva evāvyavadhāna-samādhi-yogena samāveśitasakala-kāraka-kriyā-kalāpo<br />
naivābhyanandad yadyapi tad apratyāmnātavya ṃ tadadhikaraṇa<br />
ātmano’nyasmād asato’pi parābhavam anvīkṣamāṇa ḥ.<br />
05010071 atha ha bhagavān ādi-deva etasya guṇa-visargasya paribṛṃhaṇānudhyāna-<br />
vyavasita-sakala-jagad-abhiprāya ātma-yonir akhila-nigama-nija-gaṇa-pariveṣṭitaḥ<br />
sva-bhavanād avatatāra.<br />
05010081 sa tatra tatra gagana-tala uḍ<br />
u-patir iva vimānāvalibhir anupatham<br />
amara-parivṛḍhair abhipūjyamāna ḥ pathi pathi ca varūthaśa ḥ siddha-gandharvasādhya-cāraṇa-muni-gaṇair<br />
upagīyamāno gandha-mādana-droṇ<br />
īm avabhāsayann<br />
upasasarpa.<br />
05010091 tatra ha vā ena ṃ devarṣir haṃsa-yānena pitara ṃ bhagavanta ṃ hiraṇya-<br />
garbham upalabhamāna ḥ sahasaivotthāyārhaṇ<br />
ena saha pitā-putrābhyām avahitāñjalir<br />
upatasthe.<br />
05010101 bhagavān api bhārata tad-upanītārhaṇa ḥ sūkta-vākenātitarām udita-guṇa-<br />
gaṇāvatāra-sujaya ḥ priyavratam ādi-puruṣas ta ṃ sadaya-hāsāvaloka iti hovāca.<br />
0501011 śrī-bhagavān uvāca<br />
05010111 nibodha tātedam ṛta ṃ bravīmi<br />
05010112 māsūyitu ṃ devam arhasy aprameyam<br />
05010113 vaya ṃ bhavas te tata eṣa maharṣir<br />
05010114 vahāma sarve vivaśā yasya diṣṭam<br />
05010121 na tasya kaścit tapasā vidyayā vā<br />
05010122 na yoga-vīryeṇa manīṣayā vā<br />
05010123 naivārtha-dharmai ḥ parata ḥ svato vā<br />
05010124 kṛta ṃ vihantu ṃ tanu-bhṛd vibhūyāt<br />
05010131 bhavāya nāśāya ca karma kartuṃ<br />
05010132 śokāya mohāya sadā bhayāya<br />
05010133 sukhāya duḥkhāya ca deha-yogam<br />
05010134 avyakta-diṣṭa ṃ janatāṅga dhatte<br />
05010141 yad-vāci tantyā ṃ guṇa-karma-dāmabhiḥ<br />
05010142 sudustarair vatsa vaya ṃ suyojitāḥ<br />
05010143 sarve vahāmo balim īśvarāya<br />
05010144 protā nasīva dvi-pade catuṣ-padaḥ<br />
05010151 īśābhisṛṣṭa ṃ hy avarundhmahe’ ṅga<br />
05010152 duḥkha ṃ sukha ṃ vā guṇa-karma-saṅgāt<br />
05010153 āsthāya tat tad yad ayuṅkta nāthaś<br />
05010154 cakṣuṣmatāndhā iva nīyamānāḥ<br />
05010161 mukto’pi tāvad bibhṛyāt sva-deham<br />
05010162 ārabdham aśnann abhimāna-śūnyaḥ<br />
05010163 yathānubhūta ṃ pratiyāta-nidraḥ<br />
05010164 ki ṃ tv anya-dehāya guṇān na vṛṅkte<br />
05010171 bhaya ṃ pramattasya vaneṣv api syād<br />
05010172 yata ḥ sa āste saha-ṣaṭ-sapatnaḥ<br />
05010173 jitendriyasyātma-rater budhasya<br />
05010174 gṛhāśrama ḥ ki ṃ nu karoty avadyam<br />
05010181 ya ḥ ṣa ṭ sapatnān vijigīṣamāṇo<br />
05010182 gṛheṣu nirviśya yateta pūrvam<br />
05010183 atyeti durgāśrita ūrjitārīn<br />
05010184 kṣīṇeṣu kāma ṃ vicared vipaścit<br />
05010191 tva ṃ tv abja-nābhāṅghri-saroja-kośa-<br />
05010192 durgāśrito nirjita-ṣaṭ-sapatnaḥ<br />
05010193 bhuṅkṣveha bhogān puruṣātidiṣṭān<br />
05010194 vimukta-saṅga ḥ prakṛti ṃ bhajasva<br />
0501020 śrī-śuka uvāca<br />
05010201 iti samabhihito mahā-bhāgavato bhagavatas tri-bhuvana-guror anuśāsanam<br />
ātmano laghutayāvanata-śirodharo bāḍham iti sabahu-mānam uvāha.<br />
05010211 bhagavān api manunā yathāvad upakalpitāpaciti ḥ priyavrata-nāradayor<br />
aviṣamam abhisamīkṣamāṇayor ātmasam avasthānam avāṅ-manasa ṃ kṣayam avyavahṛtaṃ<br />
pravartayann agamat.<br />
05010221 manur api pareṇaiva ṃ pratisandhita-manoratha ḥ surarṣi-<br />
varānumatenātmajam akhila-dharā-maṇḍala-sthiti-guptaya āsthāpya svayam ativiṣama-viṣaya-viṣa-jalāśayāśāyā<br />
upararāma.<br />
05010231 iti ha vāva sa jagatī-patir īśvarecchayādhiniveśita-karmādhikāro’khilajagad-bandha-dhvaṃsana-parānubhāvasya<br />
bhagavata ādi-puruṣasyāṅghri-<br />
yugalānavarata-dhyānānubhāvena parirandhita-kaṣ<br />
āyāśayo’vadāto’pi māna-vardhano
mahatā ṃ mahītalam anuśaśāsa.<br />
05010241 atha ca duhitara ṃ prajāpater viśvakarmaṇa upayeme barhiṣmatī ṃ nāma<br />
tasyām u ha vāva ātmajān ātma-samāna-śīla-guṇ<br />
a-karma-rūpa-vīryodārān daśa<br />
bhāvayām babhūva kanyā ṃ ca yavīyasīm ūrjasvatī ṃ nāma.<br />
05010251 āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-<br />
medhātithi-vītihotra-kavaya iti sarva evāgni-nāmāna ḥ.<br />
05010261 eteṣā ṃ kavir mahāvīra ḥ savana iti traya āsann ūrdhva-retasas ta ātmavidyāyām<br />
arbha-bhāvād ārabhya kṛta-paricayā ḥ pāramahaṃsyam evāśramam abhajan.<br />
05010271 tasminn u ha vā upaśama-śīlā ḥ paramarṣaya ḥ sakala-jīva-nikāyāvāsasya<br />
bhagavato vāsudevasya bhītānā ṃ śaraṇa-bhūtasya śrīmac-caraṇāravindāvirata-<br />
smaraṇāvigalita-parama-bhakti-yogānu-bhāvena paribhāvitāntar-hṛ<br />
dayādhigate<br />
bhagavati sarveṣā ṃ bhūtānām ātma-bhūte pratyag-ātmany evātmanas tādātmyam<br />
aviśeṣeṇa samīyu ḥ.<br />
05010281 anyasyām api jāyāyā ṃ traya ḥ putrā āsann uttamas tāmaso raivata iti<br />
manvantarādhipataya ḥ.<br />
05010291 evam upaśamāyaneṣu sva-tanayeṣ<br />
v atha jagatī-patir jagatīm arbudāny<br />
ekādaśa parivatsarāṇām avyāhatākhila-puruṣa-kāra-sāra-sambhṛta-dor-daṇḍa-<br />
yugalāpīḍita-maurvī-guṇa-stanita-viramita-dharma-pratipakṣo barhiṣ<br />
matyāś<br />
cānudinam edhamāna-pramoda-prasaraṇa-yauṣiṇya-vrīḍā-pramuṣita-hāsāvaloka-rucira-<br />
kṣvely-ādibhi ḥ parābhūyamāna-viveka ivānavabudhyamāna iva mahāmanā bubhuje.<br />
05010301 yāvad avabhāsayati sura-girim anuparikrāman bhagavān ādityo vasudhātalam<br />
ardhenaiva pratapaty ardhenāvacchādayati tadā hi bhagavad-upāsanopacitātipuruṣ<br />
a-prabhāvas tad anabhinandan samajavena rathena jyotirmayena rajanīm api<br />
dina ṃ kariṣyāmīti sapta-kṛt vastaraṇim anuparyakrāmad dvitīya iva pataṅga ḥ.<br />
05010311 ye vā u ha tad-ratha-caraṇa-nemi-kṛ<br />
ta-parikhātās te sapta sindhava āsan<br />
yata eva kṛtā ḥ sapta bhuvo dvīpā ḥ.<br />
05010321 jambū-plakṣa-śālmali-kuśa-krauñca-śāka-puṣkara-saṃjñās teṣā ṃ parimāṇaṃ<br />
pūrvasmāt pūrvasmād uttara uttaro yathā-saṅkhya ṃ dvi-guṇa-mānena bahi ḥ samantata<br />
upakLptā ḥ.<br />
05010331 duhitara ṃ corjasvatī ṃ nāmośanase prāyacchad yasyām āsīd devayānī nāma<br />
kāvya-sutā.<br />
05010341 naivaṃ-vidha ḥ puruṣa-kāra urukramasya<br />
05010343 puṃsā ṃ tad-aṅghri-rajasā jita-ṣaḍ-guṇānām<br />
05010343 citra ṃ vidūra-vigata ḥ sakṛd ādadīta<br />
05010344 yan-nāmadheyam adhunā sa jahāti bandham<br />
05010351 sa evam aparimita-bala-parākrama ekadā tu devarṣi-caraṇānuśayanānu-<br />
patita-guṇa-visarga-saṃsargeṇānirvṛtam ivātmāna ṃ manyamāna ātma-nirveda idam<br />
āha.<br />
05010361 aho asādhv anuṣṭhita ṃ yad abhiniveśito’ham indriyair avidyā-racitaviṣama-viṣayāndha-kūpe<br />
tad alam alam amuṣyā vanitāyā vinoda-mṛga ṃ mā ṃ dhig dhig<br />
iti garhayā ṃ cakāra.<br />
05010371 para-devatā-prasādādhigatātma-pratyavamarśenānupravṛttebhya ḥ putrebhya<br />
imā ṃ yathā-dāya ṃ vibhajya bhukta-bhogā ṃ ca mahiṣī ṃ mṛtakam iva saha mahāvibhūtim<br />
apahāya svaya ṃ nihita-nirvedo hṛdi gṛ<br />
hīta-hari-vihārānubhāvo bhagavato<br />
nāradasya padavī ṃ punar evānusasāra.<br />
0501038 tasya ha vā ete ślokā ḥ—<br />
05010381 priyavrata-kṛta ṃ karma ko nu kuryād vineśvaram<br />
05010383 yo nemi-nimnair akaroc chāyā ṃ ghnan sapta vāridhīn<br />
05010391 bhū-saṃsthāna ṃ kṛta ṃ yena sarid-giri-vanādibhiḥ<br />
05010393 sīmā ca bhūta-nirvṛtyai dvīpe dvīpe vibhāgaśaḥ<br />
05010401 bhauma ṃ divya ṃ mānuṣa ṃ ca mahitva ṃ karma-yogajam<br />
05010403 yaś cakre nirayaupamya ṃ puruṣānujana-priyaḥ<br />
0501001 śrī-śuka uvāca<br />
05020011 eva ṃ pitari sampravṛ<br />
tte tad-anuśāsane vartamāna āgnīdhro<br />
jambūdvīpaukasa ḥ prajā aurasavad dharmāvekṣamāṇa ḥ paryagopāyat.<br />
05020021 sa ca kadācit pitṛloka-kāma ḥ sura-vara-vanitākrīḍācala-droṇyāṃ<br />
bhagavanta ṃ viśva-sṛjā ṃ patim ābhṛta-paricaryopakaraṇa ātmaikāgryeṇ<br />
a tapasvy<br />
ārādhayā ṃ babhūva.<br />
05020031 tad upalabhya bhagavān ādi-puruṣa ḥ sadasi gāyantī ṃ pūrvacittiṃ<br />
nāmāpsarasam abhiyāpayām āsa.<br />
05020041 sā ca tad-āśramopavanam ati-ramaṇīya ṃ vividha-nibiḍa-viṭapi-viṭapa-<br />
nikara-saṃśliṣṭa-puraṭa-latārūḍha-sthala-vihaṅgama-mithunai ḥ procyamāna-śrutibhiḥ<br />
pratibodhyamāna-salila-kukkuṭa-kāraṇḍava-kalahaṃsādibhir vicitram upakūjitāmalajalāśaya-kamalākaram<br />
upababhrāma.
05020051 tasyā ḥ sulalita-gamana-pada-vinyāsa-gati-vilāsāyāś cānupada ṃ khaṇa-<br />
khaṇāyamāna-rucira-caraṇābharaṇa-svanam upākarṇya naradeva-kumāra ḥ samādhiyogenāmīlita-nayana-nalina-mukula-yugalam<br />
īṣad vikacayya vyacaṣṭa.<br />
05020061 tām evāvidūre madhukarīm iva sumanasa upajighrantī ṃ divija-manujamano-nayanāhlāda-dughair<br />
gati-vihāra-vrīḍā-vinayāvaloka-susvarākṣ<br />
arāvayavair<br />
manasi nṛṇā ṃ kusumāyudhasya vidadhatī ṃ vivara ṃ nija-mukha-vigalitāmṛtāsava-<br />
sahāsa-bhāṣaṇ<br />
āmoda-madāndha-madhukara-nikaroparodhena druta-pada-vinyāsena<br />
valgu-spandana-stana-kalaśa-kabara-bhāra-raśanā ṃ devī ṃ tad-avalokanena<br />
vivṛtāvasarasya bhagavato makara-dhvajasya vaśam upanīto jaḍavad iti hovāca.<br />
05020071 kā tva ṃ cikīrṣasi ca ki ṃ muni-varya śaile<br />
05020072 māyāsi kāpi bhagavat-para-devatāyāḥ<br />
05020073 vijye bibharṣi dhanuṣī suhṛd-ātmano’rthe<br />
05020074 ki ṃ vā mṛgān mṛgayase vipine pramattān<br />
05020081 bāṇāv imau bhagavata ḥ śata-patra-patrau<br />
05020082 śāntāv apuṅkha-rucirāv ati-tigma-dantau<br />
05020083 kasmai yuyuṅkṣasi vane vicaran na vidmaḥ<br />
05020084 kṣemāya no jaḍa-dhiyā ṃ tava vikramo’stu<br />
05020091 śiṣyā ime bhagavata ḥ parita ḥ paṭhanti<br />
05020092 gāyanti sāma sarahasyam ajasram īśam<br />
05020093 yuṣmac-chikhā-vilulitā ḥ sumano’bhivṛṣṭīḥ<br />
05020094 sarve bhajanty ṛṣi-gaṇā iva veda-śākhāḥ<br />
05020101 vāca ṃ para ṃ caraṇa-pañjara-tittirīṇāṃ<br />
05020102 brahmann arūpa-mukharā ṃ śṛṇavāma tubhyam<br />
05020103 labdhā kadamba-rucir aṅka-viṭaṅka-bimbe<br />
05020104 yasyām alāta-paridhi ḥ kva ca valkala ṃ te<br />
05020111 ki ṃ sambhṛta ṃ rucirayor dvija śṛṅgayos te<br />
05020112 madhye kṛśo vahasi yatra dṛśi ḥ śritā me<br />
05020113 paṅko’ruṇa ḥ surabhir ātma-viṣāṇa īdṛg<br />
05020114 yenāśrama ṃ subhaga me surabhī-karoṣi<br />
05020121 loka ṃ pradarśaya suhṛttama tāvaka ṃ me<br />
05020122 yatratya ittham urasāvayavāv apūrvau<br />
05020123 asmad-vidhasya mana-unnayanau bibharti<br />
05020124 bahv adbhuta ṃ sarasa-rāsa-sudhādi vaktre<br />
05020131 kā vātma-vṛttir adanād dhavir aṅga vāti<br />
05020132 viṣṇo ḥ kalāsy animiṣonmakarau ca karṇau<br />
05020133 udvigna-mīna-yugala ṃ dvija-paṅkti-śocir<br />
05020134 āsanna-bhṛṅga-nikara ṃ sara in mukha ṃ te<br />
05020141 yo’sau tvayā kara-saroja-hata ḥ pataṅgo<br />
05020142 dikṣu bhraman bhramata ejayate’kṣiṇī me<br />
05020143 mukta ṃ na te smarasi vakra-jaṭā-varūthaṃ<br />
05020144 kaṣṭo’nilo harati lampaṭa eṣa nīvīm<br />
05020151 rūpa ṃ tapodhana tapaś caratā ṃ tapoghnaṃ<br />
05020152 hy etat tu kena tapasā bhavatopalabdham<br />
05020153 cartu ṃ tapo’rhasi mayā saha mitra mahyaṃ<br />
05020154 ki ṃ vā prasīdati sa vai bhava-bhāvano me<br />
05020161 na tvā ṃ tyajāmi dayita ṃ dvija-deva-dattaṃ<br />
05020162 yasmin mano dṛg api no na viyāti lagnam<br />
05020163 mā ṃ cāru-śṛṅgy arhasi netum anuvrata ṃ te<br />
05020164 citta ṃ yata ḥ pratisarantu śivā ḥ sacivyaḥ<br />
0502017 śrī-śuka uvāca<br />
05020171 iti lalanānunayāti-viśārado grāmya-vaidagdhyayā paribhāṣayā tāṃ<br />
vibudha-vadhū ṃ vibudha-matir adhisabhājayām āsa.<br />
05020181 sā ca tatas tasya vīra-yūtha-pater buddhi-śīla-rūpa-vayaḥ-śriyaudāryeṇ<br />
a<br />
parākṣipta-manās tena sahāyutāyuta-parivatsaropalakṣaṇa ṃ kāla ṃ jambūdvīpa-patinā<br />
bhauma-svarga-bhogān bubhuje.<br />
05020191 tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-<br />
harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṃ<br />
jñān nava putrān<br />
ajanayat.<br />
05020201 sā sūtvātha sutān navānuvatsara ṃ gṛ<br />
ha evāpahāya pūrvacittir bhūya<br />
evāja ṃ devam upatasthe.<br />
05020211 āgnīdhra-sutās te mātur anugrahād autpattikenaiva saṃhanana-balopetāḥ<br />
pitrā vibhaktā ātma-tulya-nāmāni yathā-bhāga ṃ jambūdvīpa-varṣāṇi bubhuju ḥ.<br />
05020221 āgnīdhro rājātṛpta ḥ kāmānām apsarasam evānudinam adhi-manyamānas tasyāḥ<br />
salokatā ṃ śrutibhir avārundha yatra pitaro mādayante.
05020231 samparete pitari nava bhrātaro meru-duhit–r merudevī ṃ pratirūpām<br />
ugradaṃṣṭrī ṃ latā ṃ ramyā ṃ śyāmā ṃ nārī ṃ bhadrā ṃ devavītim iti saṃ<br />
jñā<br />
navodavahan.<br />
0503001 śrī-śuka uvāca<br />
05030011 nābhir apatya-kāmo’prajayā merudevyā bhagavanta ṃ yajña-puruṣ<br />
am<br />
avahitātmāyajata.<br />
05030021 tasya ha vāva śraddhayā viśuddha-bhāvena yajata ḥ pravargyeṣ<br />
u pracaratsu<br />
dravya-deśa-kāla-mantrartvig-dakṣiṇ<br />
ā-vidhāna-yogopapattyā duradhigamo’pi<br />
bhagavān bhāgavata-vātsalyatayā supratīka ātmānam aparājita ṃ nijajanābhipretārtha-vidhitsayā<br />
gṛhīta-hṛdayo hṛdayaṅgama ṃ manonayanānandanāvayavābhirāmam<br />
āviścakāra.<br />
05030031 atha ha tam āviṣkṛta-bhuja-yugala-dvaya ṃ hiraṇmaya ṃ puruṣa-viśeṣaṃ<br />
kapiśa-kauśeyāmbara-dharam urasi vilasac-chrīvatsa-lalāma ṃ daravara-vanaruhavana-mālācchūry-amṛta-maṇi-gadādibhir<br />
upalakṣita ṃ sphuṭa-kiraṇa-pravara-mukuṭa-<br />
kuṇḍala-kaṭaka-kaṭi-sūtra-hāra-keyūra-nūpurādy-aṅga-bhūṣaṇa-vibhūṣitam ṛtvik-<br />
sadasya-gṛha-patayo’dhanā ivottama-dhanam upalabhya sabahu-mānam arhaṇenāvanata-<br />
śīrṣāṇa upatasthu ḥ.<br />
0503004 ṛtvija ūcuḥ<br />
05030041 arhasi muhur arhattamārhaṇam asmākam anupathānā ṃ namo nama ity etāvat<br />
sad-upaśikṣita ṃ ko’rhati pumān prakṛti-guṇ<br />
a-vyatikara-matir anīśa īśvarasya<br />
parasya prakṛti-puruṣayor arvāktanābhir nāma-rūpākṛtibhī rūpa-nirūpaṇam<br />
sakala-jana-nikāya-vṛjina-nirasana-śivatama-pravara-guṇa-gaṇ<br />
aika-deśa-kathanād<br />
ṛte.<br />
05030051 parijanānurāga-viracita-śabala-saṃśabda-salila-sita-kisalaya-tulasikā-<br />
dūrvāṅkurair api sambhṛtayā saparyayā kila parama parituṣyasi.<br />
05030061 athānayāpi na bhavata ijyayoru-bhāra-bharayā samucitam artham<br />
ihopalabhāmahe.<br />
05030071 ātmana evānusavanam añjasāvyatirekeṇa bobhūyamānāśeṣa-puruṣārtha-<br />
svarūpasya kintu nāthāśiṣa āśāsānānām etad abhisaṃrādhana-mātra ṃ bhavitum<br />
arhati.<br />
05030081 tad yathā bāliśānā ṃ svayam ātmana ḥ śreya ḥ param aviduṣā ṃ paramaparama-puruṣa<br />
prakarṣa-karuṇayā sva-mahimāna ṃ cāpavargākhyam upakalpayiṣ<br />
yan<br />
svaya ṃ nāpacita evetaravad ihopalakṣita ḥ.<br />
05030091 athāyam eva varo hy arhattama yarhi barhiṣi rājarṣer varadarṣ<br />
abho bhavān<br />
nija-puruṣekṣaṇa-viṣaya āsīt.<br />
05030101 asaṅga-niśita-jñānānala-vidhūtāśeṣa-malānā ṃ bhavat-svabhāvānām<br />
ātmārāmāṇā ṃ munīnām anavarata-pariguṇita-guṇa-gaṇa parama-maṅgalāyana-guṇa-gaṇa-<br />
kathano’si.<br />
05030111 atha kathañcit skhalana-kṣut-patana-jṛmbhaṇa-duravasthānādiṣu vivaśānāṃ<br />
na ḥ smaraṇāya jvara-maraṇa-daśāyām api sakala-kaśmala-nirasanāni tava guṇa-kṛta-<br />
nāmadheyāni vacana-gocarāṇi bhavantu.<br />
05030121 kiñcāya ṃ rājarṣir apatya-kāma ḥ prajā ṃ bhavādṛśīm āśāsāna īśvaram āśiṣāṃ<br />
svargāpavargayor api bhavantam upadhāvati prajāyām artha-pratyayo dhanadam<br />
ivādhana ḥ phalīkaraṇam.<br />
05030131 ko vā iha te’parājito’parājitayā māyayānavasita-padavyānāvṛ<br />
ta-matir<br />
viṣaya-viṣa-rayānāvṛta-prakṛtir anupāsita-mahac-caraṇa ḥ.<br />
05030141 yad u ha vāva tava punar adabhra-kartar iha samāhūtas tatrārtha-dhiyāṃ<br />
mandānā ṃ nas tad yad deva-helana ṃ deva-devārhasi sāmyena sarvān prativoḍ<br />
hum<br />
aviduṣām.<br />
0503015 śrī-śuka uvāca<br />
05030151 iti nigadenābhiṣṭūyamāno bhagavān animiṣarṣabho varṣa-<br />
dharābhivāditābhivandita-caraṇa ḥ sadayam idam āha.<br />
0503016 śrī-bhagavān uvāca<br />
05030161 aho batāham ṛṣ ayo bhavadbhir avitatha-gīrbhir varam asulabham<br />
abhiyācito yad amuṣyātmajo mayā sadṛśo bhūyād iti mamāham evābhirūpa ḥ kaivalyād<br />
athāpi brahma-vādo na mṛṣā bhavitum arhati mamaiva hi mukha ṃ yad dvija-devakulam.<br />
05030171 tata āgnīdhrīye’ ṃśa-kalayāvatariṣyāmy ātma-tulyam anupalabhamāna ḥ.<br />
0503018 śrī-śuka uvāca<br />
05030181 iti niśāmayantyā merudevyā ḥ patim abhidhāyāntardadhe bhagavān.<br />
0504001 śrī-śuka uvāca<br />
05040011 atha ha tam utpattyaivābhivyajyamāna-bhagaval-lakṣaṇa ṃ sāmyopaśamavairāgyaiśvarya-mahā-vibhūtibhir<br />
anudinam edhamānānubhāva ṃ prakṛtaya ḥ prajā<br />
brāhmaṇā devatāś cāvani-tala-samavanāyātitarā ṃ jagṛdhu ḥ.
05040021 tasya ha vā ittha ṃ varṣmaṇā varīyasā bṛ<br />
hac-chlokena caujasā balena<br />
śriyā yaśasā vīrya-śauryābhyā ṃ ca pitā ṛṣabha itīda ṃ nāma cakāra.<br />
05040031 yasya hīndra ḥ spardhamāno bhagavān varṣe na vavarṣ<br />
a tad avadhārya<br />
bhagavān ṛṣabhadevo yogeśvara ḥ prahasyātma-yogamāyayā sva-varṣam ajanābhaṃ<br />
nāmābhyavarṣat.<br />
05040041 nābhis tu yathābhilaṣita ṃ suprajastvam avarudhyāti-pramoda-bharavihvalo<br />
gadgadākṣarayā girā svaira ṃ gṛhīta-naraloka-sadharma ṃ bhagavantaṃ<br />
purāṇa-puruṣa ṃ māyā-vilasita-matir vatsa tāteti sānurāgam upalālayan parāṃ<br />
nirvṛtim upagata ḥ.<br />
05040051 viditānurāgam āpaura-prakṛti jana-pado rājā nābhir ātmaja ṃ samaya-seturakṣāyām<br />
abhiṣicya brāhmaṇeṣūpanidhāya saha merudevyā viśālāyā ṃ prasannanipuṇena<br />
tapasā samādhi-yogena nara-nārāyaṇākhya ṃ bhagavanta ṃ vāsudevam<br />
upāsīna ḥ kālena tan-mahimānam avāpa.<br />
0504006 yasya ha pāṇḍaveya ślokāv udāharanti----<br />
05040061 ko nu tat karma rājarṣer nābher anv ācaret pumān<br />
05040063 apatyatām agād yasya hari ḥ śuddhena karmaṇā<br />
05040071 brahmaṇyo’nya ḥ kuto nābher viprā maṅgala-pūjitāḥ<br />
05040073 yasya barhiṣi yajñeśa ṃ darśayām āsur ojasā<br />
05040081 atha ha bhagavān ṛṣabhadeva ḥ sva-varṣa ṃ karma-kṣetram anumanyamānaḥ<br />
pradarśita-gurukula-vāso labdha-varair gurubhir anujñāto gṛhamedhinā ṃ dharmān<br />
anuśikṣamāṇo jayantyām indra-dattāyām ubhaya-lakṣaṇa ṃ karma samāmnāyāmnātam<br />
abhiyuñjann ātmajānām ātma-samānānā ṃ śata ṃ janayām āsa.<br />
05040091 yeṣā ṃ khalu mahā-yogī bharato jyeṣṭha ḥ śreṣṭha-guṇa āsīd yeneda ṃ varṣaṃ<br />
bhāratam iti vyapadiśanti.<br />
05040101 tam anu kuśāvarta ilāvarto brahmāvarto malaya ḥ ketur bhadrasena<br />
indraspṛg vidarbha ḥ kīkaṭa iti nava navati pradhānā ḥ.<br />
05040111 kavir havir antarikṣa ḥ prabuddha ḥ pippalāyanaḥ<br />
05040113 āvirhotro’tha drumilaś camasa ḥ karabhājanaḥ<br />
05040121 iti bhāgavata-dharma-darśanā nava mahā-bhāgavatās teṣā ṃ sucaritaṃ<br />
bhagavan-mahimopabṛṃhita ṃ vasudeva-nārada-saṃvādam upaśamāyanam upariṣṭ<br />
ād<br />
varṇayiṣyāma ḥ.<br />
05040131 yavīyāṃsa ekāśītir jāyanteyā ḥ pitur ādeśakarā mahā-śālīnā mahāśrotriyā<br />
yajña-śīlā ḥ karma-viśuddhā brāhmaṇā babhūvu ḥ.<br />
05040141 bhagavān ṛṣabha-saṃjña ātma-tantra ḥ svaya ṃ nitya-nivṛttānartha-<br />
parampara ḥ kevalānandānubhava īśvara eva viparītavat karmāṇy ārabhamāṇaḥ<br />
kālenānugata ṃ dharmam ācaraṇenopaśikṣayann atad-vidā ṃ sama upaśānto maitraḥ<br />
kāruṇiko dharmārtha-yaśaḥ-prajānandāmṛtāvarodhena gṛheṣu loka ṃ niyamayat.<br />
05040151 yad yac chīrṣaṇyācarita ṃ tat tad anuvartate loka ḥ.<br />
05040161 yadyapi sva-vidita ṃ sakala-dharma ṃ brāhma ṃ guhya ṃ brāhmaṇair darśitamārgeṇa<br />
sāmādibhir upāyair janatām anuśaśāsa.<br />
05040171 dravya-deśa-kāla-vayaḥ-śraddhartvig-vividhoddeśopacitai ḥ sarvair api<br />
kratubhir yathopadeśa ṃ śata-kṛtva iyāja.<br />
05040181 bhagavatarṣabheṇa parirakṣyamāṇa etasmin varṣe na kaścana puruṣ<br />
o<br />
vāñchaty avidyamānam ivātmano’nyasmāt kathañcana kimapi karhicid avekṣ<br />
ate<br />
bhartary anusavana ṃ vijṛmbhita-snehātiśayam antareṇa.<br />
05040191 sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-<br />
sabhāyā ṃ prajānā ṃ niśāmayantīnām ātmajān avahitātmana ḥ praśraya-praṇaya-bhara-<br />
suyantritān apy upaśikṣayann iti hovāca.<br />
0505001 ṛṣabha uvāca<br />
05050011 nāya ṃ deho deha-bhājā ṃ nṛloke<br />
05050012 kaṣṭān kāmān arhate viḍ-bhujā ṃ ye<br />
05050013 tapo divya ṃ putrakā yena sattvaṃ<br />
05050014 śuddhyed yasmād brahma-saukhya ṃ tv anantam<br />
05050021 mahat-sevā ṃ dvāram āhur vimuktes<br />
05050022 tamo-dvāra ṃ yoṣitā ṃ saṅgi-saṅgam<br />
05050023 mahāntas te sama-cittā ḥ praśāntā<br />
05050024 vimanyava ḥ suhṛda ḥ sādhavo ye<br />
05050031 ye vā mayīśe kṛta-sauhṛdārthā<br />
05050032 janeṣu dehambhara-vārtikeṣu<br />
05050033 gṛheṣu jāyātmaja-rātimatsu<br />
05050034 na prīti-yuktā yāvad-arthāś ca loke<br />
05050041 nūna ṃ pramatta ḥ kurute vikarma<br />
05050042 yad indriya-prītaya āpṛṇoti<br />
05050043 na sādhu manye yata ātmano’yam
05050044 asann api kleśada āsa dehaḥ<br />
05050051 parābhavas tāvad abodha-jāto<br />
05050052 yāvan na jijñāsata ātma-tattvam<br />
05050053 yāvat kriyās tāvad ida ṃ mano vai<br />
05050054 karmātmaka ṃ yena śarīra-bandhaḥ<br />
05050061 eva ṃ mana ḥ karma-vaśa ṃ prayuṅkte<br />
05050062 avidyayātmany upadhīyamāne<br />
05050063 prītir na yāvan mayi vāsudeve<br />
05050064 na mucyate deha-yogena tāvat<br />
05050071 yadā na paśyaty ayathā guṇehāṃ<br />
05050072 svārthe pramatta ḥ sahasā vipaścit<br />
05050073 gata-smṛtir vindati tatra tāpān<br />
05050074 āsādya maithunyam agāram ajñaḥ<br />
05050081 puṃsa ḥ striyā mithunī-bhāvam etaṃ<br />
05050082 tayor mitho hṛdaya-granthim āhuḥ<br />
05050083 ato gṛha-kṣetra-sutāpta-vittair<br />
05050084 janasya moho’yam aha ṃ mameti<br />
05050091 yadā mano-hṛdaya-granthir asya<br />
05050092 karmānubaddho dṛḍha āślatheta<br />
05050093 tadā jana ḥ samparivartate’smād<br />
05050094 mukta ḥ para ṃ yāty atihāya hetum<br />
05050101 haṃse gurau mayi bhaktyānuvṛtyā<br />
05050102 vitṛṣṇayā dvandva-titikṣayā ca<br />
05050103 sarvatra jantor vyasanāvagatyā<br />
05050104 jijñāsayā tapasehā-nivṛttyā<br />
05050111 mat-karmabhir mat-kathayā ca nityaṃ<br />
05050112 mad-deva-saṅgād guṇa-kīrtanān me<br />
05050113 nirvaira-sāmyopaśamena putrā<br />
05050114 jihāsayā deha-gehātma-buddheḥ<br />
05050121 adhyātma-yogena vivikta-sevayā<br />
05050122 prāṇendriyātmābhijayena sadhryak<br />
05050123 sac-chraddhayā brahmacaryeṇa śaśvad<br />
05050124 asampramādena yamena vācām<br />
05050131 sarvatra mad-bhāva-vicakṣaṇena<br />
05050132 jñānena vijñāna-virājitena<br />
05050133 yogena dhṛty-udyama-sattva-yukto<br />
05050134 liṅga ṃ vyapohet kuśalo’ham-ākhyam<br />
05050141 karmāśaya ṃ hṛdaya-granthi-bandham<br />
05050142 avidyayāsāditam apramattaḥ<br />
05050143 anena yogena yathopadeśaṃ<br />
05050144 samyag vyapohyoparameta yogāt<br />
05050151 putrāṃś ca śiṣyāṃś ca nṛpo gurur vā<br />
05050152 mal-loka-kāmo mad-anugrahārthaḥ<br />
05050153 ittha ṃ vimanyur anuśiṣyād ataj-jñān<br />
05050154 na yojayet karmasu karma-mūḍhān<br />
05050155 ka ṃ yojayan manujo’rtha ṃ labheta<br />
05050156 nipātayan naṣṭa-dṛśa ṃ hi garte<br />
05050161 loka ḥ svaya ṃ śreyasi naṣṭa-dṛṣṭir<br />
05050162 yo’rthān samīheta nikāma-kāmaḥ<br />
05050163 anyonya-vaira ḥ sukha-leśa-hetor<br />
05050164 ananta-duḥkha ṃ ca na veda mūḍhaḥ<br />
05050171 kas ta ṃ svaya ṃ tad-abhijño vipaścid<br />
05050172 avidyāyām antare vartamānam<br />
05050173 dṛṣṭvā punas ta ṃ saghṛṇa ḥ kubuddhiṃ<br />
05050174 prayojayed utpathaga ṃ yathāndham<br />
05050181 gurur na sa syāt sva-jano na sa syāt<br />
05050182 pitā na sa syāj jananī na sā syāt<br />
05050183 daiva ṃ na tat syān na patiś ca sa syān<br />
05050184 na mocayed ya ḥ samupeta-mṛtyum<br />
05050191 ida ṃ śarīra ṃ mama durvibhāvyaṃ<br />
05050192 sattva ṃ hi me hṛdaya ṃ yatra dharmaḥ<br />
05050193 pṛṣṭhe kṛto me yad adharma ārād<br />
05050194 ato hi mām ṛṣabha ṃ prāhur āryāḥ<br />
05050201 tasmād bhavanto hṛdayena jātāḥ
05050202 sarve mahīyāṃsam amu ṃ sanābham<br />
05050203 akliṣṭa-buddhyā bharata ṃ bhajadhvaṃ<br />
05050204 śuśrūṣaṇa ṃ tad bharaṇa ṃ prajānām<br />
05050211 bhūteṣu vīrudbhya uduttamā ye<br />
05050212 sarīsṛpās teṣu sabodha-niṣṭhāḥ<br />
05050213 tato manuṣyā ḥ pramathās tato’pi<br />
05050214 gandharva-siddhā vibudhānugā ye<br />
05050221 devāsurebhyo maghavat-pradhānā<br />
05050222 dakṣādayo brahma-sutās tu teṣām<br />
05050223 bhava ḥ para ḥ so’tha viriñca-vīryaḥ<br />
05050224 sa mat-paro’ha ṃ dvija-deva-devaḥ<br />
05050231 na brāhmaṇais tulaye bhūtam anyat<br />
05050232 paśyāmi viprā ḥ kim ata ḥ para ṃ tu<br />
05050233 yasmin nṛbhi ḥ prahuta ṃ śraddhayāham<br />
05050234 aśnāmi kāma ṃ na tathāgni-hotre<br />
05050241 dhṛtā tanūr uśatī me purāṇī<br />
05050242 yeneha sattva ṃ parama ṃ pavitram<br />
05050243 śamo dama ḥ satyam anugrahaś ca<br />
05050244 tapas titikṣānubhavaś ca yatra<br />
05050251 matto’py anantāt parata ḥ parasmāt<br />
05050252 svargāpavargādhipater na kiñcit<br />
05050253 yeṣā ṃ kim u syād itareṇa teṣām<br />
05050254 akiñcanānā ṃ mayi bhakti-bhājām<br />
05050261 sarvāṇi mad-dhiṣṇyatayā bhavadbhiś<br />
05050262 carāṇi bhūtāni sutā dhruvāṇi<br />
05050263 sambhāvitavyāni pade pade vo<br />
05050264 vivikta-dṛgbhis tad u hārhaṇa ṃ me<br />
05050271 mano-vaco-dṛk-karaṇehitasya<br />
05050272 sākṣāt-kṛta ṃ me paribarhaṇa ṃ hi<br />
05050273 vinā pumān yena mahā-vimohāt<br />
05050274 kṛtānta-pāśān na vimoktum īśet<br />
0505028 śrī-śuka uvāca<br />
05050281 evam anuśāsyātmajān svayam anuśiṣṭān api lokānuśāsanārtha ṃ mahānubhāvaḥ<br />
parama-suhṛd bhagavān ṛṣabhāpadeśa upaśama-śīlānām uparata-karmaṇā ṃ mahā-munīnāṃ<br />
bhakti-jñāna-vairāgya-lakṣaṇa ṃ pāramahaṃsya-dharmam upaśikṣamāṇa ḥ sva-tanayaśata-jyeṣṭha<br />
ṃ parama-bhāgavata ṃ bhagavaj-jana-parāyaṇa ṃ bharata ṃ dharaṇi-<br />
pālanāyābhiṣicya svaya ṃ bhavana evorvarita-śarīra-mātra-parigraha unmatta iva<br />
gagana-paridhāna ḥ prakīrṇa-keśa ātmany āropitāhavanīyo brahmāvartāt pravavrāja.<br />
05050291 jaḍāndha-mūka-badhira-piśāconmādakavad-avadhūta-veṣo’bhibhāṣyamāṇ<br />
o’pi<br />
janānā ṃ gṛhīta-mauna-vratas tūṣṇī ṃ babhūva.<br />
05050301 tatra tatra pura-grāmākara-kheṭa-vāṭa-kharvaṭa-śibira-vraja-ghoṣa-<br />
sārtha-giri-vanāśramādiṣv anupatham avanicarāpasadai ḥ paribhūyamāno makṣ<br />
ikābhir<br />
iva vana-gajas tarjana-tāḍanāvamehana-ṣṭhīvana-grāva-śakṛd-rajaḥ-prakṣepa-pūti-<br />
vāta-duruktais tad avigaṇayann evāsat-saṃsthāna etasmin dehopalakṣaṇe sadapadeśa<br />
ubhayānubhava-svarūpeṇa sva-mahimāvasthānenāsamāropitāhaṃ-<br />
mamābhimānatvād avikhaṇḍita-manā ḥ pṛthivīm eka-cara ḥ paribabhrāma.<br />
05050311 ati-sukumāra-kara-caraṇoraḥ-sthala-vipula-bāhv-aṃsa-gala-vadanādy-<br />
avayava-vinyāsa ḥ prakṛti-sundara-svabhāva-hāsa-sumukho nava-nalina-dalāyamānaśiśira-tārāruṇāyata-nayana-rucira<br />
ḥ sadṛśa-subhaga-kapola-karṇa-kaṇṭ<br />
ha-nāso<br />
vigūḍha-smita-vadana-mahotsavena pura-vanitānā ṃ manasi kusuma-śarāsanam<br />
upadadhāna ḥ parāg-avalambamāna-kuṭila-jaṭila-kapiśa-keśa-bhūri-bhāro’vadhūta-<br />
malina-nija-śarīreṇa graha-gṛhīta ivādṛśyata.<br />
05050321 yarhi vāva sa bhagavān lokam ima ṃ yogasyāddhā pratīpam ivācakṣāṇas tatpratikriyā-karma<br />
bībhatsitam iti vratam ājagaram-āsthita ḥ śayāna evāśnāti pibati<br />
khādaty avamehati hadati sma ceṣṭamāna uccarita ādigdhoddeśa ḥ.<br />
05050331 tasya ha ya ḥ purīṣa-surabhi-saugandhya-vāyus ta ṃ deśa ṃ daśa-yojanaṃ<br />
samantāt surabhi ṃ cakāra.<br />
05050341 eva ṃ go-mṛga-kāka-caryayā vrajaṃs tiṣṭhann āsīna ḥ śayāna ḥ kāka-mṛga-go-<br />
carita ḥ pibati khādaty avamehati sma.<br />
05050351 iti nānā-yoga-caryācaraṇo bhagavān kaivalya-patir ṛṣabho’virata-parama-<br />
mahānandānubhava ātmani sarveṣā ṃ bhūtānām ātma-bhūte bhagavati vāsudeva<br />
ātmano’vyavadhānānanta-rodara-bhāvena siddha-samastārtha-paripūrṇo yogaiśvaryāṇ<br />
i<br />
vaihāyasa-mano-javāntardhāna-parakāya-praveśa-dūra-grahaṇ<br />
ādīni<br />
yadṛcchayopagatāni nāñjasā nṛpa hṛdayenābhyanandat.
0506001 rājovāca<br />
05060011 na nūna ṃ bhagava ātmārāmāṇā ṃ yoga-samīrita-jñānāvabharjita-karmabījānām<br />
aiśvaryāṇi puna ḥ kleśadāni bhavitum arhanti yadṛc-chayopagatāni.<br />
0506002 ṛṣir uvāca<br />
05060021 satyam ukta ṃ kintv iha vā eke na manaso’ddhā viśrambham anavasthānasya<br />
śaṭha-kirāta iva saṅgacchante.<br />
0506003 tathā coktam----<br />
05060031 na kuryāt karhicit sakhya ṃ manasi hy anavasthite<br />
05060033 yad-viśrambhāc cirāc cīrṇa ṃ caskanda tapa aiśvaram<br />
05060041 nitya ṃ dadāti kāmasya cchidra ṃ tam anu ye’rayaḥ<br />
05060043 yogina ḥ kṛta-maitrasya patyur jāyeva puṃścalī<br />
05060051 kāmo manyur mado lobha ḥ śoka-moha-bhayādayaḥ<br />
05060053 karma-bandhaś ca yan-mūla ḥ svīkuryāt ko nu tad budhaḥ<br />
05060061 athaivam akhila-loka-pāla-lalāmo’pi vilakṣaṇair jaḍavad avadhūta-veṣa-<br />
bhāṣā-caritair avilakṣita-bhagavat-prabhāvo yoginā ṃ sāmparāya-vidhim anuśikṣ<br />
ayan<br />
sva-kalevara ṃ jihāsur ātmany ātmānam asaṃvyavahitam anarthāntarabhāvenānvīkṣamāṇa<br />
uparatānuvṛttir upararāma.<br />
05060071 tasya ha vā eva ṃ mukta-liṅgasya bhagavata ṛṣ abhasya yogamāyā-vāsanayā<br />
deha imā ṃ jagatīm abhimānābhāsena saṅkramamāṇa ḥ koṅka-veṅka-kuṭakān dakṣiṇa-<br />
karṇāṭakān deśān yadṛcchayopagata ḥ kuṭakācalopavana āsya kṛ<br />
tāśma-kavala unmāda iva<br />
mukta-mūrdhajo’saṃvīta eva vicacāra.<br />
05060081 atha samīra-vega-vidhūta-veṇu-vikarṣaṇ<br />
a-jātogra-dāvānalas tad vanam<br />
ālelihāna ḥ saha tena dadāha.<br />
05060091 yasya kilānucaritam upākarṇya koṅka-veṅka-kuṭakānā ṃ rājārhannāmopaśikṣya<br />
kalāv adharma utkṛṣyamāṇe bhavitavyena vimohita ḥ sva-dharma-patham<br />
akuto-bhayam apahāya kupatha-pākhaṇḍam asamañjasa ṃ nija-manīṣayā mandaḥ<br />
sampravartayiṣyate.<br />
05060101 yena ha vāva kalau manujāpasadā deva-māyā-mohitā ḥ sva-vidhi-niyogaśauca-cāritra-vihīnā<br />
deva-helanāny apavratāni nija-nijecchayā gṛhṇ<br />
ānā<br />
asnānānācamanāśauca-keśolluñcanādīni kalinādharma-bahulenopahata-dhiyo brahmabrāhmaṇa-yajña-puruṣa-loka-vidūṣakā<br />
ḥ prāyeṇa bhaviṣyanti.<br />
05060111 te ca hy arvāktanayā nija-loka-yātrayāndha-paramparayāśvastās tamasy<br />
andhe svayam eva prapatiṣyanti.<br />
05060121 ayam avatāro rajasopapluta-kaivalyopaśikṣaṇārtha ḥ.<br />
0506013 tasyānuguṇān ślokān gāyanti----<br />
05060131 aho bhuva ḥ sapta-samudravatyā<br />
05060132 dvīpeṣu varṣeṣv adhipuṇyam etat<br />
05060133 gāyanti yatratya-janā murāreḥ<br />
05060134 karmāṇi bhadrāṇy avatāravanti<br />
05060141 aho nu vaṃśo yaśasāvadātaḥ<br />
05060142 praiyavrato yatra pumān purāṇaḥ<br />
05060143 kṛtāvatāra ḥ puruṣa ḥ sa ādyaś<br />
05060144 cacāra dharma ṃ yad akarma-hetum<br />
05060151 ko nv asya kāṣṭhām aparo’nugacchen<br />
05060152 mano-rathenāpy abhavasya yogī<br />
05060153 yo yoga-māyā ḥ spṛhayaty udastā<br />
05060154 hy asattayā yena kṛta-prayatnāḥ<br />
05060161 iti ha sma sakala-veda-loka-deva-brāhmaṇa-gavā ṃ parama-guror bhagavata<br />
ṛṣabhākhyasya viśuddhācaritam īrita ṃ puṃsā ṃ samasta-duścaritābhiharaṇa ṃ paramamahā-maṅgalāyanam<br />
idam anuśraddhayopacitayānuśṛṇ<br />
oty āśrāvayati vāvahito<br />
bhagavati tasmin vāsudeva ekāntato bhaktir anayor api samanuvartate.<br />
05060171 yasyām eva kavaya ātmānam avirata ṃ vividha-vṛjina-saṃsāra-<br />
paritāpopatapyamānam anusavana ṃ snāpayantas tayaiva parayā nirvṛ<br />
tyā hy apavargam<br />
ātyantika ṃ parama-puruṣārtham api svayam āsādita ṃ no evādriyante<br />
bhagavadīyatvenaiva parisamāpta-sarvārthā ḥ.<br />
05060181 rājan patir gurur ala ṃ bhavatā ṃ yadūnāṃ<br />
05060182 daiva ṃ priya ḥ kula-pati ḥ kva ca kiṅkaro vaḥ<br />
05060183 astv evam aṅga bhagavān bhajatā ṃ mukundo<br />
05060184 mukti ṃ dadāti karhicit sma na bhakti-yogam<br />
05060191 nityānubhūta-nija-lābha-nivṛtta-tṛṣṇaḥ<br />
05060192 śreyasy atad-racanayā cira-supta-buddheḥ<br />
05060193 lokasya ya ḥ karuṇayābhayam ātma-lokam<br />
05060194 ākhyān namo bhagavate ṛṣabhāya tasmai<br />
0507001 śrī-śuka uvāca
05070011 bharatas tu mahā-bhāgavato yadā bhagavatāvani-tala-paripālanāya<br />
sañcintitas tad-anuśāsana-para ḥ pañcajanī ṃ viśvarūpa-duhitaram upayeme.<br />
05070021 tasyām u ha vā ātmajān kārtsnyenānurūpān ātmana ḥ pañca janayām āsa<br />
bhūtādir iva bhūta-sūkṣmāṇi sumati ṃ rāṣṭrabhṛta ṃ sudarśanam āvaraṇa ṃ dhūmraketum<br />
iti.<br />
05070031 ajanābha ṃ nāmaitad varṣa ṃ bhāratam iti yata ārabhya vyapadiśanti.<br />
05070041 sa bahuvin mahī-pati ḥ pitṛ-pitāmahavad uru-vatsalatayā sve sve karmaṇ<br />
i<br />
vartamānā ḥ prajā ḥ sva-dharmam anuvartamāna ḥ paryapālayat.<br />
05070051 īje ca bhagavanta ṃ yajña-kratu-rūpa ṃ kratubhir uccāvacaiḥ<br />
śraddhayāhṛtāgnihotra-darśa-pūrṇamāsa-cāturmāsya-paśu-somānā ṃ prakṛti-vikṛ<br />
tibhir<br />
anusavana ṃ cāturhotra-vidhinā.<br />
05070061 sampracaratsu nānā-yāgeṣu viracitāṅga-kriyeṣv apūrva ṃ yat tat kriyāphala<br />
ṃ dharmākhya ṃ pare brahmaṇi yajña-puruṣe sarva-devatā-liṅgānā ṃ mantrāṇ<br />
ām<br />
artha-niyāma-katayā sākṣāt-kartari para-devatāyā ṃ bhagavati vāsudeva eva<br />
bhāvayamāna ātma-naipuṇya-mṛdita-kaṣāyo haviḥṣv adhvaryubhir gṛhyamāṇeṣ<br />
u sa<br />
yajamāno yajña-bhājo devāṃs tān puruṣāvayaveṣv abhyadhyāyat.<br />
05070071 eva ṃ karma-viśuddhyā viśuddha-sattvasyāntar-hṛdayākāśa-śarīre brahmaṇ<br />
i<br />
bhagavati vāsudeve mahā-puruṣa-rūpopalakṣaṇe śrīvatsa-kaustubha-vana-mālāridara-gadādibhir<br />
upalakṣite nija-puruṣa-hṛl-likhitenātmani puruṣa-rūpeṇ<br />
a<br />
virocamāna uccaistarā ṃ bhaktir anudinam edhamāna-rayājāyata.<br />
05070081 eva ṃ varṣāyuta-sahasra-paryantāvasita-karma-<br />
nirvāṇāvasaro’dhibhujyamāna ṃ sva-tanayebhyo riktha ṃ pitṛ-paitāmaha ṃ yathā-dāyaṃ<br />
vibhajya svaya ṃ sakala-sampan-niketāt sva-niketāt pulahāśrama ṃ pravavrāja.<br />
05070091 yatra ha vāva bhagavān harir adyāpi tatratyānā ṃ nija-janānāṃ<br />
vātsalyena sannidhāpyata icchā-rūpeṇa.<br />
05070101 yatrāśrama-padāny ubhayato nābhibhir dṛṣ<br />
ac-cakraiś cakra-nadī nāma<br />
sarit-pravarā sarvata ḥ pavitrī-karoti.<br />
05070111 tasmin vāva kila sa ekala ḥ pulahāśramopavane vividha-kusuma-kisalayatulasikāmbubhi<br />
ḥ kanda-mūla-phalopahāraiś ca samīhamāno bhagavata ārādhanaṃ<br />
vivikta uparata-viṣayābhilāṣa upabhṛtopaśama ḥ parā ṃ nirvṛtim avāpa.<br />
05070121 tayettham avirata-puruṣa-paricaryayā bhagavati pravardhamānā-nurāgabhara-druta-hṛdaya-śaithilya<br />
ḥ praharṣa-vegenātmany udbhidyamāna-roma-pulakakulaka<br />
autkaṇṭhya-pravṛtta-praṇaya-bāṣpa-niruddhāvaloka-nayana eva ṃ nijaramaṇāruṇa-caraṇāravindānudhyāna-paricita-bhakti-yogena<br />
paripluta-paramāhlādagambhīra-hṛdaya-hradāvagāḍha-dhiṣaṇas<br />
tām api kriyamāṇā ṃ bhagavat-saparyā ṃ na<br />
sasmāra.<br />
05070131 ittha ṃ dhṛta-bhagavad-vrata aiṇeyājina-vāsasānusavanābhiṣekārdra-<br />
kapiśa-kuṭila-jaṭā-kalāpena ca virocamāna ḥ sūryarcā bhagavanta ṃ hiraṇmayaṃ<br />
puruṣam ujjihāne sūrya-maṇḍale’bhyupatiṣṭhann etad u hovāca.<br />
05070141 paro-raja ḥ savitur jāta-vedo<br />
devasya bhargo manaseda ṃ jajāna<br />
05070143 suretasāda ḥ punar āviśya caṣṭe<br />
haṃsa ṃ gṛdhrāṇa ṃ nṛṣad-riṅgirām imaḥ<br />
0508001 śrī-śuka uvāca<br />
05080011 ekadā tu mahā-nadyā ṃ kṛtābhiṣeka-naiyamikāvaśyako brahmākṣ<br />
aram<br />
abhigṛṇāno muhūrta-trayam udakānta upaviveśa.<br />
05080021 tatra tadā rājan hariṇī pipāsayā jalāśayābhyāśam ekaivopajagāma.<br />
05080031 tayā pepīyamāna udake tāvad evāvidūreṇa nadato mṛga-pater unnādo lokabhayaṅkara<br />
udapatat.<br />
05080041 tam upaśrutya sā mṛga-vadhū ḥ prakṛti-viklavā cakita-nirīkṣaṇ<br />
ā sutarām<br />
api hari-bhayābhiniveśa-vyagra-hṛdayā pāriplava-dṛṣṭir agata-tṛṣ<br />
ā bhayāt<br />
sahasaivoccakrāma.<br />
05080051 tasyā utpatantyā antarvatnyā uru-bhayāvagalito yoni-nirgato garbhaḥ<br />
srotasi nipapāta.<br />
05080061 tat-prasavotsarpaṇa-bhaya-khedāturā sva-gaṇ<br />
ena viyujyamānā kasyāñcid<br />
daryā ṃ kṛṣṇa-sārasatī nipapātātha ca mamāra.<br />
05080071 ta ṃ tv eṇa-kuṇaka ṃ kṛpaṇa ṃ srotasānūhyamānam abhivīkṣyāpaviddhaṃ<br />
bandhur ivānukampayā rājarṣir bharata ādāya mṛ<br />
ta-mātaram ity āśrama-padam<br />
anayat.<br />
05080081 tasya ha vā eṇa-kuṇaka uccair etasmin kṛta-nijābhimānasyāhar-ahas tatpoṣaṇa-pālana-lālana-prīṇanānudhyānenātma-niyamā<br />
ḥ saha-yamā ḥ puruṣ<br />
a-paricaryādaya<br />
ekaikaśa ḥ katipayenāhar-gaṇena viyujyamānā ḥ kila sarva evodavasan.<br />
05080091 aho batāya ṃ hariṇa-kuṇaka ḥ kṛpaṇa īśvara-ratha-caraṇa-paribhramaṇa-<br />
rayeṇa sva-gaṇa-suhṛd-bandhubhya ḥ parivarjita ḥ śaraṇa ṃ ca mopasādito mām eva
mātā-pitarau bhrātṛ-jñātīn yauthikāṃś caivopeyāya nānya ṃ kañcana veda mayy ativisrabdhaś<br />
cāta eva mayā mat-parāyaṇasya poṣaṇa-pālana-prīṇ<br />
ana-lālanam<br />
anasūyunānuṣṭheya ṃ śaraṇyopekṣā-doṣa-viduṣā.<br />
05080101 nūna ṃ hy āryā ḥ sādhava upaśama-śīlā ḥ kṛpaṇa-suhṛda evaṃ<br />
-vidhārthe<br />
svārthān api gurutarān upekṣante.<br />
05080111 iti kṛtānuṣaṅga āsana-śayanāṭana-snānāśanādiṣu saha mṛ<br />
ga-jahunā<br />
snehānubaddha-hṛdaya āsīt.<br />
05080121 kuśa-kusuma-samit-palāśa-phala-mūlodakāny āhariṣyamāṇo vṛkasālā-<br />
vṛkādibhyo bhayam āśaṃsamāno yadā saha hariṇa-kuṇakena vana ṃ samāviśati.<br />
05080131 pathiṣu ca mugdha-bhāvena tatra tatra viṣakta-mati-praṇaya-bhara-hṛdayaḥ<br />
kārpaṇyāt skandhenodvahati evam utsaṅga urasi cādhāyopalālayan muda ṃ paramām<br />
avāpa.<br />
05080141 kriyāyā ṃ nirvartyamānāyām antarāle’py utthāyotthāya yadainam<br />
abhicakṣīta tarhi vāva sa varṣa-pati ḥ prakṛti-sthena manasā tasmā āśiṣ<br />
a āśāste<br />
svasti stād vatsa te sarvata iti.<br />
05080151 anyadā bhṛśam udvigna-manā naṣṭa-draviṇa iva kṛpaṇa ḥ sakaruṇam atitarṣeṇa<br />
hariṇa-kuṇaka-viraha-vihvala-hṛ<br />
daya-santāpas tam evānuśocan kila<br />
kaśmala ṃ mahad abhirambhita iti hovāca.<br />
05080161 api bata sa vai kṛpaṇa eṇa-bālako mṛta-hariṇ<br />
ī-suto’ho mamānāryasya<br />
śaṭha-kirāta-mater akṛta-sukṛtasya kṛta-visrambha ātma-pratyayena tad avigaṇ<br />
ayan<br />
sujana ivāgamiṣyati.<br />
05080171 api kṣemeṇāsminn āśramopavane śaṣpāṇi caranta ṃ deva-gupta ṃ drak-ṣyāmi.<br />
05080181 api ca na vṛka ḥ sālā-vṛko’nyatamo vā naika-cara eka-caro vā bhak-ṣayati.<br />
05080191 nimlocati ha bhagavān sakala-jagat-kṣ<br />
emodayas trayy-ātmādyāpi mama na<br />
mṛga-vadhū-nyāsa āgacchati.<br />
05080201 api svid akṛta-sukṛtam āgatya mā ṃ sukhayiṣyati hariṇ<br />
a-rāja-kumāro<br />
vividha-rucira-darśanīya-nija-mṛga-dāraka-vinodair asantoṣa ṃ svānām apanudan.<br />
05080211 kṣvelikāyā ṃ mā ṃ mṛṣā-samādhināmīlita-dṛśa ṃ prema-saṃrambheṇa cakitacakita<br />
āgatya pṛṣad-aparuṣa-viṣāṇāgreṇa luṭhati.<br />
05080221 āsādita-haviṣi barhiṣi dūṣite mayopālabdho bhīta-bhīta ḥ sapady uparatarāsa<br />
ṛṣi-kumāravad avahita-karaṇa-kalāpa āste.<br />
05080231 ki ṃ vā are ācarita ṃ tapas tapasvinyānayā yad iyam avani ḥ savinayakṛṣṇa-sāra-tanaya-tanutara-subhaga-śivatamākhara-khura-pada-paṅktibhir<br />
draviṇa-<br />
vidhurāturasya kṛpaṇasya mama draviṇa-padavī ṃ sūcayanty ātmāna ṃ ca sarvataḥ<br />
kṛta-kautuka ṃ dvijānā ṃ svargāpavarga-kāmānā ṃ deva-yajana ṃ karoti.<br />
05080241 api svid asau bhagavān uḍu-patir ena ṃ mṛga-pati-bhayān mṛta-mātaraṃ<br />
mṛga-bālaka ṃ svāśrama-paribhraṣṭam anukampayā kṛpaṇa-jana-vatsala ḥ paripāti.<br />
05080251 ki ṃ vātmaja-viśleṣa-jvara-dava-dahana-śikhābhir upatapyamāna-hṛdaya-<br />
sthala-nalinīka ṃ mām upasṛta-mṛgī-tanaya ṃ śiśira-śāntānurāga-guṇita-nija-vadana-<br />
salilāmṛtamaya-gabhastibhi ḥ svadhayatīti ca.<br />
05080261 evam aghaṭamāna-manorathākula-hṛdayo mṛga-dārakābhāsena svārabdhakarmaṇā<br />
yogārambhaṇato vibhraṃśita ḥ sa yoga-tāpaso bhagavad-ārādhana-lakṣaṇ<br />
āc ca<br />
katham itarathā jāty-antara eṇa-kuṇaka āsaṅga ḥ sākṣān niḥśreyasa-pratipakṣ<br />
atayā<br />
prāk-parityakta-dustyaja-hṛdayābhijātasya tasyaivam antarāya-vihatayogārambhaṇasya<br />
rājarṣer bharatasya tāvan mṛgārbhaka-poṣaṇa-pālana-prīṇana-<br />
lālanānuṣaṅgeṇāvigaṇayata ātmānam ahir ivākhu-bila ṃ duratikrama ḥ kāla ḥ karālarabhasa<br />
āpadyata.<br />
05080271 tadānīm api pārśva-vartinam ātmajam ivānuśocantam abhivīkṣamāṇo mṛ<br />
ga<br />
evābhiniveśita-manā visṛjya lokam ima ṃ saha mṛgeṇa kalevara ṃ mṛtam anu na mṛta-<br />
janmānusmṛtir itaravan mṛga-śarīram avāpa.<br />
05080281 tatrāpi ha vā ātmano mṛgatva-kāraṇa ṃ bhagavad-ārādhanasamīhānubhāvenānusmṛtya<br />
bhṛśam anutapyamāna āha.<br />
05080291 aho kaṣṭa ṃ bhraṣṭo’ham ātmavatām anupathād yad-vimukta-samasta-saṅ<br />
gasya<br />
vivikta-puṇyāraṇya-śaraṇasyātmavata ātmani sarveṣām ātmanā ṃ bhagavati vāsudeve<br />
tad-anuśravaṇa-manana-saṅkīrtanārādhanānusmaraṇ<br />
ābhiyogenāśūnya-sakala-yāmena<br />
kālena samāveśita ṃ samāhita ṃ kārtsnyena manas tat tu punar mamābudhasyārān<br />
mṛga-sutam anu parisusrāva.<br />
05080301 ity eva ṃ nigūḍha-nirvedo visṛjya mṛgī ṃ mātara ṃ punar bhagavat-kṣ<br />
etram<br />
upaśama-śīla-muni-gaṇa-dayita ṃ śālagrāma ṃ pulastya-pulahāśrama ṃ kālañjarāt<br />
pratyājagāma.<br />
05080311 tasminn api kāla ṃ pratīkṣamāṇa ḥ saṅgāc ca bhṛśam udvigna ātma-sahacaraḥ<br />
śuṣka-parṇa-tṛṇa-vīrudhā vartamāno mṛgatva-nimittāvasānam eva gaṇayan mṛga-<br />
śarīra ṃ tīrthodaka-klinnam ut-sasarja.<br />
0509001 śrī-śuka uvāca
05090011 atha kasyacid dvija-varasyāṅgiraḥ-pravarasya śama-dama-tapaḥ-<br />
svādhyāyādhyayana-tyāga-santoṣa-titikṣā-praśraya-vidyānasūyātma-jñānānanda-<br />
yuktasyātma-sadṛśa-śruta-śīlācāra-rūpaudārya-guṇā nava sodaryā aṅ<br />
gajā babhūvur<br />
mithuna ṃ ca yavīyasyā ṃ bhāryāyām<br />
yas tu tatra pumāṃs ta ṃ parama-bhāgavata ṃ rājarṣi-pravara ṃ bharatam utsṛṣṭa-<br />
mṛga-śarīra ṃ carama-śarīreṇa vipratva ṃ gatam āhu ḥ.<br />
05090021 tatrāpi svajana-saṅgāc ca bhṛśam udvijamāno bhagavata ḥ karma-bandhavidhvaṃsana-śravaṇa-smaraṇa-guṇa-vivaraṇa-caraṇāravinda-yugala<br />
ṃ manasā vidadhad<br />
ātmana ḥ pratighātam āśaṅkamāno bhagavad-anugraheṇānusmṛ<br />
ta-sva-pūrva-janmāvalir<br />
ātmānam unmatta-jaḍāndha-badhira-svarūpeṇa darśayām āsa lokasya.<br />
05090031 tasyāpi ha vā ātmajasya vipra ḥ putra-snehānubaddha-manā āsamāvartanāt<br />
saṃskārān yathopadeśa ṃ vidadhāna upanītasya ca puna ḥ śaucācamanādīn karmaniyamān<br />
anabhipretān api samaśikṣayad anuśiṣṭena hi bhāvya ṃ pitu ḥ putreṇeti.<br />
05090041 sa cāpi tad u ha pitṛ-sannidhāv evāsadhrīcīnam iva sma karoti chandāṃ<br />
sy<br />
adhyāpayiṣyan saha vyāhṛtibhi ḥ sapraṇava-śiras tripadī ṃ sāvitrī ṃ graiṣma-<br />
vāsantikān māsān adhīyānam apy asamaveta-rūpa ṃ grāhayām āsa.<br />
05090051 eva ṃ sva-tanuja ātmany anurāgāveśita-citta ḥ śaucādhyayana-vrataniyama-gurv-anala-śuśrūṣaṇādy-aupakurvāṇaka-karmāṇ<br />
y anabhiyuktāny api<br />
samanuśiṣṭena bhāvyam ity asad-āgraha ḥ putram anuśāsya svaya ṃ tāvad anadhigatamanoratha<br />
ḥ kālenāpramattena svaya ṃ gṛha eva pramatta upasaṃhṛta ḥ.<br />
05090061 atha yavīyasī dvija-satī sva-garbha-jāta ṃ mithuna ṃ sapatnyā upanyasya<br />
svayam anusaṃsthayā patilokam agāt.<br />
05090071 pitary uparate bhrātara enam atat-prabhāva-vidas trayyā ṃ vidyāyām eva<br />
paryavasita-matayo na para-vidyāyā ṃ jaḍ<br />
a-matir iti bhrātur anuśāsana-nirbandhān<br />
nyavṛtsanta.<br />
05090081 sa ca prākṛtair dvipada-paśubhir unmatta-jaḍ<br />
a-badhira-mūkety<br />
abhibhāṣyamāṇo yadā tad-anurūpāṇi prabhāṣate karmāṇi ca kāryamāṇa ḥ parecchayā<br />
karoti viṣṭito vetanato vā yācñyā yadṛcchayā vopasāditam alpa ṃ bahu mṛṣṭaṃ<br />
kadanna ṃ vābhyavaharati para ṃ nendriya-prīti-nimittam.<br />
05090091 nitya-nivṛtta-nimitta-sva-siddha-viśuddhānubhavānanda-svātma-<br />
lābhādhigama ḥ sukha-duḥkhayor dvandva-nimittayor asambhāvita-dehābhimāna ḥ.<br />
05090101 śītoṣṇa-vāta-varṣeṣu vṛṣa ivānāvṛtāṅga ḥ pīna ḥ saṃhananāṅga ḥ sthaṇḍila-<br />
saṃveśanānunmardanāmajjana-rajasā mahāmaṇir ivānabhivyakta-brahma-varcasaḥ<br />
kupaṭāvṛta-kaṭir upavītenoru-maṣiṇā dvijātir iti brahma-bandhur iti saṃjñayātaj-<br />
jñajanāvamato vicacāra.<br />
05090111 yadā tu parata āhāra ṃ karma-vetanata īhamāna ḥ sva-bhrātṛ<br />
bhir api<br />
kedāra-karmaṇi nirūpitas tad api karoti kintu na sama ṃ viṣama ṃ nyūnam adhikam<br />
iti veda kaṇa-piṇyāka-phalī-karaṇa-kulmāṣa-sthālīpurīṣādīny apy amṛ<br />
tavad<br />
abhyavaharati.<br />
05090121 atha kadācit kaścid vṛṣala-patir bhadra-kālyai puruṣ<br />
a-paśum<br />
ālabhatāpatya-kāma ḥ.<br />
05090131 tasya ha daiva-muktasya paśo ḥ padavī ṃ tad-anucarā ḥ paridhāvanto niśi<br />
niśītha-samaye tamasāvṛ<br />
tāyām anadhigata-paśava ākasmikena vidhinā kedārān<br />
vīrāsanena mṛga-varāhādibhya ḥ saṃrakṣamāṇam aṅgiraḥ-pravara-sutam apaśyan.<br />
05090141 atha ta enam anavadya-lakṣaṇam avamṛśya bhartṛ-karma-niṣpatti ṃ manyamānā<br />
baddhvā raśanayā caṇḍikā-gṛham upaninyur mudā vikasita-vadanā ḥ.<br />
05090151 atha paṇayas ta ṃ sva-vidhinābhiṣicyāhatena vāsasācchādya bhūṣaṇālepa-<br />
srak-tilakādibhir upaskṛta ṃ bhuktavanta ṃ dhūpa-dīpa-mālya-lāja-kisalayāṅkura-<br />
phalopahāropetayā vaiśasa-saṃsthayā mahatā gīta-stuti-mṛdaṅga-paṇava-ghoṣeṇ<br />
a ca<br />
puruṣa-paśu ṃ bhadra-kālyā ḥ purata upaveśayām āsu ḥ.<br />
05090161 atha vṛṣala-rāja-paṇi ḥ puruṣa-paśor asṛg-āsavena devī ṃ bhadra-kālīṃ<br />
yakṣyamāṇas tad-abhimantritam asim ati-karāla-niśitam upādade.<br />
05090171 iti teṣā ṃ vṛṣalānā ṃ rajas-tamaḥ-prakṛtīnā ṃ dhana-mada-raja-utsiktamanasā<br />
ṃ bhagavat-kalā-vīra-kula ṃ kadarthī-kṛtyotpathena svaira ṃ viharatāṃ<br />
hiṃsā-vihārāṇā ṃ karmāti-dāruṇa ṃ yad brahma-bhūtasya sākṣād brahmarṣ<br />
i-sutasya<br />
nirvairasya sarva-bhūta-suhṛda ḥ sūnāyām apy ananumatam ālambhana ṃ tad upalabhya<br />
brahma-tejasāti-durviṣaheṇa dandahyamānena vapuṣā sahasoccacāṭ<br />
a saiva devī<br />
bhadra-kālī.<br />
05090181 bhṛśam amarṣa-roṣāveśa-rabhasa-vilasita-bhru-kuṭi-viṭapa-kuṭila-<br />
daṃṣṭrāruṇekṣaṇāṭopāti-bhayānaka-vadanā hantu-kāmeveda ṃ mahāṭṭa-hāsam atisaṃrambheṇa<br />
vimuñcantī tata utpatya pāpīyasā ṃ duṣṭānā ṃ tenaivāsinā vivṛkṇa-<br />
śīrṣṇā ṃ galāt sravantam asṛg-āsavam atyuṣṇa ṃ saha gaṇena nipīyāti-pāna-madavihvaloccaistarā<br />
ṃ sva-pārṣadai ḥ saha jagau nanarta ca vijahāra ca śiraḥ-kanduka-<br />
līlayā.
05090191 evam eva khalu mahad-abhicārāti-krama ḥ kārtsnyenātmane phalati.<br />
05090201 na vā etad viṣṇudatta mahad-adbhuta ṃ yad asambhrama ḥ sva-śiraś-chedana<br />
āpatite’pi vimukta-dehādy-ātma-bhāva-sudṛḍha-hṛdaya-granthīnā ṃ sarva-sattvasuhṛd-ātmanā<br />
ṃ nirvairāṇā ṃ sākṣād bhagavatānimiṣ<br />
āri-varāyudhenāpramattena tais<br />
tair bhāvai ḥ parirakṣyamāṇānā ṃ tat-pāda-mūlam akutaścid-bhayam upasṛtānāṃ<br />
bhāgavata-paramahaṃsānām.<br />
0510001 śrī-śuka uvāca<br />
05100011 atha sindhu-sauvīra-pate rahūgaṇasya vrajata ikṣumatyās taṭe tat-kulapatinā<br />
śibikā-vāha-puruṣānveṣaṇa-samaye daivenopasādita ḥ sa dvija-vara upalabdha<br />
eṣa pīvā yuvā saṃhananāṅgo go-kharavad dhura ṃ voḍhum alam iti pūrva-viṣṭi-<br />
gṛhītai ḥ saha gṛhīta ḥ prasabham atad-arha uvāha śibikā ṃ sa mahānubhāva ḥ.<br />
05100021 yadā hi dvija-varasyeṣu-mātrāvalokānugater na samāhitā puruṣ<br />
a-gatis<br />
tadā viṣama-gatā ṃ sva-śibikā ṃ rahūgaṇa upadhārya puruṣ<br />
ān adhivahata āha he<br />
voḍhāra ḥ sādhv atikramata kim iti viṣamam uhyate yānam iti.<br />
05100031 atha ta īśvara-vaca ḥ sopālambham upākarṇyopāya-turīyāc chaṅ<br />
kita-manasas<br />
ta ṃ vijñāpayā ṃ babhūvu ḥ.<br />
05100041 na vaya ṃ nara-deva pramattā bhavan-niyamānupathā ḥ sādhv eva vahāmaḥ<br />
ayam adhunaiva niyukto’pi na druta ṃ vrajati nānena saha voḍhum u ha vayaṃ<br />
pārayāma iti.<br />
05100051 sāṃsargiko doṣa eva nūnam ekasyāpi sarveṣā ṃ sāṃsargikāṇā ṃ bhavitum<br />
arhatīti niścitya niśamya kṛpaṇa-vaco rājā rahūgaṇa upāsita-vṛddho’pi nisargeṇ<br />
a<br />
balāt kṛta īṣad-utthita-manyur avispaṣṭa-brahma-tejasa ṃ jāta-vedasam iva<br />
rajasāvṛta-matir āha.<br />
05100061 aho kaṣṭa ṃ bhrātar vyaktam uru-pariśrānto dīrgham adhvānam eka eva<br />
ūhivān sucira ṃ nāti-pīvā na saṃhananāṅ<br />
go jarasā copadruto bhavān sakhe no<br />
evāpara ete saṅghaṭṭina iti bahu-vipralabdho’py avidyayā racita-dravya-guṇa-<br />
karmāśaya-sva-carama-kalevare’vastuni saṃsthāna-viśeṣe’ha ṃ mamety<br />
anadhyāropita-mithyā-pratyayo brahma-bhūtas tūṣṇī ṃ śibikā ṃ pūrvavad uvāha.<br />
05100071 atha puna ḥ sva-śibikāyā ṃ viṣama-gatāyā ṃ prakupita uvāca rahūgaṇa ḥ kim<br />
idam are tva ṃ jīvan-mṛto mā ṃ kadarthī-kṛtya bhartṛ<br />
-śāsanam aticarasi pramattasya<br />
ca te karomi cikitsā ṃ daṇḍa-pāṇir iva janatāyā yathā prakṛti ṃ svā ṃ bhajiṣ<br />
yasa<br />
iti.<br />
05100081 eva ṃ bahv abaddham api bhāṣamāṇa ṃ nara-devābhimāna ṃ rajasā<br />
tamasānuviddhena madena tiraskṛtāśeṣa-bhagavat-priya-niketa ṃ paṇḍita-mānina ṃ sa<br />
bhagavān brāhmaṇo brahma-bhūta-sarva-bhūta-suhṛd-ātmā yogeśvara-caryāyā ṃ nātivyutpanna-mati<br />
ṃ smayamāna iva vigata-smaya idam āha.<br />
0510009 brāhmaṇa uvāca<br />
05100091 tvayodita ṃ vyaktam avipralabdhaṃ<br />
05100092 bhartu ḥ sa me syād yadi vīra bhāraḥ<br />
05100093 gantur yadi syād adhigamyam adhvā<br />
05100094 pīveti rāśau na vidā ṃ pravādaḥ<br />
05100101 sthaulya ṃ kārśya ṃ vyādhaya ādhayaś ca<br />
05100102 kṣut t ṛḍ bhaya ṃ kalir icchā jarā ca<br />
05100103 nidrā ratir manyur aha ṃ mada ḥ śuco<br />
05100104 dehena jātasya hi me na santi<br />
05100111 jīvan-mṛtatva ṃ niyamena rājan<br />
05100112 ādyantavad yad vikṛtasya dṛṣṭam<br />
05100113 sva-svāmya-bhāvo dhruva īḍya yatra<br />
05100114 tarhy ucyate’sau vidhikṛtya-yogaḥ<br />
05100121 viśeṣa-buddher vivara ṃ manāk ca<br />
05100122 paśyāma yan na vyavahārato’nyat<br />
05100123 ka īśvaras tatra kim īśitavyaṃ<br />
05100124 tathāpi rājan karavāma ki ṃ te<br />
05100131 unmatta-matta-jaḍavat sva-saṃsthāṃ<br />
05100132 gatasya me vīra cikitsitena<br />
05100133 artha ḥ kiyān bhavatā śikṣitena<br />
05100134 stabdha-pramattasya ca piṣṭapeṣaḥ<br />
0510014 śrī-śuka uvāca<br />
05100141 etāvad anuvāda-paribhāṣ<br />
ayā pratyudīrya muni-vara upaśama-śīla<br />
uparatānātmya-nimitta upabhogena karmārabdha ṃ vyapanayan rāja-yānam api<br />
tathovāha.<br />
05100151 sa cāpi pāṇḍaveya sindhu-sauvīra-patis tattva-jijñāsāyā ṃ samyakśraddhayādhikṛtādhikāras<br />
tad dhṛdaya-granthi-mocana ṃ dvija-vaca āśrutya bahuyoga-grantha-sammata<br />
ṃ tvarayāvaruhya śirasā pāda-mūlam upasṛta ḥ kṣ<br />
amāpayan
vigata-nṛpa-deva-smaya uvāca.<br />
05100161 kas tva ṃ nigūḍhaś carasi dvijānāṃ<br />
05100162 bibharṣi sūtra ṃ katamo’vadhūtaḥ<br />
05100163 kasyāsi kutratya ihāpi kasmāt<br />
05100164 kṣemāya naś ced asi nota śuklaḥ<br />
05100171 nāha ṃ viśaṅke sura-rāja-vajrān<br />
05100172 na tryakṣa-śūlān na yamasya daṇḍāt<br />
05100173 nāgny-arka-somānila-vittapāstrāc<br />
05100174 chaṅke bhṛśa ṃ brahma-kulāvamānāt<br />
05100181 tad brūhy asaṅgo jaḍavan nigūḍha-<br />
05100182 vijñāna-vīryo vicarasy apāraḥ<br />
05100183 vacāṃsi yoga-grathitāni sādho<br />
05100184 na na ḥ kṣamante manasāpi bhettum<br />
05100191 aha ṃ ca yogeśvaram ātma-tattva-<br />
05100192 vidā ṃ munīnā ṃ parama ṃ guru ṃ vai<br />
05100193 praṣṭu ṃ pravṛtta ḥ kim ihāraṇa ṃ tat<br />
05100194 sākṣād dhari ṃ jñāna-kalāvatīrṇam<br />
05100201 sa vai bhavā… loka-nirīkṣaṇārtham<br />
05100202 avyakta-liṅgo vicaraty api svit<br />
05100203 yogeśvarāṇā ṃ gatim andha-buddhiḥ<br />
05100204 katha ṃ vicakṣīta gṛhānubandhaḥ<br />
05100211 dṛṣṭa ḥ śrama ḥ karmata ātmano vai<br />
05100212 bhartur gantur bhavataś cānumanye<br />
05100213 yathāsatodānayanādy-abhāvāt<br />
05100214 samūla iṣṭo vyavahāra-mārgaḥ<br />
05100221 sthāly-agni-tāpāt payaso’bhitāpas<br />
05100222 tat-tāpatas taṇḍula-garbha-randhiḥ<br />
05100223 dehendriyāsvāśaya-sannikarṣāt<br />
05100224 tat-saṃsṛti ḥ puruṣasyānurodhāt<br />
05100231 śāstābhigoptā nṛpati ḥ prajānāṃ<br />
05100232 ya ḥ kiṅkaro vai na pinaṣṭi piṣṭam<br />
05100233 sva-dharmam ārādhanam acyutasya<br />
05100234 yad īhamāno vijahāty aghaugham<br />
05100241 tan me bhavān nara-devābhimāna-<br />
05100242 madena tucchīkṛta-sattamasya<br />
05100243 kṛṣīṣṭa maitrī-dṛśam ārta-bandho<br />
05100244 yathā tare sad-avadhyānam aṃhaḥ<br />
05100251 na vikriyā viśva-suhṛt-sakhasya<br />
05100252 sāmyena vītābhimates tavāpi<br />
05100253 mahad-vimānāt sva-kṛtād dhi mādṛṅ<br />
05100254 naṅkṣyaty adūrād api śūlapāṇiḥ<br />
0511001 brāhmaṇa uvāca<br />
05110011 akovida ḥ kovida-vāda-vādān<br />
05110012 vadasy atho nāti-vidā ṃ variṣṭhaḥ<br />
05110013 na sūrayo hi vyavahāram enaṃ<br />
05110014 tattvāvamarśena sahāmananti<br />
05110021 tathaiva rājann uru-gārhamedha-<br />
05110022 vitāna-vidyoru-vijṛmbhiteṣu<br />
05110023 na veda-vādeṣu hi tattva-vādaḥ<br />
05110024 prāyeṇa śuddho nu cakāsti sādhuḥ<br />
05110031 na tasya tattva-grahaṇāya sākṣād<br />
05110032 varīyasīr api vāca ḥ samāsan<br />
05110033 svapne niruktyā gṛhamedhi-saukhyaṃ<br />
05110034 na yasya heyānumita ṃ svaya ṃ syāt<br />
05110041 yāvan mano rajasā pūruṣasya<br />
05110042 sattvena vā tamasā vānuruddham<br />
05110043 cetobhir ākūtibhir ātanoti<br />
05110044 niraṅkuśa ṃ kuśala ṃ cetara ṃ vā<br />
05110051 sa vāsanātmā viṣayoparakto<br />
05110052 guṇa-pravāho vikṛta ḥ ṣoḍaśātmā<br />
05110053 bibhrat pṛthaṅ-nāmabhi rūpa-bhedam<br />
05110054 antar-bahiṣṭva ṃ ca purais tanoti<br />
05110061 duḥkha ṃ sukha ṃ vyatirikta ṃ ca tīvraṃ<br />
05110062 kālopapanna ṃ phalam āvyanakti
05110063 āliṅgya māyā-racitāntarātmā<br />
05110064 sva-dehina ṃ saṃsṛti-cakra-kūṭaḥ<br />
05110071 tāvān aya ṃ vyavahāra ḥ sadāviḥ<br />
05110072 kṣetrajña-sākṣyo bhavati sthūla-sūkṣmaḥ<br />
05110073 tasmān mano liṅgam ado vadanti<br />
05110074 guṇāguṇatvasya parāvarasya<br />
05110081 guṇānurakta ṃ vyasanāya jantoḥ<br />
05110082 kṣemāya nairguṇyam atho mana ḥ syāt<br />
05110083 yathā pradīpo ghṛta-vartim aśnan<br />
05110084 śikhā ḥ sadhūmā bhajati hy anyadā svam<br />
05110085 pada ṃ tathā guṇa-karmānubaddhaṃ<br />
05110086 vṛttīr mana ḥ śrayate’nyatra tattvam<br />
05110091 ekādaśāsan manaso hi vṛttaya<br />
05110092 ākūtaya ḥ pañca dhiyo’bhimānaḥ<br />
05110093 mātrāṇi karmāṇi pura ṃ ca tāsāṃ<br />
05110094 vadanti haikādaśa vīra bhūmīḥ<br />
05110101 gandhākṛti-sparśa-rasa-śravāṃsi<br />
05110102 visarga-raty-arty-abhijalpa-śilpāḥ<br />
05110103 ekādaśa ṃ svīkaraṇa ṃ mameti<br />
05110104 śayyām aha ṃ dvādaśam eka āhuḥ<br />
05110111 dravya-svabhāvāśaya-karma-kālair<br />
05110112 ekādaśāmī manaso vikārāḥ<br />
05110113 sahasraśa ḥ śataśa ḥ koṭiśaś ca<br />
05110114 kṣetrajñato na mitho na svata ḥ syuḥ<br />
05110121 kṣetrajña etā manaso vibhūtīr<br />
05110122 jīvasya māyā-racitasya nityāḥ<br />
05110123 āvirhitā ḥ kvāpi tirohitāś ca<br />
05110124 śuddho vicaṣṭe hy aviśuddha-kartuḥ<br />
05110131 kṣetrajña ātmā puruṣa ḥ purāṇaḥ<br />
05110132 sākṣāt svaya ṃ jyotir aja ḥ pareśaḥ<br />
05110133 nārāyaṇo bhagavān vāsudevaḥ<br />
05110134 sva-māyayātmany avadhīyamānaḥ<br />
05110141 yathānila ḥ sthāvara-jaṅgamānām<br />
05110142 ātma-svarūpeṇa niviṣṭa īśet<br />
05110143 eva ṃ paro bhagavān vāsudevaḥ<br />
05110144 kṣetrajña ātmedam anupraviṣṭaḥ<br />
05110151 na yāvad etā ṃ tanu-bhṛn narendra<br />
05110152 vidhūya māyā ṃ vayunodayena<br />
05110153 vimukta-saṅgo jita-ṣaṭ-sapatno<br />
05110154 vedātma-tattva ṃ bhramatīha tāvat<br />
05110161 na yāvad etan mana ātma-liṅgaṃ<br />
05110162 saṃsāra-tāpāvapana ṃ janasya<br />
05110163 yac choka-mohāmaya-rāga-lobha-<br />
05110164 vairānubandha ṃ mamatā ṃ vidhatte<br />
05110171 bhrātṛvyam ena ṃ tad adabhra-vīryam<br />
05110172 upekṣayādhyedhitam apramattaḥ<br />
05110173 guror hareś caraṇopāsanāstro<br />
05110174 jahi vyalīka ṃ svayam ātma-moṣam<br />
0512001 rahūgaṇa uvāca<br />
05120011 namo nama ḥ kāraṇa-vigrahāya<br />
05120012 svarūpa-tucchīkṛta-vigrahāya<br />
05120013 namo’vadhūta dvija-bandhu-liṅga-<br />
05120014 nigūḍha-nityānubhavāya tubhyam<br />
05120021 jvarāmayārtasya yathāgada ṃ sat<br />
05120022 nidāgha-dagdhasya yathā himāmbhaḥ<br />
05120023 kudeha-mānāhi-vidaṣṭa-dṛṣṭeḥ<br />
05120024 brahman vacas te’mṛtam auṣadha ṃ me<br />
05120031 tasmād bhavanta ṃ mama saṃśayārthaṃ<br />
05120032 prakṣyāmi paścād adhunā subodham<br />
05120033 adhyātma-yoga-grathita ṃ tavoktam<br />
05120034 ākhyāhi kautūhala-cetaso me<br />
05120041 yad āha yogeśvara dṛśyamānaṃ<br />
05120042 kriyā-phala ṃ sad-vyavahāra-mūlam<br />
05120043 na hy añjasā tattva-vimarśanāya
05120044 bhavān amuṣmin bhramate mano me<br />
0512005 brāhmaṇa uvāca<br />
05120051 aya ṃ jano nāma calan pṛthivyāṃ<br />
05120052 ya ḥ pārthiva ḥ pārthiva kasya hetoḥ<br />
05120053 tasyāpi cāṅghryor adhi gulpha-jaṅghā-<br />
05120054 jānūru-madhyora-śirodharāṃsāḥ<br />
05120061 aṃse’dhi dārvī śibikā ca yasyāṃ<br />
05120062 sauvīra-rājety apadeśa āste<br />
05120063 yasmin bhavān rūḍha-nijābhimāno<br />
05120064 rājāsmi sindhuṣv iti durmadāndhaḥ<br />
05120071 śocyān imāṃs tvam adhikaṣṭa-dīnān<br />
05120072 viṣṭyā nigṛhṇan niranugraho’si<br />
05120073 janasya goptāsmi vikatthamāno<br />
05120074 na śobhase vṛddha-sabhāsu dhṛṣṭaḥ<br />
05120081 yadā kṣitāv eva carācarasya<br />
05120082 vidāma niṣṭhā ṃ prabhava ṃ ca nityam<br />
05120083 tan nāmato’nyad vyavahāra-mūlaṃ<br />
05120084 nirūpyatā ṃ sat-kriyayānumeyam<br />
05120091 eva ṃ nirukta ṃ kṣiti-śabda-vṛttam<br />
05120092 asan nidhānāt paramāṇavo ye<br />
05120093 avidyayā manasā kalpitās te<br />
05120094 yeṣā ṃ samūhena kṛto viśeṣaḥ<br />
05120101 eva ṃ kṛśa ṃ sthūlam aṇur bṛhad yad<br />
05120102 asac ca saj jīvam ajīvam anyat<br />
05120103 dravya-svabhāvāśaya-kāla-karma-<br />
05120104 nāmnājayāvehi kṛta ṃ dvitīyam<br />
05120111 jñāna ṃ viśuddha ṃ paramārtham ekam<br />
05120112 anantara ṃ tv abahir brahma satyam<br />
05120113 pratyak praśānta ṃ bhagavac-chabda-saṃjñaṃ<br />
05120114 yad vāsudeva ṃ kavayo vadanti<br />
05120121 rahūgaṇaitat tapasā na yāti<br />
05120122 na cejyayā nirvapaṇād gṛhād vā<br />
05120123 na cchandasā naiva jalāgni-sūryair<br />
05120124 vinā mahat-pāda-rajo-'bhiṣekam<br />
05120131 yatrottamaśloka-guṇānuvādaḥ<br />
05120132 prastūyate grāmya-kathā-vighātaḥ<br />
05120133 niṣevyamāṇo’nudina ṃ mumukṣor<br />
05120134 mati ṃ satī ṃ yacchati vāsudeve<br />
05120141 aha ṃ purā bharato nāma rājā<br />
05120142 vimukta-dṛṣṭa-śruta-saṅga-bandhaḥ<br />
05120143 ārādhana ṃ bhagavata īhamāno<br />
05120144 mṛgo’bhava ṃ mṛga-saṅgād dhatārthaḥ<br />
05120151 sā mā ṃ smṛtir mṛga-dehe’pi vīra<br />
05120152 kṛṣṇārcana-prabhavā no jahāti<br />
05120153 atho aha ṃ jana-saṅgād asaṅgo<br />
05120154 viśaṅkamāno’vivṛtaś carāmi<br />
05120161 tasmān naro’saṅga-susaṅga-jāta-<br />
05120162 jñānāsinehaiva vivṛkṇa-mohaḥ<br />
05120163 hari ṃ tad-īhā-kathana-śrutābhyāṃ<br />
05120164 labdha-smṛtir yāty atipāram adhvanaḥ<br />
0513001 brāhmaṇa uvāca<br />
05130011 duratyaye’dhvany ajayā niveśito<br />
05130012 rajas-tamaḥ-sattva-vibhakta-karmadṛk<br />
05130013 sa eṣa sārtho’rtha-para ḥ paribhraman<br />
05130014 bhavāṭavī ṃ yāti na śarma vindati<br />
05130021 yasyām ime ṣa ṇ nara-deva dasyavaḥ<br />
05130022 sārtha ṃ vilumpanti kunāyaka ṃ balāt<br />
05130023 gomāyavo yatra haranti sārthikaṃ<br />
05130024 pramattam āviśya yathoraṇa ṃ vṛkāḥ<br />
05130031 prabhūta-vīrut-tṛṇa-gulma-gahvare<br />
05130032 kaṭhora-daṃśair maśakair upadrutaḥ<br />
05130033 kvacit tu gandharva-pura ṃ prapaśyati<br />
05130034 kvacit kvacic cāśu-rayolmuka-graham<br />
05130041 nivāsa-toya-draviṇātma-buddhis
05130042 tatas tato dhāvati bho aṭavyām<br />
05130043 kvacic ca vātyotthita-pāṃsu-dhūmrā<br />
05130044 diśo na jānāti rajas-valākṣaḥ<br />
05130051 adṛśya-jhillī-svana-karṇa-śūla<br />
05130052 ulūka-vāgbhir vyathitāntarātmā<br />
05130053 apuṇya-vṛkṣān śrayate kṣudhārdito<br />
05130054 marīci-toyāny abhidhāvati kvacit<br />
05130061 kvacid vitoyā ḥ sarito’bhiyāti<br />
05130062 paraspara ṃ cālaṣate nirandhaḥ<br />
05130063 āsādya dāva ṃ kvacid agni-tapto<br />
05130064 nirvidyate kva ca yakṣair hṛtāsuḥ<br />
05130071 śūrair hṛta-sva ḥ kva ca nirviṇṇa-cetāḥ<br />
05130072 śocan vimuhyann upayāti kaśmalam<br />
05130073 kvacic ca gandharva-pura ṃ praviṣṭaḥ<br />
05130074 pramodate nirvṛtavan muhūrtam<br />
05130081 calan kvacit kaṇṭaka-śarkarāṅghrir<br />
05130082 nagārurukṣur vimanā ivāste<br />
05130083 pade pade’bhyantara-vahninārditaḥ<br />
05130084 kauṭumbika ḥ krudhyati vai janāya<br />
05130091 kvacin nigīrṇo’jagarāhinā jano<br />
05130092 nāvaiti kiñcid vipine’paviddhaḥ<br />
05130093 daṣṭa ḥ sma śete kva ca danda-śūkair<br />
05130094 andho’ndha-kūpe patitas tamisre<br />
05130101 karhi sma cit kṣudra-rasān vicinvaṃs<br />
05130102 tan-makṣikābhir vyathito vimānaḥ<br />
05130103 tatrāti-kṛcchrāt pratilabdhamāno<br />
05130104 balād vilumpanty atha ta ṃ tato’nye<br />
05130111 kvacic ca śītātapa-vāta-varṣa-<br />
05130112 pratikriyā ṃ kartum anīśa āste<br />
05130113 kvacin mitho vipaṇan yac ca kiñcid<br />
05130114 vidveṣam ṛcchaty uta vitta-śāṭhyāt<br />
05130121 kvacit kvacit kṣīṇa-dhanas tu tasmin<br />
05130122 śayyāsana-sthāna-vihāra-hīnaḥ<br />
05130123 yācan parād apratilabdha-kāmaḥ<br />
05130124 pārakya-dṛṣṭir labhate’vamānam<br />
05130131 anyonya-vitta-vyatiṣaṅga-vṛddha-<br />
05130132 vairānubandho vivahan mithaś ca<br />
05130133 adhvany amuṣminn uru-kṛcchra-vitta-<br />
05130134 bādhopasargair viharan vipannaḥ<br />
05130141 tāṃs tān vipannān sa hi tatra tatra<br />
05130142 vihāya jāta ṃ parigṛhya sārthaḥ<br />
05130143 āvartate’dyāpi na kaścid atra<br />
05130144 vīrādhvana ḥ pāram upaiti yogam<br />
05130151 manasvino nirjita-dig-gajendrā<br />
05130152 mameti sarve bhuvi baddha-vairāḥ<br />
05130153 mṛdhe śayīran na tu tad vrajanti<br />
05130154 yan nyasta-daṇḍo gata-vairo’bhiyāti<br />
05130161 prasajjati kvāpi latā-bhujāśrayas<br />
05130162 tad-āśrayāvyakta-pada-dvija-spṛhaḥ<br />
05130163 kvacit kadācid dhari-cakratas trasan<br />
05130164 sakhya ṃ vidhatte baka-kaṅka-gṛdhraiḥ<br />
05130171 tair vañcito haṃsa-kula ṃ samāviśann<br />
05130172 arocayan śīlam upaiti vānarān<br />
05130173 taj-jāti-rāsena sunirvṛtendriyaḥ<br />
05130174 parasparodvīkṣaṇa-vismṛtāvadhiḥ<br />
05130181 drumeṣu raṃsyan suta-dāra-vatsalo<br />
05130182 vyavāya-dīno vivaśa ḥ sva-bandhane<br />
05130183 kvacit pramādād giri-kandare patan<br />
05130184 vallī ṃ gṛhītvā gaja-bhīta āsthitaḥ<br />
05130191 ata ḥ kathañcit sa vimukta āpadaḥ<br />
05130192 punaś ca sārtha ṃ praviśaty arindama<br />
05130193 adhvany amuṣminn ajayā niveśito<br />
05130194 bhrama‘ jano’dyāpi na veda kaścana<br />
05130201 rahūgaṇa<br />
tvam api hy adhvano’sya
05130202 sannyasta-daṇḍa ḥ kṛta-bhūta-maitraḥ<br />
05130203 asaj-jitātmā hari-sevayā śitaṃ<br />
05130204 jñānāsim ādāya tarāti-pāram<br />
0513021 rājovāca<br />
05130211 aho nṛ-janmākhila-janma-śobhanaṃ<br />
05130212 ki ṃ janmabhis tv aparair apy amuṣmin<br />
05130213 na yad dhṛṣīkeśa-yaśaḥ-kṛtātmanāṃ<br />
05130214 mahātmanā ṃ va ḥ pracura ḥ samāgamaḥ<br />
05130221 na hy adbhuta ṃ tvac-caraṇābja-reṇubhir<br />
05130222 hatāṃhaso bhaktir adhokṣaje’malā<br />
05130223 mauhūrtikād yasya samāgamāc ca me<br />
05130224 dustarka-mūlo’pahato’vivekaḥ<br />
05130231 namo mahadbhyo’stu nama ḥ śiśubhyo<br />
05130232 namo yuvabhyo nama āvaṭubhyaḥ<br />
05130233 ye brāhmaṇā gām avadhūta-liṅgāś<br />
05130234 caranti tebhya ḥ śivam astu rājñām<br />
0513024 śrī-śuka uvāca<br />
05130241 ity evam uttarā-māta ḥ sa vai brahmarṣi-suta ḥ sindhu-pataya ātmasatattva<br />
ṃ vigaṇayata ḥ parānubhāva ḥ parama-kāruṇikatayopadiśya rahūgaṇ<br />
ena<br />
sakaruṇam abhivandita-caraṇa āpūrṇārṇava iva nibhṛta-karaṇormy-āśayo dharaṇ<br />
im<br />
imā ṃ vicacāra.<br />
05130251 sauvīra-patir api sujana-samavagata-paramātma-satattva ātmany<br />
avidyādhyāropitā ṃ ca dehātma-mati ṃ visasarja<br />
eva ṃ hi nṛpa bhagavad-āśritāśritānubhāva ḥ.<br />
0513026 rājovāca<br />
05130261 yo ha vā iha bahu-vidā mahā-bhāgavata tvayābhihita ḥ parokṣeṇ<br />
a vacasā<br />
jīva-loka-bhavādhvā sa hy ārya-manīṣayā kalpita-viṣayo nāñjasāvyutpanna-lokasamadhigamaḥ<br />
atha tad evaitad duravagama ṃ samavetānukalpena nirdiśyatām iti.<br />
0514001 sa hovāca<br />
05140011 sa eṣa dehātma-māninā ṃ sattvādi-guṇa-viśeṣa-vikalpita-kuśalāku-śala-<br />
samavahāra-vinirmita-vividha-dehāvalibhir viyoga-saṃyogādy-anādi-<br />
saṃsārānubhavasya dvāra-bhūtena ṣaḍ-indriya-vargeṇ<br />
a tasmin durgādhvavad<br />
asugame’dhvany āpatita īśvarasya bhagavato viṣṇor vaśa-vartinyā māyayā jīvaloko’ya<br />
ṃ yathā vaṇik-sārtho’rtha-para ḥ sva-deha-niṣpādita-karmānubhavaḥ<br />
śmaśānavad aśivatamāyā ṃ saṃsārāṭavyā ṃ gato nādyāpi viphala-bahu-pratiyogehas<br />
tat-tāpopaśamanī ṃ hari-guru-caraṇāravinda-madhukarānupadavīm avarundhe.<br />
05140021 yasyām u ha vā ete ṣaḍ-indriya-nāmāna ḥ karmaṇā dasyava eva te<br />
tad yathā puruṣasya dhana ṃ yat kiñcid dharmaupayika ṃ bahu-kṛcchrādhigata ṃ sākṣ<br />
āt<br />
parama-puruṣārādhana-lakṣaṇo yo’sau dharmas ta ṃ tu sāmparāya udāharanti<br />
tad-dharmya ṃ dhana ṃ darśana-sparśana-śravaṇāsvādanāvaghrāṇa-saṅkalpa-vyavasāya-<br />
gṛha-grāmyopabhogena kunāthasyājitātmano yathā sārthasya vilum-panti.<br />
05140031 atha ca yatra kauṭumbikā dārāpatyādayo nāmnā karmaṇā vṛka-sṛ<br />
gālā<br />
evānicchato’pi kadaryasya kuṭumbina uraṇakavat saṃrakṣyamāṇa ṃ miṣato’pi haranti.<br />
05140041 yathā hy anuvatsara ṃ kṛṣyamāṇam apy adagdha-bīja ṃ kṣetra ṃ punar<br />
evāvapana-kāle gulma-tṛṇa-vīrudbhir gahvaram iva bhavaty evam eva gṛhāśramaḥ<br />
karma-kṣetra ṃ yasmin na hi karmāṇy utsīdanti yad aya ṃ kāma-karaṇḍa eṣ<br />
a<br />
āvasatha ḥ.<br />
05140051 tatra gato daṃśa-maśaka-samāpasadair manujai ḥ śalabha-śakunta-taskaramūṣakādibhir<br />
uparudhyamāna-bahiḥ-prāṇa ḥ kvacit parivartamāno’sminn adhvany<br />
avidyā-kāma-karmabhir uparakta-manasānupapannārtha ṃ nara-loka ṃ gandharvanagaram<br />
upapannam iti mithyā-dṛṣṭir anupaśyati.<br />
05140061 tatra ca kvacid ātapodaka-nibhān viṣayān upadhāvati pāna-bhojanavyavāyādi-vyasana-lolupa<br />
ḥ.<br />
05140071 kvacic cāśeṣa-doṣa-niṣadana ṃ purīṣa-viśeṣa ṃ tad-varṇa-guṇa-nirmita-<br />
mati ḥ suvarṇam upāditsaty agni-kāma-kātara ivolmuka-piśācam.<br />
05140081 atha kadācin nivāsa-pānīya-draviṇādy-anekātmopajīvanābhiniveśa etasyāṃ<br />
saṃsārāṭavyām itas tata ḥ paridhāvati.<br />
05140091 kvacic ca vātyaupamyayā pramadayāroham āropitas tat-kāla-rajasā rajanībhūta<br />
ivāsādhu-maryādo rajas-valākṣ<br />
o’pi dig-devatā atirajas-vala-matir na<br />
vijānāti.<br />
05140101 kvacit sakṛd avagata-viṣaya-vaitathya ḥ svaya ṃ parābhidhyānena<br />
vibhraṃśita-smṛtis tayaiva marīci-toya-prāyāṃs<br />
tān evābhidhāvati.
05140111 kvacid ulūka-jhillī-svanavad ati-paruṣa-rabhasāṭopa ṃ pratyakṣaṃ<br />
parokṣa ṃ vā ripu-rāja-kula-nirbhartsitenāti-vyathita-karṇa-mūla-hṛdaya ḥ.<br />
05140121 sa yadā dugdha-pūrva-sukṛtas tadā kāraskara-kākatuṇḍādy-apuṇya-druma-<br />
latā-viṣoda-pānavad ubhayārtha-śūnya-draviṇān jīvan-mṛtān svaya ṃ jīvan-mriyamāṇ<br />
a<br />
upadhāvati.<br />
05140131 ekadāsat-prasaṅgān nikṛta-matir vyudaka-srotaḥ<br />
-skhalanavad ubhayato’pi<br />
duḥkhada ṃ pākhaṇḍam abhiyāti.<br />
05140141 yadā tu para-bādhayāndha ātmane nopanamati tadā hi pitṛ-putra-<br />
barhiṣmata ḥ pitṛ-putrān vā sa khalu bhakṣayati.<br />
05140151 kvacid āsādya gṛha ṃ dāvavat priyārtha-vidhuram asukhodarka ṃ śokāgninā<br />
dahyamāno bhṛśa ṃ nirvedam upagacchati.<br />
05140161 kvacit kāla-viṣa-mita-rāja-kula-rakṣasāpahṛta-priyatama-dhanāsuḥ<br />
pramṛtaka iva vigata-jīva-lakṣaṇa āste.<br />
05140171 kadācin manorathopagata-pitṛ-pitāmahādy asat sad iti svapna-nirvṛti-<br />
lakṣaṇam anubhavati.<br />
05140181 kvacid gṛhāśrama-karma-codanāti-bhara-girim ārurukṣamāṇo loka-vyasanakarṣita-manā<br />
ḥ kaṇṭaka-śarkarā-kṣetra ṃ praviśann iva sīdati.<br />
05140191 kvacic ca duḥsahena kāyābhyantara-vahninā gṛhīta-sāra ḥ sva-kuṭ<br />
umbāya<br />
krudhyati.<br />
05140201 sa eva punar nidrājagara-gṛhīto’ndhe tamasi magna ḥ śūnyāraṇ<br />
ya iva śete<br />
nānyat-kiñcana veda śava ivāpaviddha ḥ.<br />
05140211 kadācid bhagna-māna-daṃṣṭro durjana-danda-śūkair alabdha-nidrā-kṣaṇ<br />
o<br />
vyathita-hṛdayenānukṣīyamāṇa-vijñāno’ndha-kūpe’ndhavat patati.<br />
05140221 karhi sma cit kāma-madhu-lavān vicinvan yadā para-dāra-para-drav-yāṇ<br />
y<br />
avarundhāno rājñā svāmibhir vā nihata ḥ pataty apāre niraye.<br />
05140231 atha ca tasmād ubhayathāpi hi karmāsminn ātmana ḥ saṃ<br />
sārāvapanam<br />
udāharanti.<br />
05140241 muktas tato yadi bandhād devadatta upācchinatti tasmād api viṣṇ<br />
umitra<br />
ity anavasthiti ḥ.<br />
05140251 kvacic ca śīta-vātādy-anekādhidaivika-bhautikātmīyānā ṃ daśānāṃ<br />
pratinivāraṇe’kalpo duranta-cintayā viṣaṇṇa āste.<br />
05140261 kvacin mitho vyavaharan yat kiñcid dhanam anyebhyo vā kākiṇ<br />
ikā-mātram<br />
apy apaharan yat kiñcid vā vidveṣam eti vitta-śāṭhyāt.<br />
05140271 adhvany amuṣminn ima upasargās tathā sukha-duḥkha-rāga-dveṣa-<br />
bhayābhimāna-pramādonmāda-śoka-moha-lobha-mātsaryerṣyāva-māna-kṣut-pipāsādhi-<br />
vyādhi-janma-jarā-maraṇādaya ḥ.<br />
05140281 kvāpi deva-māyayā striyā bhuja-latopagūḍha ḥ praskanna-viveka-vijñāno<br />
yad-vihāra-gṛhārambhākula-hṛdayas tad-āśrayāvasakta-suta-duhitṛ-kalatra-<br />
bhāṣitāvaloka-viceṣṭitāpahṛta-hṛdaya ātmānam ajitātmāpāre’ndhe tamasi prahiṇoti.<br />
05140291 kadācid īśvarasya bhagavato viṣṇoś cakrāt paramāṇv-ādi-dvi-<br />
parārdhāpavarga-kālopalakṣaṇāt parivartitena vayasā raṃhasā harata ābrahma-tṛṇa-<br />
stambādīnā ṃ bhūtānām animiṣato miṣatā ṃ vitrasta-hṛdayas tam eveśvara ṃ kālacakra-nijāyudha<br />
ṃ sākṣād bhagavanta ṃ yajña-puruṣam anādṛtya pākhaṇḍa-devatāḥ<br />
kaṅka-gṛdhra-baka-vaṭa-prāyā ārya-samaya-parihṛtā ḥ sāṅketyenābhidhatte.<br />
05140301 yadā pākhaṇḍibhir ātma-vañcitais tair uru vañcito brahma-kulaṃ<br />
samāvasaṃs teṣā ṃ śīlam upanayanādi-śrauta-smārta-karmānuṣṭ<br />
hā-nena bhagavato<br />
yajña-puruṣasyārādhanam eva tad arocayan śūdra-kula ṃ bhajate nigamācāre’śuddhito<br />
yasya mithunī-bhāva ḥ kuṭumba-bharaṇa ṃ yathā vānara-jāte ḥ.<br />
05140311 tatrāpi niravarodha ḥ svaireṇa viharann ati-kṛpaṇa-buddhir anyonyamukha-nirīkṣaṇādinā<br />
grāmya-karmaṇaiva vismṛta-kālāvadhi ḥ.<br />
05140321 kvacid drumavad aihikārtheṣu gṛheṣu raṃsyan yathā vānara ḥ suta-dāravatsalo<br />
vyavāya-kṣaṇa ḥ.<br />
05140331 evam adhvany avarundhāno mṛtyu-gaja-bhayāt tamasi giri-kandara-prāye.<br />
05140341 kvacic chīta-vātādy-aneka-daivika-bhautikātmīyānā ṃ duḥkhānāṃ<br />
pratinivāraṇe’kalpo duranta-viṣaya-viṣaṇṇa āste.<br />
05140351 kvacin mitho vyavaharan yat kiñcid dhanam upayāti vitta-śāṭhyena.<br />
05140361 kvacit kṣīṇa-dhana ḥ śayyāsanāśanādy-upabhoga-vihīno yāvad apratilabdhamanorathopagatādāne’vasita-matis<br />
tatas tato’vamānādīni janād abhilabhate.<br />
05140371 eva ṃ vitta-vyatiṣaṅga-vivṛ<br />
ddha-vairānubandho’pi pūrva-vāsanayā mitha<br />
udvahaty athāpavahati.<br />
05140381 etasmin saṃ<br />
sārādhvani nānā-kleśopasarga-bādhita āpanna-vipanno yatra<br />
yas tam u ha vāvetaras tatra visṛjya jāta ṃ jātam upādāya śocan muhyan bibhyadvivadan<br />
krandan saṃhṛṣyan gāyan nahyamāna ḥ sādhu-varjito naivāvartate’dyāpi yata<br />
ārabdha eṣa nara-loka-sārtho yam adhvana ḥ pāram upadiśanti.
05140391 yad ida ṃ yogānuśāsana ṃ na vā etad avarundhate yan nyasta-daṇḍ<br />
ā munaya<br />
upaśama-śīlā uparatātmāna ḥ samavagacchanti.<br />
05140401 yad api dig-ibha-jayino yajvino ye vai rājarṣaya ḥ ki ṃ tu para ṃ mṛ<br />
dhe<br />
śayīrann asyām eva mameyam iti kṛta-vairānubandhāyā ṃ visṛjya svayam upasaṃhṛtā ḥ.<br />
05140411 karma-vallīm avalambya tata āpada ḥ kathañcin narakād vimukta ḥ punar apy<br />
eva ṃ saṃsārādhvani vartamāno nara-loka-sārtham upayāti evam upari gato’pi.<br />
0514043 tasyedam upagāyanti----<br />
05140421 ārṣabhasyeha rājarṣer manasāpi mahātmanaḥ<br />
05140423 nānuvartmārhati nṛpo makṣikeva garutmataḥ<br />
05140431 yo dustyajān dāra-sutān suhṛd rājya ṃ hṛdi-spṛśaḥ<br />
05140433 jahau yuvaiva malavad uttamaśloka-lālasaḥ<br />
05140441 yo dustyajān kṣiti-suta-svajanārtha-dārān<br />
05140442 prārthyā ṃ śriya ṃ sura-varai ḥ sadayāvalokām<br />
05140443 naicchan nṛpas tad-ucita ṃ mahatā ṃ madhudviṭ-<br />
05140444 sevānurakta-manasām abhavo’pi phalguḥ<br />
05140451 yajñāya dharma-pataye vidhi-naipuṇāya<br />
05140452 yogāya sāṅkhya-śirase prakṛtīśvarāya<br />
05140453 nārāyaṇāya haraye nama ity udāraṃ<br />
05140454 hāsyan mṛgatvam api ya ḥ samudājahāra<br />
05140461 ya ida ṃ bhāgavata-sabhājitāvadāta-guṇa-karmaṇo rājarṣ<br />
er<br />
bharatasyānucarita ṃ svasty-ayanam āyuṣya ṃ dhanya ṃ yaśasya ṃ svargyāpavargyaṃ<br />
vānuśṛṇoty ākhyāsyaty abhinandati ca sarvā evāśiṣ<br />
a ātmana āśāste na kāñcana<br />
parata iti.<br />
0515001 śrī-śuka uvāca<br />
05150011 bharatasyātmaja ḥ sumatir nāmābhihito yam u ha vāva kecit pākhaṇḍ<br />
ina<br />
ṛṣabha-padavīm anuvartamāna ṃ cānāryā aveda-samāmnātā ṃ devatā ṃ sva-manīṣ<br />
ayā<br />
pāpīyasyā kalau kalpayiṣyanti.<br />
05150021 tasmād vṛddhasenāyā ṃ devatājin-nāma putro’bhavat.<br />
05150031 athāsuryā ṃ tat-tanayo devadyumnas tato dhenumatyā ṃ suta ḥ parameṣṭ<br />
hī<br />
tasya suvarcalāyā ṃ pratīha upajāta ḥ.<br />
05150041 ya ātma-vidyām ākhyāya svaya ṃ saṃśuddho mahā-puruṣam anusasmāra.<br />
05150051 pratīhāt suvarcalāyā ṃ pratihartrādayas traya āsann ijyā-kovidā ḥ sūnavaḥ<br />
pratihartu ḥ stutyām aja-bhūmānāv ajaniṣātām.<br />
05150061 bhūmna ṛṣikulyāyām udgīthas tata ḥ prastāvo devakulyāyā ṃ prastāvān<br />
niyutsāyā ṃ hṛdayaja āsīd vibhur vibho ratyā ṃ ca pṛthuṣeṇas tasmān nakta ākūtyāṃ<br />
jajñe naktād druti-putro gayo rājarṣi-pravara udāra-śravā ajāyata sākṣ<br />
ād<br />
bhagavato viṣṇor jagad-rirakṣiṣayā gṛhīta-sattvasya kalātmavattvādi-lakṣaṇ<br />
ena<br />
mahā-puruṣatā ṃ prāpta ḥ.<br />
05150071 sa vai sva-dharmeṇa prajā-pālana-poṣaṇa-prīṇanopalālanānuśāsana-<br />
lakṣaṇenejyādinā ca bhagavati mahā-puruṣe parāvare brahmaṇi sarvātmanārpitaparamārtha-lakṣaṇena<br />
brahmavic-caraṇ<br />
ānusevayāpādita-bhagavad-bhakti-yogena<br />
cābhīkṣṇaśa ḥ paribhāvitāti-śuddha-matir uparatānātmya ātmani svayam<br />
upalabhyamāna-brahmātmānubhavo’pi nirabhimāna evāvanim ajūgupat.<br />
05150081 tasyemā ṃ gāthā ṃ pāṇḍaveya purāvida upagāyanti.<br />
05150091 gaya ṃ nṛpa ḥ ka ḥ pratiyāti karmabhir<br />
05150092 yajvābhimānī bahuvid dharma-goptā<br />
05150093 samāgata-śrī ḥ sadasas-pati ḥ satāṃ<br />
05150094 sat-sevako’nyo bhagavat-kalām ṛte<br />
05150101 yam abhyaṣiñcan parayā mudā satīḥ<br />
05150102 satyāśiṣo dakṣa-kanyā ḥ saridbhiḥ<br />
05150103 yasya prajānā ṃ duduhe dharāśiṣo<br />
05150104 nirāśiṣo guṇa-vatsa-snutodhāḥ<br />
05150111 chandāṃsy akāmasya ca yasya kāmān<br />
05150112 dudūhur ājahrur atho bali ṃ nṛpāḥ<br />
05150113 pratyañcitā yudhi dharmeṇa viprā<br />
05150114 yadāśiṣā ṃ ṣaṣṭham aṃśa ṃ paretya<br />
05150121 yasyādhvare bhagavān adhvarātmā<br />
05150122 maghoni mādyaty uru-soma-pīthe<br />
05150123 śraddhā-viśuddhācala-bhakti-yoga-<br />
05150124 samarpitejyā-phalam ājahāra<br />
05150131 yat-prīṇanād barhiṣi deva-tiryaṅ-<br />
05150132 manuṣya-vīrut-tṛṇam āviriñcāt<br />
05150133 prīyeta sadya ḥ sa ha viśva-jīvaḥ<br />
05150134 prīta ḥ svaya ṃ prītim agād gayasya
05150141 gayād gayantyā ṃ citraratha ḥ sugatir avarodhana iti traya ḥ putrā<br />
babhūvuś citrarathād ūrṇāyā ṃ samrā ḍ ajaniṣṭa tata utkalāyā ṃ marīcir marīcer<br />
bindumatyā ṃ bindum ānudapadyata tasmāt saraghāyā ṃ madhur nāmābhavan madhoḥ<br />
sumanasi vīravratas tato bhojāyā ṃ manthu-pramanthū jajñāte mantho ḥ satyāyāṃ<br />
bhauvanas tato dūṣaṇāyā ṃ tvaṣṭājaniṣṭa tvaṣṭur virocanāyā ṃ virajo virajasya<br />
śatajit-pravara ṃ putra-śata ṃ kanyā ca viṣūcyā ṃ kila jātam.<br />
0515015 tatrāya ṃ ślokaḥ----<br />
05150151 praiyavrata ṃ vaṃśam ima ṃ virajaś caramodbhavaḥ<br />
05150153 akarod aty-ala ṃ kīrtyā viṣṇu ḥ sura-gaṇa ṃ yathā<br />
0516001 rājovāca<br />
05160011 uktas tvayā bhū-maṇḍalāyāma-viśeṣ<br />
o yāvad ādityas tapati yatra cāsau<br />
jyotiṣā ṃ gaṇaiś candramā vā saha dṛśyate.<br />
05160021 tatrāpi priyavrata-ratha-caraṇa-parikhātai ḥ saptabhi ḥ sapta sindhava<br />
upakLptā yata etasyā ḥ sapta-dvīpa-viśeṣ<br />
a-vikalpas tvayā bhagavan khalu sūcita<br />
etad evākhilam aha ṃ mānato lakṣaṇataś ca sarva ṃ vi-jijñāsāmi.<br />
05160031 bhagavato guṇamaye sthūla-rūpa āveśita ṃ mano hy aguṇe’pi sūkṣ<br />
matama<br />
ātma-jyotiṣi pare brahmaṇi bhagavati vāsudevākhye kṣamam āveśitu ṃ tad u haitad<br />
guro’rhasy anuvarṇayitum iti.<br />
0516004 ṛṣir uvāca<br />
05160041 na vai mahārāja bhagavato māyā-guṇa-vibhūte ḥ kāṣṭhā ṃ manasā vacasā<br />
vādhigantum ala ṃ vibudhāyuṣāpi puruṣas tasmāt prādhān-yenaiva bhū-golaka-viśeṣaṃ<br />
nāma-rūpa-māna-lakṣaṇato vyākhyāsyāma ḥ.<br />
05160051 yo vāya ṃ dvīpa ḥ kuvalaya-kamala-kośābhyantara-kośo niyuta-yojanaviśāla<br />
ḥ samavartulo yathā puṣkara-patram.<br />
05160061 yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ<br />
suvibhaktāni bhavanti.<br />
05160071 eṣā ṃ madhye ilāvṛta ṃ nāmābhyantara-varṣa ṃ yasya nābhyām avasthitaḥ<br />
sarvata ḥ sauvarṇa ḥ kula-giri-rājo merur dvīpāyāma-samunnāha ḥ karṇikā-bhūtaḥ<br />
kuvalaya-kamalasya mūrdhani dvā-triṃśat sahasra-yojana-vitato mūle ṣoḍaśa-<br />
sahasra ṃ tāvat āntar-bhūmyā ṃ praviṣṭa ḥ.<br />
05160081 uttarottareṇelāvṛta ṃ nīla ḥ śveta ḥ śṛṅgavān iti trayo ramyaka-hiraṇmaya-<br />
kurūṇā ṃ varṣāṇā ṃ maryādā-giraya ḥ prāg-āyatā ubhayata ḥ kṣārodāvadhayo dvisahasra-pṛthava<br />
ekaikaśa ḥ pūrvasmāt pūrvasmād uttara uttaro daśāṃśādhikāṃ<br />
śena<br />
dairghya eva hrasanti.<br />
05160091 eva ṃ dakṣiṇenelāvṛta ṃ niṣadho hemakūṭ<br />
o himālaya iti prāg-āyatā yathā<br />
nīlādayo’yuta-yojanotsedhā hari-varṣa-kimpuruṣa-bhāratānā ṃ yathā-saṅkhyam.<br />
05160101 tathaivelāvṛtam apareṇa pūrveṇa ca mālyavad-gandhamādanāv ānīlaniṣadhāyatau<br />
dvi-sahasra ṃ paprathatu ḥ ketumāla-bhadrāśvayo ḥ sīmāna ṃ vidadhāte.<br />
05160111 mandaro merumandara ḥ supārśva ḥ kumuda ity ayuta-yojana-vistāronnāhā<br />
meroś catur-diśam avaṣṭambha-giraya upakLptā ḥ.<br />
05160121 caturṣv eteṣu cūta-jambū-kadamba-nyagrodhāś catvāra ḥ pādapa-pravarāḥ<br />
parvata-ketava ivādhi-sahasra-yojanonnāhās tāvad viṭapa-vitataya ḥ śata-yojanapariṇāhā<br />
ḥ.<br />
05160131 hradāś catvāra ḥ payo-madhv-ikṣurasa-mṛṣṭa-jalā yad-upasparśina upadevagaṇā<br />
yogaiśvaryāṇi svābhāvikāni bharatarṣabha dhārayanti<br />
05160141 devodyānāni ca bhavanti catvāri nandana ṃ caitraratha ṃ vaibhrājakaṃ<br />
sarvatobhadram iti.<br />
05160151 yeṣv amara-parivṛḍhā ḥ saha sura-lalanā-lalāma-yūtha-pataya upadevagaṇair<br />
upagīyamāna-mahimāna ḥ kila viharanti.<br />
05160161 mandarotsaṅga ekādaśa-śata-yojanottuṅga-devacūta-śiraso giri-śikharasthūlāni<br />
phalāny amṛta-kalpāni patanti.<br />
05160171 teṣā ṃ viśīryamāṇānām ati-madhura-surabhi-sugandhi-bahulāruṇa-<br />
rasodenāruṇodā nāma nadī mandara-giri-śikharān nipatantī pūr-veṇelāvṛ<br />
tam<br />
upaplāvayati.<br />
05160181 yad-upajoṣaṇād bhavānyā anucarīṇā ṃ puṇya-jana-vadhūnām avayava-sparśasugandha-vāto<br />
daśa-yojana ṃ samantād anuvāsayati.<br />
05160191 eva ṃ jambū-phalānām atyucca-nipāta-viśīrṇānām anasthi-prāyāṇām ibhakāya-nibhānā<br />
ṃ rasena jambū nāma nadī meru-mandara-śikharād ayuta-yojanād avanitale<br />
nipatantī dakṣiṇenātmāna ṃ yāvad ilāvṛtam upasyandayati.<br />
05160201 tāvad ubhayor api rodhasor yā mṛttikā tad-rasenānuvidhyamānā vāyv-arkasaṃyoga-vipākena<br />
sadāmara-lokābharaṇa ṃ jāmbū-nada ṃ nāma suvarṇa ṃ bhavati<br />
05160211 yad u ha vāva vibudhādaya ḥ saha yuvatibhir mukuṭa-kaṭaka-kaṭi-sūtrādy-<br />
ābharaṇa-rūpeṇa khalu dhārayanti.<br />
05160221 yas tu mahā-kadamba ḥ supārśva-nirūḍho yās tasya koṭarebhyo viniḥsṛtāḥ
pañcāyāma-pariṇāhā ḥ pañca madhu-dhārā ḥ supārśva-śikharāt patantyo’pareṇ<br />
ātmānam<br />
ilāvṛtam anumodayanti.<br />
05160231 yā hy upayuñjānānā ṃ mukha-nirvāsito vāyu ḥ samantāc chata-yojanam<br />
anuvāsayati.<br />
05160241 eva ṃ kumuda-nirūḍho ya ḥ śatavalśo nāma vaṭas tasya skandhebhyo nīcīnāḥ<br />
payo-dadhi-madhu-ghṛta-guḍānnādy-ambara-śayyāsanābharaṇādaya ḥ sarva eva kāmadughā<br />
nadā ḥ kumudāgrāt patantas tam uttareṇelāvṛtam upayojayanti.<br />
05160251 yān upajuṣāṇānā ṃ na kadācid api prajānā ṃ valī-palita-klama-svedadaurgandhya-jarāmaya-mṛtyu-śītoṣṇa-vaivarṇyopasargādayas<br />
tāpa-viśeṣ<br />
ā bhavanti<br />
yāvaj jīva ṃ sukha ṃ niratiśayam eva.<br />
05160261 kuraṅga-kurara-kusumbha-vaikaṅka-trikūṭa-śiśira-pataṅga-rucaka-niṣadha-<br />
śinīvāsa-kapila-śaṅkha-vaidūrya-jārudhi-haṃsa-ṛṣ<br />
abha-nāga-kālañjara-nāradādayo<br />
viṃśati-girayo mero ḥ karṇikāyā iva kesara-bhūtā mūla-deśe parita upakLptā ḥ.<br />
05160271 jaṭhara-devakūṭau meru ṃ pūrveṇāṣṭādaśa-yojana-sahasram udagāyatau dvisahasra<br />
ṃ pṛthu-tuṅgau bhavataḥ<br />
evam apareṇa pavana-pāriyātrau dakṣiṇ<br />
ena kailāsa-karavīrau prāg-āyatāv evam<br />
uttaratas triśṛṅga-makarāv aṣṭabhir etai ḥ parisṛ<br />
to’gnir iva paritaś cakāsti<br />
kāñcana-giri ḥ.<br />
05160281 meror mūrdhani bhagavata ātma-yoner madhyata upakLptā ṃ purīm ayutayojana-sāhasrī<br />
ṃ sama-caturasrā ṃ śātakaumbhī ṃ vadanti.<br />
05160291 tām anuparito loka-pālānām aṣṭānā ṃ yathā-diśa ṃ yathā-rūpa ṃ turīyamānena<br />
puro’ ṣṭāv upakLptā ḥ.<br />
0517001 śrī-śuka uvāca<br />
05170011 tatra bhagavata ḥ sākṣād yajña-liṅgasya viṣṇor vikramato vāmapādāṅguṣṭha-nakha-nirbhinnordhvāṇḍa-kaṭāha-vivareṇāntaḥ-praviṣṭā<br />
yā bāhya-jaladhārā<br />
tac-caraṇa-paṅkajāvanejanāruṇa-kiñjalkoparañjitākhila-jagad-agha-<br />
malāpahopasparśanāmalā sākṣād bhagavat-padīty anupalakṣita-vaco’bhidhīyamānāti-<br />
mahatā kālena yuga-sahasropalakṣaṇena divo mūrdhany avatatāra yat tad viṣṇu-<br />
padam āhu ḥ.<br />
05170021 yatra ha vāva vīra-vrata auttānapādi ḥ parama-bhāgavato’smat-kuladevatā-caraṇāravindodakam<br />
iti yām anusavanam utkṛṣyamāṇ<br />
a-bhagavad-bhakti-yogena<br />
dṛḍha ṃ klidyamānāntar-hṛdaya autkaṇṭhya-vivaśāmīlita-locana-yugala-kuḍmala-<br />
vigalitāmala-bāṣpa-kalayābhivyajyamāna-roma-pulaka-kulako’dhunāpi paramādareṇ<br />
a<br />
śirasā bibharti.<br />
05170031 tata ḥ sapta ṛṣayas tat prabhāvābhijñā yā ṃ nanu tapasa ātyantikī siddhir<br />
etāvatī bhagavati sarvātmani vāsudeve’nuparata-bhakti-yogalābhenaivopekṣitānyārthātma-gatayo<br />
muktim ivāgatā ṃ mumukṣ<br />
ava iva sabahu-mānam<br />
adyāpi jaṭā-jūṭair udvahanti.<br />
05170041 tato’neka-sahasra-koṭi-vimānānīka-saṅ<br />
kula-deva-yānenāvatar-antīndu<br />
maṇḍalam āvārya brahma-sadane nipatati.<br />
05170051 tatra caturdhā bhidyamānā caturbhir nāmabhiś catur-diśam abhispandantī<br />
nada-nadī-patim evābhiniviśati sītālakanandā cakṣur bhadreti.<br />
05170061 sītā tu brahma-sadanāt kesarācalādi-giri-śikharebhyo’dho’dhaḥ<br />
prasravantī gandhamādana-mūrdhasu patitvāntareṇa bhadrāśva-varṣa ṃ prācyā ṃ diśi<br />
kṣāra-samudram abhipraviśati.<br />
05170071 eva ṃ mālyavac-chikharān niṣ<br />
patantī tato’nuparata-vegā ketumālam abhi<br />
cakṣu ḥ pratīcyā ṃ diśi sarit-pati ṃ praviśati.<br />
05170081 bhadrā cottarato meru-śiraso nipatitā giri-śikharād giri-śikharam<br />
atihāya śṛṅgavata ḥ śṛṅgād avasyandamānā uttarāṃs tu kurūn abhita udīcyā ṃ diśi<br />
jaladhim abhipraviśati.<br />
05170091 tathaivālakanandā dakṣiṇena brahma-sadanād bahūni giri-kūṭ<br />
āny atikramya<br />
hemakūṭād dhaimakūṭāny ati-rabhasatara-raṃhasā luṭhayantī bhāratam abhivarṣaṃ<br />
dakṣiṇasyā ṃ diśi jaladhim abhipraviśati yasyā ṃ snānārtha ṃ cāgacchata ḥ puṃsaḥ<br />
pade pade’śvamedha-rājasūyādīnā ṃ phala ṃ na durlabham iti.<br />
05170101 anye ca nadā nadyaś ca varṣe varṣe santi bahuśo merv-ādi-giri-duhitaraḥ<br />
śataśa ḥ.<br />
05170111 tatrāpi bhāratam eva varṣa ṃ karma-kṣetram anyāny aṣṭa varṣāṇi svargiṇāṃ<br />
puṇya-śeṣopabhoga-sthānāni bhaumāni svarga-padāni vyapadiśanti.<br />
05170121 eṣu puruṣāṇām ayuta-puruṣāyur-varṣāṇā ṃ deva-kalpānā ṃ nāgāyuta-prāṇānāṃ<br />
vajra-saṃhanana-bala-vayo-moda-pramudita-mahā-saurata-mithuna-vyavāyāpavarga-<br />
varṣa-dhṛtaika-garbha-kalatrāṇā ṃ tatra tu tretā-yuga-sama ḥ kālo vartate.<br />
05170131 yatra ha deva-pataya ḥ svai ḥ svair gaṇa-nāyakair vihita-mahārhaṇāḥ<br />
sarvartu-kusuma-stabaka-phala-kisalaya-śriyānamyamāna-viṭapa-latā-viṭ<br />
apibhir<br />
upaśumbhamāna-rucira-kānanāśramāyatana-varṣa-giri-droṇīṣu tathā cāmala-jalāśayeṣ<br />
u
vikaca-vividha-nava-vanaruhāmoda-mudita-rāja-haṃsa-jala-kukkuṭa-kāraṇḍava-<br />
sārasa-cakravākādibhir madhukara-nikarākṛtibhir upakūjiteṣu jala-krīḍ<br />
ādibhir<br />
vicitra-vinodai ḥ sulalita-sura-sundarīṇā ṃ kāma-kalila-vilāsa-hāsalīlāvalokākṛṣṭa-mano-dṛṣṭaya<br />
ḥ svaira ṃ viharanti.<br />
05170141 navasv api varṣeṣu bhagavān nārāyaṇo mahā-puruṣa ḥ puruṣāṇā ṃ tadanugrahāyātma-tattva-vyūhenātmanādyāpi<br />
sannidhīyate.<br />
05170151 ilāvṛ<br />
te tu bhagavān bhava eka eva pumān na hy anyas tatrāparo nirviśati<br />
bhavānyā ḥ śāpa-nimitta-jño yat-pravekṣyata ḥ strī-bhāvas tat paścād vakṣyāmi.<br />
05170161 bhavānīnāthai ḥ strī-gaṇ<br />
ārbuda-sahasrair avarudhyamāno bhagavataś<br />
caturmūrter mahā-puruṣasya turīyā ṃ tāmasī ṃ mūrti ṃ prakṛtim ātmana ḥ saṅkarṣaṇa-<br />
saṃjñām ātma-samādhi-rūpeṇa sannidhāpyaitad abhigṛṇan bhava upadhāvati.<br />
0517017 śrī-bhagavān uvāca<br />
05170171 o ṃ namo bhagavate mahā-puruṣāya sarva-guṇa-saṅ<br />
khyānāyānantāyāvyaktāya<br />
nama iti.<br />
05170171 bhaje bhajanyāraṇa-pāda-paṅkajaṃ<br />
05170172 bhagasya kṛtsnasya para ṃ parāyaṇam<br />
05170173 bhakteṣv ala ṃ bhāvita-bhūta-bhāvanaṃ<br />
05170174 bhavāpaha ṃ tvā bhava-bhāvam īśvaram<br />
05170181 na yasya māyā-guṇa-citta-vṛttibhir<br />
05170182 nirīkṣato hy aṇv api dṛṣṭir ajyate<br />
05170183 īśe yathā no’jita-manyu-raṃhasāṃ<br />
05170184 kas ta ṃ na manyeta jigīṣur ātmanaḥ<br />
05170191 asad-dṛśo ya ḥ pratibhāti māyayā<br />
05170192 kṣībeva madhv-āsava-tāmra-locanaḥ<br />
05170193 na nāga-vadhvo’rhaṇa īśire hriyā<br />
05170194 yat-pādayo ḥ sparśana-dharṣitendriyāḥ<br />
05170201 yam āhur asya sthiti-janma-saṃyamaṃ<br />
05170202 tribhir vihīna ṃ yam anantam ṛṣayaḥ<br />
05170203 na veda siddhārtham iva kvacit sthitaṃ<br />
05170204 bhū-maṇḍala ṃ mūrdha-sahasra-dhāmasu<br />
05170211 yasyādya āsīd guṇa-vigraho mahān<br />
05170212 vijñāna-dhiṣṇyo bhagavān aja ḥ kila<br />
05170213 yat-sambhavo’ha ṃ tri-vṛtā sva-tejasā<br />
05170214 vaikārika ṃ tāmasam aindriya ṃ sṛje<br />
05170221 ete vaya ṃ yasya vaśe mahātmanaḥ<br />
05170222 sthitā ḥ śakuntā iva sūtra-yantritāḥ<br />
05170223 mahān aha ṃ vaikṛta-tāmasendriyāḥ<br />
05170224 sṛjāma sarve yad-anugrahād idam<br />
05170231 yan-nirmitā ṃ karhy api karma-parvaṇīṃ<br />
05170232 māyā ṃ jano’ya ṃ guṇa-sarga-mohitaḥ<br />
05170233 na veda nistāraṇa-yogam añjasā<br />
05170234 tasmai namas te vilayodayātmane<br />
0518001 śrī-śuka uvāca<br />
05180011 tathā ca bhadraśravā nāma dharma-sutas tat-kula-pataya ḥ puruṣ<br />
ā<br />
bhadrāśva-varṣe sākṣād bhagavato vāsudevasya priyā ṃ tanu ṃ dharmamayīṃ<br />
hayaśīrṣābhidhānā ṃ parameṇa samādhinā sannidhāpyedam abhigṛṇanta upadhāvanti.<br />
0518002 bhadraśravasa ūcuḥ<br />
05180021 o ṃ namo bhagavate dharmāyātma-viśodhanāya nama iti.<br />
05180031 aho vicitra ṃ bhagavad-viceṣṭitaṃ<br />
05180032 ghnanta ṃ jano’ya ṃ hi miṣan na paśyati<br />
05180033 dhyāyann asad yarhi vikarma sevituṃ<br />
05180034 nirhṛtya putra ṃ pitara ṃ jijīviṣati<br />
05180041 vadanti viśva ṃ kavaya ḥ sma naśvaraṃ<br />
05180042 paśyanti cādhyātmavido vipaścitaḥ<br />
05180043 tathāpi muhyanti tavāja māyayā<br />
05180044 suvismita ṃ kṛtyam aja ṃ nato’smi tam<br />
05180051 viśvodbhava-sthāna-nirodha-karma te<br />
05180052 hy akartur aṅgīkṛtam apy apāvṛtaḥ<br />
05180053 yukta ṃ na citra ṃ tvayi kārya-kāraṇe<br />
05180054 sarvātmani vyatirikte ca vastutaḥ<br />
05180061 vedān yugānte tamasā tiraskṛtān<br />
05180062 rasātalād yo nṛ-turaṅga-vigrahaḥ<br />
05180063 pratyādade vai kavaye’bhiyācate<br />
05180064 tasmai namas te’vitathehitāya iti
05180071 hari-varṣe cāpi bhagavān nara-hari-rūpeṇāste<br />
tad-rūpa-grahaṇa-nimittam uttaratrābhidhāsye<br />
tad dayita ṃ rūpa ṃ mahā-puruṣa-guṇa-bhājano mahā-bhāgavato daitya-dānava-kulatīrthīkaraṇa-śīlā-carita<br />
ḥ prahlādo’vyavadhānānanya-bhakti-yogena saha tad-varṣa-<br />
puruṣair upāste ida ṃ codāharati.<br />
05180081 o ṃ namo bhagavate narasiṃhāya namas tejas-tejase āvir-āvirbhava vajranakha<br />
vajra-daṃṣṭra karmāśayān randhaya randhaya tamo grasa grasa o ṃ svāhā<br />
abhayam abhayam ātmani bhūyiṣṭhā o ṃ kṣraum.<br />
05180091 svasty astu viśvasya khala ḥ prasīdatāṃ<br />
05180092 dhyāyantu bhūtāni śiva ṃ mitho dhiyā<br />
05180093 manaś ca bhadra ṃ bhajatād adhokṣaje<br />
05180094 āveśyatā ṃ no matir apy ahaitukī<br />
05180101 māgāra-dārātmaja-vitta-bandhuṣu<br />
05180102 saṅgo yadi syād bhagavat-priyeṣu naḥ<br />
05180103 ya ḥ prāṇa-vṛttyā parituṣṭa ātmavān<br />
05180104 siddhyaty adūrān na tathendriya-priyaḥ<br />
05180111 yat-saṅga-labdha ṃ nija-vīrya-vaibhavaṃ<br />
05180112 tīrtha ṃ muhu ḥ saṃspṛśatā ṃ hi mānasam<br />
05180113 haraty ajo’nta ḥ śrutibhir gato’ ṅgajaṃ<br />
05180114 ko vai na seveta mukunda-vikramam<br />
05180121 yasyāsti bhaktir bhagavaty akiñcanā<br />
05180122 sarvair guṇais tatra samāsate surāḥ<br />
05180123 harāv abhaktasya kuto mahad-guṇā<br />
05180124 manorathenāsati dhāvato bahiḥ<br />
05180131 harir hi sākṣād bhagavān śarīriṇām<br />
05180132 ātmā jhaṣāṇām iva toyam īpsitam<br />
05180133 hitvā mahāṃs ta ṃ yadi sajjate gṛhe<br />
05180134 tadā mahattva ṃ vayasā dampatīnām<br />
05180141 tasmād rajo-rāga-viṣāda-manyu-<br />
05180142 māna-spṛhā-bhayadainyādhimūlam<br />
05180143 hitvā gṛha ṃ saṃsṛti-cakravālaṃ<br />
05180144 nṛsiṃha-pāda ṃ bhajatākutobhayam iti<br />
05180151 ketumāle’pi bhagavān kāmadeva-svarūpeṇa lakṣmyā ḥ priya-cikīrṣ<br />
ayā<br />
prajāpater duhit– ṇā ṃ putrāṇā ṃ tad-varṣa-patīnā ṃ puruṣāyuṣāho-rātra-<br />
parisaṅkhyānānā ṃ yāsā ṃ garbhā mahā-puruṣa-mahāstra-tejasodvejita-manasāṃ<br />
vidhvastā vyasava ḥ saṃvatsarānte vinipatanti.<br />
05180161 atīva sulalita-gati-vilāsa-vilasita-rucira-hāsa-leśāvaloka-līlayā<br />
kiñcid-uttambhita-sundara-bhrū-maṇḍala-subhaga-vadanāravinda-śriyā ramāṃ<br />
ramayann indriyāṇi ramayate.<br />
05180171 tad bhagavato māyāmaya ṃ rūpa ṃ parama-samādhi-yogena ramā devī<br />
saṃvatsarasya rātriṣu prajāpater duhitṛbhir upetāhaḥsu ca tad-bhartṛ<br />
bhir upāste<br />
ida ṃ codāharati.<br />
05180181 o ṃ hrā ṃ hrī ṃ hrū ṃ o ṃ namo bhagavate hṛṣīkeśāya sarva-guṇa-viśeṣ<br />
air<br />
vilakṣitātmane ākūtīnā ṃ cittīnā ṃ cetasā ṃ viśeṣāṇā ṃ cādhipataye ṣoḍ<br />
aśa-kalāya<br />
cchando-mayāyānna-mayāyāmṛ<br />
ta-mayāya sarva-mayāya sahase ojase balāya kāntāya<br />
kāmāya namas te ubhayatra bhūyāt.<br />
05180191 striyo vratais tvā hṛṣīkeśvara ṃ svato<br />
05180192 hy ārādhya loke patim āśāsate’nyam<br />
05180193 tāsā ṃ na te vai paripānty apatyaṃ<br />
05180194 priya ṃ dhanāyūṃṣi yato’sva-tantrāḥ<br />
05180201 sa vai pati ḥ syād akutobhaya ḥ svayaṃ<br />
05180202 samantata ḥ pāti bhayātura ṃ janam<br />
05180203 sa eka evetarathā mitho bhayaṃ<br />
05180204 naivātmalābhād adhi manyate param<br />
05180211 yā tasya te pāda-saroruhārhaṇaṃ<br />
05180212 nikāmayet sākhila-kāma-lampaṭā<br />
05180213 tad eva rāsīpsitam īpsito’rcito<br />
05180214 yad-bhagna-yāc‘ā bhagavan pratapyate<br />
05180221 mat-prāptaye’jeśa-surāsurādayas<br />
05180222 tapyanta ugra ṃ tapa aindriye dhiyaḥ<br />
05180223 ṛte bhavat-pāda-parāyaṇān na māṃ<br />
05180224 vindanty aha ṃ tvad-dhṛdayā yato’jita<br />
05180231 sa tva ṃ mamāpy acyuta śīrṣṇi vanditaṃ<br />
05180232 karāmbuja ṃ yat tvad-adhāyi sātvatām
05180233 bibharṣi mā ṃ lakṣma vareṇya māyayā<br />
05180234 ka īśvarasyehitam ūhitu ṃ vibhur iti<br />
05180241 ramyake ca bhagavata ḥ priyatama ṃ mātsyam avatāra-rūpa ṃ tad-varṣa-<br />
puruṣasya mano ḥ prāk-pradarśita ṃ sa idānīm api mahatā bhakti-yogenārādhayatīdaṃ<br />
codāharati.<br />
05180251 o ṃ namo bhagavate mukhyatamāya nama ḥ sattvāya prāṇ<br />
āyaujase sahase<br />
balāya mahā-matsyāya nama iti.<br />
05180261 antar bahiś cākhila-loka-pālakair<br />
05180262 adṛṣṭa-rūpo vicarasy uru-svanaḥ<br />
05180263 sa īśvaras tva ṃ ya ida ṃ vaśe’nayan<br />
05180264 nāmnā yathā dārumayī ṃ nara ḥ striyam<br />
05180271 ya ṃ loka-pālā ḥ kila matsara-jvarā<br />
05180272 hitvā yatanto’pi pṛthak sametya ca<br />
05180273 pātu ṃ na śekur dvi-padaś catuṣ-padaḥ<br />
05180274 sarīsṛpa ṃ sthāṇu yad atra dṛśyate<br />
05180281 bhavān yugāntārṇava ūrmi-mālini<br />
05180282 kṣoṇīm imām oṣadhi-vīrudhā ṃ nidhim<br />
05180283 mayā sahoru kramate’ja ojasā<br />
05180284 tasmai jagat-prāṇa-gaṇātmane nama iti<br />
05180291 hiraṇmaye’pi bhagavān nivasati kūrma-tanu ṃ bibhrāṇ<br />
as tasya tat<br />
priyatamā ṃ tanum aryamā saha varṣa-puruṣai ḥ pitṛ-gaṇ<br />
ādhipatir upadhāvati mantram<br />
ima ṃ cānujapati.<br />
05180301 o ṃ namo bhagavate akūpārāya sarva-sattva-guṇa-viśeṣaṇāyānu-palakṣita-<br />
sthānāya namo varṣmaṇe namo bhūmne namo namo’vasthānāya namas te.<br />
05180311 yad-rūpam etan nija-māyayārpitam<br />
05180312 artha-svarūpa ṃ bahu-rūpa-rūpitam<br />
05180313 saṅkhyā na yasyāsty ayathopalambhanāt<br />
05180314 tasmai namas te’vyapadeśa-rūpiṇe<br />
05180321 jarāyuja ṃ svedajam aṇḍajodbhidaṃ<br />
05180322 carācara ṃ devarṣi-pitṛ-bhūtam aindriyam<br />
05180323 dyau ḥ kha ṃ kṣiti ḥ śaila-sarit-samudra-<br />
05180324 dvīpa-graharkṣety abhidheya ekaḥ<br />
05180331 yasminn asaṅkhyeya-viśeṣa-nāma-<br />
05180332 rūpākṛtau kavibhi ḥ kalpiteyam<br />
05180333 saṅkhyā yayā tattva-dṛśāpanīyate<br />
05180334 tasmai nama ḥ sāṅkhya-nidarśanāya te iti<br />
05180341 uttareṣu ca kuruṣu bhagavān yajña-puruṣa ḥ kṛta-varāha-rūpa āste ta ṃ tu<br />
devī haiṣā bhū ḥ saha kurubhir askhalita-bhakti-yogenopadhāvati imā ṃ ca paramām<br />
upaniṣadam āvartayati.<br />
05180351 o ṃ namo bhagavate mantra-tattva-liṅgāya yajña-kratave mahādhvarāvayavāya<br />
mahā-puruṣāya nama ḥ karma-śuklāya tri-yugāya namas te.<br />
05180361 yasya svarūpa ṃ kavayo vipaścito<br />
05180362 guṇeṣu dāruṣv iva jāta-vedasam<br />
05180363 mathnanti mathnā manasā didṛkṣavo<br />
05180364 gūḍha ṃ kriyārthair nama īritātmane<br />
05180371 dravya-kriyā-hetv-ayaneśa-kartṛbhir<br />
05180372 māyā-guṇair vastu-nirīkṣitātmane<br />
05180373 anvīkṣayāṅgātiśayātma-buddhibhir<br />
05180374 nirasta-māyākṛtaye namo namaḥ<br />
05180381 karoti viśva-sthiti-saṃyamodayaṃ<br />
05180382 yasyepsita ṃ nepsitam īkṣitur guṇaiḥ<br />
05180383 māyā yathāyo bhramate tad-āśrayaṃ<br />
05180384 grāvṇo namas te guṇa-karma-sākṣiṇe<br />
05180391 pramathya daitya ṃ prativāraṇa ṃ mṛdhe<br />
05180392 yo mā ṃ rasāyā jagad-ādi-sūkaraḥ<br />
05180393 kṛtvāgra-daṃṣṭre niragād udanvataḥ<br />
05180394 krīḍann ivebha ḥ praṇatāsmi ta ṃ vibhum iti<br />
0519001 śrī-śuka uvāca<br />
05190011 kimpuruṣe varṣe bhagavantam ādi-puruṣa ṃ lakṣmaṇāgraja ṃ sītābhirāmaṃ<br />
rāma ṃ tac-caraṇa-sannikarṣābhirata ḥ parama-bhāgavato hanumān saha kimpuruṣ<br />
air<br />
avirata-bhaktir upāste.<br />
05190021 ārṣṭiṣeṇena saha gandharvair anugīyamānā ṃ parama-kalyāṇī ṃ bhartṛ-<br />
bhagavat-kathā ṃ samupaśṛṇoti svaya ṃ ceda ṃ gāyati.<br />
05190031 o ṃ namo bhagavate uttamaślokāya nama ārya-lakṣaṇ<br />
a-śīla-vratāya nama
upaśikṣitātmana upāsita-lokāya nama ḥ sādhu-vāda-nikaṣaṇāya namo brahmaṇ<br />
ya-devāya<br />
mahā-puruṣāya mahā-rājāya nama iti.<br />
05190041 yat tad viśuddhānubhava-mātram ekaṃ<br />
05190042 sva-tejasā dhvasta-guṇa-vyavastham<br />
05190043 pratyak praśānta ṃ sudhiyopalambhanaṃ<br />
05190044 hy anāma-rūpa ṃ niraha ṃ prapadye<br />
05190051 martyāvatāras tv iha martya-śikṣaṇaṃ<br />
05190052 rakṣo-vadhāyaiva na kevala ṃ vibhoḥ<br />
05190053 kuto’nyathā syād ramata ḥ sva ātmanaḥ<br />
05190054 sītā-kṛtāni vyasanānīśvarasya<br />
05190061 na vai sa ātmātmavatā ṃ suhṛttamaḥ<br />
05190062 saktas tri-lokyā ṃ bhagavān vāsudevaḥ<br />
05190063 na strī-kṛta ṃ kaśmalam aśnuvīta<br />
05190064 na lakṣmaṇa ṃ cāpi vihātum arhati<br />
05190071 na janma nūna ṃ mahato na saubhagaṃ<br />
05190072 na vā ṅ na buddhir nākṛtis toṣa-hetuḥ<br />
05190073 tair yad visṛṣṭān api no vanaukasaś<br />
05190074 cakāra sakhye bata lakṣmaṇāgrajaḥ<br />
05190081 suro’suro vāpy atha vānaro naraḥ<br />
05190082 sarvātmanā ya ḥ sukṛtajñam uttamam<br />
05190083 bhajeta rāma ṃ manujākṛti ṃ hariṃ<br />
05190084 ya uttarān anayat kosalān divam iti<br />
05190091 bhārate’pi varṣe bhagavān nara-nārāyaṇākhya ākalpāntam upacita-dharmajñāna-vairāgyaiśvaryopaśamoparamātmopalambhanam<br />
anugrahāyātmavatām anukampayā<br />
tapo’vyakta-gatiś carati.<br />
05190101 ta ṃ bhagavān nārado varṇāśramavatībhir bhāratībhi ḥ prajābhir bhagavatproktābhyā<br />
ṃ sāṅkhya-yogābhyā ṃ bhagavad-anubhāvopavarṇana ṃ sāvarṇ<br />
er<br />
upadekṣyamāṇa ḥ parama-bhakti-bhāvenopasarati ida ṃ cābhigṛṇāti.<br />
05190111 o ṃ namo bhagavate upaśama-śīlāyoparatānātmyāya namo’kiñcana-vittāya<br />
ṛṣi-ṛṣabhāya nara-nārāyaṇāya paramahaṃ<br />
sa-parama-gurave ātmārāmādhipataye namo<br />
nama iti.<br />
0519013 gāyati cedam----<br />
05190121 kartāsya sargādiṣu yo na badhyate<br />
05190122 na hanyate deha-gato’pi daihikaiḥ<br />
05190123 draṣṭur na dṛg yasya guṇair vidūṣyate<br />
05190124 tasmai namo’sakta-vivikta-sākṣiṇe<br />
05190131 ida ṃ hi yogeśvara yoga-naipuṇaṃ<br />
05190132 hiraṇyagarbho bhagavā‘ jagāda yat<br />
05190133 yad anta-kāle tvayi nirguṇe mano<br />
05190134 bhaktyā dadhītojjhita-duṣkalevaraḥ<br />
05190141 yathaihikāmuṣmika-kāma-lampaṭaḥ<br />
05190142 suteṣu dāreṣu dhaneṣu cintayan<br />
05190143 śaṅketa vidvān kukalevarātyayād<br />
05190144 yas tasya yatna ḥ śrama eva kevalam<br />
05190151 tan na ḥ prabho tva ṃ kukalevarārpitāṃ<br />
05190152 tvan-māyayāhaṃ-mamatām adhokṣaja<br />
05190153 bhindyāma yenāśu vaya ṃ sudurbhidāṃ<br />
05190154 vidhehi yoga ṃ tvayi na ḥ svabhāvam iti<br />
05190161 bhārate’py asmin varṣe saric-chailā ḥ santi bahavo malayo maṅgala-<br />
prastho mainākas trikūṭa ṛṣabha ḥ kūṭaka ḥ kollaka ḥ sahyo devagirir ṛṣyamūka ḥ śrīśailo<br />
veṅkaṭo mahendro vāridhāro vindhya ḥ śuktimān ṛkṣagiri ḥ pāriyātro droṇ<br />
aś<br />
citrakūṭo govardhano raivataka ḥ kakubho nīlo gokāmukha indrakīla ḥ kāmagirir iti<br />
cānye ca śata-sahasraśa ḥ śailās teṣā ṃ nitamba-prabhavā nadā nadyaś ca santy<br />
asaṅkhyātā ḥ.<br />
05190171 etāsām apo bhāratya ḥ prajā nāmabhir eva punantīnām ātmanā copaspṛśanti<br />
05190181 candravasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇ<br />
ī payasvinī<br />
śarkarāvartā tuṅgabhadrā kṛṣṇāveṇyā bhīmarathī godāvarī nirvindhyā payoṣṇ<br />
ī tāpī<br />
revā surasā narmadā carmaṇvatī sindhur andha ḥ śoṇaś ca nadau mahānadī vedasmṛ<br />
tir<br />
ṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣ<br />
advatī gomatī sarayū<br />
rodhasvatī saptavatī suṣomā śatadrūś candrabhāgā marudvṛ<br />
dhā vitastā asiknī<br />
viśveti mahā-nadya ḥ.<br />
05190191 asminn eva varṣe puruṣair labdha-janmabhi ḥ śukla-lohita-kṛṣṇa-varṇ<br />
ena<br />
svārabdhena karmaṇā divya-mānuṣa-nāraka-gatayo bahvya ātmana ānupūrvyeṇ<br />
a sarvā<br />
hy eva sarveṣā ṃ vidhīyante yathā-varṇa-vidhānam<br />
apavargaś cāpi bhavati.
05190201 yo’sau bhagavati sarva-bhūtātmany anātmye’nirukte’nilayane paramātmani<br />
vāsudeve’nanya-nimitta-bhakti-yoga-lakṣaṇo nānā-gati-nimittāvidyā-granthirandhana-dvāreṇa<br />
yadā hi mahā-puruṣa-puruṣa-prasaṅga ḥ.<br />
0519021 etad eva hi devā gāyanti----<br />
05190211 aho amīṣā ṃ kim akāri śobhanaṃ<br />
05190212 prasanna eṣā ṃ svid uta svaya ṃ hariḥ<br />
05190213 yair janma labdha ṃ nṛṣu bhāratājire<br />
05190214 mukunda-sevaupayika ṃ spṛhā hi naḥ<br />
05190221 ki ṃ duṣkarair na ḥ kratubhis tapo-vratair<br />
05190222 dānādibhir vā dyujayena phalgunā<br />
05190223 na yatra nārāyaṇa-pāda-paṅkaja-<br />
05190224 smṛti ḥ pramuṣṭātiśayendriyotsavāt<br />
05190231 kalpāyuṣā ṃ sthānajayāt punar-bhavāt<br />
05190232 kṣaṇāyuṣā ṃ bhārata-bhūjayo varam<br />
05190233 kṣaṇena martyena kṛta ṃ manasvinaḥ<br />
05190234 sannyasya saṃyānty abhaya ṃ pada ṃ hareḥ<br />
05190241 na yatra vaikuṇṭha-kathā-sudhāpagā<br />
05190242 na sādhavo bhāgavatās tadāśrayāḥ<br />
05190243 na yatra yajñeśa-makhā mahotsavāḥ<br />
05190244 sureśa-loko’pi na vai sa sevyatām<br />
05190251 prāptā nṛ-jāti ṃ tv iha ye ca jantavo<br />
05190252 jñāna-kriyā-dravya-kalāpa-sambhṛtām<br />
05190253 na vai yaterann apunar-bhavāya te<br />
05190254 bhūyo vanaukā iva yānti bandhanam<br />
05190261 yai ḥ śraddhayā barhiṣi bhāgaśo havir<br />
05190262 niruptam iṣṭa ṃ vidhi-mantra-vastutaḥ<br />
05190263 eka ḥ pṛthaṅ-nāmabhir āhuto mudā<br />
05190264 gṛhṇāti pūrṇa ḥ svayam āśiṣā ṃ prabhuḥ<br />
05190271 satya ṃ diśaty arthitam arthito nṛṇāṃ<br />
05190272 naivārthado yat punar arthitā yataḥ<br />
05190273 svaya ṃ vidhatte bhajatām anicchatām<br />
05190274 icchāpidhāna ṃ nija-pāda-pallavam<br />
05190281 yady atra na ḥ svarga-sukhāvaśeṣitaṃ<br />
05190282 sviṣṭasya sūktasya kṛtasya śobhanam<br />
05190283 tenājanābhe smṛtimaj janma na ḥ syād<br />
05190284 varṣe harir yad-bhajatā ṃ śa ṃ tanoti<br />
0519029 śrī-śuka uvāca<br />
05190291 jambūdvīpasya ca rājann upadvīpān aṣṭ<br />
au haika upadiśanti sagarātmajair<br />
aśvānveṣaṇa imā ṃ mahī ṃ parito nikhanadbhir upakalpitān<br />
05190301 tad yathā svarṇaprasthaś candraśukla āvartano ramaṇako mandarahariṇaḥ<br />
pāñcajanya ḥ siṃhalo laṅketi.<br />
05190311 eva ṃ tava bhāratottama jambūdvīpa-varṣa-vibhāgo yathopadeśam upavarṇ<br />
ita<br />
iti.<br />
0520001 śrī-śuka uvāca<br />
05200011 ata ḥ para ṃ plakṣādīnā ṃ pramāṇa-lakṣaṇa-saṃsthānato varṣ<br />
a-vibhāga<br />
upavarṇyate.<br />
05200021 jambūdvīpo’ya ṃ yāvat-pramāṇa-vistāras tāvatā kṣārodadhinā pariveṣṭ<br />
ito<br />
yathā merur jambv-ākhyena lavaṇodadhir api tato dvi-guṇa-viśālena plakṣ<br />
ākhyena<br />
parikṣipto yathā parikhā bāhyopavanena<br />
plakṣo jambū-pramāṇo dvīpākhyākaro hiraṇmaya utthito yatrāgnir upāste saptajihvas<br />
tasyādhipati ḥ priyavratātmaja idhmajihva ḥ sva ṃ dvīpa ṃ sapta-varṣāṇ<br />
i<br />
vibhajya sapta-varṣa-nāmabhya ātmajebhya ākalayya svayam ātma-yogenopararāma.<br />
05200031 śiva ṃ yavasa ṃ subhadra ṃ śānta ṃ kṣemam amṛtam abhayam iti varṣāṇi teṣ<br />
u<br />
girayo nadyaś ca saptaivābhijñātāḥ<br />
05200041 maṇikūṭo vajrakūṭa indraseno jyotiṣmān suparṇo hiraṇyaṣṭ<br />
hīvo meghamāla<br />
iti setu-śailā ḥ aruṇā nṛmṇāṅgirasī sāvitrī suptabhātā ṛ tambharā satyambharā iti<br />
mahā-nadyaḥ<br />
yāsā ṃ jalopasparśana-vidhūta-rajas-tamaso haṃsa-pataṅgordhvāyana-satyāṅga-<br />
saṃjñāś catvāro varṇā ḥ sahasrāyuṣo vibudhopama-sandarśana-prajananā ḥ svargadvāra<br />
ṃ trayyā vidyayā bhagavanta ṃ trayīmaya ṃ sūryam ātmāna ṃ yajante.<br />
05200051 pratnasya viṣṇo rūpa ṃ yat satyasyartasya brahmaṇaḥ<br />
05200053 amṛtasya ca mṛtyoś ca sūryam ātmānam īmahīti<br />
05200061 plakṣādiṣu pañcasu puruṣāṇām āyur indriyam oja ḥ saho bala ṃ buddhir<br />
vikrama iti ca sarveṣām autpattikī siddhir aviśeṣeṇa<br />
vartate.
05200071 plakṣa ḥ sva-samānenekṣu-rasodenāvṛto yathā tathā dvīpo’pi śālmalo dviguṇa-viśāla<br />
ḥ samānena surodenāvṛta ḥ parivṛṅkte.<br />
05200081 yatra ha vai śālmalī plakṣāyāmā yasyā ṃ vāva kila nilayam āhur<br />
bhagavataś chandaḥ-stuta ḥ patattri-rājasya sā dvīpa-hūtaye upalakṣyate.<br />
05200091 tad-dvīpādhipati ḥ priyavratātmajo yajñabāhu ḥ sva-sutebhya ḥ saptabhyas<br />
tan-nāmāni sapta-varṣāṇi vyabhajat surocana ṃ saumanasya ṃ ramaṇaka ṃ deva-varṣaṃ<br />
pāribhadram āpyāyanam avijñātam iti.<br />
05200101 teṣu varṣādrayo nadyaś ca saptaivābhijñātā ḥ svarasa ḥ śataśṛṅgo vāmadevaḥ<br />
kundo mukunda ḥ puṣpa-varṣa ḥ sahasra-śrutir iti<br />
anumati ḥ sinīvālī sarasvatī kuhū rajanī nandā rāketi.<br />
05200111 tad-varṣa-puruṣā ḥ śrutadhara-vīryadhara-vasundhareṣandhara-saṃ<br />
jñā<br />
bhagavanta ṃ vedamaya ṃ somam ātmāna ṃ vedena yajante.<br />
05200121 sva-gobhi ḥ pitṛ-devebhyo vibhajan kṛṣṇa-śuklayoḥ<br />
05200123 prajānā ṃ sarvāsā ṃ rājā- ndha ḥ somo na āstv iti<br />
05200131 eva ṃ surodād bahis tad-dvi-guṇa ḥ samānenāvṛto ghṛtodena yathā-pūrvaḥ<br />
kuśa-dvīpo yasmin kuśa-stambo deva-kṛtas tad-dvīpākhyākaro jvalana ivāpara ḥ svaśaṣpa-rociṣā<br />
diśo virājayati.<br />
05200141 tad-dvīpa-pati ḥ praiyavrato rājan hiraṇyaretā nāma sva ṃ dvīpaṃ<br />
saptabhya ḥ sva-putrebhyo yathā-bhāga ṃ vibhajya svaya ṃ tapa ātiṣṭhata vasuvasudāna-dṛḍharuci-nābhigupta-stutyavrata-vivikta-vāmadeva-nāmabhya<br />
ḥ.<br />
05200151 teṣā ṃ varṣeṣu sīmā-girayo nadyaś cābhijñātā ḥ sapta saptaiva cakraś<br />
catuḥśṛṅga ḥ kapilaś citrakūṭo devānīka ūrdhvaromā draviṇ<br />
a iti rasakulyā<br />
madhukulyā mitravindā śrutavindā devagarbhā ghṛtacyutā mantramāleti.<br />
05200161 yāsā ṃ payobhi ḥ kuśadvīpaukasa ḥ kuśala-kovidābhiyukta-kulaka-saṃ<br />
jñā<br />
bhagavanta ṃ jātaveda-sarūpiṇa ṃ karma-kauśalena yajante.<br />
05200171 parasya brahmaṇa ḥ sākṣāj jāta-vedo’si havyavāṭ<br />
05200173 devānā ṃ puruṣāṅgānā ṃ yajñena puruṣa ṃ yajeti<br />
05200181 tathā ghṛtodād bahi ḥ krauñcadvīpo dvi-guṇa ḥ sva-mānena kṣ<br />
īrodena parita<br />
upakLpto vṛto yathā kuśadvīpo ghṛtodena yasmin krauñco nāma parvata-rājo dvīpanāma-nirvartaka<br />
āste.<br />
05200191 yo’sau guha-praharaṇonmathita-nitamba-kuñjo’pi kṣ<br />
īrodenā-sicyamāno<br />
bhagavatā varuṇenābhigupto vibhayo babhūva.<br />
05200201 tasminn api praiyavrato ghṛtapṛṣṭho nāmādhipati ḥ sve dvīpe varṣāṇ<br />
i sapta<br />
vibhajya teṣu putra-nāmasu sapta rikthādān varṣapān niveśya svaya ṃ bhagavān<br />
bhagavata ḥ parama-kalyāṇa-yaśasa ātma-bhūtasya hareś caraṇāravindam upajagāma.<br />
05200211 āmo madhuruho meghapṛṣṭha ḥ sudhāmā bhrājiṣṭho lohitārṇ<br />
o vanaspatir iti<br />
ghṛtapṛṣṭha-sutās teṣā ṃ varṣa-giraya ḥ sapta saptaiva nadyaś cābhikhyātā ḥ śuklo<br />
vardhamāno bhojana upabarhiṇo nando nandana ḥ sarvatobhadra iti abhayā amṛ<br />
taughā<br />
āryakā tīrthavatī rūpavatī pavitravatī śukleti.<br />
05200221 yāsām ambha ḥ pavitram amalam upayuñjānā ḥ puruṣa-ṛṣabha-draviṇa-devaka-<br />
saṃjñā varṣa-puruṣā āpomaya ṃ devam apā ṃ pūrṇenāñjalinā yajante.<br />
05200231 āpa ḥ puruṣa-vīryā ḥ stha punantīr bhūr-bhuvaḥ-suvaḥ<br />
05200233 tā na ḥ punītāmīva-ghnī ḥ spṛśatām ātmanā bhuva iti<br />
05200241 eva ṃ purastāt kṣīrodāt parita upaveśita ḥ śākadvīpo dvātriṃśal-lakṣa-<br />
yojanāyāma ḥ samānena ca dadhi-maṇḍodena parīto yasmin śāko nāma mahīruha ḥ svakṣetra-vyapadeśako<br />
yasya ha mahā-surabhi-gandhas ta ṃ dvīpam anuvāsayati.<br />
05200251 tasyāpi praiyavrata evādhipatir nāmnā medhātithi ḥ so’pi vibhajya sapta<br />
varṣāṇi putra-nāmāni teṣu svātmajān purojava-manojava-pavamāna-dhūmrānīkacitrarepha-bahurūpa-viśvadhāra-saṃjñān<br />
nidhāpyādhipatīn svaya ṃ bhagavaty ananta<br />
ā-veśita-matis tapovana ṃ praviveśa.<br />
05200261 eteṣā ṃ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅ<br />
go<br />
balabhadra ḥ śatakesara ḥ sahasrasroto devapālo mahānasa iti anaghāyurdā<br />
ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti.<br />
05200271 tad-varṣa-puruṣā ṛ tavrata-satyavrata-dānavratānuvrata-nāmāno<br />
bhagavanta ṃ vāyv-ātmaka ṃ prāṇāyāma-vidhūta-rajas-tamasa ḥ parama-samādhinā<br />
yajante.<br />
05200281 antaḥ-praviśya bhūtāni yo bibharty ātma-ketubhiḥ<br />
05200283 antaryāmīśvara ḥ sākṣāt pātu no yad-vaśe sphuṭam<br />
05200291 evam eva dadhi-maṇḍodāt parata ḥ puṣkaradvīpas tato dvi-guṇāyāmaḥ<br />
samantata upakalpita ḥ samānena svādūdakena samudreṇa bahir āvṛto yasmin bṛhat-<br />
puṣkara ṃ jvalana-śikhāmala-kanaka-patrāyutāyuta ṃ bhagavataḥ<br />
kamalāsanasyādhyāsana ṃ parikalpitam.<br />
05200301 tad-dvīpa-madhye mānasottara-nāmaika evārvācīna-parācīna-varṣ<br />
ayor<br />
maryādācalo’yuta-yojanocchrāyāyāmo yatra tu catasṛṣu dikṣu catvāri purāṇi<br />
loka-
pālānām indrādīnā ṃ yad-upariṣṭāt sūrya-rathasya meru ṃ paribhramataḥ<br />
saṃvatsarātmaka ṃ cakra ṃ devānām aho-rātrābhyā ṃ paribhramati.<br />
05200311 tad-dvīpasyāpy adhipati ḥ praiyavrato vītihotro nāmaitasyātmajau<br />
ramaṇaka-dhātaki-nāmānau varṣa-patī niyujya sa svaya ṃ pūrvajavad-bhagavat-karmaśīla<br />
evāste.<br />
05200321 tad-varṣa-puruṣā bhagavanta ṃ brahma-rūpiṇa ṃ sakarmakeṇ<br />
a<br />
karmaṇārādhayantīda ṃ codāharanti.<br />
05200331 yat tat karmamaya ṃ liṅga ṃ brahma-liṅga ṃ jano’rcayet<br />
05200333 ekāntam advaya ṃ śānta ṃ tasmai bhagavate nama iti<br />
05200341 tata ḥ parastāl lokāloka-nāmācalo lokālokayor antarāle parita<br />
upakṣipta ḥ.<br />
05200351 yāvan mānasottara-mervor antara ṃ tāvatī bhūmi ḥ kāñcany anyādarśatalopamā<br />
yasyā ṃ prahita ḥ padārtho na kathañcit puna ḥ pratyupalabhyate tasmāt<br />
sarva-sattva-parihṛtāsīt.<br />
05200361 lokāloka iti samākhyā yad anenācalena lokālokasyāntarvartināvasthāpyate.<br />
05200371 sa loka-trayānte parita īśvareṇa vihito yasmāt sūryādīnāṃ<br />
dhruvāpavargāṇā ṃ jyotir-gaṇānā ṃ gabhastayo’rvācīnāṃ<br />
s trīn lokān āvitanvānā na<br />
kadācit parācīnā bhavitum utsahante tāvad un-nahanāyāma ḥ.<br />
05200381 etāvān loka-vinyāso māna-lakṣaṇa-saṃsthābhir vicintita ḥ kavibhi ḥ sa tu<br />
pañcāśat-koṭi-gaṇitasya bhū-golasya turīya-bhāgo’ya ṃ lokālokācala ḥ.<br />
05200391 tad-upariṣṭāc catasṛṣv āśāsvātma-yoninākhila-jagad-guruṇ<br />
ādhiniveśitā ye<br />
dvirada-pataya ṛṣabha ḥ puṣkaracūḍo vāmano’parājita iti sakala-loka-sthitihetava<br />
ḥ.<br />
05200401 teṣā ṃ sva-vibhūtīnā ṃ loka-pālānā ṃ ca vividha-vīryopabṛṃhaṇ<br />
āya bhagavān<br />
parama-mahā-puruṣo mahā-vibhūti-patir antaryāmy ātmano viśuddha-sattva ṃ dharmajñāna-vairāgyaiśvaryādy-aṣṭa-mahā-siddhy-upalakṣaṇa<br />
ṃ viṣvaksenādibhi ḥ svapārṣada-pravarai<br />
ḥ parivārito nija-varāyudhopaśobhitair nija-bhuja-daṇḍaiḥ<br />
sandhārayamāṇas tasmin giri-vare samantāt sakala-loka-svastaya āste.<br />
05200411 ākalpam eva ṃ veṣa ṃ gata eṣa bhagavān ātma-yogamāyayā viracita-vividhaloka-yātrā-gopīyāyety<br />
artha ḥ.<br />
05200421 yo’ntar-vistāra etena hy aloka-parimāṇa ṃ ca vyākhyāta ṃ yad bahir<br />
lokālokācalāt<br />
tata ḥ parastād yogeśvara-gati ṃ viśuddhām udāharanti.<br />
05200431 aṇḍa-madhya-gata ḥ sūryo dyāv-ābhūmyor yad antaram<br />
05200433 sūryāṇḍa-golayor madhye koṭya ḥ syu ḥ pañca-viṃśatiḥ<br />
05200441 mṛte’ ṇḍa eṣa etasmin yad abhūt tato mārtaṇḍa iti vyapadeśaḥ<br />
hiraṇyagarbha iti yad dhiraṇyāṇḍa-samudbhava ḥ.<br />
05200451 sūryeṇa hi vibhajyante diśa ḥ kha ṃ dyaur mahī bhidā<br />
05200453 svargāpavargau narakā rasaukāṃsi ca sarvaśaḥ<br />
05200461 deva-tiryaṅ-manuṣyāṇā ṃ sarīsṛpa-savīrudhām<br />
05200463 sarva-jīva-nikāyānā ṃ sūrya ātmā dṛg-īśvaraḥ<br />
0521001 śrī-śuka uvāca<br />
05210011 etāvān eva bhū-valayasya sanniveśa ḥ pramāṇa-lakṣaṇato vyākhyāta ḥ.<br />
05210021 etena hi divo maṇḍala-māna ṃ tad-vida upadiśanti yathā dvi-dalayor<br />
niṣpāvādīnā ṃ te antareṇāntarikṣa ṃ tad-ubhaya-sandhitam.<br />
05210031 yan-madhya-gato bhagavāṃs tapatā ṃ patis tapana ātapena tri-lokīṃ<br />
pratapaty avabhāsayaty ātma-bhāsā sa eṣa udagayana-dakṣiṇāyana-vaiṣuvata-<br />
saṃjñābhir māndya-śaighrya-samānābhir gatibhir ārohaṇāvarohaṇa-samāna-sthāneṣ<br />
u<br />
yathā-savanam abhipadyamāno makarādiṣu rāśiṣv aho-rātrāṇ<br />
i dīrgha-hrasva-samānāni<br />
vidhatte.<br />
05210041 yadā meṣa-tulayor vartate tadāho-rātrāṇ<br />
i samānāni bhavanti yadā<br />
vṛṣabhādiṣu pañcasu ca rāśiṣ<br />
u carati tadāhāny eva vardhante hrasati ca māsi māsy<br />
ekaikā ghaṭikā rātriṣu.<br />
05210051 yadā vṛścikādiṣu pañcasu vartate tadāho-rātrāṇi viparyayāṇi bhavanti.<br />
05210061 yāvad dakṣiṇāyanam ahāni vardhante yāvad udagayana ṃ rātraya ḥ.<br />
05210071 eva ṃ nava koṭaya eka-pañcāśal-lakṣāṇi yojanānā ṃ mānasottara-giriparivartanasyopadiśanti<br />
tasminn aindrī ṃ purī ṃ pūrvasmān meror devadhānī ṃ nāma<br />
dakṣiṇato yāmyā ṃ saṃyamanī ṃ nāma paścād vāruṇī ṃ nimlocanī ṃ nāma uttarataḥ<br />
saumyā ṃ vibhāvarī ṃ nāma tāsūdaya-madhyāhnāstamaya-niśīthānīti bhūtānāṃ<br />
pravṛtti-nivṛtti-nimittāni samaya-viśeṣeṇa meroś catur-diśam.<br />
05210081 tatratyānā ṃ divasa-madhyaṅgata eva sadādityas tapati savyenācalaṃ<br />
dakṣiṇena karoti<br />
05210091 yatrodeti tasya ha samāna-sūtra-nipāte nimlocati yatra kvacana
syandenābhitapati tasya haiṣa samāna-sūtra-nipāte prasvāpayati tatra gata ṃ na<br />
paśyanti ye ta ṃ samanupaśyeran.<br />
05210101 yadā caindryā ḥ puryā ḥ pracalate pañcadaśa-ghaṭikābhir yāmyā ṃ sapādakoṭi-dvaya<br />
ṃ yojanānā ṃ sārdha-dvādaśa-lakṣāṇi sādhikāni copayāti.<br />
05210111 eva ṃ tato vāruṇī ṃ saumyām aindrī ṃ ca punas tathānye ca grahā ḥ somādayo<br />
nakṣatrai ḥ saha jyotiś-cakre samabhyudyanti saha vā nimlo-canti.<br />
05210121 eva ṃ muhūrtena catus-triṃśal-lakṣa-yojanāny aṣṭ<br />
a-śatādhikāni sauro<br />
rathas trayīmayo’sau catasṛṣu parivartate purīṣu.<br />
05210131 yasyaika ṃ cakra ṃ dvādaśāra ṃ ṣaṇ-nemi tri-ṇābhi saṃvatsarātmakaṃ<br />
samāmananti tasyākṣo meror mūrdhani kṛto mānasottare kṛtetara-bhāgo yatra protaṃ<br />
ravi-ratha-cakra ṃ taila-yantra-cakravad bhraman mānasottara-girau paribhramati.<br />
05210141 tasminn akṣe kṛtamūlo dvitīyo’kṣas turyamānena sammitas tailayantrākṣavad<br />
dhruve kṛtopari-bhāga ḥ.<br />
05210151 ratha-nīḍas tu ṣaṭ-triṃśal-lakṣ<br />
a-yojanāyatas tat-turīya-bhāga-viśālas<br />
tāvān ravi-ratha-yugo yatra hayāś chando-nāmāna ḥ saptāruṇ<br />
a-yojitā vahanti devam<br />
ādityam.<br />
05210161 purastāt savitur aruṇa ḥ paścāc ca niyukta ḥ sautye karmaṇi kilāste.<br />
05210171 tathā vālikhilyā ṛṣayo’ ṅguṣṭha-parva-mātrā ḥ ṣaṣṭi-sahasrāṇi purataḥ<br />
sūrya ṃ sūkta-vākāya niyuktā ḥ saṃstuvanti.<br />
05210181 tathānye ca ṛṣayo gandharvāpsaraso nāgā grāmaṇ<br />
yo yātudhānā devā ity<br />
ekaikaśo gaṇā ḥ sapta caturdaśa māsi māsi bhagavanta ṃ sūryam ātmāna ṃ nānānāmāna<br />
ṃ pṛthaṅ-nānā-nāmāna ḥ pṛthak-karmabhir dvandvaśa upāsate.<br />
0522001 rājovāca<br />
05220011 yad etad bhagavata ādityasya meru ṃ dhruva ṃ ca pradakṣiṇ<br />
ena parikrāmato<br />
rāśīnām abhimukha ṃ pracalita ṃ cāpradakṣiṇa ṃ bhagavatopavarṇitam amuṣya vayaṃ<br />
katham anumimīmahīti.<br />
0522002 sa hovāca<br />
05220021 yathā kulāla-cakreṇa bhramatā saha bhramatā ṃ tad-āśrayāṇāṃ<br />
pipīlikādīnā ṃ gatir anyaiva pradeśāntareṣv apy upalabhyamānatvād eva ṃ nakṣatra-<br />
rāśibhir upalakṣitena kāla-cakreṇa dhruva ṃ meru ṃ ca pradakṣiṇ<br />
ena paridhāvatā<br />
saha paridhāvamānānā ṃ tad-āśrayāṇā ṃ sūryādīnā ṃ grahāṇā ṃ gatir anyaiva<br />
nakṣatrāntare rāśy-antare copalabhyamānatvāt.<br />
05220031 sa eṣa bhagavān ādi-puruṣa eva sākṣān nārāyaṇo lokānā ṃ svastaya ātmānaṃ<br />
trayīmaya ṃ karma-viśuddhi-nimitta ṃ kavibhir api ca vedena vijijñāsyamāno<br />
dvādaśadhā vibhajya ṣaṭsu vasantādiṣv ṛtuṣu yathopa-joṣam ṛtu-guṇān vidadhāti.<br />
05220041 tam etam iha puruṣās trayyā vidyayā varṇāśramācārānupathā uccāvacaiḥ<br />
karmabhir āmnātair yoga-vitānaiś ca śraddhayā yajanto’ñjasā śreyaḥ<br />
samadhigacchanti.<br />
05220051 atha sa eṣa ātmā lokānā ṃ dyāv-āpṛthivyor antareṇ<br />
a nabho-valayasya<br />
kālacakra-gato dvādaśa māsān bhuṅkte rāśi-saṃjñān saṃvatsarāvayavān māsaḥ<br />
pakṣa-dvaya ṃ divā nakta ṃ ceti sapādarkṣa-dvayam upadiśanti yāvatā ṣaṣṭham aṃśaṃ<br />
bhuñjīta sa vai ṛtur ity upadiśyate saṃvatsarāvayava ḥ.<br />
05220061 atha ca yāvatārdhena nabho-vīthyā ṃ pracarati ta ṃ kālam ayanam<br />
ācakṣate.<br />
05220071 atha ca yāvan nabho-maṇḍala ṃ saha dyāv-āpṛthivyor maṇḍalābhyāṃ<br />
kārtsnyena sa ha bhuñjīta ta ṃ kāla ṃ saṃvatsara ṃ parivatsaram iḍ<br />
āvatsaram<br />
anuvatsara ṃ vatsaram iti bhānor māndya-śaighrya-sama-gatibhi ḥ samāmananti.<br />
05220081 eva ṃ candramā arka-gabhastibhya upariṣṭāl lakṣ<br />
a-yojanata<br />
upalabhyamāno’rkasya saṃvatsara-bhukti ṃ pakṣābhyā ṃ māsa-bhuktiṃ<br />
sapādarkṣābhyā ṃ dinenaiva pakṣa-bhuktim agracārī drutatara-gamano bhuṅkte.<br />
05220091 atha cāpūryamāṇābhiś ca kalābhir amarāṇā ṃ kṣīyamāṇābhiś ca kalābhiḥ<br />
pit– ṇām aho-rātrāṇi pūrva-pakṣāpara-pakṣābhyā ṃ vitanvāna ḥ sarva-jīva-nivahaprāṇo<br />
jīvaś caikam eka ṃ nakṣatra ṃ triṃśatā muhūrtair bhuṅkte.<br />
05220101 ya eṣa ṣoḍaśa-kala ḥ puruṣo bhagavān manomayo’nnamayo’mṛtamayo deva-pitṛ-<br />
manuṣya-bhūta-paśu-pakṣi-sarīsṛpa-vīrudhā ṃ prāṇ<br />
āpy āyana-śīlatvāt sarvamaya iti<br />
varṇayanti.<br />
05220111 tata upariṣṭād dvi-lakṣa-yojanato nakṣatrāṇi meru ṃ dakṣiṇ<br />
enaiva kālāyana<br />
īśvara-yojitāni sahābhijitāṣṭā-viṃśati ḥ.<br />
05220121 tata upariṣṭād uśanā dvi-lakṣa-yojanata upalabhyate purata ḥ paścāt<br />
sahaiva vārkasya śaighrya-māndya-sāmyābhir gatibhir arkavac carati lokānāṃ<br />
nityadānukūla eva prāyeṇa varṣayaṃś cāreṇānumīyate sa vṛṣṭi-viṣṭambha-<br />
grahopaśamana ḥ.<br />
05220131 uśanasā budho vyākhyātas tata upariṣṭād dvi-lakṣa-yojanato budha ḥ somasuta<br />
upalabhyamāna ḥ prāyeṇa śubha-kṛd<br />
yadārkād vyatiricyeta tadātivātābhra-
prāyānāvṛṣṭy-ādi-bhayam āśaṃsate.<br />
05220141 ata ūrdhvam aṅgārako’pi yojana-lakṣ<br />
a-dvitaya upalabhyamānas tribhis<br />
tribhi ḥ pakṣair ekaikaśo rāśīn dvādaśānubhuṅkte yadi na vakreṇ<br />
ābhivartate<br />
prāyeṇāśubha-graho’gha-śaṃsa ḥ.<br />
05220151 tata upariṣṭād dvi-lakṣa-yojanāntara-gatā bhagavān bṛ<br />
haspatir ekaikasmin<br />
rāśau parivatsara ṃ parivatsara ṃ carati yadi na vakra ḥ syāt prāyeṇ<br />
ānukūlo<br />
brāhmaṇa-kulasya.<br />
05220161 tata upariṣṭād yojana-lakṣa-dvayāt pratīyamāna ḥ śanaiścara ekaikasmin<br />
rāśau triṃśan māsān vilambamāna ḥ sarvān evānuparyeti tāvadbhir anuvatsaraiḥ<br />
prāyeṇa hi sarveṣām aśāntikara ḥ.<br />
05220171 tata uttarasmād ṛṣaya ekādaśa-lakṣ<br />
a-yojanāntara upalabhyante ya eva<br />
lokānā ṃ śam anubhāvayanto bhagavato viṣṇor yat parama ṃ pada ṃ pradakṣiṇaṃ<br />
prakramanti.<br />
0523001 śrī-śuka uvāca<br />
05230011 atha tasmāt paratas trayodaśa-lakṣa-yojanāntarato yat tad viṣṇoḥ<br />
parama ṃ padam abhivadanti yatra ha mahā-bhāgavato dhruva auttānapādir<br />
agninendreṇa prajāpatinā kaśyapena dharmeṇa ca samakāla-yugbhi ḥ sabahu-mānaṃ<br />
dakṣiṇata ḥ kriyamāṇ<br />
a idānīm api kalpa-jīvinām ājīvya upāste tasyehānubhāva<br />
upavarṇita ḥ.<br />
05230021 sa hi sarveṣā ṃ jyotir-gaṇānā ṃ graha-nakṣatrādīnām animiṣeṇāvyakta-<br />
raṃhasā bhagavatā kālena bhrāmyamāṇānā ṃ sthāṇur ivāvaṣṭambha īśvareṇa vihitaḥ<br />
śaśvad avabhāsate.<br />
05230031 yathā meḍhīstambha ākramaṇa-paśava ḥ saṃyojitās tribhis tribhi ḥ savanair<br />
yathā-sthāna ṃ maṇḍalāni caranty eva ṃ bhagaṇā grahādaya etasminn antar-bahiryogena<br />
kāla-cakra āyojitā dhruvam evāvalambya vāyunodīryamāṇā ākalpānta ṃ paricaṅ<br />
kramanti nabhasi yathā meghā ḥ śyenādayo vāyu-vaśā ḥ karma-sārathaya ḥ parivartante<br />
eva ṃ jyotirgaṇā ḥ prakṛti-puruṣa-saṃyogānugṛhītā ḥ karma-nirmita-gatayo bhuvi na<br />
patanti.<br />
05230041 kecanaitaj jyotir-anīka ṃ śiśumāra-saṃ<br />
sthānena bhagavato vāsudevasya<br />
yoga-dhāraṇāyām anuvarṇayanti.<br />
05230051 yasya pucchāgre’vākśirasa ḥ kuṇḍ<br />
alī-bhūta-dehasya dhruva upakalpitas<br />
tasya lāṅ<br />
gūle prajāpatir agnir indro dharma iti puccha-mūle dhātā vidhātā ca<br />
kaṭyā ṃ saptarṣayaḥ<br />
tasya dakṣiṇāvarta-kuṇḍalī-bhūta-śarīrasya yāny udagayanāni dakṣiṇ<br />
a-pārśve tu<br />
nakṣatrāṇy upakalpayanti dakṣiṇāyanāni tu savye<br />
yathā śiśumārasya kuṇḍalā-bhoga-sanniveśasya pārśvayor ubhayor apy avayavāḥ<br />
samasaṅkhyā bhavanti<br />
pṛṣṭhe tv ajavīthī ākāśa-gaṅgā codarata ḥ.<br />
05230061 punarvasu-puṣyau dakṣiṇa-vāmayo ḥ śroṇyor ārdrāśleṣe ca dakṣiṇa-vāmayoḥ<br />
paścimayo ḥ pādayor abhijid-uttarāṣāḍhe dakṣiṇa-vāmayor nāsikayor yathā-saṅkhyaṃ<br />
śravaṇa-pūrvāṣāḍhe dakṣiṇa-vāmayor locanayor dhaniṣṭhā mūla ṃ ca dakṣiṇa-vāmayoḥ<br />
karṇayor maghādīny aṣṭa nakṣatrāṇi dakṣiṇāyanāni vāma-pārśva-vaṅkriṣ<br />
u yuñjīta<br />
tathaiva mṛga-śīrṣādīny udagayanāni dakṣiṇa-pārśva-vaṅkriṣ<br />
u prātilomyena<br />
prayuñjīta śatabhiṣā-jyeṣṭhe skandhayor dakṣiṇa-vāmayor nyaset.<br />
05230071 uttarā-hanāv agastir adharā-hanau yamo mukheṣu cāṅgāraka ḥ śanaiścara<br />
upasthe bṛhaspati ḥ kakudi vakṣasy ādityo hṛdaye nārāyaṇ<br />
o manasi candro nābhyām<br />
uśanā stanayor aśvinau budha ḥ prāṇāpānayo rāhur gale ketava ḥ sarvāṅgeṣ<br />
u romasu<br />
sarve tārā-gaṇā ḥ.<br />
05230081 etad u haiva bhagavato viṣṇo ḥ sarva-devatāmaya ṃ rūpam aharahaḥ<br />
sandhyāyā ṃ prayato vāgyato nirīkṣamāṇa upatiṣṭ<br />
heta namo jyotir-lokāya<br />
kālāyanāyānimiṣā ṃ pataye mahā-puruṣāyābhidhīmahīti.<br />
05230091 graharkṣatārāmayam ādhidaivikaṃ<br />
05230092 pāpāpaha ṃ mantra-kṛtā ṃ tri-kālam<br />
05230093 namasyata ḥ smarato vā tri-kālaṃ<br />
05230094 naśyeta tat-kālajam āśu pāpam<br />
0524001 śrī-śuka uvāca<br />
05240011 adhastāt savitur yojanāyute svarbhānur nakṣ<br />
atravac caratīty eke yo’sāv<br />
amaratva ṃ grahatva ṃ cālabhata bhagavad-anukampayā svayam asurāpasadaḥ<br />
saiṃhikeyo hy atad-arhas tasya tāta janma karmāṇi copariṣṭād vakṣyāma ḥ.<br />
05240021 yad adas taraṇer maṇḍala ṃ pratapatas tad vistarato yojanāyutam ācakṣ<br />
ate<br />
dvādaśa-sahasra ṃ somasya trayodaśa-sahasra ṃ rāhor ya ḥ parvaṇi tad-vyavadhāna-kṛ<br />
d<br />
vairānubandha ḥ sūryā-candramasāv abhidhāvati.<br />
05240031 tan niśamyobhayatrāpi bhagavatā rakṣaṇāya prayukta ṃ sudarśana ṃ nāma<br />
bhāgavata ṃ dayitam astra ṃ tat tejasā durviṣaha ṃ muhu ḥ parivartamānam
abhyavasthito muhūrtam udvijamānaś cakita-hṛ<br />
daya ārād eva nivartate tad uparāgam<br />
iti vadanti lokā ḥ.<br />
05240041 tato’dhastāt siddha-cāraṇa-vidyādharāṇā ṃ sadanāni tāvan mātra eva.<br />
05240051 tato’dhastād yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānā ṃ vihārājiram<br />
antarikṣa ṃ yāvad vāyu ḥ pravāti yāvan meghā upalabhyante.<br />
05240061 tato’dhastāc chata-yojanāntara iya ṃ pṛthivī yāvad dhaṃsa-bhāsa-śyena-<br />
suparṇādaya ḥ patattri-pravarā utpatantīti.<br />
05240071 upavarṇita ṃ bhūmer yathā-sanniveśāvasthānam avaner apy adhastāt sapta<br />
bhū-vivarā ekaikaśo yojanāyutāntareṇāyāma-vistāreṇopakLptā atala ṃ vitalaṃ<br />
sutala ṃ talātala ṃ mahātala ṃ rasātala ṃ pātālam iti.<br />
05240081 eteṣu hi bila-svargeṣu svargād apy adhika-kāma-bhogaiśvaryānanda-bhūtivibhūtibhi<br />
ḥ susamṛddha-bhavanodyānākrīḍa-vihāreṣu daitya-dānava-kādraveyā nityapramuditānurakta-kalatrāpatya-bandhu-suhṛd-anucarā<br />
gṛ<br />
ha-pataya īśvarād apy<br />
apratihata-kāmā māyā-vinodā nivasanti.<br />
05240091 yeṣu mahārāja mayena māyāvinā vinirmitā ḥ puro nānā-maṇi-pravara-<br />
praveka-viracita-vicitra-bhavana-prākāra-gopura-sabhā-caitya-catvarāyatanādibhir<br />
nāgāsura-mithuna-pārāvata-śuka-sārikākīrṇa-kṛtrima-bhūmibhir vivareśvaragṛhottamai<br />
ḥ samalaṅkṛtāś cakāsati.<br />
05240101 udyānāni cātitarā ṃ mana-indriyānandibhi ḥ kusuma-phala-stabaka-subhagakisalayāvanata-rucira-viṭapa-viṭapinā<br />
ṃ latāṅgāliṅgitānā ṃ śrībhi ḥ samithunavividha-vihaṅgama-jalāśayānām<br />
amala-jala-pūrṇānā ṃ jhaṣakulollaṅghana-kṣubhita-<br />
nīra-nīraja-kumuda-kuva-laya-kahlāra-nīlotpala-lohita-śatapatrādi-vaneṣu kṛta-<br />
niketanānām eka-vihārākula-madhura-vividha-svanādibhir indriyotsavair amaraloka-śriyam<br />
atiśayitāni.<br />
05240111 yatra ha vāva na bhayam aho-rātrādibhi ḥ kāla-vibhāgair upalakṣyate.<br />
05240121 yatra hi mahāhi-pravara-śiro-maṇaya ḥ sarva ṃ tama ḥ prabādhante.<br />
05240131 na vā eteṣu vasatā ṃ divyauṣ<br />
adhi-rasa-rasāyanānna-pāna-snānādibhir<br />
ādhayo vyādhayo valī-palita-jarādayaś ca deha-vaivarṇya-daurgandhya-sveda-klama-<br />
glānir iti vayo’vasthāś ca bhavanti.<br />
05240141 na hi teṣā ṃ kalyāṇānā ṃ prabhavati kutaścana mṛtyur vinā bhagavattejasaś<br />
cakrāpadeśāt.<br />
05240151 yasmin praviṣṭe’sura-vadhūnā ṃ prāya ḥ puṃ<br />
savanāni bhayād eva sravanti<br />
patanti ca.<br />
05240161 athātale maya-putro’suro balo nivasati yena ha vā iha sṛṣṭā ḥ ṣaṇ-ṇ<br />
avatir<br />
māyā ḥ kāścanādyāpi māyāvino dhārayanti yasya ca jṛmbhamāṇasya mukhatas trayaḥ<br />
strī-gaṇā udapadyanta svairiṇya ḥ kāminya ḥ puṃścalya iti yā vai bilāyanaṃ<br />
praviṣṭa ṃ puruṣa ṃ rasena hāṭakākhyena sādhayitvā sva-vilāsāvalokanānurāga-smitasaṃlāpopagūhanādibhi<br />
ḥ svaira ṃ kila ramayanti yasminn upayukte puruṣa īśvaro’haṃ<br />
siddho’ham ity ayuta-mahā-gaja-balam ātmānam abhimanyamāna ḥ katthate madāndha<br />
iva.<br />
05240171 tato’dhastād vitale haro bhagavān hāṭakeśvara ḥ sva-pārṣada-bhūta-<br />
gaṇāvṛta ḥ prajāpati-sargopabṛṃhaṇ<br />
āya bhavo bhavānyā saha mithunī-bhūta āste<br />
yata ḥ pravṛttā sarit-pravarā hāṭakī nāma bhavayor vīryeṇ<br />
a yatra citrabhānur<br />
mātariśvanā samidhyamāna ojasā pibati tan niṣṭhyūta ṃ hāṭakākhya ṃ suvarṇaṃ<br />
bhūṣaṇenāsurendrāvarodheṣu puruṣā ḥ saha puruṣībhir dhārayanti.<br />
05240181 tato’dhastāt sutale udāra-śravā ḥ puṇ<br />
ya-śloko virocanātmajo balir<br />
bhagavatā mahendrasya priya ṃ cikīrṣamāṇenāditer labdha-kāyo bhūtvā vaṭu-vāmana-<br />
rūpeṇa parākṣipta-loka-trayo bhagavad-anukampayaiva puna ḥ praveśita indrādiṣ<br />
v<br />
avidyamānayā susamṛddhayā śriyābhijuṣṭa ḥ sva-dharmeṇārādhayaṃ<br />
s tam eva<br />
bhagavantam ārādhanīyam apagata-sādhvasa āste’dhunāpi.<br />
05240191 no evaitat sākṣātkāro bhūmi-dānasya yat tad bhagavaty aśeṣa-jīva-<br />
nikāyānā ṃ jīva-bhūtātma-bhūte paramātmani vāsudeve tīrthatame pātra upapanne<br />
parayā śraddhayā paramādara-samāhita-manasā sampratipāditasya sākṣād apavargadvārasya<br />
yad bila-nilayaiśvaryam.<br />
05240201 yasya ha vāva kṣuta-patana-praskhalanādiṣu vivaśa ḥ sakṛn nāmābhigṛṇ<br />
an<br />
puruṣa ḥ karma-bandhanam añjasā vidhunoti yasya haiva pratibādhanaṃ<br />
mumukṣavo’nyathaivopalabhante.<br />
05240211 tad bhaktānām ātmavatā ṃ sarveṣām ātmany ātmada ātmatayaiva.<br />
05240221 na vai bhagavān nūnam amuṣyānujagrāha yad uta punar ātmānusmṛti-moṣaṇaṃ<br />
māyāmaya-bhogaiśvaryam evātanuteti.<br />
05240231 yat tad bhagavatānadhigatānyopāyena yāc‘ā-cchalenāpahṛta-sva-<br />
śarīrāvaśeṣita-loka-trayo varuṇa-pāśaiś ca sampratimukto giri-daryā ṃ cāpaviddha<br />
iti hovāca.<br />
05240241 nūna ṃ batāya ṃ bhagavān artheṣu na niṣṇ<br />
āto yo’sāv indro yasya sacivo
mantrāya vṛta ekāntato bṛhaspatis tam atihāya svayam upendreṇ<br />
ātmānam<br />
ayācatātmanaś cāśiṣo no eva tad-dāsyam ati-gambhīra-vayasa ḥ kālasya manvantaraparivṛtta<br />
ṃ kiyal loka-trayam idam.<br />
05240251 yasyānudāsyam evāsmat-pitāmaha ḥ kila vavre na tu sva-pitrya ṃ yad<br />
utākutobhaya ṃ pada ṃ dīyamāna ṃ bhagavata ḥ param iti bhagavatoparate khalu svapitari.<br />
05240261 tasya mahānubhāvasyānupatham amṛjita-kaṣāya ḥ ko vāsmad-vidha ḥ parihīṇa-<br />
bhagavad-anugraha upajigamiṣatīti.<br />
05240271 tasyānucaritam upariṣṭād vistariṣyate yasya bhagavān svayam akhilajagad-gurur<br />
nārāyaṇo dvāri gadā-pāṇir avatiṣṭhate nija-janānukampita-hṛ<br />
dayo<br />
yenāṅguṣṭhena padā daśa-kandharo yojanāyutāyuta ṃ dig-vijaya uccāṭita ḥ.<br />
05240281 tato’dhastāt talātale mayo nāma dānavendras tri-purādhipatir bhagavatā<br />
purāriṇā tri-lokī-śa ṃ cikīrṣuṇā nirdagdha-sva-pura-trayas tat-prasādāl labdhapado<br />
māyāvinām ācāryo mahādevena parirakṣito vigata-sudarśana-bhayo mahīyate.<br />
05240291 tato’dhastān mahātale kādraveyāṇā ṃ sarpāṇā ṃ naika-śirasā ṃ krodhavaśo<br />
nāma gaṇa ḥ kuhaka-takṣaka-kāliya-suṣeṇādi-pradhānā mahā-bhogavanta ḥ patattrirājādhipate<br />
ḥ puruṣa-vāhād anavaratam udvijamānā ḥ sva-kalatrāpatya-suhṛt-kuṭumba-<br />
saṅgena kvacit pramattā viharanti.<br />
05240301 tato’dhastād rasātale daiteyā dānavā ḥ paṇayo nāma nivāta-kavacā ḥ kāleyā<br />
hiraṇ<br />
ya-puravāsina iti vibudha-pratyanīkā utpattyā mahaujaso mahā-sāhasino<br />
bhagavata ḥ sakala-lokānubhāvasya harer eva tejasā pratihata-balāvalepā bileśayā<br />
iva vasanti ye vai saramayendra-dūtyā vāgbhir mantra-varṇābhir indrād bibhyati.<br />
05240311 tato’dhastāt pātāle nāga-loka-patayo vāsuki-pramukhā ḥ śaṅkha-kulika-<br />
mahāśaṅkha-śveta-dhanañjaya-dhṛtarāṣṭra-śaṅkhacūḍ<br />
a-kambalāśvatara-devadattādayo<br />
mahā-bhogino mahāmarṣā nivasanti yeṣām u ha vai pañca-sapta-daśa-śata-sahasraśīrṣāṇā<br />
ṃ phaṇāsu viracitā mahā-maṇayo rociṣṇava ḥ pātāla-vivara-timira-nikaraṃ<br />
sva-rociṣā vidhamanti.<br />
0525001 śrī-śuka uvāca<br />
05250011 tasya mūla-deśe triṃ<br />
śad-yojana-sahasrāntara āste yā vai kalā<br />
bhagavatas tāmasī samākhyātānanta iti sātvatīyā draṣṭṛ-dṛśyayo ḥ saṅkarṣaṇ<br />
am aham<br />
ity abhimāna-lakṣaṇa ṃ ya ṃ saṅkarṣaṇam ity ācakṣate.<br />
05250021 yasyeda ṃ kṣiti-maṇḍala ṃ bhagavato’nanta-mūrte ḥ sahasra-śirasa ekasminn<br />
eva śīrṣaṇi dhriyamāṇa ṃ siddhārtha iva lakṣyate.<br />
05250031 yasya ha vā ida ṃ kālenopasañjihīrṣato’marṣa-viracita-rucira-bhramad-<br />
bhruvor antareṇa sāṅkarṣaṇo nāma rudra ekādaśa-vyūhas try-akṣas tri-śikha ṃ śūlam<br />
uttambhayann udatiṣṭhat.<br />
05250041 yasyāṅghri-kamala-yugalāruṇa-viśada-nakha-maṇi-ṣaṇḍa-maṇḍaleṣv ahipataya<br />
ḥ saha sātvatarṣabhair ekānta-bhakti-yogenāvanamanta ḥ sva-vadanāni<br />
parisphurat-kuṇḍala-prabhā-maṇḍita-gaṇḍa-sthalāny ati-manoharāṇi pramuditamanasa<br />
ḥ khalu vilokayanti.<br />
05250051 yasyaiva hi nāga-rāja-kumārya āśiṣa āśāsānāś cārv-aṅga-valaya-vilasita-<br />
viśada-vipula-dhavala-subhaga-rucira-bhuja-rajata-stambheṣv aguru-candanakuṅkuma-paṅkānulepenāvalimpamānās<br />
tad-abhimarśanonmathita-hṛdaya-makara-<br />
dhvajāveśa-rucira-lalita-smitās tad-anurāgamada-mudita-mada-vighūrṇitāruṇa-<br />
karuṇāvaloka-nayana-vadanāravinda ṃ savrīḍa ṃ kila vilokayanti.<br />
05250061 sa eva bhagavān ananto’nanta-guṇārṇava ādi-deva upasaṃhṛtāmarṣa-roṣa-<br />
vego lokānā ṃ svastaya āste.<br />
05250071 dhyāyamāna ḥ surāsuroraga-siddha-gandharva-vidyādhara-muni-gaṇ<br />
air<br />
anavarata-mada-mudita-vikṛta-vihvala-locana ḥ sulalita-mukharikāmṛtenāpyāyamānaḥ<br />
sva-pārṣ<br />
ada-vibudha-yūtha-patīn aparimlāna-rāga-nava-tulasikāmoda-madhv-āsavena<br />
mādyan madhukara-vrāta-madhura-gīta-śriya ṃ vaijayantī ṃ svā ṃ vanamālā ṃ nīlavāsā<br />
eka-kuṇḍalo hala-kakudi kṛ<br />
ta-subhaga-sundara-bhujo bhagavān mahendro<br />
vāraṇendra iva kāñcanī ṃ kakṣām udāra-līlo bibharti.<br />
05250081 ya eṣa evam anuśruto dhyāyamāno mumukṣūṇām anādi-kāla-karma-vāsanāgrathitam<br />
avidyāmaya ṃ hṛdaya-granthi ṃ sattva-rajas-tamomayam antar-hṛdaya ṃ gata<br />
āśu nirbhinatti tasyānubhāvān bhagavān svāyambhuvo nārada ḥ saha tumburuṇ<br />
ā<br />
sabhāyā ṃ brahmaṇa ḥ saṃślokayām āsa.<br />
05250091 utpatti-sthiti-laya-hetavo’sya kalpāḥ<br />
05250092 sattvādyā ḥ prakṛti-guṇā yad-īkṣayāsan<br />
05250093 yad-rūpa ṃ dhruvam akṛta ṃ yad ekam ātman<br />
05250094 nānādhāt katham u ha veda tasya vartma<br />
05250101 mūrti ṃ na ḥ puru-kṛpayā babhāra sattvaṃ<br />
05250102 saṃśuddha ṃ sad-asad ida ṃ vibhāti tatra<br />
05250103 yal-līlā ṃ mṛga-patir<br />
ādade’navadyām
05250104 ādātu ṃ svajana-manāṃsy udāra-vīryaḥ<br />
05250111 yan-nāma śrutam anukīrtayed akasmād<br />
05250112 ārto vā yadi patita ḥ pralambhanād vā<br />
05250113 hanty aṃha ḥ sapadi nṛṇām aśeṣam anyaṃ<br />
05250114 ka ṃ śeṣād bhagavata āśrayen mumukṣuḥ<br />
05250121 mūrdhany arpitam aṇuvat sahasra-mūrdhno<br />
05250122 bhū-gola ṃ sagiri-sarit-samudra-sattvam<br />
05250123 ānantyād animita-vikramasya bhūmnaḥ<br />
05250124 ko vīryāṇy adhi gaṇayet sahasra-jihvaḥ<br />
05250131 evam-prabhāvo bhagavān ananto<br />
05250132 duranta-vīryoru-guṇānubhāvaḥ<br />
05250133 mūle rasāyā ḥ sthita ātma-tantro<br />
05250134 yo līlayā kṣmā ṃ sthitaye bibharti<br />
05250141 etā hy eveha nṛ<br />
bhir upagantavyā gatayo yathā-karma-vinirmitā<br />
yathopadeśam anuvarṇitā ḥ kāmān kāmayamānai ḥ.<br />
05250151 etāvatīr hi rājan puṃsa ḥ pravṛtti-lakṣaṇ<br />
asya dharmasya vipāka-gataya<br />
uccāvacā visadṛśā yathā-praśna ṃ vyācakhye kim anyat kathayāma iti.<br />
0526001 rājovāca<br />
05260011 maharṣa etad vaicitrya ṃ lokasya katham iti.<br />
0526002 ṛṣir uvāca<br />
05260021 tri-guṇatvāt kartu ḥ śraddhayā karma-gataya ḥ pṛthag-vidhā ḥ sarvā eva<br />
sarvasya tāratamyena bhavanti.<br />
05260031 athedānī ṃ pratiṣiddha-lakṣaṇasyādharmasya tathaiva kartu ḥ śraddhāyā<br />
vaisādṛśyāt karma-phala ṃ visadṛśa ṃ bhavati yā hy anādy-avidyayā kṛta-kāmānāṃ<br />
tat-pariṇāma-lakṣaṇā ḥ sṛtaya ḥ sahasraśa ḥ pravṛttās tāsāṃ<br />
prācuryeṇānuvarṇayiṣyāma ḥ.<br />
0526004 rājovāca<br />
05260041 narakā nāma bhagavan ki ṃ deśa-viśeṣ<br />
ā athavā bahis tri-lokyā āhosvid<br />
antarāla iti.<br />
0526005 ṛṣir uvāca<br />
05260051 antarāla eva tri-jagatyās tu diśi dakṣiṇasyām adhastād bhūmer upariṣṭ<br />
āc<br />
ca jalād yasyām agniṣvāttādaya ḥ pitṛ-gaṇā diśi svānā ṃ gotrāṇā ṃ parameṇ<br />
a<br />
samādhinā satyā evāśiṣa āśāsānā nivasanti.<br />
05260061 yatra ha vāva bhagavān pitṛ-rājo vaivasvata ḥ sva-viṣaya ṃ prāpiteṣu svapuruṣair<br />
jantuṣu sampareteṣu yathā-karmāvadya ṃ doṣam evānullaṅghita-bhagavac-<br />
chāsana ḥ sagaṇo dama ṃ dhārayati.<br />
05260071 tatra haike narakān eka-viṃśati ṃ gaṇayanti atha tāṃs te rājan nāmarūpa-lakṣaṇato’nukramiṣyāmas<br />
tāmisro’ndhatāmisro rauravo mahāraurava ḥ kumbhīpākaḥ<br />
kālasūtram asipatravana ṃ sūkaramukham andhakūpa ḥ kṛmibhojana ḥ sandaṃ<br />
śas<br />
taptasūrmir vajrakaṇṭaka-śālmalī vaitaraṇī pūyoda ḥ prāṇarodho viśasanaṃ<br />
lālābhakṣa ḥ sārameyādanam avīcir ayaḥpānam iti kiñca kṣārakardamo rakṣogaṇa-<br />
bhojana ḥ śūlaproto dandaśūko’vaṭa-nirodhana ḥ paryāvartana ḥ sūcīmukham ity aṣṭā-<br />
viṃśatir narakā vividha-yātanā-bhūmaya ḥ.<br />
05260081 tatra yas tu para-vittāpatya-kalatrāṇ<br />
y apaharati sa hi kāla-pāśa-baddho<br />
yama-puruṣair ati-bhayānakais tāmisre narake balān nipātyate anaśanānudapānadaṇḍa-tāḍ<br />
ana-santarjanādibhir yātanābhir yātyamāno jantur yatra kaśmalam āsādita<br />
ekadaiva mūrcchām upayāti tāmisra-prāye.<br />
05260091 evam evāndhatāmisre yas tu vañcayitvā puruṣa ṃ dārādīn upayuṅ<br />
kte yatra<br />
śarīrī nipātyamāno yātanā-stho vedanayā naṣṭa-matir naṣṭa-dṛṣṭ<br />
iś ca bhavati yathā<br />
vanaspatir vṛścyamāna-mūlas tasmād andhatāmisra ṃ tam upadiśanti.<br />
05260101 yas tv iha vā etad aham iti mamedam iti bhūta-droheṇa kevala ṃ svakuṭumbam<br />
evānudina ṃ prapuṣṇ<br />
āti sa tad iha vihāya svayam eva tad-aśubhena raurave<br />
nipatati.<br />
05260111 ye tv iha yathaivāmunā vihiṃsitā jantava ḥ paratra yama-yātanām<br />
upagata ṃ ta eva ruravo bhūtvā tathā tam eva vihiṃ<br />
santi tasmād rauravam ity āhū<br />
rurur iti sarpād ati-krūra-sattvasyāpadeśa ḥ.<br />
05260121 evam eva mahārauravo yatra nipatita ṃ puruṣa ṃ kravyādā nāma ruravas taṃ<br />
kravyeṇa ghātayanti ya ḥ kevala ṃ dehambhara ḥ.<br />
05260131 yas tv iha vā ugra ḥ paśūn pakṣiṇo vā prāṇ<br />
ata uparandhayati tam<br />
apakaruṇa ṃ puruṣādair api vigarhitam amutra yamānucarā ḥ kumbhīpāke tapta-taile<br />
uparandhayanti.<br />
05260141 yas tv iha brahma-dhruk sa kālasūtra-saṃjñake narake ayuta-yojanaparimaṇḍale<br />
tāmramaye tapta-khale upary-adhastād agny-arkābhyām atitapyamāne’bhiniveśita<br />
ḥ kṣut-pipāsābhyā ṃ ca dahyamānāntar-bahiḥ<br />
-śarīra āste śete
ceṣṭate’vatiṣṭhati paridhāvati ca yāvanti paśu-romāṇi tāvad varṣa-sahasrāṇi.<br />
05260151 yas tv iha vai nija-veda-pathād anāpady apagata ḥ pākhaṇḍa ṃ copagatas<br />
tam asi-patravana ṃ praveśya kaśayā praharanti tatra hāsāv itas tato dhāvamāna<br />
ubhayato dhārais tāla-vanāsi-patraiś chidyamāna-sarvāṅ<br />
go hā hato’smīti paramayā<br />
vedanayā mūrcchita ḥ pade pade nipatati sva-dharmahā pākhaṇḍānugata ṃ phalaṃ<br />
bhuṅkte.<br />
05260161 yas tv iha vai rājā rāja-puruṣo vā adaṇḍye daṇḍa ṃ praṇayati brāhmaṇ<br />
e vā<br />
śarīra-daṇḍa ṃ sa pāpīyān narake’mutra sūkaramukhe nipatati tatrātibalair<br />
viniṣpiṣyamāṇāvayavo yathaivehekṣukhaṇḍa ārta-svareṇa svanayan kvacin mūrcchitaḥ<br />
kaśmalam upagato yathaivehā-dṛṣṭa-doṣā uparuddhā ḥ.<br />
05260171 yas tv iha vai bhūtānām īśvaropakalpita-vṛttīnām avivikta-paravyathānā<br />
ṃ svaya ṃ puruṣopakalpita-vṛ<br />
ttir vivikta-para-vyatho vyathām ācarati sa<br />
paratrāndhakūpe tad-abhidroheṇa nipatati tatra hāsau tair jantubhi ḥ paśu-mṛga-<br />
pakṣi-sarīsṛpair maśaka-yūkā-matkuṇa-makṣikādibhir ye ke cābhidrugdhās taiḥ<br />
sarvato’bhidruhyamāṇas tamasi vihata-nidrā-nirvṛtir alabdhāvasthāna ḥ parikrāmati<br />
yathā kuśarīre jīva ḥ.<br />
05260181 yas tv iha vā asaṃvibhajyāśnāti yat kiñcanopanatam anirmita-pañcayajño<br />
vāyasa-saṃstuta ḥ sa paratra kṛmibhojane narakādhame nipatati tatra śatasahasra-yojane<br />
kṛmi-kuṇḍe kṛmi-bhūta ḥ svaya ṃ kṛmibhir eva bhakṣyamāṇa ḥ kṛmi-<br />
bhojano yāvat tad aprattāprahūtādo’nirveśam ātmāna ṃ yātayate.<br />
05260191 yas tv iha vai steyena balād vā hiraṇya-ratnādīni brāhmaṇ<br />
asya<br />
vāpaharaty anyasya vānāpadi puruṣas tam amutra rājan yama-puruṣ<br />
ā ayasmayair<br />
agni-piṇḍai ḥ sandaṃśais tvaci niṣkuṣanti.<br />
05260201 yas tv iha vā agamyā ṃ striyam agamya ṃ vā puruṣa ṃ yoṣ<br />
id abhigacchati<br />
tāv amutra kaśayā tāḍayantas tigmayā sūrmyā lohamayyā puruṣam āliṅ<br />
gayanti<br />
striya ṃ ca puruṣa-rūpayā sūrmyā.<br />
05260211 yas tv iha vai sarvābhigamas tam amutra niraye vartamāna ṃ vajrakaṇṭaka-<br />
śālmalīm āropya niṣkarṣanti.<br />
05260221 ye tv iha vai rājanyā rāja-puruṣā vā apākhaṇḍ<br />
ā dharma-setūn bhindanti<br />
te samparetya vaitaraṇyā ṃ nipatanti bhinna-maryādās tasyā ṃ niraya-parikhābhūtāyā<br />
ṃ nadyā ṃ yādo-gaṇair itas tato bhakṣyamāṇ<br />
ā ātmanā na viyujyamānāś<br />
cāsubhir uhyamānā ḥ svāghena karma-pākam anusmaranto viṇ-mūtra-pūya-śoṇita-keśa-<br />
nakhāsthi-medo-māṃsa-vasā-vāhinyām upatapyante.<br />
05260231 ye tv iha vai vṛṣalī-patayo naṣṭa-śaucācāra-niyamās tyakta-lajjā ḥ paśucaryā<br />
ṃ caranti te cāpi pretya pūya-viṇ-mūtra-śleṣma-malā-pūrṇārṇ<br />
ave nipatanti<br />
tad evātibībhatsitam aśnanti.<br />
05260241 ye tv iha vai śva-gardabha-patayo brāhmaṇādayo mṛ<br />
gayā vihārā atīrthe ca<br />
mṛgān nighnanti tān api samparetān lakṣya-bhūtān yama-puruṣā iṣubhir vidhyanti.<br />
05260251 ye tv iha vai dāmbhikā dambha-yajñeṣu paśūn viśasanti tān amuṣ<br />
min loke<br />
vaiśase narake patitān niraya-patayo yātayitvā viśasanti.<br />
05260261 yas tv iha vai savarṇā ṃ bhāryā ṃ dvijo reta ḥ pāyayati kāma-mohitas taṃ<br />
pāpa-kṛtam amutra retaḥ-kulyāyā ṃ pātayitvā reta ḥ sampāyayanti.<br />
05260271 ye tv iha vai dasyavo’gnidā garadā grāmān sārthān vā vilumpanti rājāno<br />
rāja-bhaṭā vā tāṃś cāpi hi paretya yamadūtā vajra-daṃṣṭrā ḥ śvāna ḥ sapta-śatāni<br />
viṃśatiś ca sarabhasa ṃ khādanti.<br />
05260281 yas tv iha vā anṛta ṃ vadati sākṣ<br />
ye dravya-vinimaye dāne vā kathañcit sa<br />
vai pretya narake’vīcimaty adhaḥ-śirā niravakāśe yojana-śatocchrāyād girimūrdhna<br />
ḥ sampātyate yatra jalam iva sthalam aśma-pṛṣṭ<br />
ham avabhāsate tad avīcimat<br />
tilaśo viśīryamāṇa-śarīro na mriyamāṇa ḥ punar āropito nipatati.<br />
05260291 yas tv iha vai vipro rājanyo vaiśyo vā soma-pīthas tat-kalatra ṃ vā<br />
surā ṃ vrata-stho’pi vā pibati pramādatas teṣā ṃ niraya ṃ nītānām urasi<br />
padākramyāsye vahninā dravamāṇa ṃ kārṣṇāyasa ṃ niṣiñcanti.<br />
05260301 atha ca yas tv iha vā ātma-sambhāvanena svayam adhamo janma-tapovidyācāra-varṇāśramavato<br />
varīyaso na bahu manyeta sa mṛtaka eva mṛ<br />
tvā<br />
kṣārakardame niraye’vāk-śirā nipātito durantā yātanā hy aśnute.<br />
05260311 ye tv iha vai puruṣā ḥ puruṣa-medhena yajante yāś ca striyo nṛ<br />
-paśūn<br />
khādanti tāṃś ca te paśava iva nihatā yama-sadane yātayanto rakṣo-gaṇā ḥ saunikā<br />
iva svadhitināvadāyāsṛk pibanti nṛtyanti ca gāyanti ca hṛṣyamāṇ<br />
ā yatheha<br />
puruṣādā ḥ.<br />
05260321 ye tv iha vā anāgaso’raṇye grāme vā vaiśrambhakair upasṛ<br />
tān<br />
upaviśrambhayya jijīviṣūn śūla-sūtrādiṣūpaprotān krīḍ<br />
anakatayā yātayanti te’pi<br />
ca pretya yama-yātanāsu śūlādiṣu protātmāna ḥ kṣut-tṛḍbhyā ṃ cābhihatā ḥ kaṅka-<br />
vaṭādibhiś cetas tatas tigma-tuṇḍair āhanyamānā ātma-śamala ṃ smaranti.<br />
05260331 ye tv iha vai bhūtāny udvejayanti narā ulbaṇ<br />
a-svabhāvā yathā dandaśūkās
te’pi pretya narake dandaśūkākhye nipatanti yatra nṛpa dandaśūkā ḥ pañca-mukhāḥ<br />
sapta-mukhā upasṛtya grasanti yathā bileśayān.<br />
05260341 ye tv iha vā andhāvaṭa-kusūla-guhādiṣ<br />
u bhūtāni nirundhanti tathāmutra<br />
teṣv evopaveśya sagareṇa vahninā dhūmena nirundhanti.<br />
05260351 yas tv iha vā atithīn abhyāgatān vā gṛha-patir asakṛ<br />
d upagata-manyur<br />
didhakṣur iva pāpena cakṣuṣā nirīkṣate tasya cāpi niraye pāpa-dṛṣṭer akṣiṇī vajratuṇḍā<br />
gṛdhrā ḥ kaṅka-kāka-vaṭādaya ḥ prasahyoru-balād utpāṭayanti.<br />
05260361 yas tv iha vā āḍhyābhimatir ahaṅkṛtis tiryak-prekṣaṇaḥ<br />
sarvato’bhiviśaṅkī artha-vyaya-nāśa-cintayā pariśuṣyamāṇa-hṛdaya-vadano nirvṛ<br />
tim<br />
anavagato graha ivārtham abhirakṣati sa cāpi pretya tad-utpādanotkarṣaṇa-<br />
saṃrakṣaṇa-śamala-graha ḥ sūcīmukhe narake nipatati yatra ha vitta-graha ṃ pāpapuruṣa<br />
ṃ dharmarāja-puruṣā vāyakā iva sarvato’ ṅgeṣu sūtrai ḥ parivayanti.<br />
05260371 evaṃ-vidhā narakā yamālaye santi śataśa ḥ sahasraśas teṣu sarveṣ<br />
u ca<br />
sarva evādharma-vartino ye kecid ihoditā anuditāś cāvani-pate paryāyeṇ<br />
a viśanti<br />
tathaiva dharmānuvartina itaratra iha tu punar-bhave ta ubhaya-śeṣābhyāṃ<br />
niviśanti.<br />
05260381 nivṛtti-lakṣaṇa-mārga ādāv eva vyākhyātaḥ<br />
etāvān evāṇḍa-kośo yaś caturdaśadhā purāṇeṣ<br />
u vikalpita upagīyate yat tad<br />
bhagavato nārāyaṇasya sākṣān mahā-puruṣasya sthaviṣṭha ṃ rūpam ātmamāyā-guṇ<br />
amayam<br />
anuvarṇitam ādṛta ḥ paṭhati śṛṇoti śrāvayati sa upageya ṃ bhagavataḥ<br />
paramātmano’grāhyam api śraddhā-bhakti-viśuddha-buddhir veda.<br />
05260391 śrutvā sthūla ṃ tathā sūkṣma ṃ rūpa ṃ bhagavato yatiḥ<br />
05260393 sthūle nirjitam ātmāna ṃ śanai ḥ sūkṣma ṃ dhiyā nayed iti<br />
05260401 bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-<br />
05260402 pātāla-diṅ-naraka-bhāgaṇa-loka-saṃsthā<br />
05260403 gītā mayā tava nṛpādbhutam īśvarasya<br />
05260404 sthūla ṃ vapu ḥ sakala-jīva-nikāya-dhāma<br />
0601001 śrī-parīkṣid uvāca<br />
06010011 nivṛtti-mārga ḥ kathita ādau bhagavatā yathā<br />
06010013 krama-yogopalabdhena brahmaṇā yad asaṃsṛtiḥ<br />
06010021 pravṛtti-lakṣaṇaś caiva traiguṇya-viṣayo mune<br />
06010023 yo’sāv alīna-prakṛter guṇa-sarga ḥ puna ḥ punaḥ<br />
06010031 adharma-lakṣaṇā nānā narakāś cānuvarṇitāḥ<br />
06010033 manvantaraś ca vyākhyāta ādya ḥ svāyambhuvo yataḥ<br />
06010041 priyavratottānapador vaṃśas tac-caritāni ca<br />
06010043 dvīpa-varṣa-samudrādri- nady-udyāna-vanaspatīn<br />
06010051 dharā-maṇḍala-saṃsthāna ṃ bhāga-lakṣaṇa-mānataḥ<br />
06010053 jyotiṣā ṃ vivarāṇā ṃ ca yathedam asṛjad vibhuḥ<br />
06010061 adhuneha mahā-bhāga yathaiva narakān naraḥ<br />
06010063 nānogra-yātanān neyāt tan me vyākhyātum arhasi<br />
0601007 śrī-śuka uvāca<br />
06010071 na ced ihaivāpaciti ṃ yathāṃhasaḥ<br />
06010072 kṛtasya kuryān mana-ukta-pāṇibhiḥ<br />
06010073 dhruva ṃ sa vai pretya narakān upaiti<br />
06010074 ye kīrtitā me bhavatas tigma-yātanāḥ<br />
06010081 tasmāt puraivāśv iha pāpa-niṣkṛtau<br />
06010082 yateta mṛtyor avipadyatātmanā<br />
06010083 doṣasya dṛṣṭvā guru-lāghava ṃ yathā<br />
06010084 bhiṣak cikitseta rujā ṃ nidānavit<br />
0601009 śrī-rājovāca<br />
06010091 dṛṣṭa-śrutābhyā ṃ yat pāpa ṃ jānann apy ātmano’hitam<br />
06010093 karoti bhūyo vivaśa ḥ prāyaścittam atho katham<br />
06010101 kvacin nivartate’bhadrāt kvacic carati tat punaḥ<br />
06010103 prāyaścittam atho’pārtha ṃ manye kuñjara-śaucavat<br />
0601011 śrī-bādarāyaṇir uvāca<br />
06010111 karmaṇā karma-nirhāro na hy ātyantika iṣyate<br />
06010113 avidvad-adhikāritvāt prāyaścitta ṃ vimarśanam<br />
06010121 nāśnata ḥ pathyam evānna ṃ vyādhayo’bhibhavanti hi<br />
06010123 eva ṃ niyamakṛd rājan śanai ḥ kṣemāya kalpate<br />
06010131 tapasā brahmacaryeṇa śamena ca damena ca<br />
06010133 tyāgena satya-śaucābhyā ṃ yamena niyamena vā<br />
06010141 deha-vāg-buddhija ṃ dhīrā dharmajñā ḥ śraddhayānvitāḥ<br />
06010143 kṣipanty agha ṃ mahad api veṇu-gulmam ivānalaḥ
06010151 kecit kevalayā bhaktyā vāsudeva-parāyaṇāḥ<br />
06010153 agha ṃ dhunvanti kārtsnyena nīhāram iva bhāskaraḥ<br />
06010161 na tathā hy aghavān rājan pūyeta tapa-ādibhiḥ<br />
06010163 yathā kṛṣṇārpita-prāṇas tat-puruṣa-niṣevayā<br />
06010171 sadhrīcīno hy aya ṃ loke panthā ḥ kṣemo’kuto-bhayaḥ<br />
06010173 suśīlā ḥ sādhavo yatra nārāyaṇa-parāyaṇāḥ<br />
06010181 prāyaścittāni cīrṇāni nārāyaṇa-parāṅmukham<br />
06010183 na niṣpunanti rājendra surā-kumbham ivāpagāḥ<br />
06010191 sakṛn mana ḥ kṛṣṇa-padāravindayor<br />
06010192 niveśita ṃ tad-guṇa-rāgi yair iha<br />
06010193 na te yama ṃ pāśa-bhṛtaś ca tad-bhaṭān<br />
06010194 svapne’pi paśyanti hi cīrṇa-niṣkṛtāḥ<br />
06010201 atra codāharantīmam itihāsa ṃ purātanam<br />
06010203 dūtānā ṃ viṣṇu-yamayo ḥ saṃvādas ta ṃ nibodha me<br />
06010211 kānyakubje dvija ḥ kaścid dāsī-patir ajāmilaḥ<br />
06010213 nāmnā naṣṭa-sadācāro dāsyā ḥ saṃsarga-dūṣitaḥ<br />
06010221 bandy-akṣai ḥ kaitavaiś cauryair garhitā ṃ vṛttim āsthitaḥ<br />
06010223 bibhrat kuṭumbam aśucir yātayām āsa dehinaḥ<br />
06010231 eva ṃ nivasatas tasya lālayānasya tat-sutān<br />
06010233 kālo’tyagān mahān rājann aṣṭāśītyāyuṣa ḥ samāḥ<br />
06010241 tasya pravayasa ḥ putrā daśa teṣā ṃ tu yo’vamaḥ<br />
06010243 bālo nārāyaṇo nāmnā pitroś ca dayito bhṛśam<br />
06010251 sa baddha-hṛdayas tasminn arbhake kala-bhāṣiṇi<br />
06010253 nirīkṣamāṇas tal-līlā ṃ mumude jaraṭho bhṛśam<br />
06010261 bhuñjāna ḥ prapiban khādan bālaka ṃ sneha-yantritaḥ<br />
06010263 bhojayan pāyayan mūḍho na vedāgatam antakam<br />
06010271 sa eva ṃ vartamāno’jño mṛtyu-kāla upasthite<br />
06010273 mati ṃ cakāra tanaye bāle nārāyaṇāhvaye<br />
06010281 sa pāśa-hastāṃs trīn dṛṣṭvā puruṣān ati-dāruṇān<br />
06010283 vakra-tuṇḍān ūrdhva-romṇa ātmāna ṃ netum āgatān<br />
06010291 dūre krīḍanakāsakta ṃ putra ṃ nārāyaṇāhvayam<br />
06010293 plāvitena svareṇoccair ājuhāvākulendriyaḥ<br />
06010301 niśamya mriyamāṇasya mukhato hari-kīrtanam<br />
06010303 bhartur nāma mahārāja pārṣadā ḥ sahasāpatan<br />
06010311 vikarṣato’ntar hṛdayād dāsī-patim ajāmilam<br />
06010313 yama-preṣyān viṣṇudūtā vārayām āsur ojasā<br />
06010321 ūcur niṣedhitās tāṃs te vaivasvata-puraḥsarāḥ<br />
06010323 ke yūya ṃ pratiṣeddhāro dharma-rājasya śāsanam<br />
06010331 kasya vā kuta āyātā ḥ kasmād asya niṣedhatha<br />
06010333 ki ṃ devā upadevā yā yūya ṃ ki ṃ siddha-sattamāḥ<br />
06010341 sarve padma-palāśākṣā ḥ pīta-kauśeya-vāsasaḥ<br />
06010343 kirīṭina ḥ kuṇḍalino lasat-puṣkara-mālinaḥ<br />
06010351 sarve ca nūtna-vayasa ḥ sarve cāru-caturbhujāḥ<br />
06010353 dhanur-niṣaṅgāsi-gadā- śaṅkha-cakrāmbuja-śriyaḥ<br />
06010361 diśo vitimirālokā ḥ kurvanta ḥ svena tejasā<br />
06010363 kim artha ṃ dharma-pālasya kiṅkarān no niṣedhatha<br />
0601037 śrī-śuka uvāca<br />
06010371 ity ukte yamadūtais te vāsudevokta-kāriṇaḥ<br />
06010373 tān pratyūcu ḥ prahasyeda ṃ megha-nirhrādayā girā<br />
0601038 śrī-viṣṇudūtā ūcuḥ<br />
06010381 yūya ṃ vai dharma-rājasya yadi nirdeśa-kāriṇaḥ<br />
06010383 brūta dharmasya nas tattva ṃ yac cādharmasya lakṣaṇam<br />
06010391 katha ṃ svid dhriyate daṇḍa ḥ ki ṃ vāsya sthānam īpsitam<br />
06010393 daṇḍyā ḥ ki ṃ kāriṇa ḥ sarve āho svit katicin nṛṇām<br />
0601040 yamadūtā ūcuḥ<br />
06010401 veda-praṇihito dharmo hy adharmas tad-viparyayaḥ<br />
06010403 vedo nārāyaṇa ḥ sākṣāt svayambhūr iti śuśruma<br />
06010411 yena sva-dhāmny amī bhāvā rajaḥ-sattva-tamomayāḥ<br />
06010413 guṇa-nāma-kriyā-rūpair vibhāvyante yathā-tatham<br />
06010421 sūryo’gni ḥ kha ṃ marud deva ḥ soma ḥ sandhyāhanī diśaḥ<br />
06010423 ka ṃ ku ḥ svaya ṃ dharma iti hy ete daihyasya sākṣiṇaḥ<br />
06010431 etair adharmo vijñāta ḥ sthāna ṃ daṇḍasya yujyate<br />
06010433 sarve karmānurodhena daṇḍam arhanti kāriṇaḥ<br />
06010441 sambhavanti hi bhadrāṇi viparītāni cānaghāḥ
06010443 kāriṇā ṃ guṇa-saṅgo’sti dehavān na hy akarma-kṛt<br />
06010451 yena yāvān yathādharmo dharmo veha samīhitaḥ<br />
06010453 sa eva tat-phala ṃ bhuṅkte tathā tāvad amutra vai<br />
06010461 yatheha deva-pravarās trai-vidhyam upalabhyate<br />
06010463 bhūteṣu guṇa-vaicitryāt tathānyatrānumīyate<br />
06010471 vartamāno’nyayo ḥ kālo guṇābhijñāpako yathā<br />
06010473 eva ṃ janmānyayor etad dharmādharma-nidarśanam<br />
06010481 manasaiva pure deva ḥ pūrva-rūpa ṃ vipaśyati<br />
06010483 anumīmāṃsate’pūrva ṃ manasā bhagavān ajaḥ<br />
06010491 yathājñas tamasā yukta upāste vyaktam eva hi<br />
06010493 na veda pūrvam apara ṃ naṣṭa-janma-smṛtis tathā<br />
06010501 pañcabhi ḥ kurute svārthān pañca vedātha pañcabhiḥ<br />
06010503 ekas tu ṣoḍaśena trīn svaya ṃ saptadaśo’śnute<br />
06010511 tad etat ṣoḍaśa-kala ṃ liṅga ṃ śakti-traya ṃ mahat<br />
06010513 dhatte’nusaṃsṛti ṃ puṃsi harṣa-śoka-bhayārtidām<br />
06010521 dehy ajño’jita-ṣaḍ-vargo necchan karmāṇi kāryate<br />
06010523 kośakāra ivātmāna ṃ karmaṇācchādya muhyati<br />
06010531 na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛt<br />
06010533 kāryate hy avaśa ḥ karma guṇai ḥ svābhāvikair balāt<br />
06010541 labdhvā nimittam avyakta ṃ vyaktāvyakta ṃ bhavaty uta<br />
06010543 yathā-yoni yathā-bīja ṃ svabhāvena balīyasā<br />
06010551 eṣa prakṛti-saṅgena puruṣasya viparyayaḥ<br />
06010553 āsīt sa eva na cirād īśa-saṅgād vilīyate<br />
06010561 aya ṃ hi śruta-sampanna ḥ śīla-vṛtta-guṇālayaḥ<br />
06010563 dhṛta-vrato mṛdur dānta ḥ satya-vā ṅ mantra-vic chuciḥ<br />
06010571 gurv-agny-atithi-vṛddhānā ṃ śuśrūṣur anahaṅkṛtaḥ<br />
06010573 sarva-bhūta-suhṛt sādhur mita-vāg anasūyakaḥ<br />
06010581 ekadāsau vana ṃ yāta ḥ pitṛ-sandeśa-kṛd dvijaḥ<br />
06010583 ādāya tata āvṛtta ḥ phala-puṣpa-samit-kuśān<br />
06010591 dadarśa kāmina ṃ kañcic chūdra ṃ saha bhujiṣyayā<br />
06010593 pītvā ca madhu maireya ṃ madāghūrṇita-netrayā<br />
06010601 mattayā viślathan-nīvyā vyapeta ṃ nirapatrapam<br />
06010603 krīḍantam anugāyanta ṃ hasantam anayāntike<br />
06010611 dṛṣṭvā tā ṃ kāma-liptena bāhunā parirambhitām<br />
06010613 jagāma hṛc-chaya-vaśa ṃ sahasaiva vimohitaḥ<br />
06010621 stambhayann ātmanātmāna ṃ yāvat sattva ṃ yathā-śrutam<br />
06010623 na śaśāka samādhātu ṃ mano madana-vepitam<br />
06010631 tan-nimitta-smara-vyāja- graha-grasto vicetanaḥ<br />
06010633 tām eva manasā dhyāyan sva-dharmād virarāma ha<br />
06010641 tām eva toṣayām āsa pitryeṇārthena yāvatā<br />
06010643 grāmyair manoramai ḥ kāmai ḥ prasīdeta yathā tathā<br />
06010651 viprā ṃ sva-bhāryām aprauḍhā ṃ kule mahati lambhitām<br />
06010653 visasarjācirāt pāpa ḥ svairiṇyāpāṅga-viddha-dhīḥ<br />
06010661 yatas tataś copaninye nyāyato’nyāyato dhanam<br />
06010663 babhārāsyā ḥ kuṭumbinyā ḥ kuṭumba ṃ manda-dhīr ayam<br />
06010671 yad asau śāstram ullaṅghya svaira-cāry ati-garhitaḥ<br />
06010673 avartata cira ṃ kālam aghāyur aśucir malāt<br />
06010681 tata ena ṃ daṇḍa-pāṇe ḥ sakāśa ṃ kṛta-kilbiṣam<br />
06010683 neṣyāmo’kṛta-nirveśa ṃ yatra daṇḍena śuddhyati<br />
0602001 śrī-bādarāyaṇir uvāca<br />
06020011 eva ṃ te bhagavad-dūtā yamadūtābhibhāṣitam<br />
06020013 upadhāryātha tān rājan pratyāhur naya-kovidāḥ<br />
0602002 śrī-viṣṇudūtā ūcuḥ<br />
06020021 aho kaṣṭa ṃ dharma-dṛśām adharma ḥ spṛśate sabhām<br />
06020023 yatrādaṇḍyeṣv apāpeṣu daṇḍo yair dhriyate vṛthā<br />
06020031 prajānā ṃ pitaro ye ca śāstāra ḥ sādhava ḥ samāḥ<br />
06020033 yadi syāt teṣu vaiṣamya ṃ ka ṃ yānti śaraṇa ṃ prajāḥ<br />
06020041 yad yad ācarati śreyān itaras tat tad īhate<br />
06020043 sa yat pramāṇa ṃ kurute lokas tad anuvartate<br />
06020051 yasyāṅke śira ādhāya loka ḥ svapiti nirvṛtaḥ<br />
06020053 svaya ṃ dharmam adharma ṃ vā na hi veda yathā paśuḥ<br />
06020061 sa katha ṃ nyarpitātmāna ṃ kṛta-maitram acetanam<br />
06020063 visrambhaṇīyo bhūtānā ṃ saghṛṇo dogdhum arhati<br />
06020071 aya ṃ hi kṛta-nirveśo janma-koṭy-aṃhasām<br />
api
06020073 yad vyājahāra vivaśo nāma svasty-ayana ṃ hareḥ<br />
06020081 etenaiva hy aghono’sya kṛta ṃ syād agha-niṣkṛtam<br />
06020083 yadā nārāyaṇāyeti jagāda catur-akṣaram<br />
06020091 stena ḥ surā-po mitra-dhrug brahma-hā guru-talpa-gaḥ<br />
06020093 strī-rāja-pitṛ-go-hantā ye ca pātakino’pare<br />
06020101 sarveṣām apy aghavatām idam eva suniṣkṛtam<br />
06020103 nāma-vyāharaṇa ṃ viṣṇor yatas tad-viṣayā matiḥ<br />
06020111 na niṣkṛtair uditair brahma-vādibhis<br />
06020112 tathā viśuddhyaty aghavān vratādibhiḥ<br />
06020113 yathā harer nāma-padair udāhṛtais<br />
06020114 tad uttamaśloka-guṇopalambhakam<br />
06020121 naikāntika ṃ tad dhi kṛte’pi niṣkṛte<br />
06020122 mana ḥ punar dhāvati ced asat-pathe<br />
06020123 tat karma-nirhāram abhīpsatā ṃ harer<br />
06020124 guṇānuvāda ḥ khalu sattva-bhāvanaḥ<br />
06020131 athaina ṃ māpanayata kṛtāśeṣāgha-niṣkṛtam<br />
06020133 yad asau bhagavan-nāma mriyamāṇa ḥ samagrahīt<br />
06020141 sāṅketya ṃ pārihāsya ṃ vā stobha ṃ helanam eva vā<br />
06020143 vaikuṇṭha-nāma-grahaṇam aśeṣāgha-hara ṃ viduḥ<br />
06020151 patita ḥ skhalito bhagna ḥ sandaṣṭas tapta āhataḥ<br />
06020153 harir ity avaśenāha pumān nārhati yātanāḥ<br />
06020161 gurūṇā ṃ ca laghūnā ṃ ca gurūṇi ca laghūni ca<br />
06020163 prāyaścittāni pāpānā ṃ jñātvoktāni maharṣibhiḥ<br />
06020171 tais tāny aghāni pūyante tapo-dāna-vratādibhiḥ<br />
06020173 nādharmaja ṃ tad-dhṛdaya ṃ tad apīśāṅghri-sevayā<br />
06020181 ajñānād athavā jñānād uttamaśloka-nāma yat<br />
06020183 saṅkīrtitam agha ṃ puṃso dahed edho yathānalaḥ<br />
06020191 yathāgada ṃ vīryatamam upayukta ṃ yadṛcchayā<br />
06020193 ajānato’py ātma-guṇa ṃ kuryān mantro’py udāhṛtaḥ<br />
0602020 śrī-śuka uvāca<br />
06020201 ta eva ṃ suvinirṇīya dharma ṃ bhāgavata ṃ nṛpa<br />
06020203 ta ṃ yāmya-pāśān nirmucya vipra ṃ mṛtyor amūmucan<br />
06020211 iti pratyuditā yāmyā dūtā yātvā yamāntikam<br />
06020213 yama-rājñe yathā sarvam ācacakṣur arindama<br />
06020221 dvija ḥ pāśād vinirmukto gata-bhī ḥ prakṛti ṃ gataḥ<br />
06020223 vavande śirasā viṣṇo ḥ kiṅkarān darśanotsavaḥ<br />
06020231 ta ṃ vivakṣum abhipretya mahāpuruṣa-kiṅkarāḥ<br />
06020233 sahasā paśyatas tasya tatrāntardadhire’nagha<br />
06020241 ajāmilo’py athākarṇya dūtānā ṃ yama-kṛṣṇayoḥ<br />
06020243 dharma ṃ bhāgavata ṃ śuddha ṃ trai-vedya ṃ ca guṇāśrayam<br />
06020251 bhaktimān bhagavaty āśu māhātmya-śravaṇād dhareḥ<br />
06020253 anutāpo mahān āsīt smarato’śubham ātmanaḥ<br />
06020261 aho me parama ṃ kaṣṭam abhūd avijitātmanaḥ<br />
06020263 yena viplāvita ṃ brahma vṛṣalyā ṃ jāyatātmanā<br />
06020271 dhi ṅ mā ṃ vigarhita ṃ sadbhir duṣkṛta ṃ kula-kajjalam<br />
06020273 hitvā bālā ṃ satī ṃ yo’ha ṃ surā-pīm asatīm agām<br />
06020281 vṛddhāv anāthau pitarau nānya-bandhū tapasvinau<br />
06020283 aho mayādhunā tyaktāv akṛtajñena nīcavat<br />
06020291 so’ha ṃ vyakta ṃ patiṣyāmi narake bhṛśa-dāruṇe<br />
06020293 dharma-ghnā ḥ kāmino yatra vindanti yama-yātanāḥ<br />
06020301 kim ida ṃ svapna āho svit sākṣād dṛṣṭam ihādbhutam<br />
06020303 kva yātā adya te ye mā ṃ vyakarṣan pāśa-pāṇayaḥ<br />
06020311 atha te kva gatā ḥ siddhāś catvāraś cāru-darśanāḥ<br />
06020313 vyāmocayan nīyamāna ṃ baddhvā pāśair adho bhuvaḥ<br />
06020321 athāpi me durbhagasya vibudhottama-darśane<br />
06020323 bhavitavya ṃ maṅgalena yenātmā me prasīdati<br />
06020331 anyathā mriyamāṇasya nāśucer vṛṣalī-pateḥ<br />
06020333 vaikuṇṭha-nāma-grahaṇa ṃ jihvā vaktum ihārhati<br />
06020341 kva cāha ṃ kitava ḥ pāpo brahma-ghno nirapatrapaḥ<br />
06020343 kva ca nārāyaṇety etad bhagavan-nāma maṅgalam<br />
06020351 so’ha ṃ tathā yatiṣyāmi yata-cittendriyānilaḥ<br />
06020353 yathā na bhūya ātmānam andhe tamasi majjaye<br />
06020361 vimucya tam ima ṃ bandham avidyā-kāma-karmajam<br />
06020363 sarva-bhūta-suhṛc chānto maitra ḥ karuṇa<br />
ātmavān
06020371 mocaye grastam ātmāna ṃ yoṣin-mayyātma-māyayā<br />
06020373 vikrīḍito yayaivāha ṃ krīḍā-mṛga ivādhamaḥ<br />
06020381 mamāham iti dehādau hitvāmithyārtha-dhīr matim<br />
06020383 dhāsye mano bhagavati śuddha ṃ tat-kīrtanādibhiḥ<br />
0602039 śrī-śuka uvāca<br />
06020391 iti jāta-sunirveda ḥ kṣaṇa-saṅgena sādhuṣu<br />
06020393 gaṅgā-dvāram upeyāya mukta-sarvānubandhanaḥ<br />
06020401 sa tasmin deva-sadana āsīno yogam āsthitaḥ<br />
06020403 pratyāhṛtendriya-grāmo yuyoja mana ātmani<br />
06020411 tato guṇebhya ātmāna ṃ viyujyātma-samādhinā<br />
06020413 yuyuje bhagavad-dhāmni brahmaṇy anubhavātmani<br />
06020421 yarhy upārata-dhīs tasminn adrākṣīt puruṣān puraḥ<br />
06020423 upalabhyopalabdhān prāg vavande śirasā dvijaḥ<br />
06020431 hitvā kalevara ṃ tīrthe gaṅgāyā ṃ darśanād anu<br />
06020433 sadya ḥ svarūpa ṃ jagṛhe bhagavat-pārśva-vartinām<br />
06020441 sāka ṃ vihāyasā vipro mahāpuruṣa-kiṅkaraiḥ<br />
06020443 haima ṃ vimānam āruhya yayau yatra śriya ḥ patiḥ<br />
06020451 eva ṃ sa viplāvita-sarva-dharmā<br />
06020452 dāsyā ḥ pati ḥ patito garhya-karmaṇā<br />
06020453 nipātyamāno niraye hata-vrataḥ<br />
06020454 sadyo vimukto bhagavan-nāma gṛhṇan<br />
06020461 nāta ḥ para ṃ karma-nibandha-kṛntanaṃ<br />
06020462 mumukṣatā ṃ tīrtha-padānukīrtanāt<br />
06020463 na yat puna ḥ karmasu sajjate mano<br />
06020464 rajas-tamobhyā ṃ kalila ṃ tato’nyathā<br />
06020471 ya eta ṃ parama ṃ guhyam itihāsam aghāpaham<br />
06020473 śṛṇuyāc chraddhayā yukto yaś ca bhaktyānukīrtayet<br />
06020481 na vai sa naraka ṃ yāti nekṣito yama-kiṅkaraiḥ<br />
06020483 yady apy amaṅgalo martyo viṣṇu-loke mahīyate<br />
06020491 mriyamāṇo harer nāma gṛṇan putropacāritam<br />
06020493 ajāmilo’py agād dhāma kim uta śraddhayā gṛṇan<br />
0603001 śrī-rājovāca<br />
06030011 niśamya deva ḥ sva-bhaṭopavarṇitaṃ<br />
06030012 pratyāha ki ṃ tān api dharmarājaḥ<br />
06030013 eva ṃ hatājño vihatān murārer<br />
06030014 naideśikair yasya vaśe jano’yam<br />
06030021 yamasya devasya na daṇḍa-bhaṅgaḥ<br />
06030022 kutaścanarṣe śruta-pūrva āsīt<br />
06030023 etan mune vṛścati loka-saṃśayaṃ<br />
06030024 na hi tvad-anya iti me viniścitam<br />
0603003 śrī-śuka uvāca<br />
06030031 bhagavat-puruṣai rājan yāmyā ḥ pratihatodyamāḥ<br />
06030033 pati ṃ vijñāpayām āsur yama ṃ saṃyamanī-patim<br />
0603004 yamadūtā ūcuḥ<br />
06030041 kati santīha śāstāro jīva-lokasya vai prabho<br />
06030043 trai-vidhya ṃ kurvata ḥ karma phalābhivyakti-hetavaḥ<br />
06030051 yadi syur bahavo loke śāstāro daṇḍa-dhāriṇaḥ<br />
06030053 kasya syātā ṃ na vā kasya mṛtyuś cāmṛtam eva vā<br />
06030061 kintu śāstṛ-bahutve syād bahūnām iha karmiṇām<br />
06030063 śāstṛtvam upacāro hi yathā maṇḍala-vartinām<br />
06030071 atas tvam eko bhūtānā ṃ seśvarāṇām adhīśvaraḥ<br />
06030073 śāstā daṇḍa-dharo nṝṇā ṃ śubhāśubha-vivecanaḥ<br />
06030081 tasya te vihito daṇḍo na loke vartate’dhunā<br />
06030083 caturbhir adbhutai ḥ siddhair ājñā te vipralambhitā<br />
06030091 nīyamāna ṃ tavādeśād asmābhir yātanā-gṛhān<br />
06030093 vyāmocayan pātakina ṃ chittvā pāśān prasahya te<br />
06030101 tāṃs te veditum icchāmo yadi no manyase kṣamam<br />
06030103 nārāyaṇety abhihite mā bhair ity āyayur drutam<br />
0603011 śrī-bādarāyaṇir uvāca<br />
06030111 iti deva ḥ sa āpṛṣṭa ḥ prajā-saṃyamano yamaḥ<br />
06030113 prīta ḥ sva-dūtān pratyāha smaran pādāmbuja ṃ hareḥ<br />
0603012 yama uvāca<br />
06030121 paro mad-anyo jagatas tasthuṣaś ca<br />
06030122 ota ṃ prota ṃ paṭavad<br />
yatra viśvam
06030123 yad-aṃśato’sya sthiti-janma-nāśā<br />
06030124 nasy otavad yasya vaśe ca lokaḥ<br />
06030131 yo nāmabhir vāci jana ṃ nijāyāṃ<br />
06030132 badhnāti tantryām iva dāmabhir gāḥ<br />
06030133 yasmai bali ṃ ta ime nāma-karma-<br />
06030134 nibandha-baddhāś cakitā vahanti<br />
06030141 aha ṃ mahendro nirṛti ḥ pracetāḥ<br />
06030142 somo’gnir īśa ḥ pavano viriñciḥ<br />
06030143 āditya-viśve vasavo’tha sādhyā<br />
06030144 marud-gaṇā rudra-gaṇā ḥ sasiddhāḥ<br />
06030151 anye ca ye viśva-sṛjo’mareśā<br />
06030152 bhṛgv-ādayo’spṛṣṭa-rajas-tamaskāḥ<br />
06030153 yasyehita ṃ na vidu ḥ spṛṣṭa-māyāḥ<br />
06030154 sattva-pradhānā api ki ṃ tato’nye<br />
06030161 ya ṃ vai na gobhir manasāsubhir vā<br />
06030162 hṛdā girā vāsu-bhṛto vicakṣate<br />
06030163 ātmānam antar-hṛdi santam ātmanāṃ<br />
06030164 cakṣur yathaivākṛtayas tata ḥ param<br />
06030171 tasyātma-tantrasya harer adhīśituḥ<br />
06030172 parasya māyādhipater mahātmanaḥ<br />
06030173 prāyeṇa dūtā iha vai manoharāś<br />
06030174 caranti tad-rūpa-guṇa-svabhāvāḥ<br />
06030181 bhūtāni viṣṇo ḥ sura-pūjitāni<br />
06030182 durdarśa-liṅgāni mahādbhutāni<br />
06030183 rakṣanti tad-bhaktimata ḥ parebhyo<br />
06030184 mattaś ca martyān atha sarvataś ca<br />
06030191 dharma ṃ tu sākṣād bhagavat-praṇītaṃ<br />
06030192 na vai vidur ṛṣayo nāpi devāḥ<br />
06030193 na siddha-mukhyā asurā manuṣyāḥ<br />
06030194 kuto nu vidyādhara-cāraṇādayaḥ<br />
06030201 svayambhūr nārada ḥ śambhu ḥ kumāra ḥ kapilo manuḥ<br />
06030203 prahlādo janako bhīṣmo balir vaiyāsakir vayam<br />
06030211 dvādaśaite vijānīmo dharma ṃ bhāgavata ṃ bhaṭāḥ<br />
06030213 guhya ṃ viśuddha ṃ durbodha ṃ ya ṃ jñātvāmṛtam aśnute<br />
06030221 etāvān eva loke’smin puṃsā ṃ dharma ḥ para ḥ smṛtaḥ<br />
06030223 bhakti-yogo bhagavati tan-nāma-grahaṇādibhiḥ<br />
06030231 nāmoccāraṇa-māhātmya ṃ hare ḥ paśyata putrakāḥ<br />
06030233 ajāmilo’pi yenaiva mṛtyu-pāśād amucyata<br />
06030241 etāvatālam agha-nirharaṇāya puṃsāṃ<br />
06030242 saṅkīrtana ṃ bhagavato guṇa-karma-nāmnām<br />
06030243 vikruśya putram aghavān yad ajāmilo’pi<br />
06030244 nārāyaṇeti mriyamāṇa iyāya muktim<br />
06030251 prāyeṇa veda tad ida ṃ na mahājano’yaṃ<br />
06030252 devyā vimohita-matir bata māyayālam<br />
06030253 trayyā ṃ jaḍī-kṛta-matir madhu-puṣpitāyāṃ<br />
06030254 vaitānike mahati karmaṇi yujyamānaḥ<br />
06030261 eva ṃ vimṛśya sudhiyo bhagavaty anante<br />
06030262 sarvātmanā vidadhate khalu bhāva-yogam<br />
06030263 te me na daṇḍam arhanty atha yady amīṣāṃ<br />
06030264 syāt pātaka ṃ tad api hanty urugāya-vādaḥ<br />
06030271 te deva-siddha-parigīta-pavitra-gāthā<br />
06030272 ye sādhava ḥ samadṛśo bhagavat-prapannāḥ<br />
06030273 tān nopasīdata harer gadayābhiguptān<br />
06030274 naiṣā ṃ vaya ṃ na ca vaya ḥ prabhavāma daṇḍe<br />
06030281 tān ānayadhvam asato vimukhān mukunda-<br />
06030282 pādāravinda-makaranda-rasād ajasram<br />
06030283 niṣkiñcanai ḥ paramahaṃsa-kulair asaṅgair<br />
06030284 juṣṭād gṛhe niraya-vartmani baddha-tṛṣṇān<br />
06030291 jihvā na vakti bhagavad-guṇa-nāmadheyaṃ<br />
06030292 cetaś ca na smarati tac-caraṇāravindam<br />
06030293 kṛṣṇāya no namati yac-chira ekadāpi<br />
06030294 tān ānayadhvam asato’kṛta-viṣṇu-kṛtyān<br />
06030301 tat kṣamyatā ṃ sa bhagavān puruṣa ḥ purāṇo<br />
06030302 nārāyaṇa ḥ sva-puruṣair yad asat kṛta ṃ naḥ
06030303 svānām aho na viduṣā ṃ racitāñjalīnāṃ<br />
06030304 kṣāntir garīyasi nama ḥ puruṣāya bhūmne<br />
06030311 tasmāt saṅkīrtana ṃ viṣṇor jagan-maṅgalam aṃhasām<br />
06030313 mahatām api kauravya viddhy aikāntika-niṣkṛtam<br />
06030321 śṛṇvatā ṃ gṛṇatā ṃ vīryāṇy uddāmāni harer muhuḥ<br />
06030323 yathā sujātayā bhaktyā śuddhyen nātmā vratādibhiḥ<br />
06030331 kṛṣṇāṅghri-padma-madhu-li ṇ na punar visṛṣṭa-<br />
06030332 māyā-guṇeṣu ramate vṛjināvaheṣu<br />
06030333 anyas tu kāma-hata ātma-raja ḥ pramārṣṭum<br />
06030334 īheta karma yata eva raja ḥ puna ḥ syāt<br />
06030341 ittha ṃ svabhartṛ-gadita ṃ bhagavan-mahitvaṃ<br />
06030342 saṃsmṛtya vismita-dhiyo yama-kiṅkarās te<br />
06030343 naivācyutāśraya-jana ṃ pratiśaṅkamānā<br />
06030344 draṣṭu ṃ ca bibhyati tata ḥ prabhṛti sma rājan<br />
06030351 itihāsam ima ṃ guhya ṃ bhagavān kumbha-sambhavaḥ<br />
06030353 kathayām āsa malaya āsīno harim arcayan<br />
0604001 śrī-rājovāca<br />
06040011 devāsura-nṛṇā ṃ sargo nāgānā ṃ mṛga-pakṣiṇām<br />
06040013 sāmāsikas tvayā prokto yas tu svāyambhuve’ntare<br />
06040021 tasyaiva vyāsam icchāmi jñātu ṃ te bhagavan yathā<br />
06040023 anusarga ṃ yayā śaktyā sasarja bhagavān paraḥ<br />
0604003 śrī-sūta uvāca<br />
06040031 iti sampraśnam ākarṇya rājarṣer bādarāyaṇiḥ<br />
06040033 pratinandya mahā-yogī jagāda muni-sattamāḥ<br />
0604004 śrī-śuka uvāca<br />
06040041 yadā pracetasa ḥ putrā daśa prācīnabarhiṣaḥ<br />
06040043 antaḥ-samudrād unmagnā dadṛśur gā ṃ drumair vṛtām<br />
06040051 drumebhya ḥ krudhyamānās te tapo-dīpita-manyavaḥ<br />
06040053 mukhato vāyum agni ṃ ca sasṛjus tad-didhakṣayā<br />
06040061 tābhyā ṃ nirdahyamānāṃs tān upalabhya kurūdvaha<br />
06040063 rājovāca mahān somo manyu ṃ praśamayann iva<br />
06040071 na drumebhyo mahā-bhāgā dīnebhyo drogdhum arhatha<br />
06040073 vivardhayiṣavo yūya ṃ prajānā ṃ pataya ḥ smṛtāḥ<br />
06040081 aho prajāpati-patir bhagavān harir avyayaḥ<br />
06040083 vanaspatīn oṣadhīś ca sasarjorjam iṣa ṃ vibhuḥ<br />
06040091 anna ṃ carāṇām acarā hy apada ḥ pāda-cāriṇām<br />
06040093 ahastā hasta-yuktānā ṃ dvi-padā ṃ ca catuṣ-padaḥ<br />
06040101 yūya ṃ ca pitrānvādiṣṭā deva-devena cānaghāḥ<br />
06040103 prajā-sargāya hi katha ṃ vṛkṣān nirdagdhum arhatha<br />
06040111 ātiṣṭhata satā ṃ mārga ṃ kopa ṃ yacchata dīpitam<br />
06040113 pitrā pitāmahenāpi juṣṭa ṃ va ḥ prapitāmahaiḥ<br />
06040121 tokānā ṃ pitarau bandhū dṛśa ḥ pakṣma striyā ḥ patiḥ<br />
06040123 pati ḥ prajānā ṃ bhikṣūṇā ṃ gṛhy ajñānā ṃ budha ḥ suhṛt<br />
06040131 antar deheṣu bhūtānām ātmāste harir īśvaraḥ<br />
06040133 sarva ṃ tad-dhiṣṇyam īkṣadhvam eva ṃ vas toṣito hy asau<br />
06040141 ya ḥ samutpatita ṃ deha ākāśān manyum ulbaṇam<br />
06040143 ātma-jijñāsayā yacchet sa guṇān ativartate<br />
06040151 ala ṃ dagdhair drumair dīnai ḥ khilānā ṃ śivam astu vaḥ<br />
06040153 vārkṣī hy eṣā varā kanyā patnītve pratigṛhyatām<br />
06040161 ity āmantrya varārohā ṃ kanyām āpsarasī ṃ nṛpa<br />
06040163 somo rājā yayau dattvā te dharmeṇopayemire<br />
06040171 tebhyas tasyā ṃ samabhavad dakṣa ḥ prācetasa ḥ kila<br />
06040173 yasya prajā-visargeṇa lokā āpūritās trayaḥ<br />
06040181 yathā sasarja bhūtāni dakṣo duhitṛ-vatsalaḥ<br />
06040183 retasā manasā caiva tan mamāvahita ḥ śṛṇu<br />
06040191 manasaivāsṛjat pūrva ṃ prajāpatir imā ḥ prajāḥ<br />
06040193 devāsura-manuṣyādīn nabhaḥ-sthala-jalaukasaḥ<br />
06040201 tam abṛṃhitam ālokya prajā-sarga ṃ prajāpatiḥ<br />
06040203 vindhya-pādān upavrajya so’carad duṣkara ṃ tapaḥ<br />
06040211 tatrāghamarṣaṇa ṃ nāma tīrtha ṃ pāpa-hara ṃ param<br />
06040213 upaspṛśyānusavana ṃ tapasātoṣayad dharim<br />
06040221 astauṣīd dhaṃsa-guhyena bhagavantam adhokṣajam<br />
06040223 tubhya ṃ tad abhidhāsyāmi kasyātuṣyad yathā hariḥ<br />
0604023 śrī-prajāpatir uvāca
06040231 nama ḥ parāyāvitathānubhūtaye<br />
06040232 guṇa-trayābhāsa-nimitta-bandhave<br />
06040233 adṛṣṭa-dhāmne guṇa-tattva-buddhibhir<br />
06040234 nivṛtta-mānāya dadhe svayambhuve<br />
06040241 na yasya sakhya ṃ puruṣo’vaiti sakhyuḥ<br />
06040242 sakhā vasan saṃvasata ḥ pure’smin<br />
06040243 guṇo yathā guṇino vyakta-dṛṣṭes<br />
06040244 tasmai maheśāya namaskaromi<br />
06040251 deho’savo’kṣā manavo bhūta-mātrām<br />
06040252 ātmānam anya ṃ ca vidu ḥ para ṃ yat<br />
06040253 sarva ṃ pumān veda guṇāṃś ca taj-jño<br />
06040254 na veda sarva-jñam anantam īḍe<br />
06040261 yadoparāmo manaso nāma-rūpa-<br />
06040262 rūpasya dṛṣṭa-smṛti-sampramoṣāt<br />
06040263 ya īyate kevalayā sva-saṃsthayā<br />
06040264 haṃsāya tasmai śuci-sadmane namaḥ<br />
06040271 manīṣiṇo’ntar-hṛdi sanniveśitaṃ<br />
06040272 sva-śaktibhir navabhiś ca trivṛdbhiḥ<br />
06040273 vahni ṃ yathā dāruṇi pāñcadaśyaṃ<br />
06040274 manīṣayā niṣkarṣanti gūḍham<br />
06040281 sa vai mamāśeṣa-viśeṣa-māyā-<br />
06040282 niṣedha-nirvāṇa-sukhānubhūtiḥ<br />
06040283 sa sarva-nāmā sa ca viśva-rūpaḥ<br />
06040284 prasīdatām aniruktātma-śaktiḥ<br />
06040291 yad yan nirukta ṃ vacasā nirūpitaṃ<br />
06040292 dhiyākṣabhir vā manasota yasya<br />
06040293 mā bhūt svarūpa ṃ guṇa-rūpa ṃ hi tat tat<br />
06040294 sa vai guṇāpāya-visarga-lakṣaṇaḥ<br />
06040301 yasmin yato yena ca yasya yasmai<br />
06040302 yad yo yathā kurute kāryate ca<br />
06040303 parāvareṣā ṃ parama ṃ prāk prasiddhaṃ<br />
06040304 tad brahma tad dhetur ananyad ekam<br />
06040311 yac-chaktayo vadatā ṃ vādinā ṃ vai<br />
06040312 vivāda-saṃvāda-bhuvo bhavanti<br />
06040313 kurvanti caiṣā ṃ muhur ātma-mohaṃ<br />
06040314 tasmai namo’nanta-guṇāya bhūmne<br />
06040321 astīti nāstīti ca vastu-niṣṭhayor<br />
06040322 eka-sthayor bhinna-viruddha-dharmaṇoḥ<br />
06040323 avekṣita ṃ kiñcana yoga-sāṅkhyayoḥ<br />
06040324 sama ṃ para ṃ hy anukūla ṃ bṛhat tat<br />
06040331 yo’nugrahārtha ṃ bhajatā ṃ pāda-mūlam<br />
06040332 anāma-rūpo bhagavān anantaḥ<br />
06040333 nāmāni rūpāṇi ca janma-karmabhir<br />
06040334 bheje sa mahya ṃ parama ḥ prasīdatu<br />
06040341 ya ḥ prākṛtair jñāna-pathair janānāṃ<br />
06040342 yathāśaya ṃ deha-gato vibhāti<br />
06040343 yathānila ḥ pārthivam āśrito guṇaṃ<br />
06040344 sa īśvaro me kurutā ṃ manoratham<br />
0604035 śrī-śuka uvāca<br />
06040351 iti stuta ḥ saṃstuvata ḥ sa tasminn aghamarṣaṇe<br />
06040353 prādurāsīt kuru-śreṣṭha bhagavān bhakta-vatsalaḥ<br />
06040361 kṛta-pāda ḥ suparṇāṃse pralambāṣṭa-mahā-bhujaḥ<br />
06040363 cakra-śaṅkhāsi-carmeṣu- dhanuḥ-pāśa-gadā-dharaḥ<br />
06040371 pīta-vāsā ghana-śyāma ḥ prasanna-vadanekṣaṇaḥ<br />
06040373 vana-mālā-nivītāṅgo lasac-chrīvatsa-kaustubhaḥ<br />
06040381 mahā-kirīṭa-kaṭaka ḥ sphuran-makara-kuṇḍalaḥ<br />
06040383 kāñcy-aṅgulīya-valaya- nūpurāṅgada-bhūṣitaḥ<br />
06040391 trailokya-mohana ṃ rūpa ṃ bibhrat tribhuvaneśvaraḥ<br />
06040393 vṛto nārada-nandādyai ḥ pārṣadai ḥ sura-yūthapaiḥ<br />
06040401 stūyamāno’nugāyadbhi ḥ siddha-gandharva-cāraṇaiḥ<br />
06040403 rūpa ṃ tan mahad-āścarya ṃ vicakṣyāgata-sādhvasaḥ<br />
06040411 nanāma daṇḍavad bhūmau prahṛṣṭātmā prajāpatiḥ<br />
06040413 na kiñcanodīrayitum aśakat tīvrayā mudā<br />
06040415 āpūrita-manodvārair hradinya iva nirjharaiḥ
06040421 ta ṃ tathāvanata ṃ bhakta ṃ prajā-kāma ṃ prajāpatim<br />
06040423 citta-jña ḥ sarva-bhūtānām idam āha janārdanaḥ<br />
0604043 śrī-bhagavān uvāca<br />
06040431 prācetasa mahā-bhāga saṃsiddhas tapasā bhavān<br />
06040433 yac chraddhayā mat-parayā mayi bhāva ṃ para ṃ gataḥ<br />
06040441 prīto’ha ṃ te prajā-nātha yat te’syodbṛṃhaṇa ṃ tapaḥ<br />
06040443 mamaiṣa kāmo bhūtānā ṃ yad bhūyāsur vibhūtayaḥ<br />
06040451 brahmā bhavo bhavantaś ca manavo vibudheśvarāḥ<br />
06040453 vibhūtayo mama hy etā bhūtānā ṃ bhūti-hetavaḥ<br />
06040461 tapo me hṛdaya ṃ brahmaṃs tanur vidyā kriyākṛtiḥ<br />
06040463 aṅgāni kratavo jātā dharma ātmāsava ḥ surāḥ<br />
06040471 aham evāsam evāgre nānyat kiñcāntara ṃ bahiḥ<br />
06040473 saṃjñāna-mātram avyakta ṃ prasuptam iva viśvataḥ<br />
06040481 mayy ananta-guṇe’nante guṇato guṇa-vigrahaḥ<br />
06040483 yadāsīt tata evādya ḥ svayambhū ḥ samabhūd ajaḥ<br />
06040491 sa vai yadā mahādevo mama vīryopabṛṃhitaḥ<br />
06040493 mene khilam ivātmānam udyata ḥ svarga-karmaṇi<br />
06040501 atha me’bhihito devas tapo’tapyata dāruṇam<br />
06040503 nava viśva-sṛjo yuṣmān yenādāv asṛjad vibhuḥ<br />
06040511 eṣā pañcajanasyāṅga duhitā vai prajāpateḥ<br />
06040513 asiknī nāma patnītve prajeśa pratigṛhyatām<br />
06040521 mithuna-vyavāya-dharmas tva ṃ prajā-sargam ima ṃ punaḥ<br />
06040523 mithuna-vyavāya-dharmiṇyā ṃ bhūriśo bhāvayiṣyasi<br />
06040531 tvatto’dhastāt prajā ḥ sarvā mithunī-bhūya māyayā<br />
06040533 madīyayā bhaviṣyanti hariṣyanti ca me balim<br />
0604054 śrī-śuka uvāca<br />
06040541 ity uktvā miṣatas tasya bhagavān viśva-bhāvanaḥ<br />
06040543 svapnopalabdhārtha iva tatraivāntardadhe hariḥ<br />
0605001 śrī-śuka uvāca<br />
06050011 tasyā ṃ sa pāñcajanyā ṃ vai viṣṇu-māyopabṛṃhitaḥ<br />
06050013 haryaśva-saṃjñān ayuta ṃ putrān ajanayad vibhuḥ<br />
06050021 apṛthag-dharma-śīlās te sarve dākṣāyaṇā nṛpa<br />
06050023 pitrā proktā ḥ prajā-sarge pratīcī ṃ prayayur diśam<br />
06050031 tatra nārāyaṇa-saras tīrtha ṃ sindhu-samudrayoḥ<br />
06050033 saṅgamo yatra sumahan muni-siddha-niṣevitam<br />
06050041 tad-upasparśanād eva vinirdhūta-malāśayāḥ<br />
06050043 dharme pāramahaṃsye ca protpanna-matayo’py uta<br />
06050051 tepire tapa evogra ṃ pitrādeśena yantritāḥ<br />
06050053 prajā-vivṛddhaye yattān devarṣis tān dadarśa ha<br />
06050061 uvāca cātha haryaśvā ḥ katha ṃ srakṣyatha vai prajāḥ<br />
06050063 adṛṣṭvānta ṃ bhuvo yūya ṃ bāliśā bata pālakāḥ<br />
06050071 tathaika-puruṣa ṃ rāṣṭra ṃ bila ṃ cādṛṣṭa-nirgamam<br />
06050073 bahu-rūpā ṃ striya ṃ cāpi pumāṃsa ṃ puṃścalī-patim<br />
06050081 nadīm ubhayato vāhā ṃ pañca-pañcādbhuta ṃ gṛham<br />
06050083 kvacid dhaṃsa ṃ citra-katha ṃ kṣaura-pavya ṃ svaya ṃ bhrami<br />
06050091 katha ṃ sva-pitur ādeśam avidvāṃso vipaścitaḥ<br />
06050093 anurūpam avijñāya aho sarga ṃ kariṣyatha<br />
0605010 śrī-śuka uvāca<br />
06050101 tan niśamyātha haryaśvā autpattika-manīṣayā<br />
06050103 vāca ḥ kūṭa ṃ tu devarṣe ḥ svaya ṃ vimamṛśur dhiyā<br />
06050111 bhū ḥ kṣetra ṃ jīva-saṃjña ṃ yad anādi nija-bandhanam<br />
06050113 adṛṣṭvā tasya nirvāṇa ṃ kim asat-karmabhir bhavet<br />
06050121 eka eveśvaras turyo bhagavān svāśraya ḥ paraḥ<br />
06050123 tam adṛṣṭvābhava ṃ puṃsa ḥ kim asat-karmabhir bhavet<br />
06050131 pumān naivaiti yad gatvā bila-svarga ṃ gato yathā<br />
06050133 pratyag-dhāmāvida iha kim asat-karmabhir bhavet<br />
06050141 nānā-rūpātmano buddhi ḥ svairiṇīva guṇānvitā<br />
06050143 tan-niṣṭhām agatasyeha kim asat-karmabhir bhavet<br />
06050151 tat-saṅga-bhraṃśitaiśvarya ṃ saṃsaranta ṃ kubhāryavat<br />
06050153 tad-gatīr abudhasyeha kim asat-karmabhir bhavet<br />
06050161 sṛṣṭy-apyaya-karī ṃ māyā ṃ velā-kūlānta-vegitām<br />
06050163 mattasya tām avijñasya kim asat-karmabhir bhavet<br />
06050171 pañca-viṃśati-tattvānā ṃ puruṣo’dbhuta-darpaṇaḥ<br />
06050173 adhyātmam abudhasyeha kim asat-karmabhir bhavet
06050181 aiśvara ṃ śāstram utsṛjya bandha-mokṣānudarśanam<br />
06050183 vivikta-padam ajñāya kim asat-karmabhir bhavet<br />
06050191 kāla-cakra ṃ bhrami tīkṣṇa ṃ sarva ṃ niṣkarṣayaj jagat<br />
06050193 svatantram abudhasyeha kim asat-karmabhir bhavet<br />
06050201 śāstrasya pitur ādeśa ṃ yo na veda nivartakam<br />
06050203 katha ṃ tad-anurūpāya guṇa-visrambhy upakramet<br />
06050211 iti vyavasitā rājan haryaśvā eka-cetasaḥ<br />
06050213 prayayus ta ṃ parikramya panthānam anivartanam<br />
06050221 svara-brahmaṇi nirbhāta- hṛṣīkeśa-padāmbuje<br />
06050223 akhaṇḍa ṃ cittam āveśya lokān anucaran muniḥ<br />
06050231 nāśa ṃ niśamya putrāṇā ṃ nāradāc chīla-śālinām<br />
06050233 anvatapyata ka ḥ śocan suprajastva ṃ śucā ṃ padam<br />
06050241 sa bhūya ḥ pāñcajanyāyām ajena parisāntvitaḥ<br />
06050243 putrān ajanayad dakṣa ḥ savalāśvān sahasriṇaḥ<br />
06050251 te ca pitrā samādiṣṭā ḥ prajā-sarge dhṛta-vratāḥ<br />
06050253 nārāyaṇa-saro jagmur yatra siddhā ḥ sva-pūrvajāḥ<br />
06050261 tad-upasparśanād eva vinirdhūta-malāśayāḥ<br />
06050263 japanto brahma parama ṃ tepus tatra mahat tapaḥ<br />
06050271 ab-bhakṣā ḥ katicin māsān katicid vāyu-bhojanāḥ<br />
06050273 ārādhayan mantram imam abhyasyanta iḍaspatim<br />
06050281 o ṃ namo nārāyaṇāya puruṣāya mahātmane<br />
06050283 viśuddha-sattva-dhiṣṇyāya mahā-haṃsāya dhīmahi<br />
06050291 iti tān api rājendra prajā-sarga-dhiyo muniḥ<br />
06050293 upetya nārada ḥ prāha vāca ḥ kūṭāni pūrvavat<br />
06050301 dākṣāyaṇā ḥ saṃśṛṇuta gadato nigama ṃ mama<br />
06050303 anvicchatānupadavī ṃ bhrātṝṇā ṃ bhrātṛ-vatsalāḥ<br />
06050311 bhrātṝṇā ṃ prāyaṇa ṃ bhrātā yo’nutiṣṭhati dharmavit<br />
06050313 sa puṇya-bandhu ḥ puruṣo marudbhi ḥ saha modate<br />
06050321 etāvad uktvā prayayau nārado’mogha-darśanaḥ<br />
06050323 te’pi cānvagaman mārga ṃ bhrātṝṇām eva māriṣa<br />
06050331 sadhrīcīna ṃ pratīcīna ṃ parasyānupatha ṃ gatāḥ<br />
06050333 nādyāpi te nivartante paścimā yāminīr iva<br />
06050341 etasmin kāla utpātān bahūn paśyan prajāpatiḥ<br />
06050343 pūrvavan nārada-kṛta ṃ putra-nāśam upāśṛṇot<br />
06050351 cukrodha nāradāyāsau putra-śoka-vimūrcchitaḥ<br />
06050353 devarṣim upalabhyāha roṣād visphuritādharaḥ<br />
0605036 śrī-dakṣa uvāca<br />
06050361 aho asādho sādhūnā ṃ sādhu-liṅgena nas tvayā<br />
06050363 asādhv akāry arbhakāṇā ṃ bhikṣor mārga ḥ pradarśitaḥ<br />
06050371 ṛṇais tribhir amuktānām amīmāṃsita-karmaṇām<br />
06050373 vighāta ḥ śreyasa ḥ pāpa lokayor ubhayo ḥ kṛtaḥ<br />
06050381 eva ṃ tva ṃ niranukrośo bālānā ṃ mati-bhid dhareḥ<br />
06050383 pārṣada-madhye carasi yaśo-hā nirapatrapaḥ<br />
06050391 nanu bhāgavatā nitya ṃ bhūtānugraha-kātarāḥ<br />
06050393 ṛte tvā ṃ sauhṛda-ghna ṃ vai vairaṅ-karam avairiṇām<br />
06050401 nettha ṃ puṃsā ṃ virāga ḥ syāt tvayā kevalinā mṛṣā<br />
06050403 manyase yady upaśama ṃ sneha-pāśa-nikṛntanam<br />
06050411 nānubhūya na jānāti pumān viṣaya-tīkṣṇatām<br />
06050413 nirvidyate svaya ṃ tasmān na tathā bhinna-dhī ḥ paraiḥ<br />
06050421 yan nas tva ṃ karma-sandhānā ṃ sādhūnā ṃ gṛhamedhinām<br />
06050423 kṛtavān asi durmarṣa ṃ vipriya ṃ tava marṣitam<br />
06050431 tantu-kṛntana yan nas tvam abhadram acara ḥ punaḥ<br />
06050433 tasmāl lokeṣu te mūḍha na bhaved bhramata ḥ padam<br />
0605044 śrī-śuka uvāca<br />
06050441 pratijagrāha tad bāḍha ṃ nārada ḥ sādhu-sammataḥ<br />
06050443 etāvān sādhu-vādo hi titikṣeteśvara ḥ svayam<br />
0606001 śrī-śuka uvāca<br />
06060013 tata ḥ prācetaso’siknyām anunīta ḥ svayambhuvā<br />
06060021 ṣaṣṭi ṃ sañjanayām āsa duhit ṝḥ pitṛ-vatsalāḥ<br />
06060023 daśa dharmāya kāyādād dvi-ṣa ṭ tri-ṇava cendave<br />
06060031 bhūtāṅgiraḥ-kṛśāśvebhyo dve dve tārkṣyāya cāparāḥ<br />
06060033 nāmadheyāny amūṣā ṃ tva ṃ sāpatyānā ṃ ca me śṛṇu<br />
06060041 yāsā ṃ prasūti-prasavair lokā āpūritās trayaḥ<br />
06060043 bhānur lambā kakud yāmir viśvā sādhyā marutvatī
06060051 vasur muhūrtā saṅkalpā dharma-patnya ḥ sutā‘ śṛṇu<br />
06060053 bhānos tu deva-ṛṣabha indrasenas tato nṛpa<br />
06060061 vidyota āsīl lambāyās tataś ca stanayitnavaḥ<br />
06060063 kakuda ḥ saṅkaṭas tasya kīkaṭas tanayo yataḥ<br />
06060071 bhuvo durgāṇi yāmeya ḥ svargo nandis tato’bhavat<br />
06060073 viśve-devās tu viśvāyā aprajāṃs tān pracakṣate<br />
06060081 sādhyo-gaṇaś ca sādhyāyā arthasiddhis tu tat-sutaḥ<br />
06060083 marutvāṃś ca jayantaś ca marutvatyā babhūvatuḥ<br />
06060091 jayanto vāsudevāṃśa upendra iti ya ṃ viduḥ<br />
06060093 mauhūrtikā deva-gaṇā muhūrtāyāś ca jajñire<br />
06060101 ye vai phala ṃ prayacchanti bhūtānā ṃ sva-sva-kālajam<br />
06060103 saṅkalpāyās tu saṅkalpa ḥ kāma ḥ saṅkalpaja ḥ smṛtaḥ<br />
06060111 vasavo’ ṣṭau vaso ḥ putrās teṣā ṃ nāmāni me śṛṇu<br />
06060113 droṇa ḥ prāṇo dhruvo’rko’gnir doṣo vāstur vibhāvasuḥ<br />
06060121 droṇasyābhimate ḥ patnyā harṣa-śoka-bhayādayaḥ<br />
06060123 prāṇasyorjasvatī bhāryā saha āyu ḥ purojavaḥ<br />
06060131 dhruvasya bhāryā dharaṇir asūta vividhā ḥ puraḥ<br />
06060133 arkasya vāsanā bhāryā putrās tarṣādaya ḥ smṛtāḥ<br />
06060141 agner bhāryā vasor dhārā putrā draviṇakādayaḥ<br />
06060143 skandaś ca kṛttikā-putro ye viśākhādayas tataḥ<br />
06060151 doṣasya śarvarī-putra ḥ śiśumāro hare ḥ kalā<br />
06060153 vāstor āṅgirasī-putro viśvakarmākṛtī-patiḥ<br />
06060161 tato manuś cākṣuṣo’bhūd viśve sādhyā mano ḥ sutāḥ<br />
06060163 vibhāvasor asūtoṣā vyuṣṭa ṃ rociṣam ātapam<br />
06060171 pañcayāmo’tha bhūtāni yena jāgrati karmasu<br />
06060173 sarūpāsūta bhūtasya bhāryā rudrāṃś ca koṭiśaḥ<br />
06060181 raivato’jo bhavo bhīmo vāma ugro vṛṣākapiḥ<br />
06060183 ajaikapād ahirbradhno bahurūpo mahān iti<br />
06060191 rudrasya pārṣadāś cānye ghorā ḥ preta-vināyakāḥ<br />
06060193 prajāpater aṅgirasa ḥ svadhā patnī pitṝn atha<br />
06060201 atharvāṅgirasa ṃ veda ṃ putratve cākarot satī<br />
06060203 kṛśāśvo’rciṣi bhāryāyā ṃ dhūmaketum ajījanat<br />
06060211 dhiṣaṇāyā ṃ vedaśiro devala ṃ vayuna ṃ manum<br />
06060213 tārkṣyasya vinatā kadrū ḥ pataṅgī yāminīti ca<br />
06060221 pataṅgy asūta patagān yāminī śalabhān atha<br />
06060223 suparṇāsūta garuḍa ṃ sākṣād yajñeśa-vāhanam<br />
06060223 sūrya-sūtam anūru ṃ ca kadrūr nāgān anekaśaḥ<br />
06060231 kṛttikādīni nakṣatrāṇ- īndo ḥ patnyas tu bhārata<br />
06060233 dakṣa-śāpāt so’napatyas tāsu yakṣma-grahārditaḥ<br />
06060241 puna ḥ prasādya ta ṃ soma ḥ kalā lebhe kṣaye ditāḥ<br />
06060243 śṛṇu nāmāni lokānā ṃ mātṝṇā ṃ śaṅkarāṇi ca<br />
06060251 atha kaśyapa-patnīnā ṃ yat-prasūtam ida ṃ jagat<br />
06060253 aditir ditir danu ḥ kāṣṭhā ariṣṭā surasā ilā<br />
06060261 muni ḥ krodhavaśā tāmrā surabhi ḥ saramā timiḥ<br />
06060263 timer yādo-gaṇā āsan śvāpadā ḥ saramā-sutāḥ<br />
06060271 surabher mahiṣā gāvo ye cānye dviśaphā nṛpa<br />
06060273 tāmrāyā ḥ śyena-gṛdhrādyā muner apsarasā ṃ gaṇāḥ<br />
06060281 dandaśūkādaya ḥ sarpā rājan krodhavaśātmajāḥ<br />
06060283 ilāyā bhūruhā ḥ sarve yātudhānāś ca saurasāḥ<br />
06060291 ariṣṭāyās tu gandharvā ḥ kāṣṭhāyā dviśaphetarāḥ<br />
06060293 sutā danor eka-ṣaṣṭis teṣā ṃ prādhānikā‘ śṛṇu<br />
06060301 dvimūrdhā śambaro’riṣṭo hayagrīvo vibhāvasuḥ<br />
06060303 ayomukha ḥ śaṅkuśirā ḥ svarbhānu ḥ kapilo’ruṇaḥ<br />
06060311 pulomā vṛṣaparvā ca ekacakro’nutāpanaḥ<br />
06060313 dhūmrakeśo virūpākṣo vipracittiś ca durjayaḥ<br />
06060321 svarbhāno ḥ suprabhā ṃ kanyām uvāha namuci ḥ kila<br />
06060323 vṛṣaparvaṇas tu śarmiṣṭhā ṃ yayātir nāhuṣo balī<br />
06060331 vaiśvānara-sutā yāś ca catasraś cāru-darśanāḥ<br />
06060333 upadānavī hayaśirā pulomā kālakā tathā<br />
06060341 upadānavī ṃ hiraṇyākṣa ḥ kratur hayaśirā ṃ nṛpa<br />
06060343 pulomā ṃ kālakā ṃ ca dve vaiśvānara-sute tu kaḥ<br />
06060351 upayeme’tha bhagavān kaśyapo brahma-coditaḥ<br />
06060353 paulomā ḥ kālakeyāś ca dānavā yuddha-śālinaḥ<br />
06060361 tayo ḥ ṣaṣṭi-sahasrāṇi yajña-ghnāṃs te pitu ḥ pitā
06060363 jaghāna svar-gato rājann eka indra-priyaṅkaraḥ<br />
06060371 vipracitti ḥ siṃhikāyā ṃ śata ṃ caikam ajījanat<br />
06060373 rāhu-jyeṣṭha ṃ ketu-śata ṃ grahatva ṃ ya upāgatāḥ<br />
06060381 athāta ḥ śrūyatā ṃ vaṃśo yo’diter anupūrvaśaḥ<br />
06060383 yatra nārāyaṇo deva ḥ svāṃśenāvātarad vibhuḥ<br />
06060391 vivasvān aryamā pūṣā tvaṣṭātha savitā bhagaḥ<br />
06060393 dhātā vidhātā varuṇo mitra ḥ śatru urukramaḥ<br />
06060401 vivasvata ḥ śrāddhadeva ṃ saṃjñāsūyata vai manum<br />
06060403 mithuna ṃ ca mahā-bhāgā yama ṃ deva ṃ yamī ṃ tathā<br />
06060405 saiva bhūtvātha vaḍavā nāsatyau suṣuve bhuvi<br />
06060411 chāyā śanaiścara ṃ lebhe sāvarṇi ṃ ca manu ṃ tataḥ<br />
06060413 kanyā ṃ ca tapatī ṃ yā vai vavre saṃvaraṇa ṃ patim<br />
06060421 aryamṇo mātṛkā patnī tayoś carṣaṇaya ḥ sutāḥ<br />
06060423 yatra vai mānuṣī jātir brahmaṇā copakalpitā<br />
06060431 pūṣānapatya ḥ piṣṭādo bhagna-danto’bhavat purā<br />
06060433 yo’sau dakṣāya kupita ṃ jahāsa vivṛta-dvijaḥ<br />
06060441 tvaṣṭur daityātmajā bhāryā racanā nāma kanyakā<br />
06060443 sanniveśas tayor jajñe viśvarūpaś ca vīryavān<br />
06060451 ta ṃ vavrire sura-gaṇā svasrīya ṃ dviṣatām api<br />
06060453 vimatena parityaktā guruṇāṅgirasena yat<br />
0607001 śrī-rājovāca<br />
06070011 kasya heto ḥ parityaktā ācāryeṇātmana ḥ surāḥ<br />
06070013 etad ācakṣva bhagava‘ chiṣyāṇām akrama ṃ gurau<br />
0607002 śrī-bādarāyaṇir uvāca<br />
06070021 indras tribhuvanaiśvarya- madollaṅghita-satpathaḥ<br />
06070023 marudbhir vasubhī rudrair ādityair ṛbhubhir nṛpa<br />
06070031 viśvedevaiś ca sādhyaiś ca nāsatyābhyā ṃ pariśritaḥ<br />
06070033 siddha-cāraṇa-gandharvair munibhir brahmavādibhiḥ<br />
06070041 vidyādharāpsarobhiś ca kinnarai ḥ patagoragaiḥ<br />
06070043 niṣevyamāṇo maghavān stūyamānaś ca bhārata<br />
06070051 upagīyamāno lalitam āsthānādhyāsanāśritaḥ<br />
06070053 pāṇḍureṇātapatreṇa candra-maṇḍala-cāruṇā<br />
06070061 yuktaś cānyai ḥ pārameṣṭhyaiś cāmara-vyajanādibhiḥ<br />
06070063 virājamāna ḥ paulamyā sahārdhāsanayā bhṛśam<br />
06070071 sa yadā paramācārya ṃ devānām ātmanaś ca ha<br />
06070073 nābhyanandata samprāpta ṃ pratyutthānāsanādibhiḥ<br />
06070081 vācaspati ṃ muni-vara ṃ surāsura-namaskṛtam<br />
06070083 noccacālāsanād indra ḥ paśyann api sabhāgatam<br />
06070091 tato nirgatya sahasā kavir āṅgirasa ḥ prabhuḥ<br />
06070093 āyayau sva-gṛha ṃ tūṣṇī ṃ vidvān śrī-mada-vikriyām<br />
06070101 tarhy eva pratibudhyendro guru-helanam ātmanaḥ<br />
06070103 garhayām āsa sadasi svayam ātmānam ātmanā<br />
06070111 aho bata mayāsādhu kṛta ṃ vai dabhra-buddhinā<br />
06070113 yan mayaiśvarya-mattena guru ḥ sadasi kātkṛtaḥ<br />
06070121 ko gṛdhyet paṇḍito lakṣmī ṃ tripiṣṭapa-pater api<br />
06070123 yayāham āsura ṃ bhāva ṃ nīto’dya vibudheśvaraḥ<br />
06070131 ya ḥ pārameṣṭhya ṃ dhiṣaṇam adhitiṣṭhan na kañcana<br />
06070133 pratyuttiṣṭhed iti brūyur dharma ṃ te na para ṃ viduḥ<br />
06070141 teṣā ṃ kupatha-deṣṭṝṇā ṃ patatā ṃ tamasi hy adhaḥ<br />
06070143 ye śraddadhyur vacas te vai majjanty aśma-plavā iva<br />
06070151 athāham amarācāryam agādha-dhiṣaṇa ṃ dvijam<br />
06070153 prasādayiṣye niśaṭha ḥ śīrṣṇā tac-caraṇa ṃ spṛśan<br />
06070161 eva ṃ cintayatas tasya maghono bhagavān gṛhāt<br />
06070163 bṛhaspatir gato’dṛṣṭā ṃ gatim adhyātma-māyayā<br />
06070171 guror nādhigata ḥ saṃjñā ṃ parīkṣan bhagavān svarāṭ<br />
06070173 dhyāyan dhiyā surair yukta ḥ śarma nālabhatātmanaḥ<br />
06070181 tac chrutvaivāsurā ḥ sarva āśrityauśanasa ṃ matam<br />
06070183 devān pratyudyama ṃ cakrur durmadā ātatāyinaḥ<br />
06070191 tair visṛṣṭeṣubhis tīkṣṇair nirbhinnāṅgoru-bāhavaḥ<br />
06070193 brahmāṇa ṃ śaraṇa ṃ jagmu ḥ sahendrā nata-kandharāḥ<br />
06070201 tāṃs tathābhyarditān vīkṣya bhagavān ātmabhūr ajaḥ<br />
06070203 kṛpayā parayā deva uvāca parisāntvayan<br />
0607021 śrī-brahmovāca<br />
06070211 aho bata sura-śreṣṭhā hy abhadra ṃ va ḥ kṛta ṃ mahat
06070213 brahmiṣṭha ṃ brāhmaṇa ṃ dāntam aiśvaryān nābhyanandata<br />
06070221 tasyāyam anayasyāsīt parebhyo va ḥ parābhavaḥ<br />
06070223 prakṣīṇebhya ḥ sva-vairibhya ḥ samṛddhānā ṃ ca yat surāḥ<br />
06070231 maghavan dviṣata ḥ paśya prakṣīṇān gurv-atikramāt<br />
06070233 sampraty upacitān bhūya ḥ kāvyam ārādhya bhaktitaḥ<br />
06070235 ādadīran nilayana ṃ mamāpi bhṛgu-devatāḥ<br />
06070241 tripiṣṭapa ṃ ki ṃ gaṇayanty abhedya-<br />
06070242 mantrā bhṛgūṇām anuśikṣitārthāḥ<br />
06070243 na vipra-govinda-gav-īśvarāṇāṃ<br />
06070244 bhavanty abhadrāṇi nareśvarāṇām<br />
06070251 tad viśvarūpa ṃ bhajatāśu vipraṃ<br />
06070252 tapasvina ṃ tvāṣṭram athātmavantam<br />
06070253 sabhājito’rthān sa vidhāsyate vo<br />
06070254 yadi kṣamiṣyadhvam utāsya karma<br />
0607026 śrī-śuka uvāca<br />
06070261 ta evam uditā rājan brahmaṇā vigata-jvarāḥ<br />
06070263 ṛṣi ṃ tvāṣṭram upavrajya pariṣvajyedam abruvan<br />
0607027 śrī-devā ūcuḥ<br />
06070271 vaya ṃ te’tithaya ḥ prāptā āśrama ṃ bhadram astu te<br />
06070273 kāma ḥ sampādyatā ṃ tāta pitṝṇā ṃ samayocitaḥ<br />
06070281 putrāṇā ṃ hi paro dharma ḥ pitṛ-śuśrūṣaṇa ṃ satām<br />
06070283 api putravatā ṃ brahman kim uta brahmacāriṇām<br />
06070291 ācāryo brahmaṇo mūrti ḥ pitā mūrti ḥ prajāpateḥ<br />
06070293 bhrātā marutpater mūrtir mātā sākṣāt kṣites tanuḥ<br />
06070301 dayāyā bhaginī mūrtir dharmasyātmātithi ḥ svayam<br />
06070303 agner abhyāgato mūrti ḥ sarva-bhūtāni cātmanaḥ<br />
06070311 tasmāt pitṝṇām ārtānām ārti ṃ para-parābhavam<br />
06070313 tapasāpanayaṃs tāta sandeśa ṃ kartum arhasi<br />
06070321 vṛṇīmahe tvopādhyāya ṃ brahmiṣṭha ṃ brāhmaṇa ṃ gurum<br />
06070323 yathāñjasā vijeṣyāma ḥ sapatnāṃs tava tejasā<br />
06070331 na garhayanti hy artheṣu yaviṣṭhāṅghry-abhivādanam<br />
06070333 chandobhyo’nyatra na brahman vayo jyaiṣṭhyasya kāraṇam<br />
0607034 śrī-ṛṣir uvāca<br />
06070341 abhyarthita ḥ sura-gaṇai ḥ paurahitye mahā-tapāḥ<br />
06070343 sa viśvarūpas tān āha prasanna ḥ ślakṣṇayā girā<br />
0607035 śrī-viśvarūpa uvāca<br />
06070351 vigarhita ṃ dharma-śīlair brahmavarca-upavyayam<br />
06070353 katha ṃ nu mad-vidho nāthā lokeśair abhiyācitam<br />
06070355 pratyākhyāsyati tac-chiṣya ḥ sa eva svārtha ucyate<br />
06070361 akiñcanānā ṃ hi dhana ṃ śiloñchanaṃ<br />
06070362 teneha nirvartita-sādhu-satkriyaḥ<br />
06070363 katha ṃ vigarhya ṃ nu karomy adhīśvarāḥ<br />
06070364 paurodhasa ṃ hṛṣyati yena durmatiḥ<br />
06070371 tathāpi na pratibrūyā ṃ gurubhi ḥ prārthita ṃ kiyat<br />
06070373 bhavatā ṃ prārthita ṃ sarva ṃ prāṇair arthaiś ca sādhaye<br />
0607038 śrī-bādarāyaṇir uvāca<br />
06070381 tebhya eva ṃ pratiśrutya viśvarūpo mahā-tapāḥ<br />
06070383 paurahitya ṃ vṛtaś cakre parameṇa samādhinā<br />
06070391 sura-dviṣā ṃ śriya ṃ guptām auśanasyāpi vidyayā<br />
06070393 ācchidyādān mahendrāya vaiṣṇavyā vidyayā vibhuḥ<br />
06070401 yayā gupta ḥ sahasrākṣo jigye’sura-camūr vibhuḥ<br />
06070403 tā ṃ prāha sa mahendrāya viśvarūpa udāra-dhīḥ<br />
0608001 śrī-rājovāca<br />
06080011 yayā gupta ḥ sahasrākṣa ḥ savāhān ripu-sainikān<br />
06080013 krīḍann iva vinirjitya tri-lokyā bubhuje śriyam<br />
06080021 bhagavaṃs tan mamākhyāhi varma nārāyaṇātmakam<br />
06080023 yathātatāyina ḥ śatrūn yena gupto’jayan mṛdhe<br />
0608003 śrī-bādarāyaṇir uvāca<br />
06080031 vṛta ḥ purohitas tvāṣṭro mahendrāyānupṛcchate<br />
06080033 nārāyaṇākhya ṃ varmāha tad ihaika-manā ḥ śṛṇu<br />
0608004 śrī-viśvarūpa uvāca<br />
06080041 dhautāṅghri-pāṇir ācamya sapavitra udaṅ-mukhaḥ<br />
06080043 kṛta-svāṅga-kara-nyāso mantrābhyā ṃ vāg-yata ḥ śuciḥ<br />
06080051 nārāyaṇa-para ṃ varma sannahyed bhaya āgate
06080053 pādayor jānunor ūrvor udare hṛdy athorasi<br />
06080061 mukhe śirasy ānupūrvyād oṃkārādīni vinyaset<br />
06080063 o ṃ namo nārāyaṇāyeti viparyayam athāpi vā<br />
06080071 kara-nyāsa ṃ tata ḥ kuryād dvādaśākṣara-vidyayā<br />
06080073 praṇavādi-ya-kārāntam aṅguly-aṅguṣṭha-parvasu<br />
06080081 nyased dhṛdaya oṃkāra ṃ vi-kāram anu mūrdhani<br />
06080083 ṣa-kāra ṃ tu bhruvor madhye ṇa-kāra ṃ śikhayā nyaset<br />
06080091 ve-kāra ṃ netrayor yuñjyān na-kāra ṃ sarva-sandhiṣu<br />
06080093 ma-kāram astram uddiśya mantra-mūrtir bhaved budhaḥ<br />
06080101 savisarga ṃ phaḍ-anta ṃ tat sarva-dikṣu vinirdiśet<br />
06080103 o ṃ viṣṇave nama iti<br />
06080111 ātmāna ṃ parama ṃ dhyāyed dhyeya ṃ ṣaṭ-śaktibhir yutam<br />
06080113 vidyā-tejas-tapo-mūrtim ima ṃ mantram udāharet<br />
06080121 o ṃ harir vidadhyān mama sarva-rakṣāṃ<br />
06080122 nyastāṅghri-padma ḥ patagendra-pṛṣṭhe<br />
06080123 darāri-carmāsi-gadeṣu-cāpa-<br />
06080124 pāśān dadhāno’ ṣṭa-guṇo’ ṣṭa-bāhuḥ<br />
06080131 jaleṣu mā ṃ rakṣatu matsya-mūrtir<br />
06080132 yādo-gaṇebhyo varuṇasya pāśāt<br />
06080133 sthaleṣu māyāvaṭu-vāmano’vyāt<br />
06080134 trivikrama ḥ khe’vatu viśvarūpaḥ<br />
06080141 durgeṣv aṭavy-āji-mukhādiṣu prabhuḥ<br />
06080142 pāyān nṛsiṃho’sura-yūthapāriḥ<br />
06080143 vimuñcato yasya mahāṭṭa-hāsaṃ<br />
06080144 diśo vinedur nyapataṃś ca garbhāḥ<br />
06080151 rakṣatv asau mādhvani yajña-kalpaḥ<br />
06080152 sva-daṃṣṭrayonnīta-dharo varāhaḥ<br />
06080153 rāmo’dri-kūṭeṣv atha vipravāse<br />
06080154 salakṣmaṇo’vyād bharatāgrajo’smān<br />
06080161 mām ugra-dharmād akhilāt pramādān<br />
06080162 nārāyaṇa ḥ pātu naraś ca hāsāt<br />
06080163 dattas tv ayogād atha yoga-nāthaḥ<br />
06080164 pāyād guṇeśa ḥ kapila ḥ karma-bandhāt<br />
06080171 sanat-kumāro’vatu kāmadevād<br />
06080172 dhayaśīrṣā mā ṃ pathi deva-helanāt<br />
06080173 devarṣi-varya ḥ puruṣārcanāntarāt<br />
06080174 kūrmo harir mā ṃ nirayād aśeṣāt<br />
06080181 dhanvantarir bhagavān pātv apathyād<br />
06080182 dvandvād bhayād ṛṣabho nirjitātmā<br />
06080183 yajñaś ca lokād avatāj janāntād<br />
06080184 balo gaṇāt krodha-vaśād ahīndraḥ<br />
06080191 dvaipāyano bhagavān aprabodhād<br />
06080192 buddhas tu pāṣaṇḍa-gaṇa-pramādāt<br />
06080193 kalki ḥ kale ḥ kāla-malāt prapātu<br />
06080194 dharmāvanāyoru-kṛtāvatāraḥ<br />
06080201 mā ṃ keśavo gadayā prātar avyād<br />
06080202 govinda āsaṅgavam ātta-veṇuḥ<br />
06080203 nārāyaṇa ḥ prāhṇa udātta-śaktir<br />
06080204 madhyan-dine viṣṇur arīndra-pāṇiḥ<br />
06080211 devo’parāhṇe madhu-hogradhanvā<br />
06080212 sāya ṃ tri-dhāmāvatu mādhavo mām<br />
06080213 doṣe hṛṣīkeśa utārdha-rātre<br />
06080214 niśītha eko’vatu padmanābhaḥ<br />
06080221 śrīvatsa-dhāmāpara-rātra īśaḥ<br />
06080222 pratyūṣa īśo’si-dharo janārdanaḥ<br />
06080223 dāmodaro’vyād anusandhya ṃ prabhāte<br />
06080224 viśveśvaro bhagavān kāla-mūrtiḥ<br />
06080231 cakra ṃ yugāntānala-tigma-nemi<br />
06080232 bhramat samantād bhagavat-prayuktam<br />
06080233 dandagdhi dandagdhy ari-sainyam āśu<br />
06080234 kakṣa ṃ yathā vāta-sakho hutāśaḥ<br />
06080241 gade’śani-sparśana-visphuliṅge<br />
06080242 niṣpiṇḍhi niṣpiṇḍhy ajita-priyāsi<br />
06080243 kuṣmāṇḍa-vaināyaka-yakṣa-rakṣo-
06080244 bhūta-grahāṃś cūrṇaya cūrṇayārīn<br />
06080251 tva ṃ yātudhāna-pramatha-preta-mātṛ-<br />
06080252 piśāca-vipragraha-ghora-dṛṣṭīn<br />
06080253 darendra vidrāvaya kṛṣṇa-pūrito<br />
06080254 bhīma-svano’rer hṛdayāni kampayan<br />
06080261 tva ṃ tigma-dhārāsi-varāri-sainyam<br />
06080262 īśa-prayukto mama chindhi chindhi<br />
06080263 cakṣūṃṣi carman chata-candra chādaya<br />
06080264 dviṣām aghonā ṃ hara pāpa-cakṣuṣām<br />
06080271 yan no bhaya ṃ grahebhyo’bhūt ketubhyo nṛbhya eva ca<br />
06080273 sarīsṛpebhyo daṃṣṭribhyo bhūtebhyo’ ṃhobhya eva ca<br />
06080281 sarvāṇy etāni bhagavan- nāma-rūpānukīrtanāt<br />
06080283 prayāntu saṅkṣaya ṃ sadyo ye na ḥ śreyaḥ-pratīpakāḥ<br />
06080291 garuḍo bhagavān stotra- stobhaś chandomaya ḥ prabhuḥ<br />
06080293 rakṣatv aśeṣa-kṛcchrebhyo viṣvaksena ḥ sva-nāmabhiḥ<br />
06080301 sarvāpadbhyo harer nāma- rūpa-yānāyudhāni naḥ<br />
06080303 buddhīndriya-manaḥ-prāṇān pāntu pārṣada-bhūṣaṇāḥ<br />
06080311 yathā hi bhagavān eva vastuta ḥ sad asac ca yat<br />
06080313 satyenānena na ḥ sarve yāntu nāśam upadravāḥ<br />
06080321 yathaikātmyānubhāvānā ṃ vikalpa-rahita ḥ svayam<br />
06080323 bhūṣaṇāyudha-liṅgākhyā dhatte śaktī ḥ sva-māyayā<br />
06080331 tenaiva satya-mānena sarva-jño bhagavān hariḥ<br />
06080333 pātu sarvai ḥ svarūpair na ḥ sadā sarvatra sarva-gaḥ<br />
06080341 vidikṣu dikṣūrdhvam adha ḥ samantād<br />
antar bahir bhagavān nārasiṃhaḥ<br />
06080343 prahāpaya… loka-bhaya ṃ svanena<br />
sva-tejasā grasta-samasta-tejāḥ<br />
06080351 maghavann idam ākhyāta ṃ varma nārāyaṇātmakam<br />
06080353 vijeṣyase’ñjasā yena daṃśito’sura-yūthapān<br />
06080361 etad dhārayamāṇas tu ya ṃ ya ṃ paśyati cakṣuṣā<br />
06080363 padā vā saṃspṛśet sadya ḥ sādhvasāt sa vimucyate<br />
06080371 na kutaścid bhaya ṃ tasya vidyā ṃ dhārayato bhavet<br />
06080373 rāja-dasyu-grahādibhyo vyādhy-ādibhyaś ca karhicit<br />
06080381 imā ṃ vidyā ṃ purā kaścit kauśiko dhārayan dvijaḥ<br />
06080383 yoga-dhāraṇayā svāṅga ṃ jahau sa maru-dhanvani<br />
06080391 tasyopari vimānena gandharva-patir ekadā<br />
06080393 yayau citraratha ḥ strībhir vṛto yatra dvija-kṣayaḥ<br />
06080401 gaganān nyapatat sadya ḥ savimāno hy avāk-śirāḥ<br />
06080403 sa vālikhilya-vacanād asthīny ādāya vismitaḥ<br />
06080405 prāsya prācī-sarasvatyā ṃ snātvā dhāma svam anvagāt<br />
0608041 śrī-śuka uvāca<br />
06080411 ya ida ṃ śṛṇuyāt kāle yo dhārayati cādṛtaḥ<br />
06080413 ta ṃ namasyanti bhūtāni mucyate sarvato bhayāt<br />
06080421 etā ṃ vidyām adhigato viśvarūpāc chatakratuḥ<br />
06080423 trailokya-lakṣmī ṃ bubhuje vinirjitya mṛdhe’surān<br />
0609001 śrī-śuka uvāca<br />
06090011 tasyāsan viśvarūpasya śirāṃsi trīṇi bhārata<br />
06090013 soma-pītha ṃ surā-pītham annādam iti śuśruma<br />
06090021 sa vai barhiṣi devebhyo bhāga ṃ pratyakṣam uccakaiḥ<br />
06090023 adadad yasya pitaro devā ḥ sapraśraya ṃ nṛpa<br />
06090031 sa eva hi dadau bhāga ṃ parokṣam asurān prati<br />
06090033 yajamāno’vahad bhāga ṃ mātṛ-sneha-vaśānugaḥ<br />
06090041 tad deva-helana ṃ tasya dharmālīka ṃ sureśvaraḥ<br />
06090043 ālakṣya tarasā bhītas tac-chīrṣāṇy acchinad ruṣā<br />
06090051 soma-pītha ṃ tu yat tasya śira āsīt kapiñjalaḥ<br />
06090053 kalaviṅka ḥ surā-pītham annāda ṃ yat sa tittiriḥ<br />
06090061 brahma-hatyām añjalinā jagrāha yad apīśvaraḥ<br />
06090063 saṃvatsarānte tad agha ṃ bhūtānā ṃ sa viśuddhaye<br />
06090065 bhūmy-ambu-druma-yoṣidbhyaś caturdhā vyabhajad dhariḥ<br />
06090071 bhūmis turīya ṃ jagrāha khāta-pūra-vareṇa vai<br />
06090073 īriṇa ṃ brahma-hatyāyā rūpa ṃ bhūmau pradṛśyate<br />
06090081 turya ṃ cheda-viroheṇa vareṇa jagṛhur drumāḥ<br />
06090083 teṣā ṃ niryāsa-rūpeṇa brahma-hatyā pradṛśyate<br />
06090091 śaśvat-kāma-vareṇāṃhas turīya ṃ jagṛhu ḥ striyaḥ
06090093 rajo-rūpeṇa tāsv aṃho māsi māsi pradṛśyate<br />
06090101 dravya-bhūyo-vareṇāpas turīya ṃ jagṛhur malam<br />
06090103 tāsu budbuda-phenābhyā ṃ dṛṣṭa ṃ tad dharati kṣipan<br />
06090111 hata-putras tatas tvaṣṭā juhāvendrāya śatrave<br />
06090113 indra-śatro vivardhasva mā cira ṃ jahi vidviṣam<br />
06090121 athānvāhārya-pacanād utthito ghora-darśanaḥ<br />
06090123 kṛtānta iva lokānā ṃ yugānta-samaye yathā<br />
06090131 viṣvag vivardhamāna ṃ tam iṣu-mātra ṃ dine dine<br />
06090133 dagdha-śaila-pratīkāśa ṃ sandhyābhrānīka-varcasam<br />
06090141 tapta-tāmra-śikhā-śmaśru ṃ madhyāhnārkogra-locanam<br />
06090151 dedīpyamāne tri-śikhe śūla āropya rodasī<br />
06090153 nṛtyantam unnadanta ṃ ca cālayanta ṃ padā mahīm<br />
06090161 darī-gambhīra-vaktreṇa pibatā ca nabhastalam<br />
06090163 lihatā jihvayarkṣāṇi grasatā bhuvana-trayam<br />
06090171 mahatā raudra-daṃṣṭreṇa jṛmbhamāṇa ṃ muhur muhuḥ<br />
06090173 vitrastā dudruvur lokā vīkṣya sarve diśo daśa<br />
06090181 yenāvṛtā ime lokās tapasā tvāṣṭra-mūrtinā<br />
06090183 sa vai vṛtra iti prokta ḥ pāpa ḥ parama-dāruṇaḥ<br />
06090191 ta ṃ nijaghnur abhidrutya sagaṇā vibudharṣabhāḥ<br />
06090193 svai ḥ svair divyāstra-śastraughai ḥ so’grasat tāni kṛtsnaśaḥ<br />
06090201 tatas te vismitā ḥ sarve viṣaṇṇā grasta-tejasaḥ<br />
06090203 pratyañcam ādi-puruṣam upatasthu ḥ samāhitāḥ<br />
0609021 śrī-devā ūcuḥ<br />
06090211 vāyv-ambarāgny-ap-kṣitayas tri-lokā<br />
06090212 brahmādayo ye vayam udvijantaḥ<br />
06090213 harāma yasmai balim antako’sau<br />
06090214 bibheti yasmād araṇa ṃ tato naḥ<br />
06090221 avismita ṃ ta ṃ paripūrṇa-kāmaṃ<br />
06090222 svenaiva lābhena sama ṃ praśāntam<br />
06090223 vinopasarpaty apara ṃ hi bāliśaḥ<br />
06090224 śva-lāṅgulenātititarti sindhum<br />
06090231 yasyoru-śṛṅge jagatī ṃ sva-nāvaṃ<br />
06090232 manur yathābadhya tatāra durgam<br />
06090233 sa eva nas tvāṣṭra-bhayād durantāt<br />
06090234 trātāśritān vāricaro’pi nūnam<br />
06090241 purā svayambhūr api saṃyamāmbhasy<br />
06090242 udīrṇa-vātormi-ravai ḥ karāle<br />
06090243 eko’ravindāt patitas tatāra<br />
06090244 tasmād bhayād yena sa no’stu pāraḥ<br />
06090251 ya eka īśo nija-māyayā naḥ<br />
06090252 sasarja yenānusṛjāma viśvam<br />
06090253 vaya ṃ na yasyāpi pura ḥ samīhataḥ<br />
06090254 paśyāma liṅga ṃ pṛthag īśa-māninaḥ<br />
06090261 yo na ḥ sapatnair bhṛśam ardyamānān<br />
06090262 devarṣi-tiryaṅ-nṛṣu nitya eva<br />
06090263 kṛtāvatāras tanubhi ḥ sva-māyayā<br />
06090264 kṛtvātmasāt pāti yuge yuge ca<br />
06090271 tam eva deva ṃ vayam ātma-daivataṃ<br />
06090272 para ṃ pradhāna ṃ puruṣa ṃ viśvam anyam<br />
06090273 vrajāma sarve śaraṇa ṃ śaraṇyaṃ<br />
06090274 svānā ṃ sa no dhāsyati śa ṃ mahātmā<br />
0609028 śrī-śuka uvāca<br />
06090281 iti teṣā ṃ mahārāja surāṇām upatiṣṭhatām<br />
06090283 pratīcyā ṃ diśy abhūd āvi ḥ śaṅkha-cakra-gadā-dharaḥ<br />
06090291 ātma-tulyai ḥ ṣoḍaśabhir vinā śrīvatsa-kaustubhau<br />
06090293 paryupāsitam unnidra- śarad-amburuhekṣaṇam<br />
06090301 dṛṣṭvā tam avanau sarva īkṣaṇāhlāda-viklavāḥ<br />
06090303 daṇḍavat patitā rāja‘ chanair utthāya tuṣṭuvuḥ<br />
0609031 śrī-devā ūcuḥ<br />
06090311 namas te yajña-vīryāya vayase uta te namaḥ<br />
06090313 namas te hy asta-cakrāya nama ḥ supuru-hūtaye<br />
06090321 yat te gatīnā ṃ tisṛṇām īśitu ḥ parama ṃ padam<br />
06090323 nārvācīno visargasya dhātar veditum arhati<br />
06090331 o ṃ namas te’stu bhagavan nārāyaṇa vāsudevādi-puruṣa mahā-puruṣ<br />
a
mahānubhāva parama-maṅgala parama-kalyāṇa parama-kāruṇ<br />
ika kevala jagad-ādhāra<br />
lokaika-nātha sarveśvara lakṣmī-nātha paramahaṃsa-parivrājakai ḥ parameṇātma-<br />
yoga-samādhinā paribhāvita-parisphuṭa-pāramahaṃsya-dharmeṇodghāṭita-tamaḥ-kapāṭa-<br />
dvāre citte’pāvṛta ātma-loke svayam upalabdha-nija-sukhānubhavo bhavān.<br />
06090341 duravabodha iva tavāya ṃ vihāra-yogo yad aśaraṇ<br />
o’śarīra idam<br />
anavekṣitāsmat-samavāya ātmanaivāvikriyamāṇena saguṇam aguṇa ḥ sṛjasi pāsi harasi.<br />
06090351 atha tatra bhavān ki ṃ devadattavad iha guṇa-visarga-patitaḥ<br />
pāratantryeṇa sva-kṛta-kuśalākuśala ṃ phalam upādadāty āhosvid ātmārāma upaśamaśīla<br />
ḥ samañjasa-darśana udāsta iti ha vāva na vidāma ḥ.<br />
06090361 na hi virodha ubhaya ṃ bhagavaty aparimita-guṇa-gaṇa īśvare’navagāhyamāhātmye’rvācīna-vikalpa-vitarka-vicāra-pramāṇābhāsa-kutarka-śāstra-<br />
kalilāntaḥkaraṇāśraya-duravagraha-vādinā ṃ vivādānavasara uparata-samastamāyāmaye<br />
kevala evātma-māyām antardhāya ko nv artho durghaṭ<br />
a iva bhavati<br />
svarūpa-dvayābhāvāt.<br />
06090371 sama-viṣama-matīnā ṃ matam anusarasi yathā rajju-khaṇḍa ḥ sarpādi-dhiyām.<br />
06090381 sa eva hi puna ḥ sarva-vastuni vastu-svarūpa ḥ sarveśvara ḥ sakala-jagatkāraṇa-kāraṇa-bhūta<br />
ḥ sarva-pratyag-ātmatvāt sarva-guṇābhāsopalakṣ<br />
ita eka eva<br />
paryavaśeṣita ḥ.<br />
06090391 atha ha vāva tava mahimāmṛta-rasa-samudra-vipruṣā sakṛd avalīḍhayā svamanasi<br />
niṣyandamānānavarata-sukhena vismārita-dṛṣṭa-śruta-viṣaya-sukha-leśābhāsāḥ<br />
parama-bhāgavatā ekāntino bhagavati sarva-bhūta-priya-suhṛdi sarvātmani nitarāṃ<br />
nirantara ṃ nirvṛta-manasa ḥ katham u ha vā ete madhumathana puna ḥ svārtha-kuśalā<br />
hy ātma-priya-suhṛda ḥ sādhavas tvac-caraṇāmbujānusevā ṃ visṛ<br />
janti na yatra punar<br />
aya ṃ saṃsāra-paryāvarta ḥ.<br />
06090401 tri-bhuvanātma-bhavana trivikrama tri-nayana tri-loka-manoharānubhāva<br />
tavaiva vibhūtayo ditija-danujādayaś cāpi teṣām upakrama-samayo’yam iti svātmamāyayā<br />
sura-nara-mṛga-miśrita-jalacarākṛtibhir yathāparādha ṃ daṇḍa ṃ daṇḍ<br />
a-dhara<br />
dadhartha evam enam api bhagavan jahi tvāṣṭram uta yadi manyase.<br />
06090411 asmāka ṃ tāvakānā ṃ tatatata natānā ṃ hare tava caraṇa-nalina-yugala-<br />
dhyānānubaddha-hṛdaya-nigaḍānā ṃ sva-liṅga-vivaraṇenātmasāt-kṛ<br />
tānām<br />
anukampānurañjita-viśada-rucira-śiśira-smitāvalokena vigalita-madhura-mukharasāmṛta-kalayā<br />
cāntas tāpam anaghārhasi śamayitum.<br />
06090421 atha bhagavaṃs tavāsmābhir akhila-jagad-utpatti-sthiti-layanimittāyamāna-divya-māyā-vinodasya<br />
sakala-jīva-nikāyānām antar-hṛdayeṣ<br />
u bahir<br />
api ca brahma-pratyag-ātma-svarūpeṇa pradhāna-rūpeṇa ca yathā-deśa-kāladehāvasthāna-viśeṣa<br />
ṃ tad-upādānopalambhakatayānubhavata ḥ sarva-pratyaya-sākṣiṇ<br />
a<br />
ākāśa-śarīrasya sākṣāt para-brahmaṇa ḥ paramātmana ḥ kiyān iha vārtha-viśeṣ<br />
o<br />
vijñāpanīya ḥ syād visphuliṅgādibhir iva hiraṇya-retasa ḥ.<br />
06090431 ata eva svaya ṃ tad upakalpayāsmāka ṃ bhagavata ḥ parama-guros tava<br />
caraṇa-śata-palāśac-chāyā ṃ vividha-vṛjina-saṃsāra-pariśramopaśamanīm upasṛtānāṃ<br />
vaya ṃ yat-kāmenopasāditā ḥ.<br />
06090441 atho īśa jahi tvāṣṭra ṃ grasanta ṃ bhuvana-trayam<br />
06090443 grastāni yena na ḥ kṛṣṇa tejāṃsy astrāyudhāni ca<br />
06090451 haṃsāya dahra-nilayāya nirīkṣakāya<br />
06090452 kṛṣṇāya mṛṣṭa-yaśase nirupakramāya<br />
06090453 sat-saṅgrahāya bhava-pāntha-nijāśramāptāv<br />
06090454 ante parīṣṭa-gataye haraye namas te<br />
0609046 śrī-śuka uvāca<br />
06090461 athaivam īḍito rājan sādara ṃ tri-daśair hariḥ<br />
06090463 svam upasthānam ākarṇya prāha tān abhinanditaḥ<br />
0609047 śrī-bhagavān uvāca<br />
06090471 prīto’ha ṃ va ḥ sura-śreṣṭhā mad-upasthāna-vidyayā<br />
06090473 ātmaiśvarya-smṛti ḥ puṃsā ṃ bhaktiś caiva yayā mayi<br />
06090481 ki ṃ durāpa ṃ mayi prīte tathāpi vibudharṣabhāḥ<br />
06090483 mayy ekānta-matir nānyan matto vāñchati tattva-vit<br />
06090491 na veda kṛpaṇa ḥ śreya ātmano guṇa-vastu-dṛk<br />
06090493 tasya tān icchato yacched yadi so’pi tathā-vidhaḥ<br />
06090501 svaya ṃ niḥśreyasa ṃ vidvān na vakty ajñāya karma hi<br />
06090503 na rāti rogiṇo’pathya ṃ vāñchato’pi bhiṣaktamaḥ<br />
06090511 maghavan yāta bhadra ṃ vo dadhyañcam ṛṣi-sattamam<br />
06090513 vidyā-vrata-tapaḥ-sāra ṃ gātra ṃ yācata mā ciram<br />
06090521 sa vā adhigato dadhya ṅṅ aśvibhyā ṃ brahma niṣkalam<br />
06090523 yad vā aśvaśiro nāma tayor amaratā ṃ vyadhāt<br />
06090531 dadhya ṅṅ ātharvaṇas tvaṣṭre varmābhedya ṃ mad-ātmakam
06090533 viśvarūpāya yat prādāt tvaṣṭā yat tvam adhās tataḥ<br />
06090541 yuṣmabhya ṃ yācito’śvibhyā ṃ dharma-jño’ ṅgāni dāsyati<br />
06090543 tatas tair āyudha-śreṣṭho viśvakarma-vinirmitaḥ<br />
06090545 yena vṛtra-śiro hartā mat-teja-upabṛṃhitaḥ<br />
06090551 tasmin vinihate yūya ṃ tejo-'strāyudha-sampadaḥ<br />
06090553 bhūya ḥ prāpsyatha bhadra ṃ vo na hiṃsanti ca mat-parān<br />
0610001 śrī-bādarāyaṇir uvāca<br />
06100011 indram eva ṃ samādiśya bhagavān viśva-bhāvanaḥ<br />
06100013 paśyatām animeṣāṇā ṃ atraivāntardadhe hariḥ<br />
06100021 tathābhiyācito devair ṛṣir ātharvaṇo mahān<br />
06100023 modamāna uvāceda ṃ prahasann iva bhārata<br />
06100031 api vṛndārakā yūya ṃ na jānītha śarīriṇām<br />
06100033 saṃsthāyā ṃ yas tv abhidroho duḥsahaś cetanāpahaḥ<br />
06100041 jijīviṣūṇā ṃ jīvānām ātmā preṣṭha ihepsitaḥ<br />
06100043 ka utsaheta ta ṃ dātu ṃ bhikṣamāṇāya viṣṇave<br />
0610005 śrī-devā ūcuḥ<br />
06100051 ki ṃ nu tad dustyaja ṃ brahman puṃsā ṃ bhūtānukampinām<br />
06100053 bhavad-vidhānā ṃ mahatā ṃ puṇya-ślokeḍya-karmaṇām<br />
06100061 nūna ṃ svārtha-paro loko na veda para-saṅkaṭam<br />
06100063 yadi veda na yāceta neti nāha yad īśvaraḥ<br />
0610007 śrī-ṛṣir uvāca<br />
06100071 dharma ṃ va ḥ śrotu-kāmena yūya ṃ me pratyudāhṛtāḥ<br />
06100073 eṣa va ḥ priyam ātmāna ṃ tyajanta ṃ santyajāmy aham<br />
06100081 yo’dhruveṇātmanā nāthā na dharma ṃ na yaśa ḥ pumān<br />
06100083 īheta bhūta-dayayā sa śocya ḥ sthāvarair api<br />
06100091 etāvān avyayo dharma ḥ puṇya-ślokair upāsitaḥ<br />
06100093 yo bhūta-śoka-harṣābhyām ātmā śocati hṛṣyati<br />
06100101 aho dainyam aho kaṣṭa ṃ pārakyai ḥ kṣaṇa-bhaṅguraiḥ<br />
06100103 yan nopakuryād asvārthair martya ḥ sva-jñāti-vigrahaiḥ<br />
0610011 śrī-bādarāyaṇir uvāca<br />
06100111 eva ṃ kṛta-vyavasito dadhya ṅṅ ātharvaṇas tanum<br />
06100113 pare bhagavati brahmaṇy ātmāna ṃ sannayan jahau<br />
06100121 yatākṣāsu-mano-buddhis tattva-dṛg dhvasta-bandhanaḥ<br />
06100123 āsthita ḥ parama ṃ yoga ṃ na deha ṃ bubudhe gatam<br />
06100131 athendro vajram udyamya nirmita ṃ viśvakarmaṇā<br />
06100133 mune ḥ śaktibhir utsikto bhagavat-tejasānvitaḥ<br />
06100141 vṛto deva-gaṇai ḥ sarvair gajendropary aśobhata<br />
06100143 stūyamāno muni-gaṇais trailokya ṃ harṣayann iva<br />
06100151 vṛtram abhyadravac chatrum asurānīka-yūthapaiḥ<br />
06100153 paryastam ojasā rājan kruddho rudra ivāntakam<br />
06100161 tata ḥ surāṇām asurai raṇa ḥ parama-dāruṇaḥ<br />
06100163 tretā-mukhe narmadāyām abhavat prathame yuge<br />
06100171 rudrair vasubhir ādityair aśvibhyā ṃ pitṛ-vahnibhiḥ<br />
06100173 marudbhir ṛbhubhi ḥ sādhyair viśvedevair marut-patim<br />
06100181 dṛṣṭvā vajra-dhara ṃ śakra ṃ rocamāna ṃ svayā śriyā<br />
06100183 nāmṛṣyann asurā rājan mṛdhe vṛtra-puraḥsarāḥ<br />
06100191 namuci ḥ śambaro’narvā dvimūrdhā ṛṣabho’suraḥ<br />
06100193 hayagrīva ḥ śaṅkuśirā vipracittir ayomukhaḥ<br />
06100201 pulomā vṛṣaparvā ca prahetir hetir utkalaḥ<br />
06100203 daiteyā dānavā yakṣā rakṣāṃsi ca sahasraśaḥ<br />
06100211 sumāli-māli-pramukhā ḥ kārtasvara-paricchadāḥ<br />
06100213 pratiṣidhyendra-senāgra ṃ mṛtyor api durāsadam<br />
06100221 abhyardayann asambhrāntā ḥ siṃha-nādena durmadāḥ<br />
06100223 gadābhi ḥ parighair bāṇai ḥ prāsa-mudgara-tomaraiḥ<br />
06100231 śūlai ḥ paraśvadhai ḥ khaḍgai ḥ śataghnībhir bhuśuṇḍibhiḥ<br />
06100233 sarvato’vākiran śastrair astraiś ca vibudharṣabhān<br />
06100241 na te’dṛśyanta sañchannā ḥ śara-jālai ḥ samantataḥ<br />
06100243 puṅkhānupuṅkha-patitair jyotīṃṣīva nabho-ghanaiḥ<br />
06100251 na te śastrāstra-varṣaughā hy āsedu ḥ sura-sainikān<br />
06100253 chinnā ḥ siddha-pathe devair laghu-hastai ḥ sahasradhā<br />
06100261 atha kṣīṇāstra-śastraughā giri-śṛṅga-drumopalaiḥ<br />
06100263 abhyavarṣan sura-bala ṃ cicchidus tāṃś ca pūrvavat<br />
06100271 tān akṣatān svastimato niśāmya<br />
06100272 śastrāstra-pūgair atha vṛtra-nāthāḥ
06100273 drumair dṛṣadbhir vividhādri-śṛṅgair<br />
06100274 avikṣatāṃs tatrasur indra-sainikān<br />
06100281 sarve prayāsā abhavan vimoghāḥ<br />
06100282 kṛtā ḥ kṛtā deva-gaṇeṣu daityaiḥ<br />
06100283 kṛṣṇānukūleṣu yathā mahatsu<br />
06100284 kṣudrai ḥ prayuktā ūṣatī rūkṣa-vācaḥ<br />
06100291 te sva-prayāsa ṃ vitatha ṃ nirīkṣya<br />
06100292 harāv abhaktā hata-yuddha-darpāḥ<br />
06100293 palāyanāyāji-mukhe visṛjya<br />
06100294 pati ṃ manas te dadhur ātta-sārāḥ<br />
06100301 vṛtro’surāṃs tān anugān manasvī<br />
06100302 pradhāvata ḥ prekṣya babhāṣa etat<br />
06100303 palāyita ṃ prekṣya bala ṃ ca bhagnaṃ<br />
06100304 bhayena tīvreṇa vihasya vīraḥ<br />
06100311 kālopapannā ṃ rucirā ṃ manasvināṃ<br />
06100312 jagāda vāca ṃ puruṣa-pravīraḥ<br />
06100313 he vipracitte namuce puloman<br />
06100314 mayānarvan chambara me śṛṇudhvam<br />
06100321 jātasya mṛtyur dhruva eva sarvataḥ<br />
06100322 pratikriyā yasya na ceha kLptā<br />
06100323 loko yaśaś cātha tato yadi hy amuṃ<br />
06100324 ko nāma mṛtyu ṃ na vṛṇīta yuktam<br />
06100331 dvau sammatāv iha mṛtyū durāpau<br />
06100332 yad brahma-sandhāraṇayā jitāsuḥ<br />
06100333 kalevara ṃ yoga-rato vijahyād<br />
06100334 yad agraṇīr vīra-śaye’nivṛttaḥ<br />
0611001 śrī-śuka uvāca<br />
06110011 ta eva ṃ śaṃsato dharma ṃ vaca ḥ patyur acetasaḥ<br />
06110013 naivāgṛhṇanta sambhrāntā ḥ palāyana-parā nṛpa<br />
06110021 viśīryamāṇā ṃ pṛtanām āsurīm asurarṣabhaḥ<br />
06110023 kālānukūlais tridaśai ḥ kālyamānām anāthavat<br />
06110031 dṛṣṭvātapyata saṅkruddha indra-śatrur amarṣitaḥ<br />
06110033 tān nivāryaujasā rājan nirbhartsyedam uvāca ha<br />
06110041 ki ṃ va uccaritair mātur dhāvadbhi ḥ pṛṣṭhato hataiḥ<br />
06110043 na hi bhīta-vadha ḥ ślāghyo na svargya ḥ śūra-māninām<br />
06110051 yadi va ḥ pradhane śraddhā sāra ṃ vā kṣullakā hṛdi<br />
06110053 agre tiṣṭhata mātra ṃ me na ced grāmya-sukhe spṛhā<br />
06110061 eva ṃ sura-gaṇān kruddho bhīṣayan vapuṣā ripūn<br />
06110063 vyanadat sumahā-prāṇo yena lokā vicetasaḥ<br />
06110071 tena deva-gaṇā ḥ sarve vṛtra-visphoṭanena vai<br />
06110073 nipetur mūrcchitā bhūmau yathaivāśaninā hatāḥ<br />
06110081 mamarda padbhyā ṃ sura-sainyam āturaṃ<br />
06110082 nimīlitākṣa ṃ raṇa-raṅga-durmadaḥ<br />
06110083 gā ṃ kampayann udyata-śūla ojasā<br />
06110084 nāla ṃ vana ṃ yūtha-patir yathonmadaḥ<br />
06110091 vilokya ta ṃ vajra-dharo’tyamarṣitaḥ<br />
06110092 sva-śatrave’bhidravate mahā-gadām<br />
06110093 cikṣepa tām āpatatī ṃ suduḥsahāṃ<br />
06110094 jagrāha vāmena kareṇa līlayā<br />
06110101 sa indra-śatru ḥ kupito bhṛśa ṃ tayā<br />
06110102 mahendra-vāha ṃ gadayoru-vikramaḥ<br />
06110103 jaghāna kumbha-sthala unnadan mṛdhe<br />
06110104 tat karma sarve samapūjayan nṛpa<br />
06110111 airāvato vṛtra-gadābhimṛṣṭo<br />
06110112 vighūrṇito’dri ḥ kuliśāhato yathā<br />
06110113 apāsarad bhinna-mukha ḥ sahendro<br />
06110114 muñcann asṛk sapta-dhanur bhṛśārtaḥ<br />
06110121 na sanna-vāhāya viṣaṇṇa-cetase<br />
06110122 prāyuṅkta bhūya ḥ sa gadā ṃ mahātmā<br />
06110123 indro’mṛta-syandi-karābhimarśa-<br />
06110124 vīta-vyatha-kṣata-vāho’vatasthe<br />
06110131 sa ta ṃ nṛpendrāhava-kāmyayā ripuṃ<br />
06110132 vajrāyudha ṃ bhrātṛ-haṇa ṃ vilokya<br />
06110133 smaraṃś ca tat-karma nṛ-śaṃsam aṃhaḥ
06110134 śokena mohena hasan jagāda<br />
0611014 śrī-vṛtra uvāca<br />
06110141 diṣṭyā bhavān me samavasthito ripur<br />
06110142 yo brahma-hā guru-hā bhrātṛ-hā ca<br />
06110143 diṣṭyānṛṇo’dyāham asattama tvayā<br />
06110144 mac-chūla-nirbhinna-dṛṣad-dhṛdācirāt<br />
06110151 yo no’grajasyātma-vido dvijāter<br />
06110152 guror apāpasya ca dīkṣitasya<br />
06110153 viśrabhya khaḍgena śirāṃsy avṛścat<br />
06110154 paśor ivākaruṇa ḥ svarga-kāmaḥ<br />
06110161 śrī-hrī-dayā-kīrtibhir ujjhita ṃ tvāṃ<br />
06110162 sva-karmaṇā puruṣādaiś ca garhyam<br />
06110163 kṛcchreṇa mac-chūla-vibhinna-deham<br />
06110163 aspṛṣṭa-vahni ṃ samadanti gṛdhrāḥ<br />
06110171 anye’nu ye tveha nṛ-śaṃsam ajñā<br />
06110172 yad udyatāstrā ḥ praharanti mahyam<br />
06110173 tair bhūta-nāthān sagaṇān niśāta-<br />
06110174 triśūla-nirbhinna-galair yajāmi<br />
06110181 atho hare me kuliśena vīra<br />
06110182 hartā pramathyaiva śiro yadīha<br />
06110183 tatrānṛṇo bhūta-bali ṃ vidhāya<br />
06110184 manasvinā ṃ pāda-raja ḥ prapatsye<br />
06110191 sureśa kasmān na hinoṣi vajraṃ<br />
06110192 pura ḥ sthite vairiṇi mayy amogham<br />
06110193 mā saṃśayiṣṭhā na gadeva vajraḥ<br />
06110194 syān niṣphala ḥ kṛpaṇārtheva yāc‘ā<br />
06110201 nanv eṣa vajras tava śakra tejasā<br />
06110202 harer dadhīces tapasā ca tejitaḥ<br />
06110203 tenaiva śatru ṃ jahi viṣṇu-yantrito<br />
06110204 yato harir vijaya ḥ śrīr guṇās tataḥ<br />
06110211 aha ṃ samādhāya mano yathāha naḥ<br />
06110212 saṅkarṣaṇas tac-caraṇāravinde<br />
06110213 tvad-vajra-raṃho-lulita-grāmya-pāśo<br />
06110214 gati ṃ muner yāmy apaviddha-lokaḥ<br />
06110221 puṃsā ṃ kilaikānta-dhiyā ṃ svakānāṃ<br />
06110222 yā ḥ sampado divi bhūmau rasāyām<br />
06110223 na rāti yad dveṣa udvega ādhir<br />
06110224 mada ḥ kalir vyasana ṃ samprayāsaḥ<br />
06110231 trai-vargikāyāsa-vighātam asmat-<br />
06110232 patir vidhatte puruṣasya śakra<br />
06110233 tato’numeyo bhagavat-prasādo<br />
06110234 yo durlabho’kiñcana-gocaro’nyaiḥ<br />
06110241 aha ṃ hare tava pādaika-mūla-<br />
06110242 dāsānudāso bhavitāsmi bhūyaḥ<br />
06110243 mana ḥ smaretāsu-pater guṇāṃs te<br />
06110244 gṛṇīta vāk karma karotu kāyaḥ<br />
06110251 na nāka-pṛṣṭha ṃ na ca pārameṣṭhyaṃ<br />
06110252 na sārva-bhauma ṃ na rasādhipatyam<br />
06110253 na yoga-siddhīr apunar-bhava ṃ vā<br />
06110254 samañjasa tvā virahayya kāṅkṣe<br />
06110261 ajāta-pakṣā iva mātara ṃ khagāḥ<br />
06110262 stanya ṃ yathā vatsatarā ḥ kṣudh-ārtāḥ<br />
06110263 priya ṃ priyeva vyuṣita ṃ viṣaṇṇā<br />
06110264 mano’ravindākṣa didṛkṣate tvām<br />
06110271 mamottamaśloka-janeṣu sakhyaṃ<br />
06110272 saṃsāra-cakre bhramata ḥ sva-karmabhiḥ<br />
06110273 tvan-māyayātmātmaja-dāra-geheṣv<br />
06110274 āsakta-cittasya na nātha bhūyāt<br />
0612001 śrī-ṛṣir uvāca<br />
06120011 eva ṃ jihāsur nṛpa deham ājau<br />
06110012 mṛtyu ṃ vara ṃ vijayān manyamānaḥ<br />
06120013 śūla ṃ pragṛhyābhyapatat surendraṃ<br />
06110014 yathā mahā-puruṣa ṃ kaiṭabho’psu<br />
06120021 tato yugāntāgni-kaṭhora-jihvam
06110022 āvidhya śūla ṃ tarasāsurendraḥ<br />
06120023 kṣiptvā mahendrāya vinadya vīro<br />
06110024 hato’si pāpeti ruṣā jagāda<br />
06120031 kha āpatat tad vicalad graholkavan<br />
06110032 nirīkṣya duṣprekṣyam ajāta-viklavaḥ<br />
06120033 vajreṇa vajrī śata-parvaṇācchinad<br />
06110034 bhuja ṃ ca tasyoraga-rāja-bhogam<br />
06120041 chinnaika-bāhu ḥ parigheṇa vṛtraḥ<br />
06110042 saṃrabdha āsādya gṛhīta-vajram<br />
06120043 hanau tatāḍendram athāmarebhaṃ<br />
06110044 vajra ṃ ca hastān nyapatan maghonaḥ<br />
06120051 vṛtrasya karmāti-mahādbhuta ṃ tat<br />
06110052 surāsurāś cāraṇa-siddha-saṅghāḥ<br />
06120053 apūjayaṃs tat puruhūta-saṅkaṭaṃ<br />
06110054 nirīkṣya hā heti vicukruśur bhṛśam<br />
06120061 indro na vajra ṃ jagṛhe vilajjitaś<br />
06110062 cyuta ṃ sva-hastād ari-sannidhau punaḥ<br />
06120063 tam āha vṛtro hara ātta-vajro<br />
06110064 jahi sva-śatru ṃ na viṣāda-kālaḥ<br />
06120071 yuyutsatā ṃ kutracid ātatāyināṃ<br />
06110072 jaya ḥ sadaikatra na vai parātmanām<br />
06120073 vinaikam utpatti-laya-sthitīśvaraṃ<br />
06110074 sarvajñam ādya ṃ puruṣa ṃ sanātanam<br />
06120081 lokā ḥ sapālā yasyeme śvasanti vivaśā vaśe<br />
06120083 dvijā iva śicā baddhā ḥ sa kāla iha kāraṇam<br />
06120091 oja ḥ saho bala ṃ prāṇam amṛta ṃ mṛtyum eva ca<br />
06120093 tam ajñāya jano hetum ātmāna ṃ manyate jaḍam<br />
06120101 yathā dārumayī nārī yathā patramayo mṛgaḥ<br />
06120103 eva ṃ bhūtāni maghavann īśa-tantrāṇi viddhi bhoḥ<br />
06120111 puruṣa ḥ prakṛtir vyaktam ātmā bhūtendriyāśayāḥ<br />
06120113 śaknuvanty asya sargādau na vinā yad-anugrahāt<br />
06120121 avidvān evam ātmāna ṃ manyate’nīśam īśvaram<br />
06120123 bhūtai ḥ sṛjati bhūtāni grasate tāni tai ḥ svayam<br />
06120131 āyu ḥ śrī ḥ kīrtir aiśvaryam āśiṣa ḥ puruṣasya yāḥ<br />
06120133 bhavanty eva hi tat-kāle yathānicchor viparyayāḥ<br />
06120141 tasmād akīrti-yaśasor jayāpajayayor api<br />
06120143 sama ḥ syāt sukha-duḥkhābhyā ṃ mṛtyu-jīvitayos tathā<br />
06120151 sattva ṃ rajas tama iti prakṛter nātmano guṇāḥ<br />
06120153 tatra sākṣiṇam ātmāna ṃ yo veda sa na badhyate<br />
06120161 paśya mā ṃ nirjita ṃ śatru vṛkṇāyudha-bhuja ṃ mṛdhe<br />
06120163 ghaṭamāna ṃ yathā-śakti tava prāṇa-jihīrṣayā<br />
06120171 prāṇa-glaho’ya ṃ samara iṣv-akṣo vāhanāsanaḥ<br />
06120173 atra na jñāyate’muṣya jayo’muṣya parājayaḥ<br />
0612018 śrī-śuka uvāca<br />
06120181 indro vṛtra-vaca ḥ śrutvā gatālīkam apūjayat<br />
06120183 gṛhīta-vajra ḥ prahasaṃs tam āha gata-vismayaḥ<br />
0612019 indra uvāca<br />
06120191 aho dānava siddho’si yasya te matir īdṛśī<br />
06120193 bhakta ḥ sarvātmanātmāna ṃ suhṛda ṃ jagad-īśvaram<br />
06120201 bhavān atārṣīn māyā ṃ vai vaiṣṇavī ṃ jana-mohinīm<br />
06120203 yad vihāyāsura ṃ bhāva ṃ mahā-puruṣatā ṃ gataḥ<br />
06120211 khalv ida ṃ mahad āścarya ṃ yad rajaḥ-prakṛtes tava<br />
06120213 vāsudeve bhagavati sattvātmani dṛḍhā matiḥ<br />
06120221 yasya bhaktir bhagavati harau niḥśreyaseśvare<br />
06120223 vikrīḍato’mṛtāmbhodhau ki ṃ kṣudrai ḥ khātakodakaiḥ<br />
0612023 śrī-śuka uvāca<br />
06120231 iti bruvāṇāv anyonya ṃ dharma-jijñāsayā nṛpa<br />
06120233 yuyudhāte mahā-vīryāv indra-vṛtrau yudhām patī<br />
06120241 āvidhya parigha ṃ vṛtra ḥ kārṣṇāyasam arindamaḥ<br />
06120243 indrāya prāhiṇod ghora ṃ vāma-hastena māriṣa<br />
06120251 sa tu vṛtrasya parigha ṃ kara ṃ ca karabhopamam<br />
06120253 ciccheda yugapad devo vajreṇa śata-parvaṇā<br />
06120261 dorbhyām utkṛtta-mūlābhyā ṃ babhau rakta-sravo’suraḥ<br />
06120263 chinna-pakṣo yathā gotra ḥ khād bhraṣṭo vajriṇā hataḥ
06120271 mahā-prāṇo mahā-vīryo mahā-sarpa iva dvipam<br />
06120273 kṛtvādharā ṃ hanu ṃ bhūmau daityo divy uttarā ṃ hanum<br />
06120281 nabho-gambhīra-vaktreṇa leliholbaṇa-jihvayā<br />
06120283 daṃṣṭrābhi ḥ kāla-kalpābhir grasann iva jagat-trayam<br />
06120291 atimātra-mahā-kāya ākṣipaṃs tarasā girīn<br />
06120293 giri-rā ṭ pāda-cārīva padbhyā ṃ nirjarayan mahīm<br />
06120301 jagrāsa sa samāsādya vajriṇa ṃ saha-vāhanam<br />
06120303 vṛtra-grasta ṃ tam ālokya saprajāpataya ḥ surāḥ<br />
06120305 hā kaṣṭam iti nirviṇṇāś cukruśu ḥ samaharṣayaḥ<br />
06120311 nigīrṇo’py asurendreṇa na mamārodara ṃ gataḥ<br />
06120313 mahāpuruṣa-sannaddho yogamāyā-balena ca<br />
06120321 bhittvā vajreṇa tat-kukṣi ṃ niṣkramya bala-bhid vibhuḥ<br />
06120323 uccakarta śira ḥ śatror giri-śṛṅgam ivaujasā<br />
06120331 vajras tu tat-kandharam āśu-vegaḥ<br />
06120332 kṛntan samantāt parivartamānaḥ<br />
06120333 nyapātayat tāvad ahar-gaṇena<br />
06120334 yo jyotiṣām ayane vārtra-hatye<br />
06120341 tadā ca khe dundubhayo vinedur<br />
06120342 gandharva-siddhā ḥ samaharṣi-saṅghāḥ<br />
06120343 vārtra-ghna-liṅgais tam abhiṣṭuvānā<br />
06120344 mantrair mudā kusumair abhyavarṣan<br />
06120351 vṛtrasya dehān niṣkrāntam ātma-jyotir arindama<br />
06120353 paśyatā ṃ sarva-devānām aloka ṃ samapadyata<br />
0613001 śrī-śuka uvāca<br />
06130011 vṛtre hate trayo lokā vinā śakreṇa bhūrida<br />
06130013 sapālā hy abhavan sadyo vijvarā nirvṛtendriyāḥ<br />
06130021 devarṣi-pitṛ-bhūtāni daityā devānugā ḥ svayam<br />
06130023 pratijagmu ḥ sva-dhiṣṇyāni brahmeśendrādayas tataḥ<br />
0613003 śrī-rājovāca<br />
06130031 indrasyānirvṛter hetu ṃ śrotum icchāmi bho mune<br />
06130033 yenāsan sukhino devā harer duḥkha ṃ kuto’bhavat<br />
0613004 śrī-śuka uvāca<br />
06130041 vṛtra-vikrama-saṃvignā ḥ sarve devā ḥ saharṣibhiḥ<br />
06130043 tad-vadhāyārthayann indra ṃ naicchad bhīto bṛhad-vadhāt<br />
0613005 indra uvāca<br />
06130051 strī-bhū-druma-jalair eno viśvarūpa-vadhodbhavam<br />
06130053 vibhaktam anugṛhṇadbhir vṛtra-hatyā ṃ kva mārjmy aham<br />
0613006 śrī-śuka uvāca<br />
06130061 ṛṣayas tad upākarṇya mahendram idam abruvan<br />
06130063 yājayiṣyāma bhadra ṃ te hayamedhena mā sma bhaiḥ<br />
06130071 hayamedhena puruṣa ṃ paramātmānam īśvaram<br />
06130073 iṣṭvā nārāyaṇa ṃ deva ṃ mokṣyase’pi jagad-vadhāt<br />
06130081 brahma-hā pitṛ-hā go-ghno mātṛ-hācārya-hāghavān<br />
06130083 śvāda ḥ pulkasako vāpi śuddhyeran yasya kīrtanāt<br />
06130091 tam aśvamedhena mahā-makhena<br />
06130092 śraddhānvito’smābhir anuṣṭhitena<br />
06130093 hatvāpi sabrahma-carācara ṃ tvaṃ<br />
06130094 na lipyase ki ṃ khala-nigraheṇa<br />
0613010 śrī-śuka uvāca<br />
06130101 eva ṃ sañcodito viprair marutvān ahanad ripum<br />
06130103 brahma-hatyā hate tasminn āsasāda vṛṣākapim<br />
06130111 tayendra ḥ smāsahat tāpa ṃ nirvṛtir nāmum āviśat<br />
06130113 hrīmanta ṃ vācyatā ṃ prāpta ṃ sukhayanty api no guṇāḥ<br />
06130121 tā ṃ dadarśānudhāvantī ṃ cāṇḍālīm iva rūpiṇīm<br />
06130123 jarayā vepamānāṅgī ṃ yakṣma-grastām asṛk-paṭām<br />
06130131 vikīrya palitān keśāṃs tiṣṭha tiṣṭheti bhāṣiṇīm<br />
06130133 mīna-gandhy-asu-gandhena kurvatī ṃ mārga-dūṣaṇam<br />
06130141 nabho gato diśa ḥ sarvā ḥ sahasrākṣo viśāmpate<br />
06130143 prāg-udīcī ṃ diśa ṃ tūrṇa ṃ praviṣṭo nṛpa mānasam<br />
06130151 sa āvasat puṣkara-nāla-tantūn<br />
06130152 alabdha-bhogo yad ihāgni-dūtaḥ<br />
06130153 varṣāṇi sāhasram alakṣito’ntaḥ<br />
06130154 sañcintayan brahma-vadhād vimokṣam<br />
06130161 tāvat triṇāka ṃ nahuṣa ḥ śaśāsa
06130162 vidyā-tapo-yoga-balānubhāvaḥ<br />
06130163 sa sampad-aiśvarya-madāndha-buddhir<br />
06130164 nītas tiraścā ṃ gatim indra-patnyā<br />
06130171 tato gato brahma-giropahūta<br />
06130172 ṛtambhara-dhyāna-nivāritāghaḥ<br />
06130173 pāpas tu digdevatayā hataujās<br />
06130174 ta ṃ nābhyabhūd avita ṃ viṣṇu-patnyā<br />
06130181 ta ṃ ca brahmarṣayo’bhyetya hayamedhena bhārata<br />
06130183 yathāvad dīkṣayā ṃ cakru ḥ puruṣārādhanena ha<br />
06130191 athejyamāne puruṣe sarva-devamayātmani<br />
06130193 aśvamedhe mahendreṇa vitate brahma-vādibhiḥ<br />
06130201 sa vai tvāṣṭra-vadho bhūyān api pāpa-cayo nṛpa<br />
06130203 nītas tenaiva śūnyāya nīhāra iva bhānunā<br />
06130211 sa vājimedhena yathoditena<br />
06130212 vitāyamānena marīci-miśraiḥ<br />
06130213 iṣṭvādhiyajña ṃ puruṣa ṃ purāṇam<br />
06130214 indro mahān āsa vidhūta-pāpaḥ<br />
06130221 ida ṃ mahākhyānam aśeṣa-pāpmanāṃ<br />
06130222 prakṣālana ṃ tīrthapadānukīrtanam<br />
06130223 bhakty-ucchraya ṃ bhakta-janānuvarṇanaṃ<br />
06130224 mahendra-mokṣa ṃ vijaya ṃ marutvataḥ<br />
06130231 paṭheyur ākhyānam ida ṃ sadā budhāḥ<br />
06130232 śṛṇvanty atho parvaṇi parvaṇīndriyam<br />
06130233 dhanya ṃ yaśasya ṃ nikhilāgha-mocanaṃ<br />
06130234 ripuñjaya ṃ svasty-ayana ṃ tathāyuṣam<br />
0614001 śrī-parīkṣid uvāca<br />
06140011 rajas-tamaḥ-svabhāvasya brahman vṛtrasya pāpmanaḥ<br />
06140013 nārāyaṇe bhagavati katham āsīd dṛḍhā matiḥ<br />
06140021 devānā ṃ śuddha-sattvānām ṛṣīṇā ṃ cāmalātmanām<br />
06140023 bhaktir mukunda-caraṇe na prāyeṇopajāyate<br />
06140031 rajobhi ḥ sama-saṅkhyātā ḥ pārthivair iha jantavaḥ<br />
06140033 teṣā ṃ ye kecanehante śreyo vai manujādayaḥ<br />
06140041 prāyo mumukṣavas teṣā ṃ kecanaiva dvijottama<br />
06140043 mumukṣūṇā ṃ sahasreṣu kaścin mucyeta sidhyati<br />
06140051 muktānām api siddhānā ṃ nārāyaṇa-parāyaṇa<br />
ḥ<br />
06140053 sudurlabha ḥ praśāntātmā koṭiṣv api mahāmune<br />
06140061 vṛtras tu sa katha ṃ pāpa ḥ sarva-lokopatāpanaḥ<br />
06140063 ittha ṃ dṛḍha-mati ḥ kṛṣṇa āsīt saṅgrāma ulbaṇe<br />
06140071 atra na ḥ saṃśayo bhūyā‘ chrotu ṃ kautūhala ṃ prabho<br />
06140073 ya ḥ pauruṣeṇa samare sahasrākṣam atoṣayat<br />
0614008 śrī-sūta uvāca<br />
06140081 parīkṣito’tha sampraśna ṃ bhagavān bādarāyaṇiḥ<br />
06140083 niśamya śraddadhānasya pratinandya vaco’bravīt<br />
0614009 śrī-śuka uvāca<br />
06140091 śṛṇuṣvāvahito rājann itihāsam ima ṃ yathā<br />
06140093 śruta ṃ dvaipāyana-mukhān nāradād devalād api<br />
06140101 āsīd rājā sārvabhauma ḥ śūraseneṣu vai nṛpa<br />
06140103 citraketur iti khyāto yasyāsīt kāmadhu ṅ mahī<br />
06140111 tasya bhāryā-sahasrāṇā ṃ sahasrāṇi daśābhavan<br />
06140113 sāntānikaś cāpi nṛpo na lebhe tāsu santatim<br />
06140121 rūpaudārya-vayo-janma- vidyaiśvarya-śriyādibhiḥ<br />
06140123 sampannasya guṇai ḥ sarvaiś cintā bandhyā-pater abhūt<br />
06140131 na tasya sampada ḥ sarvā mahiṣyo vāma-locanāḥ<br />
06140133 sārvabhaumasya bhūś ceyam abhavan prīti-hetavaḥ<br />
06140141 tasyaikadā tu bhavanam aṅgirā bhagavān ṛṣiḥ<br />
06140143 lokān anucarann etān upāgacchad yadṛcchayā<br />
06140151 ta ṃ pūjayitvā vidhivat pratyutthānārhaṇādibhiḥ<br />
06140153 kṛtātithyam upāsīdat sukhāsīna ṃ samāhitaḥ<br />
06140161 maharṣis tam upāsīna ṃ praśrayāvanata ṃ kṣitau<br />
06140163 pratipūjya mahārāja samābhāṣyedam abravīt<br />
0614017 aṅgirā uvāca<br />
06140171 api te’nāmaya ṃ svasti prakṛtīnā ṃ tathātmanaḥ<br />
06140173 yathā prakṛtibhir gupta ḥ pumān rājā ca saptabhiḥ<br />
06140181 ātmāna ṃ prakṛtiṣv<br />
addhā nidhāya śreya āpnuyāt
06140183 rājñā tathā prakṛtayo naradevāhitādhayaḥ<br />
06140191 api dārā ḥ prajāmātyā bhṛtyā ḥ śreṇyo’tha mantriṇaḥ<br />
06140193 paurā jānapadā bhūpā ātmajā vaśa-vartinaḥ<br />
06140201 yasyātmānuvaśaś cet syāt sarve tad-vaśagā ime<br />
06140203 lokā ḥ sapālā yacchanti sarve balim atandritāḥ<br />
06140211 ātmana ḥ prīyate nātmā parata ḥ svata eva vā<br />
06140213 lakṣaye’labdha-kāma ṃ tvā ṃ cintayā śabala ṃ mukham<br />
06140221 eva ṃ vikalpito rājan viduṣā munināpi saḥ<br />
06140223 praśrayāvanato’bhyāha prajā-kāmas tato munim<br />
0614023 citraketur uvāca<br />
06140231 bhagavan ki ṃ na vidita ṃ tapo-jñāna-samādhibhiḥ<br />
06140233 yoginā ṃ dhvasta-pāpānā ṃ bahir anta ḥ śarīriṣu<br />
06140241 tathāpi pṛcchato brūyā ṃ brahmann ātmani cintitam<br />
06140243 bhavato viduṣaś cāpi coditas tvad-anujñayā<br />
06140251 loka-pālair api prārthyā ḥ sāmrājyaiśvarya-sampadaḥ<br />
06140253 na nandayanty apraja ṃ mā ṃ kṣut-tṛṭ-kāmam ivāpare<br />
06140261 tata ḥ pāhi mahā-bhāga pūrvai ḥ saha gata ṃ tamaḥ<br />
06140263 yathā tarema duṣpāra ṃ prajayā tad vidhehi naḥ<br />
0614027 śrī-śuka uvāca<br />
06140271 ity arthita ḥ sa bhagavān kṛpālur brahmaṇa ḥ sutaḥ<br />
06140273 śrapayitvā caru ṃ tvāṣṭra ṃ tvaṣṭāram ayajad vibhuḥ<br />
06140281 jyeṣṭhā śreṣṭhā ca yā rājño mahiṣīṇā ṃ ca bhārata<br />
06140283 nāmnā kṛtadyutis tasyai yajñocchiṣṭam adād dvijaḥ<br />
06140291 athāha nṛpati ṃ rājan bhavitaikas tavātmajaḥ<br />
06140293 harṣa-śoka-pradas tubhyam iti brahma-suto yayau<br />
06140301 sāpi tat-prāśanād eva citraketor adhārayat<br />
06140303 garbha ṃ kṛtadyutir devī kṛttikāgner ivātmajam<br />
06140311 tasyā anudina ṃ garbha ḥ śukla-pakṣa ivoḍupaḥ<br />
06140313 vavṛdhe śūraseneśa- tejasā śanakair nṛpa<br />
06140321 atha kāla upāvṛtte kumāra ḥ samajāyata<br />
06140323 janayan śūrasenānā ṃ śṛṇvatā ṃ paramā ṃ mudam<br />
06140331 hṛṣṭo rājā kumārasya snāta ḥ śucir alaṅkṛtaḥ<br />
06140333 vācayitvāśiṣo viprai ḥ kārayām āsa jātakam<br />
06140341 tebhyo hiraṇya ṃ rajata ṃ vāsāṃsy ābharaṇāni ca<br />
06140343 grāmān hayān gajān prādād dhenūnām arbudāni ṣaṭ<br />
06140351 vavarṣa kāmān anyeṣā ṃ parjanya iva dehinām<br />
06140353 dhanya ṃ yaśasyam āyuṣya ṃ kumārasya mahā-manāḥ<br />
06140361 kṛcchra-labdhe’tha rājarṣes tanaye’nudina ṃ pituḥ<br />
06140363 yathā niḥsvasya kṛcchrāpte dhane sneho’nvavardhata<br />
06140371 mātus tv atitarā ṃ putre sneho moha-samudbhavaḥ<br />
06140373 kṛtadyute ḥ sapatnīnā ṃ prajā-kāma-jvaro’bhavat<br />
06140381 citraketor atiprītir yathā dāre prajāvati<br />
06140383 na tathānyeṣu sañjajñe bāla ṃ lālayato’nvaham<br />
06140391 tā ḥ paryatapyann ātmāna ṃ garhayantyo’bhyasūyayā<br />
06140393 ānapatyena duḥkhena rājñaś cānādareṇa ca<br />
06140401 dhig aprajā ṃ striya ṃ pāpā ṃ patyuś cāgṛha-sammatām<br />
06140403 suprajābhi ḥ sapatnībhir dāsīm iva tiraskṛtām<br />
06140411 dāsīnā ṃ ko nu santāpa ḥ svāmina ḥ paricaryayā<br />
06140413 abhīkṣṇa ṃ labdha-mānānā ṃ dāsyā dāsīva durbhagāḥ<br />
06140421 eva ṃ sandahyamānānā ṃ sapatnyā ḥ putra-sampadā<br />
06140423 rājño’sammata-vṛttīnā ṃ vidveṣo balavān abhūt<br />
06140431 vidveṣa-naṣṭa-mataya ḥ striyo dāruṇa-cetasaḥ<br />
06140433 gara ṃ dadu ḥ kumārāya durmarṣā nṛpati ṃ prati<br />
06140441 kṛtadyutir ajānantī sapatnīnām agha ṃ mahat<br />
06140443 supta eveti sañcintya nirīkṣya vyacarad gṛhe<br />
06140451 śayāna ṃ sucira ṃ bālam upadhārya manīṣiṇī<br />
06140453 putram ānaya me bhadre iti dhātrīm acodayat<br />
06140461 sā śayānam upavrajya dṛṣṭvā cottāra-locanam<br />
06140463 prāṇendriyātmabhis tyakta ṃ hatāsmīty apatad bhuvi<br />
06140471 tasyās tadākarṇya bhṛśātura ṃ svaraṃ<br />
06140472 ghnantyā ḥ karābhyām ura uccakair api<br />
06140473 praviśya rājñī tvarayātmajāntikaṃ<br />
06140474 dadarśa bāla ṃ sahasā mṛta ṃ sutam<br />
06140481 papāta bhūmau parivṛddhayā<br />
śucā
06140482 mumoha vibhraṣṭa-śiroruhāmbarā<br />
06140491 tato nṛpāntaḥpura-vartino janā<br />
06140492 narāś ca nāryaś ca niśamya rodanam<br />
06140493 āgatya tulya-vyasanā ḥ suduḥkhitās<br />
06140494 tāś ca vyalīka ṃ rurudu ḥ kṛtāgasaḥ<br />
06140501 śrutvā mṛta ṃ putram alakṣitāntakaṃ<br />
06140502 vinaṣṭa-dṛṣṭi ḥ prapatan skhalan pathi<br />
06140503 snehānubandhaidhitayā śucā bhṛśaṃ<br />
06140504 vimūrcchito’nuprakṛtir dvijair vṛtaḥ<br />
06140511 papāta bālasya sa pāda-mūle<br />
06140512 mṛtasya visrasta-śiroruhāmbaraḥ<br />
06140513 dīrgha ṃ śvasan bāṣpa-kaloparodhato<br />
06140514 niruddha-kaṇṭho na śaśāka bhāṣitum<br />
06140521 pati ṃ nirīkṣyoru-śucārpita ṃ tadā<br />
06140522 mṛta ṃ ca bāla ṃ sutam eka-santatim<br />
06140523 janasya rājñī prakṛteś ca hṛd-rujaṃ<br />
06140524 satī dadhānā vilalāpa citradhā<br />
06140531 stana-dvaya ṃ kuṅkuma-paṅka-maṇḍitaṃ<br />
06140532 niṣiñcatī sāñjana-bāṣpa-bindubhiḥ<br />
06140533 vikīrya keśān vigalat-sraja ḥ sutaṃ<br />
06140534 śuśoca citra ṃ kurarīva susvaram<br />
06140541 aho vidhātas tvam atīva bāliśo<br />
06140542 yas tv ātma-sṛṣṭy-apratirūpam īhase<br />
06140543 pare nu jīvaty aparasya yā mṛtir<br />
06140544 viparyayaś cet tvam asi dhruva ḥ paraḥ<br />
06140551 na hi kramaś ced iha mṛtyu-janmanoḥ<br />
06140552 śarīriṇām astu tad ātma-karmabhiḥ<br />
06140553 ya ḥ sneha-pāśo nija-sarga-vṛddhaye<br />
06140554 svaya ṃ kṛtas te tam ima ṃ vivṛścasi<br />
06140561 tva ṃ tāta nārhasi ca mā ṃ kṛpaṇām anāthāṃ<br />
06140562 tyaktu ṃ vicakṣva pitara ṃ tava śoka-taptam<br />
06140563 añjas tarema bhavatāpraja-dustara ṃ yad<br />
06140564 dhvānta ṃ na yāhy akaruṇena yamena dūram<br />
06140571 uttiṣṭha tāta ta ime śiśavo vayasyās<br />
06140572 tvām āhvayanti nṛpa-nandana saṃvihartum<br />
06140573 suptaś cira ṃ hy aśanayā ca bhavān parīto<br />
06140574 bhuṅkṣva stana ṃ piba śuco hara na ḥ svakānām<br />
06140581 nāha ṃ tanūja dadṛśe hata-maṅgalā te<br />
06140582 mugdha-smita ṃ mudita-vīkṣaṇam ānanābjam<br />
06140583 ki ṃ vā gato’sy apunar-anvayam anya-lokaṃ<br />
06140584 nīto’ghṛṇena na śṛṇomi kalā giras te<br />
0614059 śrī-śuka uvāca<br />
06140591 vilapantyā mṛta ṃ putram iti citra-vilāpanaiḥ<br />
06140593 citraketur bhṛśa ṃ tapto mukta-kaṇṭho ruroda ha<br />
06140601 tayor vilapato ḥ sarve dampatyos tad-anuvratāḥ<br />
06140603 rurudu ḥ sma narā nārya ḥ sarvam āsīd acetanam<br />
06140611 eva ṃ kaśmalam āpanna ṃ naṣṭa-saṃjñam anāyakam<br />
06140613 jñātvāṅgirā nāma ṛṣir ājagāma sanāradaḥ<br />
0615001 śrī-śuka uvāca<br />
06150011 ūcatur mṛtakopānte patita ṃ mṛtakopamam<br />
06150013 śokābhibhūta ṃ rājāna ṃ bodhayantau sad-uktibhiḥ<br />
06150021 ko’ya ṃ syāt tava rājendra bhavān yam anuśocati<br />
06150023 tva ṃ cāsya katama ḥ sṛṣṭau puredānīm ata ḥ param<br />
06150031 yathā prayānti saṃyānti sroto-vegena bālukāḥ<br />
06150033 saṃyujyante viyujyante tathā kālena dehinaḥ<br />
06150041 yathā dhānāsu vai dhānā bhavanti na bhavanti ca<br />
06150043 eva ṃ bhūtāni bhūteṣu coditānīśa-māyayā<br />
06150051 vaya ṃ ca tva ṃ ca ye ceme tulya-kālāś carācarāḥ<br />
06150053 janma-mṛtyor yathā paścāt prā ṅ naivam adhunāpi bhoḥ<br />
06150061 bhūtair bhūtāni bhūteśa ḥ sṛjaty avati hanti ca<br />
06150063 ātma-sṛṣṭair asvatantrair anapekṣo’pi bālavat<br />
06150071 dehena dehino rājan dehād deho’bhijāyate<br />
06150073 bījād eva yathā bīja ṃ dehy artha iva śāśvataḥ<br />
06150081 deha-dehi-vibhāgo’yam aviveka-kṛta ḥ purā
06150083 jāti-vyakti-vibhāgo’ya ṃ yathā vastuni kalpitaḥ<br />
0615009 śrī-śuka uvāca<br />
06150091 evam āśvāsito rājā citraketur dvijoktibhiḥ<br />
06150093 vimṛjya pāṇinā vaktram ādhi-mlānam abhāṣata<br />
0615010 śrī-rājovāca<br />
06150101 kau yuvā ṃ jñāna-sampannau mahiṣṭhau ca mahīyasām<br />
06150103 avadhūtena veṣeṇa gūḍhāv iha samāgatau<br />
06150111 caranti hy avanau kāma ṃ brāhmaṇā bhagavat-priyāḥ<br />
06150113 mādṛśā ṃ grāmya-buddhīnā ṃ bodhāyonmatta-liṅginaḥ<br />
06150121 kumāro nārada ṛbhur aṅgirā devalo’sitaḥ<br />
06150123 apāntaratamā vyāso mārkaṇḍeyo’tha gautamaḥ<br />
06150131 vasiṣṭho bhagavān rāma ḥ kapilo bādarāyaṇiḥ<br />
06150133 durvāsā yājñavalkyaś ca jātukarṇas tathāruṇiḥ<br />
06150141 romaśaś cyavano datta āsuri ḥ sapatañjaliḥ<br />
06150143 ṛṣir veda-śirā dhaumyo muni ḥ pañcaśikhas tathā<br />
06150151 hiraṇyanābha ḥ kauśalya ḥ śrutadeva ṛtadhvajaḥ<br />
06150153 ete pare ca siddheśāś caranti jñāna-hetavaḥ<br />
06150161 tasmād yuvā ṃ grāmya-paśor mama mūḍha-dhiya ḥ prabhū<br />
06150163 andhe tamasi magnasya jñāna-dīpa udīryatām<br />
0615017 śrī-aṅgirā uvāca<br />
06150171 aha ṃ te putra-kāmasya putrado’smy aṅgirā nṛpa<br />
06150173 eṣa brahma-suta ḥ sākṣān nārado bhagavān ṛṣiḥ<br />
06150181 ittha ṃ tvā ṃ putra-śokena magna ṃ tamasi dustare<br />
06150183 atad-arham anusmṛtya mahāpuruṣa-gocaram<br />
06150191 anugrahāya bhavata ḥ prāptāv āvām iha prabho<br />
06150193 brahmaṇyo bhagavad-bhakto nāvāsāditum arhasi<br />
06150201 tadaiva te para ṃ jñāna ṃ dadāmi gṛham āgataḥ<br />
06150203 jñātvānyābhiniveśa ṃ te putram eva dadāmy aham<br />
06150211 adhunā putriṇā ṃ tāpo bhavataivānubhūyate<br />
06150213 eva ṃ dārā gṛhā rāyo vividhaiśvarya-sampadaḥ<br />
06150221 śabdādayaś ca viṣayāś calā rājya-vibhūtayaḥ<br />
06150223 mahī rājya ṃ bala ṃ koṣo bhṛtyāmātya-suhṛj-janāḥ<br />
06150231 sarve’pi śūraseneme śoka-moha-bhayārtidāḥ<br />
06150233 gandharva-nagara-prakhyā ḥ svapna-māyā-manorathāḥ<br />
06150241 dṛśyamānā vinārthena na dṛśyante manobhavāḥ<br />
06150243 karmabhir dhyāyato nānā- karmāṇi manaso’bhavan<br />
06150251 aya ṃ hi dehino deho dravya-jñāna-kriyātmakaḥ<br />
06150253 dehino vividha-kleśa- santāpa-kṛd udāhṛtaḥ<br />
06150261 tasmāt svasthena manasā vimṛśya gatim ātmanaḥ<br />
06150263 dvaite dhruvārtha-viśrambha ṃ tyajopaśamam āviśa<br />
0615027 śrī-nārada uvāca<br />
06150271 etā ṃ mantropaniṣada ṃ pratīccha prayato mama<br />
06150273 yā ṃ dhārayan sapta-rātrād draṣṭā saṅkarṣaṇa ṃ vibhum<br />
06150281 yat-pāda-mūlam upasṛtya narendra pūrve<br />
06150282 śarvādayo bhramam ima ṃ dvitaya ṃ visṛjya<br />
06150283 sadyas tadīyam atulānadhika ṃ mahitvaṃ<br />
06150284 prāpur bhavān api para ṃ na cirād upaiti<br />
0616001 śrī-bādarāyaṇir uvāca<br />
06160011 atha deva-ṛṣī rājan sampareta ṃ nṛpātmajam<br />
06160013 darśayitveti hovāca jñātīnām anuśocatām<br />
0616002 śrī-nārada uvāca<br />
06160021 jīvātman paśya bhadra ṃ te mātara ṃ pitara ṃ ca te<br />
06160023 suhṛdo bāndhavās taptā ḥ śucā tvat-kṛtayā bhṛśam<br />
06160031 kalevara ṃ svam āviśya śeṣam āyu ḥ suhṛd-vṛtaḥ<br />
06160033 bhuṅkṣva bhogān pitṛ-prattān adhitiṣṭha nṛpāsanam<br />
0616004 jīva uvāca<br />
06160041 kasmin janmany amī mahya ṃ pitaro mātaro’bhavan<br />
06160043 karmabhir bhrāmyamāṇasya deva-tiryaṅ-nṛ-yoniṣu<br />
06160051 bandhu-jñāty-ari-madhyastha- mitrodāsīna-vidviṣaḥ<br />
06160053 sarva eva hi sarveṣā ṃ bhavanti kramaśo mithaḥ<br />
06160061 yathā vastūni paṇyāni hemādīni tatas tataḥ<br />
06160063 paryaṭanti nareṣv eva ṃ jīvo yoniṣu kartṛṣu<br />
06160071 nityasyārthasya sambandho hy anityo dṛśyate nṛṣu<br />
06160073 yāvad yasya hi sambandho mamatva ṃ tāvad eva hi
06160081 eva ṃ yoni-gato jīva ḥ sa nityo nirahaṅkṛtaḥ<br />
06160083 yāvad yatropalabhyeta tāvat svatva ṃ hi tasya tat<br />
06160091 eṣa nityo’vyaya ḥ sūkṣma eṣa sarvāśraya ḥ svadṛk<br />
06160093 ātmamāyā-guṇair viśvam ātmāna ṃ sṛjate prabhuḥ<br />
06160101 na hy asyāsti priya ḥ kaścin nāpriya ḥ sva ḥ paro’pi vā<br />
06160103 eka ḥ sarva-dhiyā ṃ draṣṭā kartṝṇā ṃ guṇa-doṣayoḥ<br />
06160111 nādatta ātmā hi guṇa ṃ na doṣa ṃ na kriyā-phalam<br />
06160113 udāsīnavad āsīna ḥ parāvara-dṛg īśvaraḥ<br />
0616013 śrī-bādarāyaṇir uvāca<br />
06160121 ity udīrya gato jīvo jñātayas tasya te tadā<br />
06160123 vismitā mumucu ḥ śoka ṃ chittvātma-sneha-śṛṅkhalām<br />
06160131 nirhṛtya jñātayo jñāter deha ṃ kṛtvocitā ḥ kriyāḥ<br />
06160133 tatyajur dustyaja ṃ sneha ṃ śoka-moha-bhayārtidam<br />
06160141 bāla-ghnyo vrīḍitās tatra bāla-hatyā-hata-prabhāḥ<br />
06160143 bāla-hatyā-vrata ṃ cerur brāhmaṇair yan nirūpitam<br />
06160145 yamunāyā ṃ mahārāja smarantyo dvija-bhāṣitam<br />
06160151 sa ittha ṃ pratibuddhātmā citraketur dvijoktibhiḥ<br />
06160153 gṛhāndha-kūpān niṣkrānta ḥ saraḥ-paṅkād iva dvipaḥ<br />
06160161 kālindyā ṃ vidhivat snātvā kṛta-puṇya-jala-kriyaḥ<br />
06160163 maunena saṃyata-prāṇo brahma-putrāv avandata<br />
06160171 atha tasmai prapannāya bhaktāya prayatātmane<br />
06160173 bhagavān nārada ḥ prīto vidyām etām uvāca ha<br />
06160181 o ṃ namas tubhya ṃ bhagavate vāsudevāya dhīmahi<br />
06160183 pradyumnāyāniruddhāya nama ḥ saṅkarṣaṇāya ca<br />
06160191 namo vijñāna-mātrāya paramānanda-mūrtaye<br />
06160193 ātmārāmāya śāntāya nivṛtta-dvaita-dṛṣṭaye<br />
06160201 ātmānandānubhūtyaiva nyasta-śakty-ūrmaye namaḥ<br />
06160203 hṛṣīkeśāya mahate namas te’nanta-mūrtaye<br />
06160211 vacasy uparate’prāpya ya eko manasā saha<br />
06160213 anāma-rūpaś cin-mātra ḥ so’vyān na ḥ sad-asat-paraḥ<br />
06160221 yasminn ida ṃ yataś ceda ṃ tiṣṭhaty apyeti jāyate<br />
06160223 mṛṇmayeṣv iva mṛj-jātis tasmai te brahmaṇe namaḥ<br />
06160231 yan na spṛśanti na vidur mano-buddhīndriyāsavaḥ<br />
06160233 antar bahiś ca vitata ṃ vyomavat tan nato’smy aham<br />
06160241 dehendriya-prāṇa-mano-dhiyo’mī<br />
06160242 yad-aṃśa-viddhā ḥ pracaranti karmasu<br />
06160243 naivānyadā lauham ivāprataptaṃ<br />
06160244 sthāneṣu tad draṣṭrapadeśam eti<br />
06160251 o ṃ namo bhagavate mahā-puruṣ<br />
āya mahānubhāvāya mahā-vibhūti-pataye<br />
sakala-sātvata-parivṛḍha-nikara-kara-kamala-kuḍmalopalālita-caraṇ<br />
āravinda-yugala<br />
parama-parameṣṭhin namas te.<br />
0616026 śrī-śuka uvāca<br />
06160261 bhaktāyaitā ṃ prapannāya vidyām ādiśya nāradaḥ<br />
06160263 yayāv aṅgirasā sāka ṃ dhāma svāyambhuva ṃ prabho<br />
06160271 citraketus tu tā ṃ vidyā ṃ yathā nārada-bhāṣitām<br />
06160273 dhārayām āsa saptāham ab-bhakṣa ḥ susamāhitaḥ<br />
06160281 tata ḥ sa sapta-rātrānte vidyayā dhāryamāṇayā<br />
06160283 vidyādharādhipatya ṃ ca lebhe’pratihata ṃ nṛpa<br />
06160291 tata ḥ katipayāhobhir vidyayeddha-mano-gatiḥ<br />
06160293 jagāma deva-devasya śeṣasya caraṇāntikam<br />
06160301 mṛṇāla-gaura ṃ śiti-vāsasa ṃ sphurat-<br />
06160302 kirīṭa-keyūra-kaṭitra-kaṅkaṇam<br />
06160303 prasanna-vaktrāruṇa-locana ṃ vṛtaṃ<br />
06160304 dadarśa siddheśvara-maṇḍalai ḥ prabhum<br />
06160311 tad-darśana-dhvasta-samasta-kilbiṣaḥ<br />
06160312 svasthāmalāntaḥkaraṇo’bhyayān muniḥ<br />
06160313 pravṛddha-bhaktyā praṇayāśru-locanaḥ<br />
06160314 prahṛṣṭa-romānamad ādi-puruṣam<br />
06160321 sa uttamaśloka-padābja-viṣṭaraṃ<br />
06160322 premāśru-leśair upamehayan muhuḥ<br />
06160323 premoparuddhākhila-varṇa-nirgamo<br />
06160324 naivāśakat ta ṃ prasamīḍitu ṃ ciram<br />
06160331 tata ḥ samādhāya mano manīṣayā<br />
06160332 babhāṣa<br />
etat pratilabdha-vāg asau
06160333 niyamya sarvendriya-bāhya-vartanaṃ<br />
06160334 jagad-guru ṃ sātvata-śāstra-vigraham<br />
0616034 citraketur uvāca<br />
06160341 ajita jita ḥ sama-matibhiḥ<br />
06160342 sādhubhir bhavān jitātmabhir bhavatā<br />
06160343 vijitās te’pi ca bhajatām<br />
06160344 akāmātmanā ṃ ya ātmado’ti-karuṇaḥ<br />
06160351 tava vibhava ḥ khalu bhagavan<br />
06160352 jagad-udaya-sthiti-layādīni<br />
06160353 viśva-sṛjas te’ ṃśāṃśās<br />
06160354 tatra mṛṣā spardhanti pṛthag abhimatyā<br />
06160361 paramāṇu-parama-mahatos<br />
06160362 tvam ādy-antāntara-vartī traya-vidhuraḥ<br />
06160363 ādāv ante’pi ca sattvānāṃ<br />
06160364 yad dhruva ṃ tad evāntarāle’pi<br />
06160371 kṣity-ādibhir eṣa kilāvṛtaḥ<br />
06160372 saptabhir daśa-guṇottarair aṇḍa-kośaḥ<br />
06160373 yatra pataty aṇu-kalpaḥ<br />
06160374 sahāṇḍa-koṭi-koṭibhis tad anantaḥ<br />
06160381 viṣaya-tṛṣo nara-paśavo<br />
06160382 ya upāsate vibhūtīr na para ṃ tvām<br />
06160383 teṣām āśiṣa īśa<br />
06160384 tad anu vinaśyanti yathā rāja-kulam<br />
06160391 kāma-dhiyas tvayi racitā<br />
06160392 na parama rohanti yathā karambha-bījāni<br />
06160393 jñānātmany aguṇamaye<br />
06160394 guṇa-gaṇato’sya dvandva-jālāni<br />
06160401 jitam ajita tadā bhavatā<br />
06160402 yadāha bhāgavata ṃ dharmam anavadyam<br />
06160403 niṣkiñcanā ye munaya<br />
06160404 ātmārāmā yam upāsate’pavargāya<br />
06160411 viṣama-matir na yatra nṛṇāṃ<br />
06160412 tvam aham iti mama taveti ca yad anyatra<br />
06160413 viṣama-dhiyā racito yaḥ<br />
06160414 sa hy aviśuddha ḥ kṣayiṣṇur adharma-bahulaḥ<br />
06160421 ka ḥ kṣemo nija-parayoḥ<br />
06160422 kiyān vārtha ḥ sva-para-druhā dharmeṇa<br />
06160423 sva-drohāt tava kopaḥ<br />
06160424 para-sampīḍayā ca tathādharmaḥ<br />
06160431 na vyabhicarati tavekṣā<br />
06160432 yayā hy abhihito bhāgavato dharmaḥ<br />
06160433 sthira-cara-sattva-kadambeṣv<br />
06160434 apṛthag-dhiyo yam upāsate tv āryāḥ<br />
06160441 na hi bhagavann aghaṭitam idaṃ<br />
06160442 tvad-darśanān nṛṇām akhila-pāpa-kṣayaḥ<br />
06160443 yan-nāma sakṛc chravaṇāt<br />
06160444 pukkaśo’pi vimucyate saṃsārāt<br />
06160451 atha bhagavan vayam adhunā<br />
06160452 tvad-avaloka-parimṛṣṭāśaya-malāḥ<br />
06160453 sura-ṛṣiṇā yat kathitaṃ<br />
06160454 tāvakena katham anyathā bhavati<br />
06160461 viditam ananta samastaṃ<br />
06160462 tava jagad-ātmano janair ihācaritam<br />
06160463 vijñāpya ṃ parama-guroḥ<br />
06160464 kiyad iva savitur iva khadyotaiḥ<br />
06160471 namas tubhya ṃ bhagavate<br />
06160472 sakala-jagat-sthiti-layodayeśāya<br />
06160473 duravasitātma-gataye<br />
06160474 kuyoginā ṃ bhidā paramahaṃsāya<br />
06160481 ya ṃ vai śvasantam anu viśva-sṛja ḥ śvasanti<br />
06160482 ya ṃ cekitānam anu cittaya uccakanti<br />
06160483 bhū-maṇḍala ṃ sarṣapāyati yasya mūrdhni<br />
06160484 tasmai namo bhagavate’stu sahasra-mūrdhne<br />
0616049 śrī-śuka uvāca
06160491 saṃstuto bhagavān evam anantas tam abhāṣata<br />
06160493 vidyādhara-pati ṃ prītaś citraketu ṃ kurūdvaha<br />
0616050 śrī-bhagavān uvāca<br />
06160501 yan nāradāṅgirobhyā ṃ te vyāhṛta ṃ me’nuśāsanam<br />
06160503 saṃsiddho’si tayā rājan vidyayā darśanāc ca me<br />
06160511 aha ṃ vai sarva-bhūtāni bhūtātmā bhūta-bhāvanaḥ<br />
06160513 śabda-brahma para ṃ brahma mamobhe śāśvatī tanū<br />
06160521 loke vitatam ātmāna ṃ loka ṃ cātmani santatam<br />
06160523 ubhaya ṃ ca mayā vyāpta ṃ mayi caivobhaya ṃ kṛtam<br />
06160531 yathā suṣupta ḥ puruṣo viśva ṃ paśyati cātmani<br />
06160533 ātmānam eka-deśa-stha ṃ manyate svapna utthitaḥ<br />
06160541 eva ṃ jāgaraṇādīni jīva-sthānāni cātmanaḥ<br />
06160543 māyā-mātrāṇi vijñāya tad-draṣṭāra ṃ para ṃ smaret<br />
06160551 yena prasupta ḥ puruṣa ḥ svāpa ṃ vedātmanas tadā<br />
06160553 sukha ṃ ca nirguṇa ṃ brahma tam ātmānam avehi mām<br />
06160561 ubhaya ṃ smarata ḥ puṃsa ḥ prasvāpa-pratibodhayoḥ<br />
06160563 anveti vyatiricyeta taj jñāna ṃ brahma tat param<br />
06160571 yad etad vismṛta ṃ puṃso mad-bhāva ṃ bhinnam ātmanaḥ<br />
06160573 tata ḥ saṃsāra etasya dehād deho mṛter mṛtiḥ<br />
06160581 labdhveha mānuṣī ṃ yoni ṃ jñāna-vijñāna-sambhavām<br />
06160583 ātmāna ṃ yo na buddhyeta na kvacit kṣemam āpnuyāt<br />
06160591 smṛtvehāyā ṃ parikleśa ṃ tata ḥ phala-viparyayam<br />
06160593 abhaya ṃ cāpy anīhāyā ṃ saṅkalpād viramet kaviḥ<br />
06160601 sukhāya duḥkha-mokṣāya kurvāte dampatī kriyāḥ<br />
06160603 tato’nivṛttir aprāptir duḥkhasya ca sukhasya ca<br />
06160611 eva ṃ viparyaya ṃ buddhvā nṛṇā ṃ vijñābhimāninām<br />
06160613 ātmanaś ca gati ṃ sūkṣmā ṃ sthāna-traya-vilakṣaṇām<br />
06160621 dṛṣṭa-śrutābhir mātrābhir nirmukta ḥ svena tejasā<br />
06160623 jñāna-vijñāna-santṛpto mad-bhakta ḥ puruṣo bhavet<br />
06160631 etāvān eva manujair yoga-naipuṇya-buddhibhiḥ<br />
06160633 svārtha ḥ sarvātmanā jñeyo yat parātmaika-darśanam<br />
06160641 tvam etac chraddhayā rājann apramatto vaco mama<br />
06160643 jñāna-vijñāna-sampanno dhārayann āśu sidhyasi<br />
0616065 śrī-śuka uvāca<br />
06160651 āśvāsya bhagavān ittha ṃ citraketu ṃ jagad-guruḥ<br />
06160653 paśyatas tasya viśvātmā tataś cāntardadhe hariḥ<br />
0617001 śrī-śuka uvāca<br />
06170011 yataś cāntarhito’nantas tasyai kṛtvā diśe namaḥ<br />
06160013 vidyādharaś citraketuś cacāra gagane caraḥ<br />
06170021 sa lakṣa ṃ varṣa-lakṣāṇām avyāhata-balendriyaḥ<br />
06170023 stūyamāno mahā-yogī munibhi ḥ siddha-cāraṇaiḥ<br />
06170031 kulācalendra-droṇīṣu nānā-saṅkalpa-siddhiṣu<br />
06170033 reme vidyādhara-strībhir gāpayan harim īśvaram<br />
06170041 ekadā sa vimānena viṣṇu-dattena bhāsvatā<br />
06170043 giriśa ṃ dadṛśe gacchan parīta ṃ siddha-cāraṇaiḥ<br />
06170051 āliṅgyāṅkīkṛtā ṃ devī ṃ bāhunā muni-saṃsadi<br />
06170053 uvāca devyā ḥ śṛṇvantyā jahāsoccais tad-antike<br />
0617006 citraketur uvāca<br />
06170061 eṣa loka-guru ḥ sākṣād dharma ṃ vaktā śarīriṇām<br />
06170063 āste mukhya ḥ sabhāyā ṃ vai mithunī-bhūya bhāryayā<br />
06170071 jaṭā-dharas tīvra-tapā brahmavādi-sabhā-patiḥ<br />
06170073 aṅkīkṛtya striya ṃ cāste gata-hrī ḥ prākṛto yathā<br />
06170081 prāyaśa ḥ prākṛtāś cāpi striya ṃ rahasi bibhrati<br />
06170083 aya ṃ mahā-vrata-dharo bibharti sadasi striyam<br />
0617009 śrī-śuka uvāca<br />
06170091 bhagavān api tac chrutvā prahasyāgādha-dhīr nṛpa<br />
06170093 tūṣṇī ṃ babhūva sadasi sabhyāś ca tad-anuvratāḥ<br />
06170101 ity atad-vīrya-viduṣi bruvāṇe bahv-aśobhanam<br />
06170103 ruṣāha devī dhṛṣṭāya nirjitātmābhimānine<br />
0617011 śrī-pārvaty uvāca<br />
06170111 aya ṃ kim adhunā loke śāstā daṇḍa-dhara ḥ prabhuḥ<br />
06170113 asmad-vidhānā ṃ duṣṭānā ṃ nirlajjānā ṃ ca viprakṛt<br />
06170121 na veda dharma ṃ kila padmayonir<br />
06170122 na brahma-putrā bhṛgu-nāradādyāḥ
06170123 na vai kumāra ḥ kapilo manuś ca<br />
06170124 ye no niṣedhanty ati-vartina ṃ haram<br />
06170131 eṣām anudhyeya-padābja-yugmaṃ<br />
06170132 jagad-guru ṃ maṅgala-maṅgala ṃ svayam<br />
06170133 ya ḥ kṣatra-bandhu ḥ paribhūya sūrīn<br />
06170134 praśāsti dhṛṣṭas tad aya ṃ hi daṇḍyaḥ<br />
06170141 nāyam arhati vaikuṇṭha- pāda-mūlopasarpaṇam<br />
06170143 sambhāvita-mati ḥ stabdha ḥ sādhubhi ḥ paryupāsitam<br />
06170151 ata ḥ pāpīyasī ṃ yonim āsurī ṃ yāhi durmate<br />
06170153 yatheha bhūyo mahatā ṃ na kartā putra kilbiṣam<br />
0617016 śrī-śuka uvāca<br />
06170161 eva ṃ śaptaś citraketur vimānād avaruhya saḥ<br />
06170163 prasādayām āsa satī ṃ mūrdhnā namreṇa bhārata<br />
0617017 citraketur uvāca<br />
06170171 pratigṛhṇāmi te śāpam ātmano’ñjalināmbike<br />
06170173 devair martyāya yat prokta ṃ pūrva-diṣṭa ṃ hi tasya tat<br />
06170181 saṃsāra-cakra etasmi‘ jantur ajñāna-mohitaḥ<br />
06170183 bhrāmyan sukha ṃ ca duḥkha ṃ ca bhuṅkte sarvatra sarvadā<br />
06170191 naivātmā na paraś cāpi kartā syāt sukha-duḥkhayoḥ<br />
06170193 kartāra ṃ manyate’trājña ātmāna ṃ param eva ca<br />
06170201 guṇa-pravāha etasmin ka ḥ śāpa ḥ ko nv anugrahaḥ<br />
06170203 ka ḥ svargo naraka ḥ ko vā ki ṃ sukha ṃ duḥkham eva vā<br />
06170211 eka ḥ sṛjati bhūtāni bhagavān ātma-māyayā<br />
06170213 eṣā ṃ bandha ṃ ca mokṣa ṃ ca sukha ṃ duḥkha ṃ ca niṣkalaḥ<br />
06170221 na tasya kaścid dayita ḥ pratīpo<br />
06170222 na jñāti-bandhur na paro na ca svaḥ<br />
06170223 samasya sarvatra nirañjanasya<br />
06170224 sukhe na rāga ḥ kuta eva roṣaḥ<br />
06170231 tathāpi tac-chakti-visarga eṣāṃ<br />
06170232 sukhāya duḥkhāya hitāhitāya<br />
06170233 bandhāya mokṣāya ca mṛtyu-janmanoḥ<br />
06170234 śarīriṇā ṃ saṃsṛtaye’vakalpate<br />
06170241 atha prasādaye na tvā ṃ śāpa-mokṣāya bhāmini<br />
06170243 yan manyase hy asādhūkta ṃ mama tat kṣamyatā ṃ sati<br />
0617025 śrī-śuka uvāca<br />
06170251 iti prasādya giriśau citraketur arindama<br />
06170253 jagāma sva-vimānena paśyato ḥ smayatos tayoḥ<br />
06170261 tatas tu bhagavān rudro rudrāṇīm idam abravīt<br />
06170263 devarṣi-daitya-siddhānā ṃ pārṣadānā ṃ ca śṛṇvatām<br />
0617027 śrī-rudra uvāca<br />
06170271 dṛṣṭavaty asi suśroṇi harer adbhuta-karmaṇaḥ<br />
06170273 māhātmya ṃ bhṛtya-bhṛtyānā ṃ niḥspṛhāṇā ṃ mahātmanām<br />
06170281 nārāyaṇa-parā ḥ sarve na kutaścana bibhyati<br />
06170283 svargāpavarga-narakeṣv api tulyārtha-darśinaḥ<br />
06170291 dehinā ṃ deha-saṃyogād dvandvānīśvara-līlayā<br />
06170293 sukha ṃ duḥkha ṃ mṛtir janma śāpo’nugraha eva ca<br />
06170301 aviveka-kṛta ḥ puṃso hy artha-bheda ivātmani<br />
06170303 guṇa-doṣa-vikalpaś ca bhid eva srajivat kṛtaḥ<br />
06170311 vāsudeve bhagavati bhaktim udvahatā ṃ nṛṇām<br />
06170313 jñāna-vairāgya-vīryāṇā ṃ na hi kaścid vyapāśrayaḥ<br />
06170321 nāha ṃ viriñco na kumāra-nāradau<br />
06170322 na brahma-putrā munaya ḥ sureśāḥ<br />
06170323 vidāma yasyehitam aṃśakāṃśakā<br />
06170324 na tat-svarūpa ṃ pṛthag-īśa-māninaḥ<br />
06170331 na hy asyāsti priya ḥ kaścin nāpriya ḥ sva ḥ paro’pi vā<br />
06170333 ātmatvāt sarva-bhūtānā ṃ sarva-bhūta-priyo hariḥ<br />
06170341 tasya cāya ṃ mahā-bhāgaś citraketu ḥ priyo’nugaḥ<br />
06170343 sarvatra sama-dṛk śānto hy aha ṃ caivācyuta-priyaḥ<br />
06170351 tasmān na vismaya ḥ kārya ḥ puruṣeṣu mahātmasu<br />
06170353 mahāpuruṣa-bhakteṣu śānteṣu sama-darśiṣu<br />
0617036 śrī-śuka uvāca<br />
06170361 iti śrutvā bhagavata ḥ śivasyomābhibhāṣitam<br />
06170363 babhūva śānta-dhī rājan devī vigata-vismayā<br />
06170371 iti bhāgavato devyā ḥ pratiśaptum alantamaḥ
06170373 mūrdhnā sa jagṛhe śāpam etāvat sādhu-lakṣaṇam<br />
06170381 jajñe tvaṣṭur dakṣiṇāgnau dānavī ṃ yonim āśritaḥ<br />
06170383 vṛtra ity abhivikhyāto jñāna-vijñāna-saṃyutaḥ<br />
06170391 etat te sarvam ākhyāta ṃ yan mā ṃ tva ṃ paripṛcchasi<br />
06170393 vṛtrasyāsura-jāteś ca kāraṇa ṃ bhagavan-mateḥ<br />
06170401 itihāsam ima ṃ puṇya ṃ citraketor mahātmanaḥ<br />
06170403 māhātmya ṃ viṣṇu-bhaktānā ṃ śrutvā bandhād vimucyate<br />
06170411 ya etat prātar utthāya śraddhayā vāg-yata ḥ paṭhet<br />
06170413 itihāsa ṃ hari ṃ smṛtvā sa yāti paramā ṃ gatim<br />
0618001 śrī-śuka uvāca<br />
06180011 pṛśnis tu patnī savitu ḥ sāvitrī ṃ vyāhṛti ṃ trayīm<br />
06180013 agnihotra ṃ paśu ṃ soma ṃ cāturmāsya ṃ mahā-makhān<br />
06180021 siddhir bhagasya bhāryāṅga mahimāna ṃ vibhu ṃ prabhum<br />
06180023 āśiṣa ṃ ca varārohā ṃ kanyā ṃ prāsūta suvratām<br />
06180031 dhātu ḥ kuhū ḥ sinīvālī rākā cānumatis tathā<br />
06180033 sāya ṃ darśam atha prāta ḥ pūrṇamāsam anukramāt<br />
06180041 agnīn purīṣyān ādhatta kriyāyā ṃ samanantaraḥ<br />
06180043 carṣaṇī varuṇasyāsīd yasyā ṃ jāto bhṛgu ḥ punaḥ<br />
06180051 vālmīkiś ca mahā-yogī valmīkād abhavat kila<br />
06180053 agastyaś ca vasiṣṭhaś ca mitrā-varuṇayor ṛṣī<br />
06180061 reta ḥ siṣicatu ḥ kumbhe urvaśyā ḥ sannidhau drutam<br />
06180063 revatyā ṃ mitra utsargam ariṣṭa ṃ pippala ṃ vyadhāt<br />
06180071 paulomyām indra ādhatta trīn putrān iti na ḥ śrutam<br />
06180073 jayantam ṛṣabha ṃ tāta tṛtīya ṃ mīḍhuṣa ṃ prabhuḥ<br />
06180081 urukramasya devasya māyā-vāmana-rūpiṇaḥ<br />
06180083 kīrtau patnyā ṃ bṛhacchlokas tasyāsan saubhagādayaḥ<br />
06180091 tat-karma-guṇa-vīryāṇi kāśyapasya mahātmanaḥ<br />
06180093 paścād vakṣyāmahe’dityā ṃ yathaivāvatatāra ha<br />
06180101 atha kaśyapa-dāyādān daiteyān kīrtayāmi te<br />
06180103 yatra bhāgavata ḥ śrīmān prahrādo balir eva ca<br />
06180111 diter dvāv eva dāyādau daitya-dānava-vanditau<br />
06180113 hiraṇyakaśipur nāma hiraṇyākṣaś ca kīrtitau<br />
06180121 hiraṇyakaśipor bhāryā kayādhur nāma dānavī<br />
06180123 jambhasya tanayā sā tu suṣuve catura ḥ sutān<br />
06180131 saṃhrāda ṃ prāg anuhrāda ṃ hrāda ṃ prahrādam eva ca<br />
06180133 tat-svasā siṃhikā nāma rāhu ṃ vipracito’grahīt<br />
06180141 śiro’harad yasya hariś cakreṇa pibato’mṛtam<br />
06180143 saṃhrādasya kṛtir bhāryā- sūta pañcajana ṃ tataḥ<br />
06180151 hrādasya dhamanir bhāryā- sūta vātāpim ilvalam<br />
06180153 yo’gastyāya tv atithaye pece vātāpim ilvalaḥ<br />
06180161 anuhrādasya sūryāyā ṃ bāṣkalo mahiṣas tathā<br />
06180163 virocanas tu prāhrādir devyā ṃ tasyābhavad baliḥ<br />
06180171 bāṇa-jyeṣṭha ṃ putra-śatam aśanāyā ṃ tato’bhavat<br />
06180173 tasyānubhāva ṃ suślokya ṃ paścād evābhidhāsyate<br />
06180181 bāṇa ārādhya giriśa ṃ lebhe tad-gaṇa-mukhyatām<br />
06180183 yat-pārśve bhagavān āste hy adyāpi pura-pālakaḥ<br />
06180191 marutaś ca dite ḥ putrāś catvāriṃśan navādhikāḥ<br />
06180193 ta āsann aprajā ḥ sarve nītā indreṇa sātmatām<br />
0618020 śrī-rājovāca<br />
06180201 katha ṃ ta āsura ṃ bhāvam apohyautpattika ṃ guro<br />
06180203 indreṇa prāpitā ḥ sātmya ṃ ki ṃ tat sādhu kṛta ṃ hi taiḥ<br />
06180211 ime śraddadhate brahmann ṛṣayo hi mayā saha<br />
06180213 parijñānāya bhagavaṃs tan no vyākhyātum arhasi<br />
0618022 śrī-sūta uvāca<br />
06180221 tad viṣṇurātasya sa bādarāyaṇir<br />
06180222 vaco niśamyādṛtam alpam arthavat<br />
06180223 sabhājayan san nibhṛtena cetasā<br />
06180224 jagāda satrāyaṇa sarva-darśanaḥ<br />
0618023 śrī-śuka uvāca<br />
06180231 hata-putrā diti ḥ śakra- pārṣṇi-grāheṇa viṣṇunā<br />
06180233 manyunā śoka-dīptena jvalantī paryacintayat<br />
06180241 kadā nu bhrātṛ-hantāram indriyārāmam ulbaṇam<br />
06180243 aklinna-hṛdaya ṃ pāpa ṃ ghātayitvā śaye sukham<br />
06180251 kṛmi-viḍ-bhasma-saṃjñāsīd<br />
yasyeśābhihitasya ca
06180253 bhūta-dhruk tat-kṛte svārtha ṃ ki ṃ veda nirayo yataḥ<br />
06180261 āśāsānasya tasyeda ṃ dhruvam unnaddha-cetasaḥ<br />
06180263 mada-śoṣaka indrasya bhūyād yena suto hi me<br />
06180271 iti bhāvena sā bhartur ācacārāsakṛt priyam<br />
06180273 śuśrūṣayānurāgeṇa praśrayeṇa damena ca<br />
06180281 bhaktyā paramayā rājan manojñair valgu-bhāṣitaiḥ<br />
06180283 mano jagrāha bhāva-jñā sasmitāpāṅga-vīkṣaṇaiḥ<br />
06180291 eva ṃ striyā jaḍībhūto vidvān api manojñayā<br />
06180293 bāḍham ity āha vivaśo na tac citra ṃ hi yoṣiti<br />
06180301 vilokyaikānta-bhūtāni bhūtāny ādau prajāpatiḥ<br />
06180303 striya ṃ cakre sva-dehārdha ṃ yayā puṃsā ṃ matir hṛtā<br />
06180311 eva ṃ śuśrūṣitas tāta bhagavān kaśyapa ḥ striyā<br />
06180313 prahasya parama-prīto ditim āhābhinandya ca<br />
0618032 śrī-kaśyapa uvāca<br />
06180321 vara ṃ varaya vāmoru prītas te’ham anindite<br />
06180323 striyā bhartari suprīte ka ḥ kāma iha cāgamaḥ<br />
06180331 patir eva hi nārīṇā ṃ daivata ṃ parama ṃ smṛtam<br />
06180333 mānasa ḥ sarva-bhūtānā ṃ vāsudeva ḥ śriya ḥ patiḥ<br />
06180341 sa eva devatā-liṅgair nāma-rūpa-vikalpitaiḥ<br />
06180343 ijyate bhagavān pumbhi ḥ strībhiś ca pati-rūpa-dhṛk<br />
06180351 tasmāt pati-vratā nārya ḥ śreyas-kāmā ḥ sumadhyame<br />
06180353 yajante’nanya-bhāvena patim ātmānam īśvaram<br />
06180361 so’ha ṃ tvayārcito bhadre īdṛg-bhāvena bhaktitaḥ<br />
06180363 ta ṃ te sampādaye kāmam asatīnā ṃ sudurlabham<br />
0618037 ditir uvāca<br />
06180371 varado yadi me brahman putram indra-haṇa ṃ vṛṇe<br />
06180373 amṛtyu ṃ mṛta-putrāha ṃ yena me ghātitau sutau<br />
06180381 niśamya tad-vaco vipro vimanā ḥ paryatapyata<br />
06180383 aho adharma ḥ sumahān adya me samupasthitaḥ<br />
06180391 aho arthendriyārāmo yoṣin-mayyeha māyayā<br />
06180393 gṛhīta-cetā ḥ kṛpaṇa ḥ patiṣye narake dhruvam<br />
06180401 ko’tikramo’nuvartantyā ḥ svabhāvam iha yoṣitaḥ<br />
06180403 dhi ṅ mā ṃ batābudha ṃ svārthe yad aha ṃ tv ajitendriyaḥ<br />
06180411 śarat-padmotsava ṃ vaktra ṃ vacaś ca śravaṇāmṛtam<br />
06180413 hṛdaya ṃ kṣura-dhārābha ṃ strīṇā ṃ ko veda ceṣṭitam<br />
06180421 na hi kaścit priya ḥ strīṇām añjasā svāśiṣātmanām<br />
06180423 pati ṃ putra ṃ bhrātara ṃ vā ghnanty arthe ghātayanti ca<br />
06180431 pratiśruta ṃ dadāmīti vacas tan na mṛṣā bhavet<br />
06180433 vadha ṃ nārhati cendro’pi tatredam upakalpate<br />
06180441 iti sañcintya bhagavān mārīca ḥ kurunandana<br />
06180443 uvāca kiñcit kupita ātmāna ṃ ca vigarhayan<br />
0618045 śrī-kaśyapa uvāca<br />
06180451 putras te bhavitā bhadre indra-hādeva-bāndhavaḥ<br />
06180453 saṃvatsara ṃ vratam ida ṃ yady añjo dhārayiṣyasi<br />
0618046 ditir uvāca<br />
06180461 dhārayiṣye vrata ṃ brahman brūhi kāryāṇi yāni me<br />
06180463 yāni ceha niṣiddhāni na vrata ṃ ghnanti yāny uta<br />
0618047 śrī-kaśyapa uvāca<br />
06180471 na hiṃsyād bhūta-jātāni na śapen nānṛta ṃ vadet<br />
06180473 na chindyān nakha-romāṇi na spṛśed yad amaṅgalam<br />
06180481 nāpsu snāyān na kupyeta na sambhāṣeta durjanaiḥ<br />
06180483 na vasītādhauta-vāsa ḥ sraja ṃ ca vidhṛtā ṃ kvacit<br />
06180491 nocchiṣṭa ṃ caṇḍikānna ṃ ca sāmiṣa ṃ vṛṣalāhṛtam<br />
06180493 bhuñjītodakyayā dṛṣṭa ṃ piben nāñjalinā tv apaḥ<br />
06180501 nocchiṣṭāspṛṣṭa-salilā sandhyāyā ṃ mukta-mūrdhajā<br />
06180503 anarcitāsaṃyata-vāk nāsaṃvītā bahiś caret<br />
06180511 nādhauta-pādāprayatā nārdra-pādā udak-śirāḥ<br />
06180513 śayīta nāparā ṅ nānyair na nagnā na ca sandhyayoḥ<br />
06180521 dhauta-vāsā śucir nitya ṃ sarva-maṅgala-saṃyutā<br />
06180523 pūjayet prātarāśāt prāg go-viprā‘ śriyam acyutam<br />
06180531 striyo vīravatīś cārcet srag-gandha-bali-maṇḍanaiḥ<br />
06180533 pati ṃ cārcyopatiṣṭheta dhyāyet koṣṭha-gata ṃ ca tam<br />
06180541 sāṃvatsara ṃ puṃsavana ṃ vratam etad aviplutam<br />
06180543 dhārayiṣyasi cet tubhya ṃ śakra-hā bhavitā sutaḥ
06180551 bāḍham ity abhyupetyātha ditī rājan mahā-manāḥ<br />
06180553 kaśyapād garbham ādhatta vrata ṃ cāñjo dadhāra sā<br />
06180561 mātṛ-ṣvasur abhiprāyam indra ājñāya mānada<br />
06180563 śuśrūṣaṇenāśrama-sthā ṃ diti ṃ paryacarat kaviḥ<br />
06180571 nitya ṃ vanāt sumanasa ḥ phala-mūla-samit-kuśān<br />
06180573 patrāṅkura-mṛdo’paś ca kāle kāla upāharat<br />
06180581 eva ṃ tasyā vrata-sthāyā vrata-cchidra ṃ harir nṛpa<br />
06180583 prepsu ḥ paryacaraj jihmo mṛga-heva mṛgākṛtiḥ<br />
06180591 nādhyagacchad vrata-cchidra ṃ tat-paro’tha mahī-pate<br />
06180593 cintā ṃ tīvrā ṃ gata ḥ śakra ḥ kena me syāc chiva ṃ tv iha<br />
06180601 ekadā sā tu sandhyāyām ucchiṣṭā vrata-karśitā<br />
06180603 aspṛṣṭa-vāry-adhautāṅghri ḥ suṣvāpa vidhi-mohitā<br />
06180611 labdhvā tad-antara ṃ śakro nidrāpahṛta-cetasaḥ<br />
06180613 dite ḥ praviṣṭa udara ṃ yogeśo yoga-māyayā<br />
06180621 cakarta saptadhā garbha ṃ vajreṇa kanaka-prabham<br />
06180623 rudanta ṃ saptadhaikaika ṃ mā rodīr iti tān punaḥ<br />
06180631 tam ūcu ḥ pāṭyamānās te sarve prāñjalayo nṛpa<br />
06180633 ki ṃ na indra jighāṃsasi bhrātaro marutas tava<br />
06180641 mā bhaiṣṭa bhrātaro mahya ṃ yūyam ity āha kauśikaḥ<br />
06180643 ananya-bhāvān pārṣadān ātmano marutā ṃ gaṇān<br />
06180651 na mamāra diter garbha ḥ śrīnivāsānukampayā<br />
06180653 bahudhā kuliśa-kṣuṇṇo drauṇy-astreṇa yathā bhavān<br />
06180661 sakṛd iṣṭvādi-puruṣa ṃ puruṣo yāti sāmyatām<br />
06180663 saṃvatsara ṃ kiñcid ūna ṃ dityā yad dharir arcitaḥ<br />
06180671 sajūr indreṇa pañcāśad devās te maruto’bhavan<br />
06180673 vyapohya mātṛ-doṣa ṃ te hariṇā soma-pā ḥ kṛtāḥ<br />
06180681 ditir utthāya dadṛśe kumārān anala-prabhān<br />
06180683 indreṇa sahitān devī paryatuṣyad aninditā<br />
06180691 athendram āha tātāham ādityānā ṃ bhayāvaham<br />
06180693 apatyam icchanty acara ṃ vratam etat suduṣkaram<br />
06180701 eka ḥ saṅkalpita ḥ putra ḥ sapta saptābhavan katham<br />
06180703 yadi te vidita ṃ putra satya ṃ kathaya mā mṛṣā<br />
0618071 indra uvāca<br />
06180711 amba te’ha ṃ vyavasitam upadhāryāgato’ntikam<br />
06180713 labdhāntaro’cchida ṃ garbham artha-buddhir na dharma-dṛk<br />
06180721 kṛtto me saptadhā garbha āsan sapta kumārakāḥ<br />
06180723 te’pi caikaikaśo vṛkṇā ḥ saptadhā nāpi mamrire<br />
06180731 tatas tat paramāścarya ṃ vīkṣya vyavasita ṃ mayā<br />
06180733 mahāpuruṣa-pūjāyā ḥ siddhi ḥ kāpy ānuṣaṅgiṇī<br />
06180741 ārādhana ṃ bhagavata īhamānā nirāśiṣaḥ<br />
06180743 ye tu necchanty api para ṃ te svārtha-kuśalā ḥ smṛtāḥ<br />
06180751 ārādhyātma-prada ṃ deva ṃ svātmāna ṃ jagad-īśvaram<br />
06180753 ko vṛṇīta guṇa-sparśa ṃ budha ḥ syān narake’pi yat<br />
06180761 tad ida ṃ mama daurjanya ṃ bāliśasya mahīyasi<br />
06180763 kṣantum arhasi mātas tva ṃ diṣṭyā garbho mṛtotthitaḥ<br />
0618077 śrī-śuka uvāca<br />
06180771 indras tayābhyanujñāta ḥ śuddha-bhāvena tuṣṭayā<br />
06180773 marudbhi ḥ saha tā ṃ natvā jagāma tri-diva ṃ prabhuḥ<br />
06180781 eva ṃ te sarvam ākhyāta ṃ yan mā ṃ tva ṃ paripṛcchasi<br />
06180783 maṅgala ṃ marutā ṃ janma ki ṃ bhūya ḥ kathayāmi te<br />
0619001 śrī-rājovāca<br />
06190011 vrata ṃ puṃsavana ṃ brahman bhavatā yad udīritam<br />
06190013 tasya veditum icchāmi yena viṣṇu ḥ prasīdati<br />
0619002 śrī-śuka uvāca<br />
06190021 śukle mārgaśire pakṣe yoṣid bhartur anujñayā<br />
06190023 ārabheta vratam ida ṃ sārva-kāmikam āditaḥ<br />
06190031 niśamya marutā ṃ janma brāhmaṇān anumantrya ca<br />
06190033 snātvā śukla-datī śukle vasītālaṅkṛtāmbare<br />
06190035 pūjayet prātarāśāt prāg bhagavanta ṃ śriyā saha<br />
06190041 ala ṃ te nirapekṣāya pūrṇa-kāma namo’stu te<br />
06190043 mahāvibhūti-pataye nama ḥ sakala-siddhaye<br />
06190051 yathā tva ṃ kṛpayā bhūtyā tejasā mahimaujasā<br />
06190053 juṣṭa īśa guṇai ḥ sarvais tato’si bhagavān prabhuḥ<br />
06190061 viṣṇu-patni mahā-māye mahāpuruṣa-lakṣaṇe
06190063 prīyethā me mahā-bhāge loka-mātar namo’stu te<br />
06190071 o ṃ namo bhagavate mahā-puruṣ<br />
āya mahānubhāvāya mahāvibhūti-pataye saha<br />
mahā-vibhūtibhir balim upaharāmīti. anenāhar-ahar mantreṇa viṣṇor āvāhanārghyapādyopasparśana-snāna-vāsa-upavīta-vibhūṣaṇa-gandha-puṣpa-dhūpa-dīpopahārādy-<br />
upacārān susamā-hitopāharet.<br />
06190081 haviḥ-śeṣa ṃ ca juhuyād anale dvādaśāhutī ḥ<br />
06190083 o ṃ namo bhagavate mahā-puruṣāya mahāvibhūti-pataye svāheti<br />
06190091 śriya ṃ viṣṇu ṃ ca varadāv āśiṣā ṃ prabhavāv ubhau<br />
06190093 bhaktyā sampūjayen nitya ṃ yadīcchet sarva-sampadaḥ<br />
06190101 praṇamed daṇḍavad bhūmau bhakti-prahveṇa cetasā<br />
06190103 daśa-vāra ṃ japen mantra ṃ tata ḥ stotram udīrayet<br />
06190111 yuvā ṃ tu viśvasya vibhū jagata ḥ kāraṇa ṃ param<br />
06190113 iya ṃ hi prakṛti ḥ sūkṣmā māyā-śaktir duratyayā<br />
06190121 tasyā adhīśvara ḥ sākṣāt tvam eva puruṣa ḥ paraḥ<br />
06190123 tva ṃ sarva-yajña ijyeya ṃ kriyeya ṃ phala-bhug bhavān<br />
06190131 guṇa-vyaktir iya ṃ devī vyañjako guṇa-bhug bhavān<br />
06190133 tva ṃ hi sarva-śarīry ātmā śrī ḥ śarīrendriyāśayāḥ<br />
06190135 nāma-rūpe bhagavatī pratyayas tvam apāśrayaḥ<br />
06190141 yathā yuvā ṃ tri-lokasya varadau parameṣṭhinau<br />
06190143 tathā ma uttamaśloka santu satyā mahāśiṣaḥ<br />
06190151 ity abhiṣṭūya varada ṃ śrīnivāsa ṃ śriyā saha<br />
06190153 tan niḥsāryopaharaṇa ṃ dattvācamanam arcayet<br />
06190161 tata ḥ stuvīta stotreṇa bhakti-prahveṇa cetasā<br />
06190163 yajñocchiṣṭam avaghrāya punar abhyarcayed dharim<br />
06190171 pati ṃ ca parayā bhaktyā mahāpuruṣa-cetasā<br />
06190173 priyais tais tair upanamet prema-śīla ḥ svaya ṃ patiḥ<br />
06190175 bibhṛyāt sarva-karmāṇi patnyā uccāvacāni ca<br />
06190181 kṛtam ekatareṇāpi dam-patyor ubhayor api<br />
06190183 patnyā ṃ kuryād anarhāyā ṃ patir etat samāhitaḥ<br />
06190191 viṣṇor vratam ida ṃ bibhran na vihanyāt kathañcana<br />
06190193 viprān striyo vīravatī ḥ srag-gandha-bali-maṇḍanaiḥ<br />
06190195 arced ahar-ahar bhaktyā deva ṃ niyamam āsthitā<br />
06190201 udvāsya deva ṃ sve dhāmni tan-niveditam agrataḥ<br />
06190203 adyād ātma-viśuddhy-artha ṃ sarva-kāma-samṛddhaye<br />
06190211 etena pūjā-vidhinā māsān dvādaśa hāyanam<br />
06190213 nītvāthoparamet sādhvī kārtike carame’hani<br />
06190221 śvo-bhūte’pa upaspṛśya kṛṣṇam abhyarcya pūrvavat<br />
06190223 payaḥ-śṛtena juhuyāc caruṇā saha sarpiṣā<br />
06190225 pāka-yajña-vidhānena dvādaśaivāhutī ḥ patiḥ<br />
06190231 āśiṣa ḥ śirasādāya dvijai ḥ prītai ḥ samīritāḥ<br />
06190233 praṇamya śirasā bhaktyā bhuñjīta tad-anujñayā<br />
06190241 ācāryam agrata ḥ kṛtvā vāg-yata ḥ saha bandhubhiḥ<br />
06190243 dadyāt patnyai caro ḥ śeṣa ṃ suprajāstva ṃ susaubhagam<br />
06190251 etac caritvā vidhivad vrata ṃ vibhor<br />
06190252 abhīpsitārtha ṃ labhate pumān iha<br />
06190253 strī caitad āsthāya labheta saubhagaṃ<br />
06190254 śriya ṃ prajā ṃ jīva-pati ṃ yaśo gṛham<br />
06190261 kanyā ca vindeta samagra-lakṣaṇaṃ<br />
06190262 pati ṃ tv avīrā hata-kilbiṣā ṃ gatim<br />
06190263 mṛta-prajā jīva-sutā dhaneśvarī<br />
06190264 sudurbhagā subhagā rūpam agryam<br />
06190271 vinded virūpā virujā vimucyate<br />
06190272 ya āmayāvīndriya-kalya-deham<br />
06190273 etat paṭhann abhyudaye ca karmaṇy<br />
06190274 ananta-tṛpti ḥ pitṛ-devatānām<br />
06190281 tuṣṭā ḥ prayacchanti samasta-kāmān<br />
06190282 homāvasāne huta-bhuk śrī-hariś ca<br />
06190283 rājan mahan marutā ṃ janma puṇyaṃ<br />
06190284 diter vrata ṃ cābhihita ṃ mahat te<br />
0701001 śrī-rājovāca<br />
07010011 sama ḥ priya ḥ suhṛd brahman bhūtānā ṃ bhagavān svayam<br />
07010013 indrasyārthe katha ṃ daityān avadhīd viṣamo yathā<br />
07010021 na hy asyārtha ḥ sura-gaṇai ḥ sākṣān niḥśreyasātmanaḥ
07010023 naivāsurebhyo vidveṣo nodvegaś cāguṇasya hi<br />
07010031 iti na ḥ sumahā-bhāga nārāyaṇa-guṇān prati<br />
07010033 saṃśaya ḥ sumahān jātas tad bhavāṃś chettum arhati<br />
0701004 śrī-ṛṣir uvāca<br />
07010041 sādhu pṛṣṭa ṃ mahārāja hareś caritam adbhutam<br />
07010043 yad bhāgavata-māhātmya ṃ bhagavad-bhakti-vardhanam<br />
07010051 gīyate parama ṃ puṇyam ṛṣibhir nāradādibhiḥ<br />
07010053 natvā kṛṣṇāya munaye kathayiṣye hare ḥ kathām<br />
07010061 nirguṇo’pi hy ajo’vyakto bhagavān prakṛte ḥ paraḥ<br />
07010063 sva-māyā-guṇam āviśya bādhya-bādhakatā ṃ gataḥ<br />
07010071 sattva ṃ rajas tama iti prakṛter nātmano guṇāḥ<br />
07010073 na teṣā ṃ yugapad rājan hrāsa ullāsa eva vā<br />
07010081 jaya-kāle tu sattvasya devarṣīn rajaso’surān<br />
07010083 tamaso yakṣa-rakṣāṃsi tat-kālānuguṇo’bhajat<br />
07010091 jyotir-ādir ivābhāti saṅghātān na vivicyate<br />
07010093 vidanty ātmānam ātma-stha ṃ mathitvā kavayo’ntataḥ<br />
07010101 yadā sisṛkṣu ḥ pura ātmana ḥ paro<br />
07010102 raja ḥ sṛjaty eṣa pṛthak sva-māyayā<br />
07010103 sattva ṃ vicitrāsu riraṃsur īśvaraḥ<br />
07010104 śayiṣyamāṇas tama īrayaty asau<br />
07010111 kāla ṃ caranta ṃ sṛjatīśa āśrayaṃ<br />
07010112 pradhāna-pumbhyā ṃ nara-deva satya-kṛt<br />
07010113 ya eṣa rājann api kāla īśitā<br />
07010114 sattva ṃ surānīkam ivaidhayaty ataḥ<br />
07010115 tat-pratyanīkān asurān sura-priyo<br />
07010116 rajas-tamaskān pramiṇoty uruśravāḥ<br />
07010121 atraivodāhṛta ḥ pūrvam itihāsa ḥ surarṣiṇā<br />
07010123 prītyā mahā-kratau rājan pṛcchate’jāta-śatrave<br />
07010131 dṛṣṭvā mahādbhuta ṃ rājā rājasūye mahā-kratau<br />
07010133 vāsudeve bhagavati sāyujya ṃ cedibhū-bhujaḥ<br />
07010141 tatrāsīna ṃ sura-ṛṣi ṃ rājā pāṇḍu-suta ḥ kratau<br />
07010143 papraccha vismita-manā munīnā ṃ śṛṇvatām idam<br />
0701015 śrī-yudhiṣṭhira uvāca<br />
07010151 aho aty-adbhuta ṃ hy etad durlabhaikāntinām api<br />
07010153 vāsudeve pare tattve prāptiś caidyasya vidviṣaḥ<br />
07010161 etad veditum icchāma ḥ sarva eva vaya ṃ mune<br />
07010163 bhagavan-nindayā veno dvijais tamasi pātitaḥ<br />
07010171 damaghoṣa-suta ḥ pāpa ārabhya kala-bhāṣaṇāt<br />
07010173 sampraty amarṣī govinde dantavakraś ca durmatiḥ<br />
07010181 śapator asakṛd viṣṇu ṃ yad brahma param avyayam<br />
07010183 śvitro na jāto jihvāyā ṃ nāndha ṃ viviśatus tamaḥ<br />
07010191 katha ṃ tasmin bhagavati duravagrāhya-dhāmani<br />
07010193 paśyatā ṃ sarva-lokānā ṃ layam īyatur añjasā<br />
07010201 etad bhrāmyati me buddhir dīpārcir iva vāyunā<br />
07010203 brūhy etad adbhutatama ṃ bhagavān hy atra kāraṇam<br />
0701021 śrī-bādarāyaṇir uvāca<br />
07010211 rājñas tad vaca ākarṇya nārado bhagavān ṛṣiḥ<br />
07010213 tuṣṭa ḥ prāha tam ābhāṣya śṛṇvatyās tat-sada ḥ kathāḥ<br />
0701022 śrī-nārada uvāca<br />
07010221 nindana-stava-satkāra- nyakkārārtha ṃ kalevaram<br />
07010223 pradhāna-parayo rājann avivekena kalpitam<br />
07010231 hiṃsā tad-abhimānena daṇḍa-pāruṣyayor yathā<br />
07010233 vaiṣamyam iha bhūtānā ṃ mamāham iti pārthiva<br />
07010241 yan-nibaddho’bhimāno’ya ṃ tad-vadhāt prāṇinā ṃ vadhaḥ<br />
07010243 tathā na yasya kaivalyād abhimāno’khilātmanaḥ<br />
07010245 parasya dama-kartur hi hiṃsā kenāsya kalpyate<br />
07010251 tasmād vairānubandhena nirvaireṇa bhayena vā<br />
07010253 snehāt kāmena vā yuñjyāt kathañcin nekṣate pṛthak<br />
07010261 yathā vairānubandhena martyas tan-mayatām iyāt<br />
07010263 na tathā bhakti-yogena iti me niścitā matiḥ<br />
07010271 kīṭa ḥ peśaskṛtā ruddha ḥ kuḍyāyā ṃ tam anusmaran<br />
07010273 saṃrambha-bhaya-yogena vindate tat-svarūpatām<br />
07010281 eva ṃ kṛṣṇe bhagavati māyā-manuja īśvare<br />
07010283 vaireṇa<br />
pūta-pāpmānas tam āpur anucintayā
07010291 kāmād dveṣād bhayāt snehād yathā bhaktyeśvare manaḥ<br />
07010293 āveśya tad-agha ṃ hitvā bahavas tad-gati ṃ gatāḥ<br />
07010301 gopya ḥ kāmād bhayāt kaṃso dveṣāc caidyādayo nṛpāḥ<br />
07010303 sambandhād vṛṣṇaya ḥ snehād yūya ṃ bhaktyā vaya ṃ vibho<br />
07010311 katamo’pi na vena ḥ syāt pañcānā ṃ puruṣa ṃ prati<br />
07010313 tasmāt kenāpy upāyena mana ḥ kṛṣṇe niveśayet<br />
07010321 mātṛ-ṣvasreyo vaś caidyo dantavakraś ca pāṇḍava<br />
07010323 pārṣada-pravarau viṣṇor vipra-śāpāt pada-cyutau<br />
0701033 śrī-yudhiṣṭhira uvāca<br />
07010331 kīdṛśa ḥ kasya vā śāpo hari-dāsābhimarśanaḥ<br />
07010333 aśraddheya ivābhāti harer ekāntinā ṃ bhavaḥ<br />
07010341 dehendriyāsu-hīnānā ṃ vaikuṇṭha-pura-vāsinām<br />
07010343 deha-sambandha-sambaddham etad ākhyātum arhasi<br />
0701035 śrī-nārada uvāca<br />
07010351 ekadā brahmaṇa ḥ putrā viṣṇu-loka ṃ yadṛcchayā<br />
07010353 sanandanādayo jagmuś caranto bhuvana-trayam<br />
07010361 pañca-ṣaḍḍhāyanārbhābhā ḥ pūrveṣām api pūrvajāḥ<br />
07010363 dig-vāsasa ḥ śiśūn matvā dvāḥ-sthau tān pratyaṣedhatām<br />
07010371 aśapan kupitā eva ṃ yuvā ṃ vāsa ṃ na cārhathaḥ<br />
07010373 rajas-tamobhyā ṃ rahite pāda-mūle madhudviṣaḥ<br />
07010375 pāpiṣṭhām āsurī ṃ yoni ṃ bāliśau yātam āśv ataḥ<br />
07010381 eva ṃ śaptau sva-bhavanāt patantau tau kṛpālubhiḥ<br />
07010383 proktau punar janmabhir vā ṃ tribhir lokāya kalpatām<br />
07010391 jajñāte tau dite ḥ putrau daitya-dānava-vanditau<br />
07010393 hiraṇyakaśipur jyeṣṭho hiraṇyākṣo’nujas tataḥ<br />
07010401 hato hiraṇyakaśipur hariṇā siṃha-rūpiṇā<br />
07010403 hiraṇyākṣo dharoddhāre bibhratā śaukara ṃ vapuḥ<br />
07010411 hiraṇyakaśipu ḥ putra ṃ prahlāda ṃ keśava-priyam<br />
07010413 jighāṃsur akaron nānā yātanā mṛtyu-hetave<br />
07010421 ta ṃ sarva-bhūtātma-bhūta ṃ praśānta ṃ sama-darśanam<br />
07010423 bhagavat-tejasā spṛṣṭa ṃ nāśaknod dhantum udyamaiḥ<br />
07010431 tatas tau rākṣasau jātau keśinyā ṃ viśravaḥ-sutau<br />
07010433 rāvaṇa ḥ kumbhakarṇaś ca sarva-lokopatāpanau<br />
07010441 tatrāpi rāghavo bhūtvā nyahanac chāpa-muktaye<br />
07010443 rāma-vīrya ṃ śroṣyasi tva ṃ mārkaṇḍeya-mukhāt prabho<br />
07010451 tāv atra kṣatriyau jātau mātṛ-ṣvasrātmajau tava<br />
07010453 adhunā śāpa-nirmuktau kṛṣṇa-cakra-hatāṃhasau<br />
07010461 vairānubandha-tīvreṇa dhyānenācyuta-sātmatām<br />
07010463 nītau punar hare ḥ pārśva ṃ jagmatur viṣṇu-pārṣadau<br />
0701047 śrī-yudhiṣṭhira uvāca<br />
07010471 vidveṣo dayite putre katham āsīn mahātmani<br />
07010473 brūhi me bhagavan yena prahlādasyācyutātmatā<br />
0702001 śrī-nārada uvāca<br />
07020011 bhrātary eva ṃ vinihate hariṇā kroḍa-mūrtinā<br />
07020013 hiraṇyakaśipū rājan paryatapyad ruṣā śucā<br />
07020021 āha ceda ṃ ruṣā pūrṇa ḥ sandaṣṭa-daśana-cchadaḥ<br />
07020023 kopojjvaladbhyā ṃ cakṣurbhyā ṃ nirīkṣan dhūmram ambaram<br />
07020031 karāla-daṃṣṭrogra-dṛṣṭyā duṣprekṣya-bhrukuṭī-mukhaḥ<br />
07020033 śūlam udyamya sadasi dānavān idam abravīt<br />
07020041 bho bho dānava-daiteyā dvimūrdhaṃs tryakṣa śambara<br />
07020043 śatabāho hayagrīva namuce pāka ilvala<br />
07020051 vipracitte mama vaca ḥ puloman śakunādayaḥ<br />
07020053 śṛṇutānantara ṃ sarve kriyatām āśu mā ciram<br />
07020061 sapatnair ghātita ḥ kṣudrair bhrātā me dayita ḥ suhṛt<br />
07020063 pārṣṇi-grāheṇa hariṇā samenāpy upadhāvanaiḥ<br />
07020071 tasya tyakta-svabhāvasya ghṛṇer māyā-vanaukasaḥ<br />
07020073 bhajanta ṃ bhajamānasya bālasyevāsthirātmanaḥ<br />
07020081 mac-chūla-bhinna-grīvasya bhūriṇā rudhireṇa vai<br />
07020083 asṛk-priya ṃ tarpayiṣye bhrātara ṃ me gata-vyathaḥ<br />
07020091 tasmin kūṭe’hite naṣṭe kṛtta-mūle vanas-patau<br />
07020093 viṭapā iva śuṣyanti viṣṇu-prāṇā divaukasaḥ<br />
07020101 tāvad yāta bhuva ṃ yūya ṃ brahma-kṣatra-samedhitām<br />
07020103 sūdayadhva ṃ tapo-yajña- svādhyāya-vrata-dāninaḥ<br />
07020111 viṣṇur dvija-kriyā-mūlo yajño dharmamaya ḥ pumān
07020113 devarṣi-pitṛ-bhūtānā ṃ dharmasya ca parāyaṇam<br />
07020121 yatra yatra dvijā gāvo vedā varṇāśrama-kriyāḥ<br />
07020123 ta ṃ ta ṃ janapada ṃ yāta sandīpayata vṛścata<br />
07020131 iti te bhartṛ-nirdeśam ādāya śirasādṛtāḥ<br />
07020133 tathā prajānā ṃ kadana ṃ vidadhu ḥ kadana-priyāḥ<br />
07020141 pura-grāma-vrajodyāna- kṣetrārāmāśramākarān<br />
07020143 kheṭa-kharvaṭa-ghoṣāṃś ca dadahu ḥ pattanāni ca<br />
07020151 kecit khanitrair bibhidu ḥ setu-prākāra-gopurān<br />
07020153 ājīvyāṃś cicchidur vṛkṣān kecit paraśu-pāṇayaḥ<br />
07020155 prādahan śaraṇāny eke prajānā ṃ jvalitolmukaiḥ<br />
07020161 eva ṃ viprakṛte loke daityendrānucarair muhuḥ<br />
07020163 diva ṃ devā ḥ parityajya bhuvi cerur alakṣitāḥ<br />
07020171 hiraṇyakaśipur bhrātu ḥ samparetasya duḥkhitaḥ<br />
07020173 kṛtvā kaṭodakādīni bhrātṛ-putrān asāntvayat<br />
07020181 śakuni ṃ śambara ṃ dhṛṣṭi ṃ bhūtasantāpana ṃ vṛkam<br />
07020183 kālanābha ṃ mahānābha ṃ hariśmaśrum athotkacam<br />
07020191 tan-mātara ṃ ruṣābhānu ṃ diti ṃ ca jananī ṃ girā<br />
07020193 ślakṣṇayā deśa-kāla-jña idam āha janeśvara<br />
0702020 śrī-hiraṇyakaśipur uvāca<br />
07020201 ambāmba he vadhū ḥ putrā vīra ṃ mārhatha śocitum<br />
07020203 ripor abhimukhe ślāghya ḥ śūrāṇā ṃ vadha īpsitaḥ<br />
07020211 bhūtānām iha saṃvāsa ḥ prapāyām iva suvrate<br />
07020213 daivenaikatra nītānām unnītānā ṃ sva-karmabhiḥ<br />
07020221 nitya ātmāvyaya ḥ śuddha ḥ sarvaga ḥ sarva-vit paraḥ<br />
07020223 dhatte’sāv ātmano liṅga ṃ māyayā visṛjan guṇān<br />
07020231 yathāmbhasā pracalatā taravo’pi calā iva<br />
07020233 cakṣuṣā bhrāmyamāṇena dṛśyate calatīva bhūḥ<br />
07020241 eva ṃ guṇair bhrāmyamāṇe manasy avikala ḥ pumān<br />
07020243 yāti tat-sāmyatā ṃ bhadre hy aliṅgo liṅgavān iva<br />
07020251 eṣa ātma-viparyāso hy aliṅge liṅga-bhāvanā<br />
07020253 eṣa priyāpriyair yogo viyoga ḥ karma-saṃsṛtiḥ<br />
07020261 sambhavaś ca vināśaś ca śokaś ca vividha ḥ smṛtaḥ<br />
07020263 avivekaś ca cintā ca vivekāsmṛtir eva ca<br />
07020271 atrāpy udāharantīmam itihāsa ṃ purātanam<br />
07020273 yamasya preta-bandhūnā ṃ saṃvāda ṃ ta ṃ nibodhata<br />
07020281 uśīnareṣv abhūd rājā suyajña iti viśrutaḥ<br />
07020283 sapatnair nihato yuddhe jñātayas tam upāsata<br />
07020291 viśīrṇa-ratna-kavaca ṃ vibhraṣṭābharaṇa-srajam<br />
07020293 śara-nirbhinna-hṛdaya ṃ śayānam asṛg-āvilam<br />
07020301 prakīrṇa-keśa ṃ dhvastākṣa ṃ rabhasā daṣṭa-dacchadam<br />
07020303 rajaḥ-kuṇṭha-mukhāmbhoja ṃ chinnāyudha-bhuja ṃ mṛdhe<br />
07020311 uśīnarendra ṃ vidhinā tathā kṛtaṃ<br />
07020312 pati ṃ mahiṣya ḥ prasamīkṣya duḥkhitāḥ<br />
07020313 hatā ḥ sma nātheti karair uro bhṛśaṃ<br />
07020314 ghnantyo muhus tat-padayor upāpatan<br />
07020321 rudatya uccair dayitāṅghri-paṅkajaṃ<br />
07020322 siñcantya asrai ḥ kuca-kuṅkumāruṇaiḥ<br />
07020323 visrasta-keśābharaṇā ḥ śuca ṃ nṛṇāṃ<br />
07020324 sṛjantya ākrandanayā vilepire<br />
07020331 aho vidhātrākaruṇena na ḥ prabho<br />
07020332 bhavān praṇīto dṛg-agocarā ṃ daśām<br />
07020333 uśīnarāṇām asi vṛttida ḥ purā<br />
07020334 kṛto’dhunā yena śucā ṃ vivardhanaḥ<br />
07020341 tvayā kṛtajñena vaya ṃ mahī-pate<br />
07020342 katha ṃ vinā syāma suhṛttamena te<br />
07020343 tatrānuyāna ṃ tava vīra pādayoḥ<br />
07020344 śuśrūṣatīnā ṃ diśa yatra yāsyasi<br />
07020351 eva ṃ vilapatīnā ṃ vai parigṛhya mṛta ṃ patim<br />
07020353 anicchatīnā ṃ nirhāram arko’sta ṃ sannyavartata<br />
07020361 tatra ha preta-bandhūnām āśrutya paridevitam<br />
07020363 āha tān bālako bhūtvā yama ḥ svayam upāgataḥ<br />
0702037 śrī-yama uvāca<br />
07020371 aho amīṣā ṃ vayasādhikānāṃ<br />
07020372 vipaśyatā ṃ loka-vidhi ṃ vimohaḥ
07020373 yatrāgatas tatra gata ṃ manuṣyaṃ<br />
07020374 svaya ṃ sadharmā api śocanty apārtham<br />
07020381 aho vaya ṃ dhanyatamā yad atra<br />
07020382 tyaktā ḥ pitṛbhyā ṃ na vicintayāmaḥ<br />
07020383 abhakṣyamāṇā abalā vṛkādibhiḥ<br />
07020384 sa rakṣitā rakṣati yo hi garbhe<br />
07020391 ya icchayeśa ḥ sṛjatīdam avyayo<br />
07020392 ya eva rakṣaty avalumpate ca yaḥ<br />
07020393 tasyābalā ḥ krīḍanam āhur īśituś<br />
07020394 carācara ṃ nigraha-saṅgrahe prabhuḥ<br />
07020401 pathi cyuta ṃ tiṣṭhati diṣṭa-rakṣitaṃ<br />
07020402 gṛhe sthita ṃ tad-vihata ṃ vinaśyati<br />
07020403 jīvaty anātho’pi tad-īkṣito vane<br />
07020404 gṛhe’bhigupto’sya hato na jīvati<br />
07020411 bhūtāni tais tair nija-yoni-karmabhir<br />
07020412 bhavanti kāle na bhavanti sarvaśaḥ<br />
07020413 na tatra hātmā prakṛtāv api sthitas<br />
07020414 tasyā guṇair anyatamo hi badhyate<br />
07020421 ida ṃ śarīra ṃ puruṣasya mohajaṃ<br />
07020422 yathā pṛthag bhautikam īyate gṛham<br />
07020423 yathaudakai ḥ pārthiva-taijasair janaḥ<br />
07020424 kālena jāto vikṛto vinaśyati<br />
07020431 yathānalo dāruṣu bhinna īyate<br />
07020432 yathānilo deha-gata ḥ pṛthak sthitaḥ<br />
07020433 yathā nabha ḥ sarva-gata ṃ na sajjate<br />
07020434 tathā pumān sarva-guṇāśraya ḥ paraḥ<br />
07020441 suyajño nanv aya ṃ śete mūḍhā yam anuśocatha<br />
07020443 ya ḥ śrotā yo’nuvakteha sa na dṛśyeta karhicit<br />
07020451 na śrotā nānuvaktāya ṃ mukhyo’py atra mahān asuḥ<br />
07020453 yas tv ihendriyavān ātmā sa cānya ḥ prāṇa-dehayoḥ<br />
07020461 bhūtendriya-mano-liṅgān dehān uccāvacān vibhuḥ<br />
07020463 bhajaty utsṛjati hy anyas tac cāpi svena tejasā<br />
07020471 yāval liṅgānvito hy ātmā tāvat karma-nibandhanam<br />
07020473 tato viparyaya ḥ kleśo māyā-yogo’nuvartate<br />
07020481 vitathābhiniveśo’ya ṃ yad guṇeṣv artha-dṛg-vacaḥ<br />
07020483 yathā manoratha ḥ svapna ḥ sarvam aindriyaka ṃ mṛṣā<br />
07020491 atha nityam anitya ṃ vā neha śocanti tad-vidaḥ<br />
07020493 nānyathā śakyate kartu ṃ sva-bhāva ḥ śocatām iti<br />
07020501 lubdhako vipine kaścit pakṣiṇā ṃ nirmito’ntakaḥ<br />
07020503 vitatya jāla ṃ vidadhe tatra tatra pralobhayan<br />
07020511 kuliṅga-mithuna ṃ tatra vicarat samadṛśyata<br />
07020513 tayo ḥ kuliṅgī sahasā lubdhakena pralobhitā<br />
07020521 āsajjata sicas tantryā ṃ mahiṣya ḥ kāla-yantritā<br />
07020523 kuliṅgas tā ṃ tathāpannā ṃ nirīkṣya bhṛśa-duḥkhitaḥ<br />
07020525 snehād akalpa ḥ kṛpaṇa ḥ kṛpaṇā ṃ paryadevayat<br />
07020531 aho akaruṇo deva ḥ striyākaruṇayā vibhuḥ<br />
07020533 kṛpaṇa ṃ mām anuśocantyā dīnayā ki ṃ kariṣyati<br />
07020541 kāma ṃ nayatu mā ṃ deva ḥ kim ardhenātmano hi me<br />
07020543 dīnena jīvatā duḥkham anena vidhurāyuṣā<br />
07020551 katha ṃ tv ajāta-pakṣāṃs tān mātṛ-hīnān bibharmy aham<br />
07020553 manda-bhāgyā ḥ pratīkṣante nīḍe me mātara ṃ prajāḥ<br />
07020561 eva ṃ kuliṅga ṃ vilapantam ārāt<br />
07020562 priyā-viyogāturam aśru-kaṇṭham<br />
07020563 sa eva ta ṃ śākunika ḥ śareṇa<br />
07020564 vivyādha kāla-prahito vilīnaḥ<br />
07020571 eva ṃ yūyam apaśyantya ātmāpāyam abuddhayaḥ<br />
07020573 naina ṃ prāpsyatha śocantya ḥ pati ṃ varṣa-śatair api<br />
0702058 śrī-hiraṇyakaśipur uvāca<br />
07020581 bāla eva ṃ pravadati sarve vismita-cetasaḥ<br />
07020583 jñātayo menire sarvam anityam ayathotthitam<br />
07020591 yama etad upākhyāya tatraivāntaradhīyata<br />
07020593 jñātayo hi suyajñasya cakrur yat sāmparāyikam<br />
07020601 ata ḥ śocata mā yūya ṃ para ṃ cātmānam eva vā<br />
07020603 ka ātmā ka ḥ paro vātra svīya ḥ pārakya eva vā
07020605 sva-parābhiniveśena vinājñānena dehinām<br />
0702061 śrī-nārada uvāca<br />
07020611 iti daitya-pater vākya ṃ ditir ākarṇya sasnuṣā<br />
07020613 putra-śoka ṃ kṣaṇāt tyaktvā tattve cittam adhārayat<br />
0703001 śrī-nārada uvāca<br />
07030011 hiraṇyakaśipū rājann ajeyam ajarāmaram<br />
07030013 ātmānam apratidvandvam eka-rāja ṃ vyadhitsata<br />
07030021 sa tepe mandara-droṇyā ṃ tapa ḥ parama-dāruṇam<br />
07030023 ūrdhva-bāhur nabho-dṛṣṭi ḥ pādāṅguṣṭhāśritāvaniḥ<br />
07030031 jaṭā-dīdhitibhī reje saṃvartārka ivāṃśubhiḥ<br />
07030033 tasmiṃs tapas tapyamāne devā ḥ sthānāni bhejire<br />
07030041 tasya mūrdhna ḥ samudbhūta ḥ sadhūmo’gnis tapomayaḥ<br />
07030043 tīryag ūrdhvam adho lokān prātapad viṣvag īritaḥ<br />
07030051 cukṣubhur nady-udanvanta ḥ sadvīpādriś cacāla bhūḥ<br />
07030053 nipetu ḥ sagrahās tārā jajvaluś ca diśo daśa<br />
07030061 tena taptā diva ṃ tyaktvā brahmaloka ṃ yayu ḥ surāḥ<br />
07030063 dhātre vijñāpayām āsur deva-deva jagat-pate<br />
07030071 daityendra-tapasā taptā divi sthātu ṃ na śaknumaḥ<br />
07030073 tasya copaśama ṃ bhūman vidhehi yadi manyase<br />
07030075 lokā na yāvan naṅkṣyanti bali-hārās tavābhibhūḥ<br />
07030081 tasyāya ṃ kila saṅkalpaś carato duścara ṃ tapaḥ<br />
07030083 śrūyatā ṃ ki ṃ na viditas tavāthāpi niveditam<br />
07030091 sṛṣṭvā carācaram ida ṃ tapo-yoga-samādhinā<br />
07030093 adhyāste sarva-dhiṣṇyebhya ḥ parameṣṭhī nijāsanam<br />
07030101 tad aha ṃ vardhamānena tapo-yoga-samādhinā<br />
07030103 kālātmanoś ca nityatvāt sādhayiṣye tathātmanaḥ<br />
07030111 anyatheda ṃ vidhāsye’ham ayathā pūrvam ojasā<br />
07030113 kim anyai ḥ kāla-nirdhūtai ḥ kalpānte vaiṣṇavādibhiḥ<br />
07030121 iti śuśruma nirbandha ṃ tapa ḥ paramam āsthitaḥ<br />
07030123 vidhatsvānantara ṃ yukta ṃ svaya ṃ tri-bhuvaneśvara<br />
07030131 tavāsana ṃ dvija-gavā ṃ pārameṣṭhya ṃ jagat-pate<br />
07030133 bhavāya śreyase bhūtyai kṣemāya vijayāya ca<br />
07030141 iti vijñāpito devair bhagavān ātmabhūr nṛpa<br />
07030143 parito bhṛgu-dakṣādyair yayau daityeśvarāśramam<br />
07030151 na dadarśa praticchanna ṃ valmīka-tṛṇa-kīcakaiḥ<br />
07030153 pipīlikābhir ācīrṇa ṃ medas-tvaṅ-māṃsa-śoṇitam<br />
07030161 tapanta ṃ tapasā lokān yathābhrāpihita ṃ ravim<br />
07030163 vilakṣya vismita ḥ prāha hasaṃs ta ṃ haṃsa-vāhanaḥ<br />
0703017 śrī-brahmovāca<br />
07030171 uttiṣṭhottiṣṭha bhadra ṃ te tapaḥ-siddho’si kāśyapa<br />
07030173 varado’ham anuprāpto vriyatām īpsito varaḥ<br />
07030181 adrākṣam aham eta ṃ te hṛt-sāra ṃ mahad-adbhutam<br />
07030183 daṃśa-bhakṣita-dehasya prāṇā hy asthiṣu śerate<br />
07030191 naitat pūrvarṣayaś cakrur na kariṣyanti cāpare<br />
07030193 nirambur dhārayet prāṇān ko vai divya-samā ḥ śatam<br />
07030201 vyavasāyena te’nena duṣkareṇa manasvinām<br />
07030203 tapo-niṣṭhena bhavatājito’ha ṃ diti-nandana<br />
07030211 tatas ta āśiṣa ḥ sarvā dadāmy asura-puṅgava<br />
07030213 martasya te hy amartasya darśana ṃ nāphala ṃ mama<br />
0703022 śrī-nārada uvāca<br />
07030221 ity uktvādi-bhavo devo bhakṣitāṅga ṃ pipīlikaiḥ<br />
07030223 kamaṇḍalu-jalenaukṣad divyenāmogha-rādhasā<br />
07030231 sa tat kīcaka-valmīkāt saha-ojo-balānvitaḥ<br />
07030233 sarvāvayava-sampanno vajra-saṃhanano yuvā<br />
07030235 utthitas tapta-hemābho vibhāvasur ivaidhasaḥ<br />
07030241 sa nirīkṣyāmbare deva ṃ haṃsa-vāham upasthitam<br />
07030243 nanāma śirasā bhūmau tad-darśana-mahotsavaḥ<br />
07030251 utthāya prāñjali ḥ prahva īkṣamāṇo dṛśā vibhum<br />
07030253 harṣāśru-pulakodbhedo girā gadgadayāgṛṇāt<br />
0703026 śrī-hiraṇyakaśipur uvāca<br />
07030261 kalpānte kāla-sṛṣṭena yo’ndhena tamasāvṛtam<br />
07030263 abhivyanag jagad ida ṃ svayañjyoti ḥ sva-rociṣā<br />
07030271 ātmanā tri-vṛtā ceda ṃ sṛjaty avati lumpati<br />
07030273 rajaḥ-sattva-tamo-dhāmne parāya mahate namaḥ
07030281 nama ādyāya bījāya jñāna-vijñāna-mūrtaye<br />
07030283 prāṇendriya-mano-buddhi- vikārair vyaktim īyuṣe<br />
07030291 tvam īśiṣe jagatas tasthuṣaś ca<br />
07030292 prāṇena mukhyena pati ḥ prajānām<br />
07030293 cittasya cittair mana-indriyāṇāṃ<br />
07030294 patir mahān bhūta-guṇāśayeśaḥ<br />
07030301 tva ṃ sapta-tantūn vitanoṣi tanvā<br />
07030302 trayyā catur-hotraka-vidyayā ca<br />
07030303 tvam eka ātmātmavatām anādir<br />
07030304 ananta-pāra ḥ kavir antarātmā<br />
07030311 tvam eva kālo’nimiṣo janānām<br />
07030312 āyur lavādy-avayavai ḥ kṣiṇoṣi<br />
07030313 kūṭa-stha ātmā parameṣṭhy ajo mahāṃs<br />
07030314 tva ṃ jīva-lokasya ca jīva ātmā<br />
07030321 tvatta ḥ para ṃ nāparam apy anejad<br />
07030322 ejac ca kiñcid vyatiriktam asti<br />
07030323 vidyā ḥ kalās te tanavaś ca sarvā<br />
07030324 hiraṇyagarbho’si bṛhat tri-pṛṣṭhaḥ<br />
07030331 vyakta ṃ vibho sthūlam ida ṃ śarīraṃ<br />
07030332 yenendriya-prāṇa-mano-guṇāṃs tvam<br />
07030333 bhuṅkṣe sthito dhāmani pārameṣṭhye<br />
07030334 avyakta ātmā puruṣa ḥ purāṇaḥ<br />
07030341 anantāvyakta-rūpeṇa yenedam akhila ṃ tatam<br />
07030343 cid-acic-chakti-yuktāya tasmai bhagavate namaḥ<br />
07030351 yadi dāsyasy abhimatān varān me varadottama<br />
07030353 bhūtebhyas tvad-visṛṣṭebhyo mṛtyur mā bhūn mama prabho<br />
07030361 nāntar bahir divā naktam anyasmād api cāyudhaiḥ<br />
07030363 na bhūmau nāmbare mṛtyur na narair na mṛgair api<br />
07030371 vyasubhir vāsumadbhir vā surāsura-mahoragaiḥ<br />
07030373 apratidvandvatā ṃ yuddhe aika-patya ṃ ca dehinām<br />
07030381 sarveṣā ṃ loka-pālānā ṃ mahimāna ṃ yathātmanaḥ<br />
07030383 tapo-yoga-prabhāvāṇā ṃ yan na riṣyati karhicit<br />
0704001 śrī-nārada uvāca<br />
07040011 eva ṃ vṛta ḥ śata-dhṛtirhiraṇyakaśipor atha<br />
07040013 prādāt tat-tapasā prīto varāṃs tasya sudurlabhān<br />
0704002 śrī-brahmovāca<br />
07040021 tāteme durlabhā ḥ puṃsā ṃ yān vṛṇīṣe varān mama<br />
07040023 tathāpi vitarāmy aṅga varān yadyapi durlabhān<br />
07040031 tato jagāma bhagavān amoghānugraho vibhuḥ<br />
07040033 pūjito’sura-varyeṇa stūyamāna ḥ prajeśvaraiḥ<br />
07040041 eva ṃ labdha-varo daityo bibhrad dhemamaya ṃ vapuḥ<br />
07040043 bhagavaty akarod dveṣa ṃ bhrātur vadham anusmaran<br />
07040051 sa vijitya diśa ḥ sarvā lokāṃś ca trīn mahāsuraḥ<br />
07040053 devāsura-manuṣyendra- gandharva-garuḍoragān<br />
07040061 siddha-cāraṇa-vidyādhrān ṛṣīn pitṛ-patīn manūn<br />
07040063 yakṣa-rakṣaḥ-piśāceśān preta-bhūta-patīn api<br />
07040071 sarva-sattva-patīn jitvā vaśam ānīya viśva-jit<br />
07040073 jahāra loka-pālānā ṃ sthānāni saha tejasā<br />
07040081 devodyāna-śriyā juṣṭam adhyāste sma tri-piṣṭapam<br />
07040083 mahendra-bhavana ṃ sākṣān nirmita ṃ viśvakarmaṇā<br />
07040085 trailokya-lakṣmy-āyatanam adhyuvāsākhilarddhimat<br />
07040091 yatra vidruma-sopānā mahā-mārakatā bhuvaḥ<br />
07040093 yatra sphāṭika-kuḍyāni vaidūrya-stambha-paṅktayaḥ<br />
07040101 yatra citra-vitānāni padmarāgāsanāni ca<br />
07040103 payaḥ-phena-nibhā ḥ śayyā muktādāma-paricchadāḥ<br />
07040111 kūjadbhir nūpurair devya ḥ śabda-yantya itas tataḥ<br />
07040113 ratna-sthalīṣu paśyanti sudatī ḥ sundara ṃ mukham<br />
07040121 tasmin mahendra-bhavane mahā-balo<br />
07040122 mahā-manā nirjita-loka eka-rāṭ<br />
07040123 reme’bhivandyāṅghri-yuga ḥ surādibhiḥ<br />
07040124 pratāpitair ūrjita-caṇḍa-śāsanaḥ<br />
07040131 tam aṅga matta ṃ madhunoru-gandhinā<br />
07040132 vivṛtta-tāmrākṣam aśeṣa-dhiṣṇya-pāḥ<br />
07040133 upāsatopāyana-pāṇibhir<br />
vinā
07040134 tribhis tapo-yoga-balaujasā ṃ padam<br />
07040141 jagur mahendrāsanam ojasā sthitaṃ<br />
07040142 viśvāvasus tumburur asmad-ādayaḥ<br />
07040143 gandharva-siddhā ṛṣayo’stuvan muhur<br />
07040144 vidyādharāś cāpsarasaś ca pāṇḍava<br />
07040151 sa eva varṇāśramibhi ḥ kratubhir bhūri-dakṣiṇaiḥ<br />
07040153 ijyamāno havir-bhāgān agrahīt svena tejasā<br />
07040161 akṛṣṭa-pacyā tasyāsīt sapta-dvīpavatī mahī<br />
07040163 tathā kāma-dughā gāvo nānāścarya-pada ṃ nabhaḥ<br />
07040171 ratnākarāś ca ratnaughāṃs tat-patnyaś cohur ūrmibhiḥ<br />
07040173 kṣāra-sīdhu-ghṛta-kṣaudra- dadhi-kṣīrāmṛtodakāḥ<br />
07040181 śailā droṇībhir ākrīḍa ṃ sarvartuṣu guṇān drumāḥ<br />
07040183 dadhāra loka-pālānām eka eva pṛthag guṇān<br />
07040191 sa ittha ṃ nirjita-kakub eka-rā ḍ viṣayān priyān<br />
07040193 yathopajoṣa ṃ bhuñjāno nātṛpyad ajitendriyaḥ<br />
07040201 evam aiśvarya-mattasya dṛptasyocchāstra-vartinaḥ<br />
07040203 kālo mahān vyatīyāya brahma-śāpam upeyuṣaḥ<br />
07040211 tasyogra-daṇḍa-saṃvignā ḥ sarve lokā ḥ sapālakāḥ<br />
07040213 anyatrālabdha-śaraṇā ḥ śaraṇa ṃ yayur acyutam<br />
07040221 tasyai namo’stu kāṣṭhāyai yatrātmā harir īśvaraḥ<br />
07040223 yad gatvā na nivartante śāntā ḥ sannyāsino’malāḥ<br />
07040231 iti te saṃyatātmāna ḥ samāhita-dhiyo’malāḥ<br />
07040233 upatasthur hṛṣīkeśa ṃ vinidrā vāyu-bhojanāḥ<br />
07040241 teṣām āvirabhūd vāṇī arūpā megha-niḥsvanā<br />
07040243 sannādayantī kakubha ḥ sādhūnām abhayaṅkarī<br />
07040251 mā bhaiṣṭa vibudha-śreṣṭhā ḥ sarveṣā ṃ bhadram astu vaḥ<br />
07040253 mad-darśana ṃ hi bhūtānā ṃ sarva-śreyopapattaye<br />
07040261 jñātam etasya daurātmya ṃ daiteyāpasadasya yat<br />
07040263 tasya śānti ṃ kariṣyāmi kāla ṃ tāvat pratīkṣata<br />
07040271 yadā deveṣu vedeṣu goṣu vipreṣu sādhuṣu<br />
07040273 dharme mayi ca vidveṣa ḥ sa vā āśu vinaśyati<br />
07040281 nirvairāya praśāntāya sva-sutāya mahātmane<br />
07040283 prahrādāya yadā druhyed dhaniṣye’pi varorjitam<br />
0704029 śrī-nārada uvāca<br />
07040291 ity uktā loka-guruṇā ta ṃ praṇamya divaukasaḥ<br />
07040293 nyavartanta gatodvegā menire cāsura ṃ hatam<br />
07040301 tasya daitya-pate ḥ putrāś catvāra ḥ paramādbhutāḥ<br />
07040303 prahrādo’bhūn mahāṃs teṣā ṃ guṇair mahad-upāsakaḥ<br />
07040311 brahmaṇya ḥ śīla-sampanna ḥ satya-sandho jitendriyaḥ<br />
07040313 ātmavat sarva-bhūtānām eka-priya-suhṛttamaḥ<br />
07040321 dāsavat sannatāryāṅghri ḥ pitṛvad dīna-vatsalaḥ<br />
07040323 bhrātṛvat sadṛśe snigdho guruṣv īśvara-bhāvanaḥ<br />
07040325 vidyārtha-rūpa-janmāḍhyo māna-stambha-vivarjitaḥ<br />
07040331 nodvigna-citto vyasaneṣu niḥspṛhaḥ<br />
07040332 śruteṣu dṛṣṭeṣu guṇeṣv avastu-dṛk<br />
07040333 dāntendriya-prāṇa-śarīra-dhī ḥ sadā<br />
07040334 praśānta-kāmo rahitāsuro’suraḥ<br />
07040341 yasmin mahad-guṇā rājan gṛhyante kavibhir muhuḥ<br />
07040343 na te’dhunā pidhīyante yathā bhagavatīśvare<br />
07040351 ya ṃ sādhu-gāthā-sadasi ripavo’pi surā nṛpa<br />
07040353 pratimāna ṃ prakurvanti kim utānye bhavādṛśāḥ<br />
07040361 guṇair alam asaṅkhyeyair māhātmya ṃ tasya sūcyate<br />
07040363 vāsudeve bhagavati yasya naisargikī ratiḥ<br />
07040371 nyasta-krīḍanako bālo jaḍavat tan-manastayā<br />
07040373 kṛṣṇa-graha-gṛhītātmā na veda jagad īdṛśam<br />
07040381 āsīna ḥ paryaṭann aśnan śayāna ḥ prapiban bruvan<br />
07040383 nānusandhatta etāni govinda-parirambhitaḥ<br />
07040391 kvacid rudati vaikuṇṭha- cintā-śabala-cetanaḥ<br />
07040393 kvacid dhasati tac-cintā- hlāda udgāyati kvacit<br />
07040401 nadati kvacid utkaṇṭho vilajjo nṛtyati kvacit<br />
07040403 kvacit tad-bhāvanā-yuktas tanmayo’nucakāra ha<br />
07040411 kvacid utpulakas tūṣṇīm āste saṃsparśa-nirvṛtaḥ<br />
07040413 aspanda-praṇayānanda- salilāmīlitekṣaṇaḥ<br />
07040421 sa uttama-śloka-padāravindayor
07040422 niṣevayākiñcana-saṅga-labdhayā<br />
07040423 tanvan parā ṃ nirvṛtim ātmano muhur<br />
07040424 duḥsaṅga-dīnasya mana ḥ śama ṃ vyadhāt<br />
07040431 tasmin mahā-bhāgavate mahā-bhāge mahātmani<br />
07040433 hiraṇyakaśipū rājann akarod agham ātmaje<br />
0705044 śrī-yudhiṣṭhira uvāca<br />
07040441 devarṣa etad icchāmo veditu ṃ tava suvrata<br />
07040443 yad ātmajāya śuddhāya pitādāt sādhave hy agham<br />
07040451 putrān vipratikūlān svān pitara ḥ putra-vatsalāḥ<br />
07040453 upālabhante śikṣārtha ṃ naivāgham aparo yathā<br />
07040461 kim utānuvaśān sādhūṃs tādṛśān guru-devatān<br />
07040463 etat kautūhala ṃ brahmann asmāka ṃ vidhama prabho<br />
07040465 pitu ḥ putrāya yad dveṣo maraṇāya prayojitaḥ<br />
0705001 śrī-nārada uvāca<br />
07050011 paurohityāya bhagavān vṛta ḥ kāvya ḥ kilāsuraiḥ<br />
07050013 ṣaṇḍāmarkau sutau tasya daitya-rāja-gṛhāntike<br />
07050021 tau rājñā prāpita ṃ bāla ṃ prahlāda ṃ naya-kovidam<br />
07050023 pāṭhayām āsatu ḥ pāṭhyān anyāṃś cāsura-bālakān<br />
07050031 yat tatra guruṇā prokta ṃ śuśruve’nupapāṭha ca<br />
07050033 na sādhu manasā mene sva-parāsad-grahāśrayam<br />
07050041 ekadāsura-rā ṭ putram aṅkam āropya pāṇḍava<br />
07050043 papraccha kathyatā ṃ vatsa manyate sādhu yad bhavān<br />
0705005 śrī-prahlāda uvāca<br />
07050051 tat sādhu manye’sura-varya dehināṃ<br />
07050052 sadā samudvigna-dhiyām asad-grahāt<br />
07050053 hitvātma-pāta ṃ gṛham andha-kūpaṃ<br />
07050054 vana ṃ gato yad dharim āśrayeta<br />
0705006 śrī-nārada uvāca<br />
07050061 śrutvā putra-giro daitya ḥ para-pakṣa-samāhitāḥ<br />
07050063 jahāsa buddhir bālānā ṃ bhidyate para-buddhibhiḥ<br />
07050071 samyag vidhāryatā ṃ bālo guru-gehe dvi-jātibhiḥ<br />
07050073 viṣṇu-pakṣai ḥ praticchannair na bhidyetāsya dhīr yathā<br />
07050081 gṛham ānītam āhūya prahrāda ṃ daitya-yājakāḥ<br />
07050083 praśasya ślakṣṇayā vācā samapṛcchanta sāmabhiḥ<br />
07050091 vatsa prahrāda bhadra ṃ te satya ṃ kathaya mā mṛṣā<br />
07050093 bālān ati kutas tubhyam eṣa buddhi-viparyayaḥ<br />
07050101 buddhi-bheda ḥ para-kṛta utāho te svato’bhavat<br />
07050103 bhaṇyatā ṃ śrotu-kāmānā ṃ gurūṇā ṃ kula-nandana<br />
0705011 śrī-prahrāda uvāca<br />
07050111 para ḥ svaś cety asad-grāha ḥ puṃsā ṃ yan-māyayā kṛtaḥ<br />
07050113 vimohita-dhiyā ṃ dṛṣṭas tasmai bhagavate namaḥ<br />
07050121 sa yadānuvrata ḥ puṃsā ṃ paśu-buddhir vibhidyate<br />
07050123 anya eṣa tathānyo’ham iti bheda-gatāsatī<br />
07050131 sa eṣa ātmā sva-parety abuddhibhir<br />
07050132 duratyayānukramaṇo nirūpyate<br />
07050133 muhyanti yad-vartmani veda-vādino<br />
07050134 brahmādayo hy eṣa bhinatti me matim<br />
07050141 yathā bhrāmyaty ayo brahman svayam ākarṣa-sannidhau<br />
07050143 tathā me bhidyate cetaś cakra-pāṇer yadṛcchayā<br />
0705015 śrī-nārada uvāca<br />
07050151 etāvad brāhmaṇāyoktvā virarāma mahā-matiḥ<br />
07050153 ta ṃ sannibhartsya kupita ḥ sudīno rāja-sevakaḥ<br />
07050161 ānīyatām are vetram asmākam ayaśaskaraḥ<br />
07050163 kulāṅgārasya durbuddheś caturtho’syodito damaḥ<br />
07050171 daiteya-candana-vane jāto’ya ṃ kaṇṭaka-drumaḥ<br />
07050173 yan-mūlonmūla-paraśor viṣṇor nālāyito’rbhakaḥ<br />
07050181 iti ta ṃ vividhopāyair bhīṣayaṃs tarjanādibhiḥ<br />
07050183 prahrāda ṃ grāhayām āsa tri-vargasyopapādanam<br />
07050191 tata ena ṃ gurur jñātvā jñāta-jñeya-catuṣṭayam<br />
07050193 daityendra ṃ darśayām āsa mātṛ-mṛṣṭam alaṅkṛtam<br />
07050201 pādayo ḥ patita ṃ bāla ṃ pratinandyāśiṣāsuraḥ<br />
07050203 pariṣvajya cira ṃ dorbhyā ṃ paramām āpa nirvṛtim<br />
07050211 āropyāṅkam avaghrāya mūrdhany aśru-kalāmbubhiḥ<br />
07050213 āsiñcan vikasad-vaktram idam āha yudhiṣṭhira
0705023 hiraṇyakaśipur uvāca<br />
07050221 prahrādānūcyatā ṃ tāta svadhīta ṃ kiñcid uttamam<br />
07050223 kālenaitāvatāyuṣman yad aśikṣad guror bhavān<br />
0705023 śrī-prahrāda uvāca<br />
07050231 śravaṇa ṃ kīrtana ṃ viṣṇo ḥ smaraṇa ṃ pāda-sevanam<br />
07050233 arcana ṃ vandana ṃ dāsya ṃ sakhyam ātma-nivedanam<br />
07050241 iti puṃsārpitā viṣṇau bhaktiś cen nava-lakṣaṇā<br />
07050243 kriyeta bhagavaty addhā tan manye’dhītam uttamam<br />
07050251 niśamyaitat suta-vaco hiraṇyakaśipus tadā<br />
07050253 guru-putram uvāceda ṃ ruṣā prasphuritādharaḥ<br />
07050261 brahma-bandho kim etat te vipakṣa ṃ śrayatāsatā<br />
07050263 asāra ṃ grāhito bālo mām anādṛtya durmate<br />
07050271 santi hy asādhavo loke durmaitrāś chadma-veṣiṇaḥ<br />
07050273 teṣām udety agha ṃ kāle roga ḥ pātakinām iva<br />
0705028 śrī-guru-putra uvāca<br />
07050281 na mat-praṇīta ṃ na para-praṇītaṃ<br />
07050282 suto vadaty eṣa tavendra-śatro<br />
07050283 naisargikīya ṃ matir asya rājan<br />
07050284 niyaccha manyu ṃ kad adā ḥ sma mā naḥ<br />
0705029 śrī-nārada uvāca<br />
07050291 guruṇaiva ṃ pratiprokto bhūya āhāsura ḥ sutam<br />
07050293 na ced guru-mukhīya ṃ te kuto’bhadrāsatī matiḥ<br />
0705030 śrī-prahrāda uvāca<br />
07050301 matir na kṛṣṇe parata ḥ svato vā<br />
07050302 mitho’bhipadyeta gṛha-vratānām<br />
07050303 adānta-gobhir viśatā ṃ tamisraṃ<br />
07050304 puna ḥ punaś carvita-carvaṇānām<br />
07050311 na te vidu ḥ svārtha-gati ṃ hi viṣṇuṃ<br />
07050312 durāśayā ye bahir-artha-māninaḥ<br />
07050313 andhā yathāndhair upanīyamānās<br />
07050314 te’pīśa-tantryām uru-dāmni baddhāḥ<br />
07050321 naiṣā ṃ matis tāvad urukramāṅghriṃ<br />
07050322 spṛśaty anarthāpagamo yad-arthaḥ<br />
07050323 mahīyasā ṃ pāda-rajo-'bhiṣekaṃ<br />
07050324 niṣkiñcanānā ṃ na vṛṇīta yāvat<br />
07050331 ity uktvoparata ṃ putra ṃ hiraṇyakaśipū ruṣā<br />
07050333 andhīkṛtātmā svotsaṅgān nirasyata mahī-tale<br />
07050341 āhāmarṣa-ruṣāviṣṭa ḥ kaṣāyī-bhūta-locanaḥ<br />
07050343 vadhyatām āśv aya ṃ vadhyo niḥsārayata nairṛtāḥ<br />
07050351 aya ṃ me bhrātṛ-hā so’ya ṃ hitvā svān suhṛdo’dhamaḥ<br />
07050353 pitṛvya-hantu ḥ pādau yo viṣṇor dāsavad arcati<br />
07050361 viṣṇor vā sādhv asau ki ṃ nu kariṣyaty asamañjasaḥ<br />
07050363 sauhṛda ṃ dustyaja ṃ pitror ahād ya ḥ pañca-hāyanaḥ<br />
07050371 paro’py apatya ṃ hita-kṛd yathauṣadhaṃ<br />
07050372 sva-dehajo’py āmayavat suto’hitaḥ<br />
07050373 chindyāt tad aṅga ṃ yad utātmano’hitaṃ<br />
07050374 śeṣa ṃ sukha ṃ jīvati yad-vivarjanāt<br />
07050381 sarvair upāyair hantavya ḥ sambhoja-śayanāsanaiḥ<br />
07050383 suhṛl-liṅga-dhara ḥ śatrur muner duṣṭam ivendriyam<br />
07050391 nairṛtās te samādiṣṭā bhartrā vai śūla-pāṇayaḥ<br />
07050393 tigma-daṃṣṭra-karālāsyās tāmra-śmaśru-śiroruhāḥ<br />
07050401 nadanto bhairava ṃ nāda ṃ chindhi bhindhīti vādinaḥ<br />
07050403 āsīna ṃ cāhanan śūlai ḥ prahrāda ṃ sarva-marmasu<br />
07050411 pare brahmaṇy anirdeśye bhagavaty akhilātmani<br />
07050413 yuktātmany aphalā āsann apuṇyasyeva sat-kriyāḥ<br />
07050421 prayāse’pahate tasmin daityendra ḥ pariśaṅkitaḥ<br />
07050423 cakāra tad-vadhopāyān nirbandhena yudhiṣṭhira<br />
07050431 dig-gajair dandaśūkendrair abhicārāvapātanaiḥ<br />
07050433 māyābhi ḥ sannirodhaiś ca gara-dānair abhojanaiḥ<br />
07050441 hima-vāyv-agni-salilai ḥ parvatākramaṇair api<br />
07050443 na śaśāka yadā hantum apāpam asura ḥ sutam<br />
07050445 cintā ṃ dīrghatamā ṃ prāptas tat-kartu ṃ nābhyapadyata<br />
07050451 eṣa me bahv-asādhūkto vadhopāyāś ca nirmitāḥ<br />
07050453 tais tair drohair asad-dharmair mukta ḥ svenaiva tejasā
07050461 vartamāno’vidūre vai bālo’py ajaḍa-dhīr ayam<br />
07050463 na vismarati me’nārya ṃ śuna ḥ śepa iva prabhuḥ<br />
07050471 aprameyānubhāvo’yam akutaścid-bhayo’maraḥ<br />
07050473 nūnam etad-virodhena mṛtyur me bhavitā na vā<br />
07050481 iti tac-cintayā kiñcin mlāna-śriyam adho-mukham<br />
07050483 śaṇḍāmarkāv auśanasau vivikta iti hocatuḥ<br />
07050491 jita ṃ tvayaikena jagat-traya ṃ bhruvor<br />
07050492 vijṛmbhaṇa-trasta-samasta-dhiṣṇyapam<br />
07050493 na tasya cintya ṃ tava nātha cakṣvahe<br />
07050494 na vai śiśūnā ṃ guṇa-doṣayo ḥ padam<br />
07050501 ima ṃ tu pāśair varuṇasya baddhvā<br />
07050502 nidhehi bhīto na palāyate yathā<br />
07050503 buddhiś ca puṃso vayasārya-sevayā<br />
07050504 yāvad gurur bhārgava āgamiṣyati<br />
07050511 tatheti guru-putroktam anujñāyedam abravīt<br />
07050513 dharmo hy asyopadeṣṭavyo rājñā ṃ yo gṛha-medhinām<br />
07050521 dharmam artha ṃ ca kāma ṃ ca nitarā ṃ cānupūrvaśaḥ<br />
07050523 prahrādāyocatū rājan praśritāvanatāya ca<br />
07050531 yathā tri-varga ṃ gurubhir ātmane upaśikṣitam<br />
07050533 na sādhu mene tac-chikṣā ṃ dvandvārāmopavarṇitām<br />
07050541 yadācārya ḥ parāvṛtto gṛhamedhīya-karmasu<br />
07050543 vayasyair bālakais tatra sopahūta ḥ kṛta-kṣaṇaiḥ<br />
07050551 atha tān ślakṣṇayā vācā pratyāhūya mahā-budhaḥ<br />
07050553 uvāca vidvāṃs tan-niṣṭhā ṃ kṛpayā prahasann iva<br />
07050561 te tu tad-gauravāt sarve tyakta-krīḍā-paricchadāḥ<br />
07050563 bālā adūṣita-dhiyo dvandvārāmeritehitaiḥ<br />
07050571 paryupāsata rājendra tan-nyasta-hṛdayekṣaṇāḥ<br />
07050573 tān āha karuṇo maitro mahā-bhāgavato’suraḥ<br />
0706001 śrī-prahrāda uvāca<br />
07060011 kaumāra ācaret prājño dharmān bhāgavatān iha<br />
07060013 durlabha ṃ mānuṣa ṃ janma tad apy adhruvam arthadam<br />
07060021 yathā hi puruṣasyeha viṣṇo ḥ pādopasarpaṇam<br />
07060023 yad eṣa sarva-bhūtānā ṃ priya ātmeśvara ḥ suhṛt<br />
07060031 sukham aindriyaka ṃ daityā deha-yogena dehinām<br />
07060033 sarvatra labhyate daivād yathā duḥkham ayatnataḥ<br />
07060041 tat-prayāso na kartavyo yata āyur-vyaya ḥ param<br />
07060043 na tathā vindate kṣema ṃ mukunda-caraṇāmbujam<br />
07060051 tato yateta kuśala ḥ kṣemāya bhavam āśritaḥ<br />
07060053 śarīra ṃ pauruṣa ṃ yāvan na vipadyeta puṣkalam<br />
07060061 puṃso varṣa-śata ṃ hy āyus tad-ardha ṃ cājitātmanaḥ<br />
07060063 niṣphala ṃ yad asau rātryā ṃ śete’ndha ṃ prāpitas tamaḥ<br />
07060071 mugdhasya bālye kaiśore krīḍato yāti viṃśatiḥ<br />
07060073 jarayā grasta-dehasya yāty akalpasya viṃśatiḥ<br />
07060081 durāpūreṇa kāmena mohena ca balīyasā<br />
07060083 śeṣa ṃ gṛheṣu saktasya pramattasyāpayāti hi<br />
07060091 ko gṛheṣu pumān saktam ātmānam ajitendriyaḥ<br />
07060093 sneha-pāśair dṛḍhair baddham utsaheta vimocitum<br />
07060101 ko nv artha-tṛṣṇā ṃ visṛjet prāṇebhyo’pi ya īpsitaḥ<br />
07060103 ya ṃ krīṇāty asubhi ḥ preṣṭhais taskara ḥ sevako vaṇik<br />
07060111 katha ṃ priyāyā anukampitāyāḥ<br />
07060112 saṅga ṃ rahasya ṃ rucirāṃś ca mantrān<br />
07060113 suhṛtsu tat-sneha-sita ḥ śiśūnāṃ<br />
07060114 kalākṣarāṇām anurakta-cittaḥ<br />
07060121 putrān smaraṃs tā duhitṝr hṛdayyā<br />
07060122 bhrātṝn svasṝr vā pitarau ca dīnau<br />
07060123 gṛhān manojñoru-paricchadāṃś ca<br />
07060124 vṛttīś ca kulyā ḥ paśu-bhṛtya-vargān<br />
07060131 tyajeta kośas-kṛd ivehamānaḥ<br />
07060132 karmāṇi lobhād avitṛpta-kāmaḥ<br />
07060133 aupasthya-jaihva ṃ bahu-manyamānaḥ<br />
07060134 katha ṃ virajyeta duranta-mohaḥ<br />
07060141 kuṭumba-poṣāya viyan nijāyur<br />
07060142 na budhyate’rtha ṃ vihata ṃ pramattaḥ<br />
07060143 sarvatra tāpa-traya-duḥkhitātmā
07060144 nirvidyate na sva-kuṭumba-rāmaḥ<br />
07060151 vitteṣu nityābhiniviṣṭa-cetā<br />
07060152 vidvāṃś ca doṣa ṃ para-vitta-hartuḥ<br />
07060153 pretyeha vāthāpy ajitendriyas tad<br />
07060154 aśānta-kāmo harate kuṭumbī<br />
07060161 vidvān apīttha ṃ danujā ḥ kuṭumbaṃ<br />
07060162 puṣṇan sva-lokāya na kalpate vai<br />
07060163 ya ḥ svīya-pārakya-vibhinna-bhāvas<br />
07060164 tama ḥ prapadyeta yathā vimūḍhaḥ<br />
07060171 yato na kaścit kva ca kutracid vā<br />
07060172 dīna ḥ svam ātmānam ala ṃ samarthaḥ<br />
07060173 vimocitu ṃ kāma-dṛśā ṃ vihāra-<br />
07060174 krīḍā-mṛgo yan-nigaḍo visargaḥ<br />
07060181 tato vidūrāt parihṛtya daityā<br />
07060182 daityeṣu saṅga ṃ viṣayātmakeṣu<br />
07060183 upeta nārāyaṇam ādi-devaṃ<br />
07060184 sa mukta-saṅgair iṣito’pavargaḥ<br />
07060191 na hy acyuta ṃ prīṇayato bahv-āyāso’surātmajāḥ<br />
07060193 ātmatvāt sarva-bhūtānā ṃ siddhatvād iha sarvataḥ<br />
07060201 parāvareṣu bhūteṣu brahmānta-sthāvarādiṣu<br />
07060203 bhautikeṣu vikāreṣu bhūteṣv atha mahatsu ca<br />
07060211 guṇeṣu guṇa-sāmye ca guṇa-vyatikare tathā<br />
07060213 eka eva paro hy ātmā bhagavān īśvaro’vyayaḥ<br />
07060221 pratyag-ātma-svarūpeṇa dṛśya-rūpeṇa ca svayam<br />
07060223 vyāpya-vyāpaka-nirdeśyo hy anirdeśyo’vikalpitaḥ<br />
07060231 kevalānubhavānanda- svarūpa ḥ parameśvaraḥ<br />
07060233 māyayāntarhitaiśvarya īyate guṇa-sargayā<br />
07060241 tasmāt sarveṣu bhūteṣu dayā ṃ kuruta sauhṛdam<br />
07060243 bhāvam āsuram unmucya yayā tuṣyaty adhokṣajaḥ<br />
07060251 tuṣṭe ca tatra kim alabhyam ananta ādye<br />
07060252 ki ṃ tair guṇa-vyatikarād iha ye sva-siddhāḥ<br />
07060253 dharmādaya ḥ kim aguṇena ca kāṅkṣitena<br />
07060254 sāra ṃ juṣā ṃ caraṇayor upagāyatā ṃ naḥ<br />
07060261 dharmārtha-kāma iti yo’bhihitas tri-varga<br />
07060262 īkṣā trayī naya-damau vividhā ca vārtā<br />
07060263 manye tad etad akhila ṃ nigamasya satyaṃ<br />
07060264 svātmārpaṇa ṃ sva-suhṛda ḥ paramasya puṃsaḥ<br />
07060271 jñāna ṃ tad etad amala ṃ duravāpam āha<br />
07060272 nārāyaṇo nara-sakha ḥ kila nāradāya<br />
07060273 ekāntinā ṃ bhagavatas tad akiñcanānāṃ<br />
07060274 pādāravinda-rajasāpluta-dehinā ṃ syāt<br />
07060281 śrutam etan mayā pūrva ṃ jñāna ṃ vijñāna-saṃyutam<br />
07060283 dharma ṃ bhāgavata ṃ śuddha ṃ nāradād deva-darśanāt<br />
0706029 śrī-daitya-putrā ūcuḥ<br />
07060291 prahrāda tva ṃ vaya ṃ cāpi narte’nya ṃ vidmahe gurum<br />
07060293 etābhyā ṃ guru-putrābhyā ṃ bālānām api hīśvarau<br />
07060301 bālasyāntaḥpura-sthasya mahat-saṅgo duranvayaḥ<br />
07060303 chindhi na ḥ saṃśaya ṃ saumya syāc ced visrambha-kāraṇam<br />
0707001 śrī-nārada uvāca<br />
07070011 eva ṃ daitya-sutai ḥ pṛṣṭo mahā-bhāgavato’suraḥ<br />
07070013 uvāca tān smayamāna ḥ smaran mad-anubhāṣitam<br />
0707002 śrī-prahrāda uvāca<br />
07070021 pitari prasthite’smāka ṃ tapase mandarācalam<br />
07070023 yuddhodyama ṃ para ṃ cakrur vibudhā dānavān prati<br />
07070031 pipīlikair ahir iva diṣṭyā lokopatāpanaḥ<br />
07070033 pāpena pāpo’bhakṣīti vadanto vāsavādayaḥ<br />
07070041 teṣām atibalodyoga ṃ niśamyāsura-yūthapāḥ<br />
07070043 vadhyamānā ḥ surair bhītā dudruvu ḥ sarvato diśam<br />
07070051 kalatra-putra-vittāptān gṛhān paśu-paricchadān<br />
07070053 nāvekṣyamāṇās tvaritā ḥ sarve prāṇa-parīpsavaḥ<br />
07070061 vyalumpan rāja-śibiram amarā jaya-kāṅkṣiṇaḥ<br />
07070063 indras tu rāja-mahiṣī ṃ mātara ṃ mama cāgrahīt<br />
07070071 nīyamānā ṃ bhayodvignā ṃ rudatī ṃ kurarīm iva<br />
07070073 yadṛcchayāgatas tatra devarṣir dadṛśe<br />
pathi
07070081 prāha nainā ṃ sura-pate netum arhasy anāgasam<br />
07070083 muñca muñca mahā-bhāga satī ṃ para-parigraham<br />
0707009 śrī-indra uvāca<br />
07070091 āste’syā jaṭhare vīryam aviṣahya ṃ sura-dviṣaḥ<br />
07070093 āsyatā ṃ yāvat prasava ṃ mokṣye’rtha-padavī ṃ gataḥ<br />
0707010 śrī-nārada uvāca<br />
07070101 aya ṃ niṣkilbiṣa ḥ sākṣān mahā-bhāgavato mahān<br />
07070103 tvayā na prāpsyate saṃsthām anantānucaro balī<br />
07070111 ity uktas tā ṃ vihāyendro devarṣer mānayan vacaḥ<br />
07070113 ananta-priya-bhaktyainā ṃ parikramya diva ṃ yayau<br />
07070121 tato me mātaram ṛṣi ḥ samānīya nijāśrame<br />
07070123 āśvāsyehoṣyatā ṃ vatse yāvat te bhartur āgamaḥ<br />
07070131 tathety avātsīd devarṣer antike sākuto-bhayā<br />
07070133 yāvad daitya-patir ghorāt tapaso na nyavartata<br />
07070141 ṛṣi ṃ paryacarat tatra bhaktyā paramayā satī<br />
07070143 antarvatnī sva-garbhasya kṣemāyecchā-prasūtaye<br />
07070151 ṛṣi ḥ kāruṇikas tasyā ḥ prādād ubhayam īśvaraḥ<br />
07070153 dharmasya tattva ṃ jñāna ṃ ca mām apy uddiśya nirmalam<br />
07070161 tat tu kālasya dīrghatvāt strītvān mātus tirodadhe<br />
07070163 ṛṣiṇānugṛhīta ṃ mā ṃ nādhunāpy ajahāt smṛtiḥ<br />
07070171 bhavatām api bhūyān me yadi śraddadhate vacaḥ<br />
07070173 vaiśāradī dhī ḥ śraddhāta ḥ strī-bālānā ṃ ca me yathā<br />
07070181 janmādyā ḥ ṣa ḍ ime bhāvā dṛṣṭā dehasya nātmanaḥ<br />
07070183 phalānām iva vṛkṣasya kāleneśvara-mūrtinā<br />
07070191 ātmā nityo’vyaya ḥ śuddha eka ḥ kṣetra-jña āśrayaḥ<br />
07070193 avikriya ḥ sva-dṛg hetur vyāpako’saṅgy anāvṛtaḥ<br />
07070201 etair dvādaśabhir vidvān ātmano lakṣaṇai ḥ paraiḥ<br />
07070203 aha ṃ mamety asad-bhāva ṃ dehādau mohaja ṃ tyajet<br />
07070211 svarṇa ṃ yathā grāvasu hema-kāraḥ<br />
07070212 kṣetreṣu yogais tad-abhijña āpnuyāt<br />
07070213 kṣetreṣu deheṣu tathātma-yogair<br />
07070214 adhyātma-vid brahma-gati ṃ labheta<br />
07070221 aṣṭau prakṛtaya ḥ proktās traya eva hi tad-guṇāḥ<br />
07070223 vikārā ḥ ṣoḍaśācāryai ḥ pumān eka ḥ samanvayāt<br />
07070231 dehas tu sarva-saṅghāto jagat tasthur iti dvidhā<br />
07070233 atraiva mṛgya ḥ puruṣo neti netīty atat tyajan<br />
07070241 anvaya-vyatirekeṇa vivekenośatātmanā<br />
07070243 svarga-sthāna-samāmnāyair vimṛśadbhir asatvaraiḥ<br />
07070251 buddher jāgaraṇa ṃ svapna ḥ suṣuptir iti vṛttayaḥ<br />
07070253 tā yenaivānubhūyante so’dhyakṣa ḥ puruṣa ḥ paraḥ<br />
07070261 ebhis tri-varṇai ḥ paryastair buddhi-bhedai ḥ kriyodbhavaiḥ<br />
07070263 svarūpam ātmano budhyed gandhair vāyum ivānvayāt<br />
07070271 etad dvāro hi saṃsāro guṇa-karma-nibandhanaḥ<br />
07070273 ajñāna-mūlo’pārtho’pi puṃsa ḥ svapna ivārpyate<br />
07070281 tasmād bhavadbhi ḥ kartavya ṃ karmaṇā ṃ tri-guṇātmanām<br />
07070283 bīja-nirharaṇa ṃ yoga ḥ pravāhoparamo dhiyaḥ<br />
07070291 tatropāya-sahasrāṇām aya ṃ bhagavatoditaḥ<br />
07070293 yad īśvare bhagavati yathā yair añjasā ratiḥ<br />
07070301 guru-śuśrūṣayā bhaktyā sarva-labdhārpaṇena ca<br />
07070303 saṅgena sādhu-bhaktānām īśvarārādhanena ca<br />
07070311 śraddhayā tat-kathāyā ṃ ca kīrtanair guṇa-karmaṇām<br />
07070313 tat-pādāmburuha-dhyānāt tal-liṅgekṣārhaṇādibhiḥ<br />
07070321 hari ḥ sarveṣu bhūteṣu bhagavān āsta īśvaraḥ<br />
07070323 iti bhūtāni manasā kāmais tai ḥ sādhu mānayet<br />
07070331 eva ṃ nirjita-ṣaḍ-vargai ḥ kriyate bhaktir īśvare<br />
07070333 vāsudeve bhagavati yayā saṃlabhyate ratiḥ<br />
07070341 niśamya karmāṇi guṇān atulyān<br />
07070342 vīryāṇi līlā-tanubhi ḥ kṛtāni<br />
07070343 yadātiharṣotpulakāśru-gadgadaṃ<br />
07070344 protkaṇṭha udgāyati rauti nṛtyati<br />
07070351 yadā graha-grasta iva kvacid dhasaty<br />
07070352 ākrandate dhyāyati vandate janam<br />
07070353 muhu ḥ śvasan vakti hare jagat-pate<br />
07070354 nārāyaṇety ātma-matir gata-trapaḥ
07070361 tadā pumān mukta-samasta-bandhanas<br />
07070362 tad-bhāva-bhāvānukṛtāśayākṛtiḥ<br />
07070363 nirdagdha-bījānuśayo mahīyasā<br />
07070364 bhakti-prayogeṇa samety adhokṣajam<br />
07070371 adhokṣajālambham ihāśubhātmanaḥ<br />
07070372 śarīriṇa ḥ saṃsṛti-cakra-śātanam<br />
07070373 tad brahma-nirvāṇa-sukha ṃ vidur budhās<br />
07070374 tato bhajadhva ṃ hṛdaye hṛd-īśvaram<br />
07070381 ko’ti-prayāso’sura-bālakā harer<br />
07070382 upāsane sve hṛdi chidravat sataḥ<br />
07070383 svasyātmana ḥ sakhyur aśeṣa-dehināṃ<br />
07070384 sāmānyata ḥ ki ṃ viṣayopapādanaiḥ<br />
07070391 rāya ḥ kalatra ṃ paśava ḥ sutādayo<br />
07070392 gṛhā mahī kuñjara-kośa-bhūtayaḥ<br />
07070393 sarve’rtha-kāmā ḥ kṣaṇa-bhaṅgurāyuṣaḥ<br />
07070394 kurvanti martyasya kiyat priya ṃ calāḥ<br />
07070401 eva ṃ hi lokā ḥ kratubhi ḥ kṛtā amī<br />
07070402 kṣayiṣṇava ḥ sātiśayā na nirmalāḥ<br />
07070403 tasmād adṛṣṭa-śruta-dūṣaṇa ṃ paraṃ<br />
07070404 bhaktyoktayeśa ṃ bhajatātma-labdhaye<br />
07070411 yad-artha iha karmāṇi vidvan-māny asakṛn naraḥ<br />
07070413 karoty ato viparyāsam amogha ṃ vindate phalam<br />
07070421 sukhāya duḥkha-mokṣāya saṅkalpa iha karmiṇaḥ<br />
07070423 sadāpnotīhayā duḥkham anīhāyā ḥ sukhāvṛtaḥ<br />
07070431 kāmān kāmayate kāmyair yad-artham iha pūruṣaḥ<br />
07070433 sa vai dehas tu pārakyo bhaṅguro yāty upaiti ca<br />
07070441 kim u vyavahitāpatya- dārāgāra-dhanādayaḥ<br />
07070443 rājya-kośa-gajāmātya- bhṛtyāptā mamatāspadāḥ<br />
07070451 kim etair ātmanas tucchai ḥ saha dehena naśvaraiḥ<br />
07070453 anarthair artha-saṅkāśair nityānanda-rasodadheḥ<br />
07070461 nirūpyatām iha svārtha ḥ kiyān deha-bhṛto’surāḥ<br />
07070463 niṣekādiṣv avasthāsu kliśyamānasya karmabhiḥ<br />
07070471 karmāṇy ārabhate dehī dehenātmānuvartinā<br />
07070473 karmabhis tanute deham ubhaya ṃ tv avivekataḥ<br />
07070481 tasmād arthāś ca kāmāś ca dharmāś ca yad-apāśrayāḥ<br />
07070483 bhajatānīhayātmānam anīha ṃ harim īśvaram<br />
07070491 sarveṣām api bhūtānā ṃ harir ātmeśvara ḥ priyaḥ<br />
07070493 bhūtair mahadbhi ḥ sva-kṛtai ḥ kṛtānā ṃ jīva-saṃjñitaḥ<br />
07070501 devo’suro manuṣyo vā yakṣo gandharva eva vā<br />
07070503 bhajan mukunda-caraṇa ṃ svastimān syād yathā vayam<br />
07070511 nāla ṃ dvijatva ṃ devatvam ṛṣitva ṃ vāsurātmajāḥ<br />
07070513 prīṇanāya mukundasya na vṛtta ṃ na bahu-jñatā<br />
07070521 na dāna ṃ na tapo nejyā na śauca ṃ na vratāni ca<br />
07070523 prīyate’malayā bhaktyā harir anyad viḍambanam<br />
07070531 tato harau bhagavati bhakti ṃ kuruta dānavāḥ<br />
07070533 ātmaupamyena sarvatra sarva-bhūtātmanīśvare<br />
07070541 daiteyā yakṣa-rakṣāṃsi striya ḥ śūdrā vrajaukasaḥ<br />
07070543 khagā mṛgā ḥ pāpa-jīvā ḥ santi hy acyutatā ṃ gatāḥ<br />
07070551 etāvān eva loke’smin puṃsa ḥ svārtha ḥ para ḥ smṛtaḥ<br />
07070553 ekānta-bhaktir govinde yat sarvatra tad-īkṣaṇam<br />
0708001 śrī-nārada uvāca<br />
07080011 atha daitya-sutā ḥ sarve śrutvā tad-anuvarṇitam<br />
07080013 jagṛhur niravadyatvān naiva gurv-anuśikṣitam<br />
07080021 athācārya-sutas teṣā ṃ buddhim ekānta-saṃsthitām<br />
07080023 ālakṣya bhītas tvarito rājña āvedayad yathā<br />
07080031 śrutvā tad apriya ṃ daityo duḥsaha ṃ tanayānayam<br />
07080033 kopāveśa-calad-gātra ḥ putra ṃ hantu ṃ mano dadhe<br />
07080041 kṣiptvā paruṣayā vācā prahrādam atad-arhaṇam<br />
07080043 āhekṣamāṇa ḥ pāpena tiraścīnena cakṣuṣā<br />
07080051 praśrayāvanata ṃ dānta ṃ baddhāñjalim avasthitam<br />
07080053 sarpa ḥ padāhata iva śvasan prakṛti-dāruṇaḥ<br />
0708006 śrī-hiraṇyakaśipur uvāca<br />
07080061 he durvinīta mandātman kula-bheda-karādhama<br />
07080063 stabdha ṃ mac-chāsanodvṛtta ṃ neṣye tvādya yama-kṣayam
07080071 kruddhasya yasya kampante trayo lokā ḥ saheśvarāḥ<br />
07080073 tasya me’bhītavan mūḍha śāsana ṃ ki ṃ balo’tyagāḥ<br />
0708008 śrī-prahrāda uvāca<br />
07080081 na kevala ṃ me bhavataś ca rājan<br />
07080082 sa vai bala ṃ balinā ṃ cāpareṣām<br />
07080083 pare’vare’mī sthira-jaṅgamā ye<br />
07080084 brahmādayo yena vaśa ṃ praṇītāḥ<br />
07080091 sa īśvara ḥ kāla urukramo’sāv<br />
07080092 oja ḥ saha ḥ sattva-balendriyātmā<br />
07080093 sa eva viśva ṃ parama ḥ sva-śaktibhiḥ<br />
07080094 sṛjaty avaty atti guṇa-trayeśaḥ<br />
07080101 jahy āsura ṃ bhāvam ima ṃ tvam ātmanaḥ<br />
07080102 sama ṃ mano dhatsva na santi vidviṣaḥ<br />
07080103 ṛte’jitād ātmana utpathe sthitāt<br />
07080104 tad dhi hy anantasya mahat samarhaṇam<br />
07080111 dasyūn purā ṣa ṇ na vijitya lumpato<br />
07080112 manyanta eke sva-jitā diśo daśa<br />
07080113 jitātmano jñasya samasya dehināṃ<br />
07080114 sādho ḥ sva-moha-prabhavā ḥ kuta ḥ pare<br />
0708012 śrī-hiraṇyakaśipur uvāca<br />
07080121 vyakta ṃ tva ṃ martu-kāmo’si yo’timātra ṃ vikatthase<br />
07080123 mumūrṣūṇā ṃ hi mandātman nanu syur viklavā giraḥ<br />
07080131 yas tvayā manda-bhāgyokto mad-anyo jagad-īśvaraḥ<br />
07080133 kvāsau yadi sa sarvatra kasmāt stambhe na dṛśyate<br />
07080141 so’ha ṃ vikatthamānasya śira ḥ kāyād dharāmi te<br />
07080143 gopāyeta haris tvādya yas te śaraṇam īpsitam<br />
07080151 eva ṃ duruktair muhur ardayan ruṣā<br />
07080152 suta ṃ mahā-bhāgavata ṃ mahāsuraḥ<br />
07080153 khaḍga ṃ pragṛhyotpatito varāsanāt<br />
07080154 stambha ṃ tatāḍātibala ḥ sva-muṣṭinā<br />
07080161 tadaiva tasmin ninado’tibhīṣaṇo<br />
07080162 babhūva yenāṇḍa-kaṭāham asphuṭat<br />
07080163 ya ṃ vai sva-dhiṣṇyopagata ṃ tv ajādayaḥ<br />
07080164 śrutvā sva-dhāmātyayam aṅga menire<br />
07080171 sa vikraman putra-vadhepsur ojasā<br />
07080172 niśamya nirhrādam apūrvam adbhutam<br />
07080173 antaḥ-sabhāyā ṃ na dadarśa tat-padaṃ<br />
07080174 vitatrasur yena surāri-yūtha-pāḥ<br />
07080181 satya ṃ vidhātu ṃ nija-bhṛtya-bhāṣitaṃ<br />
07080182 vyāpti ṃ ca bhūteṣv akhileṣu cātmanaḥ<br />
07080183 adṛśyatātyadbhuta-rūpam udvahan<br />
07080184 stambhe sabhāyā ṃ na mṛga ṃ na mānuṣam<br />
07080191 sa sattvam ena ṃ parito vipaśyan<br />
07080192 stambhasya madhyād anunirjihānam<br />
07080193 nāya ṃ mṛgo nāpi naro vicitram<br />
07080194 aho kim etan nṛ-mṛgendra-rūpam<br />
07080201 mīmāṃsamānasya samutthito’grato<br />
07080202 nṛsiṃha-rūpas tad ala ṃ bhayānakam<br />
07080203 pratapta-cāmīkara-caṇḍa-locanaṃ<br />
07080204 sphurat saṭā-keśara-jṛmbhitānanam<br />
07080211 karāla-daṃṣṭra ṃ karavāla-cañcala-<br />
07080212 kṣurānta-jihva ṃ bhrukuṭī-mukholbaṇam<br />
07080213 stabdhordhva-karṇa ṃ giri-kandarādbhuta-<br />
07080214 vyāttāsya-nāsa ṃ hanu-bheda-bhīṣaṇam<br />
07080221 divi-spṛśat kāyam adīrgha-pīvara-<br />
07080222 grīvoru-vakṣaḥ-sthalam alpa-madhyamam<br />
07080223 candrāṃśu-gauraiś churita ṃ tanūruhair<br />
07080224 viṣvag bhujānīka-śata ṃ nakhāyudham<br />
07080231 durāsada ṃ sarva-nijetarāyudha-<br />
07080232 praveka-vidrāvita-daitya-dānavam<br />
07080233 prāyeṇa me’ya ṃ hariṇorumāyinā<br />
07080234 vadha ḥ smṛto’nena samudyatena kim<br />
07080241 eva ṃ bruvaṃs tv abhyapatad gadāyudho<br />
07080242 nadan nṛsiṃha ṃ prati daitya-kuñjaraḥ
07080243 alakṣito’gnau patita ḥ pataṅgamo<br />
07080244 yathā nṛsiṃhaujasi so’suras tadā<br />
07080251 na tad vicitra ṃ khalu sattva-dhāmani<br />
07080252 sva-tejasā yo nu purāpibat tamaḥ<br />
07080253 tato’bhipadyābhyahanan mahāsuro<br />
07080254 ruṣā nṛsiṃha ṃ gadayoruvegayā<br />
07080261 ta ṃ vikramanta ṃ sagada ṃ gadādharo<br />
07080262 mahoraga ṃ tārkṣya-suto yathāgrahīt<br />
07080263 sa tasya hastotkalitas tadāsuro<br />
07080264 vikrīḍato yadvad ahir garutmataḥ<br />
07080271 asādhv amanyanta hṛtaukaso’marā<br />
07080272 ghana-cchadā bhārata sarva-dhiṣṇya-pāḥ<br />
07080273 ta ṃ manyamāno nija-vīrya-śaṅkitaṃ<br />
07080274 yad dhasta-mukto nṛhari ṃ mahāsuraḥ<br />
07080275 punas tam āsajjata khaḍga-carmaṇī<br />
07080276 pragṛhya vegena gata-śramo mṛdhe<br />
07080281 ta ṃ śyena-vega ṃ śata-candra-vartmabhiś<br />
07080282 carantam acchidram upary-adho hariḥ<br />
07080283 kṛtvāṭṭa-hāsa ṃ kharam utsvanolbaṇaṃ<br />
07080284 nimīlitākṣa ṃ jagṛhe mahā-javaḥ<br />
07080291 viṣvak sphuranta ṃ grahaṇātura ṃ harir<br />
07080282 vyālo yathākhu ṃ kuliśākṣata-tvacam<br />
07080293 dvāry ūrum āpatya dadāra līlayā<br />
07080294 nakhair yathāhi ṃ garuḍo mahā-viṣam<br />
07080301 saṃrambha-duṣprekṣya-karāla-locano<br />
07080302 vyāttānanānta ṃ vilihan sva-jihvayā<br />
07080303 asṛg-lavāktāruṇa-keśarānano<br />
07080304 yathāntra-mālī dvipa-hatyayā hariḥ<br />
07080311 nakhāṅkurotpāṭita-hṛt-saroruhaṃ<br />
07080312 visṛjya tasyānucarān udāyudhān<br />
07080313 ahan samastān nakha-śastra-pāṇibhir<br />
07080314 dordaṇḍa-yūtho’nupathān sahasraśaḥ<br />
07080321 saṭāvadhūtā jaladā ḥ parāpatan<br />
07080322 grahāś ca tad-dṛṣṭi-vimuṣṭa-rociṣaḥ<br />
07080323 ambhodhaya ḥ śvāsa-hatā vicukṣubhur<br />
07080324 nirhrāda-bhītā digibhā vicukruśuḥ<br />
07080331 dyaus tat-saṭotkṣipta-vimāna-saṅkulā<br />
07080332 protsarpata kṣmā ca padābhipīḍitā<br />
07080333 śailā ḥ samutpetur amuṣya raṃhasā<br />
07080334 tat-tejasā kha ṃ kakubho na rejire<br />
07080341 tata ḥ sabhāyām upaviṣṭam uttame<br />
07080342 nṛpāsane sambhṛta-tejasa ṃ vibhum<br />
07080343 alakṣita-dvairatham atyamarṣaṇaṃ<br />
07080344 pracaṇḍa-vaktra ṃ na babhāja kaścana<br />
07080351 niśāmya loka-traya-mastaka-jvaraṃ<br />
07080352 tam ādi-daitya ṃ hariṇā hata ṃ mṛdhe<br />
07080353 praharṣa-vegotkalitānanā muhuḥ<br />
07080354 prasūna-varṣair vavṛṣu ḥ sura-striyaḥ<br />
07080361 tadā vimānāvalibhir nabhastalaṃ<br />
07080362 didṛkṣatā ṃ saṅkulam āsa nākinām<br />
07080363 surānakā dundubhayo’tha jaghnire<br />
07080364 gandharva-mukhyā nanṛtur jagu ḥ striyaḥ<br />
07080371 tatropavrajya vibudhā brahmendra-giriśādayaḥ<br />
07080373 ṛṣaya ḥ pitara ḥ siddhā vidyādhara-mahoragāḥ<br />
07080381 manava ḥ prajānā ṃ patayo gandharvāpsara-cāraṇāḥ<br />
07080383 yakṣā ḥ kimpuruṣās tāta vetālā ḥ saha-kinnarāḥ<br />
07080391 te viṣṇu-pārṣadā ḥ sarve sunanda-kumudādayaḥ<br />
07080393 mūrdhni baddhāñjali-puṭā āsīna ṃ tīvra-tejasam<br />
07080395 īḍire nara-śārdula ṃ nātidūracarā ḥ pṛthak<br />
0708040 śrī-brahmovāca<br />
07080401 nato’smy anantāya duranta-śaktaye<br />
07080402 vicitra-vīryāya pavitra-karmaṇe<br />
07080403 viśvasya sarga-sthiti-saṃyamān guṇai<br />
ḥ<br />
07080404 sva-līlayā sandadhate’vyayātmane
0708041 śrī-rudra uvāca<br />
07080411 kopa-kālo yugāntas te hato’yam asuro’lpakaḥ<br />
07080413 tat-suta ṃ pāhy upasṛta ṃ bhakta ṃ te bhakta-vatsala<br />
0708042 śrī-indra uvāca<br />
07080421 pratyānītā ḥ parama bhavatā trāyatā na ḥ sva-bhāgā<br />
07080422 daityākrānta ṃ hṛdaya-kamala ṃ tad-gṛha ṃ pratyabodhi<br />
07080423 kāla-grasta ṃ kiyad idam aho nātha śuśrūṣatā ṃ te<br />
07080424 muktis teṣā ṃ na hi bahumatā nārasiṃhāparai ḥ kim<br />
0708043 śrī-ṛṣaya ūcuḥ<br />
07080431 tva ṃ nas tapa ḥ paramam āttha yad ātma-tejo<br />
07080432 yenedam ādi-puruṣātma-gata ṃ sasarktha<br />
07080433 tad vipraluptam amunādya śaraṇya-pāla<br />
07080434 rakṣā-gṛhīta-vapuṣā punar anvamaṃsthāḥ<br />
0708044 śrī-pitara ūcuḥ<br />
07080441 śrāddhāni no’dhibubhuje prasabha ṃ tanūjair<br />
07080442 dattāni tīrtha-samaye’py apibat tilāmbu<br />
07080443 tasyodarān nakha-vidīrṇa-vapād ya ārcchat<br />
07080444 tasmai namo nṛharaye’khila-dharma-goptre<br />
0708045 śrī-siddhā ūcuḥ<br />
07080451 yo no gati ṃ yoga-siddhām asādhur<br />
07080452 ahārṣīd yoga-tapo-balena<br />
07080453 nānā darpa ṃ ta ṃ nakhair vidadāra<br />
07080454 tasmai tubhya ṃ praṇatā ḥ smo nṛsiṃha<br />
0708046 śrī-vidyādharā ūcuḥ<br />
07080461 vidyā ṃ pṛthag dhāraṇayānurāddhāṃ<br />
07080462 nyaṣedhad ajño bala-vīrya-dṛptaḥ<br />
07080463 sa yena saṅkhye paśuvad dhatas taṃ<br />
07080464 māyā-nṛsiṃha ṃ praṇatā ḥ sma nityam<br />
0708047 śrī-nāgā ūcuḥ<br />
07080471 yena pāpena ratnāni strī-ratnāni hṛtāni naḥ<br />
07080473 tad-vakṣaḥ-pāṭanenāsā ṃ dattānanda namo’stu te<br />
0708048 śrī-manava ūcuḥ<br />
07080481 manavo vaya ṃ tava nideśa-kāriṇo<br />
07080482 ditijena deva paribhūta-setavaḥ<br />
07080483 bhavatā khala ḥ sa upasaṃhṛta ḥ prabho<br />
07080484 karavāma te kim anuśādhi kiṅkarān<br />
0708049 śrī-prajāpataya ūcuḥ<br />
07080491 prajeśā vaya ṃ te pareśābhisṛṣṭā<br />
07080492 na yena prajā vai sṛjāmo niṣiddhāḥ<br />
07080493 sa eṣa tvayā bhinna-vakṣā nu śete<br />
07080494 jagan-maṅgala ṃ sattva-mūrte’vatāraḥ<br />
0708050 śrī-gandharvā ūcuḥ<br />
07080501 vaya ṃ vibho te naṭa-nāṭya-gāyakā<br />
07080502 yenātmasād vīrya-balaujasā kṛtāḥ<br />
07080503 sa eṣa nīto bhavatā daśām imāṃ<br />
07080504 kim utpathastha ḥ kuśalāya kalpate<br />
0708051 śrī-cāraṇā ūcuḥ<br />
07080511 hare tavāṅghri-paṅkaja ṃ bhavāpavargam āśritāḥ<br />
07080513 yad eṣa sādhu-hṛc-chayas tvayāsura ḥ samāpitaḥ<br />
0708052 śrī-yakṣā ūcuḥ<br />
07080521 vayam anucara-mukhyā ḥ karmabhis te mano-jñais<br />
07080522 ta iha diti-sutena prāpitā vāhakatvam<br />
07080523 sa tu jana-paritāpa ṃ tat-kṛta ṃ jānatā te<br />
07080524 narahara upanīta ḥ pañcatā ṃ pañca-viṃśa<br />
0708053 śrī-kimpuruṣā ūcuḥ<br />
07080531 vaya ṃ kimpuruṣās tva ṃ tu mahā-puruṣa īśvaraḥ<br />
07080533 aya ṃ kupuruṣo naṣṭo dhik-kṛta ḥ sādhubhir yadā<br />
0708054 śrī-vaitālikā ūcuḥ<br />
07080541 sabhāsu satreṣu tavāmala ṃ yaśo<br />
07080542 gītvā saparyā ṃ mahatī ṃ labhāmahe<br />
07080543 yas tām anaiṣīd vaśam eṣa durjano<br />
07080544 dviṣṭyā hatas te bhagavan yathāmayaḥ<br />
0708055 śrī-kinnarā ūcuḥ<br />
07080551 vayam īśa kinnara-gaṇās<br />
tavānugā
07080552 ditijena viṣṭim amunānukāritāḥ<br />
07080553 bhavatā hare sa vṛjino’vasādito<br />
07080554 narasiṃha nātha vibhavāya no bhava<br />
0708056 śrī-viṣṇu-pārṣadā ūcuḥ<br />
07080561 adyaitad dhari-nara-rūpam adbhuta ṃ te<br />
07080562 dṛṣṭa ṃ na ḥ śaraṇada sarva-loka-śarma<br />
07080563 so’ya ṃ te vidhikara īśa vipra-śaptas<br />
07080564 tasyeda ṃ nidhanam anugrahāya vidmaḥ<br />
0709001 śrī-nārada uvāca<br />
07090011 eva ṃ surādaya ḥ sarve brahma-rudra-pura ḥ sarāḥ<br />
07090013 nopaitum aśakan manyu- saṃrambha ṃ sudurāsadam<br />
07090021 sākṣāt śrī ḥ preṣitā devair dṛṣṭvā ta ṃ mahad adbhutam<br />
07090023 adṛṣṭāśruta-pūrvatvāt sā nopeyāya śaṅkitā<br />
07090031 prahrāda ṃ preṣayām āsa brahmāvasthitam antike<br />
07090033 tāta praśamayopehi sva-pitre kupita ṃ prabhum<br />
07090041 tatheti śanakai rājan mahā-bhāgavato’rbhakaḥ<br />
07090043 upetya bhuvi kāyena nanāma vidhṛtāñjaliḥ<br />
07090051 sva-pāda-mūle patita ṃ tam arbhakaṃ<br />
07090052 vilokya deva ḥ kṛpayā pariplutaḥ<br />
07090053 utthāpya tac-chīrṣṇy adadhāt karāmbujaṃ<br />
07090054 kālāhi-vitrasta-dhiyā ṃ kṛtābhayam<br />
07090061 sa tat-kara-sparśa-dhutākhilāśubhaḥ<br />
07090062 sapady abhivyakta-parātma-darśanaḥ<br />
07090063 tat-pāda-padma ṃ hṛdi nirvṛto dadhau<br />
07090064 hṛṣyat-tanu ḥ klinna-hṛd-aśru-locanaḥ<br />
07090071 astauṣīd dharim ekāgra- manasā susamāhitaḥ<br />
07090073 prema-gadgadayā vācā tan-nyasta-hṛdayekṣaṇaḥ<br />
0709008 śrī-prahrāda uvāca<br />
07090081 brahmādaya ḥ sura-gaṇā munayo’tha siddhāḥ<br />
07090082 sattvaikatāna-gatayo vacasā ṃ pravāhaiḥ<br />
07090083 nārādhitu ṃ puru-guṇair adhunāpi pipruḥ<br />
07090084 ki ṃ toṣṭum arhati sa me harir ugra-jāteḥ<br />
07090091 manye dhanābhijana-rūpa-tapaḥ-śrutaujas-<br />
07090092 tejaḥ-prabhāva-bala-pauruṣa-buddhi-yogāḥ<br />
07090093 nārādhanāya hi bhavanti parasya puṃso<br />
07090094 bhaktyā tutoṣa bhagavān gaja-yūtha-pāya<br />
07090101 viprād dvi-ṣaḍ-guṇa-yutād aravinda-nābha-<br />
07090102 pādāravinda-vimukhāt śvapaca ṃ variṣṭham<br />
07090103 manye tad-arpita-mano-vacanehitārtha-<br />
07090104 prāṇa ṃ punāti sa kula ṃ na tu bhūrimānaḥ<br />
07090111 naivātmana ḥ prabhur aya ṃ nija-lābha-pūrṇo<br />
07090112 māna ṃ janād aviduṣa ḥ karuṇo vṛṇīte<br />
07090113 yad yaj jano bhagavate vidadhīta mānaṃ<br />
07090114 tac cātmane prati-mukhasya yathā mukha-śrīḥ<br />
07090121 tasmād aha ṃ vigata-viklava īśvarasya<br />
07090122 sarvātmanā mahi gṛṇāmi yathā manīṣam<br />
07090123 nīco’jayā guṇa-visargam anupraviṣṭaḥ<br />
07090124 pūyeta yena hi pumān anuvarṇitena<br />
07090131 sarve hy amī vidhi-karās tava sattva-dhāmno<br />
07090132 brahmādayo vayam iveśa na codvijantaḥ<br />
07090133 kṣemāya bhūtaya utātma-sukhāya cāsya<br />
07090134 vikrīḍita ṃ bhagavato rucirāvatāraiḥ<br />
07090141 tad yaccha manyum asuraś ca hatas tvayādya<br />
07090142 modeta sādhur api vṛścika-sarpa-hatyā<br />
07090143 lokāś ca nirvṛtim itā ḥ pratiyanti sarve<br />
07090144 rūpa ṃ nṛsiṃha vibhayāya janā ḥ smaranti<br />
07090151 nāha ṃ bibhemy ajita te’tibhayānakāsya-<br />
07090152 jihvārka-netra-bhrukuṭī-rabhasogra-daṃṣṭrāt<br />
07090153 āntra-srajaḥ-kṣataja-keśara-śaṅku-karṇān<br />
07090154 nirhrāda-bhīta-digibhād ari-bhin-nakhāgrāt<br />
07090161 trasto’smy aha ṃ kṛpaṇa-vatsala duḥsahogra-<br />
07090162 saṃsāra-cakra-kadanād grasatā ṃ praṇītaḥ<br />
07090163 baddha ḥ sva-karmabhir uśattama te’ ṅghri-mūlaṃ<br />
07090164 prīto’pavarga-śaraṇa ṃ hvayase kadā nu
07090171 yasmāt priyāpriya-viyoga-saṃyoga-janma-<br />
07090172 śokāgninā sakala-yoniṣu dahyamānaḥ<br />
07090173 duḥkhauṣadha ṃ tad api duḥkham atad-dhiyāhaṃ<br />
07090174 bhūman bhramāmi vada me tava dāsya-yogam<br />
07090181 so’ha ṃ priyasya suhṛda ḥ paradevatāyā<br />
07090182 līlā-kathās tava nṛsiṃha viriñca-gītāḥ<br />
07090183 añjas titarmy anugṛṇan guṇa-vipramukto<br />
07090184 durgāṇi te pada-yugālaya-haṃsa-saṅgaḥ<br />
07090191 bālasya neha śaraṇa ṃ pitarau nṛsiṃha<br />
07090192 nārtasya cāgadam udanvati majjato nauḥ<br />
07090193 taptasya tat-pratividhir ya ihāñjaseṣṭas<br />
07090194 tāvad vibho tanu-bhṛtā ṃ tvad-upekṣitānām<br />
07090201 yasmin yato yarhi yena ca yasya yasmād<br />
07090202 yasmai yathā yad uta yas tv apara ḥ paro vā<br />
07090203 bhāva ḥ karoti vikaroti pṛthak svabhāvaḥ<br />
07090204 sañcoditas tad akhila ṃ bhavata ḥ svarūpam<br />
07090211 māyā mana ḥ sṛjati karmamaya ṃ balīyaḥ<br />
07090212 kālena codita-guṇānumatena puṃsaḥ<br />
07090213 chandomaya ṃ yad ajayārpita-ṣoḍaśāraṃ<br />
07090214 saṃsāra-cakram aja ko’titaret tvad-anyaḥ<br />
07090221 sa tva ṃ hi nitya-vijitātma-guṇa ḥ sva-dhāmnā<br />
07090222 kālo vaśī-kṛta-visṛjya-visarga-śaktiḥ<br />
07090223 cakre visṛṣṭam ajayeśvara ṣoḍaśāre<br />
07090224 niṣpīḍyamānam upakarṣa vibho prapannam<br />
07090231 dṛṣṭā mayā divi vibho’khila-dhiṣṇya-pānām<br />
07090232 āyu ḥ śriyo vibhava icchati yān jano’yam<br />
07090233 ye’smat pitu ḥ kupita-hāsa-vijṛmbhita-bhrū-<br />
07090234 visphūrjitena lulitā ḥ sa tu te nirastaḥ<br />
07090241 tasmād amūs tanu-bhṛtām aham āśiṣo’jña<br />
07090242 āyu ḥ śriya ṃ vibhavam aindriyam āviriñcyāt<br />
07090243 necchāmi te vilulitān uruvikrameṇa<br />
07090244 kālātmanopanaya mā ṃ nija-bhṛtya-pārśvam<br />
07090251 kutrāśiṣa ḥ śruti-sukhā mṛgatṛṣṇi-rūpāḥ<br />
07090252 kveda ṃ kalevaram aśeṣa-rujā ṃ virohaḥ<br />
07090253 nirvidyate na tu jano yad apīti vidvān<br />
07090254 kāmānala ṃ madhu-lavai ḥ śamayan durāpaiḥ<br />
07090261 kvāha ṃ rajaḥ-prabhava īśa tamo’dhike’smin<br />
07090262 jāta ḥ suretara-kule kva tavānukampā<br />
07090263 na brahmaṇo na tu bhavasya na vai ramāyā<br />
07090264 yan me’rpita ḥ śirasi padma-kara ḥ prasādaḥ<br />
07090271 naiṣā parāvara-matir bhavato nanu syāj<br />
07090272 jantor yathātma-suhṛdo jagatas tathāpi<br />
07090273 saṃsevayā surataror iva te prasādaḥ<br />
07090274 sevānurūpam udayo na parāvaratvam<br />
07090281 eva ṃ jana ṃ nipatita ṃ prabhavāhi-kūpe<br />
07090282 kāmābhikāmam anu ya ḥ prapatan prasaṅgāt<br />
07090283 kṛtvātmasāt surarṣiṇā bhagavan gṛhītaḥ<br />
07090284 so’ha ṃ katha ṃ nu visṛje tava bhṛtya-sevām<br />
07090291 mat-prāṇa-rakṣaṇam ananta pitur vadhaś ca<br />
07090292 manye sva-bhṛtya-ṛṣi-vākyam ṛta ṃ vidhātum<br />
07090293 khaḍga ṃ pragṛhya yad avocad asad-vidhitsus<br />
07090294 tvām īśvaro mad-aparo’vatu ka ṃ harāmi<br />
07090301 ekas tvam eva jagad etam amuṣya yat tvam<br />
07090302 ādy-antayo ḥ pṛthag avasyasi madhyataś ca<br />
07090303 sṛṣṭvā guṇa-vyatikara ṃ nija-māyayedaṃ<br />
07090304 nāneva tair avasitas tad anupraviṣṭaḥ<br />
07090311 tvam vā ida ṃ sadasad īśa bhavāṃs tato’nyo<br />
07090312 māyā yad ātma-para-buddhir iya ṃ hy apārthā<br />
07090313 yad yasya janma nidhana ṃ sthitir īkṣaṇa ṃ ca<br />
07090314 tad vaitad eva vasukālavad aṣṭi-tarvoḥ<br />
07090321 nyasyedam ātmani jagad vilayāmbu-madhye<br />
07090322 śeṣetmanā nija-sukhānubhavo nirīhaḥ<br />
07090323 yogena mīlita-dṛg-ātma-nipīta-nidras<br />
07090324 turye sthito na tu tamo na guṇāṃś ca yuṅkṣe
07090331 tasyaiva te vapur ida ṃ nija-kāla-śaktyā<br />
07090332 sañcodita-prakṛti-dharmaṇa ātma-gūḍham<br />
07090333 ambhasy ananta-śayanād viramat-samādher<br />
07090334 nābher abhūt sva-kaṇikā-vaṭavan-mahābjam<br />
07090341 tat-sambhava ḥ kavir ato’nyad apaśyamānas<br />
07090342 tvā ṃ bījam ātmani tata ṃ sa bahir vicintya<br />
07090343 nāvindad abda-śatam apsu nimajjamāno<br />
07090344 jāte’ ṅkure katham uhopalabheta bījam<br />
07090351 sa tv ātma-yonir ativismita āśrito’bjaṃ<br />
07090352 kālena tīvra-tapasā pariśuddha-bhāvaḥ<br />
07090353 tvām ātmanīśa bhuvi gandham ivātisūkṣmaṃ<br />
07090354 bhūtendriyāśayamaye vitata ṃ dadarśa<br />
07090361 eva ṃ sahasra-vadanāṅghri-śiraḥ-karoru-<br />
07090362 nāsādya-karṇa-nayanābharaṇāyudhāḍhyam<br />
07090363 māyāmaya ṃ sad-upalakṣita-sanniveśaṃ<br />
07090364 dṛṣṭvā mahā-puruṣam āpa muda ṃ viriñcaḥ<br />
07090371 tasmai bhavān haya-śiras tanuva ṃ hi bibhrad<br />
07090372 veda-druhāv atibalau madhu-kaiṭabhākhyau<br />
07090373 hatvānayac chruti-gaṇāṃś ca rajas tamaś ca<br />
07090374 sattva ṃ tava priyatamā ṃ tanum āmananti<br />
07090381 ittha ṃ nṛ-tiryag-ṛṣi-deva-jhaṣāvatārair<br />
07090382 lokān vibhāvayasi haṃsi jagat pratīpān<br />
07090383 dharma ṃ mahā-puruṣa pāsi yugānuvṛttaṃ<br />
07090384 channa ḥ kalau yad abhavas tri-yugo’tha sa tvam<br />
07090391 naitan manas tava kathāsu vikuṇṭha-nātha<br />
07090392 samprīyate durita-duṣṭam asādhu tīvram<br />
07090393 kāmātura ṃ harṣa-śoka-bhayaiṣaṇārtaṃ<br />
07090394 tasmin katha ṃ tava gati ṃ vimṛśāmi dīnaḥ<br />
07090401 jihvaikato’cyuta vikarṣati māvitṛptā<br />
07090402 śiśno’nyatas tvag-udara ṃ śravaṇa ṃ kutaścit<br />
07090403 ghrāṇo’nyataś capala-dṛk kva ca karma-śaktir<br />
07090404 bahvya ḥ sapatnya iva geha-pati ṃ lunanti<br />
07090411 eva ṃ sva-karma-patita ṃ bhava-vaitaraṇyām<br />
07090412 anyonya-janma-maraṇāśana-bhīta-bhītam<br />
07090413 paśyan jana ṃ sva-para-vigraha-vaira-maitraṃ<br />
07090414 hanteti pāracara pīpṛhi mūḍham adya<br />
07090421 ko nv atra te’khila-guro bhagavan prayāsa<br />
07090422 uttāraṇe’sya bhava-sambhava-lopa-hetoḥ<br />
07090423 mūḍheṣu vai mahad-anugraha ārta-bandho<br />
07090424 ki ṃ tena te priya-janān anusevatā ṃ naḥ<br />
07090431 naivodvije para duratyaya-vaitaraṇyās<br />
07090432 tvad-vīrya-gāyana-mahāmṛta-magna-cittaḥ<br />
07090433 śoce tato vimukha-cetasa indriyārtha-<br />
07090434 māyā-sukhāya bharam udvahato vimūḍhān<br />
07090441 prāyeṇa deva munaya ḥ sva-vimukti-kāmā<br />
07090442 mauna ṃ caranti vijane na parārtha-niṣṭhāḥ<br />
07090443 naitān vihāya kṛpaṇān vimumukṣa eko<br />
07090444 nānya ṃ tvad asya śaraṇa ṃ bhramato’nupaśye<br />
07090451 yan maithunādi-gṛhamedhi-sukha ṃ hi tucchaṃ<br />
07090452 kaṇḍūyanena karayor iva duḥkha-duḥkham<br />
07090453 tṛpyanti neha kṛpaṇā bahu-duḥkha-bhājaḥ<br />
07090454 kaṇḍūtivan manasija ṃ viṣaheta dhīraḥ<br />
07090461 mauna-vrata-śruta-tapo-'dhyayana-sva-dharma-<br />
07090462 vyākhyā-raho-japa-samādhaya āpavargyāḥ<br />
07090463 prāya ḥ para ṃ puruṣa te tv ajitendriyāṇāṃ<br />
07090464 vārtā bhavanty uta na vātra tu dāmbhikānām<br />
07090471 rūpe ime sad-asatī tava veda-sṛṣṭe<br />
07090472 bījāṅkurāv iva na cānyad arūpakasya<br />
07090473 yuktā ḥ samakṣam ubhayatra vicakṣante tvāṃ<br />
07090474 yogena vahnim iva dāruṣu nānyata ḥ syāt<br />
07090481 tva ṃ vāyur agnir avanir viyad ambu mātrāḥ<br />
07090482 prāṇendriyāṇi hṛdaya ṃ cid anugrahaś ca<br />
07090483 sarva ṃ tvam eva saguṇo viguṇaś ca bhūman<br />
07090484 nānyat tvad asty api mano-vacasā niruktam
07090491 naite guṇā na guṇino mahad-ādayo ye<br />
07090492 sarve mana ḥ prabhṛtaya ḥ sahadeva-martyāḥ<br />
07090493 ādy-antavanta urugāya vidanti hi tvām<br />
07090494 eva ṃ vimṛśya sudhiyo viramanti śabdāt<br />
07090501 tat te’rhattama nama ḥ stuti-karma-pūjāḥ<br />
07090502 karma smṛtiś caraṇayo ḥ śravaṇa ṃ kathāyām<br />
07090503 saṃsevayā tvayi vineti ṣaḍ-aṅgayā kiṃ<br />
07090504 bhakti ṃ jana ḥ paramahaṃsa-gatau labheta<br />
0709051 śrī-nārada uvāca<br />
07090511 etāvad varṇita-guṇo bhaktyā bhaktena nirguṇaḥ<br />
07090513 prahrāda ṃ praṇata ṃ prīto yata-manyur abhāṣata<br />
0709052 śrī-bhagavān uvāca<br />
07090521 prahrāda bhadra bhadra ṃ te prīto’ha ṃ te’surottama<br />
07090523 vara ṃ vṛṇīṣvābhimata ṃ kāma-pūro’smy aha ṃ nṛṇām<br />
07090531 mām aprīṇata āyuṣman darśana ṃ durlabha ṃ hi me<br />
07090533 dṛṣṭvā mā ṃ na punar jantur ātmāna ṃ taptum arhati<br />
07090541 prīṇanti hy atha mā ṃ dhīrā ḥ sarva-bhāvena sādhavaḥ<br />
07090543 śreyas-kāmā mahā-bhāga sarvāsām āśiṣā ṃ patim<br />
0709055 śrī-nārada uvāca<br />
07090551 eva ṃ pralobhyamāno’pi varair loka-pralobhanaiḥ<br />
07090553 ekāntitvād bhagavati naicchat tān asurottamaḥ<br />
0710001 śrī-nārada uvāca<br />
07100011 bhakti-yogasya tat sarvam antarāyatayārbhakaḥ<br />
07100013 manyamāno hṛṣīkeśa ṃ smayamāna uvāca ha<br />
0710002 śrī-prahrāda uvāca<br />
07100021 mā mā ṃ pralobhayotpattyā saktaṃkāmeṣu tair varaiḥ<br />
07100023 tat-saṅga-bhīto nirviṇṇo mumukṣus tvām upāśritaḥ<br />
07100031 bhṛtya-lakṣaṇa-jijñāsur bhakta ṃ kāmeṣv acodayat<br />
07100033 bhavān saṃsāra-bījeṣu hṛdaya-granthiṣu prabho<br />
07100041 nānyathā te’khila-guro ghaṭeta karuṇātmanaḥ<br />
07100043 yas ta āśiṣa āśāste na sa bhṛtya ḥ sa vai vaṇik<br />
07100051 āśāsāno na vai bhṛtya ḥ svāminy āśiṣa ātmanaḥ<br />
07100053 na svāmī bhṛtyata ḥ svāmyam icchan yo rāti cāśiṣaḥ<br />
07100061 aha ṃ tv akāmas tvad-bhaktas tva ṃ ca svāmy anapāśrayaḥ<br />
07100063 nānyathehāvayor artho rāja-sevakayor iva<br />
07100071 yadi dāsyasi me kāmān varāṃs tva ṃ varadarṣabha<br />
07100073 kāmānā ṃ hṛdy asaṃroha ṃ bhavatas tu vṛṇe varam<br />
07100081 indriyāṇi mana ḥ prāṇa ātmā dharmo dhṛtir matiḥ<br />
07100083 hrī ḥ śrīs teja ḥ smṛti ḥ satya ṃ yasya naśyanti janmanā<br />
07100091 vimuñcati yadā kāmān mānavo manasi sthitān<br />
07100093 tarhy eva puṇḍarīkākṣa bhagavattvāya kalpate<br />
07100101 o ṃ namo bhagavate tubhya ṃ puruṣāya mahātmane<br />
07100103 haraye’dbhuta-siṃhāya brahmaṇe paramātmane<br />
0710011 śrī-bhagavān uvāca<br />
07100111 naikāntino me mayi jātv ihāśiṣa<br />
07100112 āśāsate’mutra ca ye bhavad-vidhāḥ<br />
07100113 tathāpi manvantaram etad atra<br />
07100114 daityeśvarāṇām anubhuṅkṣva bhogān<br />
07100121 kathā madīyā juṣamāṇa ḥ priyās tvam<br />
07100122 āveśya mām ātmani santam ekam<br />
07100123 sarveṣu bhūteṣv adhiyajñam īśaṃ<br />
07100124 yajasva yogena ca karma hinvan<br />
07100131 bhogena puṇya ṃ kuśalena pāpaṃ<br />
07100132 kalevara ṃ kāla-javena hitvā<br />
07100133 kīrti ṃ viśuddhā ṃ sura-loka-gītāṃ<br />
07100134 vitāya mām eṣyasi mukta-bandhaḥ<br />
07100141 ya etat kīrtayen mahya ṃ tvayā gītam ida ṃ naraḥ<br />
07100143 tvā ṃ ca mā ṃ ca smaran kāle karma-bandhāt pramucyate<br />
0710015 śrī-prahrāda uvāca<br />
07100151 vara ṃ varaya etat te varadeśān maheśvara<br />
07100153 yad anindat pitā me tvām avidvāṃs teja aiśvaram<br />
07100161 viddhāmarṣāśaya ḥ sākṣāt sarva-loka-guru ṃ prabhum<br />
07100163 bhrātṛ-heti mṛṣā-dṛṣṭis tvad-bhakte mayi cāghavān<br />
07100171 tasmāt pitā me pūyeta durantād dustarād aghāt
07100173 pūtas te’pāṅga-saṃdṛṣṭas tadā kṛpaṇa-vatsala<br />
0710018 śrī-bhagavān uvāca<br />
07100181 triḥ-saptabhi ḥ pitā pūta ḥ pitṛbhi ḥ saha te’nagha<br />
07100183 yat sādho’sya kule jāto bhavān vai kula-pāvanaḥ<br />
07100191 yatra yatra ca mad-bhaktā ḥ praśāntā ḥ sama-darśinaḥ<br />
07100193 sādhava ḥ samudācārās te pūyante’pi kīkaṭāḥ<br />
07100201 sarvātmanā na hiṃsanti bhūta-grāmeṣu kiñcana<br />
07100203 uccāvaceṣu daityendra mad-bhāva-vigata-spṛhāḥ<br />
07100211 bhavanti puruṣā loke mad-bhaktās tvām anuvratāḥ<br />
07100213 bhavān me khalu bhaktānā ṃ sarveṣā ṃ pratirūpa-dhṛk<br />
07100221 kuru tva ṃ preta-kṛtyāni pitu ḥ pūtasya sarvaśaḥ<br />
07100223 mad-aṅga-sparśanenāṅga lokān yāsyati suprajāḥ<br />
07100231 pitrya ṃ ca sthānam ātiṣṭha yathokta ṃ brahmavādibhiḥ<br />
07100233 mayy āveśya manas tāta kuru karmāṇi mat-paraḥ<br />
0710024 śrī-nārada uvāca<br />
07100241 prahrādo’pi tathā cakre pitur yat sāmparāyikam<br />
07100243 yathāha bhagavān rājann abhiṣikto dvijātibhiḥ<br />
07100251 prasāda-sumukha ṃ dṛṣṭvā brahmā narahari ṃ harim<br />
07100253 stutvā vāgbhi ḥ pavitrābhi ḥ prāha devādibhir vṛtaḥ<br />
0710026 śrī-brahmovāca<br />
07100261 deva-devākhilādhyakṣa bhūta-bhāvana pūrvaja<br />
07100263 diṣṭyā te nihata ḥ pāpo loka-santāpano’suraḥ<br />
07100271 yo’sau labdha-varo matto na vadhyo mama sṛṣṭibhiḥ<br />
07100273 tapo-yoga-balonnaddha ḥ samasta-nigamān ahan<br />
07100281 diṣṭyā tat-tanaya ḥ sādhur mahā-bhāgavato’rbhakaḥ<br />
07100283 tvayā vimocito mṛtyor diṣṭyā tvā ṃ samito’dhunā<br />
07100291 etad vapus te bhagavan dhyāyata ḥ paramātmanaḥ<br />
07100293 sarvato gopt ṛ santrāsān mṛtyor api jighāṃsataḥ<br />
0710030 śrī-bhagavān uvāca<br />
07100301 maiva ṃ vibho’surāṇā ṃ te pradeya ḥ padma-sambhava<br />
07100303 vara ḥ krūra-nisargāṇām ahīnām amṛta ṃ yathā<br />
0710031 śrī-nārada uvāca<br />
07100311 ity uktvā bhagavān rājaṃs tataś cāntardadhe hariḥ<br />
07100313 adṛśya ḥ sarva-bhūtānā ṃ pūjita ḥ parameṣṭhinā<br />
07100321 tata ḥ sampūjya śirasā vavande parameṣṭhinam<br />
07100323 bhava ṃ prajāpatīn devān prahrādo bhagavat-kalāḥ<br />
07100331 tata ḥ kāvyādibhi ḥ sārdha ṃ munibhi ḥ kamalāsanaḥ<br />
07100333 daityānā ṃ dānavānā ṃ ca prahrādam akarot patim<br />
07100341 pratinandya tato devā ḥ prayujya paramāśiṣaḥ<br />
07100343 sva-dhāmāni yayū rājan brahmādyā ḥ pratipūjitāḥ<br />
07100351 eva ṃ ca pārṣadau viṣṇo ḥ putratva ṃ prāpitau diteḥ<br />
07100353 hṛdi sthitena hariṇā vaira-bhāvena tau hatau<br />
07100361 punaś ca vipra-śāpena rākṣasau tau babhūvatuḥ<br />
07100363 kumbhakarṇa-daśa-grīvau hatau tau rāma-vikramaiḥ<br />
07100371 śayānau yudhi nirbhinna- hṛdayau rāma-śāyakaiḥ<br />
07100373 tac-cittau jahatur deha ṃ yathā prāktana-janmani<br />
07100381 tāv ihātha punar jātau śiśupāla-karūṣa-jau<br />
07100383 harau vairānubandhena paśyatas te samīyatuḥ<br />
07100391 ena ḥ pūrva-kṛta ṃ yat tad rājāna ḥ kṛṣṇa-vairiṇaḥ<br />
07100393 jahus te’nte tad-ātmāna ḥ kīṭa ḥ peśaskṛto yathā<br />
07100401 yathā yathā bhagavato bhaktyā paramayābhidā<br />
07100403 nṛpāś caidyādaya ḥ sātmya ṃ hares tac-cintayā yayuḥ<br />
07100411 ākhyāta ṃ sarvam etat te yan mā ṃ tva ṃ paripṛṣṭavān<br />
07100413 damaghoṣa-sutādīnā ṃ hare ḥ sātmyam api dviṣām<br />
07100421 eṣā brahmaṇya-devasya kṛṣṇasya ca mahātmanaḥ<br />
07100423 avatāra-kathā puṇyā vadho yatrādi-daityayoḥ<br />
07100431 prahrādasyānucarita ṃ mahā-bhāgavatasya ca<br />
07100433 bhaktir jñāna ṃ viraktiś ca yāthārthya ṃ cāsya vai hareḥ<br />
07100441 sarga-sthity-apyayeśasya guṇa-karmānuvarṇanam<br />
07100443 parāvareṣā ṃ sthānānā ṃ kālena vyatyayo mahān<br />
07100451 dharmo bhāgavatānā ṃ ca bhagavān yena gamyate<br />
07100453 ākhyāne’smin samāmnātam ādhyātmikam aśeṣataḥ<br />
07100461 ya etat puṇyam ākhyāna ṃ viṣṇor vīryopabṛṃhitam<br />
07100463 kīrtayec chraddhayā śrutvā karma-pāśair vimucyate
07100471 etad ya ādi-puruṣasya mṛgendra-līlāṃ<br />
07090473 daityendra-yūtha-pa-vadha ṃ prayata ḥ paṭheta<br />
07090473 daityātmajasya ca satā ṃ pravarasya puṇyaṃ<br />
07090474 śrutvānubhāvam akuto-bhayam eti lokam<br />
07090481 yūya ṃ nṛ-loke bata bhūri-bhāgā<br />
07090482 loka ṃ punānā munayo’bhiyanti<br />
07100483 yeṣā ṃ gṛhān āvasatīti sākṣād<br />
07090484 gūḍha ṃ para ṃ brahma manuṣya-liṅgam<br />
07100491 sa vā aya ṃ brahma mahad-vimṛgya-<br />
07100492 kaivalya-nirvāṇa-sukhānubhūtiḥ<br />
07100493 priya ḥ suhṛd va ḥ khalu mātuleya<br />
07100494 ātmārhaṇīyo vidhi-kṛd guruś ca<br />
07100501 na yasya sākṣād bhava-padmajādibhī<br />
07100502 rūpa ṃ dhiyā vastutayopavarṇitam<br />
07100503 maunena bhaktyopaśamena pūjitaḥ<br />
07100504 prasīdatām eṣa sa sātvatā ṃ patiḥ<br />
07100511 sa eṣa bhagavān rājan vyatanod vihata ṃ yaśaḥ<br />
07100513 purā rudrasya devasya mayenānanta-māyinā<br />
0710052 rājovāca<br />
07100521 kasmin karmaṇi devasya mayo’han jagad-īśituḥ<br />
07100523 yathā copacitā kīrti ḥ kṛṣṇenānena kathyatām<br />
0710053 śrī-nārada uvāca<br />
07100531 nirjitā asurā devair yudhy anenopabṛṃhitaiḥ<br />
07100533 māyinā ṃ paramācārya ṃ maya ṃ śaraṇam āyayuḥ<br />
07100541 sa nirmāya puras tisro haimī-raupyāyasīr vibhuḥ<br />
07100543 durlakṣyāpāya-saṃyogā durvitarkya-paricchadāḥ<br />
07100551 tābhis te’sura-senānyo lokāṃs trīn seśvarān nṛpa<br />
07100553 smaranto nāśayā ṃ cakru ḥ pūrva-vairam alakṣitāḥ<br />
07100561 tatas te seśvarā lokā upāsādyeśvara ṃ natāḥ<br />
07100563 trāhi nas tāvakān deva vinaṣṭāṃs tripurālayaiḥ<br />
07100571 athānugṛhya bhagavān mā bhaiṣṭeti surān vibhuḥ<br />
07100573 śara ṃ dhanuṣi sandhāya pureṣv astra ṃ vyamuñcata<br />
07100581 tato’gni-varṇā iṣava utpetu ḥ sūrya-maṇḍalāt<br />
07100583 yathā mayūkha-sandohā nādṛśyanta puro yataḥ<br />
07100591 tai ḥ spṛṣṭā vyasava ḥ sarve nipetu ḥ sma puraukasaḥ<br />
07100593 tān ānīya mahā-yogī maya ḥ kūpa-rase’kṣipat<br />
07100601 siddhāmṛta-rasa-spṛṣṭā vajra-sārā mahaujasaḥ<br />
07100603 uttasthur megha-dalanā vaidyutā iva vahnayaḥ<br />
07100611 vilokya bhagna-saṅkalpa ṃ vimanaska ṃ vṛṣa-dhvajam<br />
07100613 tadāya ṃ bhagavān viṣṇus tatropāyam akalpayat<br />
07100621 vatsaś cāsīt tadā brahmā svaya ṃ viṣṇur aya ṃ hi gauḥ<br />
07100623 praviśya tripura ṃ kāle rasa-kūpāmṛta ṃ papau<br />
07100631 te’surā hy api paśyanto na nyaṣedhan vimohitāḥ<br />
07100633 tad vijñāya mahā-yogī rasa-pālān ida ṃ jagau<br />
07100641 smayan viśoka ḥ śokārtān smaran daiva-gati ṃ ca tām<br />
07100643 devo’suro naro’nyo vā neśvaro’stīha kaścana<br />
07100651 ātmano’nyasya vā diṣṭa ṃ daivenāpohitu ṃ dvayoḥ<br />
07100653 athāsau śaktibhi ḥ svābhi ḥ śambho ḥ prādhānika ṃ vyadhāt<br />
07100661 dharma-jñāna-virakty-ṛddhi- tapo-vidyā-kriyādibhiḥ<br />
07100663 ratha ṃ sūta ṃ dhvaja ṃ vāhān dhanur varma-śarādi yat<br />
07100671 sannaddho ratham āsthāya śara ṃ dhanur upādade<br />
07100673 śara ṃ dhanuṣi sandhāya muhūrte’bhijitīśvaraḥ<br />
07100681 dadāha tena durbhedyā haro’tha tripuro nṛpa<br />
07100683 divi dundubhayo nedur vimāna-śata-saṅkulāḥ<br />
07100691 devarṣi-pitṛ-siddheśā jayeti kusumotkaraiḥ<br />
07100693 avākiran jagur hṛṣṭā nanṛtuś cāpsaro-gaṇāḥ<br />
07100701 eva ṃ dagdhvā puras tisro bhagavān pura-hā nṛpa<br />
07100703 brahmādibhi ḥ stūyamāna ḥ sva ṃ dhāma pratyapadyata<br />
07100711 eva ṃ vidhāny asya hare ḥ sva-māyayā<br />
07100712 viḍambamānasya nṛ-lokam ātmanaḥ<br />
07100713 vīryāṇi gītāny ṛṣibhir jagad-guror<br />
07100714 loka ṃ punānāny apara ṃ vadāmi kim<br />
0711001 śrī-śuka uvāca<br />
07110011 śrutvehita ṃ sādhu sabhā-sabhājitaṃ
07110012 mahattamāgraṇya urukramātmanaḥ<br />
07110013 yudhiṣṭhiro daitya-pater mudānvitaḥ<br />
07110014 papraccha bhūyas tanaya ṃ svayambhuvaḥ<br />
0711002 śrī-yudhiṣṭhira uvāca<br />
07110021 bhagavan śrotum icchāmi nṛṇā ṃ dharma ṃ sanātanam<br />
07110023 varṇāśramācāra-yuta ṃ yat pumān vindate param<br />
07110031 bhavān prajāpate ḥ sākṣād ātmaja ḥ parameṣṭhinaḥ<br />
07110033 sutānā ṃ sammato brahmaṃs tapo-yoga-samādhibhiḥ<br />
07110041 nārāyaṇa-parā viprā dharma ṃ guhya ṃ para ṃ viduḥ<br />
07110043 karuṇā ḥ sādhava ḥ śāntās tvad-vidhā na tathāpare<br />
0711005 śrī-nārada uvāca<br />
07110051 natvā bhagavate’jāya lokānā ṃ dharma-setave<br />
07110053 vakṣye sanātana ṃ dharma ṃ nārāyaṇa-mukhāc chrutam<br />
07110061 yo’vatīryātmano’ ṃśena dākṣāyaṇyā ṃ tu dharmataḥ<br />
07110063 lokānā ṃ svastaye’dhyāste tapo badarikāśrame<br />
07110071 dharma-mūla ṃ hi bhagavān sarva-vedamayo hariḥ<br />
07110073 smṛta ṃ ca tad-vidā ṃ rājan yena cātmā prasīdati<br />
07110081 satya ṃ dayā tapa ḥ śauca ṃ titikṣekṣā śamo damaḥ<br />
07110083 ahiṃsā brahmacarya ṃ ca tyāga ḥ svādhyāya ārjavam<br />
07110091 santoṣa ḥ samadṛk-sevā grāmyehoparama ḥ śanaiḥ<br />
07110093 nṛṇā ṃ viparyayehekṣā maunam ātma-vimarśanam<br />
07110101 annādyāde ḥ saṃvibhāgo bhūtebhyaś ca yathārhataḥ<br />
07110103 teṣv ātma-devatā-buddhi ḥ sutarā ṃ nṛṣu pāṇḍava<br />
07110111 śravaṇa ṃ kīrtana ṃ cāsya smaraṇa ṃ mahatā ṃ gateḥ<br />
07110113 sevejyāvanatir dāsya ṃ sakhyam ātma-samarpaṇam<br />
07110121 nṛṇām aya ṃ paro dharma ḥ sarveṣā ṃ samudāhṛtaḥ<br />
07110123 triṃśal-lakṣaṇavān rājan sarvātmā yena tuṣyati<br />
07110131 saṃskārā yatrāvicchinnā ḥ sa dvijo’jo jagāda yam<br />
07110133 ijyādhyayana-dānāni vihitāni dvijanmanām<br />
07110135 janma-karmāvadātānā ṃ kriyāś cāśrama-coditāḥ<br />
07110141 viprasyādhyayanādīni ṣaḍ-anyasyāpratigrahaḥ<br />
07110143 rājño vṛtti ḥ prajā-goptur aviprād vā karādibhiḥ<br />
07110151 vaiśyas tu vārtā-vṛtti ḥ syān nitya ṃ brahma-kulānugaḥ<br />
07110153 śūdrasya dvija-śuśrūṣā vṛttiś ca svāmino bhavet<br />
07110161 vārtā vicitrā śālīna- yāyāvara-śiloñchanam<br />
07110163 vipra-vṛttiś caturdheya ṃ śreyasī cottarottarā<br />
07110171 jaghanyo nottamā ṃ vṛttim anāpadi bhajen naraḥ<br />
07110173 ṛte rājanyam āpatsu sarveṣām api sarvaśaḥ<br />
07110181 ṛtāmṛtābhyā ṃ jīveta mṛtena pramṛtena vā<br />
07110183 satyānṛtābhyām api vā na śva-vṛttyā kadācana<br />
07110191 ṛtam uñchaśila ṃ proktam amṛta ṃ yad ayācitam<br />
07110193 mṛta ṃ tu nitya-yācñā syāt pramṛta ṃ karṣaṇa ṃ smṛtam<br />
07110201 satyānṛta ṃ ca vāṇijya ṃ śva-vṛttir nīca-sevanam<br />
07110203 varjayet tā ṃ sadā vipro rājanyaś ca jugupsitām<br />
07110205 sarva-vedamayo vipra ḥ sarva-devamayo nṛpaḥ<br />
07110211 śamo damas tapa ḥ śauca ṃ santoṣa ḥ kṣāntir ārjavam<br />
07110213 jñāna ṃ dayācyutātmatva ṃ satya ṃ ca brahma-lakṣaṇam<br />
07110221 śaurya ṃ vīrya ṃ dhṛtis tejas tyāgaś cātmajaya ḥ kṣamā<br />
07110223 brahmaṇyatā prasādaś ca satya ṃ ca kṣatra-lakṣaṇam<br />
07110231 deva-gurv-acyute bhaktis tri-varga-paripoṣaṇam<br />
07110233 āstikyam udyamo nitya ṃ naipuṇya ṃ vaiśya-lakṣaṇam<br />
07110241 śūdrasya sannati ḥ śauca ṃ sevā svāminy amāyayā<br />
07110243 amantra-yajño hy asteya ṃ satya ṃ go-vipra-rakṣaṇam<br />
07110251 strīṇā ṃ ca pati-devānā ṃ tac-chuśrūṣānukūlatā<br />
07110253 tad-bandhuṣv anuvṛttiś ca nitya ṃ tad-vrata-dhāraṇam<br />
07110261 sammārjanopalepābhyā ṃ gṛha-maṇḍana-vartanaiḥ<br />
07110263 svaya ṃ ca maṇḍitā nitya ṃ parimṛṣṭa-paricchadā<br />
07110271 kāmair uccāvacai ḥ sādhvī praśrayeṇa damena ca<br />
07110273 vākyai ḥ satyai ḥ priyai ḥ premṇā kāle kāle bhajet patim<br />
07110281 santuṣṭālolupā dakṣā dharma-jñā priya-satya-vāk<br />
07110283 apramattā śuci ḥ snigdhā pati ṃ tv apatita ṃ bhajet<br />
07110291 yā pati ṃ hari-bhāvena bhajet śrīr iva tat-parā<br />
07110293 hary-ātmanā harer loke patyā śrīr iva modate<br />
07110301 vṛtti ḥ saṅkara-jātīnā ṃ tat-tat-kula-kṛtā<br />
bhavet
07110303 acaurāṇām apāpānām antyajāntevasāyinām<br />
07110311 prāya ḥ sva-bhāva-vihito nṛṇā ṃ dharmo yuge yuge<br />
07110313 veda-dṛgbhi ḥ smṛto rājan pretya ceha ca śarma-kṛt<br />
07110321 vṛttyā sva-bhāva-kṛtayā vartamāna ḥ sva-karma-kṛt<br />
07110323 hitvā sva-bhāva-ja ṃ karma śanair nirguṇatām iyāt<br />
07110331 upyamāna ṃ muhu ḥ kṣetra ṃ svaya ṃ nirvīryatām iyāt<br />
07110333 na kalpate puna ḥ sūtyai upta ṃ bīja ṃ ca naśyati<br />
07110341 eva ṃ kāmāśaya ṃ citta ṃ kāmānām atisevayā<br />
07110343 virajyeta yathā rājann agnivat kāma-bindubhiḥ<br />
07110351 yasya yal lakṣaṇa ṃ prokta ṃ puṃso varṇābhivyañjakam<br />
07110353 yad anyatrāpi dṛśyeta tat tenaiva vinirdiśet<br />
0712001 śrī-nārada uvāca<br />
07120011 brahmacārī guru-kule vasan dānto guror hitam<br />
07120013 ācaran dāsavan nīco gurau sudṛḍha-sauhṛdaḥ<br />
07120021 sāya ṃ prātar upāsīta gurv-agny-arka-surottamān<br />
07120023 sandhye ubhe ca yata-vāg japan brahma samāhitaḥ<br />
07120031 chandāṃsy adhīyīta guror āhūtaś cet suyantritaḥ<br />
07120033 upakrame’vasāne ca caraṇau śirasā namet<br />
07120041 mekhalājina-vāsāṃsi jaṭā-daṇḍa-kamaṇḍalūn<br />
07120043 bibhṛyād upavīta ṃ ca darbha-pāṇir yathoditam<br />
07120051 sāya ṃ prātaś cared bhaikṣya ṃ gurave tan nivedayet<br />
07120053 bhuñjīta yady anujñāto no ced upavaset kvacit<br />
07120061 suśīlo mita-bhug dakṣa ḥ śraddadhāno jitendriyaḥ<br />
07120063 yāvad-artha ṃ vyavaharet strīṣu strī-nirjiteṣu ca<br />
07120071 varjayet pramadā-gāthām agṛhastho bṛhad-vrataḥ<br />
07120073 indriyāṇi pramāthīni haranty api yater manaḥ<br />
07120081 keśa-prasādhanonmarda- snapanābhyañjanādikam<br />
07120083 guru-strībhir yuvatibhi ḥ kārayen nātmano yuvā<br />
07120091 nanv agni ḥ pramadā nāma ghṛta-kumbha-sama ḥ pumān<br />
07120093 sutām api raho jahyād anyadā yāvad-artha-kṛt<br />
07120101 kalpayitvātmanā yāvad ābhāsam idam īśvaraḥ<br />
07120103 dvaita ṃ tāvan na viramet tato hy asya viparyayaḥ<br />
07120111 etat sarva ṃ gṛhasthasya samāmnāta ṃ yater api<br />
07120113 guru-vṛttir vikalpena gṛhasthasyartu-gāminaḥ<br />
07120121 añjanābhyañjanonmarda- stry-avalekhāmiṣa ṃ madhu<br />
07120123 srag-gandha-lepālaṅkārāṃs tyajeyur ye bṛhad-vratāḥ<br />
07120131 uṣitvaiva ṃ guru-kule dvijo’dhītyāvabudhya ca<br />
07120133 trayī ṃ sāṅgopaniṣada ṃ yāvad-artha ṃ yathā-balam<br />
07120141 dattvā varam anujñāto guro ḥ kāma ṃ yadīśvaraḥ<br />
07120143 gṛha ṃ vana ṃ vā praviśet pravrajet tatra vā vaset<br />
07120151 agnau gurāv ātmani ca sarva-bhūteṣv adhokṣajam<br />
07120153 bhūtai ḥ sva-dhāmabhi ḥ paśyed apraviṣṭa ṃ praviṣṭavat<br />
07120161 eva ṃ vidho brahmacārī vānaprastho yatir gṛhī<br />
07120163 caran vidita-vijñāna ḥ para ṃ brahmādhigacchati<br />
07120171 vānaprasthasya vakṣyāmi niyamān muni-sammatān<br />
07120173 yān āsthāya munir gacched ṛṣi-lokam uhāñjasā<br />
07120181 na kṛṣṭa-pacyam aśnīyād akṛṣṭa ṃ cāpy akālataḥ<br />
07120183 agni-pakvam athāma ṃ vā arka-pakvam utāharet<br />
07120191 vanyaiś caru-puroḍāśān nirvapet kāla-coditān<br />
07120193 labdhe nave nave’nnādye purāṇa ṃ ca parityajet<br />
07120201 agny-artham eva śaraṇam uṭaja ṃ vādri-kandaram<br />
07120203 śrayeta hima-vāyv-agni- varṣārkātapa-ṣā ṭ svayam<br />
07120211 keśa-roma-nakha-śmaśru- malāni jaṭilo dadhat<br />
07120213 kamaṇḍalv-ajine daṇḍa- valkalāgni-paricchadān<br />
07120221 cared vane dvādaśābdān aṣṭau vā caturo muniḥ<br />
07120223 dvāv eka ṃ vā yathā buddhir na vipadyeta kṛcchrataḥ<br />
07120231 yadākalpa ḥ sva-kriyāyā ṃ vyādhibhir jarayāthavā<br />
07120233 ānvīkṣikyā ṃ vā vidyāyā ṃ kuryād anaśanādikam<br />
07120241 ātmany agnīn samāropya sannyasyāha ṃ mamātmatām<br />
07120243 kāraṇeṣu nyaset samyak saṅghāta ṃ tu yathārhataḥ<br />
07120251 khe khāni vāyau niśvāsāṃs tejaḥsūṣmāṇam ātmavān<br />
07120253 apsv asṛk-śleṣma-pūyāni kṣitau śeṣa ṃ yathodbhavam<br />
07120261 vācam agnau savaktavyām indre śilpa ṃ karāv api<br />
07120263 padāni gatyā vayasi ratyopastha ṃ prajāpatau
07120271 mṛtyau pāyu ṃ visarga ṃ ca yathā-sthāna ṃ vinirdiśet<br />
07120273 dikṣu śrotra ṃ sa-nādena sparśenādhyātmani tvacam<br />
07120281 rūpāṇi cakṣuṣā rājan jyotiṣy abhiniveśayet<br />
07120283 apsu pracetasā jihvā ṃ ghreyair ghrāṇa ṃ kṣitau nyaset<br />
07120291 mano manorathaiś candre buddhi ṃ bodhyai ḥ kavau pare<br />
07120293 karmāṇy adhyātmanā rudre yad-aha ṃ mamatā-kriyā<br />
07120295 sattvena citta ṃ kṣetra-jñe guṇair vaikārika ṃ pare<br />
07120301 apsu kṣitim apo jyotiṣy ado vāyau nabhasy amum<br />
07120303 kūṭasthe tac ca mahati tad avyakte’kṣare ca tat<br />
07120311 ity akṣaratayātmāna ṃ cin-mātram avaśeṣitam<br />
07120313 jñātvādvayo’tha viramed dagdha-yonir ivānalaḥ<br />
0713001 śrī-nārada uvāca<br />
07130011 kalpas tv eva ṃ parivrajya deha-mātrāvaśeṣitaḥ<br />
07130013 grāmaika-rātra-vidhinā nirapekṣaś caren mahīm<br />
07130021 bibhṛyād yady asau vāsa ḥ kaupīnācchādana ṃ param<br />
07130023 tyakta ṃ na liṅgād daṇḍāder anyat kiñcid anāpadi<br />
07130031 eka eva cared bhikṣur ātmārāmo’napāśrayaḥ<br />
07130033 sarva-bhūta-suhṛc-chānto nārāyaṇa-parāyaṇaḥ<br />
07130041 paśyed ātmany ado viśva ṃ pare sad-asato’vyaye<br />
07130043 ātmāna ṃ ca para ṃ brahma sarvatra sad-asan-maye<br />
07130051 supti-prabodhayo ḥ sandhāv ātmano gatim ātma-dṛk<br />
07130053 paśyan bandha ṃ ca mokṣa ṃ ca māyā-mātra ṃ na vastutaḥ<br />
07130061 nābhinanded dhruva ṃ mṛtyum adhruva ṃ vāsya jīvitam<br />
07130063 kāla ṃ para ṃ pratīkṣeta bhūtānā ṃ prabhavāpyayam<br />
07130071 nāsac-chāstreṣu sajjeta nopajīveta jīvikām<br />
07130073 vāda-vādāṃs tyajet tarkān pakṣa ṃ kaṃca na saṃśrayet<br />
07130081 na śiṣyān anubadhnīta granthān naivābhyased bahūn<br />
07130083 na vyākhyām upayuñjīta nārambhān ārabhet kvacit<br />
07130091 na yater āśrama ḥ prāyo dharma-hetur mahātmanaḥ<br />
07130093 śāntasya sama-cittasya bibhṛyād uta vā tyajet<br />
07130101 avyakta-liṅgo vyaktārtho manīṣy unmatta-bālavat<br />
07130103 kavir mūkavad ātmāna ṃ sa dṛṣṭyā darśayen nṛṇām<br />
07130111 atrāpy udāharantīmam itihāsa ṃ purātanam<br />
07130113 prahrādasya ca saṃvāda ṃ muner ājagarasya ca<br />
07130121 ta ṃ śayāna ṃ dharopasthe kāveryā ṃ sahya-sānuni<br />
07130123 rajas-valais tanū-deśair nigūḍhāmala-tejasam<br />
07130131 dadarśa lokān vicaran loka-tattva-vivitsayā<br />
07130133 vṛto’mātyai ḥ katipayai ḥ prahrādo bhagavat-priyaḥ<br />
07130141 karmaṇākṛtibhir vācā liṅgair varṇāśramādibhiḥ<br />
07130143 na vidanti janā ya ṃ vai so’sāv iti na veti ca<br />
07130151 ta ṃ natvābhyarcya vidhivat pādayo ḥ śirasā spṛśan<br />
07130153 vivitsur idam aprākṣīn mahā-bhāgavato’suraḥ<br />
07130161 bibharṣi kāya ṃ pīvāna ṃ sodyamo bhogavān yathā<br />
07130163 vitta ṃ caivodyamavatā ṃ bhogo vittavatām iha<br />
07130165 bhoginā ṃ khalu deho’ya ṃ pīvā bhavati nānyathā<br />
07130171 na te śayānasya nirudyamasya brahman nu hārtho yata eva bhogaḥ<br />
07130173 abhogino’ya ṃ tava vipra deha ḥ pīvā yatas tad vada na ḥ kṣama ṃ cet<br />
07130181 kavi ḥ kalpo nipuṇa-dṛk citra-priya-katha ḥ samaḥ<br />
07130183 lokasya kurvata ḥ karma śeṣe tad-vīkṣitāpi vā<br />
0713019 śrī-nārada uvāca<br />
07130191 sa ittha ṃ daitya-patinā paripṛṣṭo mahā-muniḥ<br />
07130193 smayamānas tam abhyāha tad-vāg-amṛta-yantritaḥ<br />
0713020 śrī-brāhmaṇa uvāca<br />
07130201 vededam asura-śreṣṭha bhavān nanv ārya-sammataḥ<br />
07130203 īhoparamayor nṝṇā ṃ padāny adhyātma-cakṣuṣā<br />
07130211 yasya nārāyaṇo devo bhagavān hṛd-gata ḥ sadā<br />
07130213 bhaktyā kevalayājñāna ṃ dhunoti dhvāntam arkavat<br />
07130221 tathāpi brūmahe praśnāṃs tava rājan yathā-śrutam<br />
07130223 sambhāṣaṇīyo hi bhavān ātmana ḥ śuddhim icchatā<br />
07130231 tṛṣṇayā bhava-vāhinyā yogyai ḥ kāmair apūryayā<br />
07130233 karmāṇi kāryamāṇo’ha ṃ nānā-yoniṣu yojitaḥ<br />
07130241 yadṛcchayā lokam ima ṃ prāpita ḥ karmabhir bhraman<br />
07130243 svargāpavargayor dvāra ṃ tiraścā ṃ punar asya ca<br />
07130251 tatrāpi dam-patīnā ṃ ca sukhāyānyāpanuttaye
07130253 karmāṇi kurvatā ṃ dṛṣṭvā nivṛtto’smi viparyayam<br />
07130261 sukham asyātmano rūpa ṃ sarvehoparatis tanuḥ<br />
07130263 manaḥ-saṃsparśajān dṛṣṭvā bhogān svapsyāmi saṃviśan<br />
07130271 ity etad ātmana ḥ svārtha ṃ santa ṃ vismṛtya vai pumān<br />
07130273 vicitrām asati dvaite ghorām āpnoti saṃsṛtim<br />
07130281 jala ṃ tad-udbhavaiś channa ṃ hitvājño jala-kāmyayā<br />
07130283 mṛgatṛṣṇām upādhāvet tathānyatrārtha-dṛk svataḥ<br />
07130291 dehādibhir daiva-tantrair ātmana ḥ sukham īhataḥ<br />
07130293 duḥkhātyaya ṃ cānīśasya kriyā moghā ḥ kṛtā ḥ kṛtāḥ<br />
07130301 ādhyātmikādibhir duḥkhair avimuktasya karhicit<br />
07130303 martyasya kṛcchropanatair arthai ḥ kāmai ḥ kriyeta kim<br />
07130311 paśyāmi dhaninā ṃ kleśa ṃ lubdhānām ajitātmanām<br />
07130313 bhayād alabdha-nidrāṇā ṃ sarvato’bhiviśaṅkinām<br />
07130321 rājataś caurata ḥ śatro ḥ sva-janāt paśu-pakṣitaḥ<br />
07130323 arthibhya ḥ kālata ḥ svasmān nitya ṃ prāṇārthavad bhayam<br />
07130331 śoka-moha-bhaya-krodha- rāga-klaibya-śramādayaḥ<br />
07130333 yan-mūlā ḥ syur nṛṇā ṃ jahyāt spṛhā ṃ prāṇārthayor budhaḥ<br />
07130341 madhukāra-mahā-sarpau loke’smin no gurūttamau<br />
07130343 vairāgya ṃ paritoṣa ṃ ca prāptā yac-chikṣayā vayam<br />
07130351 virāga ḥ sarva-kāmebhya ḥ śikṣito me madhu-vratāt<br />
07130353 kṛcchrāpta ṃ madhuvad vitta ṃ hatvāpy anyo haret patim<br />
07130361 anīha ḥ parituṣṭātmā yadṛcchopanatād aham<br />
07130363 no cec chaye bahv-ahāni mahāhir iva sattvavān<br />
07130371 kvacid alpa ṃ kvacid bhūri bhuñje’nna ṃ svādv asvādu vā<br />
07130373 kvacid bhūri guṇopeta ṃ guṇa-hīnam uta kvacit<br />
07130381 śraddhayopahṛta ṃ kvāpi kadācin māna-varjitam<br />
07130383 bhuñje bhuktvātha kasmiṃś cid divā nakta ṃ yadṛcchayā<br />
07130391 kṣauma ṃ dukūlam ajina ṃ cīra ṃ valkalam eva vā<br />
07130393 vase’nyad api samprāpta ṃ diṣṭa-bhuk tuṣṭa-dhīr aham<br />
07130401 kvacic chaye dharopasthe tṛṇa-parṇāśma-bhasmasu<br />
07130403 kvacit prāsāda-paryaṅke kaśipau vā parecchayā<br />
07130411 kvacit snāto’nuliptāṅga ḥ suvāsā ḥ sragvy alaṅkṛtaḥ<br />
07130413 rathebhāśvaiś care kvāpi dig-vāsā grahavad vibho<br />
07130421 nāha ṃ ninde na ca staumi sva-bhāva-viṣama ṃ janam<br />
07130423 eteṣā ṃ śreya āśāse utaikātmya ṃ mahātmani<br />
07130431 vikalpa ṃ juhuyāc cittau tā ṃ manasy artha-vibhrame<br />
07130433 mano vaikārike hutvā ta ṃ māyāyā ṃ juhoty anu<br />
07130441 ātmānubhūtau tā ṃ māyā ṃ juhuyāt satya-d ṛṅ muniḥ<br />
07130443 tato nirīho viramet svānubhūty-ātmani sthitaḥ<br />
07130451 svātma-vṛtta ṃ mayettha ṃ te suguptam api varṇitam<br />
07130453 vyapeta ṃ loka-śāstrābhyā ṃ bhavān hi bhagavat-paraḥ<br />
0713046 śrī-nārada uvāca<br />
07130461 dharma ṃ pāramahaṃsya ṃ vai mune ḥ śrutvāsureśvaraḥ<br />
07130463 pūjayitvā tata ḥ prīta āmantrya prayayau gṛham<br />
0714001 śrī-yudhiṣṭhira uvāca<br />
07140011 gṛhastha etā ṃ padavī ṃ vidhinā yena cāñjasā<br />
07140013 yāyād deva-ṛṣe brūhi mādṛśo gṛha-mūḍha-dhīḥ<br />
0714002 śrī-nārada uvāca<br />
07140021 gṛheṣv avasthito rājan kriyā ḥ kurvan yathocitāḥ<br />
07140023 vāsudevārpaṇa ṃ sākṣād upāsīta mahā-munīn<br />
07140031 śṛṇvan bhagavato’bhīkṣṇam avatāra-kathāmṛtam<br />
07140033 śraddadhāno yathā-kālam upaśānta-janāvṛtaḥ<br />
07140041 sat-saṅgāc chanakai ḥ saṅgam ātma-jāyātmajādiṣu<br />
07140043 vimuñcen mucyamāneṣu svaya ṃ svapnavad utthitaḥ<br />
07140051 yāvad-artham upāsīno dehe gehe ca paṇḍitaḥ<br />
07140053 virakto raktavat tatra nṛ-loke naratā ṃ nyaset<br />
07140061 jñātaya ḥ pitarau putrā bhrātara ḥ suhṛdo’pare<br />
07140063 yad vadanti yad icchanti cānumodeta nirmamaḥ<br />
07140071 divya ṃ bhauma ṃ cāntarīkṣa ṃ vittam acyuta-nirmitam<br />
07140073 tat sarvam upayuñjāna etat kuryāt svato budhaḥ<br />
07140081 yāvad bhriyeta jaṭhara ṃ tāvat svatva ṃ hi dehinām<br />
07140083 adhika ṃ yo’bhimanyeta sa steno daṇḍam arhati<br />
07140091 mṛgoṣṭra-khara-markākhu- sarīsṛp khaga-makṣikāḥ<br />
07140093 ātmana ḥ putravat paśyet tair eṣām antara ṃ kiyat
07140101 tri-varga ṃ nātikṛcchreṇa bhajeta gṛha-medhy api<br />
07140103 yathā-deśa ṃ yathā-kāla ṃ yāvad-daivopapāditam<br />
07140111 āśvāghānte’vasāyibhya ḥ kāmān saṃvibhajed yathā<br />
07140113 apy ekām ātmano dārā ṃ nṛṇā ṃ svatva-graho yataḥ<br />
07140121 jahyād yad-arthe svān prāṇān hanyād vā pitara ṃ gurum<br />
07140123 tasyā ṃ svatva ṃ striyā ṃ jahyād yas tena hy ajito jitaḥ<br />
07140131 kṛmi-viḍ-bhasma-niṣṭhānta ṃ kveda ṃ tuccha ṃ kalevaram<br />
07140133 kva tadīya-ratir bhāryā kvāyam ātmā nabhaś-chadiḥ<br />
07140141 siddhair yajñāvaśiṣṭārthai ḥ kalpayed vṛttim ātmanaḥ<br />
07140143 śeṣe svatva ṃ tyajan prājña ḥ padavī ṃ mahatām iyāt<br />
07140151 devān ṛṣīn nṛ-bhūtāni pitṝn ātmānam anvaham<br />
07140153 sva-vṛttyāgata-vittena yajeta puruṣa ṃ pṛthak<br />
07140161 yarhy ātmano’dhikārādyā ḥ sarvā ḥ syur yajña-sampadaḥ<br />
07140163 vaitānikena vidhinā agni-hotrādinā yajet<br />
07140171 na hy agni-mukhato’ya ṃ vai bhagavān sarva-yajña-bhuk<br />
07140173 ijyeta haviṣā rājan yathā vipra-mukhe hutaiḥ<br />
07140181 tasmād brāhmaṇa-deveṣu martyādiṣu yathārhataḥ<br />
07140183 tais tai ḥ kāmair yajasvaina ṃ kṣetra-jña ṃ brāhmaṇān anu<br />
07140191 kuryād apara-pakṣīya ṃ māsi prauṣṭha-pade dvijaḥ<br />
07140193 śrāddha ṃ pitror yathā-vitta ṃ tad-bandhūnā ṃ ca vittavān<br />
07140201 ayane viṣuve kuryād vyatīpāte dina-kṣaye<br />
07140203 candrādityoparāge ca dvādaśyā ṃ śravaṇeṣu ca<br />
07140211 tṛtīyāyā ṃ śukla-pakṣe navamyām atha kārtike<br />
07140213 catasṛṣv apy aṣṭakāsu hemante śiśire tathā<br />
07140221 māghe ca sita-saptamyā ṃ maghā-rākā-samāgame<br />
07140223 rākayā cānumatyā ca māsarkṣāṇi yutāny api<br />
07140231 dvādaśyām anurādhā syāc chravaṇas tisra uttarāḥ<br />
07140233 tisṛṣv ekādaśī vāsu janmarkṣa-śroṇa-yoga-yuk<br />
07140241 ta ete śreyasa ḥ kālā nṝṇā ṃ śreyo-vivardhanāḥ<br />
07140243 kuryāt sarvātmanaiteṣu śreyo’mogha ṃ tad-āyuṣaḥ<br />
07140251 eṣu snāna ṃ japo homo vrata ṃ deva-dvijārcanam<br />
07140253 pitṛ-deva-nṛ-bhūtebhyo yad datta ṃ tad dhy anaśvaram<br />
07140261 saṃskāra-kālo jāyāyā apatyasyātmanas tathā<br />
07140263 preta-saṃsthā mṛtāhaś ca karmaṇy abhyudaye nṛpa<br />
07140271 atha deśān pravakṣyāmi dharmādi-śreya-āvahān<br />
07140273 sa vai puṇyatamo deśa ḥ sat-pātra ṃ yatra labhyate<br />
07140281 bimba ṃ bhagavato yatra sarvam etac carācaram<br />
07140283 yatra ha brāhmaṇa-kula ṃ tapo-vidyā-dayānvitam<br />
07140291 yatra yatra harer arcā sa deśa ḥ śreyasā ṃ padam<br />
07140293 yatra gaṅgādayo nadya ḥ purāṇeṣu ca viśrutāḥ<br />
07140301 sarāṃsi puṣkarādīni kṣetrāṇy arhāśritāny uta<br />
07140303 kurukṣetra ṃ gaya-śira ḥ prayāga ḥ pulahāśramaḥ<br />
07140311 naimiṣa ṃ phālguna ṃ setu ḥ prabhāso’tha kuśa-sthalī<br />
07140313 vārāṇasī madhu-purī pampā bindu-saras tathā<br />
07140321 nārāyaṇāśramo nandā sītā-rāmāśramādayaḥ<br />
07140323 sarve kulācalā rājan mahendra-malayādayaḥ<br />
07140331 ete puṇyatamā deśā harer arcāśritāś ca ye<br />
07140333 etān deśān niṣeveta śreyas-kāmo hy abhīkṣṇaśaḥ<br />
07140335 dharmo hy atrehita ḥ puṃsā ṃ sahasrādhi-phalodayaḥ<br />
07140341 pātra ṃ tv atra nirukta ṃ vai kavibhi ḥ pātra-vittamaiḥ<br />
07140343 harir evaika urvīśa yan-maya ṃ vai carācaram<br />
07140351 devarṣy-arhatsu vai satsu tatra brahmātmajādiṣu<br />
07140353 rājan yad agra-pūjāyā ṃ mata ḥ pātratayācyutaḥ<br />
07140361 jīva-rāśibhir ākīrṇa aṇḍa-kośāṅghripo mahān<br />
07140363 tan-mūlatvād acyutejyā sarva-jīvātma-tarpaṇam<br />
07140371 purāṇy anena sṛṣṭāni nṛ-tiryag-ṛṣi-devatāḥ<br />
07140373 śete jīvena rūpeṇa pureṣu puruṣo hy asau<br />
07140381 teṣv eva bhagavān rājaṃs tāratamyena vartate<br />
07140383 tasmāt pātra ṃ hi puruṣo yāvān ātmā yatheyate<br />
07140391 dṛṣṭvā teṣā ṃ mitho nṛṇām avajñānātmatā ṃ nṛpa<br />
07140393 tretādiṣu harer arcā kriyāyai kavibhi ḥ kṛtā<br />
07140401 tato’rcāyā ṃ hari ṃ kecit saṃśraddhāya saparyayā<br />
07140403 upāsata upāstāpi nārthadā puruṣa-dviṣām<br />
07140411 puruṣeṣv api rājendra supātra ṃ brāhmaṇa ṃ viduḥ
07140413 tapasā vidyayā tuṣṭyā dhatte veda ṃ hares tanum<br />
07140421 nanv asya brāhmaṇā rājan kṛṣṇasya jagad-ātmanaḥ<br />
07140423 punanta ḥ pāda-rajasā tri-lokī ṃ daivata ṃ mahat<br />
0715001 śrī-nārada uvāca<br />
07150011 karma-niṣṭhā dvijā ḥ kecit tapo-niṣṭhā nṛpāpare<br />
07150013 svādhyāye’nye pravacane kecana jñāna-yogayoḥ<br />
07150021 jñāna-niṣṭhāya deyāni kavyāny ānantyam icchatā<br />
07150023 daive ca tad-abhāve syād itarebhyo yathārhataḥ<br />
07150031 dvau daive pitṛ-kārye trīn ekaikam ubhayatra vā<br />
07150033 bhojayet susamṛddho’pi śrāddhe kuryān na vistaram<br />
07150041 deśa-kālocita-śraddhā- dravya-pātrārhaṇāni ca<br />
07150043 samyag bhavanti naitāni vistarāt sva-janārpaṇāt<br />
07150051 deśe kāle ca samprāpte muny-anna ṃ hari-daivatam<br />
07150053 śraddhayā vidhivat pātre nyasta ṃ kāmadhug akṣayam<br />
07150061 devarṣi-pitṛ-bhūtebhya ātmane sva-janāya ca<br />
07150063 anna ṃ saṃvibhajan paśyet sarva ṃ tat puruṣātmakam<br />
07150071 na dadyād āmiṣa ṃ śrāddhe na cādyād dharma-tattvavit<br />
07150073 muny-annai ḥ syāt parā prītir yathā na paśu-hiṃsayā<br />
07150081 naitādṛśa ḥ paro dharmo nṛṇā ṃ sad-dharmam icchatām<br />
07150083 nyāso daṇḍasya bhūteṣu mano-vāk-kāyajasya yaḥ<br />
07150091 eke karmamayān yajñān jñānino yajña-vittamāḥ<br />
07150093 ātma-saṃyamane’nīhā juhvati jñāna-dīpite<br />
07150101 dravya-yajñair yakṣyamāṇa ṃ dṛṣṭvā bhūtāni bibhyati<br />
07150103 eṣa mākaruṇo hanyād ataj-jño hy asu-tṛp dhruvam<br />
07150111 tasmād daivopapannena muny-annenāpi dharmavit<br />
07150113 santuṣṭo’har aha ḥ kuryān nitya-naimittikī ḥ kriyāḥ<br />
07150121 vidharma ḥ para-dharmaś ca ābhāsa upamā chalaḥ<br />
07150123 adharma-śākhā ḥ pañcemā dharma-jño’dharmavat tyajet<br />
07150131 dharma-bādho vidharma ḥ syāt para-dharmo’nya-coditaḥ<br />
07150133 upadharmas tu pākhaṇḍo dambho vā śabda-bhic chalaḥ<br />
07150141 yas tv icchayā kṛta ḥ pumbhir ābhāso hy āśramāt pṛthak<br />
07150143 sva-bhāva-vihito dharma ḥ kasya neṣṭa ḥ praśāntaye<br />
07150151 dharmārtham api neheta yātrārtha ṃ vādhano dhanam<br />
07150153 anīhānīhamānasya mahāher iva vṛttidā<br />
07150161 santuṣṭasya nirīhasya svātmārāmasya yat sukham<br />
07150163 kutas tat kāma-lobhena dhāvato’rthehayā diśaḥ<br />
07150171 sadā santuṣṭa-manasa ḥ sarvā ḥ śivamayā diśaḥ<br />
07150173 śarkarā-kaṇṭakādibhyo yathopānat-pada ḥ śivam<br />
07150181 santuṣṭa ḥ kena vā rājan na vartetāpi vāriṇā<br />
07150183 aupasthya-jaihvya-kārpaṇyād gṛha-pālāyate janaḥ<br />
07150191 asantuṣṭasya viprasya tejo vidyā tapo yaśaḥ<br />
07150193 sravantīndriya-laulyena jñāna ṃ caivāvakīryate<br />
07150201 kāmasyānta ṃ hi kṣut-tṛḍbhyā ṃ krodhasyaitat phalodayāt<br />
07150203 jano yāti na lobhasya jitvā bhuktvā diśo bhuvaḥ<br />
07150211 paṇḍitā bahavo rājan bahu-jñā ḥ saṃśaya-cchidaḥ<br />
07150213 sadasas patayo’py eke asantoṣāt patanty adhaḥ<br />
07150221 asaṅkalpāj jayet kāma ṃ krodha ṃ kāma-vivarjanāt<br />
07150223 arthānarthekṣayā lobha ṃ bhaya ṃ tattvāvamarśanāt<br />
07150231 ānvīkṣikyā śoka-mohau dambha ṃ mahad-upāsayā<br />
07150233 yogāntarāyān maunena hiṃsā ṃ kāmādy-anīhayā<br />
07150241 kṛpayā bhūtaja ṃ duḥkha ṃ daiva ṃ jahyāt samādhinā<br />
07150243 ātmaja ṃ yoga-vīryeṇa nidrā ṃ sattva-niṣevayā<br />
07150251 rajas tamaś ca sattvena sattva ṃ copaśamena ca<br />
07150253 etat sarva ṃ gurau bhaktyā puruṣo hy añjasā jayet<br />
07150261 yasya sākṣād bhagavati jñāna-dīpa-prade gurau<br />
07150263 martyāsad-dhī ḥ śruta ṃ tasya sarva ṃ kuñjara-śaucavat<br />
07150271 eṣa vai bhagavān sākṣāt pradhāna-puruṣeśvaraḥ<br />
07150273 yogeśvarair vimṛgyāṅghrir loko ya ṃ manyate naram<br />
07150281 ṣaḍ-varga-saṃyamaikāntā ḥ sarvā niyama-codanāḥ<br />
07150283 tad-antā yadi no yogān āvaheyu ḥ śramāvahāḥ<br />
07150291 yathā vārtādayo hy arthā yogasyārtha ṃ na bibhrati<br />
07150293 anarthāya bhaveyu ḥ sma pūrtam iṣṭa ṃ tathāsataḥ<br />
07150301 yaś citta-vijaye yatta ḥ syān niḥsaṅgo’parigrahaḥ<br />
07150303 eko vivikta-śaraṇo bhikṣur bhaikṣya-mitāśanaḥ
07150311 deśe śucau same rājan saṃsthāpyāsanam ātmanaḥ<br />
07150313 sthira ṃ sukha ṃ sama ṃ tasminn āsītarjv-aṅga om iti<br />
07150321 prāṇāpānau sannirundhyāt pūra-kumbhaka-recakaiḥ<br />
07150323 yāvan manas tyajet kāmān sva-nāsāgra-nirīkṣaṇaḥ<br />
07150331 yato yato niḥsarati mana ḥ kāma-hata ṃ bhramat<br />
07150333 tatas tata upāhṛtya hṛdi rundhyāc chanair budhaḥ<br />
07150341 evam abhyasyataś citta ṃ kālenālpīyasā yateḥ<br />
07150343 aniśa ṃ tasya nirvāṇa ṃ yāty anindhana-vahnivat<br />
07150351 kāmādibhir anāviddha ṃ praśāntākhila-vṛtti yat<br />
07150353 citta ṃ brahma-sukha-spṛṣṭa ṃ naivottiṣṭheta karhicit<br />
07150361 ya ḥ pravrajya gṛhāt pūrva ṃ tri-vargāvapanāt punaḥ<br />
07150363 yadi seveta tān bhikṣu ḥ sa vai vāntāśy apatrapaḥ<br />
07150371 yai ḥ sva-deha ḥ smṛto’nātmā martyo viṭ-kṛmi-bhasmavat<br />
07150373 ta enam ātmasāt kṛtvā ślāghayanti hy asattamāḥ<br />
07150381 gṛhasthasya kriyā-tyāgo vrata-tyāgo vaṭorapi<br />
07150383 tapasvino grāma-sevā bhikṣor indriya-lolatā<br />
07150391 āśramāpasadā hy ete khalv āśrama-viḍambanāḥ<br />
07150393 deva-māyā-vimūḍhāṃs tān upekṣetānukampayā<br />
07150401 ātmāna ṃ ced vijānīyāt para ṃ jñāna-dhutāśayaḥ<br />
07150403 kim icchan kasya vā hetor deha ṃ puṣṇāti lampaṭaḥ<br />
07150411 āhu ḥ śarīra ṃ ratham indriyāṇi<br />
07150412 hayān abhīṣūn mana indriyeśam<br />
07150413 vartmāni mātrā dhiṣaṇā ṃ ca sūtaṃ<br />
07150414 sattva ṃ bṛhad bandhuram īśa-sṛṣṭam<br />
07150421 akṣa ṃ daśa-prāṇam adharma-dharmau<br />
07150422 cakre’bhimāna ṃ rathina ṃ ca jīvam<br />
07150423 dhanur hi tasya praṇava ṃ paṭhanti<br />
07150424 śara ṃ tu jīva ṃ param eva lakṣyam<br />
07150431 rāgo dveṣaś ca lobhaś ca śoka-mohau bhaya ṃ madaḥ<br />
07150433 māno’vamāno’sūyā ca māyā hiṃsā ca matsaraḥ<br />
07150441 raja ḥ pramāda ḥ kṣun-nidrā śatravas tv evam ādayaḥ<br />
07150443 rajas-tamaḥ-prakṛtaya ḥ sattva-prakṛtaya ḥ kvacit<br />
07150451 yāvan nṛ-kāya-ratham ātma-vaśopakalpaṃ<br />
07150452 dhatte gariṣṭha-caraṇārcanayā niśātam<br />
07150453 jñānāsim acyuta-balo dadhad asta-śatruḥ<br />
07150454 svānanda-tuṣṭa upaśānta ida ṃ vijahyāt<br />
07150461 nocet pramattam asad-indriya-vāji-sūtā<br />
07150462 nītvotpatha ṃ viṣaya-dasyuṣu nikṣipanti<br />
07150463 te dasyava ḥ sahaya-sūtam amu ṃ tamo’ndhe<br />
07150464 saṃsāra-kūpa uru-mṛtyu-bhaye kṣipanti<br />
07150471 pravṛtta ṃ ca nivṛtta ṃ ca dvi-vidha ṃ karma vaidikam<br />
07150473 āvartate pravṛttena nivṛttenāśnute’mṛtam<br />
07150481 hiṃsra ṃ dravyamaya ṃ kāmyam agni-hotrādy-aśāntidam<br />
07150483 darśaś ca pūrṇamāsaś ca cāturmāsya ṃ paśu ḥ sutaḥ<br />
07150491 etad iṣṭa ṃ pravṛttākhya ṃ huta ṃ prahutam eva ca<br />
07150493 pūrta ṃ surālayārāma- kūpājīvyādi-lakṣaṇam<br />
07150501 dravya-sūkṣma-vipākaś ca dhūmo rātrir apakṣayaḥ<br />
07150503 ayana ṃ dakṣiṇa ṃ somo darśa oṣadhi-vīrudhaḥ<br />
07150511 anna ṃ reta iti kṣmeśa pitṛ-yāna ṃ punar-bhavaḥ<br />
07150513 ekaikaśyenānupūrva ṃ bhūtvā bhūtveha jāyate<br />
07150521 niṣekādi-śmaśānāntai ḥ saṃskārai ḥ saṃskṛto dvijaḥ<br />
07150523 indriyeṣu kriyā-yajñān jñāna-dīpeṣu juhvati<br />
07150531 indriyāṇi manasy ūrmau vāci vaikārika ṃ manaḥ<br />
07150533 vāca ṃ varṇa-samāmnāye tam oṃkāre svare nyaset<br />
07150535 oṃkāra ṃ bindau nāde ta ṃ ta ṃ tu prāṇe mahaty amum<br />
07150541 agni ḥ sūryo divā prāhṇa ḥ śuklo rākottara ṃ sva-rāṭ<br />
07150543 viśvo’tha taijasa ḥ prājñas turya ātmā samanvayāt<br />
07150551 deva-yānam ida ṃ prāhur bhūtvā bhūtvānupūrvaśaḥ<br />
07150553 ātma-yājy upaśāntātmā hy ātma-stho na nivartate<br />
07150561 ya ete pitṛ-devānām ayane veda-nirmite<br />
07150563 śāstreṇa cakṣuṣā veda jana-stho’pi na muhyati<br />
07150571 ādāv ante janānā ṃ sad bahir anta ḥ parāvaram<br />
07150573 jñāna ṃ jñeya ṃ vaco vācya ṃ tamo jyotis tv aya ṃ svayam<br />
07150581 ābādhito’pi hy ābhāso yathā vastutayā smṛtaḥ
07150583 durghaṭatvād aindriyaka ṃ tadvad artha-vikalpitam<br />
07150591 kṣity-ādīnām ihārthānā ṃ chāyā na katamāpi hi<br />
07150593 na saṅghāto vikāro’pi na pṛtha ṅ nānvito mṛṣā<br />
07150601 dhātavo’vayavitvāc ca tan-mātrāvayavair vinā<br />
07150603 na syur hy asaty avayaviny asann avayavo’ntataḥ<br />
07150611 syāt sādṛśya-bhramas tāvad vikalpe sati vastunaḥ<br />
07150613 jāgrat-svāpau yathā svapne tathā vidhi-niṣedhatā<br />
07150621 bhāvādvaita ṃ kriyādvaita ṃ dravyādvaita ṃ tathātmanaḥ<br />
07150623 vartayan svānubhūtyeha trīn svapnān dhunute muniḥ<br />
07150631 kārya-kāraṇa-vastv-aikya- darśana ṃ paṭa-tantuvat<br />
07150633 avastutvād vikalpasya bhāvādvaita ṃ tad ucyate<br />
07150641 yad brahmaṇi pare sākṣāt sarva-karma-samarpaṇam<br />
07150643 mano-vāk-tanubhi ḥ pārtha kriyādvaita ṃ tad ucyate<br />
07150651 ātma-jāyā-sutādīnām anyeṣā ṃ sarva-dehinām<br />
07150653 yat svārtha-kāmayor aikya ṃ dravyādvaita ṃ tad ucyate<br />
07150661 yad yasya vāniṣiddha ṃ syād yena yatra yato nṛpa<br />
07150663 sa teneheta kāryāṇi naro nānyair anāpadi<br />
07150671 etair anyaiś ca vedoktair vartamāna ḥ sva-karmabhiḥ<br />
07150673 gṛhe’py asya gati ṃ yāyād rājaṃs tad-bhakti-bhā ṅ naraḥ<br />
07150681 yathā hi yūya ṃ nṛpa-deva dustyajād<br />
07150682 āpad-gaṇād uttaratātmana ḥ prabhoḥ<br />
07150683 yat-pāda-paṅkeruha-sevayā bhavān<br />
07150684 ahāraṣīn nirjita-dig-gaja ḥ kratūn<br />
07150691 aha ṃ purābhava ṃ kaścid gandharva upabarhaṇaḥ<br />
07150693 nāmnātīte mahā-kalpe gandharvāṇā ṃ susammataḥ<br />
07150701 rūpa-peśala-mādhurya- saugandhya-priya-darśanaḥ<br />
07150703 strīṇā ṃ priyatamo nitya ṃ matta ḥ sva-pura-lampaṭaḥ<br />
07150711 ekadā deva-satre tu gandharvāpsarasā ṃ gaṇāḥ<br />
07150713 upahūtā viśva-sṛgbhir hari-gāthopagāyane<br />
07150721 aha ṃ ca gāyaṃs tad-vidvān strībhi ḥ parivṛto gataḥ<br />
07150723 jñātvā viśva-sṛjas tan me helana ṃ śepur ojasā<br />
07150725 yāhi tva ṃ śūdratām āśu naṣṭa-śrī ḥ kṛta-helanaḥ<br />
07150731 tāvad dāsyām aha ṃ jajñe tatrāpi brahma-vādinām<br />
07150733 śuśrūṣayānuṣaṅgeṇa prāpto’ha ṃ brahma-putratām<br />
07150741 dharmas te gṛha-medhīyo varṇita ḥ pāpa-nāśanaḥ<br />
07150743 gṛhastho yena padavīm añjasā nyāsinām iyāt<br />
07150751 yūya ṃ nṛ-loke bata bhūri-bhāgā<br />
07150752 loka ṃ punānā munayo’bhiyanti<br />
07150753 yeṣā ṃ gṛhān āvasatīti sākṣād<br />
07150754 gūḍha ṃ para ṃ brahma manuṣya-liṅgam<br />
07150761 sa vā aya ṃ brahma mahad-vimṛgya-<br />
07150762 kaivalya-nirvāṇa-sukhānubhūtiḥ<br />
07150763 priya ḥ suhṛd va ḥ khalu mātuleya<br />
07150764 ātmārhaṇīyo vidhi-kṛd guruś ca<br />
07150771 na yasya sākṣād bhava-padmajādibhī<br />
07150772 rūpa ṃ dhiyā vastutayopavarṇitam<br />
07150773 maunena bhaktyopaśamena pūjitaḥ<br />
07150774 prasīdatām eṣa sa sātvatā ṃ patiḥ<br />
0715078 śrī-śuka uvāca<br />
07150781 iti devarṣiṇā prokta ṃ niśamya bharatarṣabhaḥ<br />
07150783 pūjayām āsa suprīta ḥ kṛṣṇa ṃ ca prema-vihvalaḥ<br />
07150791 kṛṣṇa-pārthāv upāmantrya pūjita ḥ prayayau muniḥ<br />
07150793 śrutvā kṛṣṇa ṃ para ṃ brahma pārtha ḥ parama-vismitaḥ<br />
07150801 iti dākṣāyiṇīnā ṃ te pṛthag vaṃśā prakīrtitāḥ<br />
07150803 devāsura-manuṣyādyā lokā yatra carācarā ḥ<br />
0801001 śrī-rājovāca<br />
08010011 svāyambhuvasyeha guro vaṃśo’ya ṃ vistarāc chrutaḥ<br />
08010013 yatra viśva-sṛjā ṃ sargo manūn anyān vadasva naḥ<br />
08010021 manvantare harer janma karmāṇi ca mahīyasaḥ<br />
08010023 gṛṇanti kavayo brahmaṃs tāni no vada śṛṇvatām<br />
08010031 yad yasminn antare brahman bhagavān viśva-bhāvanaḥ<br />
08010033 kṛtavān kurute kartā hy atīte’nāgate’dya vā<br />
0801004 śrī-ṛṣir uvāca<br />
08010041 manavo’smin vyatītā ḥ ṣa ṭ kalpe svāyambhuvādayaḥ
08010043 ādyas te kathito yatra devādīnā ṃ ca sambhavaḥ<br />
08010051 ākūtyā ṃ devahūtyā ṃ ca duhitros tasya vai manoḥ<br />
08010053 dharma-jñānopadeśārtha ṃ bhagavān putratā ṃ gataḥ<br />
08010061 kṛta ṃ purā bhagavata ḥ kapilasyānuvarṇitam<br />
08010063 ākhyāsye bhagavān yajño yac cakāra kurūdvaha<br />
08010071 virakta ḥ kāma-bhogeṣu śatarūpā-pati ḥ prabhuḥ<br />
08010073 visṛjya rājya ṃ tapase sabhāryo vanam āviśat<br />
08010081 sunandāyā ṃ varṣa-śata ṃ padaikena bhuva ṃ spṛśan<br />
08010083 tapyamānas tapo ghoram idam anvāha bhārata<br />
0801009 śrī-manur uvāca<br />
08010091 yena cetayate viśva ṃ viśva ṃ cetayate na yam<br />
08010093 yo jāgarti śayāne’smin nāya ṃ ta ṃ veda veda saḥ<br />
08010101 ātmāvāsyam ida ṃ viśva ṃ yat kiñcij jagatyā ṃ jagat<br />
08010103 tena tyaktena bhuñjīthā mā gṛdha ḥ kasya svid dhanam<br />
08010111 ya ṃ paśyati na paśyanta ṃ cakṣur yasya na riṣyati<br />
08010113 ta ṃ bhūta-nilaya ṃ deva ṃ suparṇam upadhāvata<br />
08010121 na yasyādy-antau madhya ṃ ca sva ḥ paro nāntara ṃ bahiḥ<br />
08010123 viśvasyāmūni yad yasmād viśva ṃ ca tad ṛta ṃ mahat<br />
08010131 sa viśva-kāya ḥ puru-hūta-īśa ḥ satya ḥ svayaṃ-jyotir aja ḥ purāṇaḥ<br />
08010133 dhatte’sya janmādy-ajayātma-śaktyā tā ṃ vidyayodasya nirīha āste<br />
08010141 athāgre ṛṣaya ḥ karmāṇ- īhante’karma-hetave<br />
08010143 īhamāno hi puruṣa ḥ prāyo’nīhā ṃ prapadyate<br />
08010151 īhate bhagavān īśo na hi tatra visajjate<br />
08010153 ātma-lābhena pūrṇārtho nāvasīdanti ye’nu tam<br />
08010161 tam īhamāna ṃ nirahaṅkṛta ṃ budhaṃ<br />
08010162 nirāśiṣa ṃ pūrṇam ananya-coditam<br />
08010163 nṝn śikṣayanta ṃ nija-vartma-saṃsthitaṃ<br />
08010164 prabhu ṃ prapadye’khila-dharma-bhāvanam<br />
0801017 śrī-śuka uvāca<br />
08010171 iti mantropaniṣada ṃ vyāharanta ṃ samāhitam<br />
08010173 dṛṣṭvāsurā yātudhānā jagdhum abhyadravan kṣudhā<br />
08010181 tāṃs tathāvasitān vīkṣya yajña ḥ sarva-gato hariḥ<br />
08010183 yāmai ḥ parivṛto devair hatvāśāsat tri-viṣṭapam<br />
08010191 svārociṣo dvitīyas tu manur agne ḥ suto’bhavat<br />
08010193 dyumat-suṣeṇa-rociṣmat pramukhās tasya cātmajāḥ<br />
08010201 tatrendro rocanas tv āsīd devāś ca tuṣitādayaḥ<br />
08010203 ūrja-stambhādaya ḥ sapta ṛṣayo brahma-vādinaḥ<br />
08010211 ṛṣes tu vedaśirasas tuṣitā nāma patny abhūt<br />
08010213 tasyā ṃ jajñe tato devo vibhur ity abhiviśrutaḥ<br />
08010221 aṣṭāśīti-sahasrāṇi munayo ye dhṛta-vratāḥ<br />
08010223 anvaśikṣan vrata ṃ tasya kaumāra-brahmacāriṇaḥ<br />
08010231 tṛtīya uttamo nāma priyavrata-suto manuḥ<br />
08010233 pavana ḥ sṛñjayo yajña- hotrādyās tat-sutā nṛpa<br />
08010241 vasiṣṭha-tanayā ḥ sapta ṛṣaya ḥ pramadādayaḥ<br />
08010243 satyā vedaśrutā bhadrā devā indras tu satyajit<br />
08010251 dharmasya sūnṛtāyā ṃ tu bhagavān puruṣottamaḥ<br />
08010253 satyasena iti khyāto jāta ḥ satyavratai ḥ saha<br />
08010261 so’nṛta-vrata-duḥśīlān asato yakṣa-rākṣasān<br />
08010263 bhūta-druho bhūta-gaṇāṃś cāvadhīt satyajit-sakhaḥ<br />
08010271 caturtha uttama-bhrātā manur nāmnā ca tāmasaḥ<br />
08010273 pṛthu ḥ khyātir nara ḥ ketur ity ādyā daśa tat-sutāḥ<br />
08010281 satyakā harayo vīrā devās triśikha īśvaraḥ<br />
08010283 jyotirdhāmādaya ḥ sapta ṛṣayas tāmase’ntare<br />
08010291 devā vaidhṛtayo nāma vidhṛtes tanayā nṛpa<br />
08010293 naṣṭā ḥ kālena yair vedā vidhṛtā ḥ svena tejasā<br />
08010301 tatrāpi jajñe bhagavān hariṇyā ṃ harimedhasaḥ<br />
08010303 harir ity āhṛto yena gajendro mocito grahāt<br />
0801031 śrī-rājovāca<br />
08010311 bādarāyaṇa etat te śrotum icchāmahe vayam<br />
08010313 harir yathā gaja-pati ṃ grāha-grastam amūmucat<br />
08010321 tat-kathāsu mahat puṇya ṃ dhanya ṃ svastyayana ṃ śubham<br />
08010323 yatra yatrottamaśloko bhagavān gīyate hariḥ<br />
0801033 śrī-sūta uvāca<br />
08010331 parīkṣitaiva ṃ sa tu bādarāyaṇiḥ
08010332 prāyopaviṣṭena kathāsu coditaḥ<br />
08010333 uvāca viprā ḥ pratinandya pārthivaṃ<br />
08010334 mudā munīnā ṃ sadasi sma śṛṇvatām<br />
0802001 śrī-śuka uvāca<br />
08020011 āsīd girivaro rājaṃs trikūṭa iti viśrutaḥ<br />
08020013 kṣīrodenāvṛta ḥ śrīmān yojanāyutam ucchritaḥ<br />
08020021 tāvatā vistṛta ḥ paryak tribhi ḥ śṛṅgai ḥ payo-nidhim<br />
08020023 diśa ḥ kha ṃ rocayann āste raupyāyasa-hiraṇmayaiḥ<br />
08020031 anyaiś ca kakubha ḥ sarvā ratna-dhātu-vicitritaiḥ<br />
08020033 nānā-druma-latā-gulmair nirghoṣair nirjharāmbhasām<br />
08020041 sa cāvanijyamānāṅghri ḥ samantāt paya-ūrmibhiḥ<br />
08020043 karoti śyāmalā ṃ bhūmi ṃ harin-marakatāśmabhiḥ<br />
08020051 siddha-cāraṇa-gandharvair vidyādhara-mahoragaiḥ<br />
08020053 kinnarair apsarobhiś ca krīḍadbhir juṣṭa-kandaraḥ<br />
08020061 yatra saṅgīta-sannādair nadad-guham amarṣayā<br />
08020063 abhigarjanti haraya ḥ ślāghina ḥ para-śaṅkayā<br />
08020071 nānāraṇya-paśu-vrāta- saṅkula-droṇy-alaṅkṛtaḥ<br />
08020073 citra-druma-surodyāna- kalakaṇṭha-vihaṅgamaḥ<br />
08020081 sarit-sarobhir acchodai ḥ pulinair maṇi-vālukaiḥ<br />
08020083 deva-strī-majjanāmoda- saurabhāmbv-anilair yutaḥ<br />
08020091 tasya droṇyā ṃ bhagavato varuṇasya mahātmanaḥ<br />
08020093 udyānam ṛtuman nāma ākrīḍa ṃ sura-yoṣitām<br />
08020101 sarvato’laṅkṛta ṃ divyair nitya-puṣpa-phala-drumaiḥ<br />
08020103 mandārai ḥ pārijātaiś ca pāṭalāśoka-campakaiḥ<br />
08020111 cūtai ḥ piyālai ḥ panasair āmrair āmrātakair api<br />
08020113 kramukair nārikelaiś ca kharjūrair bījapūrakaiḥ<br />
08020121 madhukai ḥ śāla-tālaiś ca tamālair asanārjunaiḥ<br />
08020123 ariṣṭoḍumbara-plakṣair vaṭai ḥ kiṃśuka-candanaiḥ<br />
08020131 picumardai ḥ kovidārai ḥ saralai ḥ sura-dārubhiḥ<br />
08020133 drākṣekṣu-rambhā-jambubhir badary-akṣābhayāmalaiḥ<br />
08020141 bilvai ḥ kapitthair jambīrair vṛto bhallātakādibhiḥ<br />
08020143 tasmin sara ḥ suvipula ṃ lasat-kāñcana-paṅkajam<br />
08020151 kumudotpala-kahlāra- śatapatra-śriyorjitam<br />
08020153 matta-ṣaṭ-pada-nirghuṣṭa ṃ śakuntaiś ca kala-svanaiḥ<br />
08020161 haṃsa-kāraṇḍavākīrṇa ṃ cakrāhvai ḥ sārasair api<br />
08020163 jalakukkuṭa-koyaṣṭi- dātyūha-kula-kūjitam<br />
08020171 matsya-kacchapa-sañcāra- calat-padma-rajaḥ-payaḥ<br />
08020173 kadamba-vetasa-nala- nīpa-vañjulakair vṛtam<br />
08020181 kundai ḥ kurubakāśokai ḥ śirīṣai ḥ kūṭajeṅgudaiḥ<br />
08020183 kubjakai ḥ svarṇa-yūthībhir nāga-punnāga-jātibhiḥ<br />
08020191 mallikā-śatapatraiś ca mādhavī-jālakādibhiḥ<br />
08020193 śobhita ṃ tīra-jaiś cānyair nityartubhir ala ṃ drumaiḥ<br />
08020201 tatraikadā tad-giri-kānanāśrayaḥ<br />
08020202 kareṇubhir vāraṇa-yūtha-paś caran<br />
08020203 sakaṇṭaka ṃ kīcaka-veṇu-vetravad<br />
08020204 viśāla-gulma ṃ prarujan vanaspatīn<br />
08020211 yad-gandha-mātrād dharayo gajendrā<br />
08020212 vyāghrādayo vyāla-mṛgā ḥ sakhaḍgāḥ<br />
08020213 mahoragāś cāpi bhayād dravanti<br />
08020214 sagaura-kṛṣṇā ḥ sarabhāś camaryaḥ<br />
08020221 vṛkā varāhā mahiṣarkṣa-śalyā<br />
08020222 gopuccha-śālāvṛka-markaṭāś ca<br />
08020223 anyatra kṣudrā hariṇā ḥ śaśādayaś<br />
08020224 caranty abhītā yad-anugraheṇa<br />
08020231 sa gharma-tapta ḥ karibhi ḥ kareṇubhir<br />
08020232 vṛto madacyut-karabhair anudrutaḥ<br />
08020233 giri ṃ garimṇā parita ḥ prakampayan<br />
08020234 niṣevyamāṇo’likulair madāśanaiḥ<br />
08020241 saro’nila ṃ paṅkaja-reṇu-rūṣitaṃ<br />
08020242 jighran vidūrān mada-vihvalekṣaṇaḥ<br />
08020243 vṛta ḥ sva-yūthena tṛṣārditena tat<br />
08020244 sarovarābhyāsam athāgamad drutam<br />
08020251 vigāhya tasminn amṛtāmbu nirmalaṃ<br />
08020252 hemāravindotpala-reṇu-rūṣitam
08020253 papau nikāma ṃ nija-puṣkaroddhṛtam<br />
08020254 ātmānam adbhi ḥ snapayan gata-klamaḥ<br />
08020261 sa puṣkareṇoddhṛta-śīkarāmbubhir<br />
08020262 nipāyayan saṃsnapayan yathā gṛhī<br />
08020263 ghṛṇī kareṇu ḥ karabhāṃś ca durmado<br />
08020264 nācaṣṭa kṛcchra ṃ kṛpaṇo’ja-māyayā<br />
08020271 ta ṃ tatra kaścin nṛpa daiva-codito<br />
08020272 grāho balīyāṃś caraṇe ruṣāgrahīt<br />
08020273 yadṛcchayaiva ṃ vyasana ṃ gato gajo<br />
08020274 yathā-bala ṃ so’tibalo vicakrame<br />
08020281 tathātura ṃ yūtha-pati ṃ kareṇavo<br />
08020282 vikṛṣyamāṇa ṃ tarasā balīyasā<br />
08020283 vicukruśur dīna-dhiyo’pare gajāḥ<br />
08020284 pārṣṇi-grahās tārayitu ṃ na cāśakan<br />
08020291 niyudhyator evam ibhendra-nakrayor<br />
08020292 vikarṣator antarato bahir mithaḥ<br />
08020293 samā ḥ sahasra ṃ vyagaman mahī-pate<br />
08020294 saprāṇayoś citram amaṃsatāmarāḥ<br />
08020301 tato gajendrasya mano-balaujasāṃ<br />
08020302 kālena dīrgheṇa mahān abhūd vyayaḥ<br />
08020303 vikṛṣyamāṇasya jale’vasīdato<br />
08020304 viparyayo’bhūt sakala ṃ jalaukasaḥ<br />
08020311 ittha ṃ gajendra ḥ sa yadāpa saṅkaṭaṃ<br />
08020312 prāṇasya dehī vivaśo yadṛcchayā<br />
08020313 apārayann ātma-vimokṣaṇe ciraṃ<br />
08020314 dadhyāv imā ṃ buddhim athābhyapadyata<br />
08020321 na mām ime jñātaya ātura ṃ gajāḥ<br />
08020322 kuta ḥ kariṇya ḥ prabhavanti mocitum<br />
08020323 grāheṇa pāśena vidhātur āvṛto<br />
08020341 ’py aha ṃ ca ta ṃ yāmi para ṃ parāyaṇam<br />
08020331 ya ḥ kaścaneśo balino’ntakoragāt<br />
08020332 pracaṇḍa-vegād abhidhāvato bhṛśam<br />
08020333 bhīta ṃ prapanna ṃ paripāti yad-bhayān<br />
08020334 mṛtyu ḥ pradhāvaty araṇa ṃ tam īmahi<br />
0803001 śrī-bādarāyaṇir uvāca<br />
08030011 eva ṃ vyavasito buddhyā samādhāya mano hṛdi<br />
08030013 jajāpa parama ṃ jāpya ṃ prāg-janmany anuśikṣitam<br />
0803003 śrī-gajendra uvāca<br />
08030021 o ṃ namo bhagavate tasmai yata etac cid-ātmakam<br />
08030023 puruṣāyādi-bījāya pareśāyābhidhīmahi<br />
08030031 yasminn ida ṃ yataś ceda ṃ yeneda ṃ ya ida ṃ svayam<br />
08030033 yo’smāt parasmāc ca paras ta ṃ prapadye svayambhuvam<br />
08030041 ya ḥ svātmanīda ṃ nija-māyayārpitaṃ<br />
08030042 kvacid vibhāta ṃ kva ca tat tirohitam<br />
08030043 aviddha-dṛk sākṣy ubhaya ṃ tad īkṣate<br />
08030044 sa ātma-mūlo’vatu mā ṃ parāt-paraḥ<br />
08030051 kālena pañcatvam iteṣu kṛtsnaśo<br />
08030052 lokeṣu pāleṣu ca sarva-hetuṣu<br />
08030053 tamas tadāsīd gahana ṃ gabhīraṃ<br />
08030054 yas tasya pāre’bhivirājate vibhuḥ<br />
08030061 na yasya devā ṛṣaya ḥ pada ṃ vidur<br />
08030062 jantu ḥ puna ḥ ko’rhati gantum īritum<br />
08030063 yathā naṭasyākṛtibhir viceṣṭato<br />
08030064 duratyayānukramaṇa ḥ sa māvatu<br />
08030071 didṛkṣavo yasya pada ṃ sumaṅgalaṃ<br />
08030072 vimukta-saṅgā munaya ḥ susādhavaḥ<br />
08030073 caranty aloka-vratam avraṇa ṃ vane<br />
08030074 bhūtātma-bhūtā ḥ suhṛda ḥ sa me gatiḥ<br />
08030081 na vidyate yasya ca janma karma vā<br />
08030082 na nāma-rūpe guṇa-doṣa eva vā<br />
08030083 tathāpi lokāpyaya-sambhavāya yaḥ<br />
08030084 sva-māyayā tāny anukālam ṛcchati<br />
08030091 tasmai nama ḥ pareśāya brahmaṇe’nanta-śaktaye<br />
08030093 arūpāyoru-rūpāya nama āścarya-karmaṇe
08030101 nama ātma-pradīpāya sākṣiṇe paramātmane<br />
08030103 namo girā ṃ vidūrāya manasaś cetasām api<br />
08030111 sattvena pratilabhyāya naiṣkarmyeṇa vipaścitā<br />
08030113 nama ḥ kaivalya-nāthāya nirvāṇa-sukha-saṃvide<br />
08030121 nama ḥ śāntāya ghorāya mūḍhāya guṇa-dharmiṇe<br />
08030123 nirviśeṣāya sāmyāya namo jñāna-ghanāya ca<br />
08030131 kṣetra-jñāya namas tubhya ṃ sarvādhyakṣāya sākṣiṇe<br />
08030133 puruṣāyātma-mūlāya mūla-prakṛtaye namaḥ<br />
08030141 sarvendriya-guṇa-draṣṭre sarva-pratyaya-hetave<br />
08030143 asatā cchāyayoktāya sad-ābhāsāya te namaḥ<br />
08030151 namo namas te’khila-kāraṇāya<br />
08030152 niṣkāraṇāyādbhuta-kāraṇāya<br />
08030153 sarvāgamāmnāya-mahārṇavāya<br />
08030154 namo’pavargāya parāyaṇāya<br />
08030161 guṇāraṇi-cchanna-cid-uṣmapāya<br />
08030162 tat-kṣobha-visphūrjita-mānasāya<br />
08030163 naiṣkarmya-bhāvena vivarjitāgama-<br />
08030164 svayaṃ-prakāśāya namas karomi<br />
08030171 mādṛk prapanna-paśu-pāśa-vimokṣaṇāya<br />
08030172 muktāya bhūri-karuṇāya namo’layāya<br />
08030173 svāṃśena sarva-tanu-bhṛn-manasi pratīta-<br />
08030174 pratyag-dṛśe bhagavate bṛhate namas te<br />
08030181 ātmātma-jāpta-gṛha-vitta-janeṣu saktair<br />
08030182 duṣprāpaṇāya guṇa-saṅga-vivarjitāya<br />
08030183 muktātmabhi ḥ sva-hṛdaye paribhāvitāya<br />
08030184 jñānātmane bhagavate nama īśvarāya<br />
08030191 ya ṃ dharma-kāmārtha-vimukti-kāmā<br />
08030192 bhajanta iṣṭā ṃ gatim āpnuvanti<br />
08030193 ki ṃ cāśiṣo rāty api deham avyayaṃ<br />
08030194 karotu me’dabhra-dayo vimokṣaṇam<br />
08030201 ekāntino yasya na kañcanārthaṃ<br />
08030202 vāñchanti ye vai bhagavat-prapannāḥ<br />
08030203 aty-adbhuta ṃ tac-carita ṃ sumaṅgalaṃ<br />
08030204 gāyanta ānanda-samudra-magnāḥ<br />
08030211 tam akṣara ṃ brahma para ṃ pareśam<br />
08030212 avyaktam ādhyātmika-yoga-gamyam<br />
08030213 atīndriya ṃ sūkṣmam ivātidūram<br />
08030214 anantam ādya ṃ paripūrṇam īḍe<br />
08030221 yasya brahmādayo devā vedā lokāś carācarāḥ<br />
08030223 nāma-rūpa-vibhedena phalgvyā ca kalayā kṛtāḥ<br />
08030231 yathārciṣo’gne ḥ savitur gabhastayo<br />
08030232 niryānti saṃyānty asakṛt sva-rociṣaḥ<br />
08030233 tathā yato’ya ṃ guṇa-sampravāho<br />
08030234 buddhir mana ḥ khāni śarīra-sargāḥ<br />
08030241 sa vai na devāsura-martya-tiryaṅ<br />
08030242 na strī na ṣaṇḍho na pumān na jantuḥ<br />
08030243 nāya ṃ guṇa ḥ karma na san na cāsan<br />
08030244 niṣedha-śeṣo jayatād aśeṣaḥ<br />
08030251 jijīviṣe nāham ihāmuyā kim<br />
08030252 antar bahiś cāvṛtayebha-yonyā<br />
08030253 icchāmi kālena na yasya viplavas<br />
08030254 tasyātma-lokāvaraṇasya mokṣam<br />
08030261 so’ha ṃ viśva-sṛja ṃ viśvam aviśva ṃ viśva-vedasam<br />
08030263 viśvātmānam aja ṃ brahma praṇato’smi para ṃ padam<br />
08030271 yoga-randhita-karmāṇo hṛdi yoga-vibhāvite<br />
08030273 yogino ya ṃ prapaśyanti yogeśa ṃ ta ṃ nato’smy aham<br />
08030281 namo namas tubhyam asahya-vega-<br />
08030282 śakti-trayāyākhila-dhī-guṇāya<br />
08030283 prapanna-pālāya duranta-śaktaye<br />
08030284 kad-indriyāṇām anavāpya-vartmane<br />
08030291 nāya ṃ veda svam ātmāna ṃ yac-chaktyāhaṃ-dhiyā hatam<br />
08030293 ta ṃ duratyaya-māhātmya ṃ bhagavantam ito’smy aham<br />
0803030 śrī-śuka uvāca<br />
08030301 eva ṃ gajendram upavarṇita-nirviśeṣaṃ
08030302 brahmādayo vividha-liṅga-bhidābhimānāḥ<br />
08030303 naite yadopasasṛpur nikhilātmakatvāt<br />
08030304 tatrākhilāmara-mayo harir āvirāsīt<br />
08030311 ta ṃ tadvad ārtam upalabhya jagan-nivāsaḥ<br />
08030312 stotra ṃ niśamya divijai ḥ saha saṃstuvadbhiḥ<br />
08030313 chandomayena garuḍena samuhyamānaś<br />
08030314 cakrāyudho’bhyagamad āśu yato gajendraḥ<br />
08030321 so’ntaḥ-sarasy urubalena gṛhīta ārto<br />
08030322 dṛṣṭvā garutmati hari ṃ kha upātta-cakram<br />
08030323 utkṣipya sāmbuja-kara ṃ giram āha kṛcchrān<br />
08030324 nārāyaṇākhila-guro bhagavan namas te<br />
08030331 ta ṃ vīkṣya pīḍitam aja ḥ sahasāvatīrya<br />
08030332 sa-grāham āśu sarasa ḥ kṛpayojjahāra<br />
08030333 grāhād vipāṭita-mukhād ariṇā gajendraṃ<br />
08030334 saṃpaśyatā ṃ harir amūmucad ucchriyāṇām<br />
0804001 śrī-śuka uvāca<br />
08040011 tadā devarṣi-gandharvā brahmeśāna-purogamāḥ<br />
08040013 mumucu ḥ kusumāsāra ṃ śaṃsanta ḥ karma tad dhareḥ<br />
08040021 nedur dundubhayo divyā gandharvā nanṛtur jaguḥ<br />
08040023 ṛṣayaś cāraṇā ḥ siddhās tuṣṭuvu ḥ puruṣottamam<br />
08040031 yo’sau grāha ḥ sa vai sadya ḥ paramāścarya-rūpa-dhṛk<br />
08040033 mukto devala-śāpena hūhūr gandharva-sattamaḥ<br />
08040041 praṇamya śirasādhīśam uttama-ślokam avyayam<br />
08040043 agāyata yaśo-dhāma kīrtanya-guṇa-sat-katham<br />
08040051 so’nukampita īśena parikramya praṇamya tam<br />
08040053 lokasya paśyato loka ṃ svam agān mukta-kilbiṣaḥ<br />
08040061 gajendro bhagavat-sparśād vimukto’jñāna-bandhanāt<br />
08040063 prāpto bhagavato rūpa ṃ pīta-vāsāś catur-bhujaḥ<br />
08040071 sa vai pūrvam abhūd rājā pāṇḍyo draviḍa-sattamaḥ<br />
08040073 indradyumna iti khyāto viṣṇu-vrata-parāyaṇaḥ<br />
08040081 sa ekadārādhana-kāla ātmavān<br />
08040082 gṛhīta-mauna-vrata īśvara ṃ harim<br />
08040083 jaṭā-dharas tāpasa āpluto’cyutaṃ<br />
08040084 samarcayām āsa kulācalāśramaḥ<br />
08040091 yadṛcchayā tatra mahā-yaśā muniḥ<br />
08040092 samāgamac chiṣya-gaṇai ḥ pariśritaḥ<br />
08040093 ta ṃ vīkṣya tūṣṇīm akṛtārhaṇādikaṃ<br />
08040094 rahasy upāsīnam ṛṣiś cukopa ha<br />
08040101 tasmā ima ṃ śāpam adād asādhur<br />
08040102 aya ṃ durātmākṛta-buddhir adya<br />
08040103 viprāvamantā viśatā ṃ tamisraṃ<br />
08040104 yathā gaja ḥ stabdha-mati ḥ sa eva<br />
0804011 śrī-śuka uvāca<br />
08040111 eva ṃ śaptvā gato’gastyo bhagavān nṛpa sānugaḥ<br />
08040113 indradyumno’pi rājarṣir diṣṭa ṃ tad upadhārayan<br />
08040121 āpanna ḥ kauñjarī ṃ yonim ātma-smṛti-vināśinīm<br />
08040123 hary-arcanānubhāvena yad-gajatve’py anusmṛtiḥ<br />
08040131 eva ṃ vimokṣya gaja-yūtha-pam abja-nābhas<br />
08040132 tenāpi pārṣada-gati ṃ gamitena yuktaḥ<br />
08040133 gandharva-siddha-vibudhair upagīyamāna-<br />
08040134 karmādbhuta ṃ sva-bhavana ṃ garuḍāsano’gāt<br />
08040141 etan mahā-rāja taverito mayā<br />
08040142 kṛṣṇānubhāvo gaja-rāja-mokṣaṇam<br />
08040143 svargya ṃ yaśasya ṃ kali-kalmaṣāpahaṃ<br />
08040144 duḥsvapna-nāśa ṃ kuru-varya śṛṇvatām<br />
08040151 yathānukīrtayanty etac chreyas-kāmā dvijātayaḥ<br />
08040152 08040153 śucaya ḥ prātar utthāya duḥsvapnādy-upaśāntaye<br />
08040161 idam āha hari ḥ prīto gajendra ṃ kuru-sattama<br />
08040154 08040163 śṛṇvatā ṃ sarva-bhūtānā ṃ sarva-bhūta-mayo vibhuḥ<br />
0804017 śrī-bhagavān uvāca<br />
08040171 ye mā ṃ tvā ṃ ca saraś ceda ṃ giri-kandara-kānanam<br />
08040173 vetra-kīcaka-veṇūnā ṃ gulmāni sura-pādapān<br />
08040181 śṛṅgāṇīmāni dhiṣṇyāni brahmaṇo me śivasya ca<br />
08040183 kṣīroda ṃ me priya ṃ dhāma śveta-dvīpa ṃ ca bhāsvaram
08040191 śrīvatsa ṃ kaustubha ṃ mālā ṃ gadā ṃ kaumodakī ṃ mama<br />
08040193 sudarśana ṃ pāñcajanya ṃ suparṇa ṃ patageśvaram<br />
08040201 śeṣa ṃ ca mat-kalā ṃ sūkṣmā ṃ śriya ṃ devī ṃ mad-āśrayām<br />
08040203 brahmāṇa ṃ nāradam ṛṣi ṃ bhava ṃ prahrādam eva ca<br />
08040211 matsya-kūrma-varāhādyair avatārai ḥ kṛtāni me<br />
08040213 karmāṇy ananta-puṇyāni sūrya ṃ soma ṃ hutāśanam<br />
08040221 praṇava ṃ satyam avyakta ṃ go-viprān dharmam avyayam<br />
08040223 dākṣāyaṇīr dharma-patnī ḥ soma-kaśyapayor api<br />
08040231 gaṅgā ṃ sarasvatī ṃ nandā ṃ kālindī ṃ sita-vāraṇam<br />
08040233 dhruva ṃ brahma-ṛṣīn sapta puṇya-ślokāṃś ca mānavān<br />
08040241 utthāyāpara-rātrānte prayatā ḥ susamāhitāḥ<br />
08040243 smaranti mama rūpāṇi mucyante te’ ṃhaso’khilāt<br />
08040251 ye mā ṃ stuvanty anenāṅga pratibudhya niśātyaye<br />
08040253 teṣā ṃ prāṇātyaye cāha ṃ dadāmi vipulā ṃ gatim<br />
0804026 śrī-śuka uvāca<br />
08040261 ity ādiśya hṛṣīkeśa ḥ prādhmāya jalajottamam<br />
08040263 harṣayan vibudhānīkam āruroha khagādhipam<br />
0805001 śrī-śuka uvāca<br />
08050011 rājann uditam etat te hare ḥ karmāgha-nāśanam<br />
08050013 gajendra-mokṣaṇa ṃ puṇya ṃ raivata ṃ tv antara ṃ śṛṇu<br />
08050021 pañcamo raivato nāma manus tāmasa-sodaraḥ<br />
08050023 bali-vindhyādayas tasya sutā hārjuna-pūrvakāḥ<br />
08050031 vibhur indra ḥ sura-gaṇā rājan bhūtarayādayaḥ<br />
08050033 hiraṇyaromā vedaśirā ūrdhvabāhv-ādayo dvijāḥ<br />
08050041 patnī vikuṇṭhā śubhrasya vaikuṇṭhai ḥ sura-sattamaiḥ<br />
08050043 tayo ḥ sva-kalayā jajñe vaikuṇṭho bhagavān svayam<br />
08050051 vaikuṇṭha ḥ kalpito yena loko loka-namaskṛtaḥ<br />
08050053 ramayā prārthyamānena devyā tat-priya-kāmyayā<br />
08050061 tasyānubhāva ḥ kathito guṇāś ca paramodayāḥ<br />
08050063 bhaumān reṇūn sa vimame yo viṣṇor varṇayed guṇān<br />
08050071 ṣaṣṭhaś ca cakṣuṣa ḥ putraś cākṣuṣo nāma vai manu ḥ<br />
08050073 pūru-pūruṣa-sudyumna- pramukhāś cākṣuṣātmajāḥ<br />
08050081 indro mantradrumas tatra devā āpyādayo gaṇāḥ<br />
08050083 munayas tatra vai rājan haviṣmad-vīrakādayaḥ<br />
08050091 tatrāpi devasambhūtyā ṃ vairājasyābhavat sutaḥ<br />
08050093 ajito nāma bhagavān aṃśena jagata ḥ patiḥ<br />
08050101 payodhi ṃ yena nirmathya surāṇā ṃ sādhitā sudhā<br />
08050103 bhramamāṇo’mbhasi dhṛta ḥ kūrma-rūpeṇa mandaraḥ<br />
0805011 śrī-rājovāca<br />
08050111 yathā bhagavatā brahman mathita ḥ kṣīra-sāgaraḥ<br />
08050113 yad-artha ṃ vā yataś cādri ṃ dadhārāmbucarātmanā<br />
08050121 yathāmṛta ṃ surai ḥ prāpta ṃ ki ṃ cānyad abhavat tataḥ<br />
08050123 etad bhagavata ḥ karma vadasva paramādbhutam<br />
08050131 tvayā saṅkathyamānena mahimnā sātvatā ṃ pateḥ<br />
08050133 nātitṛpyati me citta ṃ sucira ṃ tāpa-tāpitam<br />
0805014 śrī-sūta uvāca<br />
08050141 sampṛṣṭo bhagavān eva ṃ dvaipāyana-suto dvijāḥ<br />
08050143 abhinandya harer vīryam abhyācaṣṭu ṃ pracakrame<br />
0805015 śrī-śuka uvāca<br />
08050151 yadā yuddhe’surair devā badhyamānā ḥ śitāyudhaiḥ<br />
08050153 gatāsavo nipatitā nottiṣṭheran sma bhūriśaḥ<br />
08050161 yadā durvāsa ḥ śāpena sendrā lokās trayo nṛpa<br />
08050163 niḥśrīkāś cābhavaṃs tatra neśur ijyādaya ḥ kriyāḥ<br />
08050171 niśāmyaitat sura-gaṇā mahendra-varuṇādayaḥ<br />
08050173 nādhyagacchan svaya ṃ mantrair mantrayanto viniścitam<br />
08050181 tato brahma-sabhā ṃ jagmur meror mūrdhani sarvaśaḥ<br />
08050183 sarva ṃ vijñāpayā ṃ cakru ḥ praṇatā ḥ parameṣṭhine<br />
08050191 sa vilokyendra-vāyv-ādīn niḥsattvān vigata-prabhān<br />
08050193 lokān amaṅgala-prāyān asurān ayathā vibhuḥ<br />
08050201 samāhitena manasā saṃsmaran puruṣa ṃ param<br />
08050203 uvācotphulla-vadano devān sa bhagavān paraḥ<br />
08050211 aha ṃ bhavo yūyam atho’surādayo<br />
08050212 manuṣya-tiryag-druma-gharma-jātayaḥ<br />
08050213 yasyāvatārāṃśa-kalā-visarjitā
08050214 vrajāma sarve śaraṇa ṃ tam avyayam<br />
08050221 na yasya vadhyo na ca rakṣaṇīyo<br />
08050222 nopekṣaṇīyādaraṇīya-pakṣaḥ<br />
08050223 tathāpi sarga-sthiti-saṃyamārthaṃ<br />
08050224 dhatte rajaḥ-sattva-tamāṃsi kāle<br />
08050231 aya ṃ ca tasya sthiti-pālana-kṣaṇaḥ<br />
08050232 sattva ṃ juṣāṇasya bhavāya dehinām<br />
08050233 tasmād vrajāma ḥ śaraṇa ṃ jagad-guruṃ<br />
08050234 svānā ṃ sa no dhāsyati śa ṃ sura-priyaḥ<br />
0805024 śrī-śuka uvāca<br />
08050241 ity ābhāṣya surān vedhā ḥ saha devair arindama<br />
08050243 ajitasya pada ṃ sākṣāj jagāma tamasa ḥ param<br />
08050251 tatrādṛṣṭa-svarūpāya śruta-pūrvāya vai prabhuḥ<br />
08050253 stutim abrūta daivībhir gīrbhis tv avahitendriyaḥ<br />
0805026 śrī-brahmovāca<br />
08050261 avikriya ṃ satyam anantam ādyaṃ<br />
08050262 guhā-śaya ṃ niṣkalam apratarkyam<br />
08050263 mano-'grayāna ṃ vacasāniruktaṃ<br />
08050264 namāmahe deva-vara ṃ vareṇyam<br />
08050271 vipaścita ṃ prāṇa-mano-dhiyātmanām<br />
08050272 arthendriyābhāsam anidram avraṇam<br />
08050273 chāyātapau yatra na gṛdhra-pakṣau<br />
08050274 tam akṣara ṃ kha ṃ tri-yuga ṃ vrajāmahe<br />
08050281 ajasya cakra ṃ tv ajayeryamāṇaṃ<br />
08050282 manomaya ṃ pañcadaśāram āśu<br />
08050283 tri-nābhi vidyuc-calam aṣṭa-nemi<br />
08050284 yad-akṣam āhus tam ṛta ṃ prapadye<br />
08050291 ya eka-varṇa ṃ tamasa ḥ para ṃ tad<br />
08050292 alokam avyaktam ananta-pāram<br />
08050293 āsā ṃ cakāropasuparṇam enam<br />
08050294 upāsate yoga-rathena dhīrāḥ<br />
08050301 na yasya kaścātititarti māyāṃ<br />
08050302 yayā jano muhyati veda nārtham<br />
08050303 ta ṃ nirjitātmātma-guṇa ṃ pareśaṃ<br />
08050304 namāma bhūteṣu sama ṃ carantam<br />
08050311 ime vaya ṃ yat-priyayaiva tanvā<br />
08050312 sattvena sṛṣṭā bahir-antar-āviḥ<br />
08050313 gati ṃ na sūkṣmām ṛṣayaś ca vidmahe<br />
08050314 kuto’surādyā itara-pradhānāḥ<br />
08050321 pādau mahīya ṃ sva-kṛtaiva yasya<br />
08050322 catur-vidho yatra hi bhūta-sargaḥ<br />
08050323 sa vai mahā-pūruṣa ātma-tantraḥ<br />
08050324 prasīdatā ṃ brahma mahā-vibhūtiḥ<br />
08050331 ambhas tu yad-reta udāra-vīryaṃ<br />
08050332 sidhyanti jīvanty uta vardhamānāḥ<br />
08050333 lokā yato’thākhila-loka-pālāḥ<br />
08050334 prasīdatā ṃ na ḥ sa mahā-vibhūtiḥ<br />
08050341 soma ṃ mano yasya samāmananti<br />
08050342 divaukasā ṃ yo balam andha āyuḥ<br />
08050343 īśo nagānā ṃ prajana ḥ prajānāṃ<br />
08050344 prasīdatā ṃ na ḥ sa mahā-vibhūtiḥ<br />
08050351 agnir mukha ṃ yasya tu jāta-vedā<br />
08050352 jāta ḥ kriyā-kāṇḍa-nimitta-janmā<br />
08050353 antaḥ-samudre’nupacan sva-dhātūn<br />
08050354 prasīdatā ṃ na ḥ sa mahā-vibhūtiḥ<br />
08050361 yac-cakṣur āsīt taraṇir deva-yānaṃ<br />
08050362 trayīmayo brahmaṇa eṣa dhiṣṇyam<br />
08050363 dvāra ṃ ca mukter amṛta ṃ ca mṛtyuḥ<br />
08050364 prasīdatā ṃ na ḥ sa mahā-vibhūtiḥ<br />
08050371 prāṇād abhūd yasya carācarāṇāṃ<br />
08050372 prāṇa ḥ saho balam ojaś ca vāyuḥ<br />
08050373 anvāsma samrājam ivānugā vayaṃ<br />
08050374 prasīdatā ṃ na ḥ sa mahā-vibhūtiḥ<br />
08050381 śrotrād diśo yasya hṛdaś<br />
ca khāni
08050382 prajajñire kha ṃ puruṣasya nābhyāḥ<br />
08050383 prāṇendriyātmāsu-śarīra-ketaḥ<br />
08050384 prasīdatā ṃ na ḥ sa mahā-vibhūtiḥ<br />
08050391 balān mahendras tri-daśā ḥ prasādān<br />
08050392 manyor girīśo dhiṣaṇād viriñcaḥ<br />
08050393 khebhyas tu chandāṃsy ṛṣayo meḍhrata ḥ kaḥ<br />
08050394 prasīdatā ṃ na ḥ sa mahā-vibhūtiḥ<br />
08050401 śrīr vakṣasa ḥ pitaraś chāyayāsan<br />
08050402 dharma ḥ stanād itara ḥ pṛṣṭhato’bhūt<br />
08050403 dyaur yasya śīrṣṇo’psaraso vihārāt<br />
08050404 prasīdatā ṃ na ḥ sa mahā-vibhūtiḥ<br />
08050411 vipro mukhād brahma ca yasya guhyaṃ<br />
08050412 rājanya āsīd bhujayor bala ṃ ca<br />
08050413 ūrvor vi ḍ ojo’ ṅghrir aveda-śūdrau<br />
08050414 prasīdatā ṃ na ḥ sa mahā-vibhūtiḥ<br />
08050421 lobho’dharāt prītir upary abhūd dyutir<br />
08050422 nasta ḥ paśavya ḥ sparśena kāmaḥ<br />
08050423 bhruvor yama ḥ pakṣma-bhavas tu kālaḥ<br />
08050424 prasīdatā ṃ na ḥ sa mahā-vibhūtiḥ<br />
08050431 dravya ṃ vaya ḥ karma guṇān viśeṣaṃ<br />
08050432 yad-yogamāyā-vihitān vadanti<br />
08050433 yad durvibhāvya ṃ prabudhāpabādhaṃ<br />
08050434 prasīdatā ṃ na ḥ sa mahā-vibhūtiḥ<br />
08050441 namo’stu tasmā upaśānta-śaktaye<br />
08050442 svārājya-lābha-pratipūritātmane<br />
08050443 guṇeṣu māyā-raciteṣu vṛttibhir<br />
08050444 na sajjamānāya nabhasvad-ūtaye<br />
08050451 sa tva ṃ no darśayātmānam asmat-karaṇa-gocaram<br />
08050453 prapannānā ṃ didṛkṣūṇā ṃ sasmita ṃ te mukhāmbujam<br />
08050461 tais tai ḥ svecchā-bhūtai rūpai ḥ kāle kāle svaya ṃ vibho<br />
08050463 karma durviṣaha ṃ yan no bhagavāṃs tat karoti hi<br />
08050471 kleśa-bhūry-alpa-sārāṇi karmāṇi viphalāni vā<br />
08050473 dehinā ṃ viṣayārtānā ṃ na tathaivārpita ṃ tvayi<br />
08050481 nāvama ḥ karma-kalpo’pi viphalāyeśvarārpitaḥ<br />
08050483 kalpate puruṣasyaiva sa hy ātmā dayito hitaḥ<br />
08050491 yathā hi skandha-śākhānā ṃ taror mūlāvasecanam<br />
08050493 evam ārādhana ṃ viṣṇo ḥ sarveṣām ātmanaś ca hi<br />
08050501 namas tubhyam anantāya durvitarkyātma-karmaṇe<br />
08050503 nirguṇāya guṇeśāya sattva-sthāya ca sāmpratam<br />
0806001 śrī-śuka uvāca<br />
08060011 eva ṃ stuta ḥ sura-gaṇair bhagavān harir īśvaraḥ<br />
08060013 teṣām āvirabhūd rājan sahasrārkodaya-dyutiḥ<br />
08060021 tenaiva sahasā sarve devā ḥ pratihatekṣaṇāḥ<br />
08060023 nāpaśyan kha ṃ diśa ḥ kṣauṇīm ātmāna ṃ ca kuto vibhum<br />
08060031 viriñco bhagavān dṛṣṭvā saha śarveṇa tā ṃ tanum<br />
08060033 svacchā ṃ marakata-śyāmā ṃ kañja-garbhāruṇekṣaṇām<br />
08060041 tapta-hemāvadātena lasat-kauśeya-vāsasā<br />
08060043 prasanna-cāru-sarvāṅgī ṃ sumukhī ṃ sundara-bhruvam<br />
08060051 mahā-maṇi-kirīṭena keyūrābhyā ṃ ca bhūṣitām<br />
08060053 karṇābharaṇa-nirbhāta- kapola-śrī-mukhāmbujām<br />
08060061 kāñcīkalāpa-valaya- hāra-nūpura-śobhitām<br />
08060063 kaustubhābharaṇā ṃ lakṣmī ṃ bibhratī ṃ vana-mālinīm<br />
08060071 sudarśanādibhi ḥ svāstrair mūrtimadbhir upāsitām<br />
08060073 tuṣṭāva deva-pravara ḥ saśarva ḥ puruṣa ṃ param<br />
08060075 sarvāmara-gaṇai ḥ sāka ṃ sarvāṅgair avani ṃ gataiḥ<br />
0806008 śrī-brahmovāca<br />
08060081 ajāta-janma-sthiti-saṃyamāyā-<br />
08060082 guṇāya nirvāṇa-sukhārṇavāya<br />
08060083 aṇor aṇimne’parigaṇya-dhāmne<br />
08060084 mahānubhāvāya namo namas te<br />
08060091 rūpa ṃ tavaitat puruṣarṣabhejyaṃ<br />
08060092 śreyo’rthibhir vaidika-tāntrikeṇa<br />
08060093 yogena dhāta ḥ saha nas tri-lokān<br />
08060094 paśyāmy amuṣminn<br />
u ha viśva-mūrtau
08060101 tvayy agra āsīt tvayi madhya āsīt<br />
08060102 tvayy anta āsīd idam ātma-tantre<br />
08060103 tvam ādir anto jagato’sya madhyaṃ<br />
08060104 ghaṭasya mṛtsneva para ḥ parasmāt<br />
08060111 tva ṃ māyayātmāśrayayā svayedaṃ<br />
08060112 nirmāya viśva ṃ tad-anupraviṣṭaḥ<br />
08060113 paśyanti yuktā manasā manīṣiṇo<br />
08060114 guṇa-vyavāye’py aguṇa ṃ vipaścitaḥ<br />
08060121 yathāgnim edhasy amṛta ṃ ca goṣu<br />
08060122 bhuvy annam ambūdyamane ca vṛttim<br />
08060123 yogair manuṣyā adhiyanti hi tvāṃ<br />
08060124 guṇeṣu buddhyā kavayo vadanti<br />
08060131 ta ṃ tvā ṃ vaya ṃ nātha samujjihānaṃ<br />
08060132 saroja-nābhāticirepsitārtham<br />
08060133 dṛṣṭvā gatā nirvṛtam adya sarve<br />
08060134 gajā davārtā iva gāṅgam ambhaḥ<br />
08060141 sa tva ṃ vidhatsvākhila-loka-pālā<br />
08060142 vaya ṃ yad arthās tava pāda-mūlam<br />
08060143 samāgatās te bahir-antar-ātman<br />
08060144 ki ṃ vānya-vijñāpyam aśeṣa-sākṣiṇaḥ<br />
08060151 aha ṃ giritraś ca surādayo ye<br />
08060152 dakṣādayo’gner iva ketavas te<br />
08060153 ki ṃ vā vidāmeśa pṛthag-vibhātā<br />
08060154 vidhatsva śa ṃ no dvija-deva-mantram<br />
0806016 śrī-śuka uvāca<br />
08060161 eva ṃ viriñcādibhir īḍitas tad<br />
08060162 vijñāya teṣā ṃ hṛdaya ṃ yathaiva<br />
08060163 jagāda jīmūta-gabhīrayā girā<br />
08060164 baddhāñjalīn saṃvṛta-sarva-kārakān<br />
08060171 eka eveśvaras tasmin sura-kārye sureśvaraḥ<br />
08060173 vihartu-kāmas tān āha samudronmathanādibhiḥ<br />
0806018 śrī-bhagavān uvāca<br />
08060181 hanta brahmann aho śambho he devā mama bhāṣitam<br />
08060183 śṛṇutāvahitā ḥ sarve śreyo va ḥ syād yathā surāḥ<br />
08060191 yāta dānava-daiteyais tāvat sandhir vidhīyatām<br />
08060193 kālenānugṛhītais tair yāvad vo bhava ātmanaḥ<br />
08060201 arayo’pi hi sandheyā ḥ sati kāryārtha-gaurave<br />
08060203 ahi-mūṣikavad devā hy arthasya padavī ṃ gataiḥ<br />
08060211 amṛtotpādane yatna ḥ kriyatām avilambitam<br />
08060213 yasya pītasya vai jantur mṛtyu-grasto’maro bhavet<br />
08060221 kṣiptvā kṣīrodadhau sarvā vīrut-tṛṇa-latauṣadhīḥ<br />
08060223 manthāna ṃ mandara ṃ kṛtvā netra ṃ kṛtvā tu vāsukim<br />
08060231 sahāyena mayā devā nirmanthadhvam atandritāḥ<br />
08060233 kleśa-bhājo bhaviṣyanti daityā yūya ṃ phala-grahāḥ<br />
08060241 yūya ṃ tad anumodadhva ṃ yad icchanty asurā ḥ surāḥ<br />
08060243 na saṃrambheṇa sidhyanti sarvārthā ḥ sāntvayā yathā<br />
08060251 na bhetavya ṃ kālakūṭād viṣāj jaladhi-sambhavāt<br />
08060253 lobha ḥ kāryo na vo jātu roṣa ḥ kāmas tu vastuṣu<br />
0806026 śrī-śuka uvāca<br />
08060261 iti devān samādiśya bhagavān puruṣottamaḥ<br />
08060263 teṣām antardadhe rājan svacchanda-gatir īśvaraḥ<br />
08060271 atha tasmai bhagavate namaskṛtya pitāmahaḥ<br />
08060273 bhavaś ca jagmatu ḥ sva ṃ sva ṃ dhāmopeyur bali ṃ surāḥ<br />
08060281 dṛṣṭvārīn apy asaṃyattān jāta-kṣobhān sva-nāyakān<br />
08060283 nyaṣedhad daitya-rā ṭ ślokya ḥ sandhi-vigraha-kālavit<br />
08060291 te vairocanim āsīna ṃ gupta ṃ cāsura-yūtha-paiḥ<br />
08060293 śriyā paramayā juṣṭa ṃ jitāśeṣam upāgaman<br />
08060301 mahendra ḥ ślakṣṇayā vācā sāntvayitvā mahā-matiḥ<br />
08060303 abhyabhāṣata tat sarva ṃ śikṣita ṃ puruṣottamāt<br />
08060311 tat tv arocata daityasya tatrānye ye’surādhipāḥ<br />
08060313 śambaro’riṣṭanemiś ca ye ca tripura-vāsinaḥ<br />
08060321 tato devāsurā ḥ kṛtvā saṃvida ṃ kṛta-sauhṛdāḥ<br />
08060323 udyama ṃ parama ṃ cakrur amṛtārthe parantapa<br />
08060331 tatas te mandara-girim ojasotpāṭya durmadāḥ
08060333 nadanta udadhi ṃ ninyu ḥ śaktā ḥ parigha-bāhavaḥ<br />
08060341 dūra-bhārodvaha-śrāntā ḥ śakra-vairocanādayaḥ<br />
08060343 apārayantas ta ṃ voḍhu ṃ vivaśā vijahu ḥ pathi<br />
08060351 nipatan sa giris tatra bahūn amara-dānavān<br />
08060353 cūrṇayām āsa mahatā bhāreṇa kanakācalaḥ<br />
08060361 tāṃs tathā bhagna-manaso bhagna-bāhūru-kandharān<br />
08060363 vijñāya bhagavāṃs tatra babhūva garuḍa-dhvajaḥ<br />
08060371 giri-pāta-viniṣpiṣṭān vilokyāmara-dānavān<br />
08060373 īkṣayā jīvayām āsa nirjarān nirvraṇān yathā<br />
08060381 giri ṃ cāropya garuḍe hastenaikena līlayā<br />
08060383 āruhya prayayāv abdhi ṃ surāsura-gaṇair vṛtaḥ<br />
08060391 avaropya giri ṃ skandhāt suparṇa ḥ patatā ṃ varaḥ<br />
08060393 yayau jalānta utsṛjya hariṇā sa visarjitaḥ<br />
0807001 śrī-śuka uvāca<br />
08070011 te nāga-rājam āmantrya phala-bhāgena vāsukim<br />
08070013 parivīya girau tasmin netram abdhi ṃ mudānvitāḥ<br />
08070021 ārebhire surā yattā amṛtārthe kurūdvaha<br />
08070023 hari ḥ purastāj jagṛhe pūrva ṃ devās tato’bhavan<br />
08080031 tan naicchan daitya-patayo mahā-puruṣa-ceṣṭitam<br />
08080033 na gṛhṇīmo vaya ṃ puccham aher aṅgam amaṅgalam<br />
08070041 svādhyāya-śruta-sampannā ḥ prakhyātā janma-karmabhiḥ<br />
08070043 iti tūṣṇī ṃ sthitān daityān vilokya puruṣottamaḥ<br />
08070045 smayamāno visṛjyāgra ṃ puccha ṃ jagrāha sāmaraḥ<br />
08070061 kṛta-sthāna-vibhāgās ta eva ṃ kaśyapa-nandanāḥ<br />
08070063 mamanthu ḥ parama ṃ yattā amṛtārtha ṃ payo-nidhim<br />
08070071 mathyamāne’rṇave so’drir anādhāro hy apo’viśat<br />
08070073 dhriyamāṇo’pi balibhir gauravāt pāṇḍu-nandana<br />
08070081 te sunirviṇṇa-manasa ḥ parimlāna-mukha-śriyaḥ<br />
08070083 āsan sva-pauruṣe naṣṭe daivenātibalīyasā<br />
08070091 vilokya vighneśa-vidhi ṃ tadeśvaro<br />
08070092 duranta-vīryo’vitathābhisandhiḥ<br />
08070093 kṛtvā vapu ḥ kacchapam adbhuta ṃ mahat<br />
08070094 praviśya toya ṃ girim ujjahāra<br />
08070101 tam utthita ṃ vīkṣya kulācala ṃ punaḥ<br />
08070102 samudyatā nirmathitu ṃ surāsurāḥ<br />
08070103 dadhāra pṛṣṭhena sa lakṣa-yojana-<br />
08070104 prastāriṇā dvīpa ivāparo mahān<br />
08070111 surāsurendrair bhuja-vīrya-vepitaṃ<br />
08070112 paribhramanta ṃ girim aṅga pṛṣṭhataḥ<br />
08070113 bibhrat tad-āvartanam ādi-kacchapo<br />
08070114 mene’ ṅga-kaṇḍūyanam aprameyaḥ<br />
08070121 tathāsurān āviśad āsureṇa<br />
08070122 rūpeṇa teṣā ṃ bala-vīryam īrayan<br />
08070123 uddīpayan deva-gaṇāṃś ca viṣṇur<br />
08070124 daivena nāgendram abodha-rūpaḥ<br />
08070131 upary agendra ṃ giri-rā ḍ ivānya<br />
08070132 ākramya hastena sahasra-bāhuḥ<br />
08070133 tasthau divi brahma-bhavendra-mukhyair<br />
08070134 abhiṣṭuvadbhi ḥ sumano-'bhivṛṣṭaḥ<br />
08070141 upary adhaś cātmani gotra-netrayoḥ<br />
08070142 pareṇa te prāviśatā samedhitāḥ<br />
08070143 mamanthur abdhi ṃ tarasā madotkaṭā<br />
08070144 mahādriṇā kṣobhita-nakra-cakram<br />
08070151 ahīndra-sāhasra-kaṭhora-dṛṅ-mukha-<br />
08070152 śvāsāgni-dhūmāhata-varcaso’surāḥ<br />
08070153 pauloma-kāleya-balīlvalādayo<br />
08070154 davāgni-dagdhā ḥ saralā ivābhavan<br />
08070161 devāṃś ca tac-chvāsa-śikhā-hata-prabhān<br />
08070162 dhūmrāmbara-srag-vara-kañcukānanān<br />
08070163 samabhyavarṣan bhagavad-vaśā ghanā<br />
08070164 vavu ḥ samudrormy-upagūḍha-vāyavaḥ<br />
08070171 mathyamānāt tathā sindhor devāsura-varūtha-paiḥ<br />
08070173 yadā sudhā na jāyeta nirmamanthājita ḥ svayam<br />
08070181 megha-śyāma ḥ kanaka-paridhi ḥ karṇa-vidyota-vidyun
08070182 mūrdhni bhrājad-vilulita-kaca ḥ srag-dharo rakta-netraḥ<br />
08070183 jaitrair dorbhir jagad-abhaya-dair dandaśūka ṃ gṛhītvā<br />
08070184 mathnan mathnā pratigirir ivāśobhatātho dhṛtādriḥ<br />
08070191 nirmathyamānād udadher abhūd viṣaṃ<br />
08070192 maholbaṇa ṃ hālahalāhvam agrataḥ<br />
08070193 sambhrānta-mīnonmakarāhi-kacchapāt<br />
08070194 timi-dvipa-grāha-timiṅgilākulāt<br />
08070201 tad ugra-vega ṃ diśi diśy upary adho<br />
08070202 visarpad utsarpad asahyam aprati<br />
08070203 bhītā ḥ prajā dudruvur aṅga seśvarā<br />
08070204 arakṣyamāṇā ḥ śaraṇa ṃ sadāśivam<br />
08070211 vilokya ta ṃ deva-vara ṃ tri-lokyā<br />
08070212 bhavāya devyābhimata ṃ munīnām<br />
08070213 āsīnam adrāv apavarga-hetos<br />
08070214 tapo juṣāṇa ṃ stutibhi ḥ praṇemuḥ<br />
0807022 śrī-prajāpataya ūcuḥ<br />
08070221 deva-deva mahā-deva bhūtātman bhūta-bhāvana<br />
08070223 trāhi na ḥ śaraṇāpannāṃs trailokya-dahanād viṣāt<br />
08070231 tvam eka ḥ sarva-jagata īśvaro bandha-mokṣayo<br />
ḥ<br />
08070233 ta ṃ tvām arcanti kuśalā ḥ prapannārti-hara ṃ gurum<br />
08070241 guṇa-mayyā sva-śaktyāsya sarga-sthity-apyayān vibho<br />
08070243 dhatse yadā sva-dṛg bhūman brahma-viṣṇu-śivābhidhām<br />
08070251 tva ṃ brahma parama ṃ guhya ṃ sad-asad-bhāva-bhāvanam<br />
08070253 nānā-śaktibhir ābhātas tvam ātmā jagad-īśvaraḥ<br />
08070261 tva ṃ śabda-yonir jagad-ādir ātmā<br />
08070262 prāṇendriya-dravya-guṇa ḥ svabhāvaḥ<br />
08070263 kāla ḥ kratu ḥ satyam ṛta ṃ ca dharmas<br />
08070264 tvayy akṣara ṃ yat tri-vṛd-āmananti<br />
08070271 agnir mukha ṃ te’khila-devatātmā<br />
08070272 kṣiti ṃ vidur loka-bhavāṅghri-paṅkajam<br />
08070273 kāla ṃ gati ṃ te’khila-devatātmano<br />
08070274 diśaś ca karṇau rasana ṃ jaleśam<br />
08070281 nābhir nabhas te śvasana ṃ nabhasvān<br />
08070282 sūryaś ca cakṣūṃṣi jala ṃ sma retaḥ<br />
08070283 parāvarātmāśrayaṇa ṃ tavātmā<br />
08070284 somo mano dyaur bhagavan śiras te<br />
08070291 kukṣi ḥ samudrā girayo’sthi-saṅghā<br />
08070292 romāṇi sarvauṣadhi-vīrudhas te<br />
08070293 chandāṃsi sākṣāt tava sapta dhātavas<br />
08070294 trayī-mayātman hṛdaya ṃ sarva-dharmaḥ<br />
08070301 mukhāni pañcopaniṣadas taveśa<br />
08070302 yais triṃśad-aṣṭottara-mantra-vargaḥ<br />
08070303 yat tac chivākhya ṃ paramātma-tattvaṃ<br />
08070304 deva svayaṃ-jyotir avasthitis te<br />
08070311 chāyā tv adharmormiṣu yair visargo<br />
08070312 netra-traya ṃ sattva-rajas-tamāṃsi<br />
08070313 sāṅkhyātmana ḥ śāstra-kṛtas tavekṣā<br />
08070314 chandomayo deva ṛṣi ḥ purāṇaḥ<br />
08070321 na te giri-trākhila-loka-pāla-<br />
08070322 viriñca-vaikuṇṭha-surendra-gamyam<br />
08070323 jyoti ḥ para ṃ yatra rajas tamaś ca<br />
08070324 sattva ṃ na yad brahma nirasta-bhedam<br />
08070331 kāmādhvara-tripura-kālagarādy-aneka-<br />
08070332 bhūta-druha ḥ kṣapayata ḥ stutaye na tat te<br />
08070333 yas tv anta-kāla idam ātma-kṛta ṃ sva-netra-<br />
08070334 vahni-sphuliṅga-śikhayā bhasita ṃ na veda<br />
08070341 ye tv ātma-rāma-gurubhir hṛdi cintitāṅghri-<br />
08070342 dvandva ṃ carantam umayā tapasābhitaptam<br />
08070343 katthanta ugra-paruṣa ṃ nirata ṃ śmaśāne<br />
08070344 te nūnam ūtim avidaṃs tava hāta-lajjāḥ<br />
08070351 tat tasya te sad-asato ḥ parata ḥ parasya<br />
08070352 nāñja ḥ svarūpa-gamane prabhavanti bhūmnaḥ<br />
08070353 brahmādaya ḥ kim uta saṃstavane vaya ṃ tu<br />
08070354 tat-sarga-sarga-viṣayā<br />
api śakti-mātram
08070361 etat para ṃ prapaśyāmo na para ṃ te maheśvara<br />
08070363 mṛḍanāya hi lokasya vyaktis te’vyakta-karmaṇaḥ<br />
0807037 śrī-śuka uvāca<br />
08070371 tad-vīkṣya vyasana ṃ tāsā ṃ kṛpayā bhṛśa-pīḍitaḥ<br />
08070373 sarva-bhūta-suhṛd deva idam āha satī ṃ priyām<br />
0807038 śrī-śiva uvāca<br />
08070381 aho bata bhavāny etat prajānā ṃ paśya vaiśasam<br />
08070383 kṣīroda-mathanodbhūtāt kālakūṭād upasthitam<br />
08070391 āsā ṃ prāṇa-parīpsūnā ṃ vidheyam abhaya ṃ hi me<br />
08070393 etāvān hi prabhor artho yad dīna-paripālanam<br />
08070401 prāṇai ḥ svai ḥ prāṇina ḥ pānti sādhava ḥ kṣaṇa-bhaṅguraiḥ<br />
08070403 baddha-vaireṣu bhūteṣu mohiteṣv ātma-māyayā<br />
08070411 puṃsa ḥ kṛpayato bhadre sarvātmā prīyate hariḥ<br />
08070413 prīte harau bhagavati prīye’ha ṃ sacarācaraḥ<br />
08070415 tasmād ida ṃ gara ṃ bhuñje prajānā ṃ svastir astu me<br />
0807042 śrī-śuka uvāca<br />
08070421 evam āmantrya bhagavān bhavānī ṃ viśva-bhāvanaḥ<br />
08070423 tad viṣa ṃ jagdhum ārebhe prabhāva-jñānvamodata<br />
08070431 tata ḥ karatalī-kṛtya vyāpi hālāhala ṃ viṣam<br />
08070433 abhakṣayan mahā-deva ḥ kṛpayā bhūta-bhāvanaḥ<br />
08070441 tasyāpi darśayām āsa sva-vīrya ṃ jala-kalmaṣaḥ<br />
08070443 yac cakāra gale nīla ṃ tac ca sādhor vibhūṣaṇam<br />
08070451 tapyante loka-tāpena sādhava ḥ prāyaśo janāḥ<br />
08070453 paramārādhana ṃ tad dhi puruṣasyākhilātmanaḥ<br />
08070461 niśamya karma tac chambhor deva-devasya mīḍhuṣaḥ<br />
08070463 prajā dākṣāyaṇī brahmā vaikuṇṭhaś ca śaśaṃsire<br />
08070471 praskanna ṃ pibata ḥ pāṇer yat kiñcij jagṛhu ḥ sma tat<br />
08070473 vṛścikāhi-viṣauṣadhyo dandaśūkāś ca ye’pare<br />
0808001 śrī-śuka uvāca<br />
08080011 pīte gare vṛṣāṅkeṇa prītās te’mara-dānavāḥ<br />
08080013 mamanthus tarasā sindhu ṃ havirdhānī tato’bhavat<br />
08080021 tām agni-hotrīm ṛṣayo jagṛhur brahma-vādinaḥ<br />
08080023 yajñasya deva-yānasya medhyāya haviṣe nṛpa<br />
08080031 tata uccaiḥśravā nāma hayo’bhūc candra-pāṇḍuraḥ<br />
08080033 tasmin bali ḥ spṛhā ṃ cakre nendra īśvara-śikṣayā<br />
08080041 tata airāvato nāma vāraṇendro vinirgataḥ<br />
08080043 dantaiś caturbhi ḥ śvetādrer haran bhagavato mahim<br />
[08080051 airāvaṇādayas tv aṣṭau dig-gajā abhavaṃs tataḥ<br />
08080053 abhramu-prabhṛtayo’ ṣṭau ca kariṇyas tv abhavan nṛpa]<br />
08080061 kaustubhākhyam abhūd ratna ṃ padmarāgo mahodadheḥ<br />
08080063 tasmin maṇau spṛhā ṃ cakre vakṣo-'laṅkaraṇe hariḥ<br />
08080071 tato’bhavat pārijāta ḥ sura-loka-vibhūṣaṇam<br />
08080073 pūrayaty arthino yo’rthai ḥ śaśvad bhuvi yathā bhavān<br />
08080081 tataś cāpsaraso jātā niṣka-kaṇṭhya ḥ suvāsasaḥ<br />
08080083 ramaṇya ḥ svargiṇā ṃ valgu- gati-līlāvalokanaiḥ<br />
08080091 tataś cāvirabhūt sākṣāc chrī ramā bhagavat-parā<br />
08080093 rañjayantī diśa ḥ kāntyā vidyut saudāmanī yathā<br />
08080101 tasyā ṃ cakru ḥ spṛhā ṃ sarve sasurāsura-mānavāḥ<br />
08080103 rūpaudārya-vayo-varṇa- mahimākṣipta-cetasaḥ<br />
08080111 tasyā āsanam āninye mahendro mahad-adbhutam<br />
08080113 mūrtimatya ḥ saric-chreṣṭhā hema-kumbhair jala ṃ śuci<br />
08080121 ābhiṣecanikā bhūmir āharat sakalauṣadhīḥ<br />
08080123 gāva ḥ pañca pavitrāṇi vasanto madhu-mādhavau<br />
08080131 ṛṣaya ḥ kalpayā ṃ cakrur ābhiṣeka ṃ yathā-vidhi<br />
08080133 jagur bhadrāṇi gandharvā naṭyaś ca nanṛtur jaguḥ<br />
08080141 meghā mṛdaṅga-paṇava- murajānaka-gomukhān<br />
08080143 vyanādayan śaṅkha-veṇu- vīṇās tumula-niḥsvanān<br />
08080151 tato’bhiṣiṣicur devī ṃ śriya ṃ padma-karā ṃ satīm<br />
08080153 digibhā ḥ pūrṇa-kalaśai ḥ sūkta-vākyair dvijeritaiḥ<br />
08080161 samudra ḥ pīta-kauśeya- vāsasī samupāharat<br />
08080163 varuṇa ḥ sraja ṃ vaijayantī ṃ madhunā matta-ṣaṭpadām<br />
08080171 bhūṣaṇāni vicitrāṇi viśvakarmā prajāpatiḥ<br />
08080173 hāra ṃ sarasvatī padmam ajo nāgāś ca kuṇḍale<br />
08080181 tata ḥ kṛta-svastyayanotpala-srajaṃ
08080182 nadad-dvirephā ṃ parigṛhya pāṇinā<br />
08080183 cacāla vaktra ṃ sukapola-kuṇḍalaṃ<br />
08080184 savrīḍa-hāsa ṃ dadhatī suśobhanam<br />
08080191 stana-dvaya ṃ cātikṛśodarī samaṃ<br />
08080192 nirantara ṃ candana-kuṅkumokṣitam<br />
08080193 tatas tato nūpura-valgu śiñjitair<br />
08080194 visarpatī hema-lateva sā babhau<br />
08080201 vilokayantī niravadyam ātmanaḥ<br />
08080202 pada ṃ dhruva ṃ cāvyabhicāri-sad-guṇam<br />
08080203 gandharva-siddhāsura-yakṣa-cāraṇa-<br />
08080204 traipiṣṭapeyādiṣu nānvavindata<br />
08080211 nūna ṃ tapo yasya na manyu-nirjayo<br />
08080212 jñāna ṃ kvacit tac ca na saṅga-varjitam<br />
08080213 kaścin mahāṃs tasya na kāma-nirjayaḥ<br />
08080214 sa īśvara ḥ ki ṃ parato vyapāśrayaḥ<br />
08080221 dharma ḥ kvacit tatra na bhūta-sauhṛdaṃ<br />
08080222 tyāga ḥ kvacit tatra na mukti-kāraṇam<br />
08080223 vīrya ṃ na puṃso’sty aja-vega-niṣkṛtaṃ<br />
08080224 na hi dvitīyo guṇa-saṅga-varjitaḥ<br />
08080231 kvacic cirāyur na hi śīla-maṅgalaṃ<br />
08080232 kvacit tad apy asti na vedyam āyuṣaḥ<br />
08080233 yatrobhaya ṃ kutra ca so’py amaṅgalaḥ<br />
08080234 sumaṅgala ḥ kaśca na kāṅkṣate hi mām<br />
08080241 eva ṃ vimṛśyāvyabhicāri-sad-guṇair<br />
08080242 vara ṃ nijaikāśrayatayāguṇāśrayam<br />
08080243 vavre vara ṃ sarva-guṇair apekṣitaṃ<br />
08080244 ramā mukunda ṃ nirapekṣam īpsitam<br />
08080251 tasyāṃsa-deśa uśatī ṃ nava-kañja-mālāṃ<br />
08080252 mādyan-madhuvrata-varūtha-giropaghuṣṭām<br />
08080253 tasthau nidhāya nikaṭe tad-ura ḥ sva-dhāma<br />
08080254 savrīḍa-hāsa-vikasan-nayanena yātā<br />
08080261 tasyā ḥ śriyas tri-jagato janako jananyā<br />
08080262 vakṣo nivāsam akarot parama ṃ vibhūteḥ<br />
08080263 śrī ḥ svā ḥ prajā ḥ sakaruṇena nirīkṣaṇena<br />
08080264 yatra sthitaidhayata sādhipatīṃs tri-lokān<br />
08080271 śaṅkha-tūrya-mṛdaṅgānā ṃ vāditrāṇā ṃ pṛthu ḥ svanaḥ<br />
08080273 devānugānā ṃ sastrīṇā ṃ nṛtyatā ṃ gāyatām abhūt<br />
08080281 brahma-rudrāṅgiro-mukhyā ḥ sarve viśva-sṛjo vibhum<br />
08080283 īḍire’vitathair mantrais tal-liṅgai ḥ puṣpa-varṣiṇaḥ<br />
08080291 śriyāvalokitā devā ḥ saprajāpataya ḥ prajāḥ<br />
08080293 śīlādi-guṇa-sampannā lebhire nirvṛti ṃ parām<br />
08080301 niḥsattvā lolupā rājan nirudyogā gata-trapāḥ<br />
08080303 yadā copekṣitā lakṣmyā babhūvur daitya-dānavāḥ<br />
08080311 athāsīd vāruṇī devī kanyā kamala-locanā<br />
08080313 asurā jagṛhus tā ṃ vai harer anumatena te<br />
08080321 athodadher mathyamānāt kāśyapair amṛtārthibhiḥ<br />
08080323 udatiṣṭhan mahārāja puruṣa ḥ paramādbhutaḥ<br />
08080331 dīrgha-pīvara-dor-daṇḍa ḥ kambu-grīvo’ruṇekṣaṇaḥ<br />
08080333 śyāmalas taruṇa ḥ sragvī sarvābharaṇa-bhūṣitaḥ<br />
08080341 pīta-vāsā mahoraska ḥ sumṛṣṭa-maṇi-kuṇḍalaḥ<br />
08080343 snigdha-kuñcita-keśānta- subhaga ḥ siṃha-vikramaḥ<br />
08080351 amṛtāpūrṇa-kalasa ṃ bibhrad valaya-bhūṣitaḥ<br />
08080353 sa vai bhagavata ḥ sākṣād viṣṇor aṃśāṃśa-sambhavaḥ<br />
08080361 dhanvantarir iti khyāta āyur-veda-dṛg ijya-bhāk<br />
08080363 tam ālokyāsurā ḥ sarve kalasa ṃ cāmṛtābhṛtam<br />
08080371 lipsanta ḥ sarva-vastūni kalasa ṃ tarasāharan<br />
08080373 nīyamāne’surais tasmin kalase’mṛta-bhājane<br />
08080381 viṣaṇṇa-manaso devā hari ṃ śaraṇam āyayuḥ<br />
08080383 iti tad-dainyam ālokya bhagavān bhṛtya-kāma-kṛt<br />
08080385 mā khidyata mitho’rtha ṃ va ḥ sādhayiṣye sva-māyayā<br />
08080391 mitha ḥ kalir abhūt teṣā ṃ tad-arthe tarṣa-cetasām<br />
08080393 aha ṃ pūrvam aha ṃ pūrva ṃ na tva ṃ na tvam iti prabho<br />
08080401 devā ḥ sva ṃ bhāgam arhanti ye tulyāyāsa-hetavaḥ<br />
08080403 satra-yāga ivaitasminn eṣa dharma ḥ sanātanaḥ
08080411 iti svān pratyaṣedhan vai daiteyā jāta-matsarāḥ<br />
08080413 durbalā ḥ prabalān rājan gṛhīta-kalasān muhuḥ<br />
08080421 etasminn antare viṣṇu ḥ sarvopāya-vid īśvaraḥ<br />
08080423 yoṣid-rūpam anirdeśya ṃ dadhāra-paramādbhutam<br />
08080431 prekṣaṇīyotpala-śyāma ṃ sarvāvayava-sundaram<br />
08080433 samāna-karṇābharaṇa ṃ sukapolonnasānanam<br />
08080441 nava-yauvana-nirvṛtta- stana-bhāra-kṛśodaram<br />
08080443 mukhāmodānuraktāli- jhaṅkārodvigna-locanam<br />
08080451 bibhrat sukeśa-bhāreṇa mālām utphulla-mallikām<br />
08080453 sugrīva-kaṇṭhābharaṇa ṃ su-bhujāṅgada-bhūṣitam<br />
08080461 virajāmbara-saṃvīta- nitamba-dvīpa-śobhayā<br />
08080463 kāñcyā pravilasad-valgu- calac-caraṇa-nūpuram<br />
08080471 savrīḍa-smita-vikṣipta- bhrū-vilāsāvalokanaiḥ<br />
08080473 daitya-yūtha-pa-cetaḥsu kāmam uddīpayan muhuḥ<br />
0809001 śrī-śuka uvāca<br />
08090011 te’nyonyato’surā ḥ pātra ṃ harantas tyakta-sauhṛdāḥ<br />
08090013 kṣipanto dasyu-dharmāṇa āyāntī ṃ dadṛśu ḥ striyam<br />
08090021 aho rūpam aho dhāma aho asyā nava ṃ vayaḥ<br />
08090023 iti te tām abhidrutya papracchur jāta-hṛc-chayāḥ<br />
08090031 kā tva ṃ kañja-palāśākṣi kuto vā ki ṃ cikīrṣasi<br />
08090033 kasyāsi vada vāmoru mathnatīva manāṃsi naḥ<br />
08090041 na vaya ṃ tvāmarair daityai ḥ siddha-gandharva-cāraṇaiḥ<br />
08090043 nāspṛṣṭa-pūrvā ṃ jānīmo lokeśaiś ca kuto nṛbhiḥ<br />
08090051 nūna ṃ tva ṃ vidhinā subhrū ḥ preṣitāsi śarīriṇām<br />
08090053 sarvendriya-manaḥ-prīti ṃ vidhātu ṃ saghṛṇena kim<br />
08090061 sā tva ṃ na ḥ spardhamānānām eka-vastuni mānini<br />
08090063 jñātīnā ṃ baddha-vairāṇā ṃ śa ṃ vidhatsva sumadhyame<br />
08090071 vaya ṃ kaśyapa-dāyādā bhrātara ḥ kṛta-pauruṣāḥ<br />
08090073 vibhajasva yathā-nyāya ṃ naiva bhedo yathā bhavet<br />
08090081 ity upāmantrito daityair māyā-yoṣid-vapur hariḥ<br />
08090083 prahasya rucirāpāṅgair nirīkṣann idam abravīt<br />
0809009 śrī-bhagavān uvāca<br />
08090091 katha ṃ kaśyapa-dāyādā ḥ puṃścalyā ṃ mayi saṅgatāḥ<br />
08090093 viśvāsa ṃ paṇḍito jātu kāminīṣu na yāti hi<br />
08090101 sālāvṛkāṇā ṃ strīṇā ṃ ca svairiṇīnā ṃ sura-dviṣaḥ<br />
08090103 sakhyāny āhur anityāni nūtna ṃ nūtna ṃ vicinvatām<br />
0809011 śrī-śuka uvāca<br />
08090111 iti te kṣvelitais tasyā āśvasta-manaso’surāḥ<br />
08090113 jahasur bhāva-gambhīra ṃ daduś cāmṛta-bhājanam<br />
08090121 tato gṛhītvāmṛta-bhājana ṃ harir<br />
08090122 babhāṣa īṣat-smita-śobhayā girā<br />
08090123 yady abhyupeta ṃ kva ca sādhv asādhu vā<br />
08090124 kṛta ṃ mayā vo vibhaje sudhām imām<br />
08090131 ity abhivyāhṛta ṃ tasyā ākarṇyāsura-puṅgavāḥ<br />
08090133 apramāṇa-vidas tasyās tat tathety anvamaṃsata<br />
08090141 athopoṣya kṛta-snānā hutvā ca haviṣānalam<br />
08090143 dattvā go-vipra-bhūtebhya ḥ kṛta-svastyayanā dvijaiḥ<br />
08090151 yathopajoṣa ṃ vāsāṃsi paridhāyāhatāni te<br />
08090153 kuśeṣu prāviśan sarve prāg-agreṣv abhibhūṣitāḥ<br />
08090161 prāṅ-mukheṣūpaviṣṭeṣu sureṣu ditijeṣu ca<br />
08090163 dhūpāmodita-śālāyāṃjuṣṭāyā ṃ mālya-dīpakaiḥ<br />
08090171 tasyā ṃ narendra karabhorur uśad-dukūla-<br />
08090172 śroṇī-taṭālasa-gatir mada-vihvalākṣī<br />
08090173 sā kūjatī kanaka-nūpura-śiñjitena<br />
08090174 kumbha-stanī kalasa-pāṇir athāviveśa<br />
08090181 tā ṃ śrī-sakhī ṃ kanaka-kuṇḍala-cāru-karṇa-<br />
08090182 nāsā-kapola-vadanā ṃ para-devatākhyām<br />
08090183 saṃvīkṣya sammumuhur utsmita-vīkṣaṇena<br />
08090184 devāsurā vigalita-stana-paṭṭikāntām<br />
08090191 asurāṇā ṃ sudhā-dāna ṃ sarpāṇām iva durnayam<br />
08090193 matvā jāti-nṛśaṃsānā ṃ na tā ṃ vyabhajad acyutaḥ<br />
08090201 kalpayitvā pṛthak paṅktīr ubhayeṣā ṃ jagat-patiḥ<br />
08090203 tāṃś copaveśayām āsa sveṣu sveṣu ca paṅktiṣu<br />
08090211 daityān gṛhīta-kalaso vañcayann upasañcaraiḥ
08090213 dūra-sthān pāyayām āsajarā-mṛtyu-harā ṃ sudhām<br />
08090221 te pālayanta ḥ samayam asurā ḥ sva-kṛta ṃ nṛpa<br />
08090223 tūṣṇīm āsan kṛta-snehā ḥ strī-vivāda-jugupsayā<br />
08090231 tasyā ṃ kṛtātipraṇayā ḥ praṇayāpāya-kātarāḥ<br />
08090233 bahu-mānena cābaddhā nocu ḥ kiñcana vipriyam<br />
08090241 deva-liṅga-praticchanna ḥ svarbhānur deva-saṃsadi<br />
08090243 praviṣṭa ḥ somam apibac candrārkābhyā ṃ ca sūcitaḥ<br />
08090251 cakreṇa kṣura-dhāreṇa jahāra pibata ḥ śiraḥ<br />
08090253 haris tasya kabandhas tu sudhayāplāvito’patat<br />
08090261 śiras tv amaratā ṃ nītam ajo graham acīkLpat<br />
08090263 yas tu parvaṇi candrārkāv abhidhāvati vaira-dhīḥ<br />
08090271 pīta-prāye’mṛte devair bhagavān loka-bhāvanaḥ<br />
08090273 paśyatām asurendrāṇā ṃ sva ṃ rūpa ṃ jagṛhe hariḥ<br />
08090281 eva ṃ surāsura-gaṇā ḥ sama-deśa-kāla-<br />
08090282 hetv-artha-karma-matayo’pi phale vikalpāḥ<br />
08090283 tatrāmṛta ṃ sura-gaṇā ḥ phalam añjasāpur<br />
08090284 yat-pāda-paṅkaja-rajaḥ-śrayaṇān na daityāḥ<br />
08090291 yad yujyate’su-vasu-karma-mano-vacobhir<br />
08090292 dehātmajādiṣu nṛbhis tad asat pṛthaktvāt<br />
08090293 tair eva sad bhavati yat kriyate’pṛthaktvāt<br />
08090294 sarvasya tad bhavati mūla-niṣecana ṃ yat<br />
0810001 śrī-śuka uvāca<br />
08100011 iti dānava-daiteyā nāvindann amṛta ṃ nṛpa<br />
08100013 yuktā ḥ karmaṇi yattāś ca vāsudeva-parāṅmukhāḥ<br />
08100021 sādhayitvāmṛta ṃ rājan pāyayitvā svakān surān<br />
08100023 paśyatā ṃ sarva-bhūtānā ṃ yayau garuḍa-vāhanaḥ<br />
08100031 sapatnānā ṃ parām ṛddhi ṃ dṛṣṭvā te diti-nandanāḥ<br />
08100033 amṛṣyamāṇā utpetur devān pratyudyatāyudhāḥ<br />
08100041 tata ḥ sura-gaṇā ḥ sarve sudhayā pītayaidhitāḥ<br />
08100043 pratisaṃyuyudhu ḥ śastrair nārāyaṇa-padāśrayāḥ<br />
08100051 tatra daivāsuro nāma raṇa ḥ parama-dāruṇaḥ<br />
08100053 rodhasy udanvato rājaṃs tumulo roma-harṣaṇaḥ<br />
08100061 tatrānyonya ṃ sapatnās te saṃrabdha-manaso raṇe<br />
08100063 samāsādyāsibhir bāṇair nijaghnur vividhāyudhaiḥ<br />
08100071 śaṅkha-tūrya-mṛdaṅgānā ṃ bherī-ḍamariṇā ṃ mahān<br />
08100073 hasty-aśva-ratha-pattīnā ṃ nadatā ṃ nisvano’bhavat<br />
08100081 rathino rathibhis tatra pattibhi ḥ saha pattayaḥ<br />
08100083 hayā hayair ibhāś cebhai ḥ samasajjanta saṃyuge<br />
08100091 uṣṭrai ḥ kecid ibhai ḥ kecid apare yuyudhu ḥ kharaiḥ<br />
08100093 kecid gaura-mukhair ṛkṣair dvīpibhir haribhir bhaṭāḥ<br />
08100101 gṛdhrai ḥ kaṅkair bakair anye śyena-bhāsais timiṅgilaiḥ<br />
08100103 śarabhair mahiṣai ḥ khaḍgair go-vṛṣair gavayāruṇaiḥ<br />
08100111 śivābhir ākhubhi ḥ kecit kṛkalāsai ḥ śaśair naraiḥ<br />
08100113 bastair eke kṛṣṇa-sārair haṃsair anye ca sūkaraiḥ<br />
08100121 anye jala-sthala-khagai ḥ sattvair vikṛta-vigrahaiḥ<br />
08100123 senayor ubhayo rājan viviśus te’grato’grataḥ<br />
08100131 citra-dhvaja-paṭai rājann ātapatrai ḥ sitāmalaiḥ<br />
08100133 mahā-dhanair vajra-daṇḍair vyajanair bārha-cāmaraiḥ<br />
08100141 vātoddhūtottaroṣṇīṣair arcirbhir varma-bhūṣaṇaiḥ<br />
08100143 sphuradbhir viśadai ḥ śastrai ḥ sutarā ṃ sūrya-raśmibhiḥ<br />
08100151 deva-dānava-vīrāṇā ṃ dhvajinyau pāṇḍu-nandana<br />
08100153 rejatur vīra-mālābhir yādasām iva sāgarau<br />
08100161 vairocano bali ḥ saṅkhye so’surāṇā ṃ camū-patiḥ<br />
08100163 yāna ṃ vaihāyasa ṃ nāma kāma-ga ṃ maya-nirmitam<br />
08100171 sarva-sāṅgrāmikopeta ṃ sarvāścaryamaya ṃ prabho<br />
08100173 apratarkyam anirdeśya ṃ dṛśyamānam adarśanam<br />
08100181 āsthitas tad vimānāgrya ṃ sarvānīkādhipair vṛtaḥ<br />
08100183 bāla-vyajana-chatrāgryai reje candra ivodaye<br />
08100191 tasyāsan sarvato yānair yūthānā ṃ patayo’surāḥ<br />
08100193 namuci ḥ śambaro bāṇo vipracittir ayomukhaḥ<br />
08100201 dvimūrdhā kālanābho’tha prahetir hetir ilvalaḥ<br />
08100203 śakunir bhūtasantāpo vajradaṃṣṭro virocanaḥ<br />
08100211 hayagrīva ḥ śaṅkuśirā ḥ kapilo meghadundubhiḥ<br />
08100213 tārakaś cakradṛk śumbho niśumbho jambha utkalaḥ
08100221 ariṣṭo’riṣṭanemiś ca mayaś ca tripurādhipaḥ<br />
08100223 anye pauloma-kāleyā nivātakavacādayaḥ<br />
08100231 alabdha-bhāgā ḥ somasya kevala ṃ kleśa-bhāginaḥ<br />
08100233 sarva ete raṇa-mukhe bahuśo nirjitāmarāḥ<br />
08100241 siṃha-nādān vimuñcanta ḥ śaṅkhān dadhmur mahā-ravān<br />
08100243 dṛṣṭvā sapatnān utsiktān balabhit kupito bhṛśam<br />
08100251 airāvata ṃ dik-kariṇam ārūḍha ḥ śuśubhe sva-rāṭ<br />
08100253 yathā sravat-prasravaṇam udayādrim ahar-patiḥ<br />
08100261 tasyāsan sarvato devā nānā-vāha-dhvajāyudhāḥ<br />
08100263 lokapālā ḥ saha-gaṇair vāyv-agni-varuṇādayaḥ<br />
08100271 te’nyonyam abhisaṃsṛtya kṣipanto marmabhir mithaḥ<br />
08100273 āhvayanto viśanto’gre yuyudhur dvandva-yodhinaḥ<br />
08100281 yuyodha balir indreṇa tārakeṇa guho’syata<br />
08100283 varuṇo hetināyudhyan mitro rājan prahetinā<br />
08100291 yamas tu kālanābhena viśvakarmā mayena vai<br />
08100293 śambaro yuyudhe tvaṣṭrā savitrā tu virocanaḥ<br />
08100301 aparājitena namucir aśvinau vṛṣaparvaṇā<br />
08100303 sūryo bali-sutair devo bāṇa-jyeṣṭhai ḥ śatena ca<br />
08100311 rāhuṇā ca tathā soma ḥ pulomnā yuyudhe’nilaḥ<br />
08100313 niśumbha-śumbhayor devī bhadrakālī tarasvinī<br />
08100321 vṛṣākapis tu jambhena mahiṣeṇa vibhāvasuḥ<br />
08100323 ilvala ḥ saha vātāpir brahma-putrair arindama<br />
08100331 kāmadevena durmarṣa utkalo mātṛbhi ḥ saha<br />
08100333 bṛhaspatiś cośanasā narakeṇa śanaiścaraḥ<br />
08100341 maruto nivātakavacai ḥ kāleyair vasavo’marāḥ<br />
08100343 viśvedevās tu paulomai rudrā ḥ krodhavaśai ḥ saha<br />
08100351 ta evam ājāv asurā ḥ surendrā<br />
08100352 dvandvena saṃhatya ca yudhyamānāḥ<br />
08100353 anyonyam āsādya nijaghnur ojasā<br />
08100354 jigīṣavas tīkṣṇa-śarāsi-tomaraiḥ<br />
08100361 bhuśuṇḍibhiś cakra-gadarṣṭi-paṭṭiśaiḥ<br />
08100362 śakty-ulmukai ḥ prāsa-paraśvadhair api<br />
08100363 nistriṃśa-bhallai ḥ parighai ḥ samudgaraiḥ<br />
08100364 sabhindipālaiś ca śirāṃsi cicchiduḥ<br />
08100371 gajās turaṅgā ḥ sarathā ḥ padātayaḥ<br />
08100372 sāroha-vāhā vividhā vikhaṇḍitāḥ<br />
08100373 nikṛtta-bāhūru-śirodharāṅghrayaś<br />
08100374 chinna-dhvajeṣvāsa-tanutra-bhūṣaṇāḥ<br />
08100381 teṣā ṃ padāghāta-rathāṅga-cūrṇitād<br />
08100382 āyodhanād ulbaṇa utthitas tadā<br />
08100383 reṇur diśa ḥ kha ṃ dyumaṇi ṃ ca chādayan<br />
08100384 nyavartatāsṛk-srutibhi ḥ pariplutāt<br />
08100391 śirobhir uddhūta-kirīṭa-kuṇḍalaiḥ<br />
08100392 saṃrambha-dṛgbhi ḥ paridaṣṭa-dacchadaiḥ<br />
08100393 mahā-bhujai ḥ sābharaṇai ḥ sahāyudhaiḥ<br />
08100394 sā prāstṛtā bhū ḥ karabhorubhir babhau<br />
08100401 kabandhās tatra cotpetu ḥ patita-sva-śiro-'kṣibhiḥ<br />
08100403 udyatāyudha-dordaṇḍair ādhāvanto bhaṭān mṛdhe<br />
08100411 balir mahendra ṃ daśabhis tribhir airāvata ṃ śaraiḥ<br />
08100413 caturbhiś caturo vāhān ekenāroham ārcchayat<br />
08100421 sa tān āpatata ḥ śakras tāvadbhi ḥ śīghra-vikramaḥ<br />
08100423 ciccheda niśitair bhallair asamprāptān hasann iva<br />
08100431 tasya karmottama ṃ vīkṣya durmarṣa ḥ śaktim ādade<br />
08100433 tā ṃ jvalantī ṃ maholkābhā ṃ hasta-sthām acchinad dhariḥ<br />
08100441 tata ḥ śūla ṃ tata ḥ prāsa ṃ tatas tomaram ṛṣṭayaḥ<br />
08100443 yad yac chastra ṃ samādadyāt sarva ṃ tad acchinad vibhuḥ<br />
08100451 sasarjāthāsurī ṃ māyām antardhāna-gato’suraḥ<br />
08100453 tata ḥ prādurabhūc chaila ḥ surānīkopari prabho<br />
08100461 tato nipetus taravo dahyamānā davāgninā<br />
08100463 śilā ḥ saṭaṅka-śikharāś cūrṇayantyo dviṣad-balam<br />
08100471 mahoragā ḥ samutpetur dandaśūkā ḥ savṛścikāḥ<br />
08100473 siṃha-vyāghra-varāhāś ca mardayanto mahā-gajāḥ<br />
08100481 yātudhānyaś ca śataśa ḥ śūla-hastā vivāsasaḥ<br />
08100483 chindhi bhindhīti vādinyas tathā rakṣo-gaṇā ḥ prabho
08100491 tato mahā-ghanā vyomni gambhīra-paruṣa-svanāḥ<br />
08100493 aṅgārān mumucur vātair āhatā ḥ stanayitnavaḥ<br />
08100501 sṛṣṭo daityena sumahān vahni ḥ śvasana-sārathiḥ<br />
08100503 sāṃvartaka ivātyugro vibudha-dhvajinīm adhāk<br />
08100511 tata ḥ samudra udvela ḥ sarvata ḥ pratyadṛśyata<br />
08100513 pracaṇḍa-vātair uddhūta- taraṅgāvarta-bhīṣaṇaḥ<br />
08100521 eva ṃ daityair mahā-māyair alakṣya-gatibhī raṇe<br />
08100523 sṛjyamānāsu māyāsu viṣedu ḥ sura-sainikāḥ<br />
08100531 na tat-pratividhi ṃ yatra vidur indrādayo nṛpa<br />
08100533 dhyāta ḥ prādurabhūt tatra bhagavān viśva-bhāvanaḥ<br />
08100541 tata ḥ suparṇāṃsa-kṛtāṅghri-pallavaḥ<br />
08100542 piśaṅga-vāsā nava-kañja-locanaḥ<br />
08100543 adṛśyatāṣṭāyudha-bāhur ullasac-<br />
08100544 chrī-kaustubhānarghya-kirīṭa-kuṇḍalaḥ<br />
08100551 tasmin praviṣṭe’sura-kūṭa-karmajā<br />
08100552 māyā vineśur mahinā mahīyasaḥ<br />
08100553 svapno yathā hi pratibodha āgate<br />
08100554 hari-smṛti ḥ sarva-vipad-vimokṣaṇam<br />
08100561 dṛṣṭvā mṛdhe garuḍa-vāham ibhāri-vāha<br />
08100562 āvidhya śūlam ahinod atha kālanemiḥ<br />
08100563 tal līlayā garuḍa-mūrdhni patad gṛhītvā<br />
08100564 tenāhanan nṛpa savāham ari ṃ tryadhīśaḥ<br />
08100571 mālī sumāly atibalau yudhi petatur yac-<br />
08100572 cakreṇa kṛtta-śirasāv atha mālyavāṃs tam<br />
08100573 āhatya tigma-gadayāhanad aṇḍajendraṃ<br />
08100574 tāvac chiro’cchinad arer nadato’riṇādyaḥ<br />
0811001 śrī-śuka uvāca<br />
08110011 atho surā ḥ pratyupalabdha-cetasaḥ<br />
08110012 parasya puṃsa ḥ parayānukampayā<br />
08110013 jaghnur bhṛśa ṃ śakra-samīraṇādayas<br />
08110014 tāṃs tān raṇe yair abhisaṃhatā ḥ purā<br />
08110021 vairocanāya saṃrabdho bhagavān pāka-śāsanaḥ<br />
08110023 udayacchad yadā vajra ṃ prajā hā heti cukruśuḥ<br />
08110031 vajra-pāṇis tam āheda ṃ tiraskṛtya puraḥ-sthitam<br />
08110033 manasvina ṃ susampanna ṃ vicaranta ṃ mahā-mṛdhe<br />
08110041 naṭavan mūḍha māyābhir māyeśān no jigīṣasi<br />
08110043 jitvā bālān nibaddhākṣān naṭo harati tad-dhanam<br />
08110051 ārurukṣanti māyābhir utsisṛpsanti ye divam<br />
08110053 tān dasyūn vidhunomy ajñān pūrvasmāc ca padād adhaḥ<br />
08110061 so’ha ṃ durmāyinas te’dya vajreṇa śata-parvaṇā<br />
08110063 śiro hariṣye mandātmanghaṭasva jñātibhi ḥ saha<br />
0811007 śrī-balir uvāca<br />
08110071 saṅgrāme vartamānānā ṃ kāla-codita-karmaṇām<br />
08110073 kīrtir jayo’jayo mṛtyu ḥ sarveṣā ṃ syur anukramāt<br />
08110081 tad ida ṃ kāla-raśana ṃ jagat paśyanti sūrayaḥ<br />
08110083 na hṛṣyanti na śocanti tatra yūyam apaṇḍitāḥ<br />
08110091 na vaya ṃ manyamānānām ātmāna ṃ tatra sādhanam<br />
08110093 giro va ḥ sādhu-śocyānā ṃ gṛhṇīmo marma-tāḍanāḥ<br />
0811010 śrī-śuka uvāca<br />
08110101 ity ākṣipya vibhu ṃ vīro nārācair vīra-mardanaḥ<br />
08110103 ākarṇa-pūrṇairahanad ākṣepair āha ta ṃ punaḥ<br />
08110111 eva ṃ nirākṛto devo vairiṇā tathya-vādinā<br />
08110113 nāmṛṣyat tad-adhikṣepa ṃ totrāhata iva dvipaḥ<br />
08110121 prāharat kuliśa ṃ tasmā amogha ṃ para-mardanaḥ<br />
08110123 sayāno nyapatad bhūmau chinna-pakṣa ivācalaḥ<br />
08110131 sakhāya ṃ patita ṃ dṛṣṭvā jambho bali-sakha ḥ suhṛt<br />
08110133 abhyayāt sauhṛda ṃ sakhyur hatasyāpi samācaran<br />
08110141 sa siṃha-vāha āsādya gadām udyamya raṃhasā<br />
08110143 jatrāv atāḍayac chakra ṃ gaja ṃ ca sumahā-balaḥ<br />
08110151 gadā-prahāra-vyathito bhṛśa ṃ vihvalito gajaḥ<br />
08110153 jānubhyā ṃ dharaṇī ṃ spṛṣṭvā kaśmala ṃ parama ṃ yayau<br />
08110161 tato ratho mātalinā haribhir daśa-śatair vṛtaḥ<br />
08110163 ānīto dvipam utsṛjya ratham āruruhe vibhuḥ<br />
08110171 tasya tat pūjayan karma yantur dānava-sattamaḥ
08110173 śūlena jvalatā ta ṃ tu smayamāno’hanan mṛdhe<br />
08110181 sehe ruja ṃ sudurmarṣā ṃ sattvam ālambya mātaliḥ<br />
08110183 indro jambhasya saṅkruddho vajreṇāpāharac chiraḥ<br />
08110191 jambha ṃ śrutvā hata ṃ tasya jñātayo nāradād ṛṣeḥ<br />
08110193 namuciś ca bala ḥ pākas tatrāpetus tvarānvitāḥ<br />
08110201 vacobhi ḥ paruṣair indram ardayanto’sya marmasu<br />
08110203 śarair avākiran meghā dhārābhir iva parvatam<br />
08110211 harīn daśa-śatāny ājau haryaśvasya bala ḥ śaraiḥ<br />
08110213 tāvadbhir ardayām āsa yugapal laghu-hastavān<br />
08110221 śatābhyā ṃ mātali ṃ pāko ratha ṃ sāvayava ṃ pṛthak<br />
08110223 sakṛt sandhāna-mokṣeṇa tad adbhutam abhūd raṇe<br />
08110231 namuci ḥ pañca-daśabhi ḥ svarṇa-puṅkhair maheṣubhiḥ<br />
08110233 āhatya vyanadat saṅkhye satoya iva toyadaḥ<br />
08110241 sarvata ḥ śara-kūṭena śakra ṃ saratha-sārathim<br />
08110243 chādayām āsur asurā ḥ prāvṛṭ-sūryam ivāmbudāḥ<br />
08110251 alakṣayantas tam atīva vihvalā<br />
08110252 vicukruśur deva-gaṇā ḥ sahānugāḥ<br />
08110253 anāyakā ḥ śatru-balena nirjitā<br />
08110254 vaṇik-pathā bhinna-navo yathārṇave<br />
08110261 tatas turāṣā ḍ iṣu-baddha-pañjarād<br />
08110262 vinirgata ḥ sāśva-ratha-dhvajāgraṇīḥ<br />
08110263 babhau diśa ḥ kha ṃ pṛthivī ṃ ca rocayan<br />
08110264 sva-tejasā sūrya iva kṣapātyaye<br />
08110271 nirīkṣya pṛtanā ṃ deva ḥ parair abhyarditā ṃ raṇe<br />
08110273 udayacchad ripu ṃ hantu ṃ vajra ṃ vajra-dharo ruṣā<br />
08110281 sa tenaivāṣṭa-dhāreṇa śirasī bala-pākayoḥ<br />
08110283 jñātīnā ṃ paśyatā ṃ rājan jahāra janayan bhayam<br />
08110291 namucis tad-vadha ṃ dṛṣṭvā śokāmarṣa-ruṣānvitaḥ<br />
08110293 jighāṃsur indra ṃ nṛpate cakāra paramodyamam<br />
08110301 aśmasāramaya ṃ śūla ṃ ghaṇṭāvad dhema-bhūṣaṇam<br />
08110303 pragṛhyābhyadravat kruddho hato’sīti vitarjayan<br />
08110305 prāhiṇod deva-rājāya ninadan mṛga-rā ḍ iva<br />
08110311 tadāpatad gagana-tale mahā-javaṃ<br />
08110312 vicicchide harir iṣubhi ḥ sahasradhā<br />
08110313 tam āhanan nṛpa kuliśena kandhare<br />
08110314 ruṣānvitas tridaśa-pati ḥ śiro haran<br />
08110321 na tasya hi tvacam api vajra ūrjito<br />
08110322 bibheda ya ḥ sura-patinaujaseritaḥ<br />
08110323 tad adbhuta ṃ param ativīrya-vṛtra-bhit<br />
08110324 tiraskṛto namuci-śirodhara-tvacā<br />
08110331 tasmād indro’bibhec chatror vajra ḥ pratihato yataḥ<br />
08110333 kim ida ṃ daiva-yogena bhūta ṃ loka-vimohanam<br />
08110341 yena me pūrvam adrīṇā ṃ pakṣa-ccheda ḥ prajātyaye<br />
08110343 kṛto niviśatā ṃ bhārai ḥ patattrai ḥ patatā ṃ bhuvi<br />
08110351 tapaḥ-sāramaya ṃ tvāṣṭra ṃ vṛtro yena vipāṭitaḥ<br />
08110353 anye cāpi balopetā ḥ sarvāstrair akṣata-tvacaḥ<br />
08110361 so’ya ṃ pratihato vajro mayā mukto’sure’lpake<br />
08110363 nāha ṃ tad ādade daṇḍa ṃ brahma-tejo’py akāraṇam<br />
08110371 iti śakra ṃ viṣīdantam āha vāg aśarīriṇī<br />
08110373 nāya ṃ śuṣkair atho nārdrair vadham arhati dānavaḥ<br />
08110381 mayāsmai yad varo datto mṛtyur naivārdra-śuṣkayoḥ<br />
08110383 ato’nyaś cintanīyas te upāyo maghavan ripoḥ<br />
08110391 tā ṃ daivī ṃ giram ākarṇya maghavān susamāhitaḥ<br />
08110393 dhyāyan phenam athāpaśyad upāyam ubhayātmakam<br />
08110401 na śuṣkeṇa na cārdreṇa jahāra namuce ḥ śiraḥ<br />
08110403 ta ṃ tuṣṭuvur muni-gaṇā mālyaiś cāvākiran vibhum<br />
08110411 gandharva-mukhyau jagatur viśvāvasu-parāvasū<br />
08110413 deva-dundubhayo nedur nartakyo nanṛtur mudā<br />
08110421 anye’py eva ṃ pratidvandvān vāyv-agni-varuṇādayaḥ<br />
08110423 sūdayām āsur asurān mṛgān kesariṇo yathā<br />
08110431 brahmaṇā preṣito devān devarṣir nārado nṛpa<br />
08110433 vārayām āsa vibudhān dṛṣṭvā dānava-saṅkṣayam<br />
0811044 śrī-nārada uvāca<br />
08110441 bhavadbhir amṛta ṃ prāpta ṃ nārāyaṇa-bhujāśrayaiḥ
08110443 śriyā samedhitā ḥ sarva upāramata vigrahāt<br />
0811045 śrī-śuka uvāca<br />
08110451 saṃyamya manyu-saṃrambha ṃ mānayanto muner vacaḥ<br />
08110453 upagīyamānānucarair yayu ḥ sarve triviṣṭapam<br />
08110461 ye’vaśiṣṭā raṇe tasmin nāradānumatena te<br />
08110463 bali ṃ vipannam ādāya asta ṃ girim upāgaman<br />
08110471 tatrāvinaṣṭāvayavān vidyamāna-śirodharān<br />
08110473 uśanā jīvayām āsa saṃjīvanyā sva-vidyayā<br />
08110481 baliś cośanasā spṛṣṭa ḥ pratyāpannendriya-smṛtiḥ<br />
08110483 parājito’pi nākhidyal loka-tattva-vicakṣaṇaḥ<br />
0812001 śrī-bādarāyaṇir uvāca<br />
08120011 vṛṣa-dhvajo niśamyeda ṃ yoṣid-rūpeṇa dānavān<br />
08120013 mohayitvā sura-gaṇān hari ḥ somam apāyayat<br />
08120021 vṛṣam āruhya giriśa ḥ sarva-bhūta-gaṇair vṛtaḥ<br />
08120023 saha devyā yayau draṣṭu ṃ yatrāste madhusūdanaḥ<br />
08120031 sabhājito bhagavatā sādara ṃ somayā bhavaḥ<br />
08120033 sūpaviṣṭa uvāceda ṃ pratipūjya smayan harim<br />
0812004 śrī-mahādeva uvāca<br />
08120041 deva-deva jagad-vyāpin jagad-īśa jagan-maya<br />
08120043 sarveṣām api bhāvānā ṃ tvam ātmā hetur īśvaraḥ<br />
08120051 ādy-antāv asya yan madhyam idam anyad aha ṃ bahiḥ<br />
08120053 yato’vyayasya naitāni tat satya ṃ brahma cid bhavān<br />
08120061 tavaiva caraṇāmbhoja ṃ śreyas-kāmā nirāśiṣaḥ<br />
08120063 visṛjyobhayata ḥ saṅga ṃ munaya ḥ samupāsate<br />
08120071 tva ṃ brahma pūrṇam amṛta ṃ viguṇa ṃ viśokam<br />
08120073 ānanda-mātram avikāram ananyad anyat<br />
08120081 viśvasya hetur udaya-sthiti-saṃyamānām<br />
08120083 ātmeśvaraś ca tad-apekṣatayānapekṣaḥ<br />
08120091 ekas tvam eva sad asad dvayam advaya ṃ ca<br />
08120093 svarṇa ṃ kṛtākṛtam iveha na vastu-bhedaḥ<br />
08120101 ajñānatas tvayi janair vihito vikalpo<br />
08120103 yasmād guṇa-vyatikaro nirupādhikasya<br />
08120111 tvā ṃ brahma kecid avayanty uta dharmam eke<br />
08120113 eke para ṃ sad-asato ḥ puruṣa ṃ pareśam<br />
08120121 anye’vayanti nava-śakti-yuta ṃ para ṃ tvāṃ<br />
08120123 kecin mahā-puruṣam avyayam ātma-tantram<br />
08120131 nāha ṃ parāyur ṛṣayo na marīci-mukhyā<br />
08120133 jānanti yad-viracita ṃ khalu sattva-sargāḥ<br />
08120011 yan-māyayā muṣita-cetasa īśa daitya-<br />
08120011 martyādaya ḥ kim uta śaśvad-abhadra-vṛttāḥ<br />
08120011 sa tva ṃ samīhitam ada ḥ sthiti-janma-nāśaṃ<br />
08120011 bhūtehita ṃ ca jagato bhava-bandha-mokṣau<br />
08120011 vāyur yathā viśati kha ṃ ca carācarākhyaṃ<br />
08120011 sarva ṃ tad-ātmakatayāvagamo’varuntse<br />
08120011 avatārā mayā dṛṣṭā ramamāṇasya te guṇaiḥ<br />
08120011 so’ha ṃ tad draṣṭum icchāmi yat te yoṣid-vapur dhṛtam<br />
08120011 yena sammohitā daityā ḥ pāyitāś cāmṛta ṃ surāḥ<br />
08120011 tad didṛkṣava āyātā ḥ para ṃ kautūhala ṃ hi naḥ<br />
0812014 śrī-śuka uvāca<br />
08120141 evam abhyarthito viṣṇur bhagavān śūla-pāṇinā<br />
08120143 prahasya bhāva-gambhīra ṃ giriśa ṃ pratyabhāṣata<br />
0812015 śrī-bhagavān uvāca<br />
08120151 kautūhalāya daityānā ṃ yoṣid-veṣo mayā dhṛtaḥ<br />
08120153 paśyatā sura-kāryāṇi gate pīyūṣa-bhājane<br />
08120161 tat te’ha ṃ darśayiṣyāmi didṛkṣo ḥ sura-sattama<br />
08120163 kāminā ṃ bahu mantavya ṃ saṅkalpa-prabhavodayam<br />
0812017 śrī-śuka uvāca<br />
08120171 iti bruvāṇo bhagavāṃs tatraivāntaradhīyata<br />
08120173 sarvataś cārayaṃś cakṣur bhava āste sahomayā<br />
08120181 tato dadarśopavane vara-striyaṃ<br />
08120182 vicitra-puṣpāruṇa-pallava-drume<br />
08120183 vikrīḍatī ṃ kanduka-līlayā lasad-<br />
08120184 dukūla-paryasta-nitamba-mekhalām<br />
08120191 āvartanodvartana-kampita-stana-
08120192 prakṛṣṭa-hāroru-bharai ḥ pade pade<br />
08120193 prabhajyamānām iva madhyataś calat-<br />
08120194 pada-pravāla ṃ nayatī ṃ tatas tataḥ<br />
08120201 dikṣu bhramat-kanduka-cāpalair bhṛśaṃ<br />
08120202 prodvigna-tārāyata-lola-locanām<br />
08120203 sva-karṇa-vibhrājita-kuṇḍalollasat-<br />
08120204 kapola-nīlālaka-maṇḍitānanām<br />
08120211 ślathad dukūla ṃ kabarī ṃ ca vicyutāṃ<br />
08120212 sannahyatī ṃ vāma-kareṇa valgunā<br />
08120213 vinighnatīm anya-kareṇa kandukaṃ<br />
08120214 vimohayantī ṃ jagad-ātma-māyayā<br />
08120221 tā ṃ vīkṣya deva iti kanduka-līlayeṣad-<br />
08120222 vrīḍāsphuṭa-smita-visṛṣṭa-kaṭākṣa-muṣṭaḥ<br />
08120223 strī-prekṣaṇa-pratisamīkṣaṇa-vihvalātmā<br />
08120224 nātmānam antika umā ṃ sva-gaṇāṃś ca veda<br />
08120231 tasyā ḥ karāgrāt sa tu kanduko yadā<br />
08120232 gato vidūra ṃ tam anuvrajat-striyāḥ<br />
08120233 vāsa ḥ sasūtra ṃ laghu māruto’harad<br />
08120234 bhavasya devasya kilānupaśyataḥ<br />
08120241 eva ṃ tā ṃ rucirāpāṅgī ṃ darśanīyā ṃ manoramām<br />
08120243 dṛṣṭvā tasyā ṃ manaś cakre viṣajjantyā ṃ bhava ḥ kila<br />
08120251 tayāpahṛta-vijñānas tat-kṛta-smara-vihvalaḥ<br />
08120253 bhavānyā api paśyantyā gata-hrīs tat-pada ṃ yayau<br />
08120261 sā tam āyāntam ālokya vivastrā vrīḍitā bhṛśam<br />
08120263 nilīyamānā vṛkṣeṣu hasantī nānvatiṣṭhata<br />
08120271 tām anvagacchad bhagavān bhava ḥ pramuṣitendriyaḥ<br />
08120273 kāmasya ca vaśa ṃ nīta ḥ kareṇum iva yūthapaḥ<br />
08120281 so’nuvrajyātivegena gṛhītvānicchatī ṃ striyam<br />
08120283 keśa-bandha upānīya bāhubhyā ṃ pariṣasvaje<br />
08120291 sopagūḍhā bhagavatā kariṇā kariṇī yathā<br />
08120293 itas tata ḥ prasarpantī viprakīrṇa-śiroruhā<br />
08120301 ātmāna ṃ mocayitvāṅga surarṣabha-bhujāntarāt<br />
08120303 prādravat sā pṛthu-śroṇī māyā deva-vinirmitā<br />
08120311 tasyāsau padavī ṃ rudro viṣṇor adbhuta-karmaṇaḥ<br />
08120313 pratyapadyata kāmena vairiṇeva vinirjitaḥ<br />
08120321 tasyānudhāvato retaś caskandāmogha-retasaḥ<br />
08120323 śuṣmiṇo yūthapasyeva vāsitām anudhāvataḥ<br />
08120331 yatra yatrāpatan mahyā ṃ retas tasya mahātmanaḥ<br />
08120333 tāni rūpyasya hemnaś ca kṣetrāṇy āsan mahī-pate<br />
08120341 sarit-saraḥsu śaileṣu vaneṣūpavaneṣu ca<br />
08120343 yatra kva cāsann ṛṣayas tatra sannihito haraḥ<br />
08120351 skanne retasi so’paśyad ātmāna ṃ deva-māyayā<br />
08120353 jaḍīkṛta ṃ nṛpa-śreṣṭha sannyavartata kaśmalāt<br />
08120361 athāvagata-māhātmya ātmano jagad-ātmanaḥ<br />
08120363 aparijñeya-vīryasya na mene tad u hādbhutam<br />
08120371 tam aviklavam avrīḍam ālakṣya madhusūdanaḥ<br />
08120373 uvāca parama-prīto bibhrat svā ṃ pauruṣī ṃ tanum<br />
0812038 śrī-bhagavān uvāca<br />
08120381 diṣṭyā tva ṃ vibudha-śreṣṭha svā ṃ niṣṭhām ātmanā sthitaḥ<br />
08120383 yan me strī-rūpayā svaira ṃ mohito’py aṅga māyayā<br />
08120391 ko nu me’titaren māyā ṃ viṣaktas tvad-ṛte pumān<br />
08120393 tāṃs tān visṛjatī ṃ bhāvān dustarām akṛtātmabhiḥ<br />
08120401 seya ṃ guṇa-mayī māyā na tvām abhibhaviṣyati<br />
08120403 mayā sametā kālena kāla-rūpeṇa bhāgaśaḥ<br />
0812041 śrī-śuka uvāca<br />
08120411 eva ṃ bhagavatā rājan śrīvatsāṅkena sat-kṛtaḥ<br />
08120413 āmantrya ta ṃ parikramya sagaṇa ḥ svālaya ṃ yayau<br />
08120421 ātmāṃśa-bhūtā ṃ tā ṃ māyā ṃ bhavānī ṃ bhagavān bhavaḥ<br />
08120423 sammatām ṛṣi-mukhyānā ṃ prītyācaṣṭātha bhārata<br />
08120431 ayi vyapaśyas tvam ajasya māyāṃ<br />
08120432 parasya puṃsa ḥ para-devatāyāḥ<br />
08120433 aha ṃ kalānām ṛṣabho’pi muhye<br />
08120434 yayāvaśo’nye kim utāsvatantrāḥ<br />
08120441 ya ṃ mām apṛcchas<br />
tvam upetya yogāt
08120442 samā-sahasrānta upārata ṃ vai<br />
08120443 sa eṣa sākṣāt puruṣa ḥ purāṇo<br />
08120444 na yatra kālo viśate na vedaḥ<br />
0812045 śrī-śuka uvāca<br />
08120451 iti te’bhihitas tāta vikrama ḥ śārṅga-dhanvanaḥ<br />
08120453 sindhor nirmathane yena dhṛta ḥ pṛṣṭhe mahācalaḥ<br />
08120461 etan muhu ḥ kīrtayato’nuśṛṇvato<br />
08120462 na riṣyate jātu samudyama ḥ kvacit<br />
08120463 yad uttamaśloka-guṇānuvarṇanaṃ<br />
08120464 samasta-saṃsāra-pariśramāpaham<br />
08120471 asad-aviṣayam aṅghri ṃ bhāva-gamya ṃ prapannān<br />
08120473 amṛtam amara-varyān āśayat sindhu-mathyam<br />
08120473 kapaṭa-yuvati-veṣo mohayan ya ḥ surārīṃs<br />
08120474 tam aham upasṛtānā ṃ kāma-pūra ṃ nato’smi<br />
0813001 śrī-śuka uvāca<br />
08130011 manur vivasvata ḥ putra ḥ śrāddhadeva iti śrutaḥ<br />
08130013 saptamo vartamāno yas tad-apatyāni me śṛṇu<br />
08130021 ikṣvākur nabhagaś caiva dhṛṣṭa ḥ śaryātir eva ca<br />
08130023 nariṣyanto’tha nābhāga ḥ saptamo diṣṭa ucyate<br />
08130031 tarūṣaś ca pṛṣadhraś ca daśamo vasumān smṛtaḥ<br />
08130033 manor vaivasvatasyaite daśa-putrā ḥ parantapa<br />
08130041 ādityā vasavo rudrā viśvedevā marud-gaṇāḥ<br />
08130043 aśvināv ṛbhavo rājann indras teṣā ṃ purandaraḥ<br />
08130051 kaśyapo’trir vasiṣṭhaś ca viśvāmitro’tha gautamaḥ<br />
08130053 jamadagnir bharadvāja iti saptarṣaya ḥ smṛtāḥ<br />
08130061 atrāpi bhagavaj-janma kaśyapād aditer abhūt<br />
08130063 ādityānām avarajo viṣṇur vāmana-rūpa-dhṛk<br />
08130071 saṅkṣepato mayoktāni sapta-manvantarāṇi te<br />
08130073 bhaviṣyāṇy atha vakṣyāmi viṣṇo ḥ śaktyānvitāni ca<br />
08130081 vivasvataś ca dve jāye viśvakarma-sute ubhe<br />
08130083 saṃjñā chāyā ca rājendra ye prāg abhihite tava<br />
08130091 tṛtīyā ṃ vaḍavām eke tāsā ṃ saṃjñā-sutās trayaḥ<br />
08130093 yamo yamī śrāddhadevaś chāyāyāś ca sutān chṛṇu<br />
08130101 sāvarṇis tapatī kanyā bhāryā saṃvaraṇasya yā<br />
08130103 śanaiścaras tṛtīyo’bhūd aśvinau vaḍavātmajau<br />
08130111 aṣṭame’ntara āyāte sāvarṇir bhavitā manuḥ<br />
08130113 nirmoka-virajaskādyā ḥ sāvarṇi-tanayā nṛpa<br />
08130121 tatra devā ḥ sutapaso virajā amṛtaprabhāḥ<br />
08130123 teṣā ṃ virocana-suto balir indro bhaviṣyati<br />
08130131 dattvemā ṃ yācamānāya viṣṇave ya ḥ pada-trayam<br />
08130133 rāddham indra-pada ṃ hitvā tata ḥ siddhim avāpsyati<br />
08130141 yo’sau bhagavatā baddha ḥ prītena sutale punaḥ<br />
08130143 niveśito’dhike svargād adhunāste sva-rā ḍ iva<br />
08130151 gālavo dīptimān rāmo droṇa-putra ḥ kṛpas tathā<br />
08130153 ṛṣyaśṛṅga ḥ pitāsmāka ṃ bhagavān bādarāyaṇaḥ<br />
08130161 ime saptarṣayas tatra bhaviṣyanti sva-yogataḥ<br />
08130163 idānīm āsate rājan sve sva āśrama-maṇḍale<br />
08130171 devaguhyāt sarasvatyā ṃ sārvabhauma iti prabhuḥ<br />
08130173 sthāna ṃ purandarād dhṛtvā balaye dāsyatīśvaraḥ<br />
08130181 navamo dakṣa-sāvarṇir manur varuṇa-sambhavaḥ<br />
08130183 bhūtaketur dīptaketur ity ādyās tat-sutā nṛpa<br />
08130191 pārā-marīcigarbhādyā devā indro’dbhuta ḥ smṛtaḥ<br />
08130193 dyutimat-pramukhās tatra bhaviṣyanty ṛṣayas tataḥ<br />
08130201 āyuṣmato’mbudhārāyām ṛṣabho bhagavat-kalā<br />
08130203 bhavitā yena saṃrāddhā ṃ tri-lokī ṃ bhokṣyate’dbhutaḥ<br />
08130211 daśamo brahma-sāvarṇir upaśloka-suto manuḥ<br />
08130213 tat-sutā bhūriṣeṇādyā haviṣmat pramukhā dvijāḥ<br />
08130221 haviṣmān sukṛta ḥ satyo jayo mūrtis tadā dvijāḥ<br />
08130223 suvāsana-viruddhādyā devā ḥ śambhu ḥ sureśvaraḥ<br />
08130231 viṣvakseno viṣūcyā ṃ tu śambho ḥ sakhya ṃ kariṣyati<br />
08130233 jāta ḥ svāṃśena bhagavān gṛhe viśvasṛjo vibhuḥ<br />
08130241 manur vai dharma-sāvarṇir ekādaśama ātmavān<br />
08130243 anāgatās tat-sutāś ca satyadharmādayo daśa<br />
08130251 vihaṅgamā ḥ kāmagamā nirvāṇarucaya ḥ surāḥ
08130253 indraś ca vaidhṛtas teṣām ṛṣayaś cāruṇādayaḥ<br />
08130261 āryakasya sutas tatra dharmasetur iti smṛtaḥ<br />
08130263 vaidhṛtāyā ṃ harer aṃśas tri-lokī ṃ dhārayiṣyati<br />
08130271 bhavitā rudra-sāvarṇī rājan dvādaśamo manuḥ<br />
08130273 devavān upadevaś ca devaśreṣṭhādaya ḥ sutāḥ<br />
08130281 ṛtadhāmā ca tatrendro devāś ca haritādayaḥ<br />
08130283 ṛṣayaś ca tapomūrtis tapasvy āgnīdhrakādayaḥ<br />
08130291 svadhāmākhyo harer aṃśa ḥ sādhayiṣyati tan-manoḥ<br />
08130293 antara ṃ satyasahasa ḥ sunṛtāyā ḥ suto vibhuḥ<br />
08130301 manus trayodaśo bhāvyo deva-sāvarṇir ātmavān<br />
08130303 citrasena-vicitrādyā deva-sāvarṇi-dehajāḥ<br />
08130311 devā ḥ sukarma-sutrāma- saṃjñā indro divaspatiḥ<br />
08130313 nirmoka-tattvadarśādyā bhaviṣyanty ṛṣayas tadā<br />
08130321 devahotrasya tanaya upahartā divaspateḥ<br />
08130323 yogeśvaro harer aṃśo bṛhatyā ṃ sambhaviṣyati<br />
08130331 manur vā indra-sāvarṇiś caturdaśama eṣyati<br />
08130333 uru-gambhīra-budhādyā indra-sāvarṇi-vīryajāḥ<br />
08130341 pavitrāś cākṣuṣā devā ḥ śucir indro bhaviṣyati<br />
08130343 agnir bāhu ḥ śuci ḥ śuddho māgadhādyās tapasvinaḥ<br />
08130351 satrāyaṇasya tanayo bṛhadbhānus tadā hariḥ<br />
08130353 vitānāyā ṃ mahārāja kriyā-tantūn vitāyitā<br />
08130361 rājaṃś caturdaśaitāni tri-kālānugatāni te<br />
08130363 proktāny ebhir mita ḥ kalpo yuga-sāhasra-paryayaḥ<br />
0814001 śrī-rājovāca<br />
08140011 manvantareṣu bhagavan yathā manv-ādayas tv ime<br />
08140013 yasmin karmaṇi ye yena niyuktās tad vadasva me<br />
0814002 śrī-ṛṣir uvāca<br />
08140021 manavo manu-putrāś ca munayaś ca mahī-pate<br />
08140023 indrā ḥ sura-gaṇāś caiva sarve puruṣa-śāsanāḥ<br />
08140031 yajñādayo yā ḥ kathitā ḥ pauruṣyas tanavo nṛpa<br />
08140033 manv-ādayo jagad-yātrā ṃ nayanty ābhi ḥ pracoditāḥ<br />
08140041 catur-yugānte kālena grastān chruti-gaṇān yathā<br />
08140043 tapasā ṛṣayo’paśyan yato dharma ḥ sanātanaḥ<br />
08140051 tato dharma ṃ catuṣpāda ṃ manavo hariṇoditāḥ<br />
08140053 yuktā ḥ sañcārayanty addhā sve sve kāle mahī ṃ nṛpa<br />
08140061 pālayanti prajā-pālā yāvad anta ṃ vibhāgaśaḥ<br />
08140063 yajña-bhāga-bhujo devā ye ca tatrānvitāś ca taiḥ<br />
08140071 indro bhagavatā dattā ṃ trailokya-śriyam ūrjitām<br />
08140073 bhuñjāna ḥ pāti lokāṃs trīn kāma ṃ loke pravarṣati<br />
08140081 jñāna ṃ cānuyuga ṃ brūte hari ḥ siddha-svarūpa-dhṛk<br />
08140083 ṛṣi-rūpa-dhara ḥ karma yoga ṃ yogeśa-rūpa-dhṛk<br />
08140091 sarga ṃ prajeśa-rūpeṇa dasyūn hanyāt svarāḍ-vapuḥ<br />
08140093 kāla-rūpeṇa sarveṣām abhāvāya pṛthag guṇaḥ<br />
08140101 stūyamāno janair ebhir māyayā nāma-rūpayā<br />
08140103 vimohitātmabhir nānā- darśanair na ca dṛśyate<br />
08140111 etat kalpa-vikalpasya pramāṇa ṃ parikīrtitam<br />
08140113 yatra manvantarāṇy āhuś caturdaśa purāvidaḥ<br />
0815001 śrī-rājovāca<br />
08150011 bale ḥ pada-traya ṃ bhūme ḥ kasmād dharir ayācata<br />
08150013 bhūteśvara ḥ kṛpaṇa-val labdhārtho’pi babandha tam<br />
08150021 etad veditum icchāmo mahat kautūhala ṃ hi naḥ<br />
08150023 yajñeśvarasya pūrṇasya bandhana ṃ cāpy anāgasaḥ<br />
0815003 śrī-śuka uvāca<br />
08150031 parājita-śrīr asubhiś ca hāpito<br />
08150032 hīndreṇa rājan bhṛgubhi ḥ sa jīvitaḥ<br />
08150033 sarvātmanā tān abhajad bhṛgūn baliḥ<br />
08150034 śiṣyo mahātmārtha-nivedanena<br />
08150041 ta ṃ brāhmaṇā bhṛgava ḥ prīyamāṇā<br />
08150042 ayājayan viśvajitā tri-ṇākam<br />
08150043 jigīṣamāṇa ṃ vidhinābhiṣicya<br />
08150044 mahābhiṣekeṇa mahānubhāvāḥ<br />
08150051 tato ratha ḥ kāñcana-paṭṭa-naddho<br />
08150052 hayāś ca haryaśva-turaṅga-varṇāḥ<br />
08150053 dhvajaś ca siṃhena<br />
virājamāno
08150054 hutāśanād āsa havirbhir iṣṭāt<br />
08150061 dhanuś ca divya ṃ puraṭopanaddhaṃ<br />
08150062 tūṇāv ariktau kavaca ṃ ca divyam<br />
08150063 pitāmahas tasya dadau ca mālām<br />
08150064 amlāna-puṣpā ṃ jalaja ṃ ca śukraḥ<br />
08150071 eva ṃ sa viprārjita-yodhanārthas<br />
08150072 tai ḥ kalpita-svastyayano’tha viprān<br />
08150073 pradakṣiṇī-kṛtya kṛta-praṇāmaḥ<br />
08150074 prahrādam āmantrya namaś-cakāra<br />
08150081 athāruhya ratha ṃ divya ṃ bhṛgu-datta ṃ mahārathaḥ<br />
08150083 susrag-dharo’tha sannahya dhanvī khaḍgī dhṛteṣudhiḥ<br />
08150091 hemāṅgada-lasad-bāhu ḥ sphuran-makara-kuṇḍalaḥ<br />
08150093 rarāja ratham ārūḍho dhiṣṇya-stha iva havyavāṭ<br />
08150101 tulyaiśvarya-bala-śrībhi ḥ sva-yūthair daitya-yūthapaiḥ<br />
08150103 pibadbhir iva kha ṃ dṛgbhir dahadbhi ḥ paridhīn iva<br />
08150111 vṛto vikarṣan mahatīm āsurī ṃ dhvajinī ṃ vibhuḥ<br />
08150113 yayāv indra-purī ṃ svṛddhā ṃ kampayann iva rodasī<br />
08150121 ramyām upavanodyānai ḥ śrīmadbhir nandanādibhiḥ<br />
08150123 kūjad-vihaṅga-mithunair gāyan-matta-madhuvrataiḥ<br />
08150131 pravāla-phala-puṣporu- bhāra-śākhāmara-drumaiḥ<br />
08150133 haṃsa-sārasa-cakrāhva- kāraṇḍava-kulākulāḥ<br />
08150135 nalinyo yatra krīḍanti pramadā ḥ sura-sevitāḥ<br />
08150141 ākāśa-gaṅgayā devyā vṛtā ṃ parikha-bhūtayā<br />
08150143 prākāreṇāgni-varṇena sāṭṭālenonnatena ca<br />
08150151 rukma-paṭṭa-kapāṭaiś ca dvārai ḥ sphaṭika-gopuraiḥ<br />
08150153 juṣṭā ṃ vibhakta-prapathā ṃ viśvakarma-vinirmitām<br />
08150161 sabhā-catvara-rathyāḍhyā ṃ vimānair nyarbudair yutām<br />
08150163 śṛṅgāṭakair maṇimayair vajra-vidruma-vedibhiḥ<br />
08150171 yatra nitya-vayo-rūpā ḥ śyāmā viraja-vāsasaḥ<br />
08150173 bhrājante rūpavan-nāryo hy arcirbhir iva vahnayaḥ<br />
08150181 sura-strī-keśa-vibhraṣṭa- nava-saugandhika-srajām<br />
08150183 yatrāmodam upādāya mārga āvāti mārutaḥ<br />
08150191 hema-jālākṣa-nirgacchad- dhūmenāguru-gandhinā<br />
08150193 pāṇḍureṇa praticchanna- mārge yānti sura-priyāḥ<br />
08150201 muktā-vitānair maṇi-hema-ketubhir<br />
08150202 nānā-patākā-valabhībhir āvṛtām<br />
08150203 śikhaṇḍi-pārāvata-bhṛṅga-nāditāṃ<br />
08150204 vaimānika-strī-kala-gīta-maṅgalām<br />
08150211 mṛdaṅga-śaṅkhānaka-dundubhi-svanaiḥ<br />
08150212 satāla-vīṇā-murajeṣṭa-veṇubhiḥ<br />
08150213 nṛtyai ḥ savādyair upadeva-gītakair<br />
08150214 manoramā ṃ sva-prabhayā jita-prabhām<br />
08150221 yā ṃ na vrajanty adharmiṣṭhā ḥ khalā bhūta-druha ḥ śaṭhāḥ<br />
08150223 mānina ḥ kāmino lubdhā ebhir hīnā vrajanti yat<br />
08150231 tā ṃ deva-dhānī ṃ sa varūthinī-patir<br />
08150232 bahi ḥ samantād rurudhe pṛtanyayā<br />
08150233 ācārya-datta ṃ jalaja ṃ mahā-svanaṃ<br />
08150234 dadhmau prayuñjan bhayam indra-yoṣitām<br />
08150241 maghavāṃs tam abhipretya bale ḥ paramam udyamam<br />
08150243 sarva-deva-gaṇopeto gurum etad uvāca ha<br />
08150251 bhagavann udyamo bhūyān baler na ḥ pūrva-vairiṇaḥ<br />
08150253 aviṣahyam ima ṃ manye kenāsīt tejasorjitaḥ<br />
08150261 naina ṃ kaścit kuto vāpi prativyoḍhum adhīśvaraḥ<br />
08150263 pibann iva mukheneda ṃ lihann iva diśo daśa<br />
08150265 dahann iva diśo dṛgbhi ḥ saṃvartāgnir ivotthitaḥ<br />
08150271 brūhi kāraṇam etasya durdharṣatvasya mad-ripoḥ<br />
08150273 oja ḥ saho bala ṃ tejo yata etat samudyamaḥ<br />
0815028 śrī-gurur uvāca<br />
08150281 jānāmi maghavan chatror unnater asya kāraṇam<br />
08150283 śiṣyāyopabhṛta ṃ tejo bhṛgubhir brahma-vādibhiḥ<br />
08150291 ojasvina ṃ bali ṃ jetu ṃ na samartho’sti kaścana<br />
08150293 bhavad-vidho bhavān vāpi varjayitveśvara ṃ harim<br />
08150301 vijeṣyati na ko’py ena ṃ brahma-tejaḥ-samedhitam<br />
08150303 nāsya śakta ḥ pura ḥ sthātu ṃ kṛtāntasya yathā janāḥ
08150311 tasmān nilayam utsṛjya yūya ṃ sarve tri-viṣṭapam<br />
08150313 yāta kāla ṃ pratīkṣanto yata ḥ śatror viparyayaḥ<br />
08150321 eṣa vipra-balodarka ḥ sampraty ūrjita-vikramaḥ<br />
08150323 teṣām evāpamānena sānubandho vinaṅkṣyati<br />
08150331 eva ṃ sumantritārthās te guruṇārthānudarśinā<br />
08150333 hitvā tri-viṣṭapa ṃ jagmur gīrvāṇā ḥ kāma-rūpiṇaḥ<br />
08150341 deveṣv atha nilīneṣu balir vairocana ḥ purīm<br />
08150343 deva-dhānīm adhiṣṭhāya vaśa ṃ ninye jagat-trayam<br />
08150351 ta ṃ viśva-jayina ṃ śiṣya ṃ bhṛgava ḥ śiṣya-vatsalāḥ<br />
08150353 śatena hayamedhānām anuvratam ayājayan<br />
08150361 tatas tad-anubhāvena bhuvana-traya-viśrutām<br />
08150363 kīrti ṃ dikṣu-vitanvāna ḥ sa reja uḍurā ḍ iva<br />
08150371 bubhuje ca śriya ṃ svṛddhā ṃ dvija-devopalambhitām<br />
08150373 kṛta-kṛtyam ivātmāna ṃ manyamāno mahāmanāḥ<br />
0816001 śrī-śuka uvāca<br />
08160011 eva ṃ putreṣu naṣṭeṣu deva-mātāditis tadā<br />
08160013 hṛte tri-viṣṭape daityai ḥ paryatapyad anāthavat<br />
08160021 ekadā kaśyapas tasyā āśrama ṃ bhagavān agāt<br />
08160023 nirutsava ṃ nirānanda ṃ samādher virataś cirāt<br />
08160031 sa patnī ṃ dīna-vadanā ṃ kṛtāsana-parigrahaḥ<br />
08160033 sabhājito yathā-nyāyam idam āha kurūdvaha<br />
08160041 apy abhadra ṃ na viprāṇā ṃ bhadre loke’dhunāgatam<br />
08160043 na dharmasya na lokasya mṛtyoś chandānuvartinaḥ<br />
08160051 api vākuśala ṃ kiñcid gṛheṣu gṛha-medhini<br />
08160053 dharmasyārthasya kāmasya yatra yogo hy ayoginām<br />
08160061 api vātithayo’bhyetya kuṭumbāsaktayā tvayā<br />
08160063 gṛhād apūjitā yātā ḥ pratyutthānena vā kvacit<br />
08160071 gṛheṣu yeṣv atithayo nārcitā ḥ salilair api<br />
08160073 yadi niryānti te nūna ṃ pherurāja-gṛhopamāḥ<br />
08160081 apy agnayas tu velāyā ṃ na hutā haviṣā sati<br />
08160083 tvayodvigna-dhiyā bhadre proṣite mayi karhicit<br />
08160091 yat-pūjayā kāma-dughān yāti lokān gṛhānvitaḥ<br />
08160093 brāhmaṇo’gniś ca vai viṣṇo ḥ sarva-devātmano mukham<br />
08160101 api sarve kuśalinas tava putrā manasvini<br />
08160103 lakṣaye’svastham ātmāna ṃ bhavatyā lakṣaṇair aham<br />
0816011 śrī-aditir uvāca<br />
08160111 bhadra ṃ dvija-gavā ṃ brahman dharmasyāsya janasya ca<br />
08160113 tri-vargasya para ṃ kṣetra ṃ gṛhamedhin gṛhā ime<br />
08160121 agnayo’tithayo bhṛtyā bhikṣavo ye ca lipsavaḥ<br />
08160123 sarva ṃ bhagavato brahmann anudhyānān na riṣyati<br />
08160131 ko nu me bhagavan kāmo na sampadyeta mānasaḥ<br />
08160133 yasyā bhavān prajādhyakṣa eva ṃ dharmān prabhāṣate<br />
08160141 tavaiva mārīca manaḥ-śarīrajāḥ<br />
prajā imā ḥ sattva-rajas-tamo-juṣaḥ<br />
08160143 samo bhavāṃs tāsv asurādiṣu prabho<br />
tathāpi bhakta ṃ bhajate maheśvaraḥ<br />
08160151 tasmād īśa bhajantyā me śreyaś cintaya suvrata<br />
08160153 hṛta-śriyo hṛta-sthānān sapatnai ḥ pāhi na ḥ prabho<br />
08160161 parair vivāsitā sāha ṃ magnā vyasana-sāgare<br />
08160163 aiśvarya ṃ śrīr yaśa ḥ sthāna ṃ hṛtāni prabalair mama<br />
08160171 yathā tāni puna ḥ sādho prapadyeran mamātmajāḥ<br />
08160173 tathā vidhehi kalyāṇa ṃ dhiyā kalyāṇa-kṛttama<br />
0816018 śrī-śuka uvāca<br />
08160181 evam abhyarthito’dityā kas tām āha smayann iva<br />
08160183 aho māyā-bala ṃ viṣṇo ḥ sneha-baddham ida ṃ jagat<br />
08160191 kva deho bhautiko’nātmā kva cātmā prakṛte ḥ paraḥ<br />
08160193 kasya ke pati-putrādyā moha eva hi kāraṇam<br />
08160201 upatiṣṭhasva puruṣa ṃ bhagavanta ṃ janārdanam<br />
08160203 sarva-bhūta-guhā-vāsa ṃ vāsudeva ṃ jagad-gurum<br />
08160211 sa vidhāsyati te kāmān harir dīnānukampanaḥ<br />
08160213 amoghā bhagavad-bhaktir netareti matir mama<br />
0816022 śrī-aditir uvāca<br />
08160221 kenāha ṃ vidhinā brahmann upasthāsye jagat-patim<br />
08160223 yathā me satya-saṅkalpo<br />
vidadhyāt sa manoratham
08160231 ādiśa tva ṃ dvija-śreṣṭha vidhi ṃ tad-upadhāvanam<br />
08160231 āśu tuṣyati me deva ḥ sīdantyā ḥ saha putrakaiḥ<br />
0816024 śrī-kaśyapa uvāca<br />
08160241 etan me bhagavān pṛṣṭa ḥ prajā-kāmasya padmajaḥ<br />
08160243 yad āha te pravakṣyāmi vrata ṃ keśava-toṣaṇam<br />
08160251 phālgunasyāmale pakṣe dvādaśāha ṃ payo-vratam<br />
08160253 arcayed aravindākṣa ṃ bhaktyā paramayānvitaḥ<br />
08160261 sinīvālyā ṃ mṛdālipya snāyāt kroḍa-vidīrṇayā<br />
08160263 yadi labhyeta vai srotasy eta ṃ mantram udīrayet<br />
08160271 tva ṃ devy ādi-varāheṇa rasāyā ḥ sthānam icchatā<br />
08160273 uddhṛtāsi namas tubhya ṃ pāpmāna ṃ me praṇāśaya<br />
08160281 nirvartitātma-niyamo devam arcet samāhitaḥ<br />
08160283 arcāyā ṃ sthaṇḍile sūrye jale vahnau gurāv api<br />
08160291 namas tubhya ṃ bhagavate puruṣāya mahīyase<br />
08160293 sarva-bhūta-nivāsāya vāsudevāya sākṣiṇe<br />
08160301 namo’vyaktāya sūkṣmāya pradhāna-puruṣāya ca<br />
08160303 catur-viṃśad-guṇa-jñāya guṇa-saṅkhyāna-hetave<br />
08160311 namo dvi-śīrṣṇe tri-pade catuḥ-śṛṅgāya tantave<br />
08160313 sapta-hastāya yajñāya trayī-vidyātmane namaḥ<br />
08160321 nama ḥ śivāya rudrāya nama ḥ śakti-dharāya ca<br />
08160323 sarva-vidyādhipataye bhūtānā ṃ pataye namaḥ<br />
08160331 namo hiraṇyagarbhāya prāṇāya jagad-ātmane<br />
08160333 yogaiśvarya-śarīrāya namas te yoga-hetave<br />
08160341 namas ta ādi-devāya sākṣi-bhūtāya te namaḥ<br />
08160343 nārāyaṇāya ṛṣaye narāya haraye namaḥ<br />
08160351 namo marakata-śyāma- vapuṣe’dhigata-śriye<br />
08160353 keśavāya namas tubhya ṃ namas te pīta-vāsase<br />
08160361 tva ṃ sarva-varada ḥ puṃsā ṃ vareṇya varadarṣabha<br />
08160363 atas te śreyase dhīrā ḥ pāda-reṇum upāsate<br />
08160371 anvavartanta ya ṃ devā ḥ śrīś ca tat-pāda-padmayoḥ<br />
08160373 spṛhayanta ivāmoda ṃ bhagavān me prasīdatām<br />
08160381 etair mantrair hṛṣīkeśam āvāhana-puraskṛtam<br />
08160383 arcayec chraddhayā yukta ḥ pādyopasparśanādibhiḥ<br />
08160391 arcitvā gandha-mālyādyai ḥ payasā snapayed vibhum<br />
08160393 vastropavītābharaṇa- pādyopasparśanais tataḥ<br />
08160395 gandha-dhūpādibhiś cārced dvādaśākṣara-vidyayā<br />
08160401 śṛta ṃ payasi naivedya ṃ śāly-anna ṃ vibhave sati<br />
08160403 sasarpi ḥ saguḍa ṃ dattvā juhuyān mūla-vidyayā<br />
08160411 nivedita ṃ tad-bhaktāya dadyād bhuñjīta vā svayam<br />
08160413 dattvācamanam arcitvā tāmbūla ṃ ca nivedayet<br />
08160421 japed aṣṭottara-śata ṃ stuvīta stutibhi ḥ prabhum<br />
08160423 kṛtvā pradakṣiṇa ṃ bhūmau praṇamed daṇḍavan mudā<br />
08160431 kṛtvā śirasi tac-cheṣā ṃ devam udvāsayet tataḥ<br />
08160433 dvy-avarān bhojayed viprān pāyasena yathocitam<br />
08160441 bhuñjīta tair anujñāta ḥ seṣṭa ḥ śeṣa ṃ sabhājitaiḥ<br />
08160443 brahmacāry atha tad-rātryā ṃ śvo bhūte prathame’hani<br />
08160451 snāta ḥ śucir yathoktena vidhinā susamāhitaḥ<br />
08160453 payasā snāpayitvārced yāvad vrata-samāpanam<br />
08160461 payo-bhakṣo vratam ida ṃ cared viṣṇv-arcanādṛtaḥ<br />
08160463 pūrvavaj juhuyād agni ṃ brāhmaṇāṃś cāpi bhojayet<br />
08160471 eva ṃ tv ahar aha ḥ kuryād dvādaśāha ṃ payo-vratam<br />
08160473 harer ārādhana ṃ homam arhaṇa ṃ dvija-tarpaṇam<br />
08160481 pratipad-dinam ārabhya yāvac chukla-trayodaśīm<br />
08160483 brahmacaryam adhaḥ-svapna ṃ snāna ṃ tri-ṣavaṇa ṃ caret<br />
08160491 varjayed asad-ālāpa ṃ bhogān uccāvacāṃs tathā<br />
08160493 ahiṃsra ḥ sarva-bhūtānā ṃ vāsudeva-parāyaṇaḥ<br />
08160501 trayodaśyām atho viṣṇo ḥ snapana ṃ pañcakair vibhoḥ<br />
08160503 kārayec chāstra-dṛṣṭena vidhinā vidhi-kovidaiḥ<br />
08160511 pūjā ṃ ca mahatī ṃ kuryād vitta-śāṭhya-vivarjitaḥ<br />
08160513 caru ṃ nirūpya payasi śipiviṣṭāya viṣṇave<br />
08160521 sūktena tena puruṣa ṃ yajeta susamāhitaḥ<br />
08160523 naivedya ṃ cātiguṇavad dadyāt puruṣa-tuṣṭidam<br />
08160531 ācārya ṃ jñāna-sampanna ṃ vastrābharaṇa-dhenubhiḥ<br />
08160533 toṣayed ṛtvijaś caiva tad viddhy ārādhana ṃ hareḥ
08160541 bhojayet tān guṇavatā sad-annena śuci-smite<br />
08160543 anyāṃś ca brāhmaṇān chaktyā ye ca tatra samāgatāḥ<br />
08160551 dakṣiṇā ṃ gurave dadyād ṛtvigbhyaś ca yathārhataḥ<br />
08160553 annādyenāśva-pākāṃś ca prīṇayet samupāgatān<br />
08160561 bhuktavatsu ca sarveṣu dīnāndha-kṛpaṇādiṣu<br />
08160563 viṣṇos tat prīṇana ṃ vidvān bhuñjīta saha bandhubhiḥ<br />
08160571 nṛtya-vāditra-gītaiś ca stutibhi ḥ svasti-vācakaiḥ<br />
08160573 kārayet tat-kathābhiś ca pūjā ṃ bhagavato’nvaham<br />
08160581 etat payo-vrata ṃ nāma puruṣārādhana ṃ param<br />
08160583 pitāmahenābhihita ṃ mayā te samudāhṛtam<br />
08160591 tva ṃ cānena mahā-bhāge samyak cīrṇena keśavam<br />
08160593 ātmanā śuddha-bhāvena niyatātmā bhajāvyayam<br />
08160601 aya ṃ vai sarva-yajñākhya ḥ sarva-vratam iti smṛtam<br />
08160603 tapaḥ-sāram ida ṃ bhadre dāna ṃ ceśvara-tarpaṇam<br />
08160611 ta eva niyamā ḥ sākṣāt ta eva ca yamottamāḥ<br />
08160613 tapo dāna ṃ vrata ṃ yajño yena tuṣyaty adhokṣajaḥ<br />
08160621 tasmād etad vrata ṃ bhadre prayatā śraddhayācara<br />
08160623 bhagavān parituṣṭas te varān āśu vidhāsyati<br />
0817001 śrī-śuka uvāca<br />
08170011 ity uktā sāditī rājan sva-bhartrā kaśyapena vai<br />
08170013 anv atiṣṭhad vratam ida ṃ dvādaśāham atandritā<br />
08170021 cintayanty ekayā buddhyā mahā-puruṣam īśvaram<br />
08170023 pragṛhyendriya-duṣṭāśvān manasā buddhi-sārathiḥ<br />
08170031 manaś caikāgrayā buddhyā bhagavaty akhilātmani<br />
08170033 vāsudeve samādhāya cacāra ha payo-vratam<br />
08170041 tasyā ḥ prādurabhūt tāta bhagavān ādi-puruṣaḥ<br />
08170043 pīta-vāsāś catur-bāhu ḥ śaṅkha-cakra-gadā-dharaḥ<br />
08170051 ta ṃ netra-gocara ṃ vīkṣya sahasotthāya sādaram<br />
08170053 nanāma bhuvi kāyena daṇḍavat-prīti-vihvalā<br />
08170061 sotthāya baddhāñjalir īḍitu ṃ sthitā<br />
08170062 notseha ānanda-jalākulekṣaṇā<br />
08170063 babhūva tūṣṇī ṃ pulakākulākṛtis<br />
08170064 tad-darśanātyutsava-gātra-vepathuḥ<br />
08170071 prītyā śanair gadgadayā girā hariṃ<br />
08170072 tuṣṭāva sā devy aditi ḥ kurūdvaha<br />
08170073 udvīkṣatī sā pibatīva cakṣuṣā<br />
08170074 ramā-pati ṃ yajña-pati ṃ jagat-patim<br />
0817008 śrī-aditir uvāca<br />
08170081 yajñeśa yajña-puruṣācyuta tīrtha-pāda<br />
08170082 tīrtha-śrava ḥ śravaṇa-maṅgala-nāmadheya<br />
08170083 āpanna-loka-vṛjinopaśamodayādya<br />
08170084 śa ṃ na ḥ kṛdhīśa bhagavann asi dīna-nāthaḥ<br />
08170091 viśvāya viśva-bhavana-sthiti-saṃyamāya<br />
08170092 svaira ṃ gṛhīta-puru-śakti-guṇāya bhūmne<br />
08170093 sva-sthāya śaśvad-upabṛṃhita-pūrṇa-bodha-<br />
08170094 vyāpāditātma-tamase haraye namas te<br />
08170101 āyu ḥ para ṃ vapur abhīṣṭam atulya-lakṣmīr<br />
08170102 dyo-bhū-rasā ḥ sakala-yoga-guṇās tri-vargaḥ<br />
08170103 jñāna ṃ ca kevalam ananta bhavanti tuṣṭāt<br />
08170104 tvatto nṛṇā ṃ kim u sapatna-jayādir āśīḥ<br />
0817011 śrī-śuka uvāca<br />
08170111 adityaiva ṃ stuto rājan bhagavān puṣkarekṣaṇaḥ<br />
08170113 kṣetra-jña ḥ sarva-bhūtānām iti hovāca bhārata<br />
0817012 śrī-bhagavān uvāca<br />
08170121 deva-mātar bhavatyā me vijñāta ṃ cira-kāṅkṣitam<br />
08170123 yat sapatnair hṛta-śrīṇā ṃ cyāvitānā ṃ sva-dhāmataḥ<br />
08170131 tān vinirjitya samare durmadān asurarṣabhān<br />
08170133 pratilabdha-jaya-śrībhi ḥ putrair icchasy upāsitum<br />
08170141 indra-jyeṣṭhai ḥ sva-tanayair hatānā ṃ yudhi vidviṣām<br />
08170143 striyo rudantīr āsādya draṣṭum icchasi duḥkhitāḥ<br />
08170151 ātmajān susamṛddhāṃs tva ṃ pratyāhṛta-yaśaḥ-śriyaḥ<br />
08170153 nāka-pṛṣṭham adhiṣṭhāya krīḍato draṣṭum icchasi<br />
08170161 prāyo’dhunā te’sura-yūtha-nāthā<br />
08170162 apāraṇīyā iti devi me matiḥ
08170163 yat te’nukūleśvara-vipra-guptā<br />
08170164 na vikramas tatra sukha ṃ dadāti<br />
08170171 athāpy upāyo mama devi cintyaḥ<br />
08170172 santoṣitasya vrata-caryayā te<br />
08170173 mamārcana ṃ nārhati gantum anyathā<br />
08170174 śraddhānurūpa ṃ phala-hetukatvāt<br />
08170181 tvayārcitaś cāham apatya-guptaye<br />
08170182 payo-vratenānuguṇa ṃ samīḍitaḥ<br />
08170183 svāṃśena putratvam upetya te sutān<br />
08170184 goptāsmi mārīca-tapasy adhiṣṭhitaḥ<br />
08170191 upadhāva pati ṃ bhadre prajāpatim akalmaṣam<br />
08170193 mā ṃ ca bhāvayatī patyāv eva ṃ rūpam avasthitam<br />
08170201 naitat parasmā ākhyeya ṃ pṛṣṭayāpi kathañcana<br />
08170203 sarva ṃ sampadyate devi deva-guhya ṃ susaṃvṛtam<br />
0817021 śrī-śuka uvāca<br />
08170211 etāvad uktvā bhagavāṃs tatraivāntaradhīyata<br />
08170213 aditir durlabha ṃ labdhvā harer janmātmani prabhoḥ<br />
08170221 upādhāvat pati ṃ bhaktyā parayā kṛta-kṛtyavat<br />
08170223 sa vai samādhi-yogena kaśyapas tad abudhyata<br />
08170231 praviṣṭam ātmani harer aṃśa ṃ hy avitathekṣaṇaḥ<br />
08170233 so’dityā ṃ vīryam ādhatta tapasā cira-sambhṛtam<br />
08170235 amāhita-manā rājan dāruṇy agni ṃ yathānilaḥ<br />
08170241 aditer dhiṣṭhita ṃ garbha ṃ bhagavanta ṃ sanātanam<br />
08170243 hiraṇyagarbho vijñāya samīḍe guhya-nāmabhiḥ<br />
0817025 śrī-brahmovāca<br />
08170251 jayorugāya bhagavann urukrama namo’stu te<br />
08170253 namo brahmaṇya-devāya tri-guṇāya namo namaḥ<br />
08170261 namas te pṛśni-garbhāya veda-garbhāya vedhase<br />
08170263 tri-nābhāya tri-pṛṣṭhāya śipi-viṣṭāya viṣṇave<br />
08170271 tvam ādir anto bhuvanasya madhyam<br />
08170272 ananta-śakti ṃ puruṣa ṃ yam āhuḥ<br />
08170273 kālo bhavān ākṣipatīśa viśvaṃ<br />
08170274 sroto yathānta ḥ patita ṃ gabhīram<br />
08170281 tva ṃ vai prajānā ṃ sthira-jaṅgamānāṃ<br />
08170282 prajāpatīnām asi sambhaviṣṇuḥ<br />
08170283 divaukasā ṃ deva divaś cyutānāṃ<br />
08170284 parāyaṇa ṃ naur iva majjato’psu<br />
0818001 śrī-śuka uvāca<br />
08180011 ittha ṃ viriñca-stuta-karma-vīryaḥ<br />
08180012 prādurbabhūvāmṛta-bhūr adityām<br />
08180013 catur-bhuja ḥ śaṅkha-gadābja-cakraḥ<br />
08180014 piśaṅga-vāsā nalināyatekṣaṇaḥ<br />
08180021 śyāmāvadāto jhaṣa-rāja-kuṇḍala-<br />
08180022 tviṣollasac-chrī-vadanāmbuja ḥ pumān<br />
08180023 śrīvatsa-vakṣā balayāṅgadollasat-<br />
08180024 kirīṭa-kāñcī-guṇa-cāru-nūpuraḥ<br />
08180031 madhu-vrāta-vrata-vighuṣṭayā svayā<br />
08180032 virājita ḥ śrī-vanamālayā hariḥ<br />
08180033 prajāpater veśma-tama ḥ svarociṣā<br />
08180034 vināśayan kaṇṭha-niviṣṭa-kaustubhaḥ<br />
08180041 diśa ḥ prasedu ḥ salilāśayās tadā<br />
08180042 prajā ḥ prahṛṣṭā ṛtavo guṇānvitāḥ<br />
08180043 dyaur antarīkṣa ṃ kṣitir agni-jihvā<br />
08180044 gāvo dvijā ḥ sañjahṛṣur nagāś ca<br />
08180051 śroṇāyā ṃ śravaṇa-dvādaśyāṃ<br />
08180052 muhūrte’bhijiti prabhuḥ<br />
08180053 sarve nakṣatra-tārādyāś<br />
08180054 cakrus taj-janma dakṣiṇam<br />
08180061 dvādaśyā ṃ savitātiṣṭhan madhyandina-gato nṛpa<br />
08180063 vijayā-nāma sā proktā yasyā ṃ janma vidur hareḥ<br />
08180071 śaṅkha-dundubhayo nedur mṛdaṅga-paṇavānakāḥ<br />
08180073 citra-vāditra-tūryāṇā ṃ nirghoṣas tumulo’bhavat<br />
08180081 prītāś cāpsaraso’nṛtyan gandharva-pravarā jaguḥ<br />
08180083 tuṣṭuvur munayo devā manava ḥ pitaro’gnayaḥ
08180091 siddha-vidyādhara-gaṇā ḥ sakimpuruṣa-kinnarāḥ<br />
08180093 cāraṇā yakṣa-rakṣāṃsi suparṇā bhujagottamāḥ<br />
08180101 gāyanto’tipraśaṃsanto nṛtyanto vibudhānugāḥ<br />
08180103 adityā āśrama-pada ṃ kusumai ḥ samavākiran<br />
08180111 dṛṣṭvāditis ta ṃ nija-garbha-sambhavaṃ<br />
08180112 para ṃ pumāṃsa ṃ mudam āpa vismitā<br />
08180113 gṛhīta-deha ṃ nija-yoga-māyayā<br />
08180114 prajāpatiś cāha jayeti vismitaḥ<br />
08180121 yat tad vapur bhāti vibhūṣaṇāyudhair<br />
08180122 avyakta-cid-vyaktam adhārayad dhariḥ<br />
08180123 babhūva tenaiva sa vāmano vaṭuḥ<br />
08180124 sampaśyator divya-gatir yathā naṭaḥ<br />
08180131 ta ṃ vaṭu ṃ vāmana ṃ dṛṣṭvā modamānā maharṣayaḥ<br />
08180133 karmāṇi kārayām āsu ḥ puraskṛtya prajāpatim<br />
08180141 tasyopanīyamānasya sāvitrī ṃ savitābravīt<br />
08180143 bṛhaspatir brahma-sūtra ṃ mekhalā ṃ kaśyapo’dadāt<br />
08180151 dadau kṛṣṇājina ṃ bhūmir daṇḍa ṃ somo vanaspatiḥ<br />
08180153 kaupīnācchādana ṃ mātā dyauś chatra ṃ jagata ḥ pateḥ<br />
08180161 kamaṇḍalu ṃ veda-garbha ḥ kuśān saptarṣayo daduḥ<br />
08180163 akṣa-mālā ṃ mahārāja sarasvaty avyayātmanaḥ<br />
08180171 tasmā ity upanītāya yakṣa-rā ṭ pātrikām adāt<br />
08180173 bhikṣā ṃ bhagavatī sākṣād umādād ambikā satī<br />
08180181 sa brahma-varcasenaiva ṃ sabhā ṃ sambhāvito vaṭuḥ<br />
08180183 brahmarṣi-gaṇa-sañjuṣṭām atyarocata māriṣaḥ<br />
08180191 samiddham āhita ṃ vahni ṃ kṛtvā parisamūhanam<br />
08180193 paristīrya samabhyarcya samidbhir ajuhod dvijaḥ<br />
08180201 śrutvāśvamedhair yajamānam ūrjitaṃ<br />
08180202 bali ṃ bhṛgūṇām upakalpitais tataḥ<br />
08180203 jagāma tatrākhila-sāra-sambhṛto<br />
08180204 bhāreṇa gā ṃ sannamayan pade pade<br />
08180211 ta ṃ narmadāyās taṭa uttare baler<br />
08180212 ya ṛtvijas te bhṛgukaccha-saṃjñake<br />
08180213 pravartayanto bhṛgava ḥ kratūttamaṃ<br />
08180214 vyacakṣatārād udita ṃ yathā ravim<br />
08180221 te ṛtvijo yajamāna ḥ sadasyā<br />
08180222 hata-tviṣo vāmana-tejasā nṛpa<br />
08180223 sūrya ḥ kilāyāty uta vā vibhāvasuḥ<br />
08180224 sanat-kumāro’tha didṛkṣayā kratoḥ<br />
08180231 ittha ṃ saśiṣyeṣu bhṛguṣv anekadhā<br />
08180232 vitarkyamāṇo bhagavān sa vāmanaḥ<br />
08180233 chatra ṃ sadaṇḍa ṃ sajala ṃ kamaṇḍaluṃ<br />
08180234 viveśa bibhrad dhayamedha-vāṭam<br />
08180241 mauñjyā mekhalayā vītam upavītājinottaram<br />
08180243 jaṭila ṃ vāmana ṃ vipra ṃ māyā-māṇavaka ṃ harim<br />
08180251 praviṣṭa ṃ vīkṣya bhṛgava ḥ saśiṣyās te sahāgnibhiḥ<br />
08180253 pratyagṛhṇan samutthāya saṅkṣiptās tasya tejasā<br />
08180261 yajamāna ḥ pramudito darśanīya ṃ manoramam<br />
08180263 rūpānurūpāvayava ṃ tasmā āsanam āharat<br />
08180271 svāgatenābhinandyātha pādau bhagavato baliḥ<br />
08180273 avanijyārcayām āsa mukta-saṅga-manoramam<br />
08180281 tat-pāda-śauca ṃ jana-kalmaṣāpahaṃ<br />
08180282 sa dharma-vin mūrdhny adadhāt sumaṅgalam<br />
08180283 yad deva-devo giriśaś candra-maulir<br />
08180284 dadhāra mūrdhnā parayā ca bhaktyā<br />
0818029 śrī-balir uvāca<br />
08180291 svāgata ṃ te namas tubhya ṃ brahman ki ṃ karavāma te<br />
08180293 brahmarṣīṇā ṃ tapa ḥ sākṣān manye tvārya vapur-dharam<br />
08180301 adya na ḥ pitaras tṛptā adya na ḥ pāvita ṃ kulam<br />
08180303 adya sviṣṭa ḥ kratur aya ṃ yad bhavān āgato gṛhān<br />
08180311 adyāgnayo me suhutā yathā-vidhi<br />
08180312 dvijātmaja tvac-caraṇāvanejanaiḥ<br />
08180313 hatāṃhaso vārbhir iya ṃ ca bhūr aho<br />
08180314 tathā punītā tanubhi ḥ padais tava<br />
08180321 yad yad vaṭo<br />
vāñchasi tat pratīccha me
08180322 tvām arthina ṃ vipra-sutānutarkaye<br />
08180323 gā ṃ kāñcana ṃ guṇavad dhāma mṛṣṭaṃ<br />
08180324 tathānna-peyam uta vā vipra-kanyām<br />
08180325 grāmān samṛddhāṃs turagān gajān vā<br />
08180326 rathāṃs tathārhattama sampratīccha<br />
0819001 śrī-śuka uvāca<br />
08190011 iti vairocaner vākya ṃ dharma-yukta ṃ sa sūnṛtam<br />
08190013 niśamya bhagavān prīta ḥ pratinandyedam abravīt<br />
0819002 śrī-bhagavān uvāca<br />
08190021 vacas tavaitaj jana-deva sūnṛtaṃ<br />
08190022 kulocita ṃ dharma-yuta ṃ yaśas-karam<br />
08190023 yasya pramāṇa ṃ bhṛgava ḥ sāmparāye<br />
08190024 pitāmaha ḥ kula-vṛddha ḥ praśāntaḥ<br />
08190031 na hy etasmin kule kaścin niḥsattva ḥ kṛpaṇa ḥ pumān<br />
08190033 pratyākhyātā pratiśrutya yo vādātā dvijātaye<br />
08190041 na santi tīrthe yudhi cārthinārthitāḥ<br />
08190042 parāṅmukhā ye tv amanasvino nṛpa<br />
08190043 yuṣmat-kule yad yaśasāmalena<br />
08190044 prahrāda udbhāti yathoḍupa ḥ khe<br />
08190051 yato jāto hiraṇyākṣaś carann eka imā ṃ mahīm<br />
08190053 prativīra ṃ dig-vijaye nāvindata gadāyudhaḥ<br />
08190061 ya ṃ vinirjitya kṛcchreṇa viṣṇu ḥ kṣmoddhāra āgatam<br />
08190063 ātmāna ṃ jayina ṃ mene tad-vīrya ṃ bhūry anusmaran<br />
08190071 niśamya tad-vadha ṃ bhrātā hiraṇyakaśipu ḥ purā<br />
08190073 hantu ṃ bhrātṛ-haṇa ṃ kruddho jagāma nilaya ṃ hareḥ<br />
08190081 tam āyānta ṃ samālokya śūla-pāṇi ṃ kṛtāntavat<br />
08190083 cintayām āsa kāla-jño viṣṇur māyāvinā ṃ varaḥ<br />
08190091 yato yato’ha ṃ tatrāsau mṛtyu ḥ prāṇa-bhṛtām iva<br />
08190093 ato’ham asya hṛdaya ṃ pravekṣyāmi parāg-dṛśaḥ<br />
08190101 eva ṃ sa niścitya ripo ḥ śarīram<br />
08190102 ādhāvato nirviviśe’surendra<br />
08190103 śvāsānilāntarhita-sūkṣma-dehas<br />
08190104 tat-prāṇa-randhreṇa vivigna-cetāḥ<br />
08190111 sa tan-niketa ṃ parimṛśya śūnyam<br />
08190112 apaśyamāna ḥ kupito nanāda<br />
08190113 kṣmā ṃ dyā ṃ diśa ḥ kha ṃ vivarān samudrān<br />
08190114 viṣṇu ṃ vicinvan na dadarśa vīraḥ<br />
08190121 apaśyann iti hovāca mayānviṣṭam ida ṃ jagat<br />
08190123 bhrātṛ-hā me gato nūna ṃ yato nāvartate pumān<br />
08190131 vairānubandha etāvān āmṛtyor iha dehinām<br />
08190133 ajñāna-prabhavo manyur ahaṃ-mānopabṛṃhitaḥ<br />
08190141 pitā prahrāda-putras te tad-vidvān dvija-vatsalaḥ<br />
08190143 svam āyur dvija-liṅgebhyo devebhyo’dāt sa yācitaḥ<br />
08190151 bhavān ācaritān dharmān āsthito gṛhamedhibhiḥ<br />
08190153 brāhmaṇai ḥ pūrvajai ḥ śūrair anyaiś coddāma-kīrtibhiḥ<br />
08190161 tasmāt tvatto mahīm īṣad vṛṇe’ha ṃ varadarṣabhāt<br />
08190163 padāni trīṇi daityendra sammitāni padā mama<br />
08190171 nānyat te kāmaye rājan vadānyāj jagad-īśvarāt<br />
08190173 naina ḥ prāpnoti vai vidvān yāvad-artha-pratigrahaḥ<br />
0819018 śrī-balir uvāca<br />
08190181 aho brāhmaṇa-dāyāda vācas te vṛddha-sammatāḥ<br />
08190183 tva ṃ bālo bāliśa-mati ḥ svārtha ṃ praty abudho yathā<br />
08190191 mā ṃ vacobhi ḥ samārādhya lokānām ekam īśvaram<br />
08190193 pada-traya ṃ vṛṇīte yo’buddhimān dvīpa-dāśuṣam<br />
08190201 na pumān mām upavrajya bhūyo yācitum arhati<br />
08190203 tasmād vṛttikarī ṃ bhūmi ṃ vaṭo kāma ṃ pratīccha me<br />
0819021 śrī-bhagavān uvāca<br />
08190211 yāvanto viṣayā ḥ preṣṭhās tri-lokyām ajitendriyam<br />
08190213 na śaknuvanti te sarve pratipūrayitu ṃ nṛpa<br />
08190221 tribhi ḥ kramair asantuṣṭo dvīpenāpi na pūryate<br />
08190223 nava-varṣa-sametena sapta-dvīpa-varecchayā<br />
08190231 sapta-dvīpādhipatayo nṛpā vaiṇya-gayādayaḥ<br />
08190233 arthai ḥ kāmair gatā nānta ṃ tṛṣṇāyā iti na ḥ śrutam<br />
08190241 yadṛcchayopapannena santuṣṭo<br />
vartate sukham
08190243 nāsantuṣṭas tribhir lokair ajitātmopasāditaiḥ<br />
08190251 puṃso’ya ṃ saṃsṛter hetur asantoṣo’rtha-kāmayoḥ<br />
08190253 yadṛcchayopapannena santoṣo muktaye smṛtaḥ<br />
08190261 yadṛcchā-lābha-tuṣṭasya tejo viprasya vardhate<br />
08190263 tat praśāmyaty asantoṣād ambhasevāśuśukṣaṇiḥ<br />
08190271 tasmāt trīṇi padāny eva vṛṇe tvad varadarṣabhāt<br />
08190273 etāvataiva siddho’ha ṃ vitta ṃ yāvat prayojanam<br />
0819028 śrī-śuka uvāca<br />
08190281 ity ukta ḥ sa hasann āha vāñchāta ḥ pratigṛhyatām<br />
08190283 vāmanāya mahī ṃ dātu ṃ jagrāha jala-bhājanam<br />
08190291 viṣṇave kṣmā ṃ pradāsyantam uśanā asureśvaram<br />
08190293 jānaṃś cikīrṣita ṃ viṣṇo ḥ śiṣya ṃ prāha vidā ṃ varaḥ<br />
0819030 śrī-śukra uvāca<br />
08190301 eṣa vairocane sākṣād bhagavān viṣṇur avyayaḥ<br />
08190303 kaśyapād aditer jāto devānā ṃ kārya-sādhakaḥ<br />
08190311 pratiśruta ṃ tvayaitasmai yad anartham ajānatā<br />
08190313 na sādhu manye daityānā ṃ mahān upagato’nayaḥ<br />
08190321 eṣa te sthānam aiśvarya ṃ śriya ṃ tejo yaśa ḥ śrutam<br />
08190323 dāsyaty ācchidya śakrāya māyā-māṇavako hariḥ<br />
08190331 tribhi ḥ kramair imāl lokān viśva-kāya ḥ kramiṣyati<br />
08190333 sarvasva ṃ viṣṇave dattvā mūḍha vartiṣyase katham<br />
08190341 kramato gā ṃ padaikena dvitīyena diva ṃ vibhoḥ<br />
08190343 kha ṃ ca kāyena mahatā tārtīyasya kuto gatiḥ<br />
08190351 niṣṭhā ṃ te narake manye hy apradātu ḥ pratiśrutam<br />
08190353 pratiśrutasya yo’nīśa ḥ pratipādayitu ṃ bhavān<br />
08190361 na tad dāna ṃ praśaṃsanti yena vṛttir vipadyate<br />
08190363 dāna ṃ yajñas tapa ḥ karma loke vṛttimato yataḥ<br />
08190371 dharmāya yaśase’rthāya kāmāya sva-janāya ca<br />
08190373 pañcadhā vibhajan vittam ihāmutra ca modate<br />
08190381 atrāpi bahvṛcair gīta ṃ śṛṇu me’sura-sattama<br />
08190383 satyam om iti yat prokta ṃ yan nety āhānṛta ṃ hi tat<br />
08190391 satya ṃ puṣpa-phala ṃ vidyād ātma-vṛkṣasya gīyate<br />
08190393 vṛkṣe’jīvati tan na syād anṛta ṃ mūlam ātmanaḥ<br />
08190401 tad yathā vṛkṣa unmūla ḥ śuṣyaty udvartate’cirāt<br />
08190403 eva ṃ naṣṭānṛta ḥ sadya ātmā śuṣyen na saṃśayaḥ<br />
08190411 parāg riktam apūrṇa ṃ vā akṣara ṃ yat tad om iti<br />
08190413 yat kiñcid om iti brūyāt tena ricyeta vai pumān<br />
08190415 bhikṣave sarvam o ṃ kurvan nāla ṃ kāmena cātmane<br />
08190421 athaitat pūrṇam abhyātma ṃ yac ca nety anṛta ṃ vacaḥ<br />
08190423 sarva ṃ nety anṛta ṃ brūyāt sa duṣkīrti ḥ śvasan mṛtaḥ<br />
08190431 strīṣu narma-vivāhe ca vṛtty-arthe prāṇa-saṅkaṭe<br />
08190433 go-brāhmaṇārthe hiṃsāyā ṃ nānṛta ṃ syāj jugupsitam<br />
0820001 śrī-śuka uvāca<br />
08200011 balir eva ṃ gṛha-pati ḥ kulācāryeṇa bhāṣitaḥ<br />
08200013 tūṣṇī ṃ bhūtvā kṣaṇa ṃ rājann uvācāvahito gurum<br />
0820002 śrī-balir uvāca<br />
08200021 satya ṃ bhagavatā prokta ṃ dharmo’ya ṃ gṛhamedhinām<br />
08200023 artha ṃ kāma ṃ yaśo vṛtti ṃ yo na bādheta karhicit<br />
08200031 sa cāha ṃ vitta-lobhena pratyācakṣe katha ṃ dvijam<br />
08200033 pratiśrutya dadāmīti prāhrādi ḥ kitavo yathā<br />
08200041 na hy asatyāt paro’dharma iti hovāca bhūr iyam<br />
08200043 sarva ṃ soḍhum ala ṃ manye ṛte’līka-para ṃ naram<br />
08200051 nāha ṃ bibhemi nirayān nādhanyād asukhārṇavāt<br />
08200053 na sthāna-cyavanān mṛtyor yathā vipra-pralambhanāt<br />
08200061 yad yad dhāsyati loke’smin sampareta ṃ dhanādikam<br />
08200063 tasya tyāge nimitta ṃ ki ṃ vipras tuṣyen na tena cet<br />
08200071 śreya ḥ kurvanti bhūtānā ṃ sādhavo dustyajāsubhiḥ<br />
08200073 dadhyaṅ-śibi-prabhṛtaya ḥ ko vikalpo dharādiṣu<br />
08200081 yair iya ṃ bubhuje brahman daityendrair anivartibhiḥ<br />
08200083 teṣā ṃ kālo’grasīl lokān na yaśo’dhigata ṃ bhuvi<br />
08200091 sulabhā yudhi viprarṣe hy anivṛttās tanu-tyajaḥ<br />
08200093 na tathā tīrtha āyāte śraddhayā ye dhana-tyajaḥ<br />
08200101 manasvina ḥ kāruṇikasya śobhanaṃ<br />
08200102 yad arthi-kāmopanayena durgatiḥ
08200103 kuta ḥ punar brahma-vidā ṃ bhavādṛśāṃ<br />
08200104 tato vaṭor asya dadāmi vāñchitam<br />
08200111 yajanti yajña ṃ kratubhir yam ādṛtā<br />
08200112 bhavanta āmnāya-vidhāna-kovidāḥ<br />
08200113 sa eva viṣṇur varado’stu vā paro<br />
08200114 dāsyāmy amuṣmai kṣitim īpsitā ṃ mune<br />
08200121 yadyapy asāv adharmeṇa mā ṃ badhnīyād anāgasam<br />
08200123 tathāpy ena ṃ na hiṃsiṣye bhīta ṃ brahma-tanu ṃ ripum<br />
08200131 eṣa vā uttamaśloko na jihāsati yad yaśaḥ<br />
08200133 hatvā mainā ṃ hared yuddhe śayīta nihato mayā<br />
0820014 śrī-śuka uvāca<br />
08200141 evam aśraddhita ṃ śiṣyam anādeśakara ṃ guruḥ<br />
08200143 śaśāpa daiva-prahita ḥ satya-sandha ṃ manasvinam<br />
08200151 dṛḍha ṃ paṇḍita-māny ajña ḥ stabdho’sy asmad-upekṣayā<br />
08200153 mac-chāsanātigo yas tvam acirād bhraśyase śriyaḥ<br />
08200161 eva ṃ śapta ḥ sva-guruṇā satyān na calito mahān<br />
08200163 vāmanāya dadāv enām arcitvodaka-pūrvakam<br />
08200171 vindhyāvalis tadāgatya patnī jālaka-mālinī<br />
08200173 āninye kalaśa ṃ haimam avanejany-apā ṃ bhṛtam<br />
08200181 yajamāna ḥ svaya ṃ tasya śrīmat pāda-yuga ṃ mudā<br />
08200183 avanijyāvahan mūrdhni tad apo viśva-pāvanīḥ<br />
08200191 tadāsurendra ṃ divi devatā-gaṇā<br />
08200192 gandharva-vidyādhara-siddha-cāraṇāḥ<br />
08200193 tat karma sarve’pi gṛṇanta ārjavaṃ<br />
08200194 prasūna-varṣair vavṛṣur mudānvitāḥ<br />
08200201 nedur muhur dundubhaya ḥ sahasraśo<br />
08200202 gandharva-kimpūruṣa-kinnarā jaguḥ<br />
08200203 manasvinānena kṛta ṃ suduṣkaraṃ<br />
08200204 vidvān adād yad ripave jagat-trayam<br />
08200211 tad vāmana ṃ rūpam avardhatādbhutaṃ<br />
08200212 harer anantasya guṇa-trayātmakam<br />
08200213 bhū ḥ kha ṃ diśo dyaur vivarā ḥ payodhayas<br />
08200214 tiryaṅ-nṛ-devā ṛṣayo yad-āsata<br />
08200221 kāye balis tasya mahā-vibhūteḥ<br />
08200222 sahartvig-ācārya-sadasya etat<br />
08200223 dadarśa viśva ṃ tri-guṇa ṃ guṇātmake<br />
08200224 bhūtendriyārthāśaya-jīva-yuktam<br />
08200231 rasām acaṣṭāṅghri-tale’tha pādayor<br />
08200232 mahī ṃ mahīdhrān puruṣasya jaṅghayoḥ<br />
08200233 patattriṇo jānuni viśva-mūrter<br />
08200234 ūrvor gaṇa ṃ mārutam indrasenaḥ<br />
08200241 sandhyā ṃ vibhor vāsasi guhya aikṣat<br />
08200242 prajāpatīn jaghane ātma-mukhyān<br />
08200243 nābhyā ṃ nabha ḥ kukṣiṣu sapta-sindhūn<br />
08200244 urukramasyorasi carkṣa-mālām<br />
08200251 hṛdy aṅga dharma ṃ stanayor murārer<br />
08200252 ṛta ṃ ca satya ṃ ca manasy athendum<br />
08200253 śriya ṃ ca vakṣasy aravinda-hastāṃ<br />
08200254 kaṇṭhe ca sāmāni samasta-rephān<br />
08200261 indra-pradhānān amarān bhujeṣu<br />
08200262 tat-karṇayo ḥ kakubho dyauś ca mūrdhni<br />
08200263 keśeṣu meghān chvasana ṃ nāsikāyām<br />
08200264 akṣṇoś ca sūrya ṃ vadane ca vahnim<br />
08200271 vāṇyā ṃ ca chandāṃsi rase jaleśaṃ<br />
08200272 bhruvor niṣedha ṃ ca vidhi ṃ ca pakṣmasu<br />
08200273 ahaś ca rātri ṃ ca parasya puṃso<br />
08200274 manyu ṃ lalāṭe’dhara eva lobham<br />
08200281 sparśe ca kāma ṃ nṛpa retasāmbhaḥ<br />
08200282 pṛṣṭhe tv adharma ṃ kramaṇeṣu yajñam<br />
08200283 chāyāsu mṛtyu ṃ hasite ca māyāṃ<br />
08200284 tanū-ruheṣv oṣadhi-jātayaś ca<br />
08200291 nadīś ca nāḍīṣu śilā nakheṣu<br />
08200292 buddhāv aja ṃ deva-gaṇān ṛṣīṃś ca<br />
08200293 prāṇeṣu gātre sthira-jaṅgamāni
08200294 sarvāṇi bhūtāni dadarśa vīraḥ<br />
08200301 sarvātmanīda ṃ bhuvana ṃ nirīkṣya<br />
08200302 sarve’surā ḥ kaśmalam āpur aṅga<br />
08200303 sudarśana ṃ cakram asahya-tejo<br />
08200304 dhanuś ca śārṅga ṃ stanayitnu-ghoṣam<br />
08200311 parjanya-ghoṣo jalaja ḥ pāñcajanyaḥ<br />
08200312 kaumodakī viṣṇu-gadā tarasvinī<br />
08200313 vidyādharo’si ḥ śata-candra-yuktas<br />
08200314 tūṇottamāv akṣayasāyakau ca<br />
08200321 sunanda-mukhyā upatasthur īśaṃ<br />
08200322 pārṣada-mukhyā ḥ saha-loka-pālāḥ<br />
08200323 sphurat-kirīṭāṅgada-mīna-kuṇḍalaḥ<br />
08200324 śrīvatsa-ratnottama-mekhalāmbaraiḥ<br />
08200331 madhuvrata-srag-vanamālayāvṛto<br />
08200332 rarāja rājan bhagavān urukramaḥ<br />
08200333 kṣiti ṃ padaikena baler vicakrame<br />
08200334 nabha ḥ śarīreṇa diśaś ca bāhubhiḥ<br />
08200341 pada ṃ dvitīya ṃ kramatas triviṣṭapaṃ<br />
08200342 na vai tṛtīyāya tadīyam aṇv api<br />
08200343 urukramasyāṅghrir upary upary atho<br />
08200344 mahar-janābhyā ṃ tapasa ḥ para ṃ gataḥ<br />
0821001 śrī-śuka uvāca<br />
08210011 satya ṃ samīkṣyābja-bhavo nakhendubhir<br />
08210012 hata-svadhāma-dyutir āvṛto’bhyagāt<br />
08210013 marīci-miśrā ṛṣayo bṛhad-vratāḥ<br />
08210014 sanandanādyā nara-deva yoginaḥ<br />
08210021 vedopavedā niyamā yamānvitās<br />
08210022 tarketihāsāṅga-purāṇa-saṃhitāḥ<br />
08210023 ye cāpare yoga-samīra-dīpita-<br />
08210024 jñānāgninā randhita-karma-kalmaṣāḥ<br />
08210025 vavandire yat-smaraṇānubhāvataḥ<br />
08210026 svāyambhuva ṃ dhāma gatā akarmakam<br />
08210031 athāṅghraye pronnamitāya viṣṇor<br />
08210032 upāharat padma-bhavo’rhaṇodakam<br />
08210033 samarcya bhaktyābhyagṛṇāc chuci-śravā<br />
08210034 yan-nābhi-paṅkeruha-sambhava ḥ svayam<br />
08210041 dhātu ḥ kamaṇḍalu-jala ṃ tad urukramasya<br />
08210042 pādāvanejana-pavitratayā narendra<br />
08210043 svardhuny abhūn nabhasi sā patatī nimārṣṭi<br />
08210044 loka-traya ṃ bhagavato viśadeva kīrtiḥ<br />
08210051 brahmādayo loka-nāthā ḥ sva-nāthāya samādṛtāḥ<br />
08210053 sānugā balim ājahru ḥ saṅkṣiptātma-vibhūtaye<br />
08210061 toyai ḥ samarhaṇai ḥ sragbhir divya-gandhānulepanaiḥ<br />
08210063 dhūpair dīpai ḥ surabhibhir lājākṣata-phalāṅkuraiḥ<br />
08210071 stavanair jaya-śabdaiś ca tad-vīrya-mahimāṅkitaiḥ<br />
08210073 nṛtya-vāditra-gītaiś ca śaṅkha-dundubhi-niḥsvanaiḥ<br />
08210081 jāmbavān ṛkṣa-rājas tu bherī-śabdair mano-javaḥ<br />
08210083 vijaya ṃ dikṣu sarvāsu mahotsavam aghoṣayat<br />
08210091 mahī ṃ sarvā ṃ hṛtā ṃ dṛṣṭvā tripada-vyāja-yācñayā<br />
08210093 ūcu ḥ sva-bhartur asurā dīkṣitasyātyamarṣitāḥ<br />
08210101 na vāya ṃ brahma-bandhur viṣṇur māyāvinā ṃ varaḥ<br />
08210103 dvija-rūpa-praticchanno deva-kārya ṃ cikīrṣati<br />
08210111 anena yācamānena śatruṇā vaṭu-rūpiṇā<br />
08210113 sarvasva ṃ no hṛta ṃ bhartur nyasta-daṇḍasya barhiṣi<br />
08210121 satya-vratasya satata ṃ dīkṣitasya viśeṣataḥ<br />
08210123 nānṛta ṃ bhāṣitu ṃ śakya ṃ brahmaṇyasya dayāvataḥ<br />
08210131 tasmād asya vadho dharmo bhartu ḥ śuśrūṣaṇa ṃ ca naḥ<br />
08210133 ity āyudhāni jagṛhur baler anucarāsurāḥ<br />
08210141 te sarve vāmana ṃ hantu ṃ śūla-paṭṭiśa-pāṇayaḥ<br />
08210143 anicchanto bale rājan prādravan jāta-manyavaḥ<br />
08210151 tān abhidravato dṛṣṭvā ditijānīkapān nṛpa<br />
08210153 prahasyānucarā viṣṇo ḥ pratyaṣedhann udāyudhāḥ<br />
08210161 nanda ḥ sunando’tha jayo vijaya ḥ prabalo balaḥ<br />
08210163 kumuda ḥ kumudākṣaś ca viṣvaksena ḥ patattrirāṭ
08210171 jayanta ḥ śrutadevaś ca puṣpadanto’tha sātvataḥ<br />
08210173 sarve nāgāyuta-prāṇāś camū ṃ te jaghnur āsurīm<br />
08210181 hanyamānān svakān dṛṣṭvā puruṣānucarair baliḥ<br />
08210183 vārayām āsa saṃrabdhān kāvya-śāpam anusmaran<br />
08210191 he vipracitte he rāho he neme śrūyatā ṃ vacaḥ<br />
08210193 mā yudhyata nivartadhva ṃ na na ḥ kālo’yam artha-kṛt<br />
08210201 ya ḥ prabhu ḥ sarva-bhūtānā ṃ sukha-duḥkhopapattaye<br />
08210203 ta ṃ nātivartitu ṃ daityā ḥ pauruṣair īśvara ḥ pumān<br />
08210211 yo no bhavāya prāg āsīd abhavāya divaukasām<br />
08210213 sa eva bhagavān adya vartate tad-viparyayam<br />
08210221 balena sacivair buddhyā durgair mantrauṣadhādibhiḥ<br />
08210223 sāmādibhir upāyaiś ca kāla ṃ nātyeti vai janaḥ<br />
08210231 bhavadbhir nirjitā hy ete bahuśo’nucarā hareḥ<br />
08210233 daivenarddhais ta evādya yudhi jitvā nadanti naḥ<br />
08210241 etān vaya ṃ vijeṣyāmo yadi daiva ṃ prasīdati<br />
08210243 tasmāt kāla ṃ pratīkṣadhva ṃ yo no’rthatvāya kalpate<br />
0821025 śrī-śuka uvāca<br />
08210251 patyur nigadita ṃ śrutvā daitya-dānava-yūthapāḥ<br />
08210253 rasā ṃ nirviviśū rājan viṣṇu-pārṣada tāḍitāḥ<br />
08210261 atha tārkṣya-suto jñātvā virā ṭ prabhu-cikīrṣitam<br />
08210263 babandha vāruṇai ḥ pāśair bali ṃ sūtye’hani kratau<br />
08210271 hāhākāro mahān āsīd rodasyo ḥ sarvato diśam<br />
08210273 nigṛhyamāṇe’sura-patau viṣṇunā prabhaviṣṇunā<br />
08210281 ta ṃ baddha ṃ vāruṇai ḥ pāśair bhagavān āha vāmanaḥ<br />
08210283 naṣṭa-śriya ṃ sthira-prajñam udāra-yaśasa ṃ nṛpa<br />
08210291 padāni trīṇi dattāni bhūmer mahya ṃ tvayāsura<br />
08210293 dvābhyā ṃ krāntā mahī sarvā tṛtīyam upakalpaya<br />
08210301 yāvat tapaty asau gobhir yāvad indu ḥ sahoḍubhiḥ<br />
08210303 yāvad varṣati parjanyas tāvatī bhūr iya ṃ tava<br />
08210311 padaikena mayākrānto bhūrloka ḥ kha ṃ diśas tanoḥ<br />
08210313 svarlokas te dvitīyena paśyatas te svam ātmanā<br />
08210321 pratiśrutam adātus te niraye vāsa iṣyate<br />
08210323 viśa tva ṃ niraya ṃ tasmād guruṇā cānumoditaḥ<br />
08210331 vṛthā manorathas tasya dūra ḥ svarga ḥ pataty adhaḥ<br />
08210333 pratiśrutasyādānena yo’rthina ṃ vipralambhate<br />
08210341 vipralabdho dadāmīti tvayāha ṃ cāḍhya-māninā<br />
08210343 tad vyalīka-phala ṃ bhuṅkṣva niraya ṃ katicit samāḥ<br />
0822001 śrī-śuka uvāca<br />
08220011 eva ṃ viprakṛto rājan balir bhagavatāsuraḥ<br />
08220013 bhidyamāno’py abhinnātmā pratyāhāviklava ṃ vacaḥ<br />
0822002 śrī-balir uvāca<br />
08220021 yady uttamaśloka bhavān mameritaṃ<br />
08220022 vaco vyalīka ṃ sura-varya manyate<br />
08220023 karomy ṛta ṃ tan na bhavet pralambhanaṃ<br />
08220024 pada ṃ tṛtīya ṃ kuru śīrṣṇi me nijam<br />
08220031 bibhemi nāha ṃ nirayāt pada-cyuto<br />
08220032 na pāśa-bandhād vyasanād duratyayāt<br />
08220033 naivārtha-kṛcchrād bhavato vinigrahād<br />
08220034 asādhu-vādād bhṛśam udvije yathā<br />
08220041 puṃsā ṃ ślāghyatama ṃ manye daṇḍam arhattamārpitam<br />
08220043 ya ṃ na mātā pitā bhrātā suhṛdaś cādiśanti hi<br />
08220051 tva ṃ nūnam asurāṇā ṃ na ḥ parokṣa ḥ paramo guruḥ<br />
08220053 yo no’neka-madāndhānā ṃ vibhraṃśa ṃ cakṣur ādiśat<br />
08220061 yasmin vairānubandhena vyūḍhena vibudhetarāḥ<br />
08220063 bahavo lebhire siddhi ṃ yām u haikānta-yoginaḥ<br />
08220071 tenāha ṃ nigṛhīto’smi bhavatā bhūri-karmaṇā<br />
08220073 baddhaś ca vāruṇai ḥ pāśair nātivrīḍe na ca vyathe<br />
08220081 pitāmaho me bhavadīya-sammataḥ<br />
08220082 prahrāda āviṣkṛta-sādhu-vādaḥ<br />
08220083 bhavad-vipakṣeṇa vicitra-vaiśasaṃ<br />
08220084 samprāpitas tva ṃ parama ḥ sva-pitrā<br />
08220091 kim ātmanānena jahāti yo’ntataḥ<br />
08220092 ki ṃ riktha-hārai ḥ svajanākhya-dasyubhiḥ<br />
08220093 ki ṃ jāyayā saṃsṛti-hetu-bhūtayā
08220094 martyasya gehai ḥ kim ihāyuṣo vyayaḥ<br />
08220101 ittha ṃ sa niścitya pitāmaho mahān<br />
08220102 agādha-bodho bhavata ḥ pāda-padmam<br />
08220103 dhruva ṃ prapede hy akutobhaya ṃ janād<br />
08220104 bhīta ḥ svapakṣa-kṣapaṇasya sattama<br />
08220111 athāham apy ātma-ripos tavāntikaṃ<br />
08220112 daivena nīta ḥ prasabha ṃ tyājita-śrīḥ<br />
08220113 ida ṃ kṛtāntāntika-varti jīvitaṃ<br />
08220114 yayādhruva ṃ stabdha-matir na budhyate<br />
0822012 śrī-śuka uvāca<br />
08220121 tasyettha ṃ bhāṣamāṇasya prahrādo bhagavat-priyaḥ<br />
08220123 ājagāma kuru-śreṣṭha rākā-patir ivotthitaḥ<br />
08220131 tam indra-sena ḥ sva-pitāmaha ṃ śriyā<br />
08220132 virājamāna ṃ nalināyatekṣaṇam<br />
08220133 prāṃśu ṃ piśaṅgāmbaram añjana-tviṣaṃ<br />
08220134 pralamba-bāhu ṃ śubhagarṣabham aikṣata<br />
08220141 tasmai balir vāruṇa-pāśa-yantritaḥ<br />
08220142 samarhaṇa ṃ nopajahāra pūrvavat<br />
08220143 nanāma mūrdhnāśru-vilola-locanaḥ<br />
08220144 sa-vrīḍa-nīcīna-mukho babhūva ha<br />
08220151 sa tatra hāsīnam udīkṣya sat-patiṃ<br />
08220152 hari ṃ sunandādy-anugair upāsitam<br />
08220153 upetya bhūmau śirasā mahā-manā<br />
08220154 nanāma mūrdhnā pulakāśru-viklavaḥ<br />
0822016 śrī-prahrāda uvāca<br />
08220161 tvayaiva datta ṃ padam aindram ūrjitaṃ<br />
08220162 hṛta ṃ tad evādya tathaiva śobhanam<br />
08220163 manye mahān asya kṛto hy anugraho<br />
08220164 vibhraṃśito yac chriya ātma-mohanāt<br />
08220171 yayā hi vidvān api muhyate yatas<br />
08220172 tat ko vicaṣṭe gatim ātmano yathā<br />
08220173 tasmai namas te jagad-īśvarāya vai<br />
08220174 nārāyaṇāyākhila-loka-sākṣiṇe<br />
0822018 śrī-śuka uvāca<br />
08220181 tasyānuśṛṇvato rājan prahrādasya kṛtāñjaleḥ<br />
08220183 hiraṇyagarbho bhagavān uvāca madhusūdanam<br />
08220191 baddha ṃ vīkṣya pati ṃ sādhvī tat-patnī bhaya-vihvalā<br />
08220193 prāñjali ḥ praṇatopendra ṃ babhāṣe’vāṅ-mukhī nṛpa<br />
0822020 śrī-vindhyāvalir uvāca<br />
08220201 krīḍārtham ātmana ida ṃ tri-jagat kṛta ṃ te<br />
08220202 svāmya ṃ tu tatra kudhiyo’para īśa kuryuḥ<br />
08220203 kartu ḥ prabhos tava kim asyata āvahanti<br />
08220204 tyakta-hriyas tvad-avaropita-kartṛ-vādāḥ<br />
0822021 śrī-brahmovāca<br />
08220211 bhūta-bhāvana bhūteśa deva-deva jaganmaya<br />
08220213 muñcaina ṃ hṛta-sarvasva ṃ nāyam arhati nigraham<br />
08220221 kṛtsnā te’nena dattā bhūr lokā ḥ karmārjitāś ca ye<br />
08220223 nivedita ṃ ca sarvasvam ātmāviklavayā dhiyā<br />
08220231 yat-pādayor aśaṭha-dhī ḥ salila ṃ pradāya<br />
08220232 dūrvāṅkurair api vidhāya satī ṃ saparyām<br />
08220233 apy uttamā ṃ gatim asau bhajate tri-lokīṃ<br />
08220234 dāśvān aviklava-manā ḥ katham ārtim ṛcchet<br />
0822024 śrī-bhagavān uvāca<br />
08220241 brahman yam anugṛhṇāmi tad-viśo vidhunomy aham<br />
08220243 yan-mada ḥ puruṣa ḥ stabdho loka ṃ mā ṃ cāvamanyate<br />
08220251 yadā kadācij jīvātmā saṃsaran nija-karmabhiḥ<br />
08220253 nānā-yoniṣv anīśo’ya ṃ pauruṣī ṃ gatim āvrajet<br />
08220261 janma-karma-vayo-rūpa- vidyaiśvarya-dhanādibhiḥ<br />
08220263 yady asya na bhavet stambhas tatrāya ṃ mad-anugrahaḥ<br />
08220271 māna-stambha-nimittānā ṃ janmādīnā ṃ samantataḥ<br />
08220273 sarva-śreyaḥ-pratīpānā ṃ hanta muhyen na mat-paraḥ<br />
08220281 eṣa dānava-daityānām agranī ḥ kīrti-vardhanaḥ<br />
08220283 ajaiṣīd ajayā ṃ māyā ṃ sīdann api na muhyati<br />
08220291 kṣīṇa-rikthaś cyuta ḥ sthānāt kṣipto baddhaś ca śatrubhiḥ
08220293 jñātibhiś ca parityakto yātanām anuyāpitaḥ<br />
08220301 guruṇā bhartsita ḥ śapto jahau satya ṃ na suvrataḥ<br />
08220303 chalair ukto mayā dharmo nāya ṃ tyajati satya-vāk<br />
08220311 eṣa me prāpita ḥ sthāna ṃ duṣprāpam amarair api<br />
08220313 sāvarṇer antarasyāya ṃ bhavitendro mad-āśrayaḥ<br />
08220321 tāvat sutalam adhyāstā ṃ viśvakarma-vinirmitam<br />
08220323 yad ādhayo vyādhayaś ca klamas tandrā parābhavaḥ<br />
08220325 nopasargā nivasatā ṃ sambhavanti mamekṣayā<br />
08220331 indrasena mahārāja yāhi bho bhadram astu te<br />
08220333 sutala ṃ svargibhi ḥ prārthya ṃ jñātibhi ḥ parivāritaḥ<br />
08220341 na tvām abhibhaviṣyanti lokeśā ḥ kim utāpare<br />
08220343 tvac-chāsanātigān daityāṃś cakra ṃ me sūdayiṣyati<br />
08220351 rakṣiṣye sarvato’ha ṃ tvā ṃ sānuga ṃ saparicchadam<br />
08220353 sadā sannihita ṃ vīra tatra mā ṃ drakṣyate bhavān<br />
08220361 tatra dānava-daityānā ṃ saṅgāt te bhāva āsuraḥ<br />
08220363 dṛṣṭvā mad-anubhāva ṃ vai sadya ḥ kuṇṭho vinaṅkṣyati<br />
0823001 śrī-śuka uvāca<br />
08230011 ity uktavanta ṃ puruṣa ṃ purātanaṃ<br />
08230012 mahānubhāvo’khila-sādhu-sammataḥ<br />
08230013 baddhāñjalir bāṣpa-kalākulekṣaṇo<br />
08230014 bhakty-utkalo gadgadayā girābravīt<br />
0823002 śrī-balir uvāca<br />
08230021 aho praṇāmāya kṛta ḥ samudyamaḥ<br />
08230022 prapanna-bhaktārtha-vidhau samāhitaḥ<br />
08230023 yal loka-pālais tvad-anugraho’marair<br />
08230024 alabdha-pūrvo’pasade’sure’rpitaḥ<br />
0823003 śrī-śuka uvāca<br />
08230031 ity uktvā harim ānatya brahmāṇa ṃ sabhava ṃ tataḥ<br />
08230033 viveśa sutala ṃ prīto balir mukta ḥ sahāsuraiḥ<br />
08230041 evam indrāya bhagavān pratyānīya triviṣṭapam<br />
08230043 pūrayitvādite ḥ kāmam aśāsat sakala ṃ jagat<br />
08230051 labdha-prasāda ṃ nirmukta ṃ pautra ṃ vaṃśa-dhara ṃ balim<br />
08230053 niśāmya bhakti-pravaṇa ḥ prahrāda idam abravīt<br />
0823006 śrī-prahrāda uvāca<br />
08230061 nema ṃ viriñco labhate prasādaṃ<br />
08230062 na śrīr na śarva ḥ kim utāpare’nye<br />
08230063 yan no’surāṇām asi durga-pālo<br />
08230064 viśvābhivandyair abhivanditāṅghriḥ<br />
08230071 yat-pāda-padma-makaranda-niṣevaṇena<br />
08230072 brahmādaya ḥ śaraṇadāśnuvate vibhūtīḥ<br />
08230073 kasmād vaya ṃ kusṛtaya ḥ khala-yonayas te<br />
08230074 dākṣiṇya-dṛṣṭi-padavī ṃ bhavata ḥ praṇītāḥ<br />
08230081 citra ṃ tavehitam aho’mita-yogamāyā-<br />
08230082 līlā-visṛṣṭa-bhuvanasya viśāradasya<br />
08230083 sarvātmana ḥ samadṛśo’viṣama ḥ svabhāvo<br />
08230084 bhakta-priyo yad asi kalpataru-svabhāvaḥ<br />
0823009 śrī-bhagavān uvāca<br />
08230091 vatsa prahrāda bhadra ṃ te prayāhi sutalālayam<br />
08230093 modamāna ḥ sva-pautreṇa jñātīnā ṃ sukham āvaha<br />
08230101 nitya ṃ draṣṭāsi mā ṃ tatra gadā-pāṇim avasthitam<br />
08230103 mad-darśana-mahāhlāda- dhvasta-karma-nibandhanaḥ<br />
0823011 śrī-śuka uvāca<br />
08230111 ājñā ṃ bhagavato rājan prahrādo balinā saha<br />
08230113 bāḍham ity amala-prajño mūrdhny ādhāya kṛtāñjaliḥ<br />
08230121 parikramyādi-puruṣa ṃ sarvāsura-camūpatiḥ<br />
08230123 praṇatas tad-anujñāta ḥ praviveśa mahā-bilam<br />
08230131 athāhośanasa ṃ rājan harir nārāyaṇo’ntike<br />
08230133 āsīnam ṛtvijā ṃ madhye sadasi brahma-vādinām<br />
08230141 brahman santanu śiṣyasya karma-cchidra ṃ vitanvataḥ<br />
08230143 yat tat karmasu vaiṣamya ṃ brahma-dṛṣṭa ṃ sama ṃ bhavet<br />
0823015 śrī-śukra uvāca<br />
08230151 kutas tat-karma-vaiṣamyaṃ`yasya karmeśvaro bhavān<br />
08230153 yajñeśo yajña-puruṣa ḥ sarva-bhāvena pūjitaḥ<br />
08230161 mantratas tantrataś chidra ṃ deśa-kālārha-vastutaḥ
08230163 sarva ṃ karoti niśchidram anusaṅkīrtana ṃ tava<br />
08230171 tathāpi vadato bhūman kariṣyāmy anuśāsanam<br />
08230173 etac chreya ḥ para ṃ puṃsā ṃ yat tavājñānupālanam<br />
0823018 śrī-śuka uvāca<br />
08230181 pratinandya harer ājñām uśanā bhagavān iti<br />
08230183 yajña-cchidra ṃ samādhatta baler viprarṣibhi ḥ saha<br />
08230191 eva ṃ baler mahī ṃ rājan bhikṣitvā vāmano hariḥ<br />
08230193 dadau bhrātre mahendrāya tridiva ṃ yat parair hṛtam<br />
08230201 prajāpati-patir brahmā devarṣi-pitṛ-bhūmipaiḥ<br />
08230203 dakṣa-bhṛgv-aṅgiro-mukhyai ḥ kumāreṇa bhavena ca<br />
08230211 kaśyapasyādite ḥ prītyai sarva-bhūta-bhavāya ca<br />
08230213 lokānā ṃ loka-pālānām akarod vāmana ṃ patim<br />
08230221 vedānā ṃ sarva-devānā ṃ dharmasya yaśasa ḥ śriyaḥ<br />
08230223 maṅgalānā ṃ vratānā ṃ ca kalpa ṃ svargāpavargayoḥ<br />
08230231 upendra ṃ kalpayā ṃ cakre pati ṃ sarva-vibhūtaye<br />
08230233 tadā sarvāṇi bhūtāni bhṛśa ṃ mumudire nṛpa<br />
08230241 tatas tv indra ḥ puraskṛtya deva-yānena vāmanam<br />
08230243 loka-pālair diva ṃ ninye brahmaṇā cānumoditaḥ<br />
08230251 prāpya tri-bhuvana ṃ cendra upendra-bhuja-pālitaḥ<br />
08230253 śriyā paramayā juṣṭo mumude gata-sādhvasaḥ<br />
08230261 brahmā śarva ḥ kumāraś ca bhṛgv-ādyā munayo nṛpa<br />
08230263 pitara ḥ sarva-bhūtāni siddhā vaimānikāś ca ye<br />
08230271 sumahat karma tad viṣṇor gāyanta ḥ param adbhutam<br />
08230273 dhiṣṇyāni svāni te jagmur aditi ṃ ca śaśaṃsire<br />
08230281 sarvam etan mayākhyāta ṃ bhavata ḥ kula-nandana<br />
08230283 urukramasya carita ṃ śrotṝṇām agha-mocanam<br />
08230291 pāra ṃ mahimna uruvikramato gṛṇāno<br />
08230292 ya ḥ pārthivāni vimame sa rajāṃsi martyaḥ<br />
08230293 ki ṃ jāyamāna uta jāta upaiti martya<br />
08230294 ity āha mantra-dṛg ṛṣi ḥ puruṣasya yasya<br />
08230301 ya ida ṃ deva-devasya harer adbhuta-karmaṇaḥ<br />
08230303 avatārānucarita ṃ śṛṇvan yāti parā ṃ gatim<br />
08230311 kriyamāṇe karmaṇīda ṃ daive pitrye’tha mānuṣe<br />
08230313 yatra yatrānukīrtyeta tat teṣā ṃ sukṛta ṃ viduḥ<br />
0824001 śrī-rājovāca<br />
08240011 bhagavan chrotum icchāmi harer adbhuta-karmaṇaḥ<br />
08240013 avatāra-kathām ādyā ṃ māyā-matsya-viḍambanam<br />
08240021 yad-artham adadhād rūpa ṃ mātsya ṃ loka-jugupsitam<br />
08240023 tamaḥ-prakṛti-durmarṣa ṃ karma-grasta iveśvaraḥ<br />
08240031 etan no bhagavan sarva ṃ yathāvad vaktum arhasi<br />
08240033 uttamaśloka-carita ṃ sarva-loka-sukhāvaham<br />
0824004 śrī-sūta uvāca<br />
08240041 ity ukto viṣṇu-rātena bhagavān bādarāyaṇiḥ<br />
08240043 uvāca carita ṃ viṣṇor matsya-rūpeṇa yat kṛtam<br />
0824005 śrī-śuka uvāca<br />
08240051 go-vipra-sura-sādhūnā ṃ chandasām api ceśvaraḥ<br />
08240053 rakṣām icchaṃs tanūr dhatte dharmasyārthasya caiva hi<br />
08240061 uccāvaceṣu bhūteṣu caran vāyur iveśvaraḥ<br />
08240063 noccāvacatva ṃ bhajate nirguṇatvād dhiyo guṇaiḥ<br />
08240071 āsīd atīta-kalpānte brāhmo naimittiko layaḥ<br />
08240073 samudropaplutās tatra lokā bhūr-ādayo nṛpa<br />
08240081 kālenāgata-nidrasya dhātu ḥ śiśayiṣor balī<br />
08240083 mukhato niḥsṛtān vedān hayagrīvo’ntike’harat<br />
08240091 jñātvā tad dānavendrasya hayagrīvasya ceṣṭitam<br />
08240093 dadhāra śapharī-rūpa ṃ bhagavān harir īśvaraḥ<br />
08240101 tatra rāja-ṛṣi ḥ kaścin nāmnā satyavrato mahān<br />
08240103 nārāyaṇa-paro’tapat tapa ḥ sa salilāśanaḥ<br />
08240111 yo’sāv asmin mahā-kalpe tanaya ḥ sa vivasvataḥ<br />
08240113 śrāddhadeva iti khyāto manutve hariṇārpitaḥ<br />
08240121 ekadā kṛtamālāyā ṃ kurvato jala-tarpaṇam<br />
08240123 tasyāñjaly-udake kācic chaphary ekābhyapadyata<br />
08240131 satyavrato’ñjali-gatā ṃ saha toyena bhārata<br />
08240133 utsasarja nadī-toye śapharī ṃ draviḍeśvaraḥ<br />
08240141 tam āha sātikaruṇa ṃ mahā-kāruṇika ṃ nṛpam
08240143 yādobhyo jñāti-ghātibhyo dīnā ṃ mā ṃ dīna-vatsala<br />
08240145 katha ṃ visṛjase rājan bhītām asmin sarij-jale<br />
08240151 tam ātmano’nugrahārtha ṃ prītyā matsya-vapur-dharam<br />
08240153 ajānan rakṣaṇārthāya śapharyā ḥ sa mano dadhe<br />
08240161 tasyā dīnatara ṃ vākyam āśrutya sa mahīpatiḥ<br />
08240163 kalaśāpsu nidhāyainā ṃ dayālur ninya āśramam<br />
08240171 sā tu tatraika-rātreṇa vardhamānā kamaṇḍalau<br />
08240173 alabdhvātmāvakāśa ṃ vā idam āha mahīpatim<br />
08240181 nāha ṃ kamaṇḍalāv asmin kṛcchra ṃ vastum ihotsahe<br />
08240183 kalpayauka ḥ suvipula ṃ yatrāha ṃ nivase sukham<br />
08240191 sa enā ṃ tata ādāya nyadhād audañcanodake<br />
08240193 tatra kṣiptā muhūrtena hasta-trayam avardhata<br />
08240201 na ma etad ala ṃ rājan sukha ṃ vastum udañcanam<br />
08240203 pṛthu dehi pada ṃ mahya ṃ yat tvāha ṃ śaraṇa ṃ gatā<br />
08240211 tata ādāya sā rājñā kṣiptā rājan sarovare<br />
08240213 tad āvṛtyātmanā so’ya ṃ mahā-mīno’nvavardhata<br />
08240221 naitan me svastaye rājann udaka ṃ salilaukasaḥ<br />
08240223 nidhehi rakṣā-yogena hrade mām avidāsini<br />
08240231 ity ukta ḥ so’nayan matsya ṃ tatra tatrāvidāsini<br />
08240233 jalāśaye’sammita ṃ ta ṃ samudre prākṣipaj jhaṣam<br />
08240241 kṣipyamāṇas tam āhedam iha mā ṃ makarādayaḥ<br />
08240243 adanty atibalā vīra mā ṃ nehotsraṣṭum arhasi<br />
08240251 eva ṃ vimohitas tena vadatā valgu-bhāratīm<br />
08240253 tam āha ko bhavān asmān matsya-rūpeṇa mohayan<br />
08240261 naiva ṃ vīryo jalacaro dṛṣṭo’smābhi ḥ śruto’pi vā<br />
08240263 yo bhavān yojana-śatam ahnābhivyānaśe saraḥ<br />
08240271 nūna ṃ tva ṃ bhagavān sākṣād dharir nārāyaṇo’vyayaḥ<br />
08240273 anugrahāya bhūtānā ṃ dhatse rūpa ṃ jalaukasām<br />
08240281 namas te puruṣa-śreṣṭha sthity-utpatty-apyayeśvara<br />
08240283 bhaktānā ṃ na ḥ prapannānā ṃ mukhyo hy ātma-gatir vibho<br />
08240291 sarve līlāvatārās te bhūtānā ṃ bhūti-hetavaḥ<br />
08240293 jñātum icchāmy ado rūpa ṃ yad-artha ṃ bhavatā dhṛtam<br />
08240301 na te’ravindākṣa padopasarpaṇaṃ<br />
08240302 mṛṣā bhavet sarva-suhṛt-priyātmanaḥ<br />
08240303 yathetareṣā ṃ pṛthag-ātmanā ṃ satām<br />
08240304 adīdṛśo yad vapur adbhuta ṃ hi naḥ<br />
0824031 śrī-śuka uvāca<br />
08240311 iti bruvāṇa ṃ nṛpati ṃ jagat-patiḥ<br />
08240312 satyavrata ṃ matsya-vapur yuga-kṣaye<br />
08240313 vihartu-kāma ḥ pralayārṇave’bravīc<br />
08240314 cikīrṣur ekānta-jana-priya ḥ priyam<br />
0824032 śrī-bhagavān uvāca<br />
08240321 saptame hy adyatanād ūrdhvam ahany etad arindama<br />
08240323 nimaṅkṣyaty apyayāmbhodhau trailokya ṃ bhūr-bhuvādikam<br />
08240331 tri-lokyā ṃ līyamānāyā ṃ saṃvartāmbhasi vai tadā<br />
08240333 upasthāsyati nau ḥ kācid viśālā tvā ṃ mayeritā<br />
08240341 tva ṃ tāvad oṣadhī ḥ sarvā bījāny uccāvacāni ca<br />
08240343 saptarṣibhi ḥ parivṛta ḥ sarva-sattvopabṛṃhitaḥ<br />
08240351 āruhya bṛhatī ṃ nāva ṃ vicariṣyasy aviklavaḥ<br />
08240353 ekārṇave nirāloke ṛṣīṇām eva varcasā<br />
08240361 dodhūyamānā ṃ tā ṃ nāva ṃ samīreṇa balīyasā<br />
08240363 upasthitasya me śṛṅge nibadhnīhi mahāhinā<br />
08240371 aha ṃ tvām ṛṣibhi ḥ sārdha ṃ saha-nāvam udanvati<br />
08240373 vikarṣan vicariṣyāmi yāvad brāhmī niśā prabho<br />
08240381 madīya ṃ mahimāna ṃ ca para ṃ brahmeti śabditam<br />
08240383 vetsyasy anugṛhīta ṃ me sampraśnair vivṛta ṃ hṛdi<br />
08240391 ittham ādiśya rājāna ṃ harir antaradhīyata<br />
08240393 so’nvavaikṣata ta ṃ kāla ṃ ya ṃ hṛṣīkeśa ādiśat<br />
08240401 āstīrya darbhān prāk-kūlān rājarṣi ḥ prāg-udaṅ-mukhaḥ<br />
08240403 niṣasāda hare ḥ pādau cintayan matsya-rūpiṇaḥ<br />
08240411 tata ḥ samudra udvela ḥ sarvata ḥ plāvayan mahīm<br />
08240413 vardhamāno mahā-meghair varṣadbhi ḥ samadṛśyata<br />
08240421 dhyāyan bhagavad-ādeśa ṃ dadṛśe nāvam āgatām<br />
08240423 tām āruroha viprendrair ādāyauṣadhi-vīrudhaḥ
08240431 tam ūcur munaya ḥ prītā rājan dhyāyasva keśavam<br />
08240433 sa vai na ḥ saṅkaṭād asmād avitā śa ṃ vidhāsyati<br />
08240441 so’nudhyātas tato rājñā prādurāsīn mahārṇave<br />
08240443 eka-śṛṅga-dharo matsyo haimo niyuta-yojanaḥ<br />
08240451 nibadhya nāva ṃ tac-chṛṅge yathokto hariṇā purā<br />
08240453 varatreṇāhinā tuṣṭas tuṣṭāva madhusūdanam<br />
0824046 śrī-rājovāca<br />
08240461 anādy-avidyopahatātma-saṃvidas<br />
08240462 tan-mūla-saṃsāra-pariśramāturāḥ<br />
08240463 yadṛcchayopasṛtā yam āpnuyur<br />
08240464 vimuktido na ḥ paramo gurur bhavān<br />
08240471 jano’budho’ya ṃ nija-karma-bandhanaḥ<br />
08240472 sukhecchayā karma samīhate’sukham<br />
08240473 yat-sevayā tā ṃ vidhunoty asan-matiṃ<br />
08240474 granthi ṃ sa bhindyād dhṛdaya ṃ sa no guruḥ<br />
08240481 yat-sevayāgner iva rudra-rodanaṃ<br />
08240482 pumān vijahyān malam ātmanas tamaḥ<br />
08240483 bhajeta varṇa ṃ nijam eṣa so’vyayo<br />
08240484 bhūyāt sa īśa ḥ paramo guror guruḥ<br />
08240491 na yat-prasādāyuta-bhāga-leśam<br />
08240492 anye ca devā guravo janā ḥ svayam<br />
08240493 kartu ṃ sametā ḥ prabhavanti puṃsas<br />
08240494 tam īśvara ṃ tvā ṃ śaraṇa ṃ prapadye<br />
08240501 acakṣur andhasya yathāgraṇī ḥ kṛtas<br />
08240502 tathā janasyāviduṣo’budho guruḥ<br />
08240503 tvam arka-dṛk sarva-dṛśā ṃ samīkṣaṇo<br />
08240504 vṛto gurur na ḥ sva-gati ṃ bubhutsatām<br />
08240511 jano janasyādiśate’satī ṃ gatiṃ<br />
08240512 yayā prapadyeta duratyaya ṃ tamaḥ<br />
08240513 tva ṃ tv avyaya ṃ jñānam amogham añjasā<br />
08240514 prapadyate yena jano nija ṃ padam<br />
08240521 tva ṃ sarva-lokasya suhṛt priyeśvaro<br />
08240522 hy ātmā gurur jñānam abhīṣṭa-siddhiḥ<br />
08240523 tathāpi loko na bhavantam andha-dhīr<br />
08240524 jānāti santa ṃ hṛdi baddha-kāmaḥ<br />
08240531 ta ṃ tvām aha ṃ deva-vara ṃ vareṇyaṃ<br />
08240532 prapadya īśa ṃ pratibodhanāya<br />
08240533 chindhy artha-dīpair bhagavan vacobhir<br />
08240534 granthīn hṛdayyān vivṛṇu svam okaḥ<br />
0824054 śrī-śuka uvāca<br />
08240541 ity uktavanta ṃ nṛpati ṃ bhagavān ādi-pūruṣaḥ<br />
08240543 matsya-rūpī mahāmbhodhau viharaṃs tattvam abravīt<br />
08240551 purāṇa-saṃhitā ṃ divyā ṃ sāṅkhya-yoga-kriyāvatīm<br />
08240553 satyavratasya rājarṣer ātma-guhyam aśeṣataḥ<br />
08240561 aśrauṣīd ṛṣibhi ḥ sākam ātma-tattvam asaṃśayam<br />
08240563 nāvy āsīno bhagavatā prokta ṃ brahma sanātanam<br />
08240571 atīta-pralayāpāya utthitāya sa vedhase<br />
08240573 hatvāsura ṃ hayagrīva ṃ vedān pratyāharad dhariḥ<br />
08240581 sa tu satyavrato rājā jñāna-vijñāna-saṃyutaḥ<br />
08240583 viṣṇo ḥ prasādāt kalpe’sminn āsīd vaivasvato manuḥ<br />
08240591 satyavratasya rājarṣer māyā-matsyasya śārṅgiṇaḥ<br />
08240593 saṃvāda ṃ mahad-ākhyāna ṃ śrutvā mucyeta kilbiṣāt<br />
08240601 avatāra ṃ harer yo’ya ṃ kīrtayed anvaha ṃ naraḥ<br />
08240603 saṅkalpās tasya sidhyanti sa yāti paramā ṃ gatim<br />
08240611 pralaya-payasi dhātu ḥ supta-śakter mukhebhyaḥ<br />
08240612 śruti-gaṇam apanīta ṃ pratyupādatta hatvā<br />
08240613 ditijam akathayad yo brahma satyavratānāṃ<br />
08240614 tam aham akhila-hetu ṃ jihma-mīna ṃ nato’smi<br />
0901001 śrī-rājovāca<br />
09010011 manvantarāṇi sarvāṇi tvayoktāni śrutāni me<br />
09010013 vīryāṇy ananta-vīryasya hares tatra kṛtāni ca<br />
09010021 yo’sau satyavrato nāma rājarṣir draviḍeśvaraḥ<br />
09010023 jñāna ṃ yo’tīta-kalpānte lebhe puruṣa-sevayā
09010031 sa vai vivasvata ḥ putro manur āsīd iti śrutam<br />
09010033 tvattas tasya sutā ḥ proktā ikṣvāku-pramukhā nṛpāḥ<br />
09010041 teṣā ṃ vaṃśa ṃ pṛthag brahman vaṃśānucaritāni ca<br />
09010043 kīrtayasva mahā-bhāga nitya ṃ śuśrūṣatā ṃ hi naḥ<br />
09010051 ye bhūtā ye bhaviṣyāś ca bhavanty adyatanāś ca ye<br />
09010053 teṣā ṃ na ḥ puṇya-kīrtīnā ṃ sarveṣā ṃ vada vikramān<br />
0901006 śrī-sūta uvāca<br />
09010061 eva ṃ parīkṣitā rājñā sadasi brahma-vādinām<br />
09010063 pṛṣṭa ḥ provāca bhagavā‘ chuka ḥ parama-dharma-vit<br />
0901007 śrī-śuka uvāca<br />
09010071 śrūyatā ṃ mānavo vaṃśa ḥ prācuryeṇa parantapa<br />
09010073 na śakyate vistarato vaktu ṃ varṣa-śatair api<br />
09010081 parāvareṣā ṃ bhūtānām ātmā ya ḥ puruṣa ḥ paraḥ<br />
09010083 sa evāsīd ida ṃ viśva ṃ kalpānte’nyan na kiñcana<br />
09010091 tasya nābhe ḥ samabhavat padma-koṣo hiraṇmayaḥ<br />
09010093 tasmin jajñe mahārāja svayambhūś catur-ānanaḥ<br />
09010101 marīcir manasas tasya jajñe tasyāpi kaśyapaḥ<br />
09010103 dākṣāyaṇyā ṃ tato’dityā ṃ vivasvān abhavat sutaḥ<br />
09010111 tato manu ḥ śrāddhadeva ḥ saṃjñāyām āsa bhārata<br />
09010113 śraddhāyā ṃ janayām āsa daśa putrān sa ātmavān<br />
09010121 ikṣvāku-nṛga-śaryāti- diṣṭa-dhṛṣṭa-karūṣakān<br />
09010123 nariṣyanta ṃ pṛṣadhra ṃ ca nabhaga ṃ ca kavi ṃ vibhuḥ<br />
09010131 aprajasya mano ḥ pūrva ṃ vasiṣṭho bhagavān kila<br />
09010133 mitrā-varuṇayor iṣṭi ṃ prajārtham akarod vibhuḥ<br />
09010141 tatra śraddhā mano ḥ patnī hotāra ṃ samayācata<br />
09010143 duhitrartham upāgamya praṇipatya payovratā<br />
09010151 preṣito’dhvaryuṇā hotā vyacarat tat samāhitaḥ<br />
09010153 gṛhīte haviṣi vācā vaṣaṭ-kāra ṃ gṛṇan dvijaḥ<br />
09010161 hotus tad-vyabhicāreṇa kanyelā nāma sābhavat<br />
09010163 tā ṃ vilokya manu ḥ prāha nātituṣṭamanā gurum<br />
09010171 bhagavan kim ida ṃ jāta ṃ karma vo brahma-vādinām<br />
09010173 viparyayam aho kaṣṭa ṃ maiva ṃ syād brahma-vikriyā<br />
09010181 yūya ṃ brahma-vido yuktās tapasā dagdha-kilbiṣāḥ<br />
09010183 kuta ḥ saṅkalpa-vaiṣamyam anṛta ṃ vibudheṣv iva<br />
09010191 niśamya tad vacas tasya bhagavān prapitāmahaḥ<br />
09010193 hotur vyatikrama ṃ jñātvā babhāṣe ravi-nandanam<br />
09010201 etat saṅkalpa-vaiṣamya ṃ hotus te vyabhicārataḥ<br />
09010203 tathāpi sādhayiṣye te suprajāstva ṃ sva-tejasā<br />
09010211 eva ṃ vyavasito rājan bhagavān sa mahā-yaśāḥ<br />
09010213 astauṣīd ādi-puruṣam ilāyā ḥ puṃstva-kāmyayā<br />
09010221 tasmai kāma-vara ṃ tuṣṭo bhagavān harir īśvaraḥ<br />
09010223 dadāv ilābhavat tena sudyumna ḥ puruṣarṣabhaḥ<br />
09010231 sa ekadā mahārāja vicaran mṛgayā ṃ vane<br />
09010233 vṛta ḥ katipayāmātyair aśvam āruhya saindhavam<br />
09010241 pragṛhya rucira ṃ cāpa ṃ śarāṃś ca paramādbhutān<br />
09010243 daṃśito’numṛga ṃ vīro jagāma diśam uttarām<br />
09010251 sukumāra-vana ṃ meror adhastāt praviveśa ha<br />
09010253 yatrāste bhagavān charvo ramamāṇa ḥ sahomayā<br />
09010261 tasmin praviṣṭa evāsau sudyumna ḥ para-vīra-hā<br />
09010263 apaśyat striyam ātmānam aśva ṃ ca vaḍavā ṃ nṛpa<br />
09010271 tathā tad-anugā ḥ sarve ātma-liṅga-viparyayam<br />
09010273 dṛṣṭvā vimanaso’bhūvan vīkṣamāṇā ḥ parasparam<br />
0901028 śrī-rājovāca<br />
09010281 katham eva ṃ guṇo deśa ḥ kena vā bhagavan kṛtaḥ<br />
09010283 praśnam ena ṃ samācakṣva para ṃ kautūhala ṃ hi naḥ<br />
0901029 śrī-śuka uvāca<br />
09010291 ekadā giriśa ṃ draṣṭum ṛṣayas tatra suvratāḥ<br />
09010293 diśo vitimirābhāsā ḥ kurvanta ḥ samupāgaman<br />
09010301 tān vilokyāmbikā devī vivāsā vrīḍitā bhṛśam<br />
09010303 bhartur aṅkāt samutthāya nīvīm āśv atha paryadhāt<br />
09010311 ṛṣayo’pi tayor vīkṣya prasaṅga ṃ ramamāṇayoḥ<br />
09010313 nivṛttā ḥ prayayus tasmān nara-nārāyaṇāśramam<br />
09010321 tad ida ṃ bhagavān āha priyāyā ḥ priya-kāmyayā<br />
09010323 sthāna ṃ ya ḥ praviśed etat sa vai yoṣid<br />
bhaved iti
09010331 tata ūrdhva ṃ vana ṃ tad vai puruṣā varjayanti hi<br />
09010333 sā cānucara-saṃyuktā vicacāra vanād vanam<br />
09010341 atha tām āśramābhyāśe carantī ṃ pramadottamām<br />
09010343 strībhi ḥ parivṛtā ṃ vīkṣya cakame bhagavān budhaḥ<br />
09010351 sāpi ta ṃ cakame subhrū ḥ somarāja-suta ṃ patim<br />
09010353 sa tasyā ṃ janayām āsa purūravasam ātmajam<br />
09010361 eva ṃ strītvam anuprāpta ḥ sudyumno mānavo nṛpaḥ<br />
09010363 sasmāra sa kulācārya ṃ vasiṣṭham iti śuśruma<br />
09010371 sa tasya tā ṃ daśā ṃ dṛṣṭvā kṛpayā bhṛśa-pīḍitaḥ<br />
09010373 sudyumnasyāśayan puṃstvam upādhāvata śaṅkaram<br />
09010381 tuṣṭas tasmai sa bhagavān ṛṣaye priyam āvahan<br />
09010383 svā ṃ ca vācam ṛtā ṃ kurvann idam āha viśāmpate<br />
09010391 māsa ṃ pumān sa bhavitā māsa ṃ strī tava gotrajaḥ<br />
09010393 ittha ṃ vyavasthayā kāma ṃ sudyumno’vatu medinīm<br />
09010401 ācāryānugrahāt kāma ṃ labdhvā puṃstva ṃ vyavasthayā<br />
09010403 pālayām āsa jagatī ṃ nābhyanandan sma ta ṃ prajāḥ<br />
09010411 tasyotkalo gayo rājan vimalaś ca traya ḥ sutāḥ<br />
09010413 dakṣiṇā-patha-rājāno babhūvur dharma-vatsalāḥ<br />
09010421 tata ḥ pariṇate kāle pratiṣṭhāna-pati ḥ prabhuḥ<br />
09010423 purūravasa utsṛjya gā ṃ putrāya gato vanam<br />
0902001 śrī-śuka uvāca<br />
09020011 eva ṃ gate’tha sudyumne manur vaivasvata ḥ sute<br />
09020013 putra-kāmas tapas tepe yamunāyā ṃ śata ṃ samāḥ<br />
09020021 tato’yajan manur devam apatyārtha ṃ hari ṃ prabhum<br />
09020023 ikṣvāku-pūrvajān putrān lebhe sva-sadṛśān daśa<br />
09020031 pṛṣadhras tu mano ḥ putro go-pālo guruṇā kṛtaḥ<br />
09020033 pālayām āsa gā yatto rātryā ṃ vīrāsana-vrataḥ<br />
09020041 ekadā prāviśad goṣṭha ṃ śārdūlo niśi varṣati<br />
09020043 śayānā gāva utthāya bhītās tā babhramur vraje<br />
09020051 ekā ṃ jagrāha balavān sā cukrośa bhayāturā<br />
09020053 tasyās tu krandita ṃ śrutvā pṛṣadhro’nusasāra ha<br />
09020061 khaḍgam ādāya tarasā pralīnoḍu-gaṇe niśi<br />
09020063 ajānann acchinod babhro ḥ śira ḥ śārdūla-śaṅkayā<br />
09020071 vyāghro’pi vṛkṇa-śravaṇo nistriṃśāgrāhatas tataḥ<br />
09020073 niścakrāma bhṛśa ṃ bhīto rakta ṃ pathi samutsṛjan<br />
09020081 manyamāno hata ṃ vyāghra ṃ pṛṣadhra ḥ para-vīra-hā<br />
09020083 adrākṣīt sva-hatā ṃ babhru ṃ vyuṣṭāyā ṃ niśi duḥkhitaḥ<br />
09020091 ta ṃ śaśāpa kulācārya ḥ kṛtāgasam akāmataḥ<br />
09020093 na kṣatra-bandhu ḥ śūdras tva ṃ karmaṇā bhavitāmunā<br />
09020101 eva ṃ śaptas tu guruṇā pratyagṛhṇāt kṛtāñjaliḥ<br />
09020103 adhārayad vrata ṃ vīra ūrdhva-retā muni-priyam<br />
09020111 vāsudeve bhagavati sarvātmani pare’male<br />
09020113 ekāntitva ṃ gato bhaktyā sarva-bhūta-suhṛt samaḥ<br />
09020121 vimukta-saṅga ḥ śāntātmā saṃyatākṣo’parigrahaḥ<br />
09020123 yad-ṛcchayopapannena kalpayan vṛttim ātmanaḥ<br />
09020131 ātmany ātmānam ādhāya jñāna-tṛpta ḥ samāhitaḥ<br />
09020133 vicacāra mahīm etā ṃ jaḍāndha-badhirākṛtiḥ<br />
09020141 eva ṃ vṛtto vana ṃ gatvā dṛṣṭvā dāvāgnim utthitam<br />
09020143 tenopayukta-karaṇo brahma prāpa para ṃ muniḥ<br />
09020151 kavi ḥ kanīyān viṣayeṣu niḥspṛho<br />
visṛjya rājya ṃ saha bandhubhir vanam<br />
09020153 niveśya citte puruṣa ṃ sva-rociṣaṃ<br />
viveśa kaiśora-vayā ḥ para ṃ gataḥ<br />
09020161 karūṣān mānavād āsan kārūṣā ḥ kṣatra-jātayaḥ<br />
09020163 uttarā-patha-goptāro brahmaṇyā dharma-vatsalāḥ<br />
09020171 dhṛṣṭād dhārṣṭam abhūt kṣatra ṃ brahma-bhūya ṃ gata ṃ kṣitau<br />
09020173 nṛgasya vaṃśa ḥ sumatir bhūtajyotis tato vasuḥ<br />
09020181 vaso ḥ pratīkas tat-putra oghavān oghavat-pitā<br />
09020183 kanyā caughavatī nāma sudarśana uvāha tām<br />
09020191 citraseno nariṣyantād ṛkṣas tasya suto’bhavat<br />
09020193 tasya mīḍhvāṃs tata ḥ pūrṇa indrasenas tu tat-sutaḥ<br />
09020201 vītihotras tv indrasenāt tasya satyaśravā abhūt<br />
09020203 uruśravā ḥ sutas tasya devadattas tato’bhavat<br />
09020211 tato’gniveśyo bhagavān agni ḥ svayam abhūt sutaḥ
09020213 kānīna iti vikhyāto jātūkarṇyo mahān ṛṣiḥ<br />
09020221 tato brahma-kula ṃ jātam āgniveśyāyana ṃ nṛpa<br />
09020223 nariṣyantānvaya ḥ prokto diṣṭa-vaṃśam ata ḥ śṛṇu<br />
09020231 nābhāgo diṣṭa-putro’nya ḥ karmaṇā vaiśyatā ṃ gataḥ<br />
09020233 bhalandana ḥ sutas tasya vatsaprītir bhalandanāt<br />
09020241 vatsaprīte ḥ suta ḥ prāṃśus tat-suta ṃ pramati ṃ viduḥ<br />
09020243 khanitra ḥ pramates tasmāc cākṣuṣo’tha viviṃśatiḥ<br />
09020251 viviṃśate ḥ suto rambha ḥ khanīnetro’sya dhārmikaḥ<br />
09020253 karandhamo mahārāja tasyāsīd ātmajo nṛpa<br />
09020261 tasyāvīkṣit suto yasya maruttaś cakravarty abhūt<br />
09020263 saṃvarto’yājayad ya ṃ vai mahā-yogy aṅgiraḥ-sutaḥ<br />
09020271 maruttasya yathā yajño na tathānyo’sti kaścana<br />
09020273 sarva ṃ hiraṇmaya ṃ tv āsīd yat kiñcic cāsya śobhanam<br />
09020281 amādyad indra ḥ somena dakṣiṇābhir dvijātayaḥ<br />
09020283 maruta ḥ pariveṣṭāro viśvedevā ḥ sabhā-sadaḥ<br />
09020291 maruttasya dama ḥ putras tasyāsīd rājyavardhanaḥ<br />
09020293 sudhṛtis tat-suto jajñe saudhṛteyo nara ḥ sutaḥ<br />
09020301 tat-suta ḥ kevalas tasmād dhundhumān vegavāṃs tataḥ<br />
09020303 budhas tasyābhavad yasya tṛṇabindur mahīpatiḥ<br />
09020311 ta ṃ bheje’lambuṣā devī bhajanīya-guṇālayam<br />
09020313 varāpsarā yata ḥ putrā ḥ kanyā celavilābhavat<br />
09020321 yasyām utpādayām āsa viśravā dhanada ṃ sutam<br />
09020323 prādāya vidyā ṃ paramām ṛṣir yogeśvara ḥ pituḥ<br />
09020331 viśāla ḥ śūnyabandhuś ca dhūmraketuś ca tat-sutāḥ<br />
09020333 viśālo vaṃśa-kṛd rājā vaiśālī ṃ nirmame purīm<br />
09020341 hemacandra ḥ sutas tasya dhūmrākṣas tasya cātmajaḥ<br />
09020343 tat-putrāt saṃyamād āsīt kṛśāśva ḥ saha-devajaḥ<br />
09020351 kṛśāśvāt somadatto’bhūd yo’śvamedhair iḍaspatim<br />
09020353 iṣṭvā puruṣam āpāgryā ṃ gati ṃ yogeśvarāśritām<br />
09020361 saumadattis tu sumatis tat-putro janamejayaḥ<br />
09020363 ete vaiśāla-bhūpālās tṛṇabindor yaśodharāḥ<br />
0903001 śrī-śuka uvāca<br />
09030011 śaryātir mānavo rājā brahmiṣṭha ḥ sambabhūva ha<br />
09030013 yo vā aṅgirasā ṃ satre dvitīyam ahar ūcivān<br />
09030021 sukanyā nāma tasyāsīt kanyā kamala-locanā<br />
09030023 tayā sārdha ṃ vana-gato hy agamac cyavanāśramam<br />
09030031 sā sakhībhi ḥ parivṛtā vicinvanty aṅghripān vane<br />
09030033 valmīka-randhre dadṛśe khadyote iva jyotiṣī<br />
09030041 te daiva-coditā bālā jyotiṣī kaṇṭakena vai<br />
09030043 avidhyan mugdha-bhāvena susrāvāsṛk tato bahiḥ<br />
09030051 śakṛn-mūtra-nirodho’bhūt sainikānā ṃ ca tat-kṣaṇāt<br />
09030053 rājarṣis tam upālakṣya puruṣān vismito’bravīt<br />
09030061 apy abhadra ṃ na yuṣmābhir bhārgavasya viceṣṭitam<br />
09030063 vyakta ṃ kenāpi nas tasya kṛtam āśrama-dūṣaṇam<br />
09030071 sukanyā prāha pitara ṃ bhītā kiñcit kṛta ṃ mayā<br />
09030073 dve jyotiṣī ajānantyā nirbhinne kaṇṭakena vai<br />
09030081 duhitus tad vaca ḥ śrutvā śaryātir jāta-sādhvasaḥ<br />
09030083 muni ṃ prasādayām āsa valmīkāntarhita ṃ śanaiḥ<br />
09030091 tad-abhiprāyam ājñāya prādād duhitara ṃ muneḥ<br />
09030093 kṛcchrān muktas tam āmantrya pura ṃ prāyāt samāhitaḥ<br />
09030101 sukanyā cyavana ṃ prāpya pati ṃ parama-kopanam<br />
09030103 prīṇayām āsa citta-jñā apramattānuvṛttibhiḥ<br />
09030111 kasyacit tv atha kālasya nāsatyāv āśramāgatau<br />
09030113 tau pūjayitvā provāca vayo me dattam īśvarau<br />
09030121 graha ṃ grahīṣye somasya yajñe vām apy asoma-poḥ<br />
09030123 kriyatā ṃ me vayo-rūpa ṃ pramadānā ṃ yad īpsitam<br />
09030131 bāḍham ity ūcatur vipram abhinandya bhiṣaktamau<br />
09030133 nimajjatā ṃ bhavān asmin hrade siddha-vinirmite<br />
09030141 ity ukto jarayā grasta- deho dhamani-santataḥ<br />
09030143 hrada ṃ praveśito’śvibhyā ṃ valī-palita-vigrahaḥ<br />
09030151 puruṣās traya uttasthur apīvyā vanitā-priyāḥ<br />
09030153 padma-sraja ḥ kuṇḍalinas tulya-rūpā ḥ suvāsasaḥ<br />
09030161 tān nirīkṣya varārohā sarūpān sūrya-varcasaḥ<br />
09030163 ajānatī pati ṃ sādhvī aśvinau śaraṇa ṃ yayau
09030171 darśayitvā pati ṃ tasyai pāti-vratyena toṣitau<br />
09030173 ṛṣim āmantrya yayatur vimānena triviṣṭapam<br />
09030181 yakṣyamāṇo’tha śaryātiś cyavanasyāśrama ṃ gataḥ<br />
09030183 dadarśa duhitu ḥ pārśve puruṣa ṃ sūrya-varcasam<br />
09030191 rājā duhitara ṃ prāha kṛta-pādābhivandanām<br />
09030193 āśiṣaś cāprayuñjāno nātiprīti-manā iva<br />
09030201 cikīrṣita ṃ te kim ida ṃ patis tvayā<br />
09030202 pralambhito loka-namaskṛto muniḥ<br />
09030203 yat tva ṃ jarā-grastam asaty asammataṃ<br />
09030204 vihāya jāra ṃ bhajase’mum adhvagam<br />
09030211 katha ṃ matis te’vagatānyathā satāṃ<br />
09030212 kula-prasūte kula-dūṣaṇa ṃ tv idam<br />
09030213 bibharṣi jāra ṃ yad apatrapā kulaṃ<br />
09030214 pituś ca bhartuś ca nayasy adhas tamaḥ<br />
09030221 eva ṃ bruvāṇa ṃ pitara ṃ smayamānā śuci-smitā<br />
09030223 uvāca tāta jāmātā tavaiṣa bhṛgu-nandanaḥ<br />
09030231 śaśaṃsa pitre tat sarva ṃ vayo-rūpābhilambhanam<br />
09030233 vismita ḥ parama-prītas tanayā ṃ pariṣasvaje<br />
09030241 somena yājayan vīra ṃ graha ṃ somasya cāgrahīt<br />
09030243 asoma-por apy aśvinoś cyavana ḥ svena tejasā<br />
09030251 hantu ṃ tam ādade vajra ṃ sadyo manyur amarṣitaḥ<br />
09030253 savajra ṃ stambhayām āsa bhujam indrasya bhārgavaḥ<br />
09030261 anvajānaṃs tata ḥ sarve graha ṃ somasya cāśvinoḥ<br />
09030263 bhiṣajāv iti yat pūrva ṃ somāhutyā bahiṣ-kṛtau<br />
09030271 uttānabarhir ānarto bhūriṣeṇa iti trayaḥ<br />
09030273 śaryāter abhavan putrā ānartād revato’bhavat<br />
09030281 so’ntaḥ-samudre nagarī ṃ vinirmāya kuśasthalīm<br />
09030283 āsthito’bhuṅkta viṣayān ānartādīn arindama<br />
09030291 tasya putra-śata ṃ jajñe kakudmi-jyeṣṭham uttamam<br />
09030293 kakudmī revatī ṃ kanyā ṃ svām ādāya vibhu ṃ gataḥ<br />
09030301 putryā vara ṃ paripraṣṭu ṃ brahmalokam apāvṛtam<br />
09030303 āvartamāne gāndharve sthito’labdha-kṣaṇa ḥ kṣaṇam<br />
09030311 tad-anta ādyam ānamya svābhiprāya ṃ nyavedayat<br />
09030313 tac chrutvā bhagavān brahmā prahasya tam uvāca ha<br />
09030321 aho rājan niruddhās te kālena hṛdi ye kṛtāḥ<br />
09030323 tat putra-pautra-napt– ṇā ṃ gotrāṇi ca na śṛṇmahe<br />
09030331 kālo’bhiyātas tri-ṇava- catur-yuga-vikalpitaḥ<br />
09030333 tad gaccha deva-devāṃśo baladevo mahā-balaḥ<br />
09030341 kanyā-ratnam ida ṃ rājan nara-ratnāya dehi bhoḥ<br />
09030343 bhuvo bhārāvatārāya bhagavān bhūta-bhāvanaḥ<br />
09030351 avatīrṇo nijāṃśena puṇya-śravaṇa-kīrtanaḥ<br />
09030353 ity ādiṣṭo’bhivandyāja ṃ nṛpa ḥ sva-puram āgataḥ<br />
09030355 tyakta ṃ puṇya-jana-trāsād bhrātṛbhir dikṣv avasthitaiḥ<br />
09030361 sutā ṃ dattvānavadyāṅgī ṃ balāya bala-śāline<br />
09030363 badary-ākhya ṃ gato rājā taptu ṃ nārāyaṇāśramam<br />
0904001 śrī-śuka uvāca<br />
09040011 nābhāgo nabhagāpatya ṃ ya ṃ tata ṃ bhrātara ḥ kavim<br />
09040013 yaviṣṭha ṃ vyabhajan dāya ṃ brahmacāriṇam āgatam<br />
09040021 bhrātaro’bhāṅkta ki ṃ mahya ṃ bhajāma pitara ṃ tava<br />
09040023 tvā ṃ mamāryās tatābhāṅkṣur mā putraka tad ādṛthāḥ<br />
09040031 ime aṅgirasa ḥ satram āsate’dya sumedhasaḥ<br />
09040033 ṣaṣṭha ṃ ṣaṣṭham upetyāha ḥ kave muhyanti karmaṇi<br />
09040041 tāṃs tva ṃ śaṃsaya sūkte dve vaiśvadeve mahātmanaḥ<br />
09040043 te svar yanto dhana ṃ satra- pariśeṣitam ātmanaḥ<br />
09040051 dāsyanti te’tha tān arccha tathā sa kṛtavān yathā<br />
09040053 tasmai dattvā yayu ḥ svarga ṃ te satra-pariśeṣaṇam<br />
09040061 ta ṃ kaścit svīkariṣyanta ṃ puruṣa ḥ kṛṣṇa-darśanaḥ<br />
09040063 uvācottarato’bhyetya mameda ṃ vāstuka ṃ vasu<br />
09040071 mamedam ṛṣibhir dattam iti tarhi sma mānavaḥ<br />
09040073 syān nau te pitari praśna ḥ pṛṣṭavān pitara ṃ yathā<br />
09040081 yajña-vāstu-gata ṃ sarvam ucchiṣṭam ṛṣaya ḥ kvacit<br />
09040083 cakrur hi bhāga ṃ rudrāya sa deva ḥ sarvam arhati<br />
09040091 nābhāgas ta ṃ praṇamyāha taveśa kila vāstukam<br />
09040093 ity āha me pitā brahma‘ chirasā tvā ṃ prasādaye
09040101 yat te pitāvadad dharma ṃ tva ṃ ca satya ṃ prabhāṣase<br />
09040103 dadāmi te mantra-dṛśo jñāna ṃ brahma sanātanam<br />
09040111 gṛhāṇa draviṇa ṃ datta ṃ mat-satra-pariśeṣitam<br />
09040113 ity uktvāntarhito rudro bhagavān dharma-vatsalaḥ<br />
09040121 ya etat saṃsmaret prāta ḥ sāya ṃ ca susamāhitaḥ<br />
09040123 kavir bhavati mantra-jño gati ṃ caiva tathātmanaḥ<br />
09040131 nābhāgād ambarīṣo’bhūn mahā-bhāgavata ḥ kṛtī<br />
09040133 nāspṛśad brahma-śāpo’pi ya ṃ na pratihata ḥ kvacit<br />
0904014 śrī-rājovāca<br />
09040141 bhagavan chrotum icchāmi rājarṣes tasya dhīmataḥ<br />
09040143 na prābhūd yatra nirmukto brahma-daṇḍo duratyayaḥ<br />
0904015 śrī-śuka uvāca<br />
09040151 ambarīṣo mahā-bhāga ḥ sapta-dvīpavatī ṃ mahīm<br />
09040153 avyayā ṃ ca śriya ṃ labdhvā vibhava ṃ cātula ṃ bhuvi<br />
09040161 mene’tidurlabha ṃ puṃsā ṃ sarva ṃ tat svapna-saṃstutam<br />
09040163 vidvān vibhava-nirvāṇa ṃ tamo viśati yat pumān<br />
09040171 vāsudeve bhagavati tad-bhakteṣu ca sādhuṣu<br />
09040173 prāpto bhāva ṃ para ṃ viśva ṃ yeneda ṃ loṣṭravat smṛtam<br />
09040181 sa vai mana ḥ kṛṣṇa-padāravindayor<br />
09040182 vacāṃsi vaikuṇṭha-guṇānuvarṇane<br />
09040183 karau harer mandira-mārjanādiṣu<br />
09040184 śruti ṃ cakārācyuta-sat-kathodaye<br />
09040191 mukunda-liṅgālaya-darśane dṛśau<br />
09040192 tad-bhṛtya-gātra-sparśe’ ṅga-saṅgamam<br />
09040193 ghrāṇa ṃ ca tat-pāda-saroja-saurabhe<br />
09040194 śrīmat-tulasyā rasanā ṃ tad-arpite<br />
09040201 pādau hare ḥ kṣetra-padānusarpaṇe<br />
09040202 śiro hṛṣīkeśa-padābhivandane<br />
09040203 kāma ṃ ca dāsye na tu kāma-kāmyayā<br />
09040204 yathottamaśloka-janāśrayā ratiḥ<br />
09040211 eva ṃ sadā karma-kalāpam ātmanaḥ<br />
09040212 pare’dhiyajñe bhagavaty adhokṣaje<br />
09040213 sarvātma-bhāva ṃ vidadhan mahīm imāṃ<br />
09040214 tan-niṣṭha-viprābhihita ḥ śaśāsa ha<br />
09040221 īje’śvamedhair adhiyajñam īśvaraṃ<br />
09040222 mahā-vibhūtyopacitāṅga-dakṣiṇaiḥ<br />
09040223 tatair vasiṣṭhāsita-gautamādibhir<br />
09040224 dhanvany abhisrotam asau sarasvatīm<br />
09040231 yasya kratuṣu gīrvāṇai ḥ sadasyā ṛtvijo janāḥ<br />
09040233 tulya-rūpāś cānimiṣā vyadṛśyanta suvāsasaḥ<br />
09040241 svargo na prārthito yasya manujair amara-priyaḥ<br />
09040243 śṛṇvadbhir upagāyadbhir uttamaśloka-ceṣṭitam<br />
09040251 saṃvardhayanti yat kāmā ḥ svārājya-paribhāvitāḥ<br />
09040253 durlabhā nāpi siddhānā ṃ mukunda ṃ hṛdi paśyataḥ<br />
09040261 sa ittha ṃ bhakti-yogena tapo-yuktena pārthivaḥ<br />
09040263 sva-dharmeṇa hari ṃ prīṇan sarvān kāmān śanair jahau<br />
09040271 gṛheṣu dāreṣu suteṣu bandhuṣu<br />
09040272 dvipottama-syandana-vāji-vastuṣu<br />
09040273 akṣayya-ratnābharaṇāmbarādiṣv<br />
09040274 ananta-kośeṣv akarod asan-matim<br />
09040281 tasmā adād dhariś cakra ṃ pratyanīka-bhayāvaham<br />
09040283 ekānta-bhakti-bhāvena prīto bhaktābhirakṣaṇam<br />
09040291 ārirādhayiṣu ḥ kṛṣṇa ṃ mahiṣyā tulya-śīlayā<br />
09040293 yukta ḥ sāṃvatsara ṃ vīro dadhāra dvādaśī-vratam<br />
09040301 vratānte kārtike māsi tri-rātra ṃ samupoṣitaḥ<br />
09040303 snāta ḥ kadācit kālindyā ṃ hari ṃ madhuvane’rcayat<br />
09040311 mahābhiṣeka-vidhinā sarvopaskara-sampadā<br />
09040313 abhiṣicyāmbarākalpair gandha-mālyārhaṇādibhiḥ<br />
09040321 tad-gatāntara-bhāvena pūjayām āsa keśavam<br />
09040323 brāhmaṇāṃś ca mahā-bhāgān siddhārthān api bhaktitaḥ<br />
09040331 gavā ṃ rukma-viṣāṇīnā ṃ rūpyāṅghrīṇā ṃ suvāsasām<br />
09040333 payaḥśīla-vayo-rūpa- vatsopaskara-sampadām<br />
09040341 prāhiṇot sādhu-viprebhyo gṛheṣu nyarbudāni ṣaṭ<br />
09040343 bhojayitvā dvijān agre svādv anna ṃ guṇavattamam
09040351 labdha-kāmair anujñāta ḥ pāraṇāyopacakrame<br />
09040353 tasya tarhy atithi ḥ sākṣād durvāsā bhagavān abhūt<br />
09040361 tam ānarcātithi ṃ bhūpa ḥ pratyutthānāsanārhaṇaiḥ<br />
09040363 yayāce’bhyavahārāya pāda-mūlam upāgataḥ<br />
09040371 pratinandya sa tā ṃ yācñā ṃ kartum āvaśyaka ṃ gataḥ<br />
09040373 nimamajja bṛhad dhyāyan kālindī-salile śubhe<br />
09040381 muhūrtārdhāvaśiṣṭāyā ṃ dvādaśyā ṃ pāraṇa ṃ prati<br />
09040383 cintayām āsa dharma-jño dvijais tad-dharma-saṅkaṭe<br />
09040391 brāhmaṇātikrame doṣo dvādaśyā ṃ yad apāraṇe<br />
09040393 yat kṛtvā sādhu me bhūyād adharmo vā na mā ṃ spṛśet<br />
09040401 ambhasā kevalenātha kariṣye vrata-pāraṇam<br />
09040403 āhur ab-bhakṣaṇa ṃ viprā hy aśita ṃ nāśita ṃ ca tat<br />
09040411 ity apa ḥ prāśya rājarṣiś cintayan manasācyutam<br />
09040413 pratyacaṣṭa kuru-śreṣṭha dvijāgamanam eva saḥ<br />
09040421 durvāsā yamunā-kūlāt kṛtāvaśyaka āgataḥ<br />
09040423 rājñābhinanditas tasya bubudhe ceṣṭita ṃ dhiyā<br />
09040431 manyunā pracalad-gātro bhru-kuṭī-kuṭilānanaḥ<br />
09040433 bubhukṣitaś ca sutarā ṃ kṛtāñjalim abhāṣata<br />
09040441 aho asya nṛ-śaṃsasya śriyonmattasya paśyata<br />
09040443 dharma-vyatikrama ṃ viṣṇor abhaktasyeśa-māninaḥ<br />
09040451 yo mām atithim āyātam ātithyena nimantrya ca<br />
09040453 adattvā bhuktavāṃs tasya sadyas te darśaye phalam<br />
09040461 eva ṃ bruvāṇa utkṛtya jaṭā ṃ roṣa-pradīpitaḥ<br />
09040463 tayā sa nirmame tasmai kṛtyā ṃ kālānalopamām<br />
09040471 tām āpatantī ṃ jvalatīm asi-hastā ṃ padā bhuvam<br />
09040473 vepayantī ṃ samudvīkṣya na cacāla padān nṛpaḥ<br />
09040481 prāg diṣṭa ṃ bhṛtya-rakṣāyā ṃ puruṣeṇa mahātmanā<br />
09040483 dadāha kṛtyā ṃ tā ṃ cakra ṃ kruddhāhim iva pāvakaḥ<br />
09040491 tad-abhidravad udvīkṣya sva-prayāsa ṃ ca niṣphalam<br />
09040493 durvāsā dudruve bhīto dikṣu prāṇa-parīpsayā<br />
09040501 tam anvadhāvad bhagavad-rathāṅgaṃ<br />
09040502 dāvāgnir uddhūta-śikho yathāhim<br />
09040503 tathānuṣakta ṃ munir īkṣamāṇo<br />
09040504 guhā ṃ vivikṣu ḥ prasasāra meroḥ<br />
09040511 diśo nabha ḥ kṣmā ṃ vivarān samudrān<br />
09040512 lokān sapālāṃs tridiva ṃ gata ḥ saḥ<br />
09040513 yato yato dhāvati tatra tatra<br />
09040514 sudarśana ṃ duṣprasaha ṃ dadarśa<br />
09040521 alabdha-nātha ḥ sa sadā kutaścit<br />
09040522 santrasta-citto’raṇam eṣamāṇaḥ<br />
09040523 deva ṃ viriñca ṃ samagād vidhātas<br />
09040524 trāhy ātma-yone’jita-tejaso mām<br />
0904053 śrī-brahmovāca<br />
09040531 sthāna ṃ madīya ṃ saha-viśvam etat<br />
09040532 krīḍāvasāne dvi-parārdha-saṃjñe<br />
09040533 bhrū-bhaṅga-mātreṇa hi sandidhakṣoḥ<br />
09040534 kālātmano yasya tirobhaviṣyati<br />
09040541 aha ṃ bhavo dakṣa-bhṛgu-pradhānāḥ<br />
09040542 prajeśa-bhūteśa-sureśa-mukhyāḥ<br />
09040543 sarve vaya ṃ yan-niyama ṃ prapannā<br />
09040544 mūrdhnyārpita ṃ loka-hita ṃ vahāmaḥ<br />
09040551 pratyākhyāto viriñcena viṣṇu-cakropatāpitaḥ<br />
09040553 durvāsā ḥ śaraṇa ṃ yāta ḥ śarva ṃ kailāsa-vāsinam<br />
0904056 śrī-śaṅkara uvāca<br />
09040561 vaya ṃ na tāta prabhavāma bhūmni<br />
09040562 yasmin pare’nye’py aja-jīva-kośāḥ<br />
09040563 bhavanti kāle na bhavanti hīdṛśāḥ<br />
09040564 sahasraśo yatra vaya ṃ bhramāmaḥ<br />
09040571 aha ṃ sanat-kumāraś ca nārado bhagavān ajaḥ<br />
09040573 kapilo’pāntaratamo devalo dharma āsuriḥ<br />
09040581 marīci-pramukhāś cānye siddheśā ḥ pāra-darśanāḥ<br />
09040583 vidāma na vaya ṃ sarve yan-māyā ṃ māyayāvṛtāḥ<br />
09040591 tasya viśveśvarasyeda ṃ śastra ṃ durviṣaha ṃ hi naḥ<br />
09040593 tam eva ṃ śaraṇa ṃ yāhi haris te śa ṃ vidhāsyati
09040601 tato nirāśo durvāsā ḥ pada ṃ bhagavato yayau<br />
09040603 vaikuṇṭhākhya ṃ yad adhyāste śrīnivāsa ḥ śriyā saha<br />
09040611 sandahyamāno’jita-śastra-vahninā<br />
09040612 tat-pāda-mūle patita ḥ savepathuḥ<br />
09040613 āhācyutānanta sad-īpsita prabho<br />
09040614 kṛtāgasa ṃ māvahi viśva-bhāvana<br />
09040621 ajānatā te paramānubhāvaṃ<br />
09040622 kṛta ṃ mayāgha ṃ bhavata ḥ priyāṇām<br />
09040623 vidhehi tasyāpaciti ṃ vidhātar<br />
09040624 mucyeta yan-nāmny udite nārako’pi<br />
0904063 śrī-bhagavān uvāca<br />
09040631 aha ṃ bhakta-parādhīno hy asvatantra iva dvija<br />
09040633 sādhubhir grasta-hṛdayo bhaktair bhakta-jana-priyaḥ<br />
09040641 nāham ātmānam āśāse mad-bhaktai ḥ sādhubhir vinā<br />
09040643 śriya ṃ cātyantikī ṃ brahman yeṣā ṃ gatir aha ṃ parā<br />
09040651 ye dārāgāra-putrāpta- prāṇān vittam ima ṃ param<br />
09040653 hitvā mā ṃ śaraṇa ṃ yātā ḥ katha ṃ tāṃs tyaktum utsahe<br />
09040661 mayi nirbaddha-hṛdayā ḥ sādhava ḥ sama-darśanāḥ<br />
09040663 vaśe kurvanti mā ṃ bhaktyā sat-striya ḥ sat-pati ṃ yathā<br />
09040671 mat-sevayā pratīta ṃ te sālokyādi-catuṣṭayam<br />
09040673 necchanti sevayā pūrṇā ḥ kuto’nyat kāla-viplutam<br />
09040681 sādhavo hṛdaya ṃ mahya ṃ sādhūnā ṃ hṛdaya ṃ tv aham<br />
09040683 mad-anyat te na jānanti nāha ṃ tebhyo manāg api<br />
09040691 upāya ṃ kathayiṣyāmi tava vipra śṛṇuṣva tat<br />
09040693 aya ṃ hy ātmābhicāras te yatas ta ṃ yāhi mā ciram<br />
09040695 sādhuṣu prahita ṃ teja ḥ prahartu ḥ kurute’śivam<br />
09040701 tapo vidyā ca viprāṇā ṃ niḥśreyasa-kare ubhe<br />
09040703 te eva durvinītasya kalpete kartur anyathā<br />
09040711 brahmaṃs tad gaccha bhadra ṃ te nābhāga-tanaya ṃ nṛpam<br />
09040713 kṣamāpaya mahā-bhāga ṃ tata ḥ śāntir bhaviṣyati<br />
0905001 śrī-śuka uvāca<br />
09050011 eva ṃ bhagavatādiṣṭo durvāsāś cakra-tāpitaḥ<br />
09050013 ambarīṣam upāvṛtya tat-pādau duḥkhito’grahīt<br />
09050021 tasya sodyamam āvīkṣya pāda-sparśa-vilajjitaḥ<br />
09050023 astāvīt tad dharer astra ṃ kṛpayā pīḍito bhṛśam<br />
0905003 ambarīṣa uvāca<br />
09050031 tvam agnir bhagavān sūryas tva ṃ somo jyotiṣā ṃ patiḥ<br />
09050033 tvam āpas tva ṃ kṣitir vyoma vāyur mātrendriyāṇi ca<br />
09050041 sudarśana namas tubhya ṃ sahasrārācyuta-priya<br />
09050043 sarvāstra-ghātin viprāya svasti bhūyā iḍaspate<br />
09050051 tva ṃ dharmas tvam ṛta ṃ satya ṃ tva ṃ yajño’khila-yajña-bhuk<br />
09050053 tva ṃ loka-pāla ḥ sarvātmā tva ṃ teja ḥ pauruṣa ṃ param<br />
09050061 nama ḥ sunābhākhila-dharma-setave<br />
09050062 hy adharma-śīlāsura-dhūma-ketave<br />
09050063 trailokya-gopāya viśuddha-varcase<br />
09050064 mano-javāyādbhuta-karmaṇe gṛṇe<br />
09050071 tvat-tejasā dharma-mayena saṃhṛtaṃ<br />
09050072 tama ḥ prakāśaś ca dṛśo mahātmanām<br />
09050073 duratyayas te mahimā girā ṃ pate<br />
09050074 tvad-rūpam etat sad-asat parāvaram<br />
09050081 yadā visṛṣṭas tvam anañjanena vai<br />
09050082 bala ṃ praviṣṭo’jita daitya-dānavam<br />
09050083 bāhūdarorv-aṅghri-śirodharāṇi<br />
09050084 vṛścann ajasra ṃ pradhane virājase<br />
09050091 sa tva ṃ jagat-trāṇa khala-prahāṇaye<br />
09050092 nirūpita ḥ sarva-saho gadā-bhṛtā<br />
09050093 viprasya cāsmat-kula-daiva-hetave<br />
09050094 vidhehi bhadra ṃ tad anugraho hi naḥ<br />
09050101 yady asti dattam iṣṭa ṃ vā sva-dharmo vā svanuṣṭhitaḥ<br />
09050103 kula ṃ no vipra-daiva ṃ ced dvijo bhavatu vijvaraḥ<br />
09050111 yadi no bhagavān prīta eka ḥ sarva-guṇāśrayaḥ<br />
09050113 sarva-bhūtātma-bhāvena dvijo bhavatu vijvaraḥ<br />
0905012 śrī-śuka uvāca<br />
09050121 iti saṃstuvato rājño viṣṇu-cakra ṃ sudarśanam
09050123 aśāmyat sarvato vipra ṃ pradahad rāja-yācñayā<br />
09050131 sa mukto’strāgni-tāpena durvāsā ḥ svastimāṃs tataḥ<br />
09050133 praśaśaṃsa tam urvīśa ṃ yuñjāna ḥ paramāśiṣaḥ<br />
0905014 durvāsā uvāca<br />
09050141 aho ananta-dāsānā ṃ mahattva ṃ dṛṣṭam adya me<br />
09050143 kṛtāgaso’pi yad rājan maṅgalāni samīhase<br />
09050151 duṣkara ḥ ko nu sādhūnā ṃ dustyajo vā mahātmanām<br />
09050153 yai ḥ saṅgṛhīto bhagavān sātvatām ṛṣabho hariḥ<br />
09050161 yan-nāma-śruti-mātreṇa pumān bhavati nirmalaḥ<br />
09050163 tasya tīrtha-pada ḥ ki ṃ vā dāsānām avaśiṣyate<br />
09050171 rājann anugṛhīto’ha ṃ tvayātikaruṇātmanā<br />
09050173 mad-agha ṃ pṛṣṭhata ḥ kṛtvā prāṇā yan me’bhirakṣitāḥ<br />
09050181 rājā tam akṛtāhāra ḥ pratyāgamana-kāṅkṣayā<br />
09050183 caraṇāv upasaṅgṛhya prasādya samabhojayat<br />
09050191 so’śitvādṛtam ānītam ātithya ṃ sārva-kāmikam<br />
09050193 tṛptātmā nṛpati ṃ prāha bhujyatām iti sādaram<br />
09050201 prīto’smy anugṛhīto’smi tava bhāgavatasya vai<br />
09050203 darśana-sparśanālāpair ātithyenātma-medhasā<br />
09050211 karmāvadātam etat te gāyanti svaḥ-striyo muhuḥ<br />
09050213 kīrti ṃ parama-puṇyā ṃ ca kīrtayiṣyati bhūr iyam<br />
0905022 śrī-śuka uvāca<br />
09050221 eva ṃ saṅkīrtya rājāna ṃ durvāsā ḥ paritoṣitaḥ<br />
09050223 yayau vihāyasāmantrya brahmalokam ahaitukam<br />
09050231 saṃvatsaro’tyagāt tāvad yāvatā nāgato gataḥ<br />
09050233 munis tad-darśanākāṅkṣo rājāb-bhakṣo babhūva ha<br />
09050241 gate’tha durvāsasi so’mbarīṣo<br />
09050242 dvijopayogātipavitram āharat<br />
09050243 ṛṣer vimokṣa ṃ vyasana ṃ ca vīkṣya<br />
09050244 mene sva-vīrya ṃ ca parānubhāvam<br />
09050251 eva ṃ vidhāneka-guṇa ḥ sa rājā<br />
09050252 parātmani brahmaṇi vāsudeve<br />
09050253 kriyā-kalāpai ḥ samuvāha bhaktiṃ<br />
09050254 yayāviriñcyān nirayāṃś cakāra<br />
0905026 śrī-śuka uvāca<br />
09050261 athāmbarīṣas tanayeṣu rājyaṃ<br />
09050262 samāna-śīleṣu visṛjya dhīraḥ<br />
09050263 vana ṃ viveśātmani vāsudeve<br />
09050264 mano dadhad dhvasta-guṇa-pravāhaḥ<br />
09050271 ity etat puṇyam ākhyānam ambarīṣasya bhūpate<br />
09050273 saṅkīrtayann anudhyāyan bhakto bhagavato bhavet<br />
*09050281 ambarīṣasya carita ṃ ye śṛṇvanti mahātmanaḥ<br />
*09050283 mukti ṃ prayānti te sarve bhaktyā viṣṇo ḥ prasādataḥ<br />
0906001 śrī-śuka uvāca<br />
09060011 virūpa ḥ ketumān chambhur ambarīṣa-sutās trayaḥ<br />
09060013 virūpāt pṛṣadaśvo’bhūt tat-putras tu rathītaraḥ<br />
09060021 rathītarasyāprajasya bhāryāyā ṃ tantave’rthitaḥ<br />
09060023 aṅgirā janayām āsa brahma-varcasvina ḥ sutān<br />
09060031 ete kṣetra-prasūtā vai punas tv āṅgirasā ḥ smṛtāḥ<br />
09060033 rathītarāṇā ṃ pravarā ḥ kṣetropetā dvi-jātayaḥ<br />
09060041 kṣuvatas tu manor jajñe ikṣvākur ghrāṇata ḥ sutaḥ<br />
09060043 tasya putra-śata-jyeṣṭhā vikukṣi-nimi-daṇḍakāḥ<br />
09060051 teṣā ṃ purastād abhavann āryāvarte nṛpā nṛpa<br />
09060053 pañca-viṃśati ḥ paścāc ca trayo madhye’pare’nyataḥ<br />
09060061 sa ekadāṣṭakā-śrāddhe ikṣvāku ḥ sutam ādiśat<br />
09060063 māṃsam ānīyatā ṃ medhya ṃ vikukṣe gaccha mā ciram<br />
09060071 tatheti sa vana ṃ gatvā mṛgān hatvā kriyārhaṇān<br />
09060073 śrānto bubhukṣito vīra ḥ śaśa ṃ cādad apasmṛtiḥ<br />
09060081 śeṣa ṃ nivedayām āsa pitre tena ca tad-guruḥ<br />
09060083 codita ḥ prokṣaṇāyāha duṣṭam etad akarmakam<br />
09060091 jñātvā putrasya tat karma guruṇābhihita ṃ nṛpaḥ<br />
09060093 deśān niḥsārayām āsa suta ṃ tyakta-vidhi ṃ ruṣā<br />
09060101 sa tu vipreṇa saṃvāda ṃ jñāpakena samācaran<br />
09060103 tyaktvā kalevara ṃ yogī sa tenāvāpa yat param<br />
09060111 pitary uparate’bhyetya vikukṣi ḥ pṛthivīm<br />
imām
09060113 śāsad īje hari ṃ yajñai ḥ śaśāda iti viśrutaḥ<br />
09060121 purañjayas tasya suta indravāha itīritaḥ<br />
09060123 kakutstha iti cāpy ukta ḥ śṛṇu nāmāni karmabhiḥ<br />
09060131 kṛtānta āsīt samaro devānā ṃ saha dānavaiḥ<br />
09060133 pārṣṇigrāho vṛto vīro devair daitya-parājitaiḥ<br />
09060141 vacanād deva-devasya viṣṇor viśvātmana ḥ prabhoḥ<br />
09060143 vāhanatve vṛtas tasya babhūvendro mahā-vṛṣaḥ<br />
09060151 sa sannaddho dhanur divyam ādāya viśikhān chitān<br />
09060153 stūyamānas tam āruhya yuyutsu ḥ kakudi sthitaḥ<br />
09060161 tejasāpyāyito viṣṇo ḥ puruṣasya mahātmanaḥ<br />
09060163 pratīcyā ṃ diśi daityānā ṃ nyaruṇat tridaśai ḥ puram<br />
09060171 tais tasya cābhūt pradhana ṃ tumula ṃ loma-harṣaṇam<br />
09060173 yamāya bhallair anayad daityān abhiyayur mṛdhe<br />
09060181 tasyeṣu-pātābhimukha ṃ yugāntāgnim ivolbaṇam<br />
09060183 visṛjya dudruvur daityā hanyamānā ḥ svam ālayam<br />
09060191 jitvā para ṃ dhana ṃ sarva ṃ sastrīka ṃ vajra-pāṇaye<br />
09060193 pratyayacchat sa rājarṣir iti nāmabhir āhṛtaḥ<br />
09060201 purañjayasya putro’bhūd anenās tat-suta ḥ pṛthuḥ<br />
09060203 viśvagandhis tataś candro yuvanāśvas tu tat-sutaḥ<br />
09060211 śrāvastas tat-suto yena śrāvastī nirmame purī<br />
09060213 bṛhadaśvas tu śrāvastis tata ḥ kuvalayāśvakaḥ<br />
09060221 ya ḥ priyārtham utaṅkasya dhundhu-nāmāsura ṃ balī<br />
09060223 sutānām eka-viṃśatyā sahasrair ahanad vṛtaḥ<br />
09060231 dhundhumāra iti khyātas tat-sutās te ca jajvaluḥ<br />
09060233 dhundhor mukhāgninā sarve traya evāvaśeṣitāḥ<br />
09060241 dṛḍhāśva ḥ kapilāśvaś ca bhadrāśva iti bhārata<br />
09060243 dṛḍhāśva-putro haryaśvo nikumbhas tat-suta ḥ smṛtaḥ<br />
09060251 bahulāśvo nikumbhasya kṛśāśvo’thāsya senajit<br />
09060253 yuvanāśvo’bhavat tasya so’napatyo vana ṃ gataḥ<br />
09060261 bhāryā-śatena nirviṇṇa ṛṣayo’sya kṛpālavaḥ<br />
09060263 iṣṭi ṃ sma vartayā ṃ cakrur aindrī ṃ te susamāhitāḥ<br />
09060271 rājā tad-yajña-sadana ṃ praviṣṭo niśi tarṣitaḥ<br />
09060273 dṛṣṭvā śayānān viprāṃs tān papau mantra-jala ṃ svayam<br />
09060281 utthitās te niśamyātha vyudaka ṃ kalaśa ṃ prabho<br />
09060283 papracchu ḥ kasya karmeda ṃ pīta ṃ puṃsavana ṃ jalam<br />
09060291 rājñā pīta ṃ viditvā vai īśvara-prahitena te<br />
09060293 īśvarāya namaś cakrur aho daiva-bala ṃ balam<br />
09060301 tata ḥ kāla upāvṛtte kukṣi ṃ nirbhidya dakṣiṇam<br />
09060303 yuvanāśvasya tanayaś cakravartī jajāna ha<br />
09060311 ka ṃ dhāsyati kumāro’ya ṃ stanye rorūyate bhṛśam<br />
09060313 mā ṃ dhātā vatsa mā rodīr itīndro deśinīm adāt<br />
09060321 na mamāra pitā tasya vipra-deva-prasādataḥ<br />
09060323 yuvanāśvo’tha tatraiva tapasā siddhim anvagāt<br />
09060331 trasaddasyur itīndro’ ṅga vidadhe nāma yasya vai<br />
09060333 yasmāt trasanti hy udvignā dasyavo rāvaṇādayaḥ<br />
09060341 yauvanāśvo’tha māndhātā cakravarty avanī ṃ prabhuḥ<br />
09060343 sapta-dvīpavatīm eka ḥ śaśāsācyuta-tejasā<br />
09060351 īje ca yajña ṃ kratubhir ātma-vid bhūri-dakṣiṇaiḥ<br />
09060353 sarva-devamaya ṃ deva ṃ sarvātmakam atīndriyam<br />
09060361 dravya ṃ mantro vidhir yajño yajamānas tathartvijaḥ<br />
09060363 dharmo deśaś ca kālaś ca sarvam etad yad ātmakam<br />
09060371 yāvat sūrya udeti sma yāvac ca pratitiṣṭhati<br />
09060373 tat sarva ṃ yauvanāśvasya māndhātu ḥ kṣetram ucyate<br />
09060381 śaśabindor duhitari bindumatyām adhān nṛpaḥ<br />
09060383 purukutsam ambarīṣa ṃ mucukunda ṃ ca yoginam<br />
09060385 teṣā ṃ svasāra ḥ pañcāśat saubhari ṃ vavrire patim<br />
09060391 yamunāntar-jale magnas tapyamāna ḥ para ṃ tapaḥ<br />
09060393 nirvṛti ṃ mīna-rājasya dṛṣṭvā maithuna-dharmiṇaḥ<br />
09060401 jāta-spṛho nṛpa ṃ vipra ḥ kanyām ekām ayācata<br />
09060403 so’py āha gṛhyatā ṃ brahman kāma ṃ kanyā svayaṃvare<br />
09060411 sa vicintyāpriya ṃ strīṇā ṃ jaraṭho’ham asan-mataḥ<br />
09060413 valī-palita ejat-ka ity aha ṃ pratyudāhṛtaḥ<br />
09060421 sādhayiṣye tathātmāna ṃ sura-strīṇām abhīpsitam<br />
09060423 ki ṃ punar manujendrāṇām iti vyavasita ḥ prabhuḥ
09060431 muni ḥ praveśita ḥ kṣatrā kanyāntaḥpuram ṛddhimat<br />
09060433 vṛta ḥ sa rāja-kanyābhir eka ṃ pañcāśatā varaḥ<br />
09060441 tāsā ṃ kalir abhūd bhūyāṃs tad-arthe’pohya sauhṛdam<br />
09060443 mamānurūpo nāya ṃ va iti tad-gata-cetasām<br />
09060451 sa bahv-ṛcas tābhir apāraṇīya-<br />
09060452 tapaḥ-śriyānarghya-paricchadeṣu<br />
09060453 gṛheṣu nānopavanāmalāmbhaḥ-<br />
09060454 saraḥsu saugandhika-kānaneṣu<br />
09060461 mahārha-śayyāsana-vastra-bhūṣaṇa-<br />
09060462 snānānulepābhyavahāra-mālyakaiḥ<br />
09060463 svalaṅkṛta-strī-puruṣeṣu nityadā<br />
09060464 reme’nugāyad-dvija-bhṛṅga-vandiṣu<br />
09060471 yad-gārhasthya ṃ tu saṃvīkṣya sapta-dvīpavatī-patiḥ<br />
09060473 vismita ḥ stambham ajahāt sārvabhauma-śriyānvitam<br />
09060481 eva ṃ gṛheṣv abhirato viṣayān vividhai ḥ sukhaiḥ<br />
09060483 sevamāno na cātuṣyad ājya-stokair ivānalaḥ<br />
09060491 sa kadācid upāsīna ātmāpahnavam ātmanaḥ<br />
09060493 dadarśa bahv-ṛcācāryo mīna-saṅga-samutthitam<br />
09060501 aho ima ṃ paśyata me vināśaṃ<br />
09060502 tapasvina ḥ sac-carita-vratasya<br />
09060503 antarjale vāri-cara-prasaṅgāt<br />
09060504 pracyāvita ṃ brahma cira ṃ dhṛta ṃ yat<br />
09060511 saṅga ṃ tyajeta mithuna-vratīnā ṃ mumukṣuḥ<br />
09060512 sarvātmanā na visṛjed bahir-indriyāṇi<br />
09060513 ekaś caran rahasi cittam ananta īśe<br />
09060514 yuñjīta tad-vratiṣu sādhuṣu cet prasaṅgaḥ<br />
09060521 ekas tapasvy aham athāmbhasi matsya-saṅgāt<br />
09060522 pañcāśad āsam uta pañca-sahasra-sargaḥ<br />
09060523 nānta ṃ vrajāmy ubhaya-kṛtya-manorathānāṃ<br />
09060524 māyā-guṇair hṛta-matir viṣaye’rtha-bhāvaḥ<br />
09060531 eva ṃ vasan gṛhe kāla ṃ virakto nyāsam āsthitaḥ<br />
09060533 vana ṃ jagāmānuyayus tat-patnya ḥ pati-devatāḥ<br />
09060541 tatra taptvā tapas tīkṣṇam ātma-darśanam ātmavān<br />
09060543 sahaivāgnibhir ātmāna ṃ yuyoja paramātmani<br />
09060551 tā ḥ sva-patyur mahārāja nirīkṣyādhyātmikī ṃ gatim<br />
09060553 anvīyus tat-prabhāveṇa agni ṃ śāntam ivārciṣaḥ<br />
0907001 śrī-śuka uvāca<br />
09070011 māndhātu ḥ putra-pravaro yo’mbarīṣa ḥ prakīrtitaḥ<br />
09070013 pitāmahena pravṛto yauvanāśvas tu tat-sutaḥ<br />
09070015 hārītas tasya putro’bhūn māndhātṛ-pravarā ime<br />
09070021 narmadā bhrātṛbhir dattā purukutsāya yoragaiḥ<br />
09070023 tayā rasātala ṃ nīto bhujagendra-prayuktayā<br />
09070031 gandharvān avadhīt tatra vadhyān vai viṣṇu-śakti-dhṛk<br />
09070033 nāgāl labdha-vara ḥ sarpād abhaya ṃ smaratām idam<br />
09070041 trasaddasyu ḥ paurukutso yo’naraṇyasya deha-kṛt<br />
09070043 haryaśvas tat-sutas tasmāt prāruṇo’tha tribandhanaḥ<br />
09070051 tasya satyavrata ḥ putras triśaṅkur iti viśrutaḥ<br />
09070053 prāptaś cāṇḍālatā ṃ śāpād guro ḥ kauśika-tejasā<br />
09070061 saśarīro gata ḥ svargam adyāpi divi dṛśyate<br />
09070063 pātito’vāk-śirā devais tenaiva stambhito balāt<br />
09070071 traiśaṅkavo hariścandro viśvāmitra-vasiṣṭhayoḥ<br />
09070073 yan-nimittam abhūd yuddha ṃ pakṣiṇor bahu-vārṣikam<br />
09070081 so’napatyo viṣaṇṇātmā nāradasyopadeśataḥ<br />
09070083 varuṇa ṃ śaraṇa ṃ yāta ḥ putro me jāyatā ṃ prabho<br />
09070091 yadi vīro mahārāja tenaiva tvā ṃ yaje iti<br />
09070093 tatheti varuṇenāsya putro jātas tu rohitaḥ<br />
09070101 jāta ḥ suto hy anenāṅga mā ṃ yajasveti so’bravīt<br />
09070103 yadā paśur nirdaśa ḥ syād atha medhyo bhaved iti<br />
09070111 nirdaśe ca sa āgatya yajasvety āha so’bravīt<br />
09070113 dantā ḥ paśor yaj jāyerann atha medhyo bhaved iti<br />
09070121 dantā jātā yajasveti sa pratyāhātha so’bravīt<br />
09070123 yadā patanty asya dantā atha medhyo bhaved iti<br />
09070131 paśor nipatitā dantā yajasvety āha so’bravīt<br />
09070133 yadā paśo ḥ punar dantā jāyante’tha paśu ḥ śuciḥ
09070141 punar jātā yajasveti sa pratyāhātha so’bravīt<br />
09070143 sānnāhiko yadā rājan rājanyo’tha paśu ḥ śuciḥ<br />
09070151 iti putrānurāgeṇa sneha-yantrita-cetasā<br />
09070153 kāla ṃ vañcayatā ta ṃ tam ukto devas tam aikṣata<br />
09070161 rohitas tad abhijñāya pitu ḥ karma cikīrṣitam<br />
09070163 prāṇa-prepsur dhanuṣ-pāṇir araṇya ṃ pratyapadyata<br />
09070171 pitara ṃ varuṇa-grasta ṃ śrutvā jāta-mahodaram<br />
09070173 rohito grāmam eyāya tam indra ḥ pratyaṣedhata<br />
09070181 bhūme ḥ paryaṭana ṃ puṇya ṃ tīrtha-kṣetra-niṣevaṇaiḥ<br />
09070183 rohitāyādiśac chakra ḥ so’py araṇye’vasat samām<br />
09070191 eva ṃ dvitīye tṛtīye caturthe pañcame tathā<br />
09070193 abhyetyābhyetya sthaviro vipro bhūtvāha vṛtra-hā<br />
09070201 ṣaṣṭha ṃ saṃvatsara ṃ tatra caritvā rohita ḥ purīm<br />
09070203 upavrajann ajīgartād akrīṇān madhyama ṃ sutam<br />
09070211 śunaḥśepha ṃ paśu ṃ pitre pradāya samavandata<br />
09070213 tata ḥ puruṣa-medhena hariścandro mahā-yaśāḥ<br />
09070221 muktodaro’yajad devān varuṇādīn mahat-kathaḥ<br />
09070223 viśvāmitro’bhavat tasmin hotā cādhvaryur ātmavān<br />
09070231 jamadagnir abhūd brahmā vasiṣṭho’yāsya ḥ sāma-gaḥ<br />
09070233 tasmai tuṣṭo dadāv indra ḥ śātakaumbhamaya ṃ ratham<br />
09070241 śunaḥśephasya māhātmyam upariṣṭāt pracakṣyate<br />
09070243 satya ṃ sāra ṃ dhṛti ṃ dṛṣṭvā sabhāryasya ca bhūpateḥ<br />
09070251 viśvāmitro bhṛśa ṃ prīto dadāv avihatā ṃ gatim<br />
09070253 mana ḥ pṛthivyā ṃ tām adbhis tejasāpo’nilena tat<br />
09070261 khe vāyu ṃ dhārayaṃs tac ca bhūtādau ta ṃ mahātmani<br />
09070263 tasmin jñāna-kalā ṃ dhyātvā tayājñāna ṃ vinirdahan<br />
09070271 hitvā tā ṃ svena bhāvena nirvāṇa-sukha-saṃvidā<br />
09070273 anirdeśyāpratarkyeṇa tasthau vidhvasta-bandhanaḥ<br />
0908001 śrī-śuka uvāca<br />
09080011 harito rohita-sutaś campas tasmād vinirmitā<br />
09080013 campāpurī sudevo’to vijayo yasya cātmajaḥ<br />
09080021 bharukas tat-sutas tasmād vṛkas tasyāpi bāhukaḥ<br />
09080023 so’ribhir hṛta-bhū rājā sabhāryo vanam āviśat<br />
09080031 vṛddha ṃ ta ṃ pañcatā ṃ prāpta ṃ mahiṣy anumariṣyatī<br />
09080033 aurveṇa jānatātmāna ṃ prajāvanta ṃ nivāritā<br />
09080041 ājñāyāsyai sapatnībhir garo datto’ndhasā saha<br />
09080043 saha tenaiva sañjāta ḥ sagarākhyo mahā-yaśāḥ<br />
09080051 sagaraś cakravarty āsīt sāgaro yat-sutai ḥ kṛtaḥ<br />
09080053 yas tālajaṅghān yavanā‘ chakān haihaya-barbarān<br />
09080061 nāvadhīd guru-vākyena cakre vikṛta-veṣiṇaḥ<br />
09080063 muṇḍān chmaśru-dharān kāṃścin mukta-keśārdha-muṇḍitān<br />
09080071 anantar-vāsasa ḥ kāṃścid abahir-vāsaso’parān<br />
09080073 so’śvamedhair ayajata sarva-veda-surātmakam<br />
09080081 aurvopadiṣṭa-yogena harim ātmānam īśvaram<br />
09080083 tasyotsṛṣṭa ṃ paśu ṃ yajñe jahārāśva ṃ purandaraḥ<br />
09080091 sumatyās tanayā dṛptā ḥ pitur ādeśa-kāriṇaḥ<br />
09080093 hayam anveṣamāṇās te samantān nyakhanan mahīm<br />
09080101 prāg-udīcyā ṃ diśi haya ṃ dadṛśu ḥ kapilāntike<br />
09080103 eṣa vāji-haraś caura āste mīlita-locanaḥ<br />
09080111 hanyatā ṃ hanyatā ṃ pāpa iti ṣaṣṭi-sahasriṇaḥ<br />
09080113 udāyudhā abhiyayur unmimeṣa tadā muniḥ<br />
09080121 sva-śarīrāgninā tāvan mahendra-hṛta-cetasaḥ<br />
09080123 mahad-vyatikrama-hatā bhasmasād abhavan kṣaṇāt<br />
09080131 na sādhu-vādo muni-kopa-bharjitā<br />
09080132 nṛpendra-putrā iti sattva-dhāmani<br />
09080133 katha ṃ tamo roṣamaya ṃ vibhāvyate<br />
09080134 jagat-pavitrātmani khe rajo bhuvaḥ<br />
09080141 yasyeritā sāṅkhyamayī dṛḍheha naur<br />
09080142 yayā mumukṣus tarate duratyayam<br />
09080143 bhavārṇava ṃ mṛtyu-patha ṃ vipaścitaḥ<br />
09080144 parātma-bhūtasya katha ṃ pṛthaṅ-matiḥ<br />
09080151 yo’samañjasa ity ukta ḥ sa keśinyā nṛpātmajaḥ<br />
09080153 tasya putro’ ṃśumān nāma pitāmaha-hite rataḥ<br />
09080161 asamañjasa ātmāna ṃ darśayann asamañjasam
09080163 jāti-smara ḥ purā saṅgād yogī yogād vicālitaḥ<br />
09080171 ācaran garhita ṃ loke jñātīnā ṃ karma vipriyam<br />
09080173 sarayvā ṃ krīḍato bālān prāsyad udvejayan janam<br />
09080181 eva ṃ vṛtta ḥ parityakta ḥ pitrā sneham apohya vai<br />
09080183 yogaiśvaryeṇa bālāṃs tān darśayitvā tato yayau<br />
09080191 ayodhyā-vāsina ḥ sarve bālakān punar āgatān<br />
09080193 dṛṣṭvā visismire rājan rājā cāpy anvatapyata<br />
09080201 aṃśumāṃś codito rājñā turagānveṣaṇe yayau<br />
09080203 pitṛvya-khātānupatha ṃ bhasmānti dadṛśe hayam<br />
09080211 tatrāsīna ṃ muni ṃ vīkṣya kapilākhyam adhokṣajam<br />
09080213 astaut samāhita-manā ḥ prāñjali ḥ praṇato mahān<br />
0908023 aṃśumān uvāca<br />
09080221 na paśyati tvā ṃ param ātmano’jano<br />
09080222 na budhyate’dyāpi samādhi-yuktibhiḥ<br />
09080223 kuto’pare tasya manaḥ-śarīra-dhī-<br />
09080224 visarga-sṛṣṭā vayam aprakāśāḥ<br />
09080231 ye deha-bhājas tri-guṇa-pradhānā<br />
09080232 guṇān vipaśyanty uta vā tamaś ca<br />
09080233 yan-māyayā mohita-cetasas tvāṃ<br />
09080234 vidu ḥ sva-saṃstha ṃ na bahiḥ-prakāśāḥ<br />
09080241 ta ṃ tvā ṃ aha ṃ jñāna-ghana ṃ svabhāva-<br />
09080242 pradhvasta-māyā-guṇa-bheda-mohaiḥ<br />
09080243 sanandanādyair munibhir vibhāvyaṃ<br />
09080244 katha ṃ vimūḍha ḥ paribhāvayāmi<br />
09080251 praśānta māyā-guṇa-karma-liṅgam<br />
09080252 anāma-rūpa ṃ sad-asad-vimuktam<br />
09080253 jñānopadeśāya gṛhīta-dehaṃ<br />
09080254 namāmahe tvā ṃ puruṣa ṃ purāṇam<br />
09080261 tvan-māyā-racite loke vastu-buddhyā gṛhādiṣu<br />
09080263 bhramanti kāma-lobherṣyā- moha-vibhrānta-cetasaḥ<br />
09080271 adya na ḥ sarva-bhūtātman kāma-karmendriyāśayaḥ<br />
09080273 moha-pāśo dṛḍhaś chinno bhagavaṃs tava darśanāt<br />
0908028 śrī-śuka uvāca<br />
09080281 ittha ṃ gītānubhāvas ta ṃ bhagavān kapilo muniḥ<br />
09080283 aṃśumantam uvācedam anugrāhya dhiyā nṛpa<br />
0908029 śrī-bhagavān uvāca<br />
09080291 aśvo’ya ṃ nīyatā ṃ vatsa pitāmaha-paśus tava<br />
09080293 ime ca pitaro dagdhā gaṅgāmbho’rhanti netarat<br />
09080301 ta ṃ parikramya śirasā prasādya hayam ānayat<br />
09080303 sagaras tena paśunā yajña-śeṣa ṃ samāpayat<br />
09080311 rājyam aṃśumate nyasya niḥspṛho mukta-bandhanaḥ<br />
09080313 aurvopadiṣṭa-mārgeṇa lebhe gatim anuttamām<br />
0909001 śrī-śuka uvāca<br />
09090011 aṃśumāṃś ca tapas tepe gaṅgānayana-kāmyayā<br />
09090013 kāla ṃ mahānta ṃ nāśaknot tata ḥ kālena saṃsthitaḥ<br />
09090021 dilīpas tat-sutas tadvad aśakta ḥ kālam eyivān<br />
09090023 bhagīrathas tasya sutas tepe sa sumahat tapaḥ<br />
09090031 darśayām āsa ta ṃ devī prasannā varadāsmi te<br />
09090033 ity ukta ḥ svam abhiprāya ṃ śaśaṃsāvanato nṛpaḥ<br />
09090041 ko’pi dhārayitā vega ṃ patantyā me mahī-tale<br />
09090043 anyathā bhū-tala ṃ bhittvā nṛpa yāsye rasātalam<br />
09090051 ki ṃ cāha ṃ na bhuva ṃ yāsye narā mayy āmṛjanty agham<br />
09090053 mṛjāmi tad agha ṃ kvāha ṃ rājaṃs tatra vicintyatām<br />
0909006 śrī-bhagīratha uvāca<br />
09090061 sādhavo nyāsina ḥ śāntā brahmiṣṭhā loka-pāvanāḥ<br />
09090063 haranty agha ṃ te’ ṅga-saṅgāt teṣv āste hy agha-bhid dhariḥ<br />
09090071 dhārayiṣyati te vega ṃ rudras tv ātmā śarīriṇām<br />
09090073 yasminn otam ida ṃ prota ṃ viśva ṃ śāṭīva tantuṣu<br />
09090081 ity uktvā sa nṛpo deva ṃ tapasātoṣayac chivam<br />
09090083 kālenālpīyasā rājaṃs tasyeśaś cāśv atuṣyata<br />
09090091 tatheti rājñābhihita ṃ sarva-loka-hita ḥ śivaḥ<br />
09090093 dadhārāvahito gaṅgā ṃ pāda-pūta-jalā ṃ hareḥ<br />
09090101 bhagīratha ḥ sa rājarṣir ninye bhuvana-pāvanīm<br />
09090103 yatra sva-pit– ṇā ṃ dehā bhasmībhūtā ḥ sma śerate
09090111 rathena vāyu-vegena prayāntam anudhāvatī<br />
09090113 deśān punantī nirdagdhān āsiñcat sagarātmajān<br />
09090121 yaj-jala-sparśa-mātreṇa brahma-daṇḍa-hatā api<br />
09090123 sagarātmajā diva ṃ jagmu ḥ kevala ṃ deha-bhasmabhiḥ<br />
09090131 bhasmībhūtāṅga-saṅgena svar yātā ḥ sagarātmajāḥ<br />
09090133 ki ṃ puna ḥ śraddhayā devī ṃ sevante ye dhṛta-vratāḥ<br />
09090141 na hy etat param āścarya ṃ svardhunyā yad ihoditam<br />
09090143 ananta-caraṇāmbhoja- prasūtāyā bhava-cchidaḥ<br />
09090151 sanniveśya mano yasmi‘ chraddhayā munayo’malāḥ<br />
09090153 traiguṇya ṃ dustyaja ṃ hitvā sadyo yātās tad-ātmatām<br />
09090161 śruto bhagīrathāj jajñe tasya nābho’paro’bhavat<br />
09090163 sindhudvīpas tatas tasmād ayutāyus tato’bhavat<br />
09090171 ṛtūparṇo nala-sakho yo’śva-vidyām ayān nalāt<br />
09090173 dattvākṣa-hṛdaya ṃ cāsmai sarvakāmas tu tat-sutam<br />
09090181 tata ḥ sudāsas tat-putro damayantī-patir nṛpaḥ<br />
09090183 āhur mitrasaha ṃ ya ṃ vai kalmāṣāṅghrim uta kvacit<br />
09090185 vasiṣṭha-śāpād rakṣo’bhūd anapatya ḥ sva-karmaṇā<br />
0909019 śrī-rājovāca<br />
09090191 ki ṃ nimitto guro ḥ śāpa ḥ saudāsasya mahātmanaḥ<br />
09090193 etad veditum icchāma ḥ kathyatā ṃ na raho yadi<br />
0909020 śrī-śuka uvāca<br />
09090201 saudāso mṛgayā ṃ kiñcic caran rakṣo jaghāna ha<br />
09090203 mumoca bhrātara ṃ so’tha gata ḥ praticikīrṣayā<br />
09090211 sañcintayann agha ṃ rājña ḥ sūda-rūpa-dharo gṛhe<br />
09090213 gurave bhoktu-kāmāya paktvā ninye narāmiṣam<br />
09090221 parivekṣyamāṇa ṃ bhagavān vilokyābhakṣyam añjasā<br />
09090223 rājānam aśapat kruddho rakṣo hy eva ṃ bhaviṣyasi<br />
09090231 rakṣaḥ-kṛta ṃ tad viditvā cakre dvādaśa-vārṣikam<br />
09090233 so’py apo-'ñjalim ādāya guru ṃ śaptu ṃ samudyataḥ<br />
09090241 vārito madayantyāpo ruśatī ḥ pādayor jahau<br />
09090243 diśa ḥ kham avanī ṃ sarva ṃ paśyan jīvamaya ṃ nṛpaḥ<br />
09090251 rākṣasa ṃ bhāvam āpanna ḥ pāde kalmāṣatā ṃ gataḥ<br />
09090253 vyavāya-kāle dadṛśe vanauko-dampatī dvijau<br />
09090261 kṣudhārto jagṛhe vipra ṃ tat-patny āhākṛtārthavat<br />
09090263 na bhavān rākṣasa ḥ sākṣād ikṣvākūṇā ṃ mahā-rathaḥ<br />
09090271 madayantyā ḥ patir vīra nādharma ṃ kartum arhasi<br />
09090273 dehi me’patya-kāmāyā akṛtārtha ṃ pati ṃ dvijam<br />
09090281 deho’ya ṃ mānuṣo rājan puruṣasyākhilārthadaḥ<br />
09090283 tasmād asya vadho vīra sarvārtha-vadha ucyate<br />
09090291 eṣa hi brāhmaṇo vidvāṃs tapaḥ-śīla-guṇānvitaḥ<br />
09090293 ārirādhayiṣur brahma mahā-puruṣa-saṃjñitam<br />
09090295 sarva-bhūtātma-bhāvena bhūteṣv antarhita ṃ guṇaiḥ<br />
09090301 so’ya ṃ brahmarṣi-varyas te rājarṣi-pravarād vibho<br />
09090303 katham arhati dharma-jña vadha ṃ pitur ivātmajaḥ<br />
09090311 tasya sādhor apāpasya bhrūṇasya brahma-vādinaḥ<br />
09090313 katha ṃ vadha ṃ yathā babhror manyate san-mato bhavān<br />
09090321 yady aya ṃ kriyate bhakṣyas tarhi mā ṃ khāda pūrvataḥ<br />
09090323 na jīviṣye vinā yena kṣaṇa ṃ ca mṛtaka ṃ yathā<br />
09090331 eva ṃ karuṇa-bhāṣiṇyā vilapantyā anāthavat<br />
09090333 vyāghra ḥ paśum ivākhādat saudāsa ḥ śāpa-mohitaḥ<br />
09090341 brāhmaṇī vīkṣya didhiṣu ṃ puruṣādena bhakṣitam<br />
09090343 śocanty ātmānam urvīśam aśapat kupitā satī<br />
09090351 yasmān me bhakṣita ḥ pāpa kāmārtāyā ḥ patis tvayā<br />
09090353 tavāpi mṛtyur ādhānād akṛta-prajña darśitaḥ<br />
09090361 eva ṃ mitrasaha ṃ śaptvā pati-loka-parāyaṇā<br />
09090363 tad-asthīni samiddhe’gnau prāsya bhartur gati ṃ gatā<br />
09090371 viśāpo dvādaśābdānte maithunāya samudyataḥ<br />
09090373 vijñāpya brāhmaṇī-śāpa ṃ mahiṣyā sa nivāritaḥ<br />
09090381 ata ūrdhva ṃ sa tatyāja strī-sukha ṃ karmaṇāprajāḥ<br />
09090383 vasiṣṭhas tad-anujñāto madayantyā ṃ prajām adhāt<br />
09090391 sā vai sapta samā garbham abibhran na vyajāyata<br />
09090393 jaghne’śmanodara ṃ tasyā ḥ so’śmakas tena kathyate<br />
09090401 aśmakād bāliko jajñe ya ḥ strībhi ḥ parirakṣitaḥ<br />
09090403 nārī-kavaca ity ukto niḥkṣatre<br />
mūlako’bhavat
09090411 tato daśarathas tasmāt putra aiḍaviḍis tataḥ<br />
09090413 rājā viśvasaho yasya khaṭvāṅgaś cakravarty abhūt<br />
09090421 yo devair arthito daityān avadhīd yudhi durjayaḥ<br />
09090423 muhūrtam āyur jñātvaitya sva-pura ṃ sandadhe manaḥ<br />
09090431 na me brahma-kulāt prāṇā ḥ kula-daivān na cātmajāḥ<br />
09090433 na śriyo na mahī rājya ṃ na dārāś cātivallabhāḥ<br />
09090441 na bālye’pi matir mahyam adharme ramate kvacit<br />
09090443 nāpaśyam uttamaślokād anyat kiñcana vastv aham<br />
09090451 devai ḥ kāma-varo datto mahya ṃ tri-bhuvaneśvaraiḥ<br />
09090453 na vṛṇe tam aha ṃ kāma ṃ bhūtabhāvana-bhāvanaḥ<br />
09090461 ye vikṣiptendriya-dhiyo devās te sva-hṛdi sthitam<br />
09090463 na vindanti priya ṃ śaśvad ātmāna ṃ kim utāpare<br />
09090471 atheśa-māyā-raciteṣu saṅgaṃ<br />
09090472 guṇeṣu gandharva-puropameṣu<br />
09090473 rūḍha ṃ prakṛtyātmani viśva-kartur<br />
09090474 bhāvena hitvā tam aha ṃ prapadye<br />
09090481 iti vyavasito buddhyā nārāyaṇa-gṛhītayā<br />
09090483 hitvānya-bhāvam ajñāna ṃ tata ḥ sva ṃ bhāvam āsthitaḥ<br />
09090491 yat tad brahma para ṃ sūkṣmam aśūnya ṃ śūnya-kalpitam<br />
09090493 bhagavān vāsudeveti ya ṃ gṛṇanti hi sātvatāḥ<br />
0910001 śrī-śuka uvāca<br />
09100011 khaṭvāṅgād dīrghabāhuś ca raghus tasmāt pṛthu-śravāḥ<br />
09100013 ajas tato mahā-rājas tasmād daśaratho’bhavat<br />
09100021 tasyāpi bhagavān eṣa sākṣād brahmamayo hariḥ<br />
09100023 aṃśāṃśena caturdhāgāt putratva ṃ prārthita ḥ suraiḥ<br />
09100025 rāma-lakṣmaṇa-bharata- śatrughnā iti saṃjñayā<br />
09100031 tasyānucarita ṃ rājann ṛṣibhis tattva-darśibhiḥ<br />
09100033 śruta ṃ hi varṇita ṃ bhūri tvayā sītā-pater muhuḥ<br />
09100041 gurv-arthe tyakta-rājyo vyacarad anuvana ṃ padma-padbhyā ṃ priyāyāḥ<br />
09100042 pāṇi-sparśākṣamābhyā ṃ mṛjita-patha-rujo yo harīndrānujābhyām<br />
09100043 vairūpyāc chūrpaṇakhyā ḥ priya-viraha-ruṣāropita-bhrū-vijṛmbha-<br />
09100044 trastābdhir baddha-setu ḥ khala-dava-dahana ḥ kosalendro’vatān naḥ<br />
09100051 viśvāmitrādhvare yena mārīcādyā niśā-carāḥ<br />
09100053 paśyato lakṣmaṇasyaiva hatā nairṛta-puṅgavāḥ<br />
09100061 yo loka-vīra-samitau dhanur aiśam ugraṃ<br />
09100062 sītā-svayaṃvara-gṛhe triśatopanītam<br />
09100063 ādāya bāla-gaja-līla ivekṣu-yaṣṭiṃ<br />
09100064 sajjyī-kṛta ṃ nṛpa vikṛṣya babhañja madhye<br />
09100071 jitvānurūpa-guṇa-śīla-vayo’ ṅga-rūpāṃ<br />
09100072 sītābhidhā ṃ śriyam urasy abhilabdhamānām<br />
09100073 mārge vrajan bhṛgupater vyanayat prarūḍhaṃ<br />
09100074 darpa ṃ mahīm akṛta yas trir arāja-bījām<br />
09100081 ya ḥ satya-pāśa-parivīta-pitur nideśaṃ<br />
09100082 straiṇasya cāpi śirasā jagṛhe sabhāryaḥ<br />
09100083 rājya ṃ śriya ṃ praṇayina ḥ suhṛdo nivāsaṃ<br />
09100084 tyaktvā yayau vanam asūn iva mukta-saṅgaḥ<br />
09100091 rakṣaḥ-svasur vyakṛta rūpam aśuddha-buddhes<br />
09100092 tasyā ḥ khara-triśira-dūṣaṇa-mukhya-bandhūn<br />
09100093 jaghne caturdaśa-sahasram apāraṇīya-<br />
09100094 kodaṇḍa-pāṇir aṭamāna uvāsa kṛcchram<br />
09100101 sītā-kathā-śravaṇa-dīpita-hṛc-chayena<br />
09100102 sṛṣṭa ṃ vilokya nṛpate daśa-kandhareṇa<br />
09100103 jaghne’dbhutaiṇa-vapuṣāśramato’pakṛṣṭo<br />
09100104 mārīcam āśu viśikhena yathā kam ugraḥ<br />
09100111 rakṣo-'dhamena vṛkavad vipine’samakṣaṃ<br />
09100112 vaideha-rāja-duhitary apayāpitāyām<br />
09100113 bhrātrā vane kṛpaṇavat priyayā viyuktaḥ<br />
09100114 strī-saṅginā ṃ gatim iti prathayaṃś cacāra<br />
09100121 dagdhvātma-kṛtya-hata-kṛtyam ahan kabandhaṃ<br />
09100122 sakhya ṃ vidhāya kapibhir dayitā-gati ṃ taiḥ<br />
09100123 buddhvātha vālini hate plavagendra-sainyair<br />
09100124 velām agāt sa manujo’ja-bhavārcitāṅghriḥ<br />
09100131 yad-roṣa-vibhrama-vivṛtta-kaṭākṣa-pāta-<br />
09100132 sambhrānta-nakra-makaro bhaya-gīrṇa-ghoṣaḥ
09100133 sindhu ḥ śirasy arhaṇa ṃ parigṛhya rūpī<br />
09100134 pādāravindam upagamya babhāṣa etat<br />
09100141 na tvā ṃ vaya ṃ jaḍa-dhiyo nu vidāma bhūman<br />
09100142 kūṭa-stham ādi-puruṣa ṃ jagatām adhīśam<br />
09100143 yat-sattvata ḥ sura-gaṇā rajasa ḥ prajeśā<br />
09100144 manyoś ca bhūta-pataya ḥ sa bhavān guṇeśaḥ<br />
09100151 kāma ṃ prayāhi jahi viśravaso’vamehaṃ<br />
09100152 trailokya-rāvaṇam avāpnuhi vīra patnīm<br />
09100153 badhnīhi setum iha te yaśaso vitatyai<br />
09100154 gāyanti dig-vijayino yam upetya bhūpāḥ<br />
09100161 baddhvodadhau raghu-patir vividhādri-kūṭaiḥ<br />
09100162 setu ṃ kapīndra-kara-kampita-bhūruhāṅgaiḥ<br />
09100163 sugrīva-nīla-hanumat-pramukhair anīkair<br />
09100164 laṅkā ṃ vibhīṣaṇa-dṛśāviśad agra-dagdhām<br />
09100171 sā vānarendra-bala-ruddha-vihāra-koṣṭha-<br />
09100172 śrī-dvāra-gopura-sado-valabhī-viṭaṅkā<br />
09100173 nirbhajyamāna-dhiṣaṇa-dhvaja-hema-kumbha-<br />
09100174 śṛṅgāṭakā gaja-kulair hradinīva ghūrṇā<br />
09100181 rakṣaḥ-patis tad avalokya nikumbha-kumbha-<br />
09100182 dhūmrākṣa-durmukha-surāntaka-narāntakādīn<br />
09100183 putra ṃ prahastam atikāya-vikampanādīn<br />
09100184 sarvānugān samahinod atha kumbhakarṇam<br />
09100191 tā ṃ yātudhāna-pṛtanām asi-śūla-cāpa-<br />
09100192 prāsarṣṭi-śaktiśara-tomara-khaḍga-durgām<br />
09100193 sugrīva-lakṣmaṇa-marutsuta-gandhamāda-<br />
09100194 nīlāṅgadarkṣa-panasādibhir anvito’gāt<br />
09100201 te’nīkapā raghupater abhipatya sarve<br />
09100202 dvandva ṃ varūtham ibha-patti-rathāśva-yodhaiḥ<br />
09100203 jaghnur drumair giri-gadeṣubhir aṅgadādyāḥ<br />
09100204 sītābhimarṣa-hata-maṅgala-rāvaṇeśān<br />
09100211 rakṣaḥ-pati ḥ sva-bala-naṣṭim avekṣya ruṣṭa<br />
09100212 āruhya yānakam athābhisasāra rāmam<br />
09100213 svaḥ-syandane dyumati mātalinopanīte<br />
09100214 vibhrājamānam ahanan niśitai ḥ kṣurapraiḥ<br />
09100221 rāmas tam āha puruṣāda-purīṣa yan naḥ<br />
09100222 kāntāsamakṣam asatāpahṛtā śvavat te<br />
09100223 tyakta-trapasya phalam adya jugupsitasya<br />
09100224 yacchāmi kāla iva kartur alaṅghya-vīryaḥ<br />
09100231 eva ṃ kṣipan dhanuṣi sandhitam utsasarja<br />
09100232 bāṇa ṃ sa vajram iva tad-dhṛdaya ṃ bibheda<br />
09100233 so’sṛg vaman daśa-mukhair nyapatad vimānād<br />
09100234 dhāheti jalpati jane sukṛtīva riktaḥ<br />
09100241 tato niṣkramya laṅkāyā yātudhānya ḥ sahasraśaḥ<br />
09100243 mandodaryā sama ṃ tatra prarudantya upādravan<br />
09100251 svān svān bandhūn pariṣvajya lakṣmaṇeṣubhir arditān<br />
09100253 rurudu ḥ susvara ṃ dīnā ghnantya ātmānam ātmanā<br />
09100261 hā hatā ḥ sma vaya ṃ nātha loka-rāvaṇa rāvaṇa<br />
09100263 ka ṃ yāyāc charaṇa ṃ laṅkā tvad-vihīnā parārditā<br />
09100271 na vai veda mahā-bhāga bhavān kāma-vaśa ṃ gataḥ<br />
09100273 tejo’nubhāva ṃ sītāyā yena nīto daśām imām<br />
09100281 kṛtaiṣā vidhavā laṅkā vaya ṃ ca kula-nandana<br />
09100283 deha ḥ kṛto’nna ṃ gṛdhrāṇām ātmā naraka-hetave<br />
0910029 śrī-śuka uvāca<br />
09100291 svānā ṃ vibhīṣaṇaś cakre kosalendrānumoditaḥ<br />
09100293 pitṛ-medha-vidhānena yad ukta ṃ sāmparāyikam<br />
09100301 tato dadarśa bhagavān aśoka-vanikāśrame<br />
09100303 kṣāmā ṃ sva-viraha-vyādhi ṃ śiṃśapā-mūlam-āśritām<br />
09100311 rāma ḥ priyatamā ṃ bhāryā ṃ dīnā ṃ vīkṣyānvakampata<br />
09100313 ātma-sandarśanāhlāda- vikasan-mukha-paṅkajām<br />
09100321 āropyāruruhe yāna ṃ bhrātṛbhyā ṃ hanumad-yutaḥ<br />
09100323 vibhīṣaṇāya bhagavān dattvā rakṣo-gaṇeśatām<br />
09100331 laṅkām āyuś ca kalpānta ṃ yayau cīrṇa-vrata ḥ purīm<br />
09100333 avakīryamāṇa ḥ sukusumair lokapālārpitai ḥ pathi<br />
09100341 upagīyamāna-carita ḥ śatadhṛty-ādibhir<br />
mudā
09100343 go-mūtra-yāvaka ṃ śrutvā bhrātara ṃ valkalāmbaram<br />
09100351 mahā-kāruṇiko’tapyaj jaṭila ṃ sthaṇḍile-śayam<br />
09100353 bharata ḥ prāptam ākarṇya paurāmātya-purohitaiḥ<br />
09100361 pāduke śirasi nyasya rāma ṃ pratyudyato’grajam<br />
09100363 nandigrāmāt sva-śibirād gīta-vāditra-niḥsvanaiḥ<br />
09100371 brahma-ghoṣeṇa ca muhu ḥ paṭhadbhir brahmavādibhiḥ<br />
09100373 svarṇa-kakṣa-patākābhir haimaiś citra-dhvajai rathaiḥ<br />
09100381 sad-aśvai rukma-sannāhair bhaṭai ḥ puraṭa-varmabhiḥ<br />
09100383 śreṇībhir vāra-mukhyābhir bhṛtyaiś caiva padānugaiḥ<br />
09100391 pārameṣṭhyāny upādāya paṇyāny uccāvacāni ca<br />
09100393 pādayor nyapatat premṇā praklinna-hṛdayekṣaṇaḥ<br />
09100401 pāduke nyasya purata ḥ prāñjalir bāṣpa-locanaḥ<br />
09100403 tam āśliṣya cira ṃ dorbhyā ṃ snāpayan netrajair jalaiḥ<br />
09100411 rāmo lakṣmaṇa-sītābhyā ṃ viprebhyo ye’rha-sattamāḥ<br />
09100413 tebhya ḥ svaya ṃ namaścakre prajābhiś ca namaskṛtaḥ<br />
09100421 dhunvanta uttarāsaṅgān pati ṃ vīkṣya cirāgatam<br />
09100423 uttarā ḥ kosalā mālyai ḥ kiranto nanṛtur mudā<br />
09100431 pāduke bharato’gṛhṇāc cāmara-vyajanottame<br />
09100433 vibhīṣaṇa ḥ sasugrīva ḥ śveta-cchatra ṃ marut-sutaḥ<br />
09100441 dhanur-niṣaṅgān chatrughna ḥ sītā tīrtha-kamaṇḍalum<br />
09100443 abibhrad aṅgada ḥ khaḍga ṃ haima ṃ carmarkṣa-rā ṇ nṛpa<br />
09100451 puṣpaka-stho nuta ḥ strībhi ḥ stūyamānaś ca vandibhiḥ<br />
09100453 vireje bhagavān rājan grahaiś candra ivoditaḥ<br />
09100461 bhrātrābhinandita ḥ so’tha sotsavā ṃ prāviśat purīm<br />
09100463 praviśya rāja-bhavana ṃ guru-patnī ḥ sva-mātaram<br />
09100471 gurūn vayasyāvarajān pūjita ḥ pratyapūjayat<br />
09100473 vaidehī lakṣmaṇaś caiva yathāvat samupeyatuḥ<br />
09100481 putrān sva-mātaras tās tu prāṇāṃs tanva ivotthitāḥ<br />
09100483 āropyāṅke’bhiṣiñcantyo bāṣpaughair vijahu ḥ śucaḥ<br />
09100491 jaṭā nirmucya vidhivat kula-vṛddhai ḥ sama ṃ guruḥ<br />
09100493 abhyaṣiñcad yathaivendra ṃ catuḥ-sindhu-jalādibhiḥ<br />
09100501 eva ṃ kṛta-śiraḥ-snāna ḥ suvāsā ḥ sragvy-alaṅkṛtaḥ<br />
09100503 svalaṅkṛtai ḥ suvāsobhir bhrātṛbhir bhāryayā babhau<br />
09100511 agrahīd āsana ṃ bhrātrā praṇipatya prasāditaḥ<br />
09100513 prajā ḥ sva-dharma-niratā varṇāśrama-guṇānvitāḥ<br />
09100515 jugopa pitṛvad rāmo menire pitara ṃ ca tam<br />
09100521 tretāyā ṃ vartamānāyā ṃ kāla ḥ kṛta-samo’bhavat<br />
09100523 rāme rājani dharma-jñe sarva-bhūta-sukhāvahe<br />
09100531 vanāni nadyo girayo varṣāṇi dvīpa-sindhavaḥ<br />
09100533 sarve kāma-dughā āsan prajānā ṃ bharatarṣabha<br />
09100541 nādhi-vyādhi-jarā-glāni- duḥkha-śoka-bhaya-klamāḥ<br />
09100543 mṛtyuś cānicchatā ṃ nāsīd rāme rājany adhokṣaje<br />
09100551 eka-patnī-vrata-dharo rājarṣi-carita ḥ śuciḥ<br />
09100553 sva-dharma ṃ gṛha-medhīya ṃ śikṣayan svayam ācarat<br />
09100561 premṇānuvṛttyā śīlena praśrayāvanatā satī<br />
09100563 bhiyā hriyā ca bhāva-jñā bhartu ḥ sītāharan manaḥ<br />
0911001 śrī-śuka uvāca<br />
09110011 bhagavān ātmanātmāna ṃ rāma uttama-kalpakaiḥ<br />
09110013 sarva-devamaya ṃ devam īje’thācāryavān makhaiḥ<br />
09110021 hotre’dadād diśa ṃ prācī ṃ brahmaṇe dakṣiṇā ṃ prabhuḥ<br />
09110023 adhvaryave pratīcī ṃ vā uttarā ṃ sāmagāya saḥ<br />
09110031 ācāryāya dadau śeṣā ṃ yāvatī bhūs tad-antarā<br />
09110033 anyamāna ida ṃ kṛtsna ṃ brāhmaṇo’rhati niḥspṛhaḥ<br />
09110041 ity aya ṃ tad-alaṅkāra- vāsobhyām avaśeṣitaḥ<br />
09110043 tathā rājñy api vaidehī saumaṅgalyāvaśeṣitā<br />
09110051 te tu brāhmaṇa-devasya vātsalya ṃ vīkṣya saṃstutam<br />
09110053 prītā ḥ klinna-dhiyas tasmai pratyarpyeda ṃ babhāṣire<br />
09110061 apratta ṃ nas tvayā ki ṃ nu bhagavan bhuvaneśvara<br />
09110063 yan no’ntar-hṛdaya ṃ viśya tamo haṃsi sva-rociṣā<br />
09110071 namo brahmaṇya-devāya rāmāyākuṇṭha-medhase<br />
09110073 uttamaśloka-dhuryāya nyasta-daṇḍārpitāṅghraye<br />
09110081 kadācil loka-jijñāsur gūḍho rātryām alakṣitaḥ<br />
09110083 caran vāco’śṛṇod rāmo bhāryām uddiśya kasyacit<br />
09110091 nāha ṃ bibharmi tvā ṃ duṣṭām asatī ṃ para-veśma-gām
09110093 straiṇo hi bibhṛyāt sītā ṃ rāmo nāha ṃ bhaje punaḥ<br />
09110101 iti lokād bahu-mukhād durārādhyād asaṃvidaḥ<br />
09110103 patyā bhītena sā tyaktā prāptā prācetasāśramam<br />
09110111 antarvatny āgate kāle yamau sā suṣuve sutau<br />
09110113 kuśo lava iti khyātau tayoś cakre kriyā muniḥ<br />
09110121 aṅgadaś citraketuś ca lakṣmaṇasyātmajau smṛtau<br />
09110123 takṣa ḥ puṣkala ity āstā ṃ bharatasya mahīpate<br />
09110131 subāhu ḥ śrutasenaś ca śatrughnasya babhūvatuḥ<br />
09110133 gandharvān koṭiśo jaghne bharato vijaye diśām<br />
09110141 tadīya ṃ dhanam ānīya sarva ṃ rājñe nyavedayat<br />
09110143 śatrughnaś ca madho ḥ putra ṃ lavaṇa ṃ nāma rākṣasam<br />
09110145 hatvā madhuvane cakre mathurā ṃ nāma vai purīm<br />
09110151 munau nikṣipya tanayau sītā bhartrā vivāsitā<br />
09110153 dhyāyantī rāma-caraṇau vivara ṃ praviveśa ha<br />
09110161 tac chrutvā bhagavān rāmo rundhann api dhiyā śucaḥ<br />
09110163 smaraṃs tasyā guṇāṃs tāṃs tān nāśaknod roddhum īśvaraḥ<br />
09110171 strī-puṃ-prasaṅga etādṛk sarvatra trāsam-āvahaḥ<br />
09110173 apīśvarāṇā ṃ kim uta grāmyasya gṛha-cetasaḥ<br />
09110181 tata ūrdhva ṃ brahmacarya ṃ dhāryann ajuhot prabhuḥ<br />
09110183 trayodaśābda-sāhasram agnihotram akhaṇḍitam<br />
09110191 smaratā ṃ hṛdi vinyasya viddha ṃ daṇḍaka-kaṇṭakaiḥ<br />
09110193 sva-pāda-pallava ṃ rāma ātma-jyotir agāt tataḥ<br />
09110201 neda ṃ yaśo raghupate ḥ sura-yācñayātta-<br />
09110202 līlā-tanor adhika-sāmya-vimukta-dhāmnaḥ<br />
09100203 rakṣo-vadho jaladhi-bandhanam astra-pūgaiḥ<br />
09100204 ki ṃ tasya śatru-hanane kapaya ḥ sahāyāḥ<br />
09110211 yasyāmala ṃ nṛpa-sadaḥsu yaśo’dhunāpi<br />
09110212 gāyanty agha-ghnam ṛṣayo dig-ibhendra-paṭṭam<br />
09110213 ta ṃ nākapāla-vasupāla-kirīṭa-juṣṭa-<br />
09110214 pādāmbuja ṃ raghupati ṃ śaraṇa ṃ prapadye<br />
09110221 sa yai ḥ spṛṣṭo’bhidṛṣṭo vā saṃviṣṭo’nugato’pi vā<br />
09110223 kosalās te yayu ḥ sthāna ṃ yatra gacchanti yoginaḥ<br />
09110231 puruṣo rāma-carita ṃ śravaṇair upadhārayan<br />
09110233 ānṛśaṃsya-paro rājan karma-bandhair vimucyate<br />
0911024 śrī-rājovāca<br />
09110241 katha ṃ sa bhagavān rāmo bhrātṝn vā svayam ātmanaḥ<br />
09110243 tasmin vā te’nvavartanta prajā ḥ paurāś ca īśvare<br />
0911025 śrī-bādarāyaṇir uvāca<br />
09110251 athādiśad dig-vijaye bhrātṝṃs tri-bhuvaneśvaraḥ<br />
09110253 ātmāna ṃ darśayan svānā ṃ purīm aikṣata sānugaḥ<br />
09110261 āsikta-mārgā ṃ gandhodai ḥ kariṇā ṃ mada-śīkaraiḥ<br />
09110263 svāmina ṃ prāptam ālokya mattā ṃ vā sutarām iva<br />
09110271 prāsāda-gopura-sabhā- caitya-deva-gṛhādiṣu<br />
09110273 vinyasta-hema-kalaśai ḥ patākābhiś ca maṇḍitām<br />
09110281 pūgai ḥ savṛntai rambhābhi ḥ paṭṭikābhi ḥ suvāsasām<br />
09110283 ādarśair aṃśukai ḥ sragbhi ḥ kṛta-kautuka-toraṇām<br />
09110291 tam upeyus tatra tatra paurā arhaṇa-pāṇayaḥ<br />
09110293 āśiṣo yuyujur deva pāhīmā ṃ prāk tvayoddhṛtām<br />
09110301 tata ḥ prajā vīkṣya pati ṃ cirāgataṃ<br />
09110302 didṛkṣayotsṛṣṭa-gṛhā ḥ striyo narāḥ<br />
09110303 āruhya harmyāṇy aravinda-locanam<br />
09110304 atṛpta-netrā ḥ kusumair avākiran<br />
09110311 atha praviṣṭa ḥ sva-gṛha ṃ juṣṭa ṃ svai ḥ pūrva-rājabhiḥ<br />
09110313 anantākhila-koṣāḍhyam anarghyoruparicchadam<br />
09110321 vidrumodumbara-dvārair vaidūrya-stambha-paṅktibhiḥ<br />
09110323 sthalair mārakatai ḥ svacchair bhrājat-sphaṭika-bhittibhiḥ<br />
09110331 citra-sragbhi ḥ paṭṭikābhir vāso-maṇi-gaṇāṃśukaiḥ<br />
09110333 muktā-phalaiś cid-ullāsai ḥ kānta-kāmopapattibhiḥ<br />
09110341 dhūpa-dīpai ḥ surabhibhir maṇḍita ṃ puṣpa-maṇḍanaiḥ<br />
09110343 strī-pumbhi ḥ sura-saṅkāśair juṣṭa ṃ bhūṣaṇa-bhūṣaṇaiḥ<br />
09110351 tasmin sa bhagavān rāma ḥ snigdhayā priyayeṣṭayā<br />
09110353 reme svārāma-dhīrāṇām ṛṣabha ḥ sītayā kila<br />
09110361 bubhuje ca yathā-kāla ṃ kāmān dharmam apīḍayan<br />
09110363 varṣa-pūgān bahūn nṝṇām abhidhyātāṅghri-pallavaḥ
0912001 śrī-śuka uvāca<br />
09120011 kuśasya cātithis tasmān niṣadhas tat-suto nabhaḥ<br />
09120013 puṇḍarīko’tha tat-putra ḥ kṣemadhanvābhavat tataḥ<br />
09120021 devānīkas tato’nīha ḥ pāriyātro’tha tat-sutaḥ<br />
09120023 tato balasthalas tasmād vajranābho’rka-sambhavaḥ<br />
09120031 sagaṇas tat-sutas tasmād vidhṛtiś cābhavat sutaḥ<br />
09120033 tato hiraṇyanābho’bhūd yogācāryas tu jaimineḥ<br />
09120041 śiṣya ḥ kauśalya ādhyātma ṃ yājñavalkyo’dhyagād yataḥ<br />
09120043 yoga ṃ mahodayam ṛṣir hṛdaya-granthi-bhedakam<br />
09120051 puṣpo hiraṇyanābhasya dhruvasandhis tato’bhavat<br />
09120053 sudarśano’thāgnivarṇa ḥ śīghras tasya maru ḥ sutaḥ<br />
09120061 so’sāv āste yoga-siddha ḥ kalāpa-grāmam āsthitaḥ<br />
09120063 kaler ante sūrya-vaṃśa ṃ naṣṭa ṃ bhāvayitā punaḥ<br />
09120071 tasmāt prasuśrutas tasya sandhis tasyāpy amarṣaṇaḥ<br />
09120073 mahasvāṃs tat-sutas tasmād viśvabāhur ajāyata<br />
09120081 tata ḥ prasenajit tasmāt takṣako bhavitā punaḥ<br />
09120083 tato bṛhadbalo yas tu pitrā te samare hataḥ<br />
09120091 ete hīkṣvāku-bhūpālā atītā ḥ śṛṇv anāgatān<br />
09120093 bṛhadbalasya bhavitā putro nāmnā bṛhadraṇaḥ<br />
09120101 ūrukriya ḥ sutas tasya vatsavṛddho bhaviṣyati<br />
09120103 prativyomas tato bhānur divāko vāhinī-patiḥ<br />
09120111 sahadevas tato vīro bṛhadaśvo’tha bhānumān<br />
09120113 pratīkāśvo bhānumata ḥ supratīko’tha tat-sutaḥ<br />
09120121 bhavitā marudevo’tha sunakṣatro’tha puṣkaraḥ<br />
09120123 tasyāntarikṣas tat-putra ḥ sutapās tad amitrajit<br />
09120131 bṛhadrājas tu tasyāpi barhis tasmāt kṛtañjayaḥ<br />
09120133 raṇañjayas tasya suta ḥ sañjayo bhavitā tataḥ<br />
09120141 tasmāc chākyo’tha śuddhodo lāṅgalas tat-suta ḥ smṛtaḥ<br />
09120143 tata ḥ prasenajit tasmāt kṣudrako bhavitā tataḥ<br />
09120151 raṇako bhavitā tasmāt surathas tanayas tataḥ<br />
09120153 sumitro nāma niṣṭhānta ete bārhadbalānvayāḥ<br />
09120161 ikṣvākūṇām aya ṃ vaṃśa ḥ sumitrānto bhaviṣyati<br />
09120163 yatas ta ṃ prāpya rājāna ṃ saṃsthā ṃ prāpsyati vai kalau<br />
0913001 śrī-śuka uvāca<br />
09130011 nimir ikṣvāku-tanayo vasiṣṭham avṛtartvijam<br />
09130013 ārabhya satra ṃ so’py āha śakreṇa prāg vṛto’smi bhoḥ<br />
09130021 ta ṃ nirvartyāgamiṣyāmi tāvan mā ṃ pratipālaya<br />
09130023 tūṣṇīm āsīd gṛha-pati ḥ so’pīndrasyākaron makham<br />
09130031 nimittaś calam ida ṃ vidvān satram ârabhatām ātmavān<br />
09130033 ṛtvigbhir aparais tāvan nāgamad yāvatā guru ḥ<br />
09130041 śiṣya-vyatikrama ṃ vīkṣya ta ṃ nirvartyāgato guruḥ<br />
09130043 aśapat patatād deho nime ḥ paṇḍita-māninaḥ<br />
09130051 nimi ḥ pratidadau śāpa ṃ gurave’dharma-vartine<br />
09130053 tavāpi patatād deho lobhād dharmam ajānataḥ<br />
09130061 ity utsasarja sva ṃ deha ṃ nimir adhyātma-kovidaḥ<br />
09130063 mitrā-varuṇayor jajñe urvaśyā ṃ prapitāmahaḥ<br />
09130071 gandha-vastuṣu tad-deha ṃ nidhāya muni-sattamāḥ<br />
09130073 samāpte satra-yāge ca devān ūcu ḥ samāgatān<br />
09130081 rājño jīvatu deho’ya ṃ prasannā ḥ prabhavo yadi<br />
09130083 tathety ukte nimi ḥ prāha mā bhūn me deha-bandhanam<br />
09130091 yasya yoga ṃ na vāñchanti viyoga-bhaya-kātarāḥ<br />
09130093 bhajanti caraṇāmbhoja ṃ munayo hari-medhasaḥ<br />
09130101 deha ṃ nāvarurutse’ha ṃ duḥkha-śoka-bhayāvaham<br />
09130103 sarvatrāsya yato mṛtyur matsyānām udake yathā<br />
0913011 devā ūcuḥ<br />
09130111 videha uṣyatā ṃ kāma ṃ locaneṣu śarīriṇām<br />
09130113 unmeṣaṇa-nimeṣābhyā ṃ lakṣito’dhyātma-saṃsthitaḥ<br />
09130121 arājaka-bhaya ṃ n– ṇā ṃ manyamānā maharṣayaḥ<br />
09130123 deha ṃ mamanthu ḥ sma nime ḥ kumāra ḥ samajāyata<br />
09130131 janmanā janaka ḥ so’bhūd vaidehas tu videhajaḥ<br />
09130133 mithilo mathanāj jāto mithilā yena nirmitā<br />
09130141 tasmād udāvasus tasya putro’bhūn nandivardhanaḥ<br />
09130143 tata ḥ suketus tasyāpi devarāto mahīpate<br />
09130151 tasmād bṛhadrathas tasya mahāvīrya ḥ sudhṛt-pitā
09130153 sudhṛter dhṛṣṭaketur vai haryaśvo’tha marus tataḥ<br />
09130161 maro ḥ pratīpakas tasmāj jāta ḥ kṛtaratho yataḥ<br />
09130163 devamīḍhas tasya putro viśruto’tha mahādhṛtiḥ<br />
09130171 kṛtirātas tatas tasmān mahāromā ca tat-sutaḥ<br />
09130173 svarṇaromā sutas tasya hrasvaromā vyajāyata<br />
09130181 tata ḥ śīradhvajo jajñe yajñārtha ṃ karṣato mahīm<br />
09130183 sītā śīrāgrato jātā tasmāt śīradhvaja ḥ smṛtaḥ<br />
09130191 kuśadhvajas tasya putras tato dharmadhvajo nṛpaḥ<br />
09130193 dharmadhvajasya dvau putrau kṛtadhvaja-mitadhvajau<br />
09130201 kṛtadhvajāt keśidhvaja ḥ khāṇḍikyas tu mitadhvajāt<br />
09130203 kṛtadhvaja-suto rājann ātma-vidyā-viśāradaḥ<br />
09130211 khāṇḍikya ḥ karma-tattva-jño bhīta ḥ keśidhvajād drutaḥ<br />
09130213 bhānumāṃs tasya putro’bhūc chatadyumnas tu tat-sutaḥ<br />
09130221 śucis tu tanayas tasmāt sanadvāja ḥ suto’bhavat<br />
09130223 ūrjaketu ḥ sanadvājād ajo’tha purujit sutaḥ<br />
09130231 ariṣṭanemis tasyāpi śrutāyus tat supārśvakaḥ<br />
09130233 tataś citraratho yasya kṣemādhir mithilādhipaḥ<br />
09130241 tasmāt samarathas tasya suta ḥ satyarathas tataḥ<br />
09130243 āsīd upagurus tasmād upagupto’gni-sambhavaḥ<br />
09130251 vasvananto’tha tat-putro yuyudho yat subhāṣaṇaḥ<br />
09130253 śrutas tato jayas tasmād vijayo’smād ṛta ḥ sutaḥ<br />
09130261 śunakas tat-suto jajñe vītahavyo dhṛtis tataḥ<br />
09130263 bahulāśvo dhṛtes tasya kṛtir asya mahāvaśī<br />
09130271 ete vai maithilā rājann ātma-vidyā-viśāradāḥ<br />
09130273 yogeśvara-prasādena dvandvair muktā gṛheṣv api<br />
0914001 śrī-śuka uvāca<br />
09140011 athāta ḥ śrūyatā ṃ rājan vaṃśa ḥ somasya pāvanaḥ<br />
09140013 yasminn ailādayo bhūpā ḥ kīrtyante puṇya-kīrtayaḥ<br />
09140021 sahasra-śirasa ḥ puṃso nābhi-hrada-saroruhāt<br />
09140023 jātasyāsīt suto dhātur atri ḥ pitṛ-samo guṇaiḥ<br />
09140031 tasya dṛgbhyo’bhavat putra ḥ somo’mṛtamaya ḥ kila<br />
09140033 viprauṣadhy-uḍu-gaṇānā ṃ brahmaṇā kalpita ḥ patiḥ<br />
09140041 so’yajad rājasūyena vijitya bhuvana-trayam<br />
09140043 patnī ṃ bṛhaspater darpāt tārā ṃ nāmāharad balāt<br />
09140051 yadā sa deva-guruṇā yācito’bhīkṣṇaśo madāt<br />
09140053 nātyajat tat-kṛte jajñe sura-dānava-vigrahaḥ<br />
09140061 śukro bṛhaspater dveṣād agrahīt sāsuroḍupam<br />
09140063 haro guru-suta ṃ snehāt sarva-bhūta-gaṇāvṛtaḥ<br />
09140071 sarva-deva-gaṇopeto mahendro gurum anvayāt<br />
09140073 surāsura-vināśo’bhūt samaras tārakāmayaḥ<br />
09140081 nivedito’thāṅgirasā soma ṃ nirbhartsya viśva-kṛt<br />
09140083 tārā ṃ sva-bhartre prāyacchad antarvatnīm avait patiḥ<br />
09140091 tyaja tyajāśu duṣprajñe mat-kṣetrād āhita ṃ paraiḥ<br />
09140093 nāha ṃ tvā ṃ bhasmasāt kuryā ṃ striya ṃ sāntānike’sati<br />
09140101 tatyāja vrīḍitā tārā kumāra ṃ kanaka-prabham<br />
09140103 spṛhām āṅgirasaś cakre kumāre soma eva ca<br />
09140111 mamāya ṃ na tavety uccais tasmin vivadamānayoḥ<br />
09140113 papracchur ṛṣayo devā naivoce vrīḍitā tu sā<br />
09140121 kumāro mātara ṃ prāha kupito’līka-lajjayā<br />
09140123 ki ṃ na vacasy asad-vṛtte ātmāvadya ṃ vadāśu me<br />
09140131 brahmā tā ṃ raha āhūya samaprākṣīc ca sāntvayan<br />
09140133 somasyety āha śanakai ḥ somas ta ṃ tāvad agrahīt<br />
09140141 tasyātma-yonir akṛta budha ity abhidhā ṃ nṛpa<br />
09140143 buddhyā gambhīrayā yena putreṇāpoḍurā ṇ mudam<br />
09140151 tata ḥ purūravā jajñe ilāyā ṃ ya udāhṛtaḥ<br />
09140153 tasya rūpa-guṇaudārya- śīla-draviṇa-vikramān<br />
09140161 śrutvorvaśīndra-bhavane gīyamānān surarṣiṇā<br />
09140163 tad-antikam upeyāya devī smara-śarārditā<br />
09140171 mitrā-varuṇayo ḥ śāpād āpannā nara-lokatām<br />
09140173 niśamya puruṣa-śreṣṭha ṃ kandarpam iva rūpiṇam<br />
09140175 dhṛti ṃ viṣṭabhya lalanā upatasthe tad-antike<br />
09140181 sa tā ṃ vilokya nṛpatir harṣeṇotphulla-locanaḥ<br />
09140183 uvāca ślakṣṇayā vācā devī ṃ hṛṣṭa-tanūruhaḥ<br />
0914019 śrī-rājovāca
09140191 svāgata ṃ te varārohe āsyatā ṃ karavāma kim<br />
09140193 saṃramasva mayā sāka ṃ ratir nau śāśvatī ḥ samāḥ<br />
0914020 urvaśy uvāca<br />
09140201 kasyās tvayi na sajjeta mano dṛṣṭiś ca sundara<br />
09140203 yad-aṅgāntaram āsādya cyavate ha riraṃsayā<br />
09140211 etāv uraṇakau rājan nyāsau rakṣasva mānada<br />
09140213 saṃraṃsye bhavatā sāka ṃ ślāghya ḥ strīṇā ṃ vara ḥ smṛtaḥ<br />
09140221 ghṛta ṃ me vīra bhakṣya ṃ syān nekṣe tvānyatra maithunāt<br />
09140223 vivāsasa ṃ tat tatheti pratipede mahāmanāḥ<br />
09140231 aho rūpam aho bhāvo nara-loka-vimohanam<br />
09140233 ko na seveta manujo devī ṃ tvā ṃ svayam āgatām<br />
09140241 tayā sa puruṣa-śreṣṭho ramayantyā yathārhataḥ<br />
09140243 reme sura-vihāreṣu kāma ṃ caitrarathādiṣu<br />
09140251 ramamāṇas tayā devyā padma-kiñjalka-gandhayā<br />
09140253 tan-mukhāmoda-muṣito mumude’har-gaṇān bahūn<br />
09140261 apaśyann urvaśīm indro gandharvān samacodayat<br />
09140263 urvaśī-rahita ṃ mahyam āsthāna ṃ nātiśobhate<br />
09140271 te upetya mahā-rātre tamasi pratyupasthite<br />
09140273 urvaśyā uraṇau jahrur nyastau rājani jāyayā<br />
09140281 niśamyākrandita ṃ devī putrayor nīyamānayoḥ<br />
09140283 hatāsmy aha ṃ kunāthena napuṃsā vīra-māninā<br />
09140291 yad-viśrambhād aha ṃ naṣṭā hṛtāpatyā ca dasyubhiḥ<br />
09140293 ya ḥ śete niśi santrasto yathā nārī divā pumān<br />
09140301 iti vāk-sāyakair biddha ḥ pratottrair iva kuñjaraḥ<br />
09140303 niśi nistriṃśam ādāya vivastro’bhyadravad ruṣā<br />
09140311 te visṛjyoraṇau tatra vyadyotanta sma vidyutaḥ<br />
09140313 ādāya meṣāv āyānta ṃ nagnam aikṣata sā patim<br />
09140321 ailo’pi śayane jāyām apaśyan vimanā iva<br />
09140323 tac-citto vihvala ḥ śocan babhrāmonmattavan mahīm<br />
09140331 sa tā ṃ vīkṣya kurukṣetre sarasvatyā ṃ ca tat-sakhīḥ<br />
09140333 pañca prahṛṣṭa-vadana ḥ prāha sūkta ṃ purūravāḥ<br />
09140341 aho jāye tiṣṭha tiṣṭha ghore na tyaktum arhasi<br />
09140343 mā ṃ tvam adyāpy anirvṛtya vacāṃsi kṛṇavāvahai<br />
09140351 sudeho’ya ṃ pataty atra devi dūra ṃ hṛtas tvayā<br />
09140353 khādanty ena ṃ vṛkā gṛdhrās tvat-prasādasya nāspadam<br />
0914036 urvaśy uvāca<br />
09140361 mā mṛthā ḥ puruṣo’si tva ṃ mā sma tvādyur vṛkā ime<br />
09140363 kvāpi sakhya ṃ na vai strīṇā ṃ vṛkāṇā ṃ hṛdaya ṃ yathā<br />
09140371 striyo hy akaruṇā ḥ krūrā durmarṣā ḥ priya-sāhasāḥ<br />
09140373 ghnanty alpārthe’pi viśrabdha ṃ pati ṃ bhrātaram apy uta<br />
09140381 vidhāyālīka-viśrambham ajñeṣu tyakta-sauhṛdāḥ<br />
09140383 nava ṃ navam abhīpsantya ḥ puṃścalya ḥ svaira-vṛttayaḥ<br />
09140391 saṃvatsarānte hi bhavān eka-rātra ṃ mayeśvaraḥ<br />
09140393 raṃsyaty apatyāni ca te bhaviṣyanty aparāṇi bhoḥ<br />
09140401 antarvatnīm upālakṣya devī ṃ sa prayayau purīm<br />
09140403 punas tatra gato’bdānte urvaśī ṃ vīra-mātaram<br />
09140411 upalabhya mudā yukta ḥ samuvāsa tayā niśām<br />
09140413 athainam urvaśī prāha kṛpaṇa ṃ virahāturam<br />
09140421 gandharvān upadhāvemāṃs tubhya ṃ dāsyanti mām iti<br />
09140423 tasya saṃstuvatas tuṣṭā agni-sthālī ṃ dadur nṛpa<br />
09140425 urvaśī ṃ manyamānas tā ṃ so’budhyata caran vane<br />
09140431 sthālī ṃ nyasya vane gatvā gṛhān ādhyāyato niśi<br />
09140433 tretāyā ṃ sampravṛttāyā ṃ manasi trayy avartata<br />
09140441 sthālī-sthāna ṃ gato’śvattha ṃ śamī-garbha ṃ vilakṣya saḥ<br />
09140443 tena dve araṇī kṛtvā urvaśī-loka-kāmyayā<br />
09140451 urvaśī ṃ mantrato dhyāyann adharāraṇim uttarām<br />
09140453 ātmānam ubhayor madhye yat tat prajanana ṃ prabhuḥ<br />
09140461 tasya nirmanthanāj jāto jāta-vedā vibhāvasuḥ<br />
09140463 trayyā sa vidyayā rājñā putratve kalpitas tri-vṛt<br />
09140471 tenāyajata yajñeśa ṃ bhagavantam adhokṣajam<br />
09140473 urvaśī-lokam anvicchan sarva-devamaya ṃ harim<br />
09140481 eka eva purā veda ḥ praṇava ḥ sarva-vāṅmayaḥ<br />
09140483 devo nārāyaṇo nānya eko’gnir varṇa eva ca<br />
09140491 purūravasa evāsīt trayī tretā-mukhe nṛpa
09140493 agninā prajayā rājā loka ṃ gāndharvam eyivān<br />
0915001 śrī-bādarāyaṇir uvāca<br />
09150011 ailasya corvaśī-garbhāt ṣa ḍ āsann ātmajā nṛpa<br />
09150013 āyu ḥ śrutāyu ḥ satyāyū rayo’tha vijayo jayaḥ<br />
09150021 śrutāyor vasumān putra ḥ satyāyoś ca śrutañjayaḥ<br />
09150023 rayasya suta ekaś ca jayasya tanayo’mitaḥ<br />
09150031 bhīmas tu vijayasyātha kāñcano hotrakas tataḥ<br />
09150033 tasya jahnu ḥ suto gaṅgā ṃ gaṇḍūṣī-kṛtya yo’pibat<br />
09150035 jahnos tu purus tasyātha balākaś cātmajo’jakaḥ<br />
09150041 tata ḥ kuśa ḥ kuśasyāpi kuśāmbus tanayo vasuḥ<br />
09150043 kuśanābhaś ca catvāro gādhir āsīt kuśāmbujaḥ<br />
09150051 tasya satyavatī ṃ kanyām ṛcīko’yācata dvijaḥ<br />
09150053 vara ṃ visadṛśa ṃ matvā gādhir bhārgavam abravīt<br />
09150061 ekata ḥ śyāma-karṇānā ṃ hayānā ṃ candra-varcasām<br />
09150063 sahasra ṃ dīyatā ṃ śulka ṃ kanyāyā ḥ kuśikā vayam<br />
09150071 ity uktas tan-mata ṃ jñātvā gata ḥ sa varuṇāntikam<br />
09150073 ānīya dattvā tān aśvān upayeme varānanām<br />
09150081 sa ṛṣi ḥ prārthita ḥ patnyā śvaśrvā cāpatya-kāmyayā<br />
09150083 śrapayitvobhayair mantraiś caru ṃ snātu ṃ gato muniḥ<br />
09150091 tāvat satyavatī mātrā sva-caru ṃ yācitā satī<br />
09150093 śreṣṭha ṃ matvā tayāyacchan mātre mātur adat svayam<br />
09150101 tad viditvā muni ḥ prāha patnī ṃ kaṣṭam akāraṣīḥ<br />
09150103 ghoro daṇḍa-dhara ḥ putro bhrātā te brahma-vittamaḥ<br />
09150111 prasādita ḥ satyavatyā maiva ṃ bhūr iti bhārgavaḥ<br />
09150113 atha tarhi bhavet pautrojamadagnis tato’bhavat<br />
09150121 sā cābhūt sumahat-puṇyā kauśikī loka-pāvanī<br />
09150123 reṇo ḥ sutā ṃ reṇukā ṃ vai jamadagnir uvāha yām<br />
09150131 tasyā ṃ vai bhārgava-ṛṣe ḥ sutā vasumad-ādayaḥ<br />
09150133 yavīyān jajña eteṣā ṃ rāma ity abhiviśrutaḥ<br />
09150141 yam āhur vāsudevāṃśa ṃ haihayānā ṃ kulāntakam<br />
09150143 triḥ-sapta-kṛtvo ya imā ṃ cakre niḥkṣatriyā ṃ mahīm<br />
09150151 dṛpta ṃ kṣatra ṃ bhuvo bhāram abrahmaṇyam anīnaśat<br />
09150153 rajas-tamo-vṛtam ahan phalguny api kṛte’ ṃhasi<br />
0915016 śrī-rājovāca<br />
09150161 ki ṃ tad aṃho bhagavato rājanyair ajitātmabhiḥ<br />
09150163 kṛta ṃ yena kula ṃ naṣṭa ṃ kṣatriyāṇām abhīkṣṇaśaḥ<br />
0915017 śrī-bādarāyaṇir uvāca<br />
09150171 haihayānām adhipatir arjuna ḥ kṣatriyarṣabhaḥ<br />
09150173 datta ṃ nārāyaṇāṃśāṃśam ārādhya parikarmabhiḥ<br />
09150181 bāhūn daśa-śata ṃ lebhe durdharṣatvam arātiṣu<br />
09150183 avyāhatendriyauja ḥ śrī- tejo-vīrya-yaśo-balam<br />
09150191 yogeśvaratvam aiśvarya ṃ guṇā yatrāṇimādayaḥ<br />
09150193 cacārāvyāhata-gatir lokeṣu pavano yathā<br />
09150201 strī-ratnair āvṛta ḥ krīḍan revāmbhasi madotkaṭaḥ<br />
09150203 vaijayantī ṃ sraja ṃ bibhrad rurodha sarita ṃ bhujaiḥ<br />
09150211 viplāvita ṃ sva-śibira ṃ pratisrotaḥ-sarij-jalaiḥ<br />
09150213 nāmṛṣyat tasya tad vīrya ṃ vīramānī daśānanaḥ<br />
09150221 gṛhīto līlayā strīṇā ṃ samakṣa ṃ kṛta-kilbiṣaḥ<br />
09150223 māhiṣmatyā ṃ sanniruddho mukto yena kapir yathā<br />
09150231 sa ekadā tu mṛgayā ṃ vicaran vijane vane<br />
09150233 yadṛcchayāśrama-pada ṃ jamadagner upāviśat<br />
09150241 tasmai sa naradevāya munir arhaṇam āharat<br />
09150243 sasainyāmātya-vāhāya haviṣmatyā tapo-dhanaḥ<br />
09150251 sa vai ratna ṃ tu tad dṛṣṭvā ātmaiśvaryātiśāyanam<br />
09150253 tan nādriyatāgnihotryā ṃ sābhilāṣa ḥ sahaihayaḥ<br />
09150261 havirdhānīm ṛṣer darpān narān hartum acodayat<br />
09150263 te ca māhiṣmatī ṃ ninyu ḥ sa-vatsā ṃ krandatī ṃ balāt<br />
09150271 atha rājani niryāte rāma āśrama āgataḥ<br />
09150273 śrutvā tat tasya daurātmya ṃ cukrodhāhir ivāhataḥ<br />
09150281 ghoram ādāya paraśu ṃ satūṇa ṃ varma kārmukam<br />
09150283 anvadhāvata durmarṣo mṛgendra iva yūthapam<br />
09150291 tam āpatanta ṃ bhṛgu-varyam ojasā<br />
09150292 dhanur-dhara ṃ bāṇa-paraśvadhāyudham<br />
09150293 aiṇeya-carmāmbaram<br />
arka-dhāmabhir
09150294 yuta ṃ jaṭābhir dadṛśe purī ṃ viśan<br />
09150301 acodayad dhasti-rathāśva-pattibhir<br />
09150302 gadāsi-bāṇarṣṭi-śataghni-śaktibhiḥ<br />
09150303 akṣauhiṇī ḥ sapta-daśātibhīṣaṇās<br />
09150304 tā rāma eko bhagavān asūdayat<br />
09150311 yato yato’sau praharat-paraśvadho<br />
09150312 mano-'nilaujā ḥ para-cakra-sūdanaḥ<br />
09150313 tataś tatas chinna-bhujoru-kandharā<br />
09150314 nipetur urvyā ṃ hata-sūta-vāhanāḥ<br />
09150321 dṛṣṭvā sva-sainya ṃ rudhiraugha-kardame<br />
09150322 raṇājire rāma-kuṭhāra-sāyakaiḥ<br />
09150323 vivṛkṇa-varma-dhvaja-cāpa-vigrahaṃ<br />
09150324 nipātita ṃ haihaya āpatad ruṣā<br />
09150331 athārjuna ḥ pañca-śateṣu bāhubhir<br />
09150332 dhanuḥṣu bāṇān yugapat sa sandadhe<br />
09150333 rāmāya rāmo’stra-bhṛtā ṃ samagraṇīs<br />
09150334 tāny eka-dhanveṣubhir ācchinat samam<br />
09150341 puna ḥ sva-hastair acalān mṛdhe’ ṅghripān<br />
09150342 utkṣipya vegād abhidhāvato yudhi<br />
09150343 bhujān kuṭhāreṇa kaṭhora-neminā<br />
09150344 ciccheda rāma ḥ prasabha ṃ tv aher iva<br />
09150351 kṛtta-bāho ḥ śiras tasya gire ḥ śṛṅgam ivāharat<br />
09150353 hate pitari tat-putrā ayuta ṃ dudruvur bhayāt<br />
09150361 agnihotrīm upāvartya savatsā ṃ para-vīra-hā<br />
09150363 samupetyāśrama ṃ pitre parikliṣṭā ṃ samarpayat<br />
09150371 sva-karma tat kṛta ṃ rāma ḥ pitre bhrātṛbhya eva ca<br />
09150373 varṇayām āsa tac chrutvājamadagnir abhāṣata<br />
09150381 rāma rāma mahābāho bhavān pāpam akāraṣīt<br />
09150383 avadhīn naradeva ṃ yat sarva-devamaya ṃ vṛthā<br />
09150391 vaya ṃ hi brāhmaṇās tāta kṣamayārhaṇatā ṃ gatāḥ<br />
09150393 yayā loka-gurur deva ḥ pārameṣṭhyam agāt padam<br />
09150401 kṣamayā rocate lakṣmīr brāhmī saurī yathā prabhā<br />
09150403 kṣamiṇām āśu bhagavāṃs tuṣyate harir īśvaraḥ<br />
09150411 rājño mūrdhābhiṣiktasya vadho brahma-vadhād guruḥ<br />
09150413 tīrtha-saṃsevayā cāṃho jahy aṅgācyuta-cetanaḥ<br />
0916001 śrī-śuka uvāca<br />
09160011 pitropaśikṣito rāmas tatheti kuru-nandana<br />
09160013 saṃvatsara ṃ tīrtha-yātrā ṃ caritvāśramam āvrajat<br />
09160021 kadācid reṇukā yātā gaṅgāyā ṃ padma-mālinam<br />
09160023 gandharva-rāja ṃ krīḍantam apsarobhir apaśyata<br />
09160031 vilokayantī krīḍantam udakārtha ṃ nadī ṃ gatā<br />
09160033 homa-velā ṃ na sasmāra kiñcic citraratha-spṛhā<br />
09160041 kālātyaya ṃ ta ṃ vilokya mune ḥ śāpa-viśaṅkitā<br />
09160043 āgatya kalaśa ṃ tasthau purodhāya kṛtāñjaliḥ<br />
09160051 vyabhicāra ṃ munir jñātvā patnyā ḥ prakupito’bravīt<br />
09160053 ghnatainā ṃ putrakā ḥ pāpām ity uktās te na cakrire<br />
09160061 rāma ḥ sañcodita ḥ pitrā bhrātṝn mātrā sahāvadhīt<br />
09160063 prabhāva-jño mune ḥ samyak samādhes tapasaś ca saḥ<br />
09160071 vareṇa cchandayām āsa prīta ḥ satyavatī-sutaḥ<br />
09160073 vavre hatānā ṃ rāmo’pi jīvita ṃ cāsmṛti ṃ vadhe<br />
09160081 uttasthus te kuśalino nidrāpāya ivāñjasā<br />
09160083 pitur vidvāṃs tapo-vīrya ṃ rāmaś cakre suhṛd-vadham<br />
09160091 ye’rjunasya sutā rājan smaranta ḥ sva-pitur vadham<br />
09160093 rāma-vīrya-parābhūtā lebhire śarma na kvacit<br />
09160101 ekadāśramato rāme sabhrātari vana ṃ gate<br />
09160103 vaira ṃ siṣādhayiṣavo labdha-cchidrā upāgaman<br />
09160111 dṛṣṭvāgny-āgāra āsīnam āveśita-dhiya ṃ munim<br />
09160113 bhagavaty uttamaśloke jaghnus te pāpa-niścayāḥ<br />
09160121 yācyamānā ḥ kṛpaṇayā rāma-mātrātidāruṇāḥ<br />
09160123 prasahya śira utkṛtya ninyus te kṣatra-bandhavaḥ<br />
09160131 reṇukā duḥkha-śokārtā nighnanty ātmānam ātmanā<br />
09160133 rāma rāmeti tāteti vicukrośoccakai ḥ satī<br />
09160141 tad upaśrutya dūrasthā hā rāmety ārtavat svanam<br />
09160143 tvarayāśramam āsādya dadṛśu ḥ pitara ṃ hatam
09160151 te duḥkha-roṣāmarṣārti- śoka-vega-vimohitāḥ<br />
09160153 hā tāta sādho dharmiṣṭha tyaktvāsmān svar-gato bhavān<br />
09160161 vilapyaiva ṃ pitur deha ṃ nidhāya bhrātṛṣu svayam<br />
09160163 pragṛhya paraśu ṃ rāma ḥ kṣatrāntāya mano dadhe<br />
09160171 gatvā māhiṣmatī ṃ rāmo brahma-ghna-vihata-śriyam<br />
09160173 teṣā ṃ sa śīrṣabhī rājan madhye cakre mahā-girim<br />
09160181 tad-raktena nadī ṃ ghorām abrahmaṇya-bhayāvahām<br />
09160183 hetu ṃ kṛtvā pitṛ-vadha ṃ kṣatre’maṅgala-kāriṇi<br />
09160191 triḥ-sapta-kṛtva ḥ pṛthivī ṃ kṛtvā niḥkṣatriyā ṃ prabhuḥ<br />
09160193 samanta-pañcake cakre śoṇitodān hradān nava<br />
09160201 pitu ḥ kāyena sandhāya śira ādāya barhiṣi<br />
09160203 sarva-deva-maya ṃ devam ātmānam ayajan makhaiḥ<br />
09160211 dadau prācī ṃ diśa ṃ hotre brahmaṇe dakṣiṇā ṃ diśam<br />
09160213 adhvaryave pratīcī ṃ vai udgātre uttarā ṃ diśam<br />
09160221 anyebhyo’vāntara-diśa ḥ kaśyapāya ca madhyataḥ<br />
09160223 āryāvartam upadraṣṭre sadasyebhyas tata ḥ param<br />
09160231 tataś cāvabhṛtha-snāna- vidhūtāśeṣa-kilbiṣaḥ<br />
09160233 sarasvatyā ṃ mahā-nadyā ṃ reje vyabbhra ivāṃśumān<br />
09160241 sva-deha ṃ jamadagnis tu labdhvā saṃjñāna-lakṣaṇam<br />
09160243 ṛṣīṇā ṃ maṇḍale so’bhūt saptamo rāma-pūjitaḥ<br />
09160251 jāmadagnyo’pi bhagavān rāma ḥ kamala-locanaḥ<br />
09160253 āgāminy antare rājan vartayiṣyati vai bṛhat<br />
09160261 āste’dyāpi mahendrādrau nyasta-daṇḍa ḥ praśānta-dhīḥ<br />
09160263 upagīyamāna-carita ḥ siddha-gandharva-cāraṇaiḥ<br />
09160271 eva ṃ bhṛguṣu viśvātmā bhagavān harir īśvaraḥ<br />
09160273 avatīrya para ṃ bhāra ṃ bhuvo’han bahuśo nṛpān<br />
09160281 gādher abhūn mahā-tejā ḥ samiddha iva pāvakaḥ<br />
09160283 tapasā kṣātram utsṛjya yo lebhe brahma-varcasam<br />
09160291 viśvāmitrasya caivāsan putrā eka-śata ṃ nṛpa<br />
09160293 madhyamas tu madhucchandā madhucchandasa eva te<br />
09160301 putra ṃ kṛtvā śunaḥśepha ṃ devarāta ṃ ca bhārgavam<br />
09160303 ājīgarta ṃ sutān āha jyeṣṭha eṣa prakalpyatām<br />
09160311 yo vai hariścandra-makhe vikrīta ḥ puruṣa ḥ paśuḥ<br />
09160313 stutvā devān prajeśādīn mumuce pāśa-bandhanāt<br />
09160321 yo rāto deva-yajane devair gādhiṣu tāpasaḥ<br />
09160323 deva-rāta iti khyāta ḥ śunaḥśephas tu bhārgavaḥ<br />
09160331 ye madhucchandaso jyeṣṭhā ḥ kuśala ṃ menire na tat<br />
09160333 aśapat tān muni ḥ kruddho mlecchā bhavata durjanāḥ<br />
09160341 sa hovāca madhucchandā ḥ sārdha ṃ pañcāśatā tataḥ<br />
09160343 yan no bhavān sañjānīte tasmiṃs tiṣṭhāmahe vayam<br />
09160351 jyeṣṭha ṃ mantra-dṛśa ṃ cakrus tvām anvañco vaya ṃ sma hi<br />
09160353 viśvāmitra ḥ sutān āha vīravanto bhaviṣyatha<br />
09160355 ye māna ṃ me’nugṛhṇanto vīravantam akarta mām<br />
09160361 eṣa va ḥ kuśikā vīro devarātas tam anvita<br />
09160363 anye cāṣṭaka-hārīta- jaya-kratumad-ādayaḥ<br />
09160371 eva ṃ kauśika-gotra ṃ tu viśvāmitrai ḥ pṛthag-vidham<br />
09160373 pravarāntaram āpanna ṃ tad dhi caiva ṃ prakalpitam<br />
0917001 śrī-bādarāyaṇir uvāca<br />
09170011 ya ḥ purūravasa ḥ putra āyus tasyābhavan sutāḥ<br />
09170013 nahuṣa ḥ kṣatravṛddhaś ca rajī rābhaś ca vīryavān<br />
09170021 anenā iti rājendra śṛṇu kṣatravṛdho’nvayam<br />
09170023 kṣatravṛddha-sutasyāsan suhotrasyātmajās trayaḥ<br />
09170031 kāśya ḥ kuśo gṛtsamada iti gṛtsamadād abhūt<br />
09170033 śunaka ḥ śaunako yasya bahvṛca-pravaro muniḥ<br />
09170041 kāśyasya kāśis tat-putro rāṣṭro dīrghatamaḥ-pitā<br />
09170043 dhanvantarir dīrghatamasa āyur-veda-pravartakaḥ<br />
09170051 yajña-bhug vāsudevāṃśa ḥ smṛta-mātrārti-nāśanaḥ<br />
09170053 tat-putra ḥ ketumān asya jajñe bhīmarathas tataḥ<br />
09170061 divodāso dyumāṃs tasmāt pratardana iti smṛtaḥ<br />
09170063 sa eva śatrujid vatsa ṛtadhvaja itīritaḥ<br />
09170065 tathā kuvalayāśveti prokto’larkādayas tataḥ<br />
09170071 ṣaṣṭi ṃ varṣa-sahasrāṇi ṣaṣṭi ṃ varṣa-śatāni ca<br />
09170073 nālarkād aparo rājan bubhuje medinī ṃ yuvā<br />
09170081 alarkāt santatis tasmāt sunītho’tha niketanaḥ
09170083 dharmaketu ḥ sutas tasmāt satyaketur ajāyata<br />
09170091 dhṛṣṭaketus tatas tasmāt sukumāra ḥ kṣitīśvaraḥ<br />
09170093 vītihotro’sya bhargo’to bhārgabhūmir abhūn nṛpa<br />
09170101 itīme kāśayo bhūpā ḥ kṣatravṛddhānvayāyinaḥ<br />
09170103 rābhasya rabhasa ḥ putro gambhīraś cākriyas tataḥ<br />
09170111 tad-gotra ṃ brahmavij jajñe śṛṇu vaṃśam anenasaḥ<br />
09170113 śuddhas tata ḥ śucis tasmāc citrakṛd dharmasārathiḥ<br />
09170121 tata ḥ śāntarajo jajñe kṛta-kṛtya ḥ sa ātmavān<br />
09170123 raje ḥ pañca-śatāny āsan putrāṇām amitaujasām<br />
09170131 devair abhyarthito daityān hatvendrāyādadād divam<br />
09170133 indras tasmai punar dattvā gṛhītvā caraṇau rajeḥ<br />
09170141 ātmānam arpayām āsa prahrādādy-ari-śaṅkitaḥ<br />
09170143 pitary uparate putrā yācamānāya no daduḥ<br />
09170151 triviṣṭapa ṃ mahendrāya yajña-bhāgān samādaduḥ<br />
09170153 guruṇā hūyamāne’gnau balabhit tanayān rajeḥ<br />
09170161 avadhīd bhraṃśitān mārgān na kaścid avaśeṣitaḥ<br />
09170163 kuśāt prati ḥ kṣātravṛddhāt sañjayas tat-suto jayaḥ<br />
09170171 tata ḥ kṛta ḥ kṛtasyāpi jajñe haryabalo nṛpaḥ<br />
09170173 sahadevas tato hīno jayasenas tu tat-sutaḥ<br />
09170181 saṅkṛtis tasya ca jaya ḥ kṣatra-dharmā mahā-rathaḥ<br />
09170183 kṣatravṛddhānvayā bhūpā ime śṛṇv atha nāhuṣān<br />
0918001 śrī-śuka uvāca<br />
09180011 yatir yayāti ḥ saṃyātir āyatir viyati ḥ kṛtiḥ<br />
09180013 ṣa ḍ ime nahuṣasyāsann indriyāṇīva dehinaḥ<br />
09180021 rājya ṃ naicchad yati ḥ pitrā datta ṃ tat-pariṇāmavit<br />
09180023 yatra praviṣṭa ḥ puruṣa ātmāna ṃ nāvabudhyate<br />
09180031 pitari bhraṃśite sthānād indrāṇyā dharṣaṇād dvijaiḥ<br />
09180033 prāpite’jagaratva ṃ vai yayātir abhavan nṛpaḥ<br />
09180041 catasṛṣv ādiśad dikṣu bhrātṝn bhrātā yavīyasaḥ<br />
09180043 kṛta-dāro jugoporvī ṃ kāvyasya vṛṣaparvaṇaḥ<br />
0918005 śrī-rājovāca<br />
09180051 brahmarṣir bhagavān kāvya ḥ kṣatra-bandhuś ca nāhuṣaḥ<br />
09180053 rājanya-viprayo ḥ kasmād vivāha ḥ pratilomakaḥ<br />
0918006 śrī-śuka uvāca<br />
09180061 ekadā dānavendrasya śarmiṣṭhā nāma kanyakā<br />
09180063 sakhī-sahasra-saṃyuktā guru-putryā ca bhāminī<br />
09180071 devayānyā purodyāne puṣpita-druma-saṅkule<br />
09180073 vyacarat kala-gītāli- nalinī-puline’balā<br />
09180081 tā jalāśayam āsādya kanyā ḥ kamala-locanāḥ<br />
09180083 tīre nyasya dukūlāni vijahru ḥ siñcatīr mithaḥ<br />
09180091 vīkṣya vrajanta ṃ giriśa ṃ saha devyā vṛṣa-sthitam<br />
09180093 sahasottīrya vāsāṃsi paryadhur vrīḍitā ḥ striyaḥ<br />
09180101 śarmiṣṭhājānatī vāso guru-putryā ḥ samavyayat<br />
09180103 svīya ṃ matvā prakupitā devayānīdam abravīt<br />
09180111 aho nirīkṣyatām asyā dāsyā ḥ karma hy asāmpratam<br />
09180113 asmad-dhārya ṃ dhṛtavatī śunīva havir adhvare<br />
09180121 yair ida ṃ tapasā sṛṣṭa ṃ mukha ṃ puṃsa ḥ parasya ye<br />
09180123 dhāryate yair iha jyoti ḥ śiva ḥ panthā ḥ pradarśitaḥ<br />
09180131 yān vandanty upatiṣṭhante loka-nāthā ḥ sureśvarāḥ<br />
09180133 bhagavān api viśvātmā pāvana ḥ śrī-niketanaḥ<br />
09180141 vaya ṃ tatrāpi bhṛgava ḥ śiṣyo’syā na ḥ pitāsuraḥ<br />
09180143 asmad-dhārya ṃ dhṛtavatī śūdro vedam ivāsatī<br />
09180151 eva ṃ kṣipantī ṃ śarmiṣṭhā guru-putrīm abhāṣata<br />
09180153 ruṣā śvasanty uraṅgīva dharṣitā daṣṭa-dacchadā<br />
09180161 ātma-vṛttam avijñāya katthase bahu bhikṣuki<br />
09180163 ki ṃ na pratīkṣase’smāka ṃ gṛhān balibhujo yathā<br />
09180171 evaṃ-vidhai ḥ suparuṣai ḥ kṣiptvācārya-sutā ṃ satīm<br />
09180173 śarmiṣṭhā prākṣipat kūpe vāsaś cādāya manyunā<br />
09180181 tasyā ṃ gatāyā ṃ sva-gṛha ṃ yayātir mṛgayā ṃ caran<br />
09180183 prāpto yadṛcchayā kūpe jalārthī tā ṃ dadarśa ha<br />
09180191 dattvā svam uttara ṃ vāsas tasyai rājā vivāsase<br />
09180193 gṛhītvā pāṇinā pāṇim ujjahāra dayā-paraḥ<br />
09180201 ta ṃ vīram āhauśanasī prema-nirbharayā girā<br />
09180203 rājaṃs tvayā gṛhīto me pāṇi ḥ para-purañjaya
09180211 hasta-grāho’paro mā bhūd gṛhītāyās tvayā hi me<br />
09180213 eṣa īśa-kṛto vīra sambandho nau na pauruṣaḥ<br />
09180215 yad ida ṃ kūpa-magnāyā bhavato darśana ṃ mama<br />
09180221 na brāhmaṇo me bhavitā hasta-grāho mahā-bhuja<br />
09180223 kacasya bārhaspatyasya śāpād yam aśapa ṃ purā<br />
09180231 yayātir anabhipreta ṃ daivopahṛtam ātmanaḥ<br />
09180233 manas tu tad-gata ṃ buddhvā pratijagrāha tad-vacaḥ<br />
09180241 gate rājani sā dhīre tatra sma rudatī pituḥ<br />
09180243 nyavedayat tata ḥ sarvam ukta ṃ śarmiṣṭhayā kṛtam<br />
09180251 durmanā bhagavān kāvya ḥ paurohitya ṃ vigarhayan<br />
09180253 stuvan vṛtti ṃ ca kāpotī ṃ duhitrā sa yayau purāt<br />
09180261 vṛṣaparvā tam ājñāya pratyanīka-vivakṣitam<br />
09180263 guru ṃ prasādayan mūrdhnā pādayo ḥ patita ḥ pathi<br />
09180271 kṣaṇārdha-manyur bhagavān śiṣya ṃ vyācaṣṭa bhārgavaḥ<br />
09180273 kāmo’syā ḥ kriyatā ṃ rājan nainā ṃ tyaktum ihotsahe<br />
09180281 tathety avasthite prāha devayānī manogatam<br />
09180283 pitrā dattā yato yāsye sānugā yātu mām anu<br />
09180291 pitrā dattā devayānyai śarmiṣṭhā sānugā tadā<br />
09180293 svānā ṃ tat saṅkaṭa ṃ vīkṣya tad-arthasya ca gauravam<br />
09180295 devayānī ṃ paryacarat strī-sahasreṇa dāsavat<br />
09180301 nāhuṣāya sutā ṃ dattvā saha śarmiṣṭhayośanā<br />
09180303 tam āha rājan charmiṣṭhām ādhās talpe na karhicit<br />
09180311 vilokyauśanasī ṃ rāja‘ charmiṣṭhā suprajā ṃ kvacit<br />
09180313 tam eva vavre rahasi sakhyā ḥ patim ṛtau satī<br />
09180321 rāja-putryārthito’patye dharma ṃ cāvekṣya dharmavit<br />
09180323 smaran chukra-vaca ḥ kāle diṣṭam evābhyapadyata<br />
09180331 yadu ṃ ca turvasu ṃ caiva devayānī vyajāyata<br />
09180333 druhyu ṃ cānu ṃ ca pūru ṃ ca śarmiṣṭhā vārṣaparvaṇī<br />
09180341 garbha-sambhavam āsuryā bhartur vijñāya māninī<br />
09180343 devayānī pitur geha ṃ yayau krodha-vimūrchitā<br />
09180351 priyām anugata ḥ kāmī vacobhir upamantrayan<br />
09180353 na prasādayitu ṃ śeke pāda-saṃvāhanādibhiḥ<br />
09180361 śukras tam āha kupita ḥ strī-kāmānṛta-pūruṣa<br />
09180363 tvā ṃ jarā viśatā ṃ manda virūpa-karaṇī nṛṇām<br />
0918037 śrī-yayātir uvāca<br />
09180371 atṛpto’smy adya kāmānā ṃ brahman duhitari sma te<br />
09180373 vyatyasyatā ṃ yathā-kāma ṃ vayasā yo’bhidhāsyati<br />
09180381 iti labdha-vyavasthāna ḥ putra ṃ jyeṣṭham avocata<br />
09180383 yado tāta pratīcchemā ṃ jarā ṃ dehi nija ṃ vayaḥ<br />
09180391 mātāmaha-kṛtā ṃ vatsa na tṛpto viṣayeṣv aham<br />
09180393 vayasā bhavadīyena raṃsye katipayā ḥ samāḥ<br />
0918040 śrī-yadur uvāca<br />
09180401 notsahe jarasā sthātum antarā prāptayā tava<br />
09180403 aviditvā sukha ṃ grāmya ṃ vaitṛṣṇya ṃ naiti pūruṣaḥ<br />
09180411 turvasuś codita ḥ pitrā druhyuś cānuś ca bhārata<br />
09180413 pratyācakhyur adharmajñā hy anitye nitya-buddhayaḥ<br />
09180421 apṛcchat tanaya ṃ pūru ṃ vayasona ṃ guṇādhikam<br />
09180423 na tvam agrajavad vatsa mā ṃ pratyākhyātum arhasi<br />
0918043 śrī-pūrur uvāca<br />
09180431 ko nu loke manuṣyendra pitur ātma-kṛta ḥ pumān<br />
09180433 pratikartu ṃ kṣamo yasya prasādād vindate param<br />
09180441 uttamaś cintita ṃ kuryāt prokta-kārī tu madhyamaḥ<br />
09180443 adhamo’śraddhayā kuryād akartoccarita ṃ pituḥ<br />
09180451 iti pramudita ḥ pūru ḥ pratyagṛhṇāj jarā ṃ pituḥ<br />
09180453 so’pi tad-vayasā kāmān yathāvaj jujuṣe nṛpa<br />
09180461 sapta-dvīpa-pati ḥ saṃyak pitṛvat pālayan prajāḥ<br />
09180463 yathopajoṣa ṃ viṣayā‘ jujuṣe’vyāhatendriyaḥ<br />
09180471 devayāny apy anudina ṃ mano-vāg-deha-vastubhiḥ<br />
09180473 preyasa ḥ paramā ṃ prītim uvāha preyasī rahaḥ<br />
09180481 ayajad yajña-puruṣa ṃ kratubhir bhūri-dakṣiṇaiḥ<br />
09180483 sarva-devamaya ṃ deva ṃ sarva-vedamaya ṃ harim<br />
09180491 yasminn ida ṃ viracita ṃ vyomnīva jaladāvaliḥ<br />
09180493 nāneva bhāti nābhāti svapna-māyā-manorathaḥ<br />
09180501 tam eva hṛdi vinyasya vāsudeva ṃ guhāśayam
09180503 nārāyaṇam aṇīyāṃsa ṃ nirāśīr ayajat prabhum<br />
09180511 eva ṃ varṣa-sahasrāṇi manaḥ-ṣaṣṭhair manaḥ-sukham<br />
09180513 vidadhāno’pi nātṛpyat sārva-bhauma ḥ kad-indriyaiḥ<br />
0919001 śrī-śuka uvāca<br />
09190011 sa ittham ācaran kāmān straiṇo’pahnavam ātmanaḥ<br />
09190013 buddhvā priyāyai nirviṇṇo gāthām etām agāyata<br />
09190021 śṛṇu bhārgavy amū ṃ gāthā ṃ mad-vidhācaritā ṃ bhuvi<br />
09190023 dhīrā yasyānuśocanti vane grāma-nivāsinaḥ<br />
09190031 basta eko vane kaścid vicinvan priyam ātmanaḥ<br />
09190033 dadarśa kūpe patitā ṃ sva-karma-vaśagām ajām<br />
09190041 tasyā uddharaṇopāya ṃ basta ḥ kāmī vicintayan<br />
09190043 vyadhatta tīrtham uddhṛtya viṣāṇāgreṇa rodhasī<br />
09190051 sottīrya kūpāt suśroṇī tam eva cakame kila<br />
09190053 tayā vṛta ṃ samudvīkṣya bahvyo’jā ḥ kānta-kāminīḥ<br />
09190061 pīvāna ṃ śmaśrula ṃ preṣṭha ṃ mīḍhvāṃsa ṃ yābha-kovidam<br />
09190063 sa eko’javṛṣas tāsā ṃ bahvīnā ṃ rati-vardhanaḥ<br />
09190065 reme kāma-graha-grasta ātmāna ṃ nāvabudhyata<br />
09190071 tam eva preṣṭhatamayā ramamāṇam ajānyayā<br />
09190073 vilokya kūpa-saṃvignā nāmṛṣyad basta-karma tat<br />
09190081 ta ṃ durhṛda ṃ suhṛd-rūpa ṃ kāmina ṃ kṣaṇa-sauhṛdam<br />
09190083 indriyārāmam utsṛjya svāmina ṃ duḥkhitā yayau<br />
09190091 so’pi cānugata ḥ straiṇa ḥ kṛpaṇas tā ṃ prasāditum<br />
09190093 kurvann iḍaviḍā-kāra ṃ nāśaknot pathi sandhitum<br />
09190101 tasya tatra dvija ḥ kaścid ajā-svāmy acchinad ruṣā<br />
09190103 lambanta ṃ vṛṣaṇa ṃ bhūya ḥ sandadhe’rthāya yogavit<br />
09190111 sambaddha-vṛṣaṇa ḥ so’pi hy ajayā kūpa-labdhayā<br />
09190113 kāla ṃ bahu-titha ṃ bhadre kāmair nādyāpi tuṣyati<br />
09190121 tathāha ṃ kṛpaṇa ḥ subhru bhavatyā ḥ prema-yantritaḥ<br />
09190123 ātmāna ṃ nābhijānāmi mohitas tava māyayā<br />
09190131 yat pṛthivyā ṃ vrīhi-yava ṃ hiraṇya ṃ paśava ḥ striyaḥ<br />
09190133 na duhyanti manaḥ-prīti ṃ puṃsa ḥ kāma-hatasya te<br />
09190141 na jātu kāma ḥ kāmānām upabhogena śāṃyati<br />
09190143 haviṣā kṛṣṇa-vartmeva bhūya evābhivardhate<br />
09190151 yadā na kurute bhāva ṃ sarva-bhūteṣv amaṅgalam<br />
09190153 sama-dṛṣṭes tadā puṃsa ḥ sarvā ḥ sukhamayā diśaḥ<br />
09190161 yā dustyajā durmatibhir jīryato yā na jīryate<br />
09190163 tā ṃ tṛṣṇā ṃ duḥkha-nivahā ṃ śarma-kāmo druta ṃ tyajet<br />
09190171 mātrā svasrā duhitrā vā nāviviktāsano bhavet<br />
09190173 balavān indriya-grāmo vidvāṃsam api karṣati<br />
09190181 pūrṇa ṃ varṣa-sahasra ṃ me viṣayān sevato’sakṛt<br />
09190183 tathāpi cānusavana ṃ tṛṣṇā teṣūpajāyate<br />
09190191 tasmād etām aha ṃ tyaktvā brahmaṇy adhyāya mānasam<br />
09190193 nirdvandvo nirahaṅkāraś cariṣyāmi mṛgai ḥ saha<br />
09190201 dṛṣṭa ṃ śrutam asad buddhvā nānudhyāyen na sandiśet<br />
09190203 saṃsṛti ṃ cātma-nāśa ṃ ca tatra vidvān sa ātma-dṛk<br />
09190211 ity uktvā nāhuṣo jāyā ṃ tadīya ṃ pūrave vayaḥ<br />
09190213 dattvā sva-jarasa ṃ tasmād ādade vigata-spṛhaḥ<br />
09190221 diśi dakṣiṇa-pūrvasyā ṃ druhyu ṃ dakṣiṇato yadum<br />
09190223 pratīcyā ṃ turvasu ṃ cakra udīcyām anum īśvaram<br />
09190231 bhū-maṇḍalasya sarvasya pūrum arhattama ṃ viśām<br />
09190233 abhiṣicyāgrajāṃs tasya vaśe sthāpya vana ṃ yayau<br />
09190241 āsevita ṃ varṣa-pūgān ṣaḍ-varga ṃ viṣayeṣu saḥ<br />
09190243 kṣaṇena mumuce nīḍa ṃ jāta-pakṣa iva dvijaḥ<br />
09190251 sa tatra nirmukta-samasta-saṅga ātmānubhūtyā vidhuta-triliṅgaḥ<br />
09190253 pare’male brahmaṇi vāsudeve lebhe gati ṃ bhāgavatī ṃ pratītaḥ<br />
09190261 śrutvā gāthā ṃ devayānī mene prastobham ātmanaḥ<br />
09190263 strī-puṃso ḥ sneha-vaiklavyāt parihāsam iveritam<br />
09190271 sā sannivāsa ṃ suhṛdā ṃ prapāyām iva gacchatām<br />
09190273 vijñāyeśvara-tantrāṇā ṃ māyā-viracita ṃ prabhoḥ<br />
09190281 sarvatra saṅgam utsṛjya svapnaupamyena bhārgavī<br />
09190283 kṛṣṇe mana ḥ samāveśya vyadhunol liṅgam ātmanaḥ<br />
09190291 namas tubhya ṃ bhagavate vāsudevāya vedhase<br />
09190293 sarva-bhūtādhivāsāya śāntāya bṛhate namaḥ<br />
0920001 śrī-bādarāyaṇir<br />
uvāca
09200011 pūror vaṃśa ṃ pravakṣyāmi yatra jāto’si bhārata<br />
09200013 yatra rājarṣayo vaṃśyā brahma-vaṃśyāś ca jajñire<br />
09200021 janamejayo hy abhūt pūro ḥ pracinvāṃs tat-sutas tataḥ<br />
09200023 pravīro’tha manusyur vai tasmāc cārupado’bhavat<br />
09200031 tasya sudyur abhūt putras tasmād bahugavas tataḥ<br />
09200033 saṃyātis tasyāhaṃyātī raudrāśvas tat-suta ḥ smṛtaḥ<br />
09200041 ṛteyus tasya kakṣeyu ḥ sthaṇḍileyu ḥ kṛteyukaḥ<br />
09200043 jaleyu ḥ sannateyuś ca dharma-satya-vrateyavaḥ<br />
09200051 daśaite’psarasa ḥ putrā vaneyuś cāvama ḥ smṛtaḥ<br />
09200053 ghṛtācyām indriyāṇīva mukhyasya jagad-ātmanaḥ<br />
09200061 ṛteyo rantināvo’bhūt trayas tasyātmajā nṛpa<br />
09200063 sumatir dhruvo’pratiratha ḥ kaṇvo’pratirathātmajaḥ<br />
09200071 tasya medhātithis tasmāt praskannādyā dvijātayaḥ<br />
09200073 putro’bhūt sumate rebhir duṣmantas tat-suto mataḥ<br />
09200081 duṣmanto mṛgayā ṃ yāta ḥ kaṇvāśrama-pada ṃ gataḥ<br />
09200083 tatrāsīnā ṃ sva-prabhayā maṇḍayantī ṃ ramām iva<br />
09200091 vilokya sadyo mumuhe deva-māyām iva striyam<br />
09200093 babhāṣe tā ṃ varārohā ṃ bhaṭai ḥ katipayair vṛtaḥ<br />
09200101 tad-darśana-pramudita ḥ sannivṛtta-pariśramaḥ<br />
09200103 papraccha kāma-santapta ḥ prahasa‘ ślakṣṇayā girā<br />
09200111 kā tva ṃ kamala-patrākṣi kasyāsi hṛdayaṅ-game<br />
09200113 ki ṃ svic cikīrṣita ṃ tatra bhavatyā nirjane vane<br />
09200121 vyakta ṃ rājanya-tanayā ṃ vedmy aha ṃ tvā ṃ sumadhyame<br />
09200123 na hi ceta ḥ pauravāṇām adharme ramate kvacit<br />
0920013 śrī-śakuntalovāca<br />
09200131 viśvāmitrātmajaivāha ṃ tyaktā menakayā vane<br />
09200133 vedaitad bhagavān kaṇvo vīra ki ṃ karavāma te<br />
09200141 āsyatā ṃ hy aravindākṣa gṛhyatām arhaṇa ṃ ca naḥ<br />
09200143 bhujyatā ṃ santi nīvārā uṣyatā ṃ yadi rocate<br />
0920015 śrī-duṣmanta uvāca<br />
09200151 upapannam ida ṃ subhru jātāyā ḥ kuśikānvaye<br />
09200153 svaya ṃ hi vṛṇute rājñā ṃ kanyakā ḥ sadṛśa ṃ varam<br />
09200161 om ity ukte yathā-dharmam upayeme śakuntalām<br />
09200163 gāndharva-vidhinā rājā deśa-kāla-vidhānavit<br />
09200171 amogha-vīryo rājarṣir mahiṣyā ṃ vīryam ādadhe<br />
09200173 śvo-bhūte sva-pura ṃ yāta ḥ kālenāsūta sā sutam<br />
09200181 kaṇva ḥ kumārasya vane cakre samucitā ḥ kriyāḥ<br />
09200183 baddhvā mṛgendra ṃ tarasā krīḍati sma sa bālakaḥ<br />
09200191 ta ṃ duratyaya-vikrāntam ādāya pramadottamā<br />
09200193 harer aṃśāṃśa-sambhūta ṃ bhartur antikam āgamat<br />
09200201 yadā na jagṛhe rājā bhāryā-putrāv aninditau<br />
09200203 śṛṇvatā ṃ sarva-bhūtānā ṃ khe vāg āhāśarīriṇī<br />
09200211 mātā bhastrā pitu ḥ putro yena jāta ḥ sa eva saḥ<br />
09200213 bharasva putra ṃ duṣmanta māvamaṃsthā ḥ śakuntalām<br />
09200221 reto-dhā ḥ putro nayati naradeva yama-kṣayāt<br />
09200223 tva ṃ cāsya dhātā garbhasya satyam āha śakuntalā<br />
09200231 pitary uparate so’pi cakravartī mahā-yaśāḥ<br />
09200233 mahimā gīyate tasya harer aṃśa-bhuvo bhuvi<br />
09200241 cakra ṃ dakṣiṇa-haste’sya padma-kośo’sya pādayoḥ<br />
09200243 īje mahābhiṣekeṇa so’bhiṣikto’dhirā ḍ vibhuḥ<br />
09200251 pañca-pañcāśatā medhyair gaṅgāyām anu vājibhiḥ<br />
09200253 māmateya ṃ purodhāya yamunām anu ca prabhuḥ<br />
09200261 aṣṭa-saptati-medhyāśvān babandha pradadad vasu<br />
09200263 bharatasya hi dauṣmanter agni ḥ sācī-guṇe citaḥ<br />
09200265 sahasra ṃ badvaśo yasmin brāhmaṇā gā vibhejire<br />
09200271 trayas-triṃśac-chata ṃ hy aśvān baddhvā vismāpayan nṛpān<br />
09200273 dauṣmantir atyagān māyā ṃ devānā ṃ gurum āyayau<br />
09200281 mṛgān chukla-data ḥ kṛṣṇān hiraṇyena parīvṛtān<br />
09200283 adāt karmaṇi maṣṇāre niyutāni caturdaśa<br />
09200291 bharatasya mahat karma na pūrve nāpare nṛpāḥ<br />
09200293 naivāpur naiva prāpsyanti bāhubhyā ṃ tridiva ṃ yathā<br />
09200301 kirāta-hūṇān yavanān pauṇḍrān kaṅkān khaśān chakān<br />
09200303 abrahmaṇya-nṛpāṃś cāhan mlecchān dig-vijaye’khilān<br />
09200311 jitvā purāsurā devān ye rasaukāṃsi<br />
bhejire
09200313 deva-striyo rasā ṃ nītā ḥ prāṇibhi ḥ punar āharat<br />
09200321 sarvān kāmān duduhatu ḥ prajānā ṃ tasya rodasī<br />
09200323 samās tri-ṇava-sāhasrīr dikṣu cakram avartayat<br />
09200331 sa saṃrā ḍ loka-pālākhyam aiśvaryam adhirā ṭ śriyam<br />
09200333 cakra ṃ cāskhalita ṃ prāṇān mṛṣety upararāma ha<br />
09200341 tasyāsan nṛpa vaidarbhya ḥ patnyas tisra ḥ susammatāḥ<br />
09200343 jaghnus tyāga-bhayāt putrān nānurūpā itīrite<br />
09200351 tasyaiva ṃ vitathe vaṃśe tad-artha ṃ yajata ḥ sutam<br />
09200353 marut-stomena maruto bharadvājam upādaduḥ<br />
09200361 antarvatnyā ṃ bhrātṛ-patnyā ṃ maithunāya bṛhaspatiḥ<br />
09200363 pravṛtto vārito garbha ṃ śaptvā vīryam upāsṛjat<br />
09200371 ta ṃ tyaktu-kāmā ṃ mamatā ṃ bhartus tyāga-viśaṅkitām<br />
09200373 nāma-nirvācana ṃ tasya ślokam ena ṃ surā jaguḥ<br />
09200381 mūḍhe bhara dvājam ima ṃ bhara dvāja ṃ bṛhaspate<br />
09200383 yātau yad uktvā pitarau bharadvājas tatas tv ayam<br />
09200391 codyamānā surair eva ṃ matvā vitatham ātmajam<br />
09200393 vyasṛjan maruto’bibhran datto’ya ṃ vitathe’nvaye<br />
0921001 śrī-śuka uvāca<br />
09210011 vitathasya sutān manyor bṛhatkṣatro jayas tataḥ<br />
09210013 mahāvīryo naro garga ḥ saṅkṛtis tu narātmajaḥ<br />
09210021 guruś ca rantidevaś ca saṅkṛte ḥ pāṇḍu-nandana<br />
09210023 rantidevasya mahimā ihāmutra ca gīyate<br />
09210031 viyad-vittasya dadato labdha ṃ labdha ṃ bubhukṣataḥ<br />
09210033 niṣkiñcanasya dhīrasya sakuṭumbasya sīdataḥ<br />
09210041 vyatīyur aṣṭa-catvāriṃśad ahāny apibata ḥ kila<br />
09210043 ghṛta-pāyasa-saṃyāva ṃ toya ṃ prātar upasthitam<br />
09210051 kṛcchra-prāpta-kuṭumbasya kṣut-tṛḍbhyā ṃ jāta-vepathoḥ<br />
09210053 atithir brāhmaṇa ḥ kāle bhoktu-kāmasya cāgamat<br />
09210061 tasmai saṃvyabhajat so’nnam ādṛtya śraddhayānvitaḥ<br />
09210063 hari ṃ sarvatra sampaśyan sa bhuktvā prayayau dvijaḥ<br />
09210071 athānyo bhokṣyamāṇasya vibhaktasya mahīpateḥ<br />
09210073 vibhakta ṃ vyabhajat tasmai vṛṣalāya hari ṃ smaran<br />
09210081 yāte śūdre tam anyo’gād atithi ḥ śvabhir āvṛtaḥ<br />
09210083 rājan me dīyatām anna ṃ sagaṇāya bubhukṣate<br />
09210091 sa ādṛtyāvaśiṣṭa ṃ yad bahu-māna-puraskṛtam<br />
09210093 tac ca dattvā namaścakre śvabhya ḥ śva-pataye vibhuḥ<br />
09210101 pānīya-mātram uccheṣa ṃ tac caika-paritarpaṇam<br />
09210103 pāsyata ḥ pulkaso’bhyāgād apo dehy aśubhāya me<br />
09210111 tasya tā ṃ karuṇā ṃ vāca ṃ niśamya vipula-śramām<br />
09210113 kṛpayā bhṛśa-santapta idam āhāmṛta ṃ vacaḥ<br />
09210121 na kāmaye’ha ṃ gatim īśvarāt parām<br />
09210122 aṣṭarddhi-yuktām apunar-bhava ṃ vā<br />
09210123 ārti ṃ prapadye’khila-deha-bhājām<br />
09210124 antaḥ-sthito yena bhavanty aduḥkhāḥ<br />
09210131 kṣut-tṛṭ-śramo gātra-paribhramaś ca<br />
09210132 dainya ṃ klama ḥ śoka-viṣāda-mohāḥ<br />
09210133 sarve nivṛttā ḥ kṛpaṇasya jantor<br />
09210134 jijīviṣor jīva-jalārpaṇān me<br />
09210141 iti prabhāṣya pānīya ṃ mriyamāṇa ḥ pipāsayā<br />
09210143 pulkasāyādadād dhīro nisarga-karuṇo nṛpaḥ<br />
09210151 tasya tribhuvanādhīśā ḥ phaladā ḥ phalam icchatām<br />
09210153 ātmāna ṃ darśayā ṃ cakrur māyā viṣṇu-vinirmitāḥ<br />
09210161 sa vai tebhyo namaskṛtya niḥsaṅgo vigata-spṛhaḥ<br />
09210163 vāsudeve bhagavati bhaktyā cakre mana ḥ param<br />
09210171 īśvarālambana ṃ citta ṃ kurvato’nanya-rādhasaḥ<br />
09210173 māyā guṇa-mayī rājan svapnavat pratyalīyata<br />
09210181 tat-prasaṅgānubhāvena rantidevānuvartinaḥ<br />
09210183 abhavan yogina ḥ sarve nārāyaṇa-parāyaṇāḥ<br />
09210191 gargāc chinis tato gārgya ḥ kṣatrād brahma hy avartata<br />
09210193 duritakṣayo mahāvīryāt tasya trayyāruṇi ḥ kaviḥ<br />
09210201 puṣkarāruṇir ity atra ye brāhmaṇa-gati ṃ gatāḥ<br />
09210203 bṛhatkṣatrasya putro’bhūd dhastī yad-dhastināpuram<br />
09210211 ajamīḍho dvimīḍhaś ca purumīḍhaś ca hastinaḥ<br />
09210213 ajamīḍhasya vaṃśyā ḥ syu ḥ priyamedhādayo dvijāḥ
09210221 ajamīḍhād bṛhadiṣus tasya putro bṛhaddhanuḥ<br />
09210223 bṛhatkāyas tatas tasya putra āsīj jayadrathaḥ<br />
09210231 tat-suto viśadas tasya syenajit samajāyata<br />
09210233 rucirāśvo dṛḍhahanu ḥ kāśyo vatsaś ca tat-sutāḥ<br />
09210241 rucirāśva-suta ḥ pāra ḥ pṛthusenas tad-ātmajaḥ<br />
09210243 pārasya tanayo nīpas tasya putra-śata ṃ tv abhūt<br />
09210251 sa kṛtvyā ṃ śuka-kanyāyā ṃ brahmadattam ajījanat<br />
09210253 yogī sa gavi bhāryāyā ṃ viṣvaksenam adhāt sutam<br />
09210261 jaigīṣavyopadeśena yoga-tantra ṃ cakāra ha<br />
09210263 udaksenas tatas tasmād bhallāṭo bārhadīṣavāḥ<br />
09210271 yavīnaro dvimīḍhasya kṛtimāṃs tat-suta ḥ smṛtaḥ<br />
09210273 nāmnā satyadhṛtis tasya dṛḍhanemi ḥ supārśvakṛt<br />
09210281 supārśvāt sumatis tasya putra ḥ sannatimāṃs tataḥ<br />
09210283 kṛtī hiraṇyanābhād yo yoga ṃ prāpya jagau sma ṣaṭ<br />
09210291 saṃhitā ḥ prācyasāmnā ṃ vai nīpo hy udgrāyudhas tataḥ<br />
09210293 tasya kṣemya ḥ suvīro’tha suvīrasya ripuñjayaḥ<br />
09210301 tato bahuratho nāma purumīḍho’prajo’bhavat<br />
09210303 nalinyām ajamīḍhasya nīla ḥ śāntis tu tat-sutaḥ<br />
09210311 śānte ḥ suśāntis tat-putra ḥ purujo’rkas tato’bhavat<br />
09210313 bharmyāśvas tanayas tasya pañcāsan mudgalādayaḥ<br />
09210321 yavīnaro bṛhadviśva ḥ kāmpilla ḥ sañjaya ḥ sutāḥ<br />
09210323 bharmyāśva ḥ prāha putrā me pañcānā ṃ rakṣaṇāya hi<br />
09210331 viṣayāṇām alam ime iti pañcāla-saṃjñitāḥ<br />
09210333 mudgalād brahma-nirvṛtta ṃ gotra ṃ maudgalya-saṃjñitam<br />
09210341 mithuna ṃ mudgalād bhārmyād divodāsa ḥ pumān abhūt<br />
09210343 ahalyā kanyakā yasyā ṃ śatānandas tu gautamāt<br />
09210351 tasya satyadhṛti ḥ putro dhanur-veda-viśāradaḥ<br />
09210353 śaradvāṃs tat-suto yasmād urvaśī-darśanāt kila<br />
09210361 śara-stambe’patad reto mithuna ṃ tad abhūc chubham<br />
09210363 tad dṛṣṭvā kṛpayāgṛhṇāc chāntanur mṛgayā ṃ caran<br />
09210365 kṛpa ḥ kumāra ḥ kanyā ca droṇa-patny abhavat kṛpī<br />
0922001 śrī-śuka uvāca<br />
09220011 mitrāyuś ca divodāsāc cyavanas tat-suto nṛpa<br />
09220013 sudāsa ḥ sahadevo’tha somako jantu-janmakṛt<br />
09220021 tasya putra-śata ṃ teṣā ṃ yavīyān pṛṣata ḥ sutaḥ<br />
09220023 sa tasmād drupado jajñe sarva-sampat-samanvitaḥ<br />
*09220025 drupadād draupadī tasya dhṛṣṭadyumnādaya ḥ sutāḥ<br />
09220031 dhṛṣṭadyumnād dhṛṣṭaketur bhārmyā ḥ pāñcālakā ime<br />
09220033 yo’jamīḍha-suto hy anya ṛkṣa ḥ saṃvaraṇas tataḥ<br />
09220041 tapatyā ṃ sūrya-kanyāyā ṃ kurukṣetra-pati ḥ kuruḥ<br />
09220043 parīkṣi ḥ sudhanur jahnur niṣadhaś ca kuro ḥ sutāḥ<br />
09220051 suhotro’bhūt sudhanuṣaś cyavano’tha tata ḥ kṛtī<br />
09220053 vasus tasyoparicaro bṛhadratha-mukhās tataḥ<br />
09220061 kuśāmba-matsya-pratyagra- cedipādyāś ca cedipāḥ<br />
09220063 bṛhadrathāt kuśāgro’bhūd ṛṣabhas tasya tat-sutaḥ<br />
09220071 jajñe satyahito’patya ṃ puṣpavāṃs tat-suto jahuḥ<br />
09220073 anyasyām api bhāryāyā ṃ śakale dve bṛhadrathāt<br />
09220081 ye mātrā bahir utsṛṣṭe jarayā cābhisandhite<br />
09220083 jīva jīveti krīḍantyā jarāsandho’bhavat sutaḥ<br />
09220091 tataś ca sahadevo’bhūt somāpir yac chrutaśravāḥ<br />
09220093 parīkṣir anapatyo’bhūt suratho nāma jāhnavaḥ<br />
09220101 tato vidūrathas tasmāt sārvabhaumas tato’bhavat<br />
09220103 jayasenas tat-tanayo rādhiko’to’yutāyv abhūt<br />
09220111 tataś cākrodhanas tasmād devātithir amuṣya ca<br />
09220113 ṛkṣas tasya dilīpo’bhūt pratīpas tasya cātmajaḥ<br />
09220121 devāpi ḥ śāntanus tasya bāhlīka iti cātmajāḥ<br />
09220123 pitṛ-rājya ṃ parityajya devāpis tu vana ṃ gataḥ<br />
09220131 abhavac chāntanū rājā prā ṅ mahābhiṣa-saṃjñitaḥ<br />
09220133 ya ṃ ya ṃ karābhyā ṃ spṛśati jīrṇa ṃ yauvanam eti saḥ<br />
09220141 śāntim āpnoti caivāgryā ṃ karmaṇā tena śāntanuḥ<br />
09220143 samā dvādaśa tad-rājye na vavarṣa yadā vibhuḥ<br />
09220151 śāntanur brāhmaṇair ukta ḥ parivettāyam agrabhuk<br />
09220153 rājya ṃ dehy agrajāyāśu pura-rāṣṭra-vivṛddhaye<br />
09220161 evam ukto dvijair jyeṣṭha ṃ chandayām āsa so’bravīt
09220163 tan-mantri-prahitair viprair vedād vibhraṃśito girā<br />
09220171 veda-vādātivādān vai tadā devo vavarṣa ha<br />
09220173 devāpir yogam āsthāya kalāpa-grāmam āśritaḥ<br />
09220181 soma-vaṃśe kalau naṣṭe kṛtādau sthāpayiṣyati<br />
09220183 bāhlīkāt somadatto’bhūd bhūrir bhūriśravās tataḥ<br />
09220191 śalaś ca śāntanor āsīd gaṅgāyā ṃ bhīṣma ātmavān<br />
09220193 sarva-dharma-vidā ṃ śreṣṭho mahā-bhāgavata ḥ kaviḥ<br />
09220201 vīra-yūthāgraṇīr yena rāmo’pi yudhi toṣitaḥ<br />
09220203 śāntanor dāsa-kanyāyā ṃ jajñe citrāṅgada ḥ sutaḥ<br />
09220211 vicitravīryaś cāvarajo nāmnā citrāṅgado hataḥ<br />
09220213 yasyā ṃ parāśarāt sākṣād avatīrṇo hare ḥ kalā<br />
09220221 veda-gupto muni ḥ kṛṣṇo yato’ham idam adhyagām<br />
09220223 hitvā sva-śiṣyān pailādīn bhagavān bādarāyaṇaḥ<br />
09220231 mahya ṃ putrāya śāntāya para ṃ guhyam ida ṃ jagau<br />
09220233 vicitravīryo’thovāha kāśīrāja-sute balāt<br />
09220241 svayaṃvarād upānīte ambikāmbālike ubhe<br />
09220243 tayor āsakta-hṛdayo gṛhīto yakṣmaṇā mṛtaḥ<br />
09220251 kṣetre’prajasya vai bhrātur mātrokto bādarāyaṇaḥ<br />
09220253 dhṛtarāṣṭra ṃ ca pāṇḍu ṃ ca vidura ṃ cāpy ajījanat<br />
09220261 gāndhāryā ṃ dhṛtarāṣṭrasya jajñe putra-śata ṃ nṛpa<br />
09220263 tatra duryodhano jyeṣṭho duḥśalā cāpi kanyakā<br />
09220271 śāpān maithuna-ruddhasya pāṇḍo ḥ kuntyā ṃ mahā-rathāḥ<br />
09220273 jātā dharmānilendrebhyo yudhiṣṭhira-mukhās trayaḥ<br />
09220281 nakula ḥ sahadevaś ca mādryā ṃ nāsatya-dasrayoḥ<br />
09220283 draupadyā ṃ pañca pañcabhya ḥ putrās te pitaro’bhavan<br />
09220291 yudhiṣṭhirāt prativindhya ḥ śrutaseno vṛkodarāt<br />
09220293 arjunāc chrutakīrtis tu śatānīkas tu nākuliḥ<br />
09220301 sahadeva-suto rājan chrutakarmā tathāpare<br />
09220303 yudhiṣṭhirāt tu pauravyā ṃ devako’tha ghaṭotkacaḥ<br />
09220311 bhīmasenād dhiḍimbāyā ṃ kālyā ṃ sarvagatas tataḥ<br />
09220313 sahadevāt suhotra ṃ tu vijayāsūta pārvatī<br />
09220321 kareṇumatyā ṃ nakulo naramitra ṃ tathārjunaḥ<br />
09220323 irāvantam ulupyā ṃ vai sutāyā ṃ babhruvāhanam<br />
09220325 maṇipura-pate ḥ so’pi tat-putra ḥ putrikā-sutaḥ<br />
09220331 tava tāta ḥ subhadrāyām abhimanyur ajāyata<br />
09220333 sarvātirathajid vīra uttarāyā ṃ tato bhavān<br />
09220341 parikṣīṇeṣu kuruṣu drauṇer brahmāstra-tejasā<br />
09220343 tva ṃ ca kṛṣṇānubhāvena sajīvo mocito’ntakāt<br />
09220351 taveme tanayās tāta janamejaya-pūrvakāḥ<br />
09220353 śrutaseno bhīmasena ugrasenaś ca vīryavān<br />
09220361 janamejayas tvā ṃ viditvā takṣakān nidhana ṃ gatam<br />
09220363 sarpān vai sarpa-yāgāgnau sa hoṣyati ruṣānvitaḥ<br />
09220371 kālaṣeya ṃ purodhāya tura ṃ turaga-medhaṣāṭ<br />
09220373 samantāt pṛthivī ṃ sarvā ṃ jitvā yakṣyati cādhvaraiḥ<br />
09220381 tasya putra ḥ śatānīko yājñavalkyāt trayī ṃ paṭhan<br />
09220383 astra-jñāna ṃ kriyā-jñāna ṃ śaunakāt param eṣyati<br />
09220391 sahasrānīkas tat-putras tataś caivāśvamedhajaḥ<br />
09220393 asīmakṛṣṇas tasyāpi nemicakras tu tat-sutaḥ<br />
09220401 gajāhvaye hṛte nadyā kauśāmbyā ṃ sādhu vatsyati<br />
09220403 uktas tataś citrarathas tasmāc chuciratha ḥ sutaḥ<br />
09220411 tasmāc ca vṛṣṭimāṃs tasya suṣeṇo’tha mahīpatiḥ<br />
09220413 sunīthas tasya bhavitā nṛcakṣur yat sukhīnalaḥ<br />
09220421 pariplava ḥ sutas tasmān medhāvī sunayātmajaḥ<br />
09220423 nṛpañjayas tato dūrvas timis tasmāj janiṣyati<br />
09220431 timer bṛhadrathas tasmāc chatānīka ḥ sudāsajaḥ<br />
09220433 śatānīkād durdamanas tasyāpatya ṃ mahīnaraḥ<br />
09220441 daṇḍapāṇir nimis tasya kṣemako bhavitā yataḥ<br />
09220443 brahma-kṣatrasya vai yonir vaṃśo devarṣi-satkṛtaḥ<br />
09220451 kṣemaka ṃ prāpya rājāna ṃ saṃsthā ṃ prāpsyati vai kalau<br />
09220453 atha māgadha-rājāno bhāvino ye vadāmi te<br />
09220461 bhavitā sahadevasya mārjārir yac chrutaśravāḥ<br />
09220463 tato yutāyus tasyāpi niramitro’tha tat-sutaḥ<br />
09220471 sunakṣatra ḥ sunakṣatrād bṛhatseno’tha karmajit<br />
09220473 tata ḥ sutañjayād vipra ḥ śucis tasya bhaviṣyati
09220481 kṣemo’tha suvratas tasmād dharmasūtra ḥ samas tataḥ<br />
09220483 dyumatseno’tha sumati ḥ subalo janitā tataḥ<br />
09220491 sunītha ḥ satyajid atha viśvajid yad ripuñjayaḥ<br />
09220493 bārhadrathāś ca bhūpālā bhāvyā ḥ sāhasra-vatsaram<br />
0923001 śrī-śuka uvāca<br />
09230011 ano ḥ sabhānaraś cakṣu ḥ pareṣṇuś ca traya ḥ sutāḥ<br />
09230013 sabhānarāt kālanara ḥ sṛñjayas tat-sutas tataḥ<br />
09230021 janamejayas tasya putro mahāśālo mahāmanāḥ<br />
09230023 uśīnaras titikṣuś ca mahāmanasa ātmajau<br />
09230031 śibir vara ḥ kṛmir dakṣaś catvārośīnarātmajāḥ<br />
09230033 vṛṣādarbha ḥ sudhīraś ca madra ḥ kekaya ātmavān<br />
09230041 śibeś catvāra evāsaṃs titikṣoś ca ruṣadrathaḥ<br />
09230043 tato homo’tha sutapā bali ḥ sutapaso’bhavat<br />
09230051 aṅga-vaṅga-kaliṅgādyā ḥ suhma-puṇḍrauḍra-saṃjñitāḥ<br />
09230053 jajñire dīrghatamaso bale ḥ kṣetre mahīkṣitaḥ<br />
09230061 cakru ḥ sva-nāmnā viṣayān ṣa ḍ imān prācyakāṃś ca te<br />
09230063 khalapāno’ ṅgato jajñe tasmād divirathas tataḥ<br />
09230071 suto dharmaratho yasya jajñe citraratho’prajāḥ<br />
09230073 romapāda iti khyātas tasmai daśaratha ḥ sakhā<br />
09230081 śāntā ṃ sva-kanyā ṃ prāyacchad ṛṣyaśṛṅga uvāha yām<br />
09230083 deve’varṣati ya ṃ rāmā āninyur hariṇī-sutam<br />
09230091 nāṭya-saṅgīta-vāditrair vibhramāliṅganārhaṇaiḥ<br />
09230093 sa tu rājño’napatyasya nirūpyeṣṭi ṃ marutvate<br />
09230101 prajām adād daśaratho yena lebhe’prajā ḥ prajāḥ<br />
09230103 caturaṅgo romapādāt pṛthulākṣas tu tat-sutaḥ<br />
09230111 bṛhadratho bṛhatkarmā bṛhadbhānuś ca tat-sutāḥ<br />
09230113 ādyād bṛhanmanās tasmāj jayadratha udāhṛtaḥ<br />
09230121 vijayas tasya sambhūtyā ṃ tato dhṛtir ajāyata<br />
09230123 tato dhṛtavratas tasya satkarmādhirathas tataḥ<br />
09230131 yo’sau gaṅgā-taṭe krīḍan mañjūṣāntargata ṃ śiśum<br />
09230133 kuntyāpaviddha ṃ kānīnam anapatyo’karot sutam<br />
09230141 vṛṣasena ḥ sutas tasya karṇasya jagatīpate<br />
09230143 druhyoś ca tanayo babhru ḥ setus tasyātmajas tataḥ<br />
09230151 ārabdhas tasya gāndhāras tasya dharmas tato dhṛtaḥ<br />
09230153 dhṛtasya durmadas tasmāt pracetā ḥ prācetasa ḥ śatam<br />
09230161 mlecchādhipatayo’bhūvann udīcī ṃ diśam āśritāḥ<br />
09230163 turvasoś ca suto vahnir vahner bhargo’tha bhānumān<br />
09230171 tribhānus tat-suto’syāpi karandhama udāra-dhīḥ<br />
09230173 marutas tat-suto’putra ḥ putra ṃ pauravam anvabhūt<br />
09230181 duṣmanta ḥ sa punar bheje sva-vaṃśa ṃ rājya-kāmukaḥ<br />
09230183 yayāter jyeṣṭha-putrasya yador vaṃśa ṃ nararṣabha<br />
09230191 varṇayāmi mahā-puṇya ṃ sarva-pāpa-hara ṃ nṛṇām<br />
09230193 yador vaṃśa ṃ nara ḥ śrutvā sarva-pāpai ḥ pramucyate<br />
09230201 yatrāvatīrṇo bhagavān paramātmā narākṛtiḥ<br />
09230203 yado ḥ sahasrajit kroṣṭā nalo ripur iti śrutāḥ<br />
09230211 catvāra ḥ sūnavas tatra śatajit prathamātmajaḥ<br />
09230213 mahāhayo reṇuhayo haihayaś ceti tat-sutāḥ<br />
09230221 dharmas tu haihaya-suto netra ḥ kunte ḥ pitā tataḥ<br />
09230223 sohañjir abhavat kunter mahiṣmān bhadrasenakaḥ<br />
09230231 durmado bhadrasenasya dhanaka ḥ kṛtavīryasūḥ<br />
09230233 kṛtāgni ḥ kṛtavarmā ca kṛtaujā dhanakātmajāḥ<br />
09230241 arjuna ḥ kṛtavīryasya sapta-dvīpeśvaro’bhavat<br />
09230243 dattātreyād dharer aṃśāt prāpta-yoga-mahāguṇaḥ<br />
09230251 na nūna ṃ kārtavīryasya gati ṃ yāsyanti pārthivāḥ<br />
09230253 yajña-dāna-tapo-yogai ḥ śruta-vīrya-dayādibhiḥ<br />
09230261 pañcāśīti sahasrāṇi hy avyāhata-bala ḥ samāḥ<br />
09230263 anaṣṭa-vitta-smaraṇo bubhuje’kṣayya-ṣaḍ-vasu<br />
09230271 tasya putra-sahasreṣu pañcaivorvaritā mṛdhe<br />
09230273 jayadhvaja ḥ śūraseno vṛṣabho madhur ūrjitaḥ<br />
09230281 jayadhvajāt tālajaṅghas tasya putra-śata ṃ tv abhūt<br />
09230283 kṣatra ṃ yat tālajaṅghākhyam aurva-tejopasaṃhṛtam<br />
09230291 teṣā ṃ jyeṣṭho vītihotro vṛṣṇi ḥ putro madho ḥ smṛtaḥ<br />
09230293 tasya putra-śata ṃ tv āsīd vṛṣṇi-jyeṣṭha ṃ yata ḥ kulam<br />
09230301 mādhavā vṛṣṇayo rājan yādavāś ceti saṃjñitāḥ
09230303 yadu-putrasya ca kroṣṭo ḥ putro vṛjinavāṃs tataḥ<br />
09230311 svāhito’to viṣadgur vai tasya citrarathas tataḥ<br />
09230313 śaśabindur mahā-yogī mahā-bhāgo mahān abhūt<br />
09230321 caturdaśa-mahāratnaś cakravarty aparājitaḥ<br />
09230323 tasya patnī-sahasrāṇā ṃ daśānā ṃ sumahā-yaśāḥ<br />
09230331 daśa-lakṣa-sahasrāṇi putrāṇā ṃ tāsv ajījanat<br />
09230333 teṣā ṃ tu ṣa ṭ pradhānānā ṃ pṛthuśravasa ātmajaḥ<br />
09230341 dharmo nāmośanā tasya hayamedha-śatasya yāṭ<br />
09230343 tat-suto rucakas tasya pañcāsann ātmajā ḥ śṛṇu<br />
09230351 purujid-rukma-rukmeṣu- pṛthu-jyāmagha-saṃjñitāḥ<br />
09230353 jyāmaghas tv aprajo’py anyā ṃ bhāryā ṃ śaibyā-patir bhayāt<br />
09230361 nāvindac chatru-bhavanād bhojyā ṃ kanyām ahāraṣīt<br />
09230363 ratha-sthā ṃ tā ṃ nirīkṣyāha śaibyā patim amarṣitā<br />
09230371 keya ṃ kuhaka mat-sthāna ṃ ratham āropiteti vai<br />
09230373 snuṣā tavety abhihite smayantī patim abravīt<br />
09230381 aha ṃ bandhyāsapatnī ca snuṣā me yujyate katham<br />
09230383 janayiṣyasi ya ṃ rājñi tasyeyam upayujyate<br />
09230391 anvamodanta tad viśve- devā ḥ pitara eva ca<br />
09230393 śaibyā garbham adhāt kāle kumāra ṃ suṣuve śubham<br />
09230395 sa vidarbha iti prokta upayeme snuṣā ṃ satīm<br />
0924001 śrī-śuka uvāca<br />
09240011 tasyā ṃ vidarbho’janayat putrau nāmnā kuśa-krathau<br />
09240013 tṛtīya ṃ romapāda ṃ ca vidarbha-kula-nandanam<br />
09240021 romapāda-suto babhrur babhro ḥ kṛtir ajāyata<br />
09240023 uśikas tat-sutas tasmāc cediś caidyādayo nṛpāḥ<br />
09240031 krathasya kunti ḥ putro’bhūd vṛṣṇis tasyātha nirvṛtiḥ<br />
09240033 tato daśārho nāmnābhūt tasya vyoma ḥ sutas tataḥ<br />
09240041 jīmūto vikṛtis tasya yasya bhīmaratha ḥ sutaḥ<br />
09240043 tato navaratha ḥ putro jāto daśarathas tataḥ<br />
09240051 karambhi ḥ śakune ḥ putro devarātas tad-ātmajaḥ<br />
09240053 devakṣatras tatas tasya madhu ḥ kuruvaśād anuḥ<br />
09240061 puruhotras tv ano ḥ putras tasyāyu ḥ sātvatas tataḥ<br />
09240063 bhajamāno bhajir divyo vṛṣṇir devāvṛdho’ndhakaḥ<br />
09240071 sātvatasya sutā ḥ sapta mahābhojaś ca māriṣa<br />
09240073 bhajamānasya nimloci ḥ kiṅkaṇo dhṛṣṭir eva ca<br />
09240081 ekasyām ātmajā ḥ patnyām anyasyā ṃ ca traya ḥ sutāḥ<br />
09240083 śatājic ca sahasrājid ayutājid iti prabho<br />
09240091 babhrur devāvṛdha-sutas tayo ḥ ślokau paṭhanty amū<br />
09240093 yathaiva śṛṇumo dūrāt sampaśyāmas tathāntikāt<br />
09240101 babhru ḥ śreṣṭho manuṣyāṇā ṃ devair devāvṛdha ḥ samaḥ<br />
09240103 puruṣā ḥ pañca-ṣaṣṭiś ca ṣaṭ-sahasrāṇi cāṣṭa ca<br />
09240111 ye’mṛtatvam anuprāptā babhror devāvṛdhād api<br />
09240113 mahābhojo’tidharmātmā bhojā āsaṃs tad-anvaye<br />
09240121 vṛṣṇe ḥ sumitra ḥ putro’bhūd yudhājic ca parantapa<br />
09240123 śinis tasyānamitraś ca nighno’bhūd anamitrataḥ<br />
09240131 satrājita ḥ prasenaś ca nighnasyāthāsatu ḥ sutau<br />
09240133 anamitra-suto yo’nya ḥ śinis tasya ca satyakaḥ<br />
09240141 yuyudhāna ḥ sātyakir vai jayas tasya kuṇis tataḥ<br />
09240143 yugandharo’namitrasya vṛṣṇi ḥ putro’paras tataḥ<br />
09240151 śvaphalkaś citrarathaś ca gāndinyā ṃ ca śvaphalkataḥ<br />
09240153 akrūra-pramukhā āsan putrā dvādaśa viśrutāḥ<br />
09240161 āsaṅga ḥ sārameyaś ca mṛduro mṛduvid giriḥ<br />
09240163 dharmavṛddha ḥ sukarmā ca kṣetropekṣo’rimardanaḥ<br />
09240171 śatrughno gandhamādaś ca pratibāhuś ca dvādaśa<br />
09240173 teṣā ṃ svasā sucārākhyā dvāv akrūra-sutāv api<br />
09240181 devavān upadevaś ca tathā citrarathātmajāḥ<br />
09240183 pṛthur vidūrathādyāś ca bahavo vṛṣṇi-nandanāḥ<br />
09240191 kukuro bhajamānaś ca śuci ḥ kambalabarhiṣaḥ<br />
09240193 kukurasya suto vahnir vilomā tanayas tataḥ<br />
09240201 kapotaromā tasyānu ḥ sakhā yasya ca tumburuḥ<br />
09240203 andhakād dundubhis tasmād avidyota ḥ punarvasuḥ<br />
09240211 tasyāhukaś cāhukī ca kanyā caivāhukātmajau<br />
09240213 devakaś cograsenaś ca catvāro devakātmajāḥ<br />
09240221 devavān upadevaś ca sudevo devavardhanaḥ
09240223 teṣā ṃ svasāra ḥ saptāsan dhṛtadevādayo nṛpa<br />
09240231 śāntidevopadevā ca śrīdevā devarakṣitā<br />
09240233 sahadevā devakī ca vasudeva uvāha tāḥ<br />
09240241 kaṃsa ḥ sunāmā nyagrodha ḥ kaṅka ḥ śaṅku ḥ suhūs tathā<br />
09240243 rāṣṭrapālo’tha dhṛṣṭiś ca tuṣṭimān augrasenayaḥ<br />
09240251 kaṃsā kaṃsavatī kaṅkā śūrabhū rāṣṭrapālikā<br />
09240253 ugrasena-duhitaro vasudevānuja-striyaḥ<br />
09240261 śūro vidūrathād āsīd bhajamānas tu tat-sutaḥ<br />
09240263 śinis tasmāt svaya ṃ bhojo hṛdikas tat-suto mataḥ<br />
09240271 devamīḍha ḥ śatadhanu ḥ kṛtavarmeti tat-sutāḥ<br />
09240273 devamīḍhasya śūrasya māriṣā nāma patny abhūt<br />
09240281 tasyā ṃ sa janayām āsa daśa putrān akalmaṣān<br />
09240283 vasudeva ṃ devabhāga ṃ devaśravasam ānakam<br />
09240291 sṛñjaya ṃ śyāmaka ṃ kaṅka ṃ śamīka ṃ vatsaka ṃ vṛkam<br />
09240293 deva-dundubhayo nedur ānakā yasya janmani<br />
09240301 vasudeva ṃ hare ḥ sthāna ṃ vadanty ānakadundubhim<br />
09240303 pṛthā ca śrutadevā ca śrutakīrti ḥ śrutaśravāḥ<br />
09240311 rājādhidevī caiteṣā ṃ bhaginya ḥ pañca kanyakāḥ<br />
09240313 kunte ḥ sakhyu ḥ pitā śūro hy aputrasya pṛthām adāt<br />
09240321 sāpa durvāsaso vidyā ṃ deva-hūtī ṃ pratoṣitāt<br />
09240323 tasyā vīrya-parīkṣārtham ājuhāva ravi ṃ śuciḥ<br />
09240331 tadaivopāgata ṃ deva ṃ vīkṣya vismita-mānasā<br />
09240333 pratyayārtha ṃ prayuktā me yāhi deva kṣamasva me<br />
09240341 amogha ṃ deva-sandarśam ādadhe tvayi cātmajam<br />
09240343 yonir yathā na duṣyeta kartāha ṃ te sumadhyame<br />
09240351 iti tasyā ṃ sa ādhāya garbha ṃ sūryo diva ṃ gataḥ<br />
09240353 sadya ḥ kumāra ḥ sañjajñe dvitīya iva bhāskaraḥ<br />
09240361 ta ṃ sātyajan nadī-toye kṛcchrāl lokasya bibhyatī<br />
09240363 prapitāmahas tām uvāha pāṇḍur vai satya-vikramaḥ<br />
09240371 śrutadevā ṃ tu kārūṣo vṛddhaśarmā samagrahīt<br />
09240373 yasyām abhūd dantavakra ṛṣi-śapto dite ḥ sutaḥ<br />
09240381 kaikeyo dhṛṣṭaketuś ca śrutakīrtim avindata<br />
09240383 santardanādayas tasyā ṃ pañcāsan kaikayā ḥ sutāḥ<br />
09240391 rājādhidevyām āvantyau jayaseno’janiṣṭa ha<br />
09240393 damaghoṣaś cedi-rāja ḥ śrutaśravasam agrahīt<br />
09240401 śiśupāla ḥ sutas tasyā ḥ kathitas tasya sambhavaḥ<br />
09240403 devabhāgasya kaṃsāyā ṃ citraketu-bṛhadbalau<br />
09240411 kaṃsavatyā ṃ devaśravasa ḥ suvīra iṣumāṃs tathā<br />
09240413 baka ḥ kaṅkāt tu kaṅkāyā ṃ satyajit purujit tathā<br />
09240421 sṛñjayo rāṣṭrapālyā ṃ ca vṛṣa-durmarṣaṇādikān<br />
09240423 harikeśa-hiraṇyākṣau śūrabhūmyā ṃ ca śyāmakaḥ<br />
09240431 miśrakeśyām apsarasi vṛkādīn vatsakas tathā<br />
09240433 takṣa-puṣkara-śālādīn durvākṣyā ṃ vṛka ādadhe<br />
09240441 sumitrārjunapālādīn samīkāt tu sudāmanī<br />
09240443 ānaka ḥ karṇikāyā ṃ vai ṛtadhāmā-jayāv api<br />
09240451 pauravī rohiṇī bhadrā madirā rocanā ilā<br />
09240453 devakī-pramukhāś cāsan patnya ānakadundubheḥ<br />
09240461 bala ṃ gada ṃ sāraṇa ṃ ca durmada ṃ vipula ṃ dhruvam<br />
09240463 vasudevas tu rohiṇyā ṃ kṛtādīn udapādayat<br />
09240471 subhadro bhadrabāhuś ca durmado bhadra eva ca<br />
09240473 pauravyās tanayā hy ete bhūtādyā dvādaśābhavan<br />
09240481 nandopananda-kṛtaka- śūrādyā madirātmajāḥ<br />
09240483 kauśalyā keśina ṃ tv ekam asūta kula-nandanam<br />
09240491 rocanāyām ato jātā hasta-hemāṅgadādayaḥ<br />
09240493 ilāyām uruvalkādīn yadu-mukhyān ajījanat<br />
09240501 vipṛṣṭho dhṛtadevāyām eka ānakadundubheḥ<br />
09240503 śāntidevātmajā rājan praśama-prasitādayaḥ<br />
09240511 rājanya-kalpa-varṣādyā upadevā-sutā daśa<br />
09240513 vasu-haṃsa-suvaṃśādyā ḥ śrīdevāyās tu ṣa ṭ sutāḥ<br />
09240521 devarakṣitayā labdhā nava cātra gadādayaḥ<br />
09240523 vasudeva ḥ sutān aṣṭāv ādadhe sahadevayā<br />
09240531 pravara-śruta-mukhyāṃś ca sākṣād dharmo vasūn iva<br />
09240533 vasudevas tu devakyām aṣṭa putrān ajījanat<br />
09240541 kīrtimanta ṃ suṣeṇa ṃ ca bhadrasenam udāra-dhīḥ
09240543 ṛju ṃ sammardana ṃ bhadra ṃ saṅkarṣaṇam ahīśvaram<br />
09240551 aṣṭamas tu tayor āsīt svayam eva hari ḥ kila<br />
09240553 subhadrā ca mahābhāgā tava rājan pitāmahī<br />
09240561 yadā yadā hi dharmasya kṣayo vṛddhiś ca pāpmanaḥ<br />
09240563 tadā tu bhagavān īśa ātmāna ṃ sṛjate hariḥ<br />
09240571 na hy asya janmano hetu ḥ karmaṇo vā mahīpate<br />
09240573 ātma-māyā ṃ vineśasya parasya draṣṭur ātmanaḥ<br />
09240581 yan māyā-ceṣṭita ṃ puṃsa ḥ sthity-utpatty-apyayāya hi<br />
09240583 anugrahas tan-nivṛtter ātma-lābhāya ceṣyate<br />
09240591 akṣauhiṇīnā ṃ patibhir asurair nṛpa-lāñchanaiḥ<br />
09240593 bhuva ākramyamāṇāyā abhārāya kṛtodyamaḥ<br />
09240601 karmāṇy aparimeyāṇi manasāpi sureśvaraiḥ<br />
09240603 saha-saṅkarṣaṇaś cakre bhagavān madhusūdanaḥ<br />
09240611 kalau janiṣyamāṇānā ṃ duḥkha-śoka-tamo-nudam<br />
09240613 anugrahāya bhaktānā ṃ supuṇya ṃ vyatanod yaśaḥ<br />
09240621 yasmin sat-karṇa-pīyuṣe yaśas-tīrtha-vare sakṛt<br />
09240623 śrotrāñjalir upaspṛśya dhunute karma-vāsanām<br />
09240631 bhoja-vṛṣṇy-andhaka-madhu- śūrasena-daśārhakaiḥ<br />
09240633 ślāghanīyehita ḥ śaśvat kuru-sṛñjaya-pāṇḍubhiḥ<br />
09240641 snigdha-smitekṣitodārair vākyair vikrama-līlayā<br />
09240643 nṛloka ṃ ramayām āsa mūrtyā sarvāṅga-ramyayā<br />
09240651 yasyānana ṃ makara-kuṇḍala-cāru-karṇa-<br />
09240652 bhrājat-kapola-subhaga ṃ savilāsa-hāsam<br />
09240653 nityotsava ṃ na tatṛpur dṛśibhi ḥ pibantyo<br />
09240654 nāryo narāś ca muditā ḥ kupitā nimeś ca<br />
09240661 jāto gata ḥ pitṛ-gṛhād vrajam edhitārtho<br />
09240662 hatvā ripūn suta-śatāni kṛtorudāraḥ<br />
09240663 utpādya teṣu puruṣa ḥ kratubhi ḥ samīje<br />
09240664 ātmānam ātma-nigama ṃ prathayan janeṣu<br />
09240671 pṛthvyā ḥ sa vai guru-bhara ṃ kṣapayan<br />
09240672 kurūṇām antaḥ-samuttha-kalinā yudhi bhūpa-camva ḥ<br />
09240673 dṛṣṭyā vidhūya vijaye jayam udvighoṣya<br />
09240674 procyoddhavāya ca para ṃ samagāt svadhāma<br />
1001001 śrī-rājovāca<br />
10010011 kathito vaṃśa-vistāro bhavatā soma-sūryayoḥ<br />
10010013 rājñā ṃ cobhaya-vaṃśyānā ṃ carita ṃ paramādbhutam<br />
10010021 yadoś ca dharma-śīlasya nitarā ṃ muni-sattama<br />
10010023 tatrāṃśenāvatīrṇasya viṣṇor vīryāṇi śaṃsa naḥ<br />
10010031 avatīrya yador vaṃśe bhagavān bhūta-bhāvanaḥ<br />
10010033 kṛtavān yāni viśvātmā tāni no vada vistarāt<br />
10010041 nivṛtta-tarṣair upagīyamānād<br />
10010042 bhavauṣadhāc chrotra-mano-'bhirāmāt<br />
10010043 ka uttamaśloka-guṇānuvādāt<br />
10010044 pumān virajyeta vinā paśughnāt<br />
10010051 pitāmahā me samare’marañjayair<br />
10010052 devavratādyātirathais timiṅgilaiḥ<br />
10010053 duratyaya ṃ kaurava-sainya-sāgaraṃ<br />
10010054 kṛtvātaran vatsa-pada ṃ sma yat-plavāḥ<br />
10010061 drauṇy-astra-vipluṣṭam ida ṃ mad-aṅgaṃ<br />
10010062 santāna-bīja ṃ kuru-pāṇḍavānām<br />
10010063 jugopa kukṣi ṃ gata ātta-cakro<br />
10010064 mātuś ca me ya ḥ śaraṇa ṃ gatāyāḥ<br />
10010071 vīryāṇi tasyākhila-deha-bhājām<br />
10010072 antar bahi ḥ pūruṣa-kāla-rūpaiḥ<br />
10010073 prayacchato mṛtyum utāmṛta ṃ ca<br />
10010074 māyā-manuṣyasya vadasva vidvan<br />
10010081 rohiṇyās tanaya ḥ prokto rāma ḥ saṅkarṣaṇas tvayā<br />
10010083 devakyā garbha-sambandha ḥ kuto dehāntara ṃ vinā<br />
10010091 kasmān mukundo bhagavān pitur gehād vraja ṃ gataḥ<br />
10010093 kva vāsa ṃ jñātibhi ḥ sārdha ṃ kṛtavān sātvatā ṃ patiḥ<br />
10010101 vraje vasan kim akaron madhupuryā ṃ ca keśavaḥ<br />
10010103 bhrātara ṃ cāvadhīt kaṃsa ṃ mātur addhātad-arhaṇam<br />
10010111 deha ṃ mānuṣam āśritya kati varṣāṇi vṛṣṇibhiḥ
10010113 yadu-puryā ṃ sahāvātsīt patnya ḥ katy abhavan prabhoḥ<br />
10010121 etad anyac ca sarva ṃ me mune kṛṣṇa-viceṣṭitam<br />
10010123 vaktum arhasi sarvajña śraddadhānāya vistṛtam<br />
10010131 naiṣātiduḥsahā kṣun mā ṃ tyaktodam api bādhate<br />
10010133 pibanta ṃ tvan-mukhāmbhoja- cyuta ṃ hari-kathāmṛtam<br />
1001014 sūta uvāca<br />
10010141 eva ṃ niśamya bhṛgu-nandana sādhu-vādaṃ<br />
10010142 vaiyāsaki ḥ sa bhagavān atha viṣṇu-rātam<br />
10010143 pratyarcya kṛṣṇa-carita ṃ kali-kalmaṣa-ghnaṃ<br />
10010144 vyāhartum ārabhata bhāgavata-pradhānaḥ<br />
1001015 śrī-śuka uvāca<br />
10010151 samyag vyavasitā buddhis tava rājarṣi-sattama<br />
10010153 vāsudeva-kathāyā ṃ te yaj jātā naiṣṭhikī ratiḥ<br />
10010161 vāsudeva-kathā-praśna ḥ puruṣāṃs trīn punāti hi<br />
10010163 vaktāra ṃ pracchaka ṃ śrotṝṃs tat-pāda-salila ṃ yathā<br />
10010171 bhūmir dṛpta-nṛpa-vyāja- daityānīka-śatāyutaiḥ<br />
10010173 ākrāntā bhūri-bhāreṇa brahmāṇa ṃ śaraṇa ṃ yayau<br />
10010181 gaur bhūtvāśru-mukhī khinnā krandantī karuṇa ṃ vibhoḥ<br />
10010183 upasthitāntike tasmai vyasana ṃ samavocata<br />
10010191 brahmā tad-upadhāryātha saha devais tayā saha<br />
10010193 jagāma sa-tri-nayanas tīra ṃ kṣīra-payo-nidheḥ<br />
10010201 tatra gatvā jagannātha ṃ deva-deva ṃ vṛṣākapim<br />
10010203 puruṣa ṃ puruṣa-sūktena upatasthe samāhitaḥ<br />
10010211 gira ṃ samādhau gagane samīritāṃ<br />
10010212 niśamya vedhās tridaśān uvāca ha<br />
10010213 gā ṃ pauruṣī ṃ me śṛṇutāmarā ḥ punar<br />
10010214 vidhīyatām āśu tathaiva mā ciram<br />
10010221 puraiva puṃsāvadhṛto dharā-jvaro<br />
10010222 bhavadbhir aṃśair yaduṣūpajanyatām<br />
10010223 sa yāvad urvyā bharam īśvareśvaraḥ<br />
10010224 sva-kāla-śaktyā kṣapayaṃś cared bhuvi<br />
10010231 vasudeva-gṛhe sākṣād bhagavān puruṣa ḥ paraḥ<br />
10010233 janiṣyate tat-priyārtha ṃ sambhavantu sura-striyaḥ<br />
10010241 vāsudeva-kalānanta ḥ sahasra-vadana ḥ svarāṭ<br />
10010243 agrato bhavitā devo hare ḥ priya-cikīrṣayā<br />
10010251 viṣṇor māyā bhagavatī yayā sammohita ṃ jagat<br />
10010253 ādiṣṭā prabhuṇāṃśena kāryārthe sambhaviṣyati<br />
1001026 śrī-śuka uvāca<br />
10010261 ity ādiśyāmara-gaṇān prajāpati-patir vibhuḥ<br />
10010263 āśvāsya ca mahī ṃ gīrbhi ḥ sva-dhāma parama ṃ yayau<br />
10010271 śūraseno yadupatir mathurām āvasan purīm<br />
10010273 māthurān chūrasenāṃś ca viṣayān bubhuje purā<br />
10010281 rājadhānī tata ḥ sābhūt sarva-yādava-bhūbhujām<br />
10010283 mathurā bhagavān yatra nitya ṃ sannihito hariḥ<br />
10010291 tasyā ṃ tu karhicic chaurir vasudeva ḥ kṛtodvahaḥ<br />
10010293 devakyā sūryayā sārdha ṃ prayāṇe ratham āruhat<br />
10010301 ugrasena-suta ḥ kaṃsa ḥ svasu ḥ priya-cikīrṣayā<br />
10010303 raśmīn hayānā ṃ jagrāha raukmai ratha-śatair vṛtaḥ<br />
10010311 catuḥ-śata ṃ pāribarha ṃ gajānā ṃ hema-mālinām<br />
10010313 aśvānām ayuta ṃ sārdha ṃ rathānā ṃ ca tri-ṣaṭ-śatam<br />
10010321 dāsīnā ṃ sukumārīṇā ṃ dve śate samalaṅkṛte<br />
10010323 duhitre devaka ḥ prādād yāne duhitṛ-vatsalaḥ<br />
10010331 śaṅkha-tūrya-mṛdaṅgāś ca nedur dundubhaya ḥ samam<br />
10010333 prayāṇa-prakrame tāta vara-vadhvo ḥ sumaṅgalam<br />
10010341 pathi pragrahiṇa ṃ kaṃsam ābhāṣyāhāśarīra-vāk<br />
10010343 asyās tvām aṣṭamo garbho hantā yā ṃ vahase’budha<br />
10010351 ity ukta ḥ sa khala ḥ pāpo bhojānā ṃ kula-pāṃsanaḥ<br />
10010353 bhaginī ṃ hantum ārabdha ṃ khaḍga-pāṇi ḥ kace’grahīt<br />
10010361 ta ṃ jugupsita-karmāṇa ṃ nṛśaṃsa ṃ nirapatrapam<br />
10010363 vasudevo mahā-bhāga uvāca parisāntvayan<br />
1001037 śrī-vasudeva uvāca<br />
10010371 ślāghanīya-guṇa ḥ śūrair bhavān bhoja-yaśaskaraḥ<br />
10010373 sa katha ṃ bhaginī ṃ hanyāt striyam udvāha-parvaṇi<br />
10010381 mṛtyur janmavatā ṃ vīra dehena saha jāyate
10010383 adya vābda-śatānte vā mṛtyur vai prāṇinā ṃ dhruvaḥ<br />
10010391 dehe pañcatvam āpanne dehī karmānugo’vaśaḥ<br />
10010393 dehāntaram anuprāpya prāktana ṃ tyajate vapuḥ<br />
10010401 vrajaṃs tiṣṭhan padaikena yathaivaikena gacchati<br />
10010403 yathā tṛṇa-jalaukaiva ṃ dehī karma-gati ṃ gataḥ<br />
10010411 svapne yathā paśyati deham īdṛśaṃ<br />
10010412 manorathenābhiniviṣṭa-cetanaḥ<br />
10010413 dṛṣṭa-śrutābhyā ṃ manasānucintayan<br />
10010414 prapadyate tat kim api hy apasmṛtiḥ<br />
10010421 yato yato dhāvati daiva-coditaṃ<br />
10010422 mano vikārātmakam āpa pañcasu<br />
10010423 guṇeṣu māyā-rociteṣu dehy asau<br />
10010424 prapadyamāna ḥ saha tena jāyate<br />
10010431 jyotir yathaivodaka-pārthiveṣv adaḥ<br />
10010432 samīra-vegānugata ṃ vibhāvyate<br />
10010433 eva ṃ sva-māyā-raciteṣv asau pumān<br />
10010431 guṇeṣu rāgānugato vimuhyati<br />
10010441 tasmān na kasyacid droham ācaret sa tathā-vidhaḥ<br />
10010443 ātmana ḥ kṣemam anvicchan drogdhur vai parato bhayam<br />
10010451 eṣā tavānujā bālā kṛpaṇā putrikopamā<br />
10010453 hantu ṃ nārhasi kalyāṇīm imā ṃ tva ṃ dīna-vatsalaḥ<br />
1001046 śrī-śuka uvāca<br />
10010461 eva ṃ sa sāmabhir bhedair bodhyamāno’pi dāruṇaḥ<br />
10010463 na nyavartata kauravya puruṣādān anuvrataḥ<br />
10010471 nirbandha ṃ tasya ta ṃ jñātvā vicintyānakadundubhiḥ<br />
10010473 prāpta ṃ kāla ṃ prativyoḍhum ida ṃ tatrānvapadyata<br />
10010481 mṛtyur buddhimatāpohyo yāvad buddhi-balodayam<br />
10010483 yady asau na nivarteta nāparādho’sti dehinaḥ<br />
10010491 pradāya mṛtyave putrān mocaye kṛpaṇām imām<br />
10010493 sutā me yadi jāyeran mṛtyur vā na mriyeta cet<br />
10010501 viparyayo vā ki ṃ na syād gatir dhātur duratyayā<br />
10010503 upasthito nivarteta nivṛtta ḥ punar āpatet<br />
10010511 agner yathā dāru-viyoga-yogayor<br />
10010512 adṛṣṭato’nyan na nimittam asti<br />
10010513 eva ṃ hi jantor api durvibhāvyaḥ<br />
10010514 śarīra-saṃyoga-viyoga-hetuḥ<br />
10010521 eva ṃ vimṛśya ta ṃ pāpa ṃ yāvad-ātmani-darśanam<br />
10010523 pūjayām āsa vai śaurir bahu-māna-puraḥsaram<br />
10010531 prasanna-vadanāmbhojo nṛśaṃsa ṃ nirapatrapam<br />
10010533 manasā dūyamānena vihasann idam abravīt<br />
1001054 śrī-vasudeva uvāca<br />
10010541 na hy asyās te bhaya ṃ saumya yad vai sāhāśarīra-vāk<br />
10010543 putrān samarpayiṣye’syā yatas te bhayam utthitam<br />
1001055 śrī-śuka uvāca<br />
10010551 svasur vadhān nivavṛte kaṃsas tad-vākya-sāra-vit<br />
10010553 vasudevo’pi ta ṃ prīta ḥ praśasya prāviśad gṛham<br />
10010561 atha kāla upāvṛtte devakī sarva-devatā<br />
10010563 putrān prasuṣuve cāṣṭau kanyā ṃ caivānuvatsaram<br />
10010571 kīrtimanta ṃ prathamaja ṃ kaṃsāyānakadundubhiḥ<br />
10010573 arpayām āsa kṛcchreṇa so’nṛtād ativihvalaḥ<br />
10010581 ki ṃ duḥsaha ṃ nu sādhūnā ṃ viduṣā ṃ kim apekṣitam<br />
10010583 kim akārya ṃ kadaryāṇā ṃ dustyaja ṃ ki ṃ dhṛtātmanām<br />
10010591 dṛṣṭvā samatva ṃ tac chaure ḥ satye caiva vyavasthitim<br />
10010593 kaṃsas tuṣṭa-manā rājan prahasann idam abravīt<br />
10010601 pratiyātu kumāro’ya ṃ na hy asmād asti me bhayam<br />
10010603 aṣṭamād yuvayor garbhān mṛtyur me vihita ḥ kila<br />
10010611 tatheti sutam ādāya yayāv ānakadundubhiḥ<br />
10010613 nābhyanandata tad-vākyam asato’vijitātmanaḥ<br />
10010621 nandādyā ye vraje gopā yāś cāmīṣā ṃ ca yoṣitaḥ<br />
10010623 vṛṣṇayo vasudevādyā devaky-ādyā yadu-striyaḥ<br />
10010631 sarve vai devatā-prāyā ubhayor api bhārata<br />
10010633 jñātayo bandhu-suhṛdo ye ca kaṃsam anuvratāḥ<br />
10010641 etat kaṃsāya bhagavān chaśaṃsābhyetya nāradaḥ<br />
10010643 bhūmer bhārāyamāṇānā ṃ daityānā ṃ ca vadhodyamam
10010651 ṛṣer vinirgame kaṃso yadūn matvā surān iti<br />
10010653 devakyā garbha-sambhūta ṃ viṣṇu ṃ ca sva-vadha ṃ prati<br />
10010661 devakī ṃ vasudeva ṃ ca nigṛhya nigaḍair gṛhe<br />
10010663 jāta ṃ jātam ahan putra ṃ tayor ajana-śaṅkayā<br />
10010671 mātara ṃ pitara ṃ bhrātṝn sarvāṃś ca suhṛdas tathā<br />
10010673 ghnanti hy asutṛpo lubdhā rājāna ḥ prāyaśo bhuvi<br />
10010681 ātmānam iha sañjāta ṃ jānan prāg viṣṇunā hatam<br />
10010683 mahāsura ṃ kālanemi ṃ yadubhi ḥ sa vyarudhyata<br />
10010691 ugrasena ṃ ca pitara ṃ yadu-bhojāndhakādhipam<br />
10010693 svaya ṃ nigṛhya bubhuje śūrasenān mahā-balaḥ<br />
1002001 śrī-śuka uvāca<br />
10020011 pralamba-baka-cāṇūra- tṛṇāvarta-mahāśanaiḥ<br />
10020013 muṣṭikāriṣṭa-dvivida- pūtanā-keśī-dhenukaiḥ<br />
10020021 anyaiś cāsura-bhūpālair bāṇa-bhaumādibhir yuta ḥ<br />
10020023 yadūnā ṃ kadana ṃ cakre balī māgadha-saṃśrayaḥ<br />
10020031 te pīḍitā niviviśu ḥ kuru-pañcāla-kekayān<br />
10020033 śālvān vidarbhān niṣadhān videhān kośalān api<br />
10020041 eke tam anurundhānā jñātaya ḥ paryupāsate<br />
10020043 hateṣu ṣaṭsu bāleṣu devakyā augraseninā<br />
10020051 saptamo vaiṣṇava ṃ dhāma yam ananta ṃ pracakṣate<br />
10020053 garbho babhūva devakyā harṣa-śoka-vivardhanaḥ<br />
10020061 bhagavān api viśvātmā viditvā kaṃsaja ṃ bhayam<br />
10020063 yadūnā ṃ nija-nāthānā ṃ yogamāyā ṃ samādiśat<br />
10020071 gaccha devi vraja ṃ bhadre gopa-gobhir alaṅkṛtam<br />
10020073 rohiṇī vasudevasya bhāryāste nanda-gokule<br />
10020073 anyāś ca kaṃsa-saṃvignā vivareṣu vasanti hi<br />
10020081 devakyā jaṭhare garbha ṃ śeṣākhya ṃ dhāma māmakam<br />
10020083 tat sannikṛṣya rohiṇyā udare sanniveśaya<br />
10020091 athāham aṃśa-bhāgena devakyā ḥ putratā ṃ śubhe<br />
10020093 prāpsyāmi tva ṃ yaśodāyā ṃ nanda-patnyā ṃ bhaviṣyasi<br />
10020101 arciṣyanti manuṣyās tvā ṃ sarva-kāma-vareśvarīm<br />
10020103 dhūpopahāra-balibhi ḥ sarva-kāma-vara-pradām<br />
10020111 nāmadheyāni kurvanti sthānāni ca narā bhuvi<br />
10020113 durgeti bhadrakālīti vijayā vaiṣṇavīti ca<br />
10020121 kumudā caṇḍikā kṛṣṇā mādhavī kanyaketi ca<br />
10020123 māyā nārāyaṇīśānī śāradety ambiketi ca<br />
10020131 garbha-saṅkarṣaṇāt ta ṃ vai prāhu ḥ saṅkarṣaṇa ṃ bhuvi<br />
10020133 rāmeti loka-ramaṇād balabhadra ṃ balocchrayāt<br />
10020141 sandiṣṭaiva ṃ bhagavatā tathety om iti tad-vacaḥ<br />
10020143 pratigṛhya parikramya gā ṃ gatā tat tathākarot<br />
10020151 garbhe praṇīte devakyā rohiṇī ṃ yoga-nidrayā<br />
10020153 aho visraṃsito garbha iti paurā vicukruśuḥ<br />
10020161 bhagavān api viśvātmā bhaktānām abhayaṅkaraḥ<br />
10020163 āviveśāṃśa-bhāgena mana ānakadundubheḥ<br />
10020171 sa bibhrat pauruṣa ṃ dhāma bhrājamāno yathā raviḥ<br />
10020173 durāsado’tidurdharṣo bhūtānā ṃ sambabhūva ha<br />
10020181 tato jagan-maṅgalam acyutāṃśaṃ<br />
10020182 samāhita ṃ śūra-sutena devī<br />
10020183 dadhāra sarvātmakam ātma-bhūtaṃ<br />
10020184 kāṣṭhā yathānanda-kara ṃ manastaḥ<br />
10020191 sā devakī sarva-jagan-nivāsa-<br />
10020192 nivāsa-bhūtā nitarā ṃ na reje<br />
10020193 bhojendra-gehe’gni-śikheva ruddhā<br />
10020194 sarasvatī jñāna-khale yathā satī<br />
10020201 tā ṃ vīkṣya kaṃsa ḥ prabhayājitāntarāṃ<br />
10020202 virocayantī ṃ bhavana ṃ śuci-smitām<br />
10020203 āhaiṣa me prāṇa-haro harir guhāṃ<br />
10020204 dhruva ṃ śrito yan na pureyam īdṛśī<br />
10020211 kim adya tasmin karaṇīyam āśu me<br />
10020212 yad artha-tantro na vihanti vikramam<br />
10020213 striyā ḥ svasur gurumatyā vadho’yaṃ<br />
10020214 yaśa ḥ śriya ṃ hanty anukālam āyuḥ<br />
10020221 sa eṣa jīvan khalu sampareto<br />
10020222 varteta yo’tyanta-nṛśaṃsitena
10020223 dehe mṛte ta ṃ manujā ḥ śapanti<br />
10020224 gantā tamo’ndha ṃ tanu-mānino dhruvam<br />
10020231 iti ghoratamād bhāvāt sannivṛtta ḥ svaya ṃ prabhuḥ<br />
10020233 āste pratīkṣaṃs taj-janma harer vairānubandha-kṛt<br />
10020241 āsīna ḥ saṃviśaṃs tiṣṭhan bhuñjāna ḥ paryaṭan mahīm<br />
10020243 cintayāno hṛṣīkeśam apaśyat tanmaya ṃ jagat<br />
10020251 brahmā bhavaś ca tatraitya munibhir nāradādibhiḥ<br />
10020253 devai ḥ sānucarai ḥ sāka ṃ gīrbhir vṛṣaṇam aiḍayan<br />
10020261 satya-vrata ṃ satya-para ṃ tri-satyaṃ<br />
10020262 satyasya yoni ṃ nihita ṃ ca satye<br />
10020263 satyasya satyam ṛta-satya-netraṃ<br />
10020264 satyātmaka ṃ tvā ṃ śaraṇa ṃ prapannāḥ<br />
10020271 ekāyano’sau dvi-phalas tri-mūlaś<br />
10020272 catū-rasa ḥ pañca-vidha ḥ ṣaḍ-ātmā<br />
10020273 sapta-tvag aṣṭa-viṭapo navākṣo<br />
10020274 daśa-cchadī dvi-khago hy ādi-vṛkṣaḥ<br />
10020281 tvam eka evāsya sata ḥ prasūtis<br />
10020282 tva ṃ sannidhāna ṃ tvam anugrahaś ca<br />
10020283 tvan-māyayā saṃvṛta-cetasas tvāṃ<br />
10020284 paśyanti nānā na vipaścito ye<br />
10020291 bibharṣi rūpāṇy avabodha ātmā<br />
10020292 kṣemāya lokasya carācarasya<br />
10020293 sattvopapannāni sukhāvahāni<br />
10020294 satām abhadrāṇi muhu ḥ khalānām<br />
10020301 tvayy ambujākṣākhila-sattva-dhāmni<br />
10020302 samādhināveśita-cetasaike<br />
10020303 tvat-pāda-potena mahat-kṛtena<br />
10020304 kurvanti govatsa-pada ṃ bhavābdhim<br />
10020311 svaya ṃ samuttīrya sudustara ṃ dyuman<br />
10020312 bhavārṇava ṃ bhīmam adabhra-sauhṛdāḥ<br />
10020313 bhavat-padāmbhoruha-nāvam atra te<br />
10020314 nidhāya yātā ḥ sad-anugraho bhavān<br />
10020321 ye’nye’ravindākṣa vimukta-māninas<br />
10020322 tvayy asta-bhāvād aviśuddha-buddhayaḥ<br />
10020323 āruhya kṛcchreṇa para ṃ pada ṃ tataḥ<br />
10020324 patanty adho’nādṛta-yuṣmad-aṅghrayaḥ<br />
10020331 tathā na te mādhava tāvakā ḥ kvacid<br />
10020332 bhraśyanti mārgāt tvayi baddha-sauhṛdāḥ<br />
10020333 tvayābhiguptā vicaranti nirbhayā<br />
10020334 vināyakānīkapa-mūrdhasu prabho<br />
10020341 sattva ṃ viśuddha ṃ śrayate bhavān sthitau<br />
10020342 śarīriṇā ṃ śreya-upāyana ṃ vapuḥ<br />
10020343 veda-kriyā-yoga-tapaḥ-samādhibhis<br />
10020344 tavārhaṇa ṃ yena jana ḥ samīhate<br />
10020351 sattva ṃ na ced dhātar ida ṃ nija ṃ bhaved<br />
10020352 vijñānam ajñāna-bhidāpamārjanam<br />
10020353 guṇa-prakāśair anumīyate bhavān<br />
10020354 prakāśate yasya ca yena vā guṇaḥ<br />
10020361 na nāma-rūpe guṇa-janma-karmabhir<br />
10020362 nirūpitavye tava tasya sākṣiṇaḥ<br />
10020363 mano-vacobhyām anumeya-vartmano<br />
10020364 deva kriyāyā ṃ pratiyanty athāpi hi<br />
10020371 śṛṇvan gṛṇan saṃsmarayaṃś ca cintayan<br />
10020372 nāmāni rūpāṇi ca maṅgalāni te<br />
10020373 kriyāsu yas tvac-caraṇāravindayor<br />
10020374 āviṣṭa-cetā na bhavāya kalpate<br />
10020381 diṣṭyā hare’syā bhavata ḥ pado bhuvo<br />
10020382 bhāro’panītas tava janmaneśituḥ<br />
10020383 diṣṭyāṅkitā ṃ tvat-padakai ḥ suśobhanair<br />
10020384 drakṣyāma gā ṃ dyā ṃ ca tavānukampitām<br />
10020391 na te’bhavasyeśa bhavasya kāraṇaṃ<br />
10020392 vinā vinoda ṃ bata tarkayāmahe<br />
10020393 bhavo nirodha ḥ sthitir apy avidyayā<br />
10020394 kṛtā<br />
yatas tvayy abhayāśrayātmani
10020401 matsyāśva-kacchapa-nṛsiṃha-varāha-haṃsa-<br />
10020403 rājanya-vipra-vibudheṣu kṛtāvatāraḥ<br />
10020403 tva ṃ pāsi nas tri-bhuvana ṃ ca yathādhuneśa<br />
10020404 bhāra ṃ bhuvo hara yadūttama vandana ṃ te<br />
10020411 diṣṭyāmba te kukṣi-gata ḥ para ḥ pumān<br />
10020412 aṃśena sākṣād bhagavān bhavāya naḥ<br />
10020413 mābhūd bhaya ṃ bhoja-pater mumūrṣor<br />
10020414 goptā yadūnā ṃ bhavitā tavātmajaḥ<br />
1002043 śrī-śuka uvāca<br />
10020421 ity abhiṣṭūya puruṣa ṃ yad-rūpam anida ṃ yathā<br />
10020423 brahmeśānau purodhāya devā ḥ pratiyayur divam<br />
1003001 śrī-śuka uvāca<br />
10030011 atha sarva-guṇopeta ḥ kāla ḥ parama-śobhanaḥ<br />
10030013 yarhy evājana-janmarkṣa ṃ śāntarkṣa-graha-tārakam<br />
10030021 diśa ḥ prasedur gagana ṃ nirmaloḍu-gaṇodayam<br />
10030023 mahī maṅgala-bhūyiṣṭha- pura-grāma-vrajākarā<br />
10030031 nadya ḥ prasanna-salilā hradā jalaruha-śriyaḥ<br />
10030033 dvijāli-kula-sannāda- stavakā vana-rājayaḥ<br />
10030041 vavau vāyu ḥ sukha-sparśa ḥ puṇya-gandhavaha ḥ śuciḥ<br />
10030043 agnayaś ca dvijātīnā ṃ śāntās tatra samindhata<br />
10030051 manāṃsy āsan prasannāni sādhūnām asura-druhām<br />
10030053 jāyamāne’jane tasmin nedur dundubhaya ḥ samam<br />
10030061 jagu ḥ kinnara-gandharvās tuṣṭuvu ḥ siddha-cāraṇāḥ<br />
10030063 vidyādharyaś ca nanṛtur apsarobhi ḥ sama ṃ mudā<br />
10030071 mumucur munayo devā ḥ sumanāṃsi mudānvitāḥ<br />
10030073 manda ṃ manda ṃ jaladharā jagarjur anusāgaram<br />
10030081 niśīthe tama-udbhūte jāyamāne janārdane<br />
10030083 devakyā ṃ deva-rūpiṇyā ṃ viṣṇu ḥ sarva-guhā-śayaḥ<br />
10030085 āvirāsīd yathā prācyā ṃ diśīndur iva puṣkalaḥ<br />
10030091 tam adbhuta ṃ bālakam ambujekṣaṇaṃ<br />
10030092 catur-bhuja ṃ śaṅkha-gadādy-udāyudham<br />
10030093 śrīvatsa-lakṣma ṃ gala-śobhi-kaustubhaṃ<br />
10030094 pītāmbara ṃ sāndra-payoda-saubhagam<br />
10030101 mahārha-vaidūrya-kirīṭa-kuṇḍala-<br />
10030102 tviṣā pariṣvakta-sahasra-kuntalam<br />
10030103 uddāma-kāñcy-aṅgada-kaṅkaṇādibhir<br />
10030104 virocamāna ṃ vasudeva aikṣata<br />
10030111 sa vismayotphulla-vilocano hariṃ<br />
10030112 suta ṃ vilokyānakadundubhis tadā<br />
10030113 kṛṣṇāvatārotsava-sambhramo’spṛśan<br />
10030114 mudā dvijebhyo’yutam āpluto gavām<br />
10030121 athainam astaud avadhārya pūruṣaṃ<br />
10030122 para ṃ natāṅga ḥ kṛta-dhī ḥ kṛtāñjaliḥ<br />
10030123 sva-rociṣā bhārata sūtikā-gṛhaṃ<br />
10030124 virocayanta ṃ gata-bhī ḥ prabhāva-vit<br />
1003013 śrī-vasudeva uvāca<br />
10030131 vidito’si bhavān sākṣāt puruṣa ḥ prakṛte ḥ paraḥ<br />
10030133 kevalānubhavānanda- svarūpa ḥ sarva-buddhi-dṛk<br />
10030141 sa eva svaprakṛtyeda ṃ sṛṣṭvāgre tri-guṇātmakam<br />
10030143 tad anu tva ṃ hy apraviṣṭa ḥ praviṣṭa iva bhāvyase<br />
10030151 yatheme’vikṛtā bhāvās tathā te vikṛtai ḥ saha<br />
10030153 nānā-vīryā ḥ pṛthag-bhūtā virāja ṃ janayanti hi<br />
10030161 sannipatya samutpādya dṛśyante’nugatā iva<br />
10030163 prāg eva vidyamānatvān na teṣām iha sambhavaḥ<br />
10030171 eva ṃ bhavān buddhy-anumeya-lakṣaṇair<br />
10030172 grāhyair guṇai ḥ sann api tad-guṇāgrahaḥ<br />
10030173 anāvṛtatvād bahir antara ṃ na te<br />
10030174 sarvasya sarvātmana ātma-vastunaḥ<br />
10030181 ya ātmano dṛśya-guṇeṣu sann iti<br />
10030182 vyavasyate sva-vyatirekato’budhaḥ<br />
10030183 vinānuvāda ṃ na ca tan manīṣitaṃ<br />
10030184 samyag yatas tyaktam upādadat pumān<br />
10030191 tvatto’sya janma-sthiti-saṃyamān vibho<br />
10030192 vadanty anīhād aguṇād<br />
avikriyāt
10030193 tvayīśvare brahmaṇi no virudhyate<br />
10030194 tvad-āśrayatvād upacaryate guṇaiḥ<br />
10030201 sa tva ṃ tri-loka-sthitaye sva-māyayā<br />
10030202 bibharṣi śukla ṃ khalu varṇam ātmanaḥ<br />
10030203 sargāya rakta ṃ rajasopabṛṃhitaṃ<br />
10030204 kṛṣṇa ṃ ca varṇa ṃ tamasā janātyaye<br />
10030211 tvam asya lokasya vibho rirakṣiṣur<br />
10030212 gṛhe’vatīrṇo’si mamākhileśvara<br />
10030213 rājanya-saṃjñāsura-koṭi-yūthapair<br />
10030214 nirvyūhyamānā nihaniṣyase camūḥ<br />
10030221 aya ṃ tv asabhyas tava janma nau gṛhe<br />
10030222 śrutvāgrajāṃs te nyavadhīt sureśvara<br />
10030223 sa te’vatāra ṃ puruṣai ḥ samarpitaṃ<br />
10030224 śrutvādhunaivābhisaraty udāyudhaḥ<br />
1003023 śrī-śuka uvāca<br />
10030231 athainam ātmaja ṃ vīkṣya mahā-puruṣa-lakṣaṇam<br />
10030233 devakī tam upādhāvat kaṃsād bhītā suvismitā<br />
1003024 śrī-devaky uvāca<br />
10030241 rūpa ṃ yat tat prāhur avyaktam ādyaṃ<br />
10030242 brahma jyotir nirguṇa ṃ nirvikāram<br />
10030243 sattā-mātra ṃ nirviśeṣa ṃ nirīhaṃ<br />
10030244 sa tva ṃ sākṣād viṣṇur adhyātma-dīpaḥ<br />
10030251 naṣṭe loke dvi-parārdhāvasāne<br />
10030252 mahā-bhūteṣv ādi-bhūta ṃ gateṣu<br />
10030253 vyakte’vyakta ṃ kāla-vegena yāte<br />
10030254 bhavān eka ḥ śiṣyate’śeṣa-saṃjñaḥ<br />
10030261 yo’ya ṃ kālas tasya te’vyakta-bandho<br />
10030262 ceṣṭām āhuś ceṣṭate yena viśvam<br />
10030263 nimeṣādir vatsarānto mahīyāṃs<br />
10030264 ta ṃ tveśāna ṃ kṣema-dhāma prapadye<br />
10030271 martyo mṛtyu-vyāla-bhīta ḥ palāyan<br />
10030272 lokān sarvān nirbhaya ṃ nādhyagacchat<br />
10030273 tvat pādābja ṃ prāpya yadṛcchayādya<br />
10030274 sustha ḥ śete mṛtyur asmād apaiti<br />
10030281 sa tva ṃ ghorād ugrasenātmajān nas<br />
10030282 trāhi trastān bhṛtya-vitrāsa-hāsi<br />
10030283 rūpa ṃ ceda ṃ pauruṣa ṃ dhyāna-dhiṣṇyaṃ<br />
10030284 mā pratyakṣa ṃ māṃsa-dṛśā ṃ kṛṣīṣṭhāḥ<br />
10030291 janma te mayy asau pāpo mā vidyān madhusūdana<br />
10030293 samudvije bhavad-dheto ḥ kaṃsād aham adhīra-dhīḥ<br />
10030301 upasaṃhara viśvātmann ado rūpam alaukikam<br />
10030303 śaṅkha-cakra-gadā-padma- śriyā juṣṭa ṃ catur-bhujam<br />
10030311 viśva ṃ yad etat sva-tanau niśānte<br />
10030312 yathāvakāśa ṃ puruṣa ḥ paro bhavān<br />
10030313 bibharti so’ya ṃ mama garbhago’bhūd<br />
10030314 aho nṛ-lokasya viḍambana ṃ hi tat<br />
1003032 śrī-bhagavān uvāca<br />
10030321 tvam eva pūrva-sarge’bhū ḥ pṛśni ḥ svāyambhuve sati<br />
10030323 tadāya ṃ sutapā nāma prajāpatir akalmaṣaḥ<br />
10030331 yuvā ṃ vai brahmaṇādiṣṭau prajā-sarge yadā tataḥ<br />
10030333 sanniyamyendriya-grāma ṃ tepāthe parama ṃ tapaḥ<br />
10030341 varṣa-vātātapa-hima- gharma-kāla-guṇān anu<br />
10030343 sahamānau śvāsa-rodha- vinirdhūta-mano-malau<br />
10030351 śīrṇa-parṇānilāhārāv upaśāntena cetasā<br />
10030353 matta ḥ kāmān abhīpsantau mad-ārādhanam īhatuḥ<br />
10030361 eva ṃ vā ṃ tapyatos tīvra ṃ tapa ḥ parama-duṣkaram<br />
10030363 divya-varṣa-sahasrāṇi dvādaśeyur mad-ātmanoḥ<br />
10030371 tadā vā ṃ parituṣṭo’ham amunā vapuṣānaghe<br />
10030373 tapasā śraddhayā nitya ṃ bhaktyā ca hṛdi bhāvitaḥ<br />
10030381 prādurāsa ṃ varada-rā ḍ yuvayo ḥ kāma-ditsayā<br />
10030383 vriyatā ṃ vara ity ukte mādṛśo vā ṃ vṛta ḥ sutaḥ<br />
10030391 ajuṣṭa-grāmya-viṣayāv anapatyau ca dam-patī<br />
10030393 na vavrāthe’pavarga ṃ me mohitau deva-māyayā<br />
10030401 gate mayi yuvā ṃ labdhvā vara ṃ mat-sadṛśa ṃ sutam
10030403 grāmyān bhogān abhuñjāthā ṃ yuvā ṃ prāpta-manorathau<br />
10030411 adṛṣṭvānyatama ṃ loke śīlaudārya-guṇai ḥ samam<br />
10030413 aha ṃ suto vām abhava ṃ pṛśnigarbha iti śrutaḥ<br />
10030421 tayor vā ṃ punar evāham adityām āsa kaśyapāt<br />
10030423 upendra iti vikhyāto vāmanatvāc ca vāmanaḥ<br />
10030431 tṛtīye’smin bhave’ha ṃ vai tenaiva vapuṣātha vām<br />
10030433 jāto bhūyas tayor eva satya ṃ me vyāhṛta ṃ sati<br />
10030441 etad vā ṃ darśita ṃ rūpa ṃ prāg-janma-smaraṇāya me<br />
10030443 nānyathā mad-bhava ṃ jñāna ṃ martya-liṅgena jāyate<br />
10030451 yuvā ṃ mā ṃ putra-bhāvena brahma-bhāvena cāsakṛt<br />
10030453 cintayantau kṛta-snehau yāsyethe mad-gati ṃ parām<br />
1003046 śrī-śuka uvāca<br />
10030461 ity uktvāsīd dharis tūṣṇī ṃ bhagavān ātma-māyayā<br />
10030463 pitro ḥ sampaśyato ḥ sadyo babhūva prākṛta ḥ śiśuḥ<br />
10030471 tataś ca śaurir bhagavat-pracoditaḥ<br />
10030472 suta ṃ samādāya sa sūtikā-gṛhāt<br />
10030473 yadā bahir gantum iyeṣa tarhy ajā<br />
10030474 yā yogamāyājani nanda-jāyayā<br />
10030481 tayā hṛta-pratyaya-sarva-vṛttiṣu<br />
10030482 dvāḥ-stheṣu paureṣv api śāyiteṣv atha<br />
10030483 dvāraś ca sarvā ḥ pihitā duratyayā<br />
10030484 bṛhat-kapāṭāyasa-kīla-śṛṅkhalaiḥ<br />
10030491 tā ḥ kṛṣṇa-vāhe vasudeva āgate<br />
10030492 svaya ṃ vyavaryanta yathā tamo raveḥ<br />
10030493 vavarṣa parjanya upāṃśu-garjitaḥ<br />
10030494 śeṣo’nvagād vāri nivārayan phaṇaiḥ<br />
10030501 maghoni varṣaty asakṛd yamānujā<br />
10030502 gambhīra-toyaugha-javormi-phenilā<br />
10030503 bhayānakāvarta-śatākulā nadī<br />
10030504 mārga ṃ dadau sindhur iva śriya ḥ pateḥ<br />
10030511 nanda-vraja ṃ śaurir upetya tatra tān<br />
10030512 gopān prasuptān upalabhya nidrayā<br />
10030513 suta ṃ yaśodā-śayane nidhāya tat-<br />
10030514 sutām upādāya punar gṛhān agāt<br />
10030521 devakyā ḥ śayane nyasya vasudevo’tha dārikām<br />
10030523 pratimucya pador loham āste pūrvavad āvṛtaḥ<br />
10030531 yaśodā nanda-patnī ca jāta ṃ param abudhyata<br />
10030533 na tal-liṅga ṃ pariśrāntā nidrayāpagata-smṛtiḥ<br />
1004001 śrī-śuka uvāca<br />
10040011 bahir-antaḥ-pura-dvāra ḥ sarvā ḥ pūrvavad āvṛtāḥ<br />
10040013 tato bāla-dhvani ṃ śrutvā gṛha-pālā ḥ samutthitāḥ<br />
10040021 te tu tūrṇam upavrajya devakyā garbha-janma tat<br />
10040023 ācakhyur bhoja-rājāya yad udvigna ḥ pratīkṣate<br />
10040031 sa talpāt tūrṇam utthāya kālo’yam iti vihvalaḥ<br />
10040033 sūtī-gṛham agāt tūrṇa ṃ praskhalan mukta-mūrdhajaḥ<br />
10040041 tam āha bhrātara ṃ devī kṛpaṇā karuṇa ṃ satī<br />
10040043 snuṣeya ṃ tava kalyāṇa striya ṃ mā hantum arhasi<br />
10040051 bahavo hiṃsitā bhrāta ḥ śiśava ḥ pāvakopamāḥ<br />
10040053 tvayā daiva-nisṛṣṭena putrikaikā pradīyatām<br />
10040061 nanv aha ṃ te hy avarajā dīnā hata-sutā prabho<br />
10040063 dātum arhasi mandāyā aṅgemā ṃ caramā ṃ prajām<br />
1004007 śrī-śuka uvāca<br />
10040071 upaguhyātmajām eva ṃ rudatyā dīna-dīnavat<br />
10040073 yācitas tā ṃ vinirbhartsya hastād ācicchide khalaḥ<br />
10040081 tā ṃ gṛhītvā caraṇayor jāta-mātrā ṃ svasu ḥ sutām<br />
10040083 apothayac chilā-pṛṣṭhe svārthonmūlita-sauhṛdaḥ<br />
10040091 sā tad-dhastāt samutpatya sadyo devy ambara ṃ gatā<br />
10040093 adṛśyatānujā viṣṇo ḥ sāyudhāṣṭa-mahābhujā<br />
10040101 divya-srag-ambarālepa- ratnābharaṇa-bhūṣitā<br />
10040103 dhanuḥ-śūleṣu-carmāsi- śaṅkha-cakra-gadā-dharā<br />
10040111 siddha-cāraṇa-gandharvair apsaraḥ-kinnaroragaiḥ<br />
10040113 upāhṛtoru-balibhi ḥ stūyamānedam abravīt<br />
10040121 ki ṃ mayā hatayā manda jāta ḥ khalu tavānta-kṛt<br />
10040123 yatra kva vā pūrva-śatrur mā hiṃsī ḥ kṛpaṇān vṛthā
10040131 iti prabhāṣya ta ṃ devī māyā bhagavatī bhuvi<br />
10040133 bahu-nāma-niketeṣu bahu-nāmā babhūva ha<br />
10040141 tayābhihitam ākarṇya kaṃsa ḥ parama-vismitaḥ<br />
10040143 devakī ṃ vasudeva ṃ ca vimucya praśrito’bravīt<br />
10040151 aho bhaginy aho bhāma mayā vā ṃ bata pāpmanā<br />
10040153 puruṣāda ivāpatya ṃ bahavo hiṃsitā ḥ sutāḥ<br />
10040161 sa tv aha ṃ tyakta-kāruṇyas tyakta-jñāti-suhṛt khalaḥ<br />
10040163 kān lokān vai gamiṣyāmi brahma-heva mṛta ḥ śvasan<br />
10040171 daivam apy anṛta ṃ vakti na martyā eva kevalam<br />
10040173 yad-viśrambhād aha ṃ pāpa ḥ svasur nihatavān chiśūn<br />
10040181 mā śocata ṃ mahā-bhāgāv ātmajān sva-kṛta ṃ bhujaḥ<br />
10040183 jāntavo na sadaikatra daivādhīnās tadāsate<br />
10040191 bhuvi bhaumāni bhūtāni yathā yānty apayānti ca<br />
10040193 nāyam ātmā tathaiteṣu viparyeti yathaiva bhūḥ<br />
10040201 yathānevaṃ-vido bhedo yata ātma-viparyayaḥ<br />
10040203 deha-yoga-viyogau ca saṃsṛtir na nivartate<br />
10040211 tasmād bhadre sva-tanayān mayā vyāpāditān api<br />
10040213 mānuśoca yata ḥ sarva ḥ sva-kṛta ṃ vindate’vaśaḥ<br />
10040221 yāvad dhato’smi hantāsmī- ty ātmāna ṃ manyate’sva-dṛk<br />
10040223 tāvat tad-abhimāny ajño bādhya-bādhakatām iyāt<br />
10040231 kṣamadhva ṃ mama daurātmya ṃ sādhavo dīna-vatsalāḥ<br />
10040233 ity uktvāśru-mukha ḥ pādau śyāla ḥ svasror athāgrahīt<br />
10040241 mocayām āsa nigaḍād viśrabdha ḥ kanyakā-girā<br />
10040243 devakī ṃ vasudeva ṃ ca darśayann ātma-sauhṛdam<br />
10040251 bhrātu ḥ samanutaptasya kṣānta-roṣā ca devakī<br />
10040253 vyasṛjad vasudevaś ca prahasya tam uvāca ha<br />
10040261 evam etan mahā-bhāga yathā vadasi dehinām<br />
10040263 ajñāna-prabhavāhaṃ-dhī ḥ sva-pareti bhidā yataḥ<br />
10040271 śoka-harṣa-bhaya-dveṣa- lobha-moha-madānvitāḥ<br />
10040273 mitho ghnanta ṃ na paśyanti bhāvair bhāva ṃ pṛthag-dṛśaḥ<br />
1004028 śrī-śuka uvāca<br />
10040281 kaṃsa eva ṃ prasannābhyā ṃ viśuddha ṃ pratibhāṣitaḥ<br />
10040283 devakī-vasudevābhyām anujñāto’viśad gṛham<br />
10040291 tasyā ṃ rātryā ṃ vyatītāyā ṃ kaṃsa āhūya mantriṇaḥ<br />
10040293 tebhya ācaṣṭa tat sarva ṃ yad ukta ṃ yoga-nidrayā<br />
10040301 ākarṇya bhartur gadita ṃ tam ūcur deva-śatravaḥ<br />
10040303 devān prati kṛtāmarṣā daiteyā nāti-kovidāḥ<br />
10040311 eva ṃ cet tarhi bhojendra pura-grāma-vrajādiṣu<br />
10040313 anirdaśān nirdaśāṃś ca haniṣyāmo’dya vai śiśūn<br />
10040321 kim udyamai ḥ kariṣyanti devā ḥ samara-bhīravaḥ<br />
10040323 nityam udvigna-manaso jyā-ghoṣair dhanuṣas tava<br />
10040331 asyatas te śara-vrātair hanyamānā ḥ samantataḥ<br />
10040333 jijīviṣava utsṛjya palāyana-parā yayuḥ<br />
10040341 kecit prāñjalayo dīnā nyasta-śastrā divaukasaḥ<br />
10040343 mukta-kaccha-śikhā ḥ kecid bhītā ḥ sma iti vādinaḥ<br />
10040351 na tva ṃ vismṛta-śastrāstrān virathān bhaya-saṃvṛtān<br />
10040353 haṃsy anyāsakta-vimukhān bhagna-cāpān ayudhyataḥ<br />
10040361 ki ṃ kṣema-śūrair vibudhair asaṃyuga-vikatthanaiḥ<br />
10040363 raho-juṣā ki ṃ hariṇā śambhunā vā vanaukasā<br />
10040365 kim indreṇālpa-vīryeṇa brahmaṇā vā tapasyatā<br />
10040371 tathāpi devā ḥ sāpatnyān nopekṣyā iti manmahe<br />
10040373 tatas tan-mūla-khanane niyuṅkṣvāsmān anuvratān<br />
10040381 yathāmayo’ ṅge samupekṣito nṛbhir<br />
10040382 na śakyate rūḍha-padaś cikitsitum<br />
10040383 yathendriya-grāma upekṣitas tathā<br />
10040384 ripur mahān baddha-balo na cālyate<br />
10040391 mūla ṃ hi viṣṇur devānā ṃ yatra dharma ḥ sanātanaḥ<br />
10040393 tasya ca brahma-go-viprās tapo yajñā ḥ sa-dakṣiṇāḥ<br />
10040401 tasmāt sarvātmanā rājan brāhmaṇān brahma-vādinaḥ<br />
10040403 tapasvino yajña-śīlān gāś ca hanmo havir-dughāḥ<br />
10040411 viprā gāvaś ca vedāś ca tapa ḥ satya ṃ dama ḥ śamaḥ<br />
10040413 śraddhā dayā titikṣā ca kratavaś ca hares tanūḥ<br />
10040421 sa hi sarva-surādhyakṣo hy asura-dvi ḍ guhā-śayaḥ<br />
10040423 tan-mūlā devatā ḥ sarvā ḥ seśvarā ḥ sa-catur-mukhāḥ
10040423 aya ṃ vai tad-vadhopāyo yad ṛṣīṇā ṃ vihiṃsanam<br />
1004043 śrī-śuka uvāca<br />
10040431 eva ṃ durmantribhi ḥ kaṃsa ḥ saha sammantrya durmatiḥ<br />
10040433 brahma-hiṃsā ṃ hita ṃ mene kāla-pāśāvṛto’suraḥ<br />
10040441 sandiśya sādhu-lokasya kadane kadana-priyān<br />
10040443 kāma-rūpa-dharān dikṣu dānavān gṛham āviśat<br />
10040451 te vai rajaḥ-prakṛtayas tamasā mūḍha-cetasaḥ<br />
10040453 satā ṃ vidveṣam ācerur ārād āgata-mṛtyavaḥ<br />
10040461 āyu ḥ śriya ṃ yaśo dharma ṃ lokān āśiṣa eva ca<br />
10040463 hanti śreyāṃsi sarvāṇi puṃso mahad-atikramaḥ<br />
1005001 śrī-śuka uvāca<br />
10050011 nandas tv ātmaja utpanne jātāhlādo mahā-manāḥ<br />
10050013 āhūya viprān veda-jñān snāta ḥ śucir alaṅkṛtaḥ<br />
10050021 vācayitvā svastyayana ṃ jāta-karmātmajasya vai<br />
10050023 kārayām āsa vidhivat pitṛ-devārcana ṃ tathā<br />
10050031 dhenūnā ṃ niyute prādād viprebhya ḥ samalaṅkṛte<br />
10050033 tilādrīn sapta ratnaugha- śātakaumbhāmbarāvṛtān<br />
10050041 kālena snāna-śaucābhyā ṃ saṃskārais tapasejyayā<br />
10050043 śudhyanti dānai ḥ santuṣṭyā dravyāṇy ātmātma-vidyayā<br />
10050051 saumaṅgalya-giro viprā ḥ sūta-māgadha-vandinaḥ<br />
10050053 gāyakāś ca jagur nedur bheryo dundubhayo muhuḥ<br />
10050061 vraja ḥ sammṛṣṭa-saṃsikta- dvārājira-gṛhāntaraḥ<br />
10050063 citra-dhvaja-patākā-srak- caila-pallava-toraṇaiḥ<br />
10050071 gāvo vṛṣā vatsatarā haridrā-taila-rūṣitāḥ<br />
10050073 vicitra-dhātu-barhasrag- vastra-kāñcana-mālinaḥ<br />
10050081 mahārha-vastrābharaṇa- kañcukoṣṇīṣa-bhūṣitāḥ<br />
10050083 gopā ḥ samāyayū rājan nānopāyana-pāṇayaḥ<br />
10050091 gopyaś cākarṇya muditā yaśodāyā ḥ sutodbhavam<br />
10050093 ātmāna ṃ bhūṣayā ṃ cakrur vastrākalpāñjanādibhiḥ<br />
10050101 nava-kuṅkuma-kiñjalka- mukha-paṅkaja-bhūtayaḥ<br />
10050103 balibhis tvarita ṃ jagmu ḥ pṛthu-śroṇyaś calat-kucāḥ<br />
10050111 gopya ḥ sumṛṣṭa-maṇi-kuṇḍala-niṣka-kaṇṭhyaś<br />
10050112 citrāmbarā ḥ pathi śikhā-cyuta-mālya-varṣāḥ<br />
10050113 nandālaya ṃ sa-valayā vrajatīr virejur<br />
10050114 vyālola-kuṇḍala-payodhara-hāra-śobhāḥ<br />
10050121 tā āśiṣa ḥ prayuñjānāś cira ṃ pāhīti bālake<br />
10050123 haridrā-cūrṇa-tailādbhi ḥ siñcantyo’janam ujjaguḥ<br />
10050131 avādyanta vicitrāṇi vāditrāṇi mahotsave<br />
10050133 kṛṣṇe viśveśvare’nante nandasya vrajam āgate<br />
10050141 gopā ḥ paraspara ṃ hṛṣṭā dadhi-kṣīra-ghṛtāmbubhiḥ<br />
10050143 āsiñcanto vilimpanto navanītaiś ca cikṣipuḥ<br />
10050151 nando mahā-manās tebhyo vāso’laṅkāra-go-dhanam<br />
10050153 sūta-māgadha-vandibhyo ye’nye vidyopajīvinaḥ<br />
10050161 tais tai ḥ kāmair adīnātmā yathocitam apūjayat<br />
10050163 viṣṇor ārādhanārthāya sva-putrasyodayāya ca<br />
10050171 rohiṇī ca mahā-bhāgā nanda-gopābhinanditā<br />
10050173 vyacarad divya-vāsa-srak- kaṇṭhābharaṇa-bhūṣitā<br />
10050181 tata ārabhya nandasya vraja ḥ sarva-samṛddhimān<br />
10050183 harer nivāsātma-guṇai ramākrīḍam abhūn nṛpa<br />
10050191 gopān gokula-rakṣāyā ṃ nirūpya mathurā ṃ gataḥ<br />
10050193 nanda ḥ kaṃsasya vārṣikya ṃ kara ṃ dātu ṃ kurūdvaha<br />
10050201 vasudeva upaśrutya bhrātara ṃ nandam āgatam<br />
10050203 jñātvā datta-kara ṃ rājñe yayau tad-avamocanam<br />
10050211 ta ṃ dṛṣṭvā sahasotthāya deha ḥ prāṇam ivāgatam<br />
10050213 prīta ḥ priyatama ṃ dorbhyā ṃ sasvaje prema-vihvalaḥ<br />
10050221 pūjita ḥ sukham āsīna ḥ pṛṣṭvānāmayam ādṛtaḥ<br />
10050223 prasakta-dhī ḥ svātmajayor idam āha viśāmpate<br />
10050231 diṣṭyā bhrāta ḥ pravayasa idānīm aprajasya te<br />
10050233 prajāśāyā nivṛttasya prajā yat samapadyata<br />
10050241 diṣṭyā saṃsāra-cakre’smin vartamāna ḥ punar-bhavaḥ<br />
10050243 upalabdho bhavān adya durlabha ṃ priya-darśanam<br />
10050251 naikatra priya-saṃvāsa ḥ suhṛdā ṃ citra-karmaṇām<br />
10050253 oghena vyūhyamānānā ṃ plavānā ṃ srotaso yathā<br />
10050261 kaccit paśavya ṃ niruja ṃ bhūry-ambu-tṛṇa-vīrudham
10050263 bṛhad vana ṃ tad adhunā yatrāsse tva ṃ suhṛd-vṛtaḥ<br />
10050271 bhrātar mama suta ḥ kaccin mātrā saha bhavad-vraje<br />
10050273 tāta ṃ bhavanta ṃ manvāno bhavadbhyām upalālitaḥ<br />
10050281 puṃsas tri-vargo vihita ḥ suhṛdo hy anubhāvitaḥ<br />
10050283 na teṣu kliśyamāneṣu tri-vargo’rthāya kalpate<br />
1005029 śrī-nanda uvāca<br />
10050291 aho te devakī-putrā ḥ kaṃsena bahavo hatāḥ<br />
10050293 ekāvaśiṣṭāvarajā kanyā sāpi diva ṃ gatā<br />
10050301 nūna ṃ hy adṛṣṭa-niṣṭho’yam adṛṣṭa-paramo janaḥ<br />
10050303 adṛṣṭam ātmanas tattva ṃ yo veda na sa muhyati<br />
1005031 śrī-vasudeva uvāca<br />
10050311 karo vai vārṣiko datto rājñe dṛṣṭā vaya ṃ ca vaḥ<br />
10050313 neha stheya ṃ bahu-titha ṃ santy utpātāś ca gokule<br />
1005032 śrī-śuka uvāca<br />
10050321 iti nandādayo gopā ḥ proktās te śauriṇā yayuḥ<br />
10050323 anobhir anaḍud-yuktais tam anujñāpya gokulam<br />
1006001 śrī-śuka uvāca<br />
10060011 nanda ḥ pathi vaca ḥ śaurer na mṛṣeti vicintayan<br />
10060013 hari ṃ jagāma śaraṇam utpātāgama-śaṅkitaḥ<br />
10060021 kaṃsena prahitā ghorā pūtanā bāla-ghātinī<br />
10060023 śiśūṃś cacāra nighnantī pura-grāma-vrajādiṣu<br />
10060031 na yatra śravaṇādīni rakṣo-ghnāni sva-karmasu<br />
10060033 kurvanti sātvatā ṃ bhartur yātudhānyaś ca tatra hi<br />
10060041 sā khe-cary ekadotpatya pūtanā nanda-gokulam<br />
10060043 yoṣitvā māyayātmāna ṃ prāviśat kāma-cāriṇī<br />
10060051 tā ṃ keśa-bandha-vyatiṣakta-mallikāṃ<br />
10060052 bṛhan-nitamba-stana-kṛcchra-madhyamām<br />
10060053 suvāsasa ṃ kalpita-karṇa-bhūṣaṇa-<br />
10060054 tviṣollasat-kuntala-maṇḍitānanām<br />
10060061 valgu-smitāpāṅga-visarga-vīkṣitair<br />
10060062 mano harantī ṃ vanitā ṃ vrajaukasām<br />
10060063 amaṃsatāmbhoja-kareṇa rūpiṇīṃ<br />
10060064 gopya ḥ śriya ṃ draṣṭum ivāgatā ṃ patim<br />
10060071 bāla-grahas tatra vicinvatī śiśūn<br />
10060072 yadṛcchayā nanda-gṛhe’sad-antakam<br />
10060073 bāla ṃ praticchanna-nijoru-tejasaṃ<br />
10060074 dadarśa talpe’gnim ivāhita ṃ bhasi<br />
10060081 vibudhya tā ṃ bālaka-mārikā-grahaṃ<br />
10060082 carācarātmā sa nimīlitekṣaṇaḥ<br />
10060083 anantam āropayad aṅkam antakaṃ<br />
10060084 yathoraga ṃ suptam abuddhi-rajju-dhīḥ<br />
10060091 tā ṃ tīkṣṇa-cittām ativāma-ceṣṭitāṃ<br />
10060092 vīkṣyāntarā koṣa-paricchadāsivat<br />
10060093 vara-striya ṃ tat-prabhayā ca dharṣite<br />
10060094 nirīkṣyamāṇe jananī hy atiṣṭhatām<br />
10060101 tasmin stana ṃ durjara-vīryam ulbaṇaṃ<br />
10060102 ghorāṅkam ādāya śiśor dadāv atha<br />
10060103 gāḍha ṃ karābhyā ṃ bhagavān prapīḍya tat-<br />
10060104 prāṇai ḥ sama ṃ roṣa-samanvito’pibat<br />
10060111 sā muñca muñcālam iti prabhāṣiṇī<br />
10060112 niṣpīḍyamānākhila-jīva-marmaṇi<br />
10060113 vivṛtya netre caraṇau bhujau muhuḥ<br />
10060114 prasvinna-gātrā kṣipatī ruroda ha<br />
10060121 tasyā ḥ svanenātigabhīra-raṃhasā<br />
10060122 sādrir mahī dyauś ca cacāla sa-grahā<br />
10060123 rasā diśaś ca pratinedire janāḥ<br />
10060124 petu ḥ kṣitau vajra-nipāta-śaṅkayā<br />
10060131 niśā-carīttha ṃ vyathita-stanā vyasur<br />
10060132 vyādāya keśāṃś caraṇau bhujāv api<br />
10060133 prasārya goṣṭhe nija-rūpam āsthitā<br />
10060134 vajrāhato vṛtra ivāpatan nṛpa<br />
10060141 patamāno’pi tad-dehas tri-gavyūty-antara-drumān<br />
10060143 cūrṇayām āsa rājendra mahad āsīt tad adbhutam<br />
10060151 īṣā-mātrogra-daṃṣṭrāsya ṃ giri-kandara-nāsikam
10060153 gaṇḍa-śaila-stana ṃ raudra ṃ prakīrṇāruṇa-mūrdhajam<br />
10060161 andha-kūpa-gabhīrākṣa ṃ pulināroha-bhīṣaṇam<br />
10060163 baddha-setu-bhujorv-aṅghri śūnya-toya-hradodaram<br />
10060171 santatrasu ḥ sma tad vīkṣya gopā gopya ḥ kalevaram<br />
10060173 pūrva ṃ tu tan-niḥsvanita- bhinna-hṛt-karṇa-mastakāḥ<br />
10060181 bāla ṃ ca tasyā urasi krīḍantam akutobhayam<br />
10060183 gopyas tūrṇa ṃ samabhyetya jagṛhur jāta-sambhramāḥ<br />
10060191 yaśodā-rohiṇībhyā ṃ tā ḥ sama ṃ bālasya sarvataḥ<br />
10060193 rakṣā ṃ vidadhire samyag go-puccha-bhramaṇādibhiḥ<br />
10060201 go-mūtreṇa snāpayitvā punar go-rajasārbhakam<br />
10060203 rakṣā ṃ cakruś ca śakṛtā dvādaśāṅgeṣu nāmabhiḥ<br />
10060211 gopya ḥ saṃspṛṣṭa-salilā aṅgeṣu karayo ḥ pṛthak<br />
10060213 nyasyātmany atha bālasya bīja-nyāsam akurvata<br />
10060221 avyād ajo’ ṅghri maṇimāṃs tava jānv athorū<br />
10060222 yajño’cyuta ḥ kaṭi-taṭa ṃ jaṭhara ṃ hayāsyaḥ<br />
10060223 hṛt keśavas tvad-ura īśa inas tu kaṇṭhaṃ<br />
10060224 viṣṇur bhuja ṃ mukham urukrama īśvara ḥ kam<br />
10060231 cakry agrata ḥ saha-gado harir astu paścāt<br />
10060232 tvat-pārśvayor dhanur-asī madhu-hājanaś ca<br />
10060233 koṇeṣu śaṅkha urugāya upary upendras<br />
10060234 tārkṣya ḥ kṣitau haladhara ḥ puruṣa ḥ samantāt<br />
10060241 indriyāṇi hṛṣīkeśa ḥ prāṇān nārāyaṇo’vatu<br />
10060243 śvetadvīpa-patiś citta ṃ mano yogeśvaro’vatu<br />
10060251 pṛśnigarbhas tu te buddhim ātmāna ṃ bhagavān paraḥ<br />
10060253 krīḍanta ṃ pātu govinda ḥ śayāna ṃ pātu mādhavaḥ<br />
10060261 vrajantam avyād vaikuṇṭha āsīna ṃ tvā ṃ śriya ḥ patiḥ<br />
10060263 bhuñjāna ṃ yajñabhuk pātu sarva-graha-bhayaṅkaraḥ<br />
10060271 ḍākinyo yātudhānyaś ca kuṣmāṇḍā ye’rbhaka-grahāḥ<br />
10060273 bhūta-preta-piśācāś ca yakṣa-rakṣo-vināyakāḥ<br />
10060281 koṭarā revatī jyeṣṭhā pūtanā mātṛkādayaḥ<br />
10060283 unmādā ye hy apasmārā deha-prāṇendriya-druhaḥ<br />
10060291 svapna-dṛṣṭā mahotpātā vṛddhā bāla-grahāś ca ye<br />
10060293 sarve naśyantu te viṣṇor nāma-grahaṇa-bhīravaḥ<br />
1006030 śrī-śuka uvāca<br />
10060301 iti praṇaya-baddhābhir gopībhi ḥ kṛta-rakṣaṇam<br />
10060303 pāyayitvā stana ṃ mātā sannyaveśayad ātmajam<br />
10060311 tāvan nandādayo gopā mathurāyā vraja ṃ gatāḥ<br />
10060313 vilokya pūtanā-deha ṃ babhūvur ativismitāḥ<br />
10060321 nūna ṃ batarṣi ḥ sañjāto yogeśo vā samāsa saḥ<br />
10060323 sa eva dṛṣṭo hy utpāto yad āhānakadundubhiḥ<br />
10060331 kalevara ṃ paraśubhiś chittvā tat te vrajaukasaḥ<br />
10060333 dūre kṣiptvāvayavaśo nyadahan kāṣṭha-veṣṭitam<br />
10060341 dahyamānasya dehasya dhūmaś cāguru-saurabhaḥ<br />
10060343 utthita ḥ kṛṣṇa-nirbhukta- sapady āhata-pāpmanaḥ<br />
10060351 pūtanā loka-bāla-ghnī rākṣasī rudhirāśanā<br />
10060353 jighāṃsayāpi haraye stana ṃ dattvāpa sad-gatim<br />
10060361 ki ṃ puna ḥ śraddhayā bhaktyā kṛṣṇāya paramātmane<br />
10060363 yacchan priyatama ṃ ki ṃ nu raktās tan-mātaro yathā<br />
10060371 padbhyā ṃ bhakta-hṛdi-sthābhyā ṃ vandyābhyā ṃ loka-vanditaiḥ<br />
10060373 aṅga ṃ yasyā ḥ samākramya bhagavān api tat-stanam<br />
10060381 yātudhāny api sā svargam avāpa jananī-gatim<br />
10060383 kṛṣṇa-bhukta-stana-kṣīrā ḥ kim u gāvo’numātaraḥ<br />
10060391 payāṃsi yāsām apibat putra-sneha-snutāny alam<br />
10060393 bhagavān devakī-putra ḥ kaivalyādy-akhila-pradaḥ<br />
10060401 tāsām avirata ṃ kṛṣṇe kurvatīnā ṃ sutekṣaṇam<br />
10060403 na puna ḥ kalpate rājan saṃsāro’jñāna-sambhavaḥ<br />
10060411 kaṭa-dhūmasya saurabhyam avaghrāya vrajaukasaḥ<br />
10060413 kim ida ṃ kuta eveti vadanto vrajam āyayuḥ<br />
10060421 te tatra varṇita ṃ gopai ḥ pūtanāgamanādikam<br />
10060423 śrutvā tan-nidhana ṃ svasti śiśoś cāsan suvismitāḥ<br />
10060431 nanda ḥ sva-putram ādāya pretyāgatam udāra-dhīḥ<br />
10060433 mūrdhny upāghrāya paramā ṃ muda ṃ lebhe kurūdvaha<br />
10060441 ya etat pūtanā-mokṣa ṃ kṛṣṇasyārbhakam adbhutam<br />
10060443 śṛṇuyāc<br />
chraddhayā martyo govinde labhate ratim
1007001 śrī-rājovāca<br />
10070011 yena yenāvatāreṇa bhagavān harir īśvaraḥ<br />
10070013 karoti karṇa-ramyāṇi mano-jñāni ca na ḥ prabho<br />
10070021 yac-chṛṇvato’paity aratir vitṛṣṇā<br />
10070022 sattva ṃ ca śuddhyaty acireṇa puṃsaḥ<br />
10070023 bhaktir harau tat-puruṣe ca sakhyaṃ<br />
10070024 tad eva hāra ṃ vada manyase cet<br />
10070031 athānyad api kṛṣṇasya tokācaritam adbhutam<br />
10070033 mānuṣa ṃ lokam āsādya taj-jātim anurundhataḥ<br />
1007004 śrī-śuka uvāca<br />
10070041 kadācid autthānika-kautukāplave<br />
10070042 janmarkṣa-yoge samaveta-yoṣitām<br />
10070043 vāditra-gīta-dvija-mantra-vācakaiś<br />
10070044 cakāra sūnor abhiṣecana ṃ satī<br />
10070051 nandasya patnī kṛta-majjanādikaṃ<br />
10070052 viprai ḥ kṛta-svastyayana ṃ supūjitaiḥ<br />
10070053 annādya-vāsaḥ-srag-abhīṣṭa-dhenubhiḥ<br />
10070054 sañjāta-nidrākṣam aśīśayac chanaiḥ<br />
10070061 autthānikautsukya-manā manasvinī<br />
10070062 samāgatān pūjayatī vrajaukasaḥ<br />
10070063 naivāśṛṇod vai rudita ṃ sutasya sā<br />
10070064 rudan stanārthī caraṇāv udakṣipat<br />
10070071 adhaḥ-śayānasya śiśor ano’lpaka-<br />
10070072 pravāla-mṛdv-aṅghri-hata ṃ vyavartata<br />
10070073 vidhvasta-nānā-rasa-kupya-bhājanaṃ<br />
10070074 vyatyasta-cakrākṣa-vibhinna-kūbaram<br />
10070081 dṛṣṭvā yaśodā-pramukhā vraja-striya<br />
10070082 autthānike karmaṇi yā ḥ samāgatāḥ<br />
10070083 nandādayaś cādbhuta-darśanākulāḥ<br />
10070084 katha ṃ svaya ṃ vai śakaṭa ṃ viparyagāt<br />
10070091 ūcur avyavasita-matīn gopān gopīś ca bālakāḥ<br />
10070093 rudatānena pādena kṣiptam etan na saṃśayaḥ<br />
10070101 na te śraddadhire gopā bāla-bhāṣitam ity uta<br />
10070103 aprameya ṃ bala ṃ tasya bālakasya na te viduḥ<br />
10070111 rudanta ṃ sutam ādāya yaśodā graha-śaṅkitā<br />
10070113 kṛta-svastyayana ṃ viprai ḥ sūktai ḥ stanam apāyayat<br />
10070121 pūrvavat sthāpita ṃ gopair balibhi ḥ sa-paricchadam<br />
10070123 viprā hutvārcayā ṃ cakrur dadhy-akṣata-kuśāmbubhiḥ<br />
10070131 ye’sūyānṛta-dambherṣā- hiṃsā-māna-vivarjitāḥ<br />
10070133 na teṣā ṃ satya-śīlānām āśiṣo viphalā ḥ kṛtāḥ<br />
10070141 iti bālakam ādāya sāmarg-yajur-upākṛtaiḥ<br />
10070143 jalai ḥ pavitrauṣadhibhir abhiṣicya dvijottamaiḥ<br />
10070151 vācayitvā svastyayana ṃ nanda-gopa ḥ samāhitaḥ<br />
10070153 hutvā cāgni ṃ dvijātibhya ḥ prādād anna ṃ mahā-guṇam<br />
10070161 gāva ḥ sarva-guṇopetā vāsaḥ-srag-rukma-mālinīḥ<br />
10070163 ātmajābhyudayārthāya prādāt te cānvayuñjata<br />
10070171 viprā mantra-vido yuktās tair yā ḥ proktās tathāśiṣaḥ<br />
10070173 tā niṣphalā bhaviṣyanti na kadācid api sphuṭam<br />
10070181 ekadāroham ārūḍha ṃ lālayantī suta ṃ satī<br />
10070183 garimāṇa ṃ śiśor voḍhu ṃ na sehe giri-kūṭavat<br />
10070191 bhūmau nidhāya ta ṃ gopī vismitā bhāra-pīḍitā<br />
10070193 mahā-puruṣam ādadhyau jagatām āsa karmasu<br />
10070201 daityo nāmnā tṛṇāvarta ḥ kaṃsa-bhṛtya ḥ praṇoditaḥ<br />
10070203 cakravāta-svarūpeṇa jahārāsīnam arbhakam<br />
10070211 gokula ṃ sarvam āvṛṇvan muṣṇaṃś cakṣūṃṣi reṇubhiḥ<br />
10070213 īrayan sumahā-ghora- śabdena pradiśo diśaḥ<br />
10070221 muhūrtam abhavad goṣṭha ṃ rajasā tamasāvṛtam<br />
10070223 suta ṃ yaśodā nāpaśyat tasmin nyastavatī yataḥ<br />
10070231 nāpaśyat kaścanātmāna ṃ para ṃ cāpi vimohitaḥ<br />
10070233 tṛṇāvarta-nisṛṣṭābhi ḥ śarkarābhir upadrutaḥ<br />
10070241 iti khara-pavana-cakra-pāṃśu-varṣe<br />
10070242 suta-padavīm abalāvilakṣya mātā<br />
10070243 atikaruṇam anusmaranty aśocad<br />
10070244 bhuvi patitā mṛta-vatsakā yathā gauḥ
10070251 ruditam anuniśamya tatra gopyo<br />
10070252 bhṛśam anutapta-dhiyo’śru-pūrṇa-mukhyaḥ<br />
10070253 rurudur anupalabhya nanda-sūnuṃ<br />
10070254 pavana upārata-pāṃśu-varṣa-vege<br />
10070261 tṛṇāvarta ḥ śānta-rayo vātyā-rūpa-dharo haran<br />
10070263 kṛṣṇa ṃ nabho-gato gantu ṃ nāśaknod bhūri-bhāra-bhṛt<br />
10070271 tam aśmāna ṃ manyamāna ātmano guru-mattayā<br />
10070273 gale gṛhīta utsraṣṭu ṃ nāśaknod adbhutārbhakam<br />
10070281 gala-grahaṇa-niśceṣṭo daityo nirgata-locanaḥ<br />
10070283 avyakta-rāvo nyapatat saha-bālo vyasur vraje<br />
10070291 tam antarikṣāt patita ṃ śilāyāṃ<br />
10070292 viśīrṇa-sarvāvayava ṃ karālam<br />
10070293 pura ṃ yathā rudra-śareṇa viddhaṃ<br />
10070294 striyo rudatyo dadṛśu ḥ sametāḥ<br />
10070301 prādāya mātre pratihṛtya vismitāḥ<br />
10070302 kṛṣṇa ṃ ca tasyorasi lambamānam<br />
10070303 ta ṃ svastimanta ṃ puruṣāda-nītaṃ<br />
10070304 vihāyasā mṛtyu-mukhāt pramuktam<br />
10070305 gopyaś ca gopā ḥ kila nanda-mukhyā<br />
10070306 labdhvā puna ḥ prāpur atīva modam<br />
10070311 aho batāty-adbhutam eṣa rakṣasā<br />
10070312 bālo nivṛtti ṃ gamito’bhyagāt punaḥ<br />
10070313 hiṃsra ḥ sva-pāpena vihiṃsita ḥ khalaḥ<br />
10070314 sādhu ḥ samatvena bhayād vimucyate<br />
10070321 ki ṃ nas tapaś cīrṇam adhokṣajārcanaṃ<br />
10070322 pūrteṣṭa-dattam uta bhūta-sauhṛdam<br />
10070323 yat sampareta ḥ punar eva bālako<br />
10070324 diṣṭyā sva-bandhūn praṇayann upasthitaḥ<br />
10070331 dṛṣṭvādbhutāni bahuśo nanda-gopo bṛhadvane<br />
10070333 vasudeva-vaco bhūyo mānayām āsa vismitaḥ<br />
10070341 ekadārbhakam ādāya svāṅkam āropya bhāminī<br />
10070343 prasnuta ṃ pāyayām āsa stana ṃ sneha-pariplutā<br />
10070351 pīta-prāyasya jananī sutasya rucira-smitam<br />
10070353 mukha ṃ lālayatī rājan jṛmbhato dadṛśe idam<br />
10070361 kha ṃ rodasī jyotir-anīkam āśāḥ<br />
10070362 sūryendu-vahni-śvasanāmbudhīṃś ca<br />
10070363 dvīpān nagāṃs tad-duhitṝr vanāni<br />
10070364 bhūtāni yāni sthira-jaṅgamāni<br />
10070373 sā vīkṣya viśva ṃ sahasā rājan sañjāta-vepathuḥ<br />
10070381 sammīlya mṛgaśāvākṣī netre āsīt suvismitā<br />
1008001 śrī-śuka uvāca<br />
10080011 garga ḥ purohito rājan yadūnā ṃ sumahā-tapāḥ<br />
10080013 vraja ṃ jagāma nandasya vasudeva-pracoditaḥ<br />
10080021 ta ṃ dṛṣṭvā parama-prīta ḥ pratyutthāya kṛtāñjaliḥ<br />
10080023 ānarcādhokṣaja-dhiyā praṇipāta-puraḥsaram<br />
10080031 sūpaviṣṭa ṃ kṛtātithya ṃ girā sūnṛtayā munim<br />
10080033 nandayitvābravīd brahman pūrṇasya karavāma kim<br />
10080041 mahad-vicalana ṃ nṝṇā ṃ gṛhiṇā ṃ dīna-cetasām<br />
10080043 niḥśreyasāya bhagavan kalpate nānyathā kvacit<br />
10080051 jyotiṣām ayana ṃ sākṣād yat taj jñānam atīndriyam<br />
10080053 praṇīta ṃ bhavatā yena pumān veda parāvaram<br />
10080061 tva ṃ hi brahma-vidā ṃ śreṣṭha ḥ saṃskārān kartum arhasi<br />
10080063 bālayor anayor n– ṇā ṃ janmanā brāhmaṇo guruḥ<br />
1008007 śrī-garga uvāca<br />
10080071 yadūnām aham ācārya ḥ khyātaś ca bhuvi sarvadā<br />
10080073 suta ṃ mayā saṃskṛta ṃ te manyate devakī-sutam<br />
10080081 kaṃsa ḥ pāpa-mati ḥ sakhya ṃ tava cānakadundubheḥ<br />
10080083 devakyā aṣṭamo garbho na strī bhavitum arhati<br />
10080091 iti sañcintayan chrutvā devakyā dārikā-vacaḥ<br />
10080093 api hantā gatāśaṅkas tarhi tan no’nayo bhavet<br />
1008010 śrī-nanda uvāca<br />
10080101 alakṣito’smin rahasi māmakair api go-vraje<br />
10080103 kuru dvijāti-saṃskāra ṃ svasti-vācana-pūrvakam<br />
1008011 śrī-śuka uvāca
10080111 eva ṃ samprārthito vipra ḥ sva-cikīrṣitam eva tat<br />
10080113 cakāra nāma-karaṇa ṃ gūḍho rahasi bālayoḥ<br />
1008012 śrī-garga uvāca<br />
10080121 aya ṃ hi rohiṇī-putro ramayan suhṛdo guṇaiḥ<br />
10080123 ākhyāsyate rāma iti balādhikyād bala ṃ viduḥ<br />
10080125 yadūnām apṛthag-bhāvāt saṅkarṣaṇam uśanty api<br />
10080131 āsan varṇās trayo hy asya gṛhṇato’nuyuga ṃ tanūḥ<br />
10080133 śuklo raktas tathā pīta idānī ṃ kṛṣṇatā ṃ gataḥ<br />
10080141 prāg aya ṃ vasudevasya kvacij jātas tavātmajaḥ<br />
10080143 vāsudeva iti śrīmān abhijñā ḥ sampracakṣate<br />
10080151 bahūni santi nāmāni rūpāṇi ca sutasya te<br />
10080153 guṇa-karmānurūpāṇi tāny aha ṃ veda no janāḥ<br />
10080161 eṣa va ḥ śreya ādhāsyad gopa-gokula-nandanaḥ<br />
10080163 anena sarva-durgāṇi yūyam añjas tariṣyatha<br />
10080171 purānena vraja-pate sādhavo dasyu-pīḍitāḥ<br />
10080173 arājake rakṣyamāṇā jigyur dasyūn samedhitāḥ<br />
10080181 ya etasmin mahā-bhāgā ḥ prīti ṃ kurvanti mānavāḥ<br />
10080183 nārayo’bhibhavanty etān viṣṇu-pakṣān ivāsurāḥ<br />
10080191 tasmān nandātmajo’ya ṃ te nārāyaṇa-samo guṇaiḥ<br />
10080193 śriyā kīrtyānubhāvena gopāyasva samāhitaḥ<br />
1008020 śrī-śuka uvāca<br />
10080201 ity ātmāna ṃ samādiśya garge ca sva-gṛha ṃ gate<br />
10080203 nanda ḥ pramudito mene ātmāna ṃ pūrṇam āśiṣām<br />
10080211 kālena vrajatālpena gokule rāma-keśavau<br />
10080213 jānubhyā ṃ saha pāṇibhyā ṃ riṅgamāṇau vijahratuḥ<br />
10080221 tāv aṅghri-yugmam anukṛṣya sarīsṛpantau<br />
10080222 ghoṣa-praghoṣa-rucira ṃ vraja-kardameṣu<br />
10080223 tan-nāda-hṛṣṭa-manasāv anusṛtya lokaṃ<br />
10080224 mugdha-prabhītavad upeyatur anti mātroḥ<br />
10080231 tan-mātarau nija-sutau ghṛṇayā snuvantyau<br />
10080232 paṅkāṅga-rāga-rucirāv upagṛhya dorbhyām<br />
10080233 dattvā stana ṃ prapibato ḥ sma mukha ṃ nirīkṣya<br />
10080234 mugdha-smitālpa-daśana ṃ yayatu ḥ pramodam<br />
10080241 yarhy aṅganā-darśanīya-kumāra-līlāv<br />
10080242 antar-vraje tad abalā ḥ pragṛhīta-pucchaiḥ<br />
10080243 vatsair itas tata ubhāv anukṛṣyamāṇau<br />
10080244 prekṣantya ujjhita-gṛhā jahṛṣur hasantyaḥ<br />
10080251 śṛṅgy-agni-daṃṣṭry-asi-jala-dvija-kaṇṭakebhyaḥ<br />
10080252 krīḍā-parāv aticalau sva-sutau niṣeddhum<br />
10080253 gṛhyāṇi kartum api yatra na taj-jananyau<br />
10080254 śekāta āpatur ala ṃ manaso’navasthām<br />
10080261 kālenālpena rājarṣe rāma ḥ kṛṣṇaś ca gokule<br />
10080263 aghṛṣṭa-jānubhi ḥ padbhir vicakramatur añjasā<br />
10080271 tatas tu bhagavān kṛṣṇo vayasyair vraja-bālakaiḥ<br />
10080273 saha-rāmo vraja-strīṇā ṃ cikrīḍe janayan mudam<br />
10080281 kṛṣṇasya gopyo rucira ṃ vīkṣya kaumāra-cāpalam<br />
10080283 śṛṇvantyā ḥ kila tan-mātur iti hocu ḥ samāgatāḥ<br />
10080291 vatsān muñcan kvacid asamaye krośa-sañjāta-hāsaḥ<br />
10080292 steya ṃ svādv atty atha dadhi-paya ḥ kalpitai ḥ steya-yogaiḥ<br />
10080293 markān bhokṣyan vibhajati sa cen nātti bhāṇḍa ṃ bhinnatti<br />
10080294 dravyālābhe sagṛha-kupito yāty upakrośya tokān<br />
10080301 hastāgrāhye racayati vidhi ṃ pīṭhakolūkhalādyaiś<br />
10080302 chidra ṃ hy antar-nihita-vayuna ḥ śikya-bhāṇḍeṣu tad-vit<br />
10080303 dhvāntāgāre dhṛta-maṇi-gaṇa ṃ svāṅgam artha-pradīpaṃ<br />
10080304 kāle gopyo yarhi gṛha-kṛtyeṣu suvyagra-cittāḥ<br />
10080311 eva ṃ dhārṣṭyāny uśati kurute mehanādīni vāstau<br />
10080312 steyopāyair viracita-kṛti ḥ supratīko yathāste<br />
10080313 ittha ṃ strībhi ḥ sa-bhaya-nayana-śrī-mukhālokinībhir<br />
10080314 vyākhyātārthā prahasita-mukhī na hy upālabdhum aicchat<br />
10080321 ekadā krīḍamānās te rāmādyā gopa-dārakāḥ<br />
10080323 kṛṣṇo mṛda ṃ bhakṣitavān iti mātre nyavedayan<br />
10080331 sā gṛhītvā kare kṛṣṇam upālabhya hitaiṣiṇī<br />
10080333 yaśodā bhaya-sambhrānta- prekṣaṇākṣam abhāṣata<br />
10080341 kasmān mṛdam adāntātman bhavān bhakṣitavān rahaḥ
10080343 vadanti tāvakā hy ete kumārās te’grajo’py ayam<br />
10080351 nāha ṃ bhakṣitavān amba sarve mithyābhiśaṃsinaḥ<br />
10080353 yadi satya-giras tarhi samakṣa ṃ paśya me mukham<br />
10080361 yady eva ṃ tarhi vyādehī- ty ukta ḥ sa bhagavān hariḥ<br />
10080363 vyādattāvyāhataiśvarya ḥ krīḍā-manuja-bālakaḥ<br />
10080371 sā tatra dadṛśe viśva ṃ jagat sthāsnu ca kha ṃ diśaḥ<br />
10080373 sādri-dvīpābdhi-bhūgola ṃ sa-vāyv-agnīndu-tārakam<br />
10080381 jyotiś-cakra ṃ jala ṃ tejo nabhasvān viyad eva ca<br />
10080383 vaikārikāṇīndriyāṇi mano mātrā guṇās trayaḥ<br />
10080391 etad vicitra ṃ saha-jīva-kāla-<br />
10080392 svabhāva-karmāśaya-liṅga-bhedam<br />
10080393 sūnos tanau vīkṣya vidāritāsye<br />
10080394 vraja ṃ sahātmānam avāpa śaṅkām<br />
10080401 ki ṃ svapna etad uta devamāyā<br />
10080402 ki ṃ vā madīyo bata buddhi-mohaḥ<br />
10080403 atho amuṣyaiva mamārbhakasya<br />
10080404 ya ḥ kaścanautpattika ātma-yogaḥ<br />
10080411 atho yathāvan na vitarka-gocaraṃ<br />
10080412 ceto-manaḥ-karma-vacobhir añjasā<br />
10080413 yad-āśraya ṃ yena yata ḥ pratīyate<br />
10080414 sudurvibhāvya ṃ praṇatāsmi tat-padam<br />
10080421 aha ṃ mamāsau patir eṣa me suto<br />
10080422 vrajeśvarasyākhila-vittapā satī<br />
10080423 gopyaś ca gopā ḥ saha-godhanāś ca me<br />
10080424 yan-māyayettha ṃ kumati ḥ sa me gatiḥ<br />
10080431 ittha ṃ vidita-tattvāyā ṃ gopikāyā ṃ sa īśvaraḥ<br />
10080433 vaiṣṇavī ṃ vyatanon māyā ṃ putra-sneha-mayī ṃ vibhuḥ<br />
10080441 sadyo naṣṭa-smṛtir gopī sāropyāroham ātmajam<br />
10080443 pravṛddha-sneha-kalila- hṛdayāsīd yathā purā<br />
10080451 trayyā copaniṣadbhiś ca sāṅkhya-yogaiś ca sātvataiḥ<br />
10080453 upagīyamāna-māhātmya ṃ hari ṃ sāmanyatātmajam<br />
1008046 śrī-rājovāca<br />
10080461 nanda ḥ kim akarod brahman śreya eva ṃ mahodayam<br />
10080463 yaśodā ca mahā-bhāgā papau yasyā ḥ stana ṃ hariḥ<br />
10080471 pitarau nānvavindetā ṃ kṛṣṇodārārbhakehitam<br />
10080473 gāyanty adyāpi kavayo yal loka-śamalāpaham<br />
1008048 śrī-śuka uvāca<br />
10080481 droṇo vasūnā ṃ pravaro dharayā bhāryayā saha<br />
10080483 kariṣyamāṇa ādeśān brahmaṇas tam uvāca ha<br />
10080491 jātayor nau mahādeve bhuvi viśveśvare harau<br />
10080493 bhakti ḥ syāt paramā loke yayāñjo durgati ṃ taret<br />
10080501 astv ity ukta ḥ sa bhagavān vraje droṇo mahā-yaśāḥ<br />
10080503 jajñe nanda iti khyāto yaśodā sā dharābhavat<br />
10080511 tato bhaktir bhagavati putrī-bhūte janārdane<br />
10080513 dampatyor nitarām āsīd gopa-gopīṣu bhārata<br />
10080521 kṛṣṇo brahmaṇa ādeśa ṃ satya ṃ kartu ṃ vraje vibhuḥ<br />
10080523 saha-rāmo vasaṃś cakre teṣā ṃ prīti ṃ sva-līlayā<br />
1009001 śrī-śuka uvāca<br />
10090011 ekadā gṛha-dāsīṣu yaśodā nanda-gehinī<br />
10090013 karmāntara-niyuktāsu nirmamantha svaya ṃ dadhi<br />
10090021 yāni yānīha gītāni tad-bāla-caritāni ca<br />
10090023 dadhi-nirmanthane kāle smarantī tāny agāyata<br />
10090031 kṣauma ṃ vāsa ḥ pṛthu-kaṭi-taṭe bibhratī sūtra-naddhaṃ<br />
10090032 putra-sneha-snuta-kuca-yuga ṃ jāta-kampa ṃ ca subhrūḥ<br />
10090033 rajjv-ākarṣa-śrama-bhuja-calat-kaṅkaṇau kuṇḍale ca<br />
10090034 svinna ṃ vaktra ṃ kabara-vigalan-mālatī nirmamantha<br />
10090041 tā ṃ stanya-kāma āsādya mathnantī ṃ jananī ṃ hariḥ<br />
10090043 gṛhītvā dadhi-manthāna ṃ nyaṣedhat prītim āvahan<br />
10090051 tam aṅkam ārūḍham apāyayat stanaṃ<br />
10090052 sneha-snuta ṃ sa-smitam īkṣatī mukham<br />
10090053 atṛptam utsṛjya javena sā yayāv<br />
10090054 utsicyamāne payasi tv adhiśrite<br />
10090061 sañjāta-kopa ḥ sphuritāruṇādharaṃ<br />
10090062 sandaśya dadbhir dadhi-mantha-bhājanam
10090063 bhittvā mṛṣāśrur dṛṣad-aśmanā raho<br />
10090064 jaghāsa haiyaṅgavam antara ṃ gataḥ<br />
10090071 uttārya gopī suśṛta ṃ paya ḥ punaḥ<br />
10090072 praviśya saṃdṛśya ca dadhy-amatrakam<br />
10090073 bhagna ṃ vilokya sva-sutasya karma taj<br />
10090074 jahāsa ta ṃ cāpi na tatra paśyatī<br />
10090081 ulūkhalāṅghrer upari vyavasthitaṃ<br />
10090082 markāya kāma ṃ dadata ṃ śici sthitam<br />
10090083 haiyaṅgava ṃ caurya-viśaṅkitekṣaṇaṃ<br />
10090084 nirīkṣya paścāt sutam āgamac chanaiḥ<br />
10090091 tām ātta-yaṣṭi ṃ prasamīkṣya satvaras<br />
10090092 tato’varuhyāpasasāra bhītavat<br />
10090093 gopy anvadhāvan na yam āpa yogināṃ<br />
10090094 kṣama ṃ praveṣṭu ṃ tapaserita ṃ manaḥ<br />
10090101 anvañcamānā jananī bṛhac-calac-<br />
10090102 chroṇī-bharākrānta-gati ḥ sumadhyamā<br />
10090103 javena visraṃsita-keśa-bandhana-<br />
10090104 cyuta-prasūnānugati ḥ parāmṛśat<br />
10090111 kṛtāgasa ṃ ta ṃ prarudantam akṣiṇī<br />
10090112 kaṣantam añjan-maṣiṇī sva-pāṇinā<br />
10090113 udvīkṣamāṇa ṃ bhaya-vihvalekṣaṇaṃ<br />
10090114 haste gṛhītvā bhiṣayanty avāgurat<br />
10090121 tyaktvā yaṣṭi ṃ suta ṃ bhīta ṃ vijñāyārbhaka-vatsalā<br />
10090123 iyeṣa kila ta ṃ baddhu ṃ dāmnātad-vīrya-kovidā<br />
10090131 na cāntar na bahir yasya na pūrva ṃ nāpi cāparam<br />
10090133 pūrvāpara ṃ bahiś cāntar jagato yo jagac ca yaḥ<br />
10090141 ta ṃ matvātmajam avyakta ṃ martya-liṅgam adhokṣajam<br />
10090143 gopikolūkhale dāmnā babandha prākṛta ṃ yathā<br />
10090151 tad dāma badhyamānasya svārbhakasya kṛtāgasaḥ<br />
10090153 dvy-aṅgulonam abhūt tena sandadhe’nyac ca gopikā<br />
10090161 yadāsīt tad api nyūna ṃ tenānyad api sandadhe<br />
10090163 tad api dvy-aṅgula ṃ nyūna ṃ yad yad ādatta bandhanam<br />
10090171 eva ṃ sva-geha-dāmāni yaśodā sandadhaty api<br />
10090173 gopīnā ṃ susmayantīnā ṃ smayantī vismitābhavat<br />
10090181 sva-mātu ḥ svinna-gātrāyā visrasta-kabara-srajaḥ<br />
10090183 dṛṣṭvā pariśrama ṃ kṛṣṇa ḥ kṛpayāsīt sva-bandhane<br />
10090191 eva ṃ sandarśitā hy aṅga hariṇā bhṛtya-vaśyatā<br />
10090193 sva-vaśenāpi kṛṣṇena yasyeda ṃ seśvara ṃ vaśe<br />
10090201 nema ṃ viriñco na bhavo na śrīr apy aṅga-saṃśrayā<br />
10090203 prasāda ṃ lebhire gopī yat tat prāpa vimuktidāt<br />
10090211 nāya ṃ sukhāpo bhagavān dehinā ṃ gopikā-sutaḥ<br />
10090213 jñāninā ṃ cātma-bhūtānā ṃ yathā bhaktimatām iha<br />
10090221 kṛṣṇas tu gṛha-kṛtyeṣu vyagrāyā ṃ mātari prabhuḥ<br />
10090223 adrākṣīd arjunau pūrva ṃ guhyakau dhanadātmajau<br />
10090231 purā nārada-śāpena vṛkṣatā ṃ prāpitau madāt<br />
10090233 nalakūvara-maṇigrīvāv iti khyātau śriyānvitau<br />
1010001 śrī-rājovāca<br />
10100011 kathyatā ṃ bhagavann etat tayo ḥ śāpasya kāraṇam<br />
10100013 yat tad vigarhita ṃ karma yena vā devarṣes tamaḥ<br />
1010003 śrī-śuka uvāca<br />
10100021 rudrasyānucarau bhūtvā sudṛptau dhanadātmajau<br />
10100023 kailāsopavane ramye mandākinyā ṃ madotkaṭau<br />
10100031 vāruṇī ṃ madirā ṃ pītvā madāghūrṇita-locanau<br />
10100033 strī-janair anugāyadbhiś ceratu ḥ puṣpite vane<br />
10100041 anta ḥ praviśya gaṅgāyām ambhoja-vana-rājini<br />
10100043 cikrīḍatur yuvatibhir gajāv iva kareṇubhiḥ<br />
10100051 yadṛcchayā ca devarṣir bhagavāṃs tatra kaurava<br />
10100053 apaśyan nārado devau kṣībāṇau samabudhyata<br />
10100061 ta ṃ dṛṣṭvā vrīḍitā devyo vivastrā ḥ śāpa-śaṅkitāḥ<br />
10100063 vāsāṃsi paryadhu ḥ śīghra ṃ vivastrau naiva guhyakau<br />
10100071 tau dṛṣṭvā madirā-mattau śrī-madāndhau surātmajau<br />
10100073 tayor anugrahārthāya śāpa ṃ dāsyann ida ṃ jagau<br />
1010008 śrī-nārada uvāca<br />
10100081 na hy anyo juṣato joṣyān buddhi-bhraṃśo rajo-guṇaḥ
10100083 śrī-madād ābhijātyādir yatra strī dyūtam āsavaḥ<br />
10100091 hanyante paśavo yatra nirdayair ajitātmabhiḥ<br />
10100093 manyamānair ima ṃ deham ajarāmṛtyu naśvaram<br />
10100101 deva-saṃjñitam apy ante kṛmi-viḍ-bhasma-saṃjñitam<br />
10100103 bhūta-dhruk tat-kṛte svārtha ṃ ki ṃ veda nirayo yataḥ<br />
10100111 deha ḥ kim anna-dātu ḥ sva ṃ niṣektur mātur eva ca<br />
10100113 mātu ḥ pitur vā balina ḥ kretur agne ḥ śuno’pi vā<br />
10100121 eva ṃ sādhāraṇa ṃ deham avyakta-prabhavāpyayam<br />
10100123 ko vidvān ātmasāt kṛtvā hanti jantūn ṛte’sataḥ<br />
10100131 asata ḥ śrī-madāndhasya dāridrya ṃ param añjanam<br />
10100133 ātmaupamyena bhūtāni daridra ḥ param īkṣate<br />
10100141 yathā kaṇṭaka-viddhāṅgo jantor necchati tā ṃ vyathām<br />
10100143 jīva-sāmya ṃ gato liṅgair na tathāviddha-kaṇṭakaḥ<br />
10100151 daridro nirahaṃ-stambho mukta ḥ sarva-madair iha<br />
10100153 kṛcchra ṃ yadṛcchayāpnoti tad dhi tasya para ṃ tapaḥ<br />
10100161 nitya ṃ kṣut-kṣāma-dehasya daridrasyānna-kāṅkṣiṇaḥ<br />
10100163 indriyāṇy anuśuṣyanti hiṃsāpi vinivartate<br />
10100171 daridrasyaiva yujyante sādhava ḥ sama-darśinaḥ<br />
10100173 sadbhi ḥ kṣiṇoti ta ṃ tarṣa ṃ tata ārād viśuddhyati<br />
10100181 sādhūnā ṃ sama-cittānā ṃ mukunda-caraṇaiṣiṇām<br />
10100183 upekṣyai ḥ ki ṃ dhana-stambhair asadbhir asad-āśrayaiḥ<br />
10100191 tad aha ṃ mattayor mādhvyā vāruṇyā śrī-madāndhayoḥ<br />
10100193 tamo-mada ṃ hariṣyāmi straiṇayor ajitātmanoḥ<br />
10100201 yad imau loka-pālasya putrau bhūtvā tamaḥ-plutau<br />
10100203 na vivāsasam ātmāna ṃ vijānīta ḥ sudurmadau<br />
10100211 ato’rhata ḥ sthāvaratā ṃ syātā ṃ naiva ṃ yathā punaḥ<br />
10100213 smṛti ḥ syān mat-prasādena tatrāpi mad-anugrahāt<br />
10100221 vāsudevasya sānnidhya ṃ labdhvā divya-śarac-chate<br />
10100223 vṛtte svarlokatā ṃ bhūyo labdha-bhaktī bhaviṣyataḥ<br />
1010023 śrī-śuka uvāca<br />
10100231 evam uktvā sa devarṣir gato nārāyaṇāśramam<br />
10100233 nalakūvara-maṇigrīvāv āsatur yamalārjunau<br />
10100241 ṛṣer bhāgavata-mukhyasya satya ṃ kartu ṃ vaco hariḥ<br />
10100243 jagāma śanakais tatra yatrāstā ṃ yamalārjunau<br />
10100251 devarṣir me priyatamo yad imau dhanadātmajau<br />
10100253 tat tathā sādhayiṣyāmi yad gīta ṃ tan mahātmanā<br />
10100261 ity antareṇārjunayo ḥ kṛṣṇas tu yamayor yayau<br />
10100263 ātma-nirveśa-mātreṇa tiryag-gatam ulūkhalam<br />
10100271 bālena niṣkarṣayatānvag ulūkhala ṃ tad<br />
10100273 dāmodareṇa tarasotkalitāṅghri-bandhau<br />
10100273 niṣpetatu ḥ parama-vikramitātivepa-<br />
10100274 skandha-pravāla-viṭapau kṛta-caṇḍa-śabdau<br />
10100281 tatra śriyā paramayā kakubha ḥ sphurantau<br />
10100283 siddhāv upetya kujayor iva jāta-vedāḥ<br />
10100283 kṛṣṇa ṃ praṇamya śirasākhila-loka-nāthaṃ<br />
10100284 baddhāñjalī virajasāv idam ūcatu ḥ sma<br />
10100291 kṛṣṇa kṛṣṇa mahā-yogiṃs tvam ādya ḥ puruṣa ḥ paraḥ<br />
10100293 vyaktāvyaktam ida ṃ viśva ṃ rūpa ṃ te brāhmaṇā viduḥ<br />
10100301 tvam eka ḥ sarva-bhūtānā ṃ dehāsv-ātmendriyeśvaraḥ<br />
10100303 tvam eva kālo bhagavān viṣṇur avyaya īśvaraḥ<br />
10100311 tva ṃ mahān prakṛti ḥ sūkṣmā rajaḥ-sattva-tamomayī<br />
10100313 tvam eva puruṣo’dhyakṣa ḥ sarva-kṣetra-vikāra-vit<br />
10100321 gṛhyamāṇais tvam agrāhyo vikārai ḥ prākṛtair guṇaiḥ<br />
10100323 ko nv ihārhati vijñātu ṃ prāk siddha ṃ guṇa-saṃvṛtaḥ<br />
10100331 tasmai tubhya ṃ bhagavate vāsudevāya vedhase<br />
10100333 ātma-dyota-guṇaiś channa- mahimne brahmaṇe namaḥ<br />
10100341 yasyāvatārā jñāyante śarīreṣv aśarīriṇaḥ<br />
10100343 tais tair atulyātiśayair vīryair dehiṣv asaṅgataiḥ<br />
10100351 sa bhavān sarva-lokasya bhavāya vibhavāya ca<br />
10100353 avatīrṇo’ ṃśa-bhāgena sāmprata ṃ patir āśiṣām<br />
10100361 nama ḥ parama-kalyāṇa nama ḥ parama-maṅgala<br />
10100363 vāsudevāya śāntāya yadūnā ṃ pataye namaḥ<br />
10100371 anujānīhi nau bhūmaṃs tavānucara-kiṅkarau<br />
10100373 darśana ṃ nau bhagavata ṛṣer<br />
āsīd anugrahāt
10100381 vāṇī guṇānukathane śravaṇau kathāyāṃ<br />
10100382 hastau ca karmasu manas tava pādayor naḥ<br />
10100383 smṛtyā ṃ śiras tava nivāsa-jagat-praṇāme<br />
10100384 dṛṣṭi ḥ satā ṃ darśane’stu bhavat-tanūnām<br />
1010039 śrī-śuka uvāca<br />
10100391 ittha ṃ saṅkīrtitas tābhyā ṃ bhagavān gokuleśvaraḥ<br />
10100393 dāmnā colūkhale baddha ḥ prahasann āha guhyakau<br />
1010040 śrī-bhagavān uvāca<br />
10100401 jñāta ṃ mama puraivaitad ṛṣiṇā karuṇātmanā<br />
10100403 yac chrī-madāndhayor vāgbhir vibhraṃśo’nugraha ḥ kṛtaḥ<br />
10100411 sādhūnā ṃ sama-cittānā ṃ sutarā ṃ mat-kṛtātmanām<br />
10100413 darśanān no bhaved bandha ḥ puṃso’kṣṇo ḥ savitur yathā<br />
10100421 tad gacchata ṃ mat-paramau nalakūvara sādanam<br />
10100423 sañjāto mayi bhāvo vām īpsita ḥ paramo’bhavaḥ<br />
1010043 śrī-śuka uvāca<br />
10100431 ity uktau tau parikramya praṇamya ca puna ḥ punaḥ<br />
10100433 baddholūkhalam āmantrya jagmatur diśam uttarām<br />
1011001 śrī-śuka uvāca<br />
10110011 gopā nandādaya ḥ śrutvā drumayo ḥ patato ravam<br />
10110013 tatrājagmu ḥ kuru-śreṣṭha nirghāta-bhaya-śaṅkitāḥ<br />
10110021 bhūmyā ṃ nipatitau tatra dadṛśur yamalārjunau<br />
10110023 babhramus tad avijñāya lakṣya ṃ patana-kāraṇam<br />
10110031 ulūkhala ṃ vikarṣanta ṃ dāmnā baddha ṃ ca bālakam<br />
10110033 kasyeda ṃ kuta āścaryam utpāta iti kātarāḥ<br />
10110041 bālā ūcur aneneti tiryag-gatam ulūkhalam<br />
10110043 vikarṣatā madhya-gena puruṣāv apy acakṣmahi<br />
10110051 na te tad-ukta ṃ jagṛhur na ghaṭeteti tasya tat<br />
10110053 bālasyotpāṭana ṃ tarvo ḥ kecit sandigdha-cetasaḥ<br />
10110061 ulūkhala ṃ vikarṣanta ṃ dāmnā baddha ṃ svam ātmajam<br />
10110063 vilokya nanda ḥ prahasad- vadano vimumoca ha<br />
10110071 gopībhi ḥ stobhito’nṛtyad bhagavān bālavat kvacit<br />
10110073 udgāyati kvacin mugdhas tad-vaśo dāru-yantravat<br />
10110081 bibharti kvacid ājñapta ḥ pīṭhakonmāna-pādukam<br />
10110083 bāhu-kṣepa ṃ ca kurute svānā ṃ ca prītim āvahan<br />
10110091 darśayaṃs tad-vidā ṃ loka ātmano bhṛtya-vaśyatām<br />
10110093 vrajasyovāha vai harṣa ṃ bhagavān bāla-ceṣṭitaiḥ<br />
10110101 krīṇīhi bho ḥ phalānīti śrutvā satvaram acyutaḥ<br />
10110103 phalārthī dhānyam ādāya yayau sarva-phala-pradaḥ<br />
10110111 phala-vikrayiṇī tasya cyuta-dhānya-kara-dvayam<br />
10110113 phalair apūrayad ratnai ḥ phala-bhāṇḍam apūri ca<br />
10110121 sarit-tīra-gata ṃ kṛṣṇa ṃ bhagnārjunam athāhvayat<br />
10110123 rāma ṃ ca rohiṇī devī krīḍanta ṃ bālakair bhṛśam<br />
10110131 nopeyātā ṃ yadāhūtau krīḍā-saṅgena putrakau<br />
10110133 yaśodā ṃ preṣayām āsa rohiṇī putra-vatsalām<br />
10110141 krīḍanta ṃ sā suta ṃ bālair ativela ṃ sahāgrajam<br />
10110143 yaśodājohavīt kṛṣṇa ṃ putra-sneha-snuta-stanī<br />
10110151 kṛṣṇa kṛṣṇāravindākṣa tāta ehi stana ṃ piba<br />
10110153 ala ṃ vihārai ḥ kṣut-kṣānta ḥ krīḍā-śrānto’si putraka<br />
10110161 he rāmāgaccha tātāśu sānuja ḥ kula-nandana<br />
10110163 prātar eva kṛtāhāras tad bhavān bhoktum arhati<br />
10110171 pratīkṣate tvā ṃ dāśārha bhokṣyamāṇo vrajādhipaḥ<br />
10110173 ehy āvayo ḥ priya ṃ dhehi sva-gṛhān yāta bālakāḥ<br />
10110181 dhūli-dhūsaritāṅgas tva ṃ putra majjanam āvaha<br />
10110183 janmarkṣa ṃ te’dya bhavati viprebhyo dehi gā ḥ śuciḥ<br />
10110191 paśya paśya vayasyāṃs te mātṛ-mṛṣṭān svalaṅkṛtān<br />
10110193 tva ṃ ca snāta ḥ kṛtāhāro viharasva svalaṅkṛtaḥ<br />
10110201 ittha ṃ yaśodā tam aśeṣa-śekharaṃ<br />
10110202 matvā suta ṃ sneha-nibaddha-dhīr nṛpa<br />
10110203 haste gṛhītvā saha-rāmam acyutaṃ<br />
10110204 nītvā sva-vāṭa ṃ kṛtavaty athodayam<br />
1011021 śrī-śuka uvāca<br />
10110211 gopa-vṛddhā mahotpātān anubhūya bṛhadvane<br />
10110213 nandādaya ḥ samāgamya vraja-kāryam amantrayan<br />
10110221 tatropānanda-nāmāha gopo jñāna-vayo-'dhikaḥ
10110223 deśa-kālārtha-tattva-jña ḥ priya-kṛd rāma-kṛṣṇayoḥ<br />
10110231 utthātavyam ito’smābhir gokulasya hitaiṣibhiḥ<br />
10110233 āyānty atra mahotpātā bālānā ṃ nāśa-hetavaḥ<br />
10110241 mukta ḥ kathañcid rākṣasyā bāla-ghnyā bālako hy asau<br />
10110243 harer anugrahān nūnam anaś copari nāpatat<br />
10110251 cakra-vātena nīto’ya ṃ daityena vipada ṃ viyat<br />
10110253 śilāyā ṃ patitas tatra paritrāta ḥ sureśvaraiḥ<br />
10110261 yan na mriyeta drumayor antara ṃ prāpya bālakaḥ<br />
10110263 asāv anyatamo vāpi tad apy acyuta-rakṣaṇam<br />
10110271 yāvad autpātiko’riṣṭo vraja ṃ nābhibhaved itaḥ<br />
10110273 tāvad bālān upādāya yāsyāmo’nyatra sānugāḥ<br />
10110281 vana ṃ vṛndāvana ṃ nāma paśavya ṃ nava-kānanam<br />
10110283 gopa-gopī-gavā ṃ sevya ṃ puṇyādri-tṛṇa-vīrudham<br />
10110291 tat tatrādyaiva yāsyāma ḥ śakaṭān yuṅkta mā ciram<br />
10110293 godhanāny agrato yāntu bhavatā ṃ yadi rocate<br />
10110301 tac chrutvaika-dhiyo gopā ḥ sādhu sādhv iti vādinaḥ<br />
10110303 vrajān svān svān samāyujya yayū rūḍha-paricchadāḥ<br />
10110311 vṛddhān bālān striyo rājan sarvopakaraṇāni ca<br />
10110313 anaḥsv āropya gopālā yattā ātta-śarāsanāḥ<br />
10110321 godhanāni puraskṛtya śṛṅgāṇy āpūrya sarvataḥ<br />
10110323 tūrya-ghoṣeṇa mahatā yayu ḥ saha-purohitāḥ<br />
10110331 gopyo rūḍha-rathā nūtna- kuca-kuṅkuma-kāntayaḥ<br />
10110333 kṛṣṇa-līlā jagu ḥ prītyā niṣka-kaṇṭhya ḥ suvāsasaḥ<br />
10110341 tathā yaśodā-rohiṇyāv eka ṃ śakaṭam āsthite<br />
10110343 rejatu ḥ kṛṣṇa-rāmābhyā ṃ tat-kathā-śravaṇotsuke<br />
10110351 vṛndāvana ṃ sampraviśya sarva-kāla-sukhāvaham<br />
10110353 tatra cakrur vrajāvāsa ṃ śakaṭair ardha-candravat<br />
10110361 vṛndāvana ṃ govardhana ṃ yamunā-pulināni ca<br />
10110363 vīkṣyāsīd uttamā prītī rāma-mādhavayor nṛpa<br />
10110371 eva ṃ vrajaukasā ṃ prīti ṃ yacchantau bāla-ceṣṭitaiḥ<br />
10110373 kala-vākyai ḥ sva-kālena vatsa-pālau babhūvatuḥ<br />
10110381 avidūre vraja-bhuva ḥ saha gopāla-dārakaiḥ<br />
10110383 cārayām āsatur vatsān nānā-krīḍā-paricchadau<br />
10110391 kvacid vādayato veṇu ṃ kṣepaṇai ḥ kṣipata ḥ kvacit<br />
10110393 kvacit pādai ḥ kiṅkiṇībhi ḥ kvacit kṛtrima-go-vṛṣaiḥ<br />
10110401 vṛṣāyamāṇau nardantau yuyudhāte parasparam<br />
10110403 anukṛtya rutair jantūṃś ceratu ḥ prākṛtau yathā<br />
10110411 kadācid yamunā-tīre vatsāṃś cārayato ḥ svakaiḥ<br />
10110413 vayasyai ḥ kṛṣṇa-balayor jighāṃsur daitya āgamat<br />
10110421 ta ṃ vatsa-rūpiṇa ṃ vīkṣya vatsa-yūtha-gata ṃ hariḥ<br />
10110423 darśayan baladevāya śanair mugdha ivāsadat<br />
10110431 gṛhītvāpara-pādābhyā ṃ saha-lāṅgūlam acyutaḥ<br />
10110433 bhrāmayitvā kapitthāgre prāhiṇod gata-jīvitam<br />
10110433 sa kapitthair mahā-kāya ḥ pātyamānai ḥ papāta ha<br />
10110441 ta ṃ vīkṣya vismitā bālā ḥ śaśaṃsu ḥ sādhu sādhv iti<br />
10110443 devāś ca parisantuṣṭā babhūvu ḥ puṣpa-varṣiṇaḥ<br />
10110451 tau vatsa-pālakau bhūtvā sarva-lokaika-pālakau<br />
10110453 saprātar-āśau go-vatsāṃś cārayantau viceratuḥ<br />
10110461 sva ṃ sva ṃ vatsa-kula ṃ sarve pāyayiṣyanta ekadā<br />
10110463 gatvā jalāśayābhyāśa ṃ pāyayitvā papur jalam<br />
10110471 te tatra dadṛśur bālā mahā-sattvam avasthitam<br />
10110473 tatrasur vajra-nirbhinna ṃ gire ḥ śṛṅgam iva cyutam<br />
10110481 sa vai bako nāma mahān asuro baka-rūpa-dhṛk<br />
10110483 āgatya sahasā kṛṣṇa ṃ tīkṣṇa-tuṇḍo’grasad balī<br />
10110491 kṛṣṇa ṃ mahā-baka-grasta ṃ dṛṣṭvā rāmādayo’rbhakāḥ<br />
10110493 babhūvur indriyāṇīva vinā prāṇa ṃ vicetasaḥ<br />
10110501 ta ṃ tālu-mūla ṃ pradahantam agnivad<br />
10110502 gopāla-sūnu ṃ pitara ṃ jagad-guroḥ<br />
10110503 caccharda sadyo’tiruṣākṣata ṃ bakas<br />
10110504 tuṇḍena hantu ṃ punar abhyapadyata<br />
10110511 tam āpatanta ṃ sa nigṛhya tuṇḍayor<br />
10110512 dorbhyā ṃ baka ṃ kaṃsa-sakha ṃ satā ṃ patiḥ<br />
10110513 paśyatsu bāleṣu dadāra līlayā<br />
10110514 mudāvaho vīraṇavad<br />
divaukasām
10110521 tadā bakāri ṃ sura-loka-vāsinaḥ<br />
10110522 samākiran nandana-mallikādibhiḥ<br />
10110523 samīḍire cānaka-śaṅkha-saṃstavais<br />
10110524 tad vīkṣya gopāla-sutā visismire<br />
10110531 mukta ṃ bakāsyād upalabhya bālakā<br />
10110532 rāmādaya ḥ prāṇam ivendriyo gaṇaḥ<br />
10110533 sthānāgata ṃ ta ṃ parirabhya nirvṛtāḥ<br />
10110534 praṇīya vatsān vrajam etya taj jaguḥ<br />
10110541 śrutvā tad vismitā gopā gopyaś cātipriyādṛtāḥ<br />
10110543 pretyāgatam ivotsukyād aikṣanta tṛṣitekṣaṇāḥ<br />
10110551 aho batāsya bālasyabahavo mṛtyavo’bhavan<br />
10110553 apy āsīd vipriya ṃ teṣā ṃ kṛta ṃ pūrva ṃ yato bhayam<br />
10110561 athāpy abhibhavanty ena ṃ naiva te ghora-darśanāḥ<br />
10110563 jighāṃsayainam āsādya naśyanty agnau pataṅgavat<br />
10110571 aho brahma-vidā ṃ vāco nāsatyā ḥ santi karhicit<br />
10110573 gargo yad āha bhagavān anvabhāvi tathaiva tat<br />
10110581 iti nandādayo gopā ḥ kṛṣṇa-rāma-kathā ṃ mudā<br />
10110583 kurvanto ramamāṇāś ca nāvindan bhava-vedanām<br />
10110591 eva ṃ vihārai ḥ kaumārai ḥ kaumāra ṃ jahatur vraje<br />
10110593 nilāyanai ḥ setu-bandhair markaṭotplavanādibhiḥ<br />
1012001 śrī-śuka uvāca<br />
10120011 kvacid vanāśāya mano dadhad vrajāt<br />
10120012 prāta ḥ samutthāya vayasya-vatsapān<br />
10120013 prabodhayan chṛṅga-raveṇa cāruṇā<br />
10120014 vinirgato vatsa-puraḥsaro hariḥ<br />
10120021 tenaiva sāka ṃ pṛthukā ḥ sahasraśaḥ<br />
10120022 snigdhā ḥ suśig-vetra-viṣāṇa-veṇavaḥ<br />
10120023 svān svān sahasropari-saṅkhyayānvitān<br />
10120024 vatsān puraskṛtya viniryayur mudā<br />
10120031 kṛṣṇa-vatsair asaṅkhyātair yūthī-kṛtya sva-vatsakān<br />
10120033 cārayanto’rbha-līlābhir vijahrus tatra tatra ha<br />
10120041 phala-prabāla-stavaka- sumanaḥ-piccha-dhātubhiḥ<br />
10120043 kāca-guñjā-maṇi-svarṇa- bhūṣitā apy abhūṣayan<br />
10120051 muṣṇanto’nyonya-śikyādīn jñātān ārāc ca cikṣipuḥ<br />
10120053 tatratyāś ca punar dūrād dhasantaś ca punar daduḥ<br />
10120061 yadi dūra ṃ gata ḥ kṛṣṇo vana-śobhekṣaṇāya tam<br />
10120063 aha ṃ pūrvam aha ṃ pūrvam iti saṃspṛśya remire<br />
10120071 kecid veṇūn vādayanto dhmānta ḥ śṛṅgāṇi kecana<br />
10120073 kecid bhṛṅgai ḥ pragāyanta ḥ kūjanta ḥ kokilai ḥ pare<br />
10120081 vicchāyābhi ḥ pradhāvanto gacchanta ḥ sādhu-haṃsakaiḥ<br />
10120083 bakair upaviśantaś ca nṛtyantaś ca kalāpibhiḥ<br />
10120091 vikarṣanta ḥ kīśa-bālān ārohantaś ca tair drumān<br />
10120093 vikurvantaś ca tai ḥ sāka ṃ plavantaś ca palāśiṣu<br />
10120101 sāka ṃ bhekair vilaṅghanta ḥ sarita ḥ srava-samplutāḥ<br />
10120103 vihasanta ḥ praticchāyā ḥ śapantaś ca pratisvanān<br />
10120111 ittha ṃ satā ṃ brahma-sukhānubhūtyā<br />
10120112 dāsya ṃ gatānā ṃ para-daivatena<br />
10120113 māyāśritānā ṃ nara-dārakeṇa<br />
10120114 sāka ṃ vijahru ḥ kṛta-puṇya-puñjāḥ<br />
10120121 yat-pāda-pāṃsur bahu-janma-kṛcchrato<br />
10120122 dhṛtātmabhir yogibhir apy alabhyaḥ<br />
10120123 sa eva yad-dṛg-viṣaya ḥ svaya ṃ sthitaḥ<br />
10120124 ki ṃ varṇyate diṣṭam ato vrajaukasām<br />
10120131 athāgha-nāmābhyapatan mahāsuras<br />
10120132 teṣā ṃ sukha-krīḍana-vīkṣaṇākṣamaḥ<br />
10120133 nitya ṃ yad-antar nija-jīvitepsubhiḥ<br />
10120134 pītāmṛtair apy amarai ḥ pratīkṣyate<br />
10120141 dṛṣṭvārbhakān kṛṣṇa-mukhān aghāsuraḥ<br />
10120142 kaṃsānuśiṣṭa ḥ sa bakī-bakānujaḥ<br />
10120143 aya ṃ tu me sodara-nāśa-kṛt tayor<br />
10120144 dvayor mamaina ṃ sa-bala ṃ haniṣye<br />
10120151 ete yadā mat-suhṛdos tilāpaḥ<br />
10120152 kṛtās tadā naṣṭa-samā vrajaukasaḥ<br />
10120153 prāṇe gate varṣmasu<br />
kā nu cintā
10120154 prajāsava ḥ prāṇa-bhṛto hi ye te<br />
10120161 iti vyavasyājagara ṃ bṛhad vapuḥ<br />
10120162 sa yojanāyāma-mahādri-pīvaram<br />
10120163 dhṛtvādbhuta ṃ vyātta-guhānana ṃ tadā<br />
10120164 pathi vyaśeta grasanāśayā khalaḥ<br />
10120171 dharādharoṣṭho jaladottaroṣṭho<br />
10120172 dary-ānanānto giri-śṛṅga-daṃṣṭraḥ<br />
10120173 dhvāntāntar-āsyo vitatādhva-jihvaḥ<br />
10120174 paruṣānila-śvāsa-davekṣaṇoṣṇaḥ<br />
10120181 dṛṣṭvā ta ṃ tādṛśa ṃ sarve matvā vṛndāvana-śriyam<br />
10120183 vyāttājagara-tuṇḍena hy utprekṣante sma līlayā<br />
10120191 aho mitrāṇi gadata sattva-kūṭa ṃ pura ḥ sthitam<br />
10120193 asmat-saṅgrasana-vyātta- vyāla-tuṇḍāyate na vā<br />
10120201 satyam arka-karāraktam uttarā-hanuvad ghanam<br />
10120203 adharā-hanuvad rodhas tat-praticchāyayāruṇam<br />
10120211 pratispardhete sṛkkabhyā ṃ savyāsavye nagodare<br />
10120213 tuṅga-śṛṅgālayo’py etās tad-daṃṣṭrābhiś ca paśyata<br />
10120221 āstṛtāyāma-mārgo’ya ṃ rasanā ṃ pratigarjati<br />
10120223 eṣā ṃ antar-gata ṃ dhvāntam etad apy antar-ānanam<br />
10120231 dāvoṣṇa-khara-vāto’ya ṃ śvāsavad bhāti paśyata<br />
10120233 tad-dagdha-sattva-durgandho’py antar-āmiṣa-gandhavat<br />
10120241 asmān kim atra grasitā niviṣṭān<br />
10120242 aya ṃ tathā ced bakavad vinaṅkṣyati<br />
10120243 kṣaṇād aneneti bakāry-uśan-mukhaṃ<br />
10120244 vīkṣyoddhasanta ḥ kara-tāḍanair yayuḥ<br />
10120251 ittha ṃ mitho’tathyam ataj-jña-bhāṣitaṃ<br />
10120252 śrutvā vicintyety amṛṣā mṛṣāyate<br />
10120253 rakṣo viditvākhila-bhūta-hṛt-sthitaḥ<br />
10120254 svānā ṃ niroddhu ṃ bhagavān mano dadhe<br />
10120261 tāvat praviṣṭās tv asurodarāntaraṃ<br />
10120262 para ṃ na gīrṇā ḥ śiśava ḥ sa-vatsāḥ<br />
10120263 pratīkṣamāṇena bakāri-veśanaṃ<br />
10120264 hata-sva-kānta-smaraṇena rakṣasā<br />
10120271 tān vīkṣya kṛṣṇa ḥ sakalābhaya-prado<br />
10120272 hy ananya-nāthān sva-karād avacyutān<br />
10120273 dīnāṃś ca mṛtyor jaṭharāgni-ghāsān<br />
10120274 ghṛṇārdito diṣṭa-kṛtena vismitaḥ<br />
10120281 kṛtya ṃ kim atrāsya khalasya jīvanaṃ<br />
10120282 na vā amīṣā ṃ ca satā ṃ vihiṃsanam<br />
10120283 dvaya ṃ katha ṃ syād iti saṃvicintya<br />
10120284 jñātvāviśat tuṇḍam aśeṣa-dṛg ghariḥ<br />
10120291 tadā ghana-cchadā devā bhayād dhā-heti cukruśuḥ<br />
10120293 jahṛṣur ye ca kaṃsādyā ḥ kauṇapās tv agha-bāndhavāḥ<br />
10120301 tac chrutvā bhagavān kṛṣṇas tv avyaya ḥ sārbha-vatsakam<br />
10120303 cūrṇī-cikīrṣor ātmāna ṃ tarasā vavṛdhe gale<br />
10120311 tato’tikāyasya niruddha-mārgiṇo<br />
10120312 hy udgīrṇa-dṛṣṭer bhramatas tv itas tataḥ<br />
10120313 pūrṇo’ntar-aṅge pavano niruddho<br />
10120314 mūrdhan vinirbhidya vinirgato bahiḥ<br />
10120321 tenaiva sarveṣu bahir gateṣu<br />
10120322 prāṇeṣu vatsān suhṛda ḥ paretān<br />
10120323 dṛṣṭyā svayotthāpya tad-anvita ḥ punar<br />
10120324 vaktrān mukundo bhagavān viniryayau<br />
10120331 pīnāhi-bhogotthitam adbhuta ṃ mahaj<br />
10120332 jyoti ḥ sva-dhāmnā jvalayad diśo daśa<br />
10120333 pratīkṣya khe’vasthitam īśa-nirgamaṃ<br />
10120334 viveśa tasmin miṣatā ṃ divaukasām<br />
10120341 tato’tihṛṣṭā ḥ sva-kṛto’kṛtārhaṇaṃ<br />
10120342 puṣpai ḥ sugā apsarasaś ca nartanaiḥ<br />
10120343 gītai ḥ surā vādya-dharāś ca vādyakaiḥ<br />
10120344 stavaiś ca viprā jaya-niḥsvanair gaṇāḥ<br />
10120351 tad-adbhuta-stotra-suvādya-gītikā-<br />
10120352 jayādi-naikotsava-maṅgala-svanān<br />
10120353 śrutvā sva-dhāmno’nty aja āgato’cirād
10120354 dṛṣṭvā mahīśasya jagāma vismayam<br />
10120361 rājann ājagara ṃ carma śuṣka ṃ vṛndāvane’dbhutam<br />
10120363 vrajaukasā ṃ bahu-titha ṃ babhūvākrīḍa-gahvaram<br />
10120371 etat kaumāraja ṃ karma harer ātmāhi-mokṣaṇam<br />
10120373 mṛtyo ḥ paugaṇḍake bālā dṛṣṭvocur vismitā vraje<br />
10120381 naitad vicitra ṃ manujārbha-māyinaḥ<br />
10120382 parāvarāṇā ṃ paramasya vedhasaḥ<br />
10120383 agho’pi yat-sparśana-dhauta-pātakaḥ<br />
10120384 prāpātma-sāmya ṃ tv asatā ṃ sudurlabham<br />
10120391 sakṛd yad-aṅga-pratimāntar-āhitā<br />
10120392 manomayī bhāgavatī ṃ dadau gatim<br />
10120393 sa eva nityātma-sukhānubhūty-abhi-<br />
10120394 vyudasta-māyo’ntar-gato hi ki ṃ punaḥ<br />
1012040 śrī-sūta uvāca<br />
10120401 ittha ṃ dvijā yādava-deva-dattaḥ<br />
10120402 śrutvā sva-rātuś carita ṃ vicitram<br />
10120403 papraccha bhūyo’pi tad eva puṇyaṃ<br />
10120404 vaiyāsaki ṃ yan nigṛhīta-cetāḥ<br />
1012041 śrī-rājovāca<br />
10120411 brahman kālāntara-kṛta ṃ tat-kālīna ṃ katha ṃ bhavet<br />
10120413 yat kaumāre hari-kṛta ṃ jagu ḥ paugaṇḍake’rbhakāḥ<br />
10120421 tad brūhi me mahā-yogin para ṃ kautūhala ṃ guro<br />
10120423 nūnam etad dharer eva māyā bhavati nānyathā<br />
10120431 vaya ṃ dhanyatamā loke guro’pi kṣatra-bandhavaḥ<br />
10120433 vaya ṃ pibāmo muhus tvatta ḥ puṇya ṃ kṛṣṇa-kathāmṛtam<br />
1012044 śrī-sūta uvāca<br />
10120441 ittha ṃ sma pṛṣṭa ḥ sa tu bādarāyaṇis<br />
10120442 tat-smāritānanta-hṛtākhilendriyaḥ<br />
10120443 kṛcchrāt punar labdha-bahir-dṛśi ḥ śanaiḥ<br />
10120444 pratyāha ta ṃ bhāgavatottamottama<br />
1013001 śrī-śuka uvāca<br />
10130011 sādhu pṛṣṭa ṃ mahā-bhāga tvayā bhāgavatottama<br />
10130013 yan nūtanayasīśasya śṛṇvann api kathā ṃ muhuḥ<br />
10130021 satām aya ṃ sāra-bhṛtā ṃ nisargo<br />
10130022 yad-artha-vāṇī-śruti-cetasām api<br />
10130023 prati-kṣaṇa ṃ navya-vad acyutasya yat<br />
10130024 striyā viṭānām iva sādhu vārtā<br />
10130031 śṛṇuṣvāvahito rājann api guhya ṃ vadāmi te<br />
10130033 brūyu ḥ snigdhasya śiṣyasya guravo guhyam apy uta<br />
10130041 tathāgha-vadanān mṛtyo rakṣitvā vatsa-pālakān<br />
10130043 sarit-pulinam ānīya bhagavān idam abravīt<br />
10130051 aho’tiramya ṃ pulina ṃ vayasyāḥ<br />
10130052 sva-keli-sampan mṛdulāccha-bālukam<br />
10130053 sphuṭat-saro-gandha-hṛtāli-patrika-<br />
10130054 dhvani-pratidhvāna-lasad-drumākulam<br />
10130061 atra bhoktavyam asmābhir divārūḍha ṃ kṣudhārditāḥ<br />
10130063 vatsā ḥ samīpe’pa ḥ pītvā carantu śanakais tṛṇam<br />
10130071 tatheti pāyayitvārbhā vatsān ārudhya śādvale<br />
10130073 muktvā śikyāni bubhuju ḥ sama ṃ bhagavatā mudā<br />
10130081 kṛṣṇasya viṣvak puru-rāji-maṇḍalair<br />
10130082 abhyānanā ḥ phulla-dṛśo vrajārbhakāḥ<br />
10130083 sahopaviṣṭā vipine virejuś<br />
10130084 chadā yathāmbhoruha-karṇikāyāḥ<br />
10130091 kecit puṣpair dalai ḥ kecit pallavair aṅkurai ḥ phalaiḥ<br />
10130093 śigbhis tvagbhir dṛṣadbhiś ca bubhuju ḥ kṛta-bhājanāḥ<br />
10130101 sarve mitho darśayanta ḥ sva-sva-bhojya-ruci ṃ pṛthak<br />
10130103 hasanto hāsayantaś cā- bhyavajahru ḥ saheśvarāḥ<br />
10130111 bibhrad veṇu ṃ jaṭhara-paṭayo ḥ śṛṅga-vetre ca kakṣe<br />
10130112 vāme pāṇau masṛṇa-kavala ṃ tat-phalāny aṅgulīṣu<br />
10130113 tiṣṭhan madhye sva-parisuhṛdo hāsayan narmabhi ḥ svaiḥ<br />
10130114 svarge loke miṣati bubhuje yajña-bhug bāla-keliḥ<br />
10130121 bhārataiva ṃ vatsa-peṣu bhuñjāneṣv acyutātmasu<br />
10130123 vatsās tv antar-vane dūra ṃ viviśus tṛṇa-lobhitāḥ<br />
10130131 tān dṛṣṭvā bhaya-santrastān ūce kṛṣṇo’sya<br />
bhī-bhayam
10130133 mitrāṇy āśān mā viramate- hāneṣye vatsakān aham<br />
10130141 ity uktvādri-darī-kuñja- gahvareṣv ātma-vatsakān<br />
10130143 vicinvan bhagavān kṛṣṇa ḥ sapāṇi-kavalo yayau<br />
10130151 ambhojanma-janis tad-antara-gato māyārbhakasyeśitur<br />
10130152 draṣṭu ṃ mañju mahitvam anyad api tad-vatsān ito vatsapān<br />
10130153 nītvānyatra kurūdvahāntaradadhāt khe’vasthito ya ḥ purā<br />
10130154 dṛṣṭvāghāsura-mokṣaṇa ṃ prabhavata ḥ prāpta ḥ para ṃ vismayam<br />
10130161 tato vatsān adṛṣṭvaitya puline’pi ca vatsapān<br />
10130163 ubhāv api vane kṛṣṇo vicikāya samantataḥ<br />
10130171 kvāpy adṛṣṭvāntar-vipine vatsān pālāṃś ca viśva-vit<br />
10130173 sarva ṃ vidhi-kṛta ṃ kṛṣṇa ḥ sahasāvajagāma ha<br />
10130181 tata ḥ kṛṣṇo muda ṃ kartu ṃ tan-māt– ṇā ṃ ca kasya ca<br />
10130183 ubhayāyitam ātmāna ṃ cakre viśva-kṛd īśvaraḥ<br />
10130191 yāvad vatsapa-vatsakālpaka-vapur yāvat karāṅghry-ādikaṃ<br />
10130193 yāvad yaṣṭi-viṣāṇa-veṇu-dala-śig yāvad vibhūṣāmbaram<br />
10130193 yāvac chīla-guṇābhidhākṛti-vayo yāvad vihārādikaṃ<br />
10130194 sarva ṃ viṣṇumaya ṃ giro’ ṅga-vad aja ḥ sarva-svarūpo babhau<br />
10130201 svayam ātmātma-govatsān prativāryātma-vatsapaiḥ<br />
10130203 krīḍann ātma-vihāraiś ca sarvātmā prāviśad vrajam<br />
10130211 tat-tad-vatsān pṛtha ṅ nītvā tat-tad-goṣṭhe niveśya saḥ<br />
10130213 tat-tad-ātmābhavad rājaṃs tat-tat-sadma praviṣṭavān<br />
10130221 tan-mātaro veṇu-rava-tvarotthitā<br />
10130222 utthāpya dorbhi ḥ parirabhya nirbharam<br />
10130223 sneha-snuta-stanya-payaḥ-sudhāsavaṃ<br />
10130224 matvā para ṃ brahma sutān apāyayan<br />
10130231 tato nṛponmardana-majja-lepanā-<br />
10130232 laṅkāra-rakṣā-tilakāśanādibhiḥ<br />
10130233 saṃlālita ḥ svācaritai ḥ praharṣayan<br />
10130234 sāya ṃ gato yāma-yamena mādhavaḥ<br />
10130241 gāvas tato goṣṭham upetya satvaraṃ<br />
10130242 huṅkāra-ghoṣai ḥ parihūta-saṅgatān<br />
10130243 svakān svakān vatsatarān apāyayan<br />
10130244 muhur lihantya ḥ sravad audhasa ṃ payaḥ<br />
10130251 go-gopīnā ṃ mātṛtāsminn āsīt snehardhikā ṃ vinā<br />
10130253 purovad āsv api hares tokatā māyayā vinā<br />
10130261 vrajaukasā ṃ sva-tokeṣu sneha-vally ābdam anvaham<br />
10130263 śanair niḥsīma vavṛdhe yathā kṛṣṇe tv apūrvavat<br />
10130271 ittham ātmātmanātmāna ṃ vatsa-pāla-miṣeṇa saḥ<br />
10130273 pālayan vatsapo varṣa ṃ cikrīḍe vana-goṣṭhayoḥ<br />
10130281 ekadā cārayan vatsān sa-rāmo vanam āviśat<br />
10130283 pañca-ṣāsu tri-yāmāsu hāyanāpūraṇīṣv ajaḥ<br />
10130291 tato vidūrāc carato gāvo vatsān upavrajam<br />
10130293 govardhanādri-śirasi carantyo dadṛśus tṛṇam<br />
10130301 dṛṣṭvātha tat-sneha-vaśo’smṛtātmā<br />
10130302 sa go-vrajo’tyātmapa-durga-mārgaḥ<br />
10130303 dvi-pāt kakud-grīva udāsya-puccho<br />
10130304 ’gād dhuṅkṛtair āsru-payā javena<br />
10130311 sametya gāvo’dho vatsān vatsavatyo’py apāyayan<br />
10130313 gilantya iva cāṅgāni lihantya ḥ svaudhasa ṃ payaḥ<br />
10130321 gopās tad-rodhanāyāsa- maughya-lajjoru-manyunā<br />
10130323 durgādhva-kṛcchrato’bhyetya go-vatsair dadṛśu ḥ sutān<br />
10130331 tad-īkṣaṇotprema-rasāplutāśayā<br />
10130332 jātānurāgā gata-manyavo’rbhakān<br />
10130333 uduhya dorbhi ḥ parirabhya mūrdhani<br />
10130334 ghrāṇair avāpu ḥ paramā ṃ muda ṃ te<br />
10130341 tata ḥ pravayaso gopās tokāśleṣa-sunirvṛtāḥ<br />
10130343 kṛcchrāc chanair apagatās tad-anusmṛty-udaśravaḥ<br />
10130351 vrajasya rāma ḥ premardher vīkṣyautkaṇṭhyam anukṣaṇam<br />
10130353 mukta-staneṣv apatyeṣv apy ahetu-vid acintayat<br />
10130361 kim etad adbhutam iva vāsudeve’khilātmani<br />
10130363 vrajasya sātmanas tokeṣv apūrva ṃ prema vardhate<br />
10130371 keya ṃ vā kuta āyātā daivī vā nāry utāsurī<br />
10130373 prāyo māyāstu me bhartur nānyā me’pi vimohinī<br />
10130381 iti sañcintya dāśārho vatsān sa-vayasān api
10130383 sarvān ācaṣṭa vaikuṇṭha ṃ cakṣuṣā vayunena saḥ<br />
10130391 naite sureśā ṛṣayo na caite<br />
10130392 tvam eva bhāsīśa bhid-āśraye’pi<br />
10130393 sarva ṃ pṛthak tva ṃ nigamāt katha ṃ vadety<br />
10130394 uktena vṛtta ṃ prabhuṇā balo’vait<br />
10130401 tāvad etyātmabhūr ātma- mānena truṭy-anehasā<br />
10130403 purovad ābda ṃ krīḍanta ṃ dadṛśe sa-kala ṃ harim<br />
10130411 yāvanto gokule bālā ḥ sa-vatsā ḥ sarva eva hi<br />
10130413 māyāśaye śayānā me nādyāpi punar utthitāḥ<br />
10130421 ita ete’tra kutratyā man-māyā-mohitetare<br />
10130423 tāvanta eva tatrābda ṃ krīḍanto viṣṇunā samam<br />
10130431 evam eteṣu bhedeṣu cira ṃ dhyātvā sa ātma-bhūḥ<br />
10130433 satyā ḥ ke katare neti jñātu ṃ neṣṭe kathañcana<br />
10130441 eva ṃ sammohayan viṣṇu ṃ vimoha ṃ viśva-mohanam<br />
10130443 svayaiva māyayājo’pi svayam eva vimohitaḥ<br />
10130451 tamyā ṃ tamovan naihāra ṃ khadyotārcir ivāhani<br />
10130453 mahatītara-māyaiśya ṃ nihanty ātmani yuñjataḥ<br />
10130461 tāvat sarve vatsa-pālā ḥ paśyato’jasya tat-kṣaṇāt<br />
10130463 vyadṛśyanta ghana-śyāmā ḥ pīta-kauśeya-vāsasaḥ<br />
10130471 catur-bhujā ḥ śaṅkha-cakra- gadā-rājīva-pāṇayaḥ<br />
10130473 kirīṭina ḥ kuṇḍalino hāriṇo vana-mālinaḥ<br />
10130481 śrīvatsāṅgada-do-ratna- kambu-kaṅkaṇa-pāṇayaḥ<br />
10130483 nūpurai ḥ kaṭakair bhātā ḥ kaṭi-sūtrāṅgulīyakaiḥ<br />
10130491 āṅghri-mastakam āpūrṇās tulasī-nava-dāmabhiḥ<br />
10130493 komalai ḥ sarva-gātreṣu bhūri-puṇyavad-arpitaiḥ<br />
10130501 candrikā-viśada-smerai ḥ sāruṇāpāṅga-vīkṣitaiḥ<br />
10130503 svakārthānām iva rajaḥ- sattvābhyā ṃ sraṣṭṛ-pālakāḥ<br />
10130511 ātmādi-stamba-paryantair mūrtimadbhiś carācaraiḥ<br />
10130513 nṛtya-gītādy-anekārhai ḥ pṛthak pṛthag upāsitāḥ<br />
10130521 aṇimādyair mahimabhir ajādyābhir vibhūtibhiḥ<br />
10130523 catur-viṃśatibhis tattvai ḥ parītā mahad-ādibhiḥ<br />
10130531 kāla-svabhāva-saṃskāra- kāma-karma-guṇādibhiḥ<br />
10130533 sva-mahi-dhvasta-mahibhir mūrtimadbhir upāsitāḥ<br />
10130541 satya-jñānānantānanda- mātraika-rasa-mūrtayaḥ<br />
10130543 aspṛṣṭa-bhūri-māhātmyā api hy upaniṣad-dṛśām<br />
10130551 eva ṃ sakṛd dadarśāja ḥ para-brahmātmano’khilān<br />
10130553 yasya bhāsā sarvam ida ṃ vibhāti sa-carācaram<br />
10130561 tato’tikutukodvṛtya- stimitaikādaśendriyaḥ<br />
10130563 tad-dhāmnābhūd ajas tūṣṇī ṃ pūr-devy-antīva putrikā<br />
10130571 itīreśe’tarkye nija-mahimani sva-pramitike<br />
10130573 paratrājāto’tan-nirasana-mukha-brahmaka-mitau<br />
10130573 anīśe’pi draṣṭu ṃ kim idam iti vā muhyati sati<br />
10130574 cacchādājo jñātvā sapadi paramo’jā-javanikām<br />
10130581 tato’rvāk pratilabdhākṣa ḥ ka ḥ paretavad utthitaḥ<br />
10130583 kṛcchrād unmīlya vai dṛṣṭīr ācaṣṭeda ṃ sahātmanā<br />
10130591 sapady evābhita ḥ paśyan diśo’paśyat puraḥ-sthitam<br />
10130593 vṛndāvana ṃ janājīvya- drumākīrṇa ṃ samā-priyam<br />
10130601 yatra naisarga-durvairā ḥ sahāsan nṛ-mṛgādayaḥ<br />
10130603 mitrāṇīvājitāvāsa- druta-ruṭ-tarṣakādikam<br />
10130611 tatrodvahat paśupa-vaṃśa-śiśutva-nāṭyaṃ<br />
10130613 brahmādvaya ṃ param anantam agādha-bodham<br />
10130613 vatsān sakhīn iva purā parito vicinvad<br />
10130614 eka ṃ sa-pāṇi-kavala ṃ parameṣṭhy acaṣṭa<br />
10130621 dṛṣṭvā tvareṇa nija-dhoraṇato’vatīrya<br />
10130623 pṛthvyā ṃ vapu ḥ kanaka-daṇḍam ivābhipātya<br />
10130623 spṛṣṭvā catur-mukuṭa-koṭibhir aṅghri-yugmaṃ<br />
10130624 natvā mud-aśru-sujalair akṛtābhiṣekam<br />
10130631 utthāyotthāya kṛṣṇasya cirasya pādayo ḥ patan<br />
10130633 āste mahitva ṃ prāg-dṛṣṭa ṃ smṛtvā smṛtvā puna ḥ punaḥ<br />
10130641 śanair athotthāya vimṛjya locane<br />
10130642 mukundam udvīkṣya vinamra-kandharaḥ<br />
10130643 kṛtāñjali ḥ praśrayavān samāhitaḥ<br />
10130644 sa-vepathur gadgadayailatelayā<br />
1014001 brahmovāca
10140011 naumīḍya te’bhra-vapuṣe taḍid-ambarāya<br />
10140012 guñjāvataṃsa-paripicchalasan-mukhāya<br />
10140013 vanya-sraje kavala-vetra-viṣāṇa-veṇu-<br />
10140014 lakṣma-śriye mṛdu-pade paśupāṅgajāya<br />
10140021 asyāpi deva vapuṣo mad-anugrahāya<br />
10140022 svecchāmayasya na tu bhūtamayasya ko’pi<br />
10140023 neśe mahi tv avasitu ṃ manasā’ntareṇa<br />
10140024 sākṣāt tavaiva kim utātma-sukhānubhūte ḥ<br />
10140031 jñāne prayāsam udapāsya namanta eva<br />
10140032 jīvanti san-mukharitā ṃ bhavadīya-vārtām<br />
10140033 sthāne sthitā ḥ śruti-gatā ṃ tanu-vāṅ-manobhir<br />
10140034 ye prāyaśo’jita jito’py asi tais tri-lokyām<br />
10140041 śreyaḥ-sṛti ṃ bhaktim udasya te vibho<br />
10140042 kliśyanti ye kevala-bodha-labdhaye<br />
10140043 teṣām asau kleśala eva śiṣyate<br />
10140044 nānyad yathā sthūla-tuṣāvaghātinām<br />
10140051 pureha bhūman bahavo’pi yoginas<br />
10140052 tvad-arpitehā nija-karma-labdhayā<br />
10140053 vibudhya bhaktyaiva kathopanītayā<br />
10140054 prapedire’ñjo’cyuta te gati ṃ parām<br />
10140061 tathāpi bhūman mahimā-guṇasya te<br />
10140062 viboddhum arhaty amalāntar-ātmabhi ḥ<br />
10140063 kālena yair vā vimatā ḥ sukalpair<br />
10140064 bhūpāṃsava ḥ khe mihikā dyubhāsa ḥ<br />
10140071 guṇātmanas te’pi guṇān vimātuṃ<br />
10140072 hitāvatīrṇasya ka īśire’sya<br />
10140073 kālena yair vā vimitā ḥ sukalpair<br />
10140074 bhū-pāṃśava ḥ khe mihikā dyubhāsa ḥ<br />
10140081 tat te’nukampā ṃ su-samīkṣamāṇo<br />
10140082 bhuñjāna evātma-kṛta ṃ vipākam<br />
10140083 hṛd-vāg-vapurbhir vidadhan namas te<br />
10140084 jīveta yo mukti-pade sa dāya-bhāk<br />
10140091 paśyeśa me’nārtham ananta ādye<br />
10140092 parātmani tvayy api māyi-māyini<br />
10140093 māyā ṃ vitatyekṣitum ātma-vaibhavaṃ<br />
10140094 hy aha ṃ kiyān aiccham ivārcir agnau<br />
10140101 ata ḥ kṣamasvācyuta me rajo-bhuvo<br />
10140102 hy ajānatas tvat-pṛthagīśa-mānina<br />
ḥ<br />
10140103 ajāvalepāndhatamo’ndhacakṣuṣa<br />
10140104 eṣo’nukampyo mayi nāthavān iti<br />
10140111 kvāha ṃ tamo-mahad-ahaṃ-kha-carāgni-vār-bhū-<br />
10140112 saṃveṣṭitāṇḍa-ghaṭa-sapta-vitasti-kāya<br />
ḥ<br />
10140113 kvedṛg-vidhāvigaṇitāṇḍa-parāṇu-caryā-<br />
10140114 vātādhva-roma-vivarasya ca te mahitvam<br />
10140121 utkṣepaṇa ṃ garbha-gatasya pādayoḥ<br />
10140122 ki ṃ kalpate mātur adhokṣajāgame<br />
10140123 kim āstināsti-vyapadeśa-bhūṣitaṃ<br />
10140124 tavāsti kukṣe ḥ kiyad apy ananta ḥ<br />
10140131 jagat-trayāntodadhi-samplavode<br />
10140132 nārāyaṇasyodara-nābhi-nālāt<br />
10140133 vinirgato’jas tv iti vā ṅ na vai mṛṣā<br />
10140134 kintv īśvara tvan na vinirgato’smi<br />
10140141 nārāyaṇas tva ṃ na hi sarva-dehinām<br />
10140142 ātmāsy adhīśākhila-loka-sākṣī<br />
10140143 nārāyaṇo’ ṅga ṃ nara-bhū-jalāyanāt<br />
10140144 tac cāpi satya ṃ na tavaiva māyā<br />
10140151 tac cej jala-stha ṃ tava saj-jagad-vapuḥ<br />
10140152 ki ṃ me na dṛṣṭa ṃ bhagavaṃs tadaiva<br />
10140153 ki ṃ vā sudṛṣṭa ṃ hṛdi me tadaiva<br />
10140154 ki ṃ no sapady eva punar vyadarśi<br />
10140161 atraiva māyādhamanāvatāre<br />
10140162 hy asya prapañcasya bahiḥ-sphuṭasya<br />
10140163 kṛtsnasya cāntar jaṭhare jananyā<br />
10140164 māyātvam eva prakaṭīkṛta ṃ te
10140171 yasya kukṣāv ida ṃ sarva ṃ sātma ṃ bhāti yathā tathā<br />
10140173 tat tvayy apīha tat sarva ṃ kim ida ṃ māyayā vinā<br />
10140181 adyaiva tvad ṛte’sya ki ṃ mama na te māyātvam ādarśitam<br />
10140182 eko’si prathama ṃ tato vraja-suhṛd-vatsā ḥ samastā api<br />
10140183 tāvanto’si caturbhujās tad akhilai ḥ sāka ṃ mayopāsitās<br />
10140184 tāvanty eva jaganty abhūs tad amita ṃ brahmādvaya ṃ śiṣyate<br />
10140191 ajānatā ṃ tvat-padavīm anātmany<br />
10140192 ātmātmanā bhāsi vitatya māyām<br />
10140193 sṛṣṭāv ivāha ṃ jagato vidhāna iva<br />
10140194 tvam eṣo’nta iva trinetra ḥ<br />
10140201 sureṣv ṛṣiṣv īśa tathaiva nṛṣv api<br />
10140202 tiryakṣu yādaḥsv api te’janasya<br />
10140203 janmāyatā ṃ durmada-nigrahāya<br />
10140204 vidhāta ḥ yad anugrahāya ca<br />
10140211 ko vetti bhūman bhagavan parātman<br />
10140212 yogeśvarotīr bhavatas trilokyām<br />
10140213 kva vā katha ṃ vā kati vā kadeti<br />
10140214 vistārayan krīḍasi yoga-māyām<br />
10140221 tasmād ida ṃ jagad aśeṣam asat-svarūpaṃ<br />
10140222 svapnābham asta-dhiṣaṇa ṃ puru-duḥkha-duḥkham<br />
10140223 tvayy eva nitya-sukha-bodha-tanāv anante<br />
10140224 māyāta udyad api yat sad ivāvabhāti<br />
10140231 ekas tvam ātmā puruṣa ḥ purāṇa<br />
ḥ<br />
10140232 satya ḥ svaya ṃ jyotir ananta ādya ḥ<br />
10140233 nityo’kṣaro’jasra-sukho nirañjana ḥ<br />
10140234 pūrṇo’dvayo mukta upādhito’mṛta<br />
ḥ<br />
10140241 eva ṃ vidha ṃ tvā ṃ sakalātmanām api<br />
10140242 svātmānam ātmātmatayā vicakṣate !<br />
10140243 gurv-arka-labdhopaniṣatsu cakṣuṣā<br />
10140244 ye te tarantīva bhavān ṛtāmbudhim<br />
10140251 ātmānam evātmatayā’vijānatāṃ<br />
10140252 tenaiva jāta ṃ nikhila ṃ prapañcitam<br />
10140253 jñānena bhūyo’pi ca tat pralīyate<br />
10140254 rajjāmaher bhogabhavābhavau yathā<br />
10140261 ajñāna-saṃjñau bhava-bandha-mokṣau<br />
10140262 dvau nāma nānyau sta ṛtajña-bhāvāt<br />
10140263 ajasra-city ātmani kevale pare<br />
10140264 vicāryamāṇe taraṇāv ivāhinī<br />
10140271 tvām ātmāna ṃ para ṃ matvā paramātmānam eva ca<br />
10140273 ātmā punar bahir mṛgya aho akṣajanājñatā<br />
10140281 antarbhave’nanta bhavantam eva<br />
10140282 hy atat tyajanto mṛgayanti santa ḥ<br />
10140283 asantam apy anty ahim antareṇa<br />
10140284 anta ṃ guṇa ṃ ta ṃ kim u yanti santa ḥ<br />
10140291 athāpi te deva padāmbuja-dvaya-<br />
10140292 prasāda-leśānugṛhīta eva hi<br />
10140293 jānāti tattva ṃ bhagavan mahimno<br />
10140294 na cānya eko'pi cira ṃ vicinvan<br />
10140301 tad astu me nātha sa bhūri-bhāgo<br />
10140302 bhave’tra vānyatra tu vā tiraścām<br />
10140303 yenāham eko’pi bhavaj-janānā ṃ<br />
10140304 bhūtvā niṣeve tava pāda-pallavam<br />
10140311 aho’tidhanyā vraja-go-ramaṇya<br />
ḥ<br />
10140312 stanyāmṛta ṃ pītam atīva te mudā<br />
10140313 yāsā ṃ vibho vatsatarātmajātmanā<br />
10140314 yat tṛptaye’dyāpy atha nacālam adhvarā ḥ<br />
10140321 aho bhāgyam aho bhāgya ṃ nanda-gopa-vrajaukasām<br />
10140323 yan-mitra ṃ paramānanda ṃ pūrṇa ṃ brahma sanātanam<br />
10140331 eṣā ṃ tu bhāgya-mahimācyuta tāvad āstām<br />
10140332 ekādaśaiva hi vaya ṃ bata bhūri-bhāgā ḥ<br />
10140333 etad dhṛṣīka-caṣakair asakṛt pibāmaḥ<br />
10140334 śarvādayo’ ṅghry-udaja-madhv-amṛtāsava ṃ te<br />
10140341 tad bhūri-bhāgyam iha janma kim apy aṭavyāṃ<br />
10140342 yad gokule’pi katamāṅghri-rajo’bhiṣekam
10140343 yaj jīvita ṃ tu nikhila ṃ bhagavān mukundas<br />
10140344 tv adyāpi yat-pada-raja ḥ śruti-mṛgyam eva<br />
10140351 eṣā ṃ ghoṣa-nivāsinām uta bhavān ki ṃ deva rāteti naś<br />
10140352 ceto viśva-phalāt phala ṃ tvad-apara ṃ kutrāpy ayan muhyati<br />
10140353 sad-veṣād api pūtanāpi sakulā tvām eva devāpitā<br />
10140354 yad dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat-kṛte<br />
10140361 tāvad rāgādaya ḥ stenā ḥ tāvat kārāgṛha ṃ gṛham<br />
10140363 tāvan moho’ ṅghri-nigaḍo yāvat kṛṣṇa na te janā ḥ<br />
10140371 prapañca ṃ niṣprapañco’pi viḍambayasi bhūtale<br />
10140373 prapanna-janatānanda- sandoha ṃ prathitu ṃ prabho<br />
10140381 jānanta eva jānantu ki ṃ bahūktyā na me prabho<br />
10140383 manaso vapuṣo nātho jagad etat tavārpitam<br />
10140391 anujānīhi mā ṃ kṛṣṇa sarva ṃ tva ṃ vetsi sarva-dṛk<br />
10140393 tvam eva jagatā ṃ nātho jagad etat tavārpitam<br />
10140401 śrī-kṛṣṇa vṛṣṇi-kula-puṣkara-joṣa-dāyin<br />
10140403 kṣmā-nirjara-dvija-paśūdadhi-vṛddhi-kārin<br />
10140403 uddharma-śārvara-hara kṣitirākṣasa-dhrug<br />
10140404 ākalpam ārkam arhan bhagavan namas te<br />
1014041 śrīśuka uvāca –<br />
10140411 ity abhiṣṭhūya bhūmāna ṇ tri ḥ parikramya pādayo ḥ<br />
10140413 nanv abhīṣṭa ṃ jagad-dhātā sva-dhāma pratyapadyata<br />
10140421 tato’nujñāpya bhagavān svabhuva ṃ prāg-avasthitam<br />
10140423 vatsān pulinam āninye yathāpūrva-sakha ṃ svakam<br />
10140431 ekasminn api yāte’bde prāṇeśa ṃ cāntarātmanaḥ<br />
10140433 kṛṣṇa-māyā-hatā rājan kṣaṇārdha ṃ menire’rbhakāḥ<br />
10140441 ki ṃ ki ṃ na vismarantīha māyā-mohita-cetasa ḥ<br />
10140443 yan-mohita ṃ jagat sarvam ābhīkṣṇa ṃ vismṛtātmakam<br />
10140451 ūcuś ca suhṛda ḥ kṛṣṇa ṃ svāgata ṃ te’tiraṃhasā<br />
10140453 naiko’py abhojka-bala ehīta ḥ sādhu bhujyatām<br />
10140461 tato hasan hṛṣīkeśo’bhyavahṛtya sahārbhakai ḥ<br />
10140463 darśayaṃś carmājagara ṃ nyavartata vanād vrajam<br />
10140471 barha-prasūna-nava-dhātu-vicitritāṅgaḥ<br />
10140472 proddāma-veṇu-dala-śṛṅga-ravotsavāḍhyaḥ<br />
10140473 vatsān gṛṇann anuga-gīta-pavitra-kīrtir<br />
10140473 gopī-dṛg-utsava-dṛśi ḥ praviveśa goṣṭham<br />
10140481 adyānena mahā-vyālo yaśodān-nanda-sūnunā<br />
10140483 hato’vitā vaya ṃ cāsmād iti bālā vraje jaguḥ<br />
1014049 rājovāca<br />
10140491 brahman parodbhave kṛṣṇe iyān premā katha ṃ bhavet<br />
10140493 yo’bhūta-pūrva-stokeṣu svodbhaveṣv api kathyatām<br />
1014050 śrī-śuka uvāca<br />
10140501 sarveṣām api bhūtānā ṃ nṛpa svātmaiva vallabhaḥ<br />
10140503 itare’patya-vittādyās tad-vallabhatayaiva hi<br />
10140511 tad rājendra yathā sneha ḥ sva-svakātmani dehinām<br />
10140513 na tathā mamatālambi-putra-vitta-gṛhādiṣu<br />
10140521 dehātma-vādinā ṃ puṃsām api rājanya-sattama<br />
10140531 deho’pi mamatā-bhāk cet tarhy asau nātmavat priyaḥ<br />
10140533 yaj jīryaty api dehe’smin jīvitāśā balīyasī<br />
10140541 tasmāt priyatama ḥ svātmā sarveṣām eva dehinām<br />
10140543 tad artham eva sakala ṃ jagac caitac carācaram<br />
10140551 kṛṣṇam enam avehi tvam ātmānam akhilātmanām<br />
10140553 jagad-dhitāya so’py atra dehīvābhāti māyayā<br />
10140561 vastuto jānatām atra kṛṣṇa ṃ sthāsnu cariṣṇu ca<br />
10140563 bhagavad-rūpam akhila ṃ nānyad vastv iha kiñcana<br />
10140571 sarveṣām api vastūnā ṃ bhāvārtho bhavati sthitaḥ<br />
10140573 tasyāpi bhagavān kṛṣṇa ḥ kim atad vastu rūpyatām<br />
10140581 samāśritā ye pada-pallava-plavaṃ<br />
10140582 mahat-pada ṃ puṇya-yaśo murāreḥ<br />
10140583 bhavāmbudhir vatsa-pada ṃ para ṃ padaṃ<br />
10140584 pada ṃ pada ṃ yad vipadā ṃ na teṣām<br />
10140591 etat te sarvam ākhyāta ṃ yat pṛṣṭho’ham iha tvayā<br />
10140593 yat kaumāre hari-kṛta ṃ paugaṇḍe parikīrtitam<br />
10140601 etat suhṛdbhiś carita ṃ murārer<br />
10140602 aghārdana ṃ śādvala-jemana ṃ ca
10140603 vyaktetarad rūpam ajorvabhiṣṭavaṃ<br />
10140604 śṛṇvan gṛṇann eti naro’khilārthān<br />
10140611 eva ṃ vihārai ḥ kaumārai ḥ kaumāra ṃ jahatur vraje<br />
10140613 nilāyanai ḥ setu-bandhair markaṭotplavanādibhi<br />
ḥ<br />
1015001 śrī-śuka uvāca<br />
10150011 tataś ca paugaṇḍa-vayaḥ-śritau vraje<br />
10150012 babhūvatus tau paśu-pāla-sammatau<br />
10150013 gāś cārayantau sakhibhi ḥ sama ṃ padair<br />
10150014 vṛndāvana ṃ puṇyam atīva cakratu ḥ<br />
10150021 tan mādhavo veṇum udīrayan vṛto<br />
10150022 gopair gṛṇadbhi ḥ sva-yaśo balānvitaḥ<br />
10150023 paśūn puraskṛtya paśavyam āviśad<br />
10150024 vihartu-kāma ḥ kusumākara ṃ vanam<br />
10150031 tan mañju-ghoṣāli-mṛga-dvijākulaṃ<br />
10150032 mahan-manaḥ-prakhya-payaḥ-sarasvatā<br />
10150033 vātena juṣṭa ṃ śata-patra-gandhinā<br />
10150034 nirīkṣya rantu ṃ bhagavān mano dadhe<br />
10150041 sa tatra tatrāruṇa-pallava-śriyā<br />
10150042 phala-prasūnoru-bhareṇa pādayoḥ<br />
10150043 spṛśac chikhān vīkṣya vanaspatīn mudā<br />
10150044 smayann ivāhāgra-jam ādi-puruṣaḥ<br />
1015005 śrī-bhagavān uvāca<br />
10150051 aho amī deva-varāmarārcitaṃ<br />
10150052 pādāmbuja ṃ te sumanaḥ-phalārhaṇam<br />
10150053 namanty upādāya śikhābhir ātmanas<br />
10150054 tamo-'pahatyai taru-janma yat-kṛtam<br />
10150061 ete’linas tava yaśo’khila-loka-tīrthaṃ<br />
10150062 gāyanta ādi-puruṣānupada ṃ bhajante<br />
10150063 prāyo amī muni-gaṇā bhavadīya-mukhyā<br />
10150064 gūṭha ṃ vane’pi na jahaty anaghātma-daivam<br />
10150071 nṛtyanty amī śikhina īḍya mudā hariṇyaḥ<br />
10150072 kurvanti gopya iva te priyam īkṣaṇena<br />
10150073 sūktaiś ca kokila-gaṇā gṛham āgatāya<br />
10150074 dhanyā vanaukasa iyān hi satā ṃ nisargaḥ<br />
10150081 dhanyeyam adya dharaṇī tṛṇa-vīrudhas tvat-<br />
10150082 pāda-spṛśo druma-latā ḥ karajābhimṛṣṭāḥ<br />
10150083 nadyo’draya ḥ khaga-mṛgā ḥ sadayāvalokair<br />
10150084 gopyo’ntareṇa bhujayor api yat-spṛhā śrīḥ<br />
1015009 śrī-śuka uvāca<br />
10150091 eva ṃ vṛndāvana ṃ śrīmat kṛṣṇa ḥ prīta-manā ḥ paśūn<br />
10150093 reme sañcārayann adre ḥ sarid-rodhaḥsu sānugaḥ<br />
10150101 kvacid gāyati gāyatsu madāndhāliṣv anuvrataiḥ<br />
10150103 upagīyamāna-carita ḥ pathi saṅkarṣaṇānvitaḥ<br />
10150111 anujalpati jalpanta ṃ kala-vākyai ḥ śuka ṃ kvacit<br />
10150113 kvacit sa-valgu kūjantam anukūjati kokilam<br />
10150121 kvacic ca kala-haṃsānām anukūjati kūjitam<br />
10150123 abhinṛtyati nṛtyanta ṃ barhiṇa ṃ hāsayan kvacit<br />
10150131 megha-gambhīrayā vācā nāmabhir dūra-gān paśūn<br />
10150133 kvacid āhvayati prītyā go-gopāla-manojñayā<br />
10150141 cakora-krauñca-cakrāhva- bhāradvājāṃś ca barhiṇaḥ<br />
10150143 anurauti sma sattvānā ṃ bhīta-vad vyāghra-siṃhayoḥ<br />
10150151 kvacit krīḍā-pariśrānta ṃ gopotsaṅgopabarhaṇam<br />
10150153 svaya ṃ viśramayaty ārya ṃ pāda-saṃvāhanādibhiḥ<br />
10150161 nṛtyato gāyata ḥ kvāpi valgato yudhyato mithaḥ<br />
10150163 gṛhīta-hastau gopālān hasantau praśaśaṃsatuḥ<br />
10150171 kvacit pallava-talpeṣu niyuddha-śrama-karśitaḥ<br />
10150173 vṛkṣa-mūlāśraya ḥ śete gopotsaṅgopabarhaṇaḥ<br />
10150181 pāda-saṃvāhana ṃ cakru ḥ kecit tasya mahātmanaḥ<br />
10150183 apare hata-pāpmāno vyajanai ḥ samavījayan<br />
10150191 anye tad-anurūpāṇi mano-jñāni mahātmanaḥ<br />
10150193 gāyanti sma mahā-rāja sneha-klinna-dhiya ḥ śanaiḥ<br />
10150201 eva ṃ nigūḍhātma-gati ḥ sva-māyayā<br />
10150202 gopātmajatva ṃ caritair viḍambayan<br />
10150203 reme ramā-lālita-pāda-pallavo
10150204 grāmyai ḥ sama ṃ grāmya-vad īśa-ceṣṭitaḥ<br />
10150211 śrīdāmā nāma gopālo rāma-keśavayo ḥ sakhā<br />
10150213 subala-stokakṛṣṇādyā gopā ḥ premṇedam abruvan<br />
10150221 rāma rāma mahā-bāho kṛṣṇa duṣṭa-nibarhaṇa<br />
10150223 ito’vidūre su-mahad vana ṃ tālāli-saṅkulam<br />
10150231 phalāni tatra bhūrīṇi patanti patitāni ca<br />
10150233 santi kintv avaruddhāni dhenukena durātmanā<br />
10150241 so’ti-vīryo’suro rāma he kṛṣṇa khara-rūpa-dhṛk<br />
10150243 ātma-tulya-balair anyair jñātibhir bahubhir vṛtaḥ<br />
10150251 tasmāt kṛta-narāhārād bhītair nṛbhir amitra-han<br />
10150253 na sevyate paśu-gaṇai ḥ pakṣi-saṅghair vivarjitam<br />
10150261 vidyante’bhukta-pūrvāṇi phalāni surabhīṇi ca<br />
10150263 eṣa vai surabhir gandho viṣūcīno’vagṛhyate<br />
10150271 prayaccha tāni na ḥ kṛṣṇa gandha-lobhita-cetasām<br />
10150273 vāñchāsti mahatī rāma gamyatā ṃ yadi rocate<br />
10150281 eva ṃ suhṛd-vaca ḥ śrutvā suhṛt-priya-cikīrṣayā<br />
10150283 prahasya jagmatur gopair vṛtau tālavana ṃ prabhū<br />
10150291 bala ḥ praviśya bāhubhyā ṃ tālān samparikampayan<br />
10150293 phalāni pātayām āsa mataṅ-gaja ivaujasā<br />
10150301 phalānā ṃ patatā ṃ śabda ṃ niśamyāsura-rāsabhaḥ<br />
10150303 abhyadhāvat kṣiti-tala ṃ sa-naga ṃ parikampayan<br />
10150311 sametya tarasā pratyag dvābhyā ṃ padbhyā ṃ bala ṃ balī<br />
10150313 nihatyorasi kā-śabda ṃ muñcan paryasarat khalaḥ<br />
10150321 punar āsādya saṃrabdha upakroṣṭā parāk sthitaḥ<br />
10150323 caraṇāv aparau rājan balāya prākṣipad ruṣā<br />
10150331 sa ta ṃ gṛhītvā prapador bhrāmayitvaika-pāṇinā<br />
10150333 cikṣepa tṛṇa-rājāgre bhrāmaṇa-tyakta-jīvitam<br />
10150341 tenāhato mahā-tālo vepamāno bṛhac-chirāḥ<br />
10150343 pārśva-stha ṃ kampayan bhagna ḥ sa cānya ṃ so’pi cāparam<br />
10150351 balasya līlayotsṛṣṭa- khara-deha-hatāhatāḥ<br />
10150353 tālāś cakampire sarve mahā-vāteritā iva<br />
10150361 naitac citra ṃ bhagavati hy anante jagad-īśvare<br />
10150363 ota-protam ida ṃ yasmiṃs tantuṣv aṅga yathā paṭaḥ<br />
10150371 tata ḥ kṛṣṇa ṃ ca rāma ṃ ca jñātayo dhenukasya ye<br />
10150373 kroṣṭāro’bhyadravan sarve saṃrabdhā hata-bāndhavāḥ<br />
10150381 tāṃs tān āpatata ḥ kṛṣṇo rāmaś ca nṛpa līlayā<br />
10150383 gṛhīta-paścāc-caraṇān prāhiṇot tṛṇa-rājasu<br />
10150391 phala-prakara-saṅkīrṇa ṃ daitya-dehair gatāsubhiḥ<br />
10150393 rarāja bhū ḥ sa-tālāgrair ghanair iva nabhas-talam<br />
10150401 tayos tat su-mahat karma niśāmya vibudhādayaḥ<br />
10150403 mumucu ḥ puṣpa-varṣāṇi cakrur vādyāni tuṣṭuvuḥ<br />
10150411 atha tāla-phalāny ādan manuṣyā gata-sādhvasāḥ<br />
10150413 tṛṇa ṃ ca paśavaś cerur hata-dhenuka-kānane<br />
10150421 kṛṣṇa ḥ kamala-patrākṣa ḥ puṇya-śravaṇa-kīrtanaḥ<br />
10150423 stuyamāno’nugair gopai ḥ sāgrajo vrajam āvrajat<br />
10150431 ta ṃ gorajaś-churita-kuntala-baddha-barha-<br />
10150432 vanya-prasūna-rucirekṣaṇa-cāru-hāsam<br />
10150433 veṇum kvaṇantam anugair upagīta-kīrtiṃ<br />
10150434 gopyo didṛkṣita-dṛśo’bhyagaman sametāḥ<br />
10150441 pītvā mukunda-mukha-sāragham akṣi-bhṛṅgais<br />
10150442 tāpa ṃ jahur viraha-ja ṃ vraja-yoṣito’hni<br />
10150443 tat sat-kṛti ṃ samadhigamya viveśa goṣṭhaṃ<br />
10150444 savrīḍa-hāsa-vinaya ṃ yad apāṅga-mokṣam<br />
10150451 tayor yaśodā-rohiṇyau putrayo ḥ putra-vatsale<br />
10150453 yathā-kāma ṃ yathā-kāla ṃ vyadhattā ṃ paramāśiṣaḥ<br />
10150461 gatādhvāna-śramau tatra majjanonmardanādibhiḥ<br />
10150463 nīvī ṃ vasitvā rucirā ṃ divya-srag-gandha-maṇḍitau<br />
10150471 janany-upahṛta ṃ prāśya svādv annam upalālitau<br />
10150473 saṃviśya vara-śayyāyā ṃ sukha ṃ suṣupatur vraje<br />
10150481 eva ṃ sa bhagavān kṛṣṇo vṛndāvana-cara ḥ kvacit<br />
10150483 yayau rāmam ṛte rājan kālindī ṃ sakhibhir vṛtaḥ<br />
10150491 atha gāvaś ca gopāś ca nidāghātapa-pīḍitāḥ<br />
10150493 duṣṭa ṃ jala ṃ papus tasyās tṛṣṇārtā viṣa-dūṣitam<br />
10150501 viṣāmbhas tad upaspṛśya daivopahata-cetasaḥ
10150503 nipetur vyasava ḥ sarve salilānte kurūdvaha<br />
10150511 vīkṣya tān vai tathā-bhūtān kṛṣṇo yogeśvareśvaraḥ<br />
10150513 īkṣayāmṛta-varṣiṇyā sva-nāthān samajīvayat<br />
10150521 te sampratīta-smṛtaya ḥ samutthāya jalāntikāt<br />
10150523 āsan su-vismitā ḥ sarve vīkṣamāṇā ḥ parasparam<br />
10150531 anvamaṃsata tad rājan govindānugrahekṣitam<br />
10150533 pītvā viṣa ṃ paretasya punar utthānam ātmanaḥ<br />
1016001 śrī-śuka uvāca<br />
10160011 vilokya dūṣitā ṃ kṛṣṇā ṃ kṛṣṇa ḥ kṛṣṇāhinā vibhu ḥ<br />
10160013 tasyā viśuddhim anvicchan sarpa ṃ tam udavāsayat<br />
1016002 rājovāca<br />
10160021 katham antarjale’gādhe nyagṛhṇād bhagavān ahim<br />
10160023 sa vai bahu-yugāv āsaṃyathāsīd vipra kathyatām<br />
10160031 brahma bhagavatas tasya bhūmna ḥ svacchanda-vartinaḥ<br />
10160033 gopālodāra-carita ṃ kas tṛpyetāmṛta ṃ juṣan<br />
1016004 śrī-śuka uvāca<br />
10160041 kālindyā ṃ kāliyasyāsīdd hrada ḥ kaścid viṣāgninā<br />
10160043 śrapyamāṇapayā yasmin patanty uparigā ḥ khagā ḥ<br />
10160051 vipruṣmatā viṣodormimārutenābhimarśitā<br />
ḥ<br />
10160053 mriyante tīragā yasya prāṇina ḥ sthirajaṅgamāḥ<br />
10160061 ta ṃ caṇḍavegaviṣavīryam avekṣya tena<br />
10160062 duṣṭā ṃ nadī ṃ ca khalasaṃyamanāvatāra<br />
ḥ<br />
10160063 kṛṣṇa ḥ kadambam adhiruhya tato’tituṅgam<br />
10160064 āsphoṭya gāḍharaśano nyapatad viṣode<br />
10160071 sarpahrada ḥ puruṣasāranipātavega-<br />
10160072 saṅkṣobhitoragaviṣocchvasitāmbu-rāśi<br />
ḥ<br />
10160073 paryakpluto viṣakaṣāyavibhīṣaṇormir<br />
10160074 dhāvan dhanuḥśatam anantabalasya ki ṃ tat<br />
10160081 tasya hrade viharato bhujadaṇḍaghūrṇa-<br />
10160082 vārghoṣam aṅga varavāraṇa-vikramasya<br />
10160083 āśrutya tatsvasadanābhibhava ṃ nirīkṣya<br />
10160084 cakṣuḥśravā ḥ samasarat tadamṛṣyamāṇaḥ<br />
10160091 ta ṃ prekṣaṇīyasukumāraghanāvadāta<br />
ṃ<br />
10160092 śrīvatsapītavasana ṃ smitasundarāsyam<br />
10160093 krīḍantam apratibhaya ṃ kamalodarāṅghri<br />
ṃ<br />
10160094 sandaśya marmasu ruṣā bhujayā cachāda<br />
10160101 ta ṃ nāgabhogaparivītam adṛṣṭaceṣṭam<br />
10160102 ālokya tatpriyasakhā ḥ paśupā bhṛśārtā<br />
ḥ<br />
10160103 kṛṣṇe’rpitātmasuhṛdarthakalatrakāmā<br />
10160104 duḥkhānuśokabhayam ūḍhadhiyo nipetuḥ<br />
10160111 gāvo vṛṣā vatsatarya ḥ krandamānā ḥ suduḥkhitā<br />
ḥ<br />
10160113 kṛṣṇe nyastekṣaṇā bhītā rudatya iva tasthire<br />
10160121 atha vraje mahotpātās trividhā hy atidāruṇā<br />
ḥ<br />
10160123 utpetur bhuvi divyātmany āsannabhayaśaṃsinaḥ<br />
10160131 tān ālakṣya bhayodvignā gopā nandapurogamā ḥ<br />
10160133 vinā rāmeṇa gā ḥ kṛṣṇa ṃ jñātvā cārayitu ṃ gatam<br />
10160141 tair durnimittair nidhana ṃ matvā prāptam atadvida ḥ<br />
10160143 tatprāṇās tanmanaskās te duḥkhaśokabhayāturāḥ<br />
10160151 ābāla-vṛddha-vanitā ḥ sarve’ ṅga paśu-vṛttaya<br />
ḥ<br />
10160153 nirjagmur gokulād dīnā ḥ kṛṣṇa-darśana-lālasāḥ<br />
10160161 tāṃs tathā kātarān vīkṣya bhagavān mādhavo balaḥ<br />
10160163 prahasya kiṃcin novāca prabhâvajño’nujasya saḥ<br />
10160171 te’nveṣamāṇā dayita ṃ kṛṣṇa ṃ sūcitayā padai ḥ<br />
10160173 bhagaval-lakṣaṇair jagmu ḥ padavyā yamunātaṭam<br />
10160181 te tatra tatrābjayavāṅkuśāśanidhvajopa-pannāni padāni viśpateḥ<br />
10160183 mārge gavām anyapadāntarāntare nirīkṣamāṇā yayur aṅga satvarāḥ<br />
10160191 antar hrade bhujagabhogaparītam ārāt<br />
10160192 kṛṣṇa ṃ nirīham upalabhya jalāśayānte<br />
10160193 gopāṃś ca mūḍhadhiṣaṇān parita ḥ paśūṃś ca<br />
10160194 saṅkrandata ḥ paramakaśmalam āpur ārtāḥ<br />
10160201 gopyo’nuraktamanaso bhagavaty anante<br />
10160202 tatsauhṛdasmitavilokagira ḥ smarantya ḥ<br />
10160203 graste’hinā priyatame bhṛśaduḥkhataptā<br />
ḥ<br />
10160204 śūnya ṃ priyavyatihṛta ṃ dadṛśus<br />
trilokam
10160221 kṛṣṇaprāṇān nirviśato nandādīn vīkṣya ta ṃ hradam<br />
10160223 pratyaṣedhat sa bhagavān rāma ḥ kṛṣṇānubhāvavit<br />
10160231 ittha ṃ svagokulam ananyagati ṃ nirīkṣya<br />
10160232 sastrīkulmāram atiduḥkhitam ātmaheto ḥ<br />
10160233 ājñāya martyapadavomanuvartamāna ḥ sthitvā<br />
10160234 muhūrtam udatiṣṭhad uraṅgabandhāt<br />
10160241 tat-prathyamāna-vapuṣā vyathitātma-bhogas<br />
10160242 tyaktvonnamayya kupita ḥ sva-phaṇān bhujaṅgaḥ<br />
10160243 tasthau śvasan chvasana-randhra-viṣāmbarīṣa-<br />
10160244 stabdhekṣaṇolmuka-mukho harim īkṣamāṇa<br />
ḥ<br />
10160251 ta ṃ jihvayā dviśikhayā parilelihyamāna ṃ<br />
10160252 dve sṛkkiṇī hy atikarālaviṣāgnidṛṣṭim<br />
10160253 krīḍann amu ṃ parisasāra yathā khagendro<br />
10160254 babhrāma so’py avasara ṃ prasamīkṣamāṇa<br />
ḥ<br />
10160261 eva ṃ paribhramahataujasam unnatāṃsam,<br />
10160262 ānamya tatpṛthuśiraḥsvadhirūḍha ādya ḥ<br />
10160263 tan mūrdharatnanikarasparśātitāmra-<br />
10160264 pādāmbujo’khilakalādigurur nanarta<br />
10160271 ta ṃ nartum udyatam avekṣya tadā tadīya-<br />
10160272 andharvasiddhasura-cāraṇadevavadhva<br />
ḥ<br />
10160273 prītyā mṛdaṅgapaṇavānakavādyagīta-<br />
10160274 puṣpopahāranutibhi ḥ sahasopaseduḥ<br />
10160281 yad yac chiro na namate’ ṅga śataikaśīrṣṇas<br />
10160282 tat tan mamarda kharadaṇḍadharo’ ṅghripātai<br />
ḥ<br />
10160283 kṣīṇāyuṣo bhramata ulbaṇam āsyato’s ṛṅ<br />
10160284 nasto vaman parama-kaśmalam āpa nāga ḥ<br />
10160291 tasyākṣibhir garalam udvamanata ḥ śiraḥsu<br />
10160292 yad yat samunnamati niḥśvasato ruṣoccai<br />
ḥ<br />
10160293 nṛtyan padānunamayan damayāmbabhūva<br />
10160294 puṣpai ḥ prapūjita iveha pumān purāṇa<br />
ḥ<br />
10160301 tac citratāṇḍavavirugṇaphaṇātapatro rakta ṃ<br />
10160302 mukhair uru vaman nṛpa bhagnagātraḥ<br />
10160303 bhagnagātra ḥ smṛtvā carācaraguru ṃ puruṣa ṃ purāṇa<br />
ṃ<br />
10160304 nārāyaṇa ṃ tam araṇa ṃ manasā jagāma<br />
10160311 kṛṣṇasya garbha-jagato’ti-bharāvasannaṃ<br />
10160312 pārṣṇi-prahāra-parirugna-phaṇātapatram<br />
10160313 dṛṣṭvāhim ādyam upasedur amuṣya patnya<br />
10160314 ārtā ḥ ślathad-vasana-bhūṣaṇa-keśa-bandhā<br />
ḥ<br />
10160321 tās ta ṃ su-vigna-manaso’tha puraskṛtārbhāḥ<br />
10160322 kāya ṃ nidhāya bhuvi bhūta-pati ṃ praṇemuḥ<br />
10160323 sādhvya ḥ kṛtāñjali-puṭā ḥ śamalasya bhartur<br />
10160324 mokṣepsava ḥ śaraṇa-da ṃ śaraṇa ṃ prapannā ḥ<br />
1016033 nāgapatnya ūcuḥ<br />
10160331 nyāyyo hi daṇḍa ḥ kṛtakilbiṣe’smiṃs<br />
10160332 tavāvatāra ḥ khalanigrahāya<br />
10160333 ripo ḥ sutānām api tulyadṛṣṭer<br />
10160334 dhatse dama ṃ phalam evānuśaṃsan<br />
10160341 anugraho’ya ṃ bhavata ḥ kṛto hi<br />
10160342 no daṇḍo’satā ṃ te khalu kalmaṣāpaha<br />
ḥ<br />
10160343 yad dandaśūkatvam amuṣya dehinaḥ<br />
10160344 krodho’pi te’nugraham eva sammataḥ<br />
10160351 tapa ḥ sutapta ṃ kim anena pūrvaṃ<br />
10160352 nirastamānena ca mānadena<br />
10160353 dharmo’tha vā sarvajanānukampayā<br />
10160354 yato bhavāṃs tuṣyati sarvajīvaḥ<br />
10160361 kasyānugraho’sya na deva vidmahe<br />
10160362 tavāṅghri-reṇu-sparśādhikāra<br />
ḥ<br />
10160363 yad-vāñchayā śrīr lalanācarat tapo<br />
10160364 vihāya kāmān sucira ṃ dhṛta-vrataḥ<br />
10160371 na nāka-pṛṣṭha ṃ na ca sārva-bhaumaṃ<br />
10160372 na pārameṣṭhya ṃ na rasādhipatyam<br />
10160373 na yoga-siddhīr apunar-bhava ṃ vā<br />
10160374 vāñchanti yat-pāda-rajaḥ-prapannā<br />
ḥ<br />
10160381 tad eṣa<br />
nāthāpa durāpam anyais
10160382 tamo-jani ḥ krodha-vaśo’py ahīśaḥ<br />
10160383 saṃsāra-cakre bhramata ḥ śarīriṇo<br />
10160384 yad-icchata ḥ syād vibhava ḥ samakṣa<br />
ḥ<br />
10160391 namas tubhya ṃ bhagavate puruṣāya mahātmane<br />
10160393 bhūtāvāsāya bhūtāya parāya paramātmane<br />
10160401 jñāna-vijñāna-nidhaye brahmaṇe’nanta-śaktaye<br />
10160403 aguṇāyāvikārāya namas te prākṛtāya ca<br />
10160411 kālāya kāla-nābhāya kālāvayava-sākṣiṇe<br />
10160413 viśvāya tad-upadraṣṭre tat-kartre viśva-hetave<br />
10160421 bhūta-mātrendriya-prāṇa- mano-buddhy-āśayātmane<br />
10160423 tri-guṇenābhimānena gūṭha-svātmānubhūtaye<br />
10160431 namo’nantāya sūkṣmāya kūṭa-sthāya vipaścite<br />
10160433 nānā-vādānurodhāya vācya-vācaka-śaktaye<br />
10160441 nama ḥ pramāṇa-mūlāya kavaye śāstra-yonaye<br />
10160443 pravṛttāya nivṛttāya nigamāya namo nama ḥ<br />
10160451 nama ḥ kṛṣṇāya rāmāya vasudeva-sutāya ca<br />
10160453 pradyumnāyāniruddhāya sātvatā ṃ pataye nama ḥ<br />
10160461 namo guṇa-pradīpāya guṇātma-cchādanāya ca<br />
10160463 guṇa-vṛtty-upalakṣyāya guṇa-draṣṭre sva-saṃvide<br />
10160471 avyākṛta-vihārāya sarva-vyākṛta-siddhaye<br />
10160473 hṛṣīkeśa namas te’stu munaye mauna-śāline<br />
10160481 parāvara-gati-jñāya sarvādhyākṣāya te namaḥ<br />
10160483 aviśvāya ca viśvāya tad-draṣṭre’sya ca hetave<br />
10160491 tva ṃ hy asya janma-sthiti-saṃyamān prabho<br />
10160492 guṇair anīho’kṛta-kāla-śakti-dhṛk<br />
10160493 tat-tat-svabhāvān pratibodhayan sataḥ<br />
10160494 samīkṣayāmogha-vihāra īhase<br />
10160501 tasyaiva te’mūs tanavas tri-lokyāṃ<br />
10160502 śāntā aśāntā uta mūḍha-yonayaḥ<br />
10160503 śāntā ḥ priyās te hy adhunāvitu ṃ satāṃ<br />
10160504 sthātuś ca te dharma-parīpsayehata ḥ<br />
10160511 aparādha ḥ sakṛd bhartrā soṭhavya ḥ sva-prajā-kṛtaḥ<br />
10160513 kṣantum arhasi śāntātman mūḍhasya tvām ajānata ḥ<br />
10160521 anugṛhṇīṣva bhagavan prāṇāṃs tyajati pannagaḥ<br />
10160523 strīṇā ṃ na ḥ sādhu-śocyānā ṃ pati ḥ prāṇa ḥ pradīyatām<br />
10160531 vidhehi te kiṅkarīṇām anuṣṭheya ṃ tavājñayā<br />
10160533 yac-cchraddhayānutiṣṭhan vai mucyate sarvato bhayāt<br />
1016054 śrī-śuka uvāca<br />
10160541 ittha ṃ sa nāga-patnībhir bhagavān samabhiṣṭutaḥ<br />
10160543 mūrcchita ṃ bhagna-śirasa ṃ visasarjāṅghri-kuṭṭanaiḥ<br />
10160551 pratilabdhendriya-prāṇa ḥ kāliya ḥ śanakair harim<br />
10160553 kṛcchrāt samucchvasan dīna ḥ kṛṣṇa ṃ prāha kṛtāñjali<br />
ḥ<br />
1016056 kāliya uvāca<br />
10160561 vaya ṃ khalā ḥ sahotpattyā tāmansā dīrghamanyava ḥ<br />
10160563 svabhāvo dustyajo nātha lokānā ṃ yad asadgraha ḥ<br />
10160571 tvayā sṛṣṭam ida ṃ viśva ṃ dhātar guṇavisarjanam<br />
10160573 nānāsvabhāvavīryaujo-yonibījāśayākṛti<br />
10160581 vaya ṃ ca tatra bhagavan sarpā jāty-uru-manyavaḥ<br />
10160583 katha ṃ tyajāmas tvan-māyā ṃ dustyajā ṃ mohitā ḥ svayam<br />
10160591 bhavān hi kāraṇa ṃ tatra sarva-jño jagad-īśvaraḥ<br />
10160593 anugraha ṃ nigraha ṃ vā manyase tad vidhehi na ḥ<br />
1016060 śrī-śuka uvāca<br />
10160601 ity ākarṇya vaca ḥ prāha bhagavān kārya-mānuṣaḥ<br />
10160603 nātra stheya ṃ tvayā sarpa samudra ṃ yāhi mā ciram<br />
10160605 sva-jñāty-apatya-dārāṭhyo go-nṛbhir bhujyatā ṃ nadī<br />
10160611 ya etat saṃsmaren martyas tubhya ṃ mad-anuśāsanam<br />
10160613 kīrtayann ubhayo ḥ sandhyor na yuṣmad bhayam āpnuyāt<br />
10160621 yo’smin snātvā mad-ākrīḍe devādīṃs tarpayej jalaiḥ<br />
10160623 upoṣya mā ṃ smarann arcet sarva-pāpai ḥ pramucyate<br />
10160631 dvīpa ṃ ramaṇaka ṃ hitvā hradam etam upāśritaḥ<br />
10160633 yad-bhayāt sa suparṇas tvā ṃ nādyān mat-pāda-lāñchitam<br />
1016064 śrī-śuka uvāca<br />
10160641 mukto bhagavatā rājan kṛṣṇenādbhuta-karmaṇā<br />
10160643 ta ṃ pūjayām āsa mudā nāga-patnyaś ca sādaram
10160651 divyāmbara-sraṅ-maṇibhi ḥ parārdhyair api bhūṣaṇaiḥ<br />
10160653 divya-gandhānulepaiś ca mahatyotpala-mālayā<br />
10160661 pūjayitvā jagan-nātha ṃ prasādya garuḍa-dhvajam<br />
10160663 tata ḥ prīto’bhyanujñāta ḥ parikramyābhivandya tam<br />
10160671 sa-kalatra-suhṛt-putro dvīpam abdher jagāma ha<br />
10160673 tadaiva sāmṛta-jalā yamunā nirviṣābhavat<br />
10160675 anugrahād bhagavata ḥ krīḍā-mānuṣa-rūpiṇaḥ<br />
1017001 śrī-rājovāca<br />
10170011 nāgālaya ṃ ramaṇaka ṃ katha ṃ tatyāja kāliyaḥ<br />
10170013 kṛta ṃ ki ṃ vā suparṇasya tenaikenāsamañjasam<br />
1017003 śrī-śuka uvāca<br />
10170021 upahāryai ḥ sarpa-janair māsi māsīha yo baliḥ<br />
10170023 vānaspatyo mahā-bāho nāgānā ṃ prāṅ-nirūpitaḥ<br />
10170031 sva ṃ sva ṃ bhāga ṃ prayacchanti nāgā ḥ parvaṇi parvaṇi<br />
10170033 gopīthāyātmana ḥ sarve suparṇāya mahātmane<br />
10170041 viṣa-vīrya-madāviṣṭa ḥ kādraveyas tu kāliyaḥ<br />
10170043 kadarthī-kṛtya garuḍa ṃ svayam ta ṃ bubhuje balim<br />
10170051 tac chrutvā kupito rājan bhagavān bhagavat-priyaḥ<br />
10170053 vijighāṃsur mahā-vega ḥ kāliya ṃ samupādravat<br />
10170061 tam āpatanta ṃ tarasā viṣāyudhaḥ<br />
10170062 pratyabhyayād utthita-naika-mastakaḥ<br />
10170063 dadbhi ḥ suparṇa ṃ vyadaśad dad-āyudhaḥ<br />
10170064 karāla-jihvocchvasitogra-locana ḥ<br />
10170071 ta ṃ tārkṣya-putra ḥ sa nirasya manyumān<br />
10170072 pracaṇḍa-vego madhusūdanāsanaḥ<br />
10170073 pakṣeṇa savyena hiraṇya-rociṣā<br />
10170074 jaghāna kadrū-sutam ugra-vikramaḥ<br />
10170081 suparṇa-pakṣābhihata ḥ kāliyo’tīva vihvalaḥ<br />
10170083 hrada ṃ viveśa kālindyās tad-agamya ṃ durāsadam<br />
10170091 tatraikadā jala-cara ṃ garuḍo bhakṣyam īpsitam<br />
10170093 nivārita ḥ saubhariṇā prasahya kṣudhito’harat<br />
10170101 mīnān su-duḥkhitān dṛṣṭvā dīnān mīna-patau hate<br />
10170103 kṛpayā saubhari ḥ prāha tatratya-kṣemam ācaran<br />
10170111 atra praviśya garuḍo yadi matsyān sa khādati<br />
10170113 sadya ḥ prāṇair viyujyeta satyam etad bravīmy aham<br />
10170121 tat kāliya ḥ para ṃ veda nānya ḥ kaścana lelihaḥ<br />
10170123 avātsīd garuḍād bhīta ḥ kṛṣṇena ca vivāsita ḥ<br />
10170131 kṛṣṇa ṃ hradād viniṣkrānta ṃ divya-srag-gandha-vāsasam<br />
10170133 mahā-maṇi-gaṇākīrṇa ṃ jāmbūnada-pariṣkṛtam<br />
10170141 upalabhyotthitā ḥ sarve labdha-prāṇā ivāsavaḥ<br />
10170143 pramoda-nibhṛtātmāno gopā ḥ prītyābhirebhire<br />
10170151 yaśodā rohiṇī nando gopyo gopāś ca kaurava<br />
10170153 kṛṣṇa ṃ sametya labdhehā āsan śuṣkā nagā api<br />
10170161 rāmaś cācyutam āliṅgya jahāsāsyānubhāva-vit<br />
[10170163 premṇā tam aṅkam āropya puna ḥ punar udaikṣata]<br />
10170165 gāvo vṛṣā vatsataryo lebhire paramā ṃ mudām<br />
10170171 nanda ṃ viprā ḥ samāgatya gurava ḥ sa-kalatrakāḥ<br />
10170173 ūcus te kāliya-grasto diṣṭyā muktas tavātmaja ḥ<br />
10170181 dehi dāna ṃ dvi-jātīnā ṃ kṛṣṇa-nirmukti-hetave<br />
10170183 nanda ḥ prīta-manā rājan gā ḥ suvarṇa ṃ tadādiśat<br />
10170191 yaśodāpi mahā-bhāgā naṣṭa-labdha-prajā satī<br />
10170193 pariṣvajyāṅkam āropya mumocāśru-kalā ṃ muhu ḥ<br />
10170201 tā ṃ rātri ṃ tatra rājendra kṣut-tṛḍbhyā ṃ śrama-karṣitāḥ<br />
10170203 ūṣur vrajaukaso gāva ḥ kālindyā upakūlata ḥ<br />
10170211 tadā śuci-vanodbhūto dāvāgni ḥ sarvato vrajam<br />
10170213 supta ṃ niśītha āvṛtya pradagdhum upacakrame<br />
10170221 tata utthāya sambhrāntā dahyamānā vrajaukasaḥ<br />
10170223 kṛṣṇa ṃ yayus te śaraṇa ṃ māyā-manujam īśvaram<br />
10170231 kṛṣṇa kṛṣṇa mahā-bhāga he rāmāmita-vikrama<br />
10170233 eṣa ghoratamo vahnis tāvakān grasate hi na ḥ<br />
10170241 su-dustarān na ḥ svān pāhi kālāgne ḥ suhṛda ḥ prabho<br />
10170243 na śaknumas tvac-caraṇa ṃ santyaktum akuto-bhayam<br />
10170251 ittha ṃ sva-jana-vaiklavya ṃ nirīkṣya jagad-īśvaraḥ<br />
10170253 tam agnim apibat tīvram ananto’nanta-śakti-dhṛk
1018001 śrī-śuka uvāca<br />
10180011 atha kṛṣṇa ḥ parivṛto jñātibhir muditātmabhiḥ<br />
10180013 anugīyamāno nyaviśad vraja ṃ gokula-maṇḍitam<br />
10180021 vraje vikrīḍator eva ṃ gopāla-cchadma-māyayā<br />
10180023 grīṣmo nāmartur abhavan nāti-preyān śarīriṇām<br />
10180031 sa ca vṛndāvana-guṇair vasanta iva lakṣitaḥ<br />
10180033 yatrāste bhagavān sākṣād rāmeṇa saha keśava ḥ<br />
10180041 yatra nirjhara-nirhrāda- nivṛtta-svana-jhillikam<br />
10180043 śaśvat tac-chīkararjīṣa- druma-maṇḍala-maṇḍitam<br />
10180051 sarit-saraḥ-prasravaṇormi-vāyunā<br />
10180052 kahlāra-kuñjotpala-veṇu-hāriṇā<br />
10180053 na vidyate yatra vanaukasā ṃ davo<br />
10180054 nidāgha-vahny-arka-bhavo’ti-śādvale<br />
10180061 agādha-toya-hradinī-taṭormibhir<br />
10180062 dravat-purīṣyā ḥ pulinai ḥ samantataḥ<br />
10180063 na yatra caṇḍāṃśu-karā viṣolbaṇā<br />
10180064 bhuvo rasa ṃ śādvalita ṃ ca gṛhṇate<br />
10180071 vana ṃ kusumita ṃ śrīman nadac-citra-mṛga-dvijam<br />
10180073 gāyan mayūra-bhramara ṃ kūjat-kokila-sārasam<br />
10180081 krīḍiṣyamāṇas tat kṛṣṇo bhagavān bala-saṃyutaḥ<br />
10180083 veṇu ṃ viraṇayan gopair go-dhanai ḥ saṃvṛto’viśat<br />
10180091 pravāla-barha-stabaka- srag-dhātu-kṛta-bhūṣaṇāḥ<br />
10180093 rāma-kṛṣṇādayo gopā nanṛtur yuyudhur jagu ḥ<br />
10180101 kṛṣṇasya nṛtyata ḥ kecij jagu ḥ kecid avādayan<br />
10180103 veṇu-pāṇitalai ḥ śṛṅgai ḥ praśaśaṃsur athāpare<br />
10180111 gopa-jāti-praticchannā devā gopāla-rūpiṇau<br />
10180113 īḍire kṛṣṇa-rāmau ca naṭā iva naṭa ṃ nṛpa<br />
10180121 bhrāmaṇair laṅghanai ḥ kṣepair āsphoṭana-vikarṣaṇaiḥ<br />
10180123 cikrīḍatur niyuddhena kāka-pakṣa-dharau kvacit<br />
10180131 kvacin nṛtyatsu cānyeṣu gāyakau vādakau svayam<br />
10180133 śaśaṃsatur mahā-rāja sādhu sādhv iti vādinau<br />
10180141 kvacid bilvai ḥ kvacid kumbhai ḥ kvacāmalaka-muṣṭibhiḥ<br />
10180143 aspṛśya-netra-bandhādyai ḥ kvacin mṛga-khagehayā<br />
10180151 kvacic ca dardura-plāvair vividhair upahāsakaiḥ<br />
10180153 kadācit syandolikayā karhicin nṛpa-ceṣṭayā<br />
10180161 eva ṃ tau loka-siddhābhi ḥ krīḍābhiś ceratur vane<br />
10180163 nady-adri-droṇi-kuñjeṣu kānaneṣu saraḥsu ca<br />
10180171 paśūṃś cārayator gopais tad-vane rāma-kṛṣṇayoḥ<br />
10180173 gopa-rūpī pralambo’gād asuras taj-jihīrṣayā<br />
10180181 ta ṃ vidvān api dāśārho bhagavān sarva-darśanaḥ<br />
10180183 anvamodata tat-sakhya ṃ vadha ṃ tasya vicintayan<br />
10180191 tatropahūya gopālān kṛṣṇa ḥ prāha vihāra-vit<br />
10180193 he gopā vihariṣyāmo dvandvī-bhūya yathā-yatham<br />
10180201 tatra cakru ḥ parivṛṭhau gopā rāma-janārdanau<br />
10180203 kṛṣṇa-saṅghaṭṭina ḥ kecid āsan rāmasya cāpare<br />
10180211 ācerur vividhā ḥ krīḍā vāhya-vāhaka-lakṣaṇāḥ<br />
10180213 yatrārohanti jetāro vahanti ca parājitā ḥ<br />
10180221 vahanto vāhyamānāś ca cārayantaś ca go-dhanam<br />
10180223 bhaṇḍīraka ṃ nāma vaṭa ṃ jagmu ḥ kṛṣṇa-purogamā<br />
ḥ<br />
10180231 rāma-saṅghaṭṭino yarhi śrīdāma-vṛṣabhādayaḥ<br />
10180233 krīḍāyā ṃ jayinas tāṃs tān ūhu ḥ kṛṣṇādayo nṛpa<br />
10180241 uvāha kṛṣṇo bhagavān śrīdāmāna ṃ parājitaḥ<br />
10180243 vṛṣabha ṃ bhadrasenas tu pralambo rohiṇī-sutam<br />
10180251 aviṣahya ṃ manyamāna ḥ kṛṣṇa ṃ dānava-puṅgavaḥ<br />
10180253 vahan drutatara ṃ prāgād avarohaṇata ḥ param<br />
10180261 tam udvahan dharaṇi-dharendra-gauravaṃ<br />
10180262 mahāsuro vigata-rayo nija ṃ vapuḥ<br />
10180263 sa āsthita ḥ puraṭa-paricchado babhau<br />
10180264 taḍid-dyumān uḍupati-vā ḍ ivāmbuda ḥ<br />
10180271 nirīkṣya tad-vapur alam ambare carat<br />
10180272 pradīpta-dṛg bhru-kuṭi-taṭogra-daṃṣṭrakam<br />
10180273 jvalac-chikha ṃ kaṭaka-kirīṭa-kuṇḍala-<br />
10180274 tviṣādbhuta ṃ haladhara īṣad atrasat<br />
10180281 athāgata-smṛtir abhayo ripu ṃ balo
10180282 vihāya sārtham iva harantam ātmanaḥ<br />
10180283 ruṣāhanac chirasi dṛḍhena muṣṭinā<br />
10180284 surādhipo girim iva vajra-raṃhasā<br />
10180291 sa āhata ḥ sapadi viśīrṇa-mastako<br />
10180292 mukhād vaman rudhiram apasmṛto’suraḥ<br />
10180293 mahā-rava ṃ vyasur apatat samīrayan<br />
10180294 girir yathā maghavata āyudhāhata ḥ<br />
10180301 dṛṣṭvā pralamba ṃ nihata ṃ balena bala-śālinā<br />
10180303 gopā ḥ su-vismitā āsan sādhu sādhv iti vādina ḥ<br />
10180311 āśiṣo’bhigṛṇantas ta ṃ praśaśaṃsus tad-arhaṇam<br />
10180313 pretyāgatam ivāliṅgya prema-vihvala-cetasa ḥ<br />
10180321 pāpe pralambe nihate devā ḥ parama-nirvṛtāḥ<br />
10180323 abhyavarṣan bala ṃ mālyai ḥ śaśaṃsu ḥ sādhu sādhv iti<br />
1019001 śrī-śuka uvāca<br />
10190011 krīḍāsakteṣu gopeṣu tad-gāvo dūra-cāriṇīḥ<br />
10190013 svaira ṃ carantyo viviśus tṛṇa-lobhena gahvaram<br />
10190021 ajā gāvo mahiṣyaś ca nirviśantyo vanād vanam<br />
10190023 īṣīkāṭavī ṃ nirviviśu ḥ krandantyo dāva-tarṣitā<br />
ḥ<br />
10190031 te’paśyanta ḥ paśūn gopā ḥ kṛṣṇa-rāmādayas tadā<br />
10190033 jātānutāpā na vidur vicinvanto gavā ṃ gatim<br />
10190041 tṛṇais tat-khura-dac-chinnair goṣ-padair aṅkitair gavām<br />
10190043 mārgam anvagaman sarve naṣṭājīvyā vicetasa ḥ<br />
10190051 muñjāṭavyā ṃ bhraṣṭa-mārge krandamāna ṃ sva-godhanam<br />
10190053 samprāpya tṛṣitā ḥ śrāntās tatas te sannyavartayan<br />
10190061 tā āhūtā bhagavatā megha-gambhīrayā girā<br />
10190063 sva-nāmnā ṃ ninada ṃ śrutvā pratinedu ḥ praharṣitā<br />
ḥ<br />
10190071 tata ḥ samantād dava-dhūmaketur<br />
10190072 yadṛcchayābhūt kṣaya-kṛd vanaukasām<br />
10190073 samīrita ḥ sārathinolbaṇolmukair<br />
10190074 vilelihāna ḥ sthira-jaṅgamān mahān<br />
10190081 tam āpatanta ṃ parito davāgniṃ<br />
10190082 gopāś ca gāva ḥ prasamīkṣya bhītāḥ<br />
10190083 ūcuś ca kṛṣṇa ṃ sa-bala ṃ prapannā<br />
10190084 yathā hari ṃ mṛtyu-bhayārditā janā ḥ<br />
10190091 kṛṣṇa kṛṣṇa mahā-vīra he rāmāmogha-vikrama<br />
10190093 dāvāgninā dahyamānān prapannāṃs trātum arhatha ḥ<br />
10190101 nūna ṃ tvad-bāndhavā ḥ kṛṣṇa na cārhanty avasāditum<br />
10190103 vaya ṃ hi sarva-dharma-jña tvan-nāthās tvat-parāyaṇā<br />
ḥ<br />
1019011 śrī-śuka uvāca<br />
10190111 vaco niśamya kṛpaṇa ṃ bandhūnā ṃ bhagavān hariḥ<br />
10190113 nimīlayata mā bhaiṣṭa locanānīty abhāṣata<br />
10190121 tatheti mīlitākṣeṣu bhagavān agnim ulbaṇam<br />
10190123 pītvā mukhena tān kṛcchrād yogādhīśo vyamocayat<br />
10190131 tataś ca te’kṣīṇy unmīlya punar bhaṇḍīram āpitāḥ<br />
10190133 niśamya vismitā āsann ātmāna ṃ gāś ca mocitā ḥ<br />
10190141 kṛṣṇasya yoga-vīrya ṃ tad yoga-māyānubhāvitam<br />
10190143 dāvāgner ātmana ḥ kṣema ṃ vīkṣya te menire’maram<br />
10190151 gā ḥ sannivartya sāyāhne saha-rāmo janārdanaḥ<br />
10190153 veṇu ṃ viraṇayan goṣṭham agād gopair abhiṣṭuta<br />
ḥ<br />
10190161 gopīnā ṃ paramānanda āsīd govinda-darśane<br />
10190163 kṣaṇa ṃ yuga-śatam iva yāsā ṃ yena vinābhavat<br />
1020001 śrī-śuka uvāca<br />
10200011 tayos tad adbhuta ṃ karma dāvāgner mokṣam ātmanaḥ<br />
10200013 gopā ḥ strībhya ḥ samācakhyu ḥ pralamba-vadham eva ca<br />
10200021 gopa-vṛddhāś ca gopyaś ca tad upākarṇya vismitāḥ<br />
10200023 menire deva-pravarau kṛṣṇa-rāmau vraja ṃ gatau<br />
10200031 tata ḥ prāvartata prāv ṛṭ sarva-sattva-samudbhavā<br />
10200033 vidyotamāna-paridhir visphūrjita-nabhas-talā<br />
10200041 sāndra-nīlāmbudair vyoma sa-vidyut-stanayitnubhiḥ<br />
10200043 aspaṣṭa-jyotir ācchanna ṃ brahmeva sa-guṇa ṃ babhau<br />
10200051 aṣṭau māsān nipīta ṃ yad bhūmyāś coda-maya ṃ vasu<br />
10200053 sva-gobhir moktum ārebhe parjanya ḥ kāla āgate<br />
10200061 taḍidvanto mahā-meghāś caṇḍa-śvasana-vepitāḥ<br />
10200063 prīṇana ṃ jīvana ṃ hy asya mumucu ḥ karuṇā<br />
iva
10200071 tapaḥ-kṛśā deva-mīṭhā āsīd varṣīyasī mahī<br />
10200073 yathaiva kāmya-tapasas tanu ḥ samprāpya tat-phalam<br />
10200081 niśā-mukheṣu khadyotās tamasā bhānti na grahāḥ<br />
10200083 yathā pāpena pāṣaṇḍā na hi vedā ḥ kalau yuge<br />
10200091 śrutvā parjanya-ninada ṃ maṇḍukā sasṛjur giraḥ<br />
10200093 tūṣṇī ṃ śayānā ḥ prāg yadvad brāhmaṇā niyamātyaye<br />
10200101 āsann utpatha-gāminya ḥ kṣudra-nadyo’nuśuṣyatīḥ<br />
10200103 puṃso yathāsvatantrasya deha-draviṇa-sampada<br />
ḥ<br />
10200111 haritā haribhi ḥ śaṣpair indragopaiś ca lohitā<br />
10200113 ucchilīndhra-kṛta-chāyā nṛṇā ṃ śrīr iva bhūr abhūt<br />
10200121 kṣetrāṇi śaṣpa-sampadbhi ḥ karṣakāṇā ṃ muda ṃ daduḥ<br />
10200123 māninām anutāpa ṃ vai daivādhīnam ajānatām<br />
10200131 jala-sthalaukasa ḥ sarve nava-vāri-niṣevayā<br />
10200133 abibhran rucira ṃ rūpa ṃ yathā hari-niṣevayā<br />
10200141 saridbhi ḥ saṅgata ḥ sindhuś cukṣobha śvasanormimān<br />
10200143 apakva-yoginaś citta ṃ kāmākta ṃ guṇa-yug yathā<br />
10200151 girayo varṣa-dhārābhir hanyamānā na vivyathuḥ<br />
10200153 abhibhūyamānā vyasanair yathādhokṣaja-cetasa<br />
ḥ<br />
10200161 mārgā babhūvu ḥ sandigdhās tṛṇaiś channā hy asaṃskṛtāḥ<br />
10200163 nābhyasyamānā ḥ śrutayo dvijai ḥ kālena cāhatā<br />
10200171 loka-bandhuṣu megheṣu vidyutaś cala-sauhṛdāḥ<br />
10200173 sthairya ṃ na cakru ḥ kāminya ḥ puruṣeṣu guṇiṣv iva<br />
10200181 dhanur viyati māhendra ṃ nirguṇa ṃ ca guṇiny abhāt<br />
10200183 vyakte guṇa-vyatikare’guṇavān puruṣo yathā<br />
10200191 na rarājoḍupaś channa ḥ sva-jyotsnā-rājitair ghanaiḥ<br />
10200193 ahaṃ-matyā bhāsitayā sva-bhāsā puruṣo yathā<br />
10200201 meghāgamotsavā hṛṣṭā ḥ pratyanandañ chikhaṇḍinaḥ<br />
10200203 gṛheṣu tapta-nirviṇṇā yathācyuta-janāgame<br />
10200211 pītvāpa ḥ pādapā ḥ padbhir āsan nānātma-mūrtayaḥ<br />
10200213 prāk kṣāmās tapasā śrāntā yathā kāmānusevayā<br />
10200221 saraḥsv aśānta-rodhaḥsu nyūṣur aṅgāpi sārasāḥ<br />
10200223 gṛheṣv aśānta-kṛtyeṣu grāmyā iva durāśayā ḥ<br />
10200231 jalaughair nirabhidyanta setavo varṣatīśvare<br />
10200233 pāṣaṇḍinām asad-vādair veda-mārgā ḥ kalau yathā<br />
10200241 vyamuñcan vāyubhir nunnā bhūtebhyaś cāmṛta ṃ ghanāḥ<br />
10200243 yathāśiṣo viś-pataya ḥ kāle kāle dvijeritā ḥ<br />
10200251 eva ṃ vana ṃ tad varṣiṣṭha ṃ pakva-kharjūra-jambumat<br />
10200253 go-gopālair vṛto rantu ṃ sa-bala ḥ prāviśad dhari ḥ<br />
10200261 dhenavo manda-gāminya ūdho-bhāreṇa bhūyasā<br />
10200263 yayur bhagavatāhūtā druta ṃ prītyā snuta-stanā ḥ<br />
10200271 vanaukasa ḥ pramuditā vana-rājīr madhu-cyutaḥ<br />
10200273 jala-dhārā girer nādād āsannā dadṛśe guhā ḥ<br />
10200281 kvacid vanaspati-kroḍe guhāyā ṃ cābhivarṣati<br />
10200283 nirviśya bhagavān reme kanda-mūla-phalāśana ḥ<br />
10200291 dadhy-odana ṃ samānīta ṃ śilāyā ṃ salilāntike<br />
10200293 sambhojanīyair bubhuje gopai ḥ saṅkarṣaṇānvita<br />
ḥ<br />
10200301 śadvalopari saṃviśya carvato mīlitekṣaṇān<br />
10200303 tṛptān vṛṣān vatsatarān gāś ca svodho-bhara-śramāḥ<br />
10200311 prāvṛṭ-śriya ṃ ca tā ṃ vīkṣya sarva-kāla-sukhāvahām<br />
10200313 bhagavān pūjayā ṃ cakre ātma-śakty-upabṛṃhitām<br />
10200321 eva ṃ nivasatos tasmin rāma-keśavayor vraje<br />
10200323 śarat samabhavad vyabhrā svacchāmbv-aparuṣānilā<br />
10200331 śaradā nīrajotpattyā nīrāṇi prakṛti ṃ yayuḥ<br />
10200333 bhraṣṭānām iva cetāṃsi punar yoga-niṣevayā<br />
10200341 vyomno’bbhra ṃ bhūta-śābalya ṃ bhuva ḥ paṅkam apā ṃ malam<br />
10200343 śaraj jahārāśramiṇā ṃ kṛṣṇe bhaktir yathāśubham<br />
10200351 sarva-sva ṃ jaladā hitvā vireju ḥ śubhra-varcasaḥ<br />
10200353 yathā tyaktaiṣaṇā ḥ śāntā munayo mukta-kilbiṣā<br />
ḥ<br />
10200361 girayo mumucus toya ṃ kvacin na mumucu ḥ śivam<br />
10200363 yathā jñānāmṛta ṃ kāle jñānino dadate na vā<br />
10200371 naivāvidan kṣīyamāṇa ṃ jala ṃ gādha-jale-carāḥ<br />
10200373 yathāyur anv-aha ṃ kṣayya ṃ narā mūḍhā ḥ kuṭumbina<br />
ḥ<br />
10200381 gādha-vāri-carās tāpam avidañ charad-arka-jam<br />
10200383 yathā daridra ḥ kṛpaṇa ḥ kuṭumby avijitendriya ḥ
10200391 śanai ḥ śanair jahu ḥ paṅka ṃ sthalāny āma ṃ ca vīrudhaḥ<br />
10200393 yathāhaṃ-mamatā ṃ dhīrā ḥ śarīrādiṣv anātmasu<br />
10200401 niścalāmbur abhūt tūṣṇī ṃ samudra ḥ śarad-āgame<br />
10200403 ātmany uparate samya ṅ munir vyuparatāgama ḥ<br />
10200411 kedārebhyas tv apo’gṛhṇan karṣakā dṛḍha-setubhiḥ<br />
10200413 yathā prāṇai ḥ sravaj jñāna ṃ tan-nirodhena yogina ḥ<br />
10200421 śarad-arkāṃśu-jāṃs tāpān bhūtānām uḍupo’harat<br />
10200423 dehābhimāna-ja ṃ bodho mukundo vraja-yoṣitām<br />
10200431 kham aśobhata nirmegha ṃ śarad-vimala-tārakam<br />
10200433 sattva-yukta ṃ yathā citta ṃ śabda-brahmārtha-darśanam<br />
10200441 akhaṇḍa-maṇḍalo vyomni rarājoḍu-gaṇai ḥ śaśī<br />
10200443 yathā yadu-pati ḥ kṛṣṇo vṛṣṇi-cakrāvṛto bhuvi<br />
10200451 āśliṣya sama-śītoṣṇa ṃ prasūna-vana-mārutam<br />
10200453 janās tāpa ṃ jahur gopyo na kṛṣṇa-hṛta-cetasa<br />
ḥ<br />
10200461 gāvo mṛgā ḥ khagā nārya ḥ puṣpiṇya ḥ śaradābhavan<br />
10200463 anvīyamānā ḥ sva-vṛṣai ḥ phalair īśa-kriyā iva<br />
10200471 udahṛṣyan vārijāni sūryotthāne kumud vinā<br />
10200473 rājñā tu nirbhayā lokā yathā dasyūn vinā nṛpa<br />
10200481 pura-grāmeṣv āgrayaṇair indriyaiś ca mahotsavaiḥ<br />
10200483 babhau bhū ḥ pakva-śasyāṭhyā kalābhyā ṃ nitarā ṃ hare ḥ<br />
10200491 vaṇiṅ-muni-nṛpa-snātā nirgamyārthān prapedire<br />
10200493 varṣa-ruddhā yathā siddhā ḥ sva-piṇḍān kāla āgate<br />
1021001 śrī-śuka uvāca<br />
10210011 ittha ṃ śarat-svaccha-jala ṃ padmākara-sugandhinā<br />
10210013 nyaviśad vāyunā vāta ṃ sa-go-gopālako’cyuta ḥ<br />
10210021 kusumita vana-rāji-śuṣmi-bhṛṅga-<br />
10210022 dvija-kula-ghuṣṭa-saraḥ-sarin-mahīdhram<br />
10210023 madhupatir avagāhya cārayan gāḥ<br />
10210024 saha-paśu-pāla-balaś cukūja veṇum<br />
10210031 tad vraja-striya ākarṇya veṇu-gīta ṃ smarodayam<br />
10210033 kāścit parokṣa ṃ kṛṣṇasya sva-sakhībhyo’nvavarṇayan<br />
10210041 tad varṇayitum ārabdhā ḥ smarantya ḥ kṛṣṇa-ceṣṭitam<br />
10210043 nāśakan smara-vegena vikṣipta-manaso nṛpa<br />
10210051 barhāpīḍa ṃ naṭa-vara-vapu ḥ karṇayo ḥ karṇikāraṃ<br />
10210052 vibhrad-vāsa ḥ kanaka-kapiśa ṃ vaijayantī ṃ ca mālām<br />
10210053 randhrān veṇor adhara-sudhayā pūrayan gopa-vṛndair<br />
10210054 vṛndāraṇya ṃ sva-pada-ramaṇa ṃ prāviśad gīta-kīrti ḥ<br />
10210061 iti veṇu-rava ṃ rājan sarva-bhūta-manoharam<br />
10210063 śrutvā vraja-striya ḥ sarvā varṇayantyo’bhiremire<br />
10210071 akṣaṇvatā ṃ phalam ida ṃ na para ṃ vidāmaḥ<br />
10210072 sakhya ḥ paśūn anuviveśatayor vayasyai ḥ<br />
10210073 vaktra ṃ vrajeśa-sutayor anuveṇu-juṣṭaṃ<br />
10210074 yair vā nipītam anurakta-kaṭākṣa-mokṣam<br />
10210081 cūta-pravāla-barha-stavakotpalābja-<br />
10210082 mālānupṛkta-paridhāna-vicitra-veśau<br />
10210083 madhye virejatur ala ṃ paśupāla-goṣṭhyāṃ<br />
10210084 raṅge yathā naṭavarau kva ca gāyamānau<br />
10210091 gopya ḥ kim ācarad aya ṃ kuśala ṃ sma veṇur<br />
10210092 dāmodarādhara-sudhām api gopikānām<br />
10210093 bhuṅkte svaya ṃ yad avaśiṣṭa-rasa ṃ hradinyo<br />
10210094 hṛṣyat-tvaco’śru mumucus taravo yathāryāḥ<br />
10210101 vṛndāvane sakhi bhuvo vitanoti kīrtiṃ<br />
10210102 yad devakī-suta-padāmbuja-labdha-lakṣmi<br />
10210103 govinda-veṇum anu matta-mayūra-nṛtyaṃ<br />
10210104 prekṣādri-sānv-aparatānya-samasta-sattvam<br />
10210111 dhanyā ḥ sma mūḍha-matayo’pi hariṇya etā<br />
10210112 yā nanda-nandanam upātta-vicitra-veśam<br />
10210113 ākarṇya veṇu-raṇita ṃ saha-kṛṣṇa-sārāḥ<br />
10210114 pūjā ṃ dadhur viracitā ṃ praṇayāvalokaiḥ<br />
10210121 kṛṣṇa ṃ nirīkṣya vanitotsava-rūpa-śīlaṃ<br />
10210122 śrutvā ca tat-kvaṇita-veṇu-vicitra-gītam<br />
10210123 devyo vimāna-gataya ḥ smara-nunna-sārā<br />
10210124 bhraśyat prasūna-kavarā mumuhur vinīvyaḥ<br />
10210131 gāvaś ca kṛṣṇa-mukha-nirgata-veṇu-gīta-
10210132 pīyūṣam uttabhita-karṇa-puṭai ḥ pibantyaḥ<br />
10210133 śāvā ḥ snuta-stana-payaḥ-kavalā ḥ sma tasthur<br />
10210134 govindam ātmani dṛśāśru-kulā ḥ spṛśantyaḥ<br />
10210141 prāyo batāmba munayo vihagā vane’smin<br />
10210142 kṛṣṇekṣita ṃ tad-udita ṃ kala-veṇu-gītam<br />
10210143 āruhya ye druma-bhujān rucira-prabālān<br />
10210144 śṛṇvanti mīlita-dṛśo vigatānya-vācaḥ<br />
10210151 nadyas tadā tad upadhārya mukunda-gītam<br />
10210152 āvarta-lakṣita-manobhava-bhagna-vegāḥ<br />
10210153 āliṅgana-sthagitam ūrmi-bhujair murārer<br />
10210154 gṛhṇanti pāda-yugala ṃ kamalopahārā ḥ<br />
10210161 dṛṣṭvātape vraja-paśūn saha-rāma-gopaiḥ<br />
10210162 sañcārayantam anu veṇum udīrayantam<br />
10210163 prema-pravṛddha udita ḥ kusumāvalībhiḥ<br />
10210164 sakhyur vyadhāt sva-vapuṣāmbuda ātapatram<br />
10210171 pūrṇā ḥ pulindya urugāyapadābjarāga-<br />
10210172 śrīkuṅkumena dayitāstanamaṇḍitena<br />
10210173 taddarśanasmararujas tṛṇarūṣitena<br />
10210174 limpantya ānanakuceṣu juhus tadādhim<br />
10210181 hantāyam adrir abalā haridāsa-varyo<br />
10210182 yad rāma-kṛṣṇa-caraṇa-sparaśa-pramodaḥ<br />
10210183 māna ṃ tanoti saha-go-gaṇayos tayor yat<br />
10210184 pānīya-sūyavasa-kandara-kanda-mūlaiḥ<br />
10210191 gā gopakair anuvana ṃ nayator udāra-<br />
10210192 veṇu-svanai ḥ kala-padais tanu-bhṛtsu sakhyaḥ<br />
10210193 aspandana ṃ gatimatā ṃ pulakas tarūṇāṃ<br />
10210194 niryoga-pāśa-kṛta-lakṣaṇayor vicitram<br />
10210201 evaṃvidhā bhagavato yā vṛndāvana-cāriṇaḥ<br />
10210203 varṇayantyo mitho gopya ḥ krīḍās tan-mayatā ṃ gatāḥ<br />
1022001 śrī-śuka uvāca<br />
10220011 hemante prathame māsi nanda-vraja-kumārikāḥ<br />
10220013 cerur haviṣya ṃ bhuñjānā ḥ kātyāyany-arcana-vratam<br />
10220021 āplutyāmbhasi kālindyā jalānte codite’ruṇe<br />
10220023 kṛtvā pratikṛti ṃ devīm ānarcur nṛpa saikatīm<br />
10220031 gandhair mālyai ḥ surabhibhir balibhir dhūpa-dīpakaiḥ<br />
10220033 uccāvacaiś copahārai ḥ pravāla-phala-tuṇḍalaiḥ<br />
10220041 kātyāyani mahāmāye mahā-yoginy adhīśvari<br />
10220043 nanda-gopa-suta ṃ devi pati ṃ me kuru te nama ḥ<br />
10220045 iti mantra ṃ japantyas tā ḥ pūjā ṃ cakru ḥ kumārikāḥ<br />
10220051 eva ṃ māsa ṃ vrata ṃ ceru ḥ kumārya ḥ kṛṣṇa-cetasaḥ<br />
10220053 bhadra-kālī ṃ samānarcur bhūyān nanda-suta ḥ patiḥ<br />
10220061 uṣasy utthāya gotrai ḥ svair anyonyābaddha-bāhavaḥ<br />
10220063 kṛṣṇam uccair jagur yāntya ḥ kālindyā ṃ snātum anvaham<br />
10220071 nadyā ṃ kadācid āgatya tīre nikṣipya pūrvavat<br />
10220073 vāsāṃsi kṛṣṇa ṃ gāyantyo vijahru ḥ salile mudā<br />
10220081 bhagavāṃs tad abhipretya kṛṣṇo yogeśvareśvara ḥ<br />
10220083 vayasyair āvṛtas tatra gatas tatkarmasiddhaye<br />
10220091 tāsā ṃ vāsāṃsy upādāya nīpam āruhya satvara ḥ<br />
10220093 hasadbhi ḥ prahasan bālai ḥ parihāsam uvāca ha<br />
10220101 atrāgatyābalā ḥ kāma ṃ sva ṃ vāsa ḥ pragṛhyatām<br />
10220103 satya ṃ bravāṇi no narma yad yūya ṃ vratakarśitāḥ<br />
10220111 na mayodita-pūrva ṃ vā anṛta ṃ tad ime viduḥ<br />
10220113 ekaikaśa ḥ pratīcchadhva ṃ sahaiveti su-madhyamā ḥ<br />
10220121 tasya tat kṣvelita ṃ śrutvā bālā ḥ premapariplutā ḥ<br />
10220123 vrīḍitā ḥ prekṣya cānyo’nya ṃ jātahāsā na niryayu ḥ<br />
10220131 eva ṃ bruvati govinde narmaṇākṣipta-cetasaḥ<br />
10220133 ākaṇṭha-magnā ḥ śītode vepamānās tam abruvan<br />
10220141 mānaya ṃ bho ḥ kṛthās tvā ṃ tu nanda-gopa-suta ṃ priyam<br />
10220143 jānīmo’ ṅga vraja-ślāghya ṃ dehi vāsāṃsi vepitāḥ<br />
10220151 śyāmasundara te dāsya ḥ karavāma tavoditam<br />
10220153 dehi vāsāṃsi dharmajña no ced rājñe bruvāmahe<br />
1022016 śrī-bhagavān uvāca<br />
10220161 bhavatyo yadi me dāsyo mayokta ṃ vā kariṣyatha<br />
10220163 atrāgatya svavāsāṃsi pratīcchantu śucismitāḥ
10220171 tato jalāśayāt sarvā dārikā ḥ śītavepitā ḥ<br />
10220173 pāṇibhyā ṃ yonim ācchādya prātteru ḥ śītakarśitā ḥ<br />
10220181 bhagavān āhatā vīkṣya śuddhabhāvaprasādita ḥ<br />
10220183 skandhe nidhāya vāsāṃsi prīta ḥ provāca sasmitam<br />
10220191 yūya ṃ vivastrā yad api dhṛta-vratā<br />
10220192 vyagāhataitat tad u deva-helanam<br />
10220193 baddhvāñjali ṃ mūrdhny apanuttaye’ ṃhasaḥ<br />
10220194 kṛtvā namo’dho vasana ṃ pragṛhyatām<br />
10220201 ity acyutenābhihitā vrajābalā<br />
10220202 matvā vivastrāplavana ṃ vrata-cyutim<br />
10220203 tat-pūrti-kāmās tad-aśeṣa-karmaṇā<br />
ṃ<br />
10220204 sākṣāt-kṛta ṃ nemur avadya-mṛg yataḥ<br />
10220211 tās tathāvanatā dṛṣṭvā bhagavān devakī-sutaḥ<br />
10220213 vāsāṃsi tābhya ḥ prāyacchat karuṇas tena toṣitaḥ<br />
10220221 dṛḍha ṃ pralabdhās trapayā ca hāpitāḥ<br />
10220222 prastobhitā ḥ kṛīḍanavac ca kāritāḥ<br />
10220223 vastrāṇi caivāpahṛtāny athāpy amuṃ<br />
10220224 tā nābhyasūyan priya-saṅga-nirvṛtāḥ<br />
10220231 paridhāya sva-vāsāṃsi preṣṭha-saṅgama-sajjitāḥ<br />
10220233 gṛhīta-cittā no celus tasmin lajjāyitekṣaṇāḥ<br />
10220241 tāsā ṃ vijñāya bhagavān sva-pāda-sparśa-kāmyayā<br />
10220243 dhṛta-vratānā ṃ saṅkalpam āha dāmodaro’balāḥ<br />
10220251 saṅkalpo vidita ḥ sādhvyo bhavatinā ṃ madarcanam<br />
10220253 mayānu-modita ḥ so'sau satyo bhavitum arhati<br />
10220261 na mayy āveśitadhiyā ṃ kāma ḥ kāmāya kalpate<br />
10220263 bharjitā ḥ kvathitā dhānā prāyo bījāya neṣyate<br />
10220271 yātābalā vraja ṃ siddhā mayemā raṃsyatha kṣapā<br />
ḥ<br />
10220273 yad uddiśya vratam ida ṃ cerur āryārcana ṃ satīḥ<br />
10220281 ity ādiṣṭā bhagavatā labdhakāmā ḥ kumārikā ḥ<br />
10220283 dhyāyatyas tatpadāmbhoja ṃ kṛcchrān nirviviśur vrajam<br />
10220291 atha gopai ḥ parivṛto bhagavān devakī-sutaḥ<br />
10220293 vṛndāvanād gato dūra ṃ cārayan gā ḥ sahāgrajaḥ<br />
10220301 nidāghārka-tape tigme chāyābhi ḥ svābhir ātmanaḥ<br />
10220303 ātapatrāyitān vīkṣya drumān āha vrajaukasa ḥ<br />
10220311 he stokakṛṣṇa he aṃśo śrīdāman subalārjuna<br />
10220313 viśāla rṣabha tejasvin devaprastha varūthapa<br />
10220321 paśyaitān mahā-bhāgān parārthaikānta-jīvitān<br />
10220323 vāta-varṣātapa-himān sahanto vārayanti na ḥ<br />
10220331 aho eṣā ṃ vara ṃ janma sarva-prāṇy-upajīvanam<br />
10220333 sujanasyeva yeṣā ṃ vai vimukhā yānti nārthina ḥ<br />
10220341 patra-puṣpa-phala-cchāyā-mūla-valkala-dārubhi<br />
ḥ<br />
10220343 gandha-niryāsa-bhasmāsthi-tokmai ḥ kāmān vitanvate<br />
10220351 etāvaj janma sāphalya ṃ dehinām iha dehiṣu<br />
10220353 prāṇair arthair dhiyā vācā śreya evācaret sadā<br />
10220361 iti pravālastavakaphalpuṣpadalotkarai<br />
ḥ<br />
10220363 tarūṇā ṃ namraśākhānā ṃ madhyena yamunā ṃ gata ḥ<br />
10220371 tatra gā ḥ pāyayitvāpa ḥ sumṛṣṭā ḥ śītalā ḥ śivā ḥ<br />
10220373 tato nṛpa svaya ṃ gopā ḥ kāma ṃ svādu papur jalam<br />
10220381 tasyā upavane kāma ṃ cārayanta ḥ paśūn nṛpa<br />
10220383 kṛṣṇarāmāv upāgamya kṣudhārtā idam abruvan<br />
1023001 gopā ūcuḥ<br />
10230011 rāma rāma mahāvīrya kṛṣṇa duṣṭa-nibarhaṇa<br />
10230013 eṣā vai bādhate kṣun nas tac-chānti ṃ kartum arhatha ḥ<br />
1023002 śrī-śuka uvāca<br />
10230021 iti vijñāpito gopair bhagavān devakīsuta ḥ<br />
10230023 bhaktāyā vipra-bhāryāyā ḥ prasīdann idam abravīt<br />
10230031 prayāta devayajana ṃ brāhmaṇā brahma-vādina ḥ<br />
10230033 satram āngirasa ṃ nāma hy āsate svargakāmyayā<br />
10230041 tatra gatvaudana ṃ gopā yācatāsmadvisarjitā ḥ<br />
10230043 kīrtayanto bhagavata āryasya mama cābhidhām<br />
10230051 ity ādiṣṭā bhagavatā gatvāyācanta te tathā<br />
10230053 kṛtāñjalipuṭā viprān daṇḍavat patitā bhuvi<br />
10230061 he bhūmidevā ḥ śṛṇuta kṛṣṇasyādeśakāriṇa<br />
ḥ<br />
10230063 prāptān jānīta bhadra ṃ vo gopān no rāmacoditān
10230071 gāś cārayantāv avidūra odanaṃ<br />
10230072 rāmācyutau vo laṣato bubhukṣitau<br />
10230073 tayor dvijā odanam arthinor yadi<br />
10230074 śraddhā ca vo yacchata dharmavittamā ḥ<br />
10230081 dīkṣāyā ḥ paśusaṃsthāyā ḥ sautrāmaṇyāś ca sattamā ḥ<br />
10230083 anyatra dīkṣitasyāpi nānnam aśnan hi durmatiḥ<br />
10230091 iti te bhagavad yācñā ṃ śṛṇvanto’pi na śuśruvu ḥ<br />
10230093 kṣudrāśā bhūrikarmāṇo bāliśā vṛddhamāninaḥ<br />
10230101 deśa ḥ kāla ḥ pṛthag dravya ṃ mantratantrartvijo’gnaya ḥ<br />
10230103 devatā yajamānaś ca kratur dharmaś ca yanmaya ḥ<br />
10230111 ta ṃ brahma parama ṃ sākṣād bhagavantam adhokṣajam<br />
10230113 manuṣyadṛṣṭyā duṣprajñā martyātmāno na menire<br />
10230121 na te yad om iti procur na neti ca parantapa<br />
10230123 gopā nirāśā ḥ pratyetya tathocu ḥ kṛṣṇarāmayoḥ<br />
10230131 tad upākarṇya bhagavān prahasya jagadīśvara<br />
10230133 vyājahāra punar gopān darśayal laukikī ṃ gatim<br />
10230141 mā ṃ jñāpyata patnībhya ḥ sasankarṣaṇam āgatam<br />
10230143 dāsyanti kāmam anna ṃ va ḥ snigdhā mayy uṣitā dhiyā<br />
10230151 gatvātha patnīśālāyā ṃ dṛṣṭvāsīnā ḥ svalankṛtā<br />
ḥ<br />
10230153 natvā dvijasatīr gopā ḥ praśritā idam abruvan<br />
10230161 namo vo viprapatnībhyo nibodhata vacāṃsi na ḥ<br />
10230163 ito’vidūre caratā kṛṣṇeneheṣitā vayam<br />
10230171 gāś cārayan sa gopālai ḥ sarāmo dūram āgata ḥ<br />
10230173 bubhukṣitasya tasyānna ṃ sānugasya pradīyatām<br />
10230181 śrutvācyutam upāyāta ṃ nitya ṃ taddarśanotsukā ḥ<br />
10230183 tatkathākṣiptamanaso babhūvur jātasambhramāḥ<br />
10230191 caturvidha ṃ bahuguṇam annam ādāya bhājanai ḥ<br />
10230193 abhisasru ḥ priya ṃ sarvā ḥ samudram iva nimnagāḥ<br />
10230201 niṣiddhyamānā ḥ patibhir bhrātṛbhir bandhubhi ḥ sutai ḥ<br />
10230203 bhagavaty uttamaśloke dīrghaśrutadhṛtāśayāḥ<br />
10230211 yamunopavane’śokanavapallavamaṇḍite<br />
10230213 vicaraṇta ṃ vṛta ṃ gopai ḥ sāgraja ṃ dadṛśu ḥ striyaḥ<br />
10230221 śyāma ṃ hiraṇya-paridhi ṃ vana-mālya-barha-<br />
10230222 dhātu-pravāla-naṭa-veṣam anuvratāṃse<br />
10230223 vinyasta-hastam itareṇa dhunānam abja ṃ<br />
10230224 karṇotpalālaka-kapola-mukhābja-hāsam<br />
10230231 prāya ḥ śrutapriyatamodayakarṇapūrair<br />
10230232 yasmin nimagnamanasas tam athākṣirandhrai<br />
ḥ<br />
10230233 anta ḥ praveśya sucira ṃ parirabhya tāpa ṃ<br />
10230234 prājña ṃ yathābhimatayo vijahur narendra<br />
10230241 tās tathā tyakta-sarvāśā ḥ prāptā ātma-didṛkṣayā<br />
10230243 vijñāyākhila-dṛg-draṣṭā prāha prahasitānanaḥ<br />
10230251 svāgata ṃ vo mahā-bhāgā āsyatā ṃ karavāma kim<br />
10230253 yan no didṛkṣayā prāptā upapannam ida ṃ hi vaḥ<br />
10230261 nanv addhā mayi kurvanti kuśalā ḥ svārthadarśanā ḥ<br />
10230263 ahaitukyavyavahitā ṃ bhaktim ātmapriye yathā<br />
10230271 prāṇa-buddhi-manaḥ-svātma-dārāpatya-dhanādaya<br />
ḥ<br />
10230273 yat-samparkāt priyā āsaṃs tata ḥ ko nv apara ḥ priya ḥ<br />
10230281 tad yāta devayajana ṃ patayo vo dvijātaya ḥ<br />
10230283 svasatra ṃ pārayiṣyanti yuṣmābhir gṛhamedhina<br />
ḥ<br />
10230291 maiva ṃ vibho’rhati gaditu ṃ nṛśaṃsam<br />
10230292 satya ṃ kuruṣva nigama ṃ tava pādamūlam<br />
10230293 prāptā vaya ṃ tulasidāma padāvasṛṣṭa<br />
ṃ<br />
10230294 keśair nivoḍhum atilanghya samastabandhūn<br />
10230301 gṛhṇanti no na pataya ḥ pitarau sutā vā<br />
10230302 na bhrātṛ-bandhu-suhṛda ḥ kuta eva cānye<br />
10230303 tasmād bhavat-prapadayo ḥ patitātmanā ṃ no<br />
10230304 nānyā bhaved gatir arindama tad vidhehi<br />
10230311 patayo nābhyasūyeran pitṛbhrātṛsutādaya<br />
ḥ<br />
10230313 lokāś ca vo mayopetā devā apy anumanvate<br />
10230321 na prītaye’nurāgāya hy angasango nṛṇām iha<br />
10230323 tan mano mayi yuñjānā acirān mām avāpysyatha<br />
10230331 ity uktā nijapatnyas tā yajñavāṭa ṃ punar gatā ḥ<br />
10230333 te cānusūyava ḥ svābhi ḥ strībhi ḥ satram apārayan
10230341 tatraikā vidhṛtā bhartā bhagavanta ṃ yathāśrutam<br />
10230343 hṛdopaguhya vijahau deha ṃ karmānubandhanam<br />
10230351 bhagavān api govindas teneivānnena gopakān<br />
10230353 caturvidhenāśayitvā svaya ṃ ca bubhuje prabhu ḥ<br />
10230361 bhagavān api govindas tenaivānnena gopakān<br />
10230363 catur-vidhenāśayitvā svaya ṃ ca bubhuje prabhuḥ<br />
10230371 eva ṃ līlā-nara-vapur nṛ-lokam anuśīlayan<br />
10230373 reme go-gopa-gopīnā ṃ ramayan rūpa-vāk-kṛtaiḥ<br />
10230381 athānusmṛtya viprās te anvatapyam kṛtāgasaḥ<br />
10230383 yad viśveśvarayor yācñām ahanma nṛ-viḍambayoḥ<br />
10230391 dṛṣṭvā strīṇā ṃ bhagavati kṛṣṇe bhaktim alaukikīm<br />
10230393 ātmāna ṃ ca tayā hīnam anutaptā vyagarhayan<br />
10230401 dhig janma nas trivṛd-vidyā ṃ dhig vrata ṃ dhig bahujñatām<br />
10230403 dhik kula ṃ dhik kriyā-dīkṣā ṃ vimukhā ye tv adhokṣaje<br />
10230411 nūna ṃ bhagavato māyā yoginām api mohinī<br />
10230413 yad vaya ṃ guravo n. ṇā ṃ svārthe muhyāmahe dvijāḥ<br />
10230421 aho paśyata nārīṇām api kṛṣṇe jagad-gurau<br />
10230423 duranta-bhāva ṃ yo’vidhyan mṛtyupāśān gṛhābhidhān<br />
10230431 nāsā ṃ dvijāti-saṃskāro na nivāso gurāv api<br />
10230433 na tapo nātma-mīmāṃsā na śauca ṃ na kriyā ḥ śubhā ḥ<br />
10230441 athāpi hy uttamaḥśloke kṛṣṇe yogeśvareśvare<br />
10230443 bhaktir dṛḍhā na cāsmāka ṃ saṃskārādimatām api<br />
10230451 nanu svārtha-vimūḍhānā ṃ pramattānā ṃ gṛhehayā<br />
10230453 aho na ḥ smārayām āsa gopa-vākyai ḥ satā ṃ gati ḥ<br />
10230461 anyathā pūrṇa-kāmasya kaivalyādy-āśiṣā ṃ pateḥ<br />
10230463 īśitavyai ḥ kim asmābhir īśasyaitad viḍambanam<br />
10230471 hitvānyān bhajate ya ṃ śrī ḥ pāda-sparśāśayāsakṛt<br />
10230473 svātma-doṣāpavargeṇa tad-yācñā jana-mohinī<br />
10230481 deśa ḥ kāla ḥ pṛthag dravya ṃ mantra-tantrartvijo’gnayaḥ<br />
10230483 devatā yajamānaś ca kratur dharmaś ca yan-mayaḥ<br />
10230491 sa eva bhagavān sākṣād viṣṇur yogeśvareśvaraḥ<br />
10230493 jāto yaduṣv ity āśṛṇma hy api mūḍhā na vidmahe<br />
10230501 tasmai namo bhagavate kṛṣṇāyākuṇṭha-medhase<br />
10230503 yan-māyā-mohita-dhiyo bhramāma ḥ karma-vartmasu<br />
10230511 sa vai na ādya ḥ puruṣa ḥ sva-māyā-mohitātmanām<br />
10230513 avijñātānubhāvānā ṃ kṣantum arhaty atikramam<br />
10230521 iti svāgham anusmṛtya kṛṣṇe te kṛta-helanāḥ<br />
10230523 didṛkṣavo vrajam atha kaṃsād bhītā na cācalan<br />
1024001 śrī-śuka uvāca<br />
10240011 bhagavān api tatraiva baladevena saṃyutaḥ<br />
10240013 apaśyan nivasan gopān indra-yāga-kṛtodyamān<br />
10240021 tad-abhijño’pi bhagavān sarvātmanā sarva-darśanaḥ<br />
10240023 praśrayāvanato’pṛcchat vṛddhān nandapurogamān<br />
10240031 kathyatā ṃ me pita ḥ ko’ya ṃ sambhramo va upāgataḥ<br />
10240033 ki ṃ phala ṃ kasya coddeśa ḥ kena vā sādhyate makhaḥ<br />
10240041 etad brūhi mahān kāmo mahya ṃ śuśrūṣave pita ḥ<br />
10240043 na hi gopya ṃ hi sādhūnā ṃ kṛtya ṃ sarvātmanām iha0<br />
10250051 asty asvaparadṛṣṭīnām amitrodāstavidviṣām<br />
10250053 udāsīno’rivad varjya ātmavat suhṛd ucyate<br />
10240061 jñātvājñātvā ca karmāṇi jano’yam anutiṣṭhati<br />
10240063 viduṣa ḥ karmasiddhi ḥ syāt tathā nāviduṣo bhavet<br />
10240071 tatra tāvat kriyāyogo bhavatā ṃ ki ṃ vicārita ḥ<br />
10240073 athavā laukikas tan me pṛcchata ḥ sādhu bhaṇyatām<br />
1024008 śrī-nanda uvāca<br />
10240081 parjanyo bhagavān indro meghās tasyātma-mūrtayaḥ<br />
10240083 te’bhivarṣanti bhūtānā ṃ prīṇana ṃ jīvana ṃ paya ḥ<br />
10240091 ta ṃ tāta vayam anye ca vārmucā ṃ patim īśvaram<br />
10240093 dravyais tad-retasā siddhair yajante kratubhir narā ḥ<br />
10240101 tac-cheṣeṇopajīvanti tri-varga-phala-hetave<br />
10240103 puṃsā ṃ puruṣa-kārāṇā ṃ parjanya ḥ phala-bhāvana ḥ<br />
10240111 ya ena ṃ visṛjed dharma ṃ pāramparyāgata ṃ naraḥ<br />
10240113 kāmād dveṣād bhayāl lobhāt sa vai nāpnoti śobhanam<br />
1024012 śrī-śuka uvāca<br />
10240121 vaco niśamya nandasya tathānyeṣā ṃ vrajaukasām
10240123 indrāya manyu ṃ janayan pitara ṃ prāha keśava ḥ<br />
10240131 karmaṇā jāyate jantu ḥ karmaṇaiva vilīyate<br />
10240133 sukha ṃ duḥkha ṃ bhaya ṃ kṣema ṃ karmaṇaivābhipadyate<br />
10240141 asti ced īśvara ḥ kaścit phalarūpy anyakarmaṇām<br />
10240143 kartāra ṃ bhajate so’pi na hy akartu ḥ prabhur hi sa ḥ<br />
10240151 kim indreṇeha bhūtānā ṃ sva-sva-karmānuvartinām<br />
10240153 anīśenānyathā kartu ṃ svabhāva-vihita ṃ nṛṇām<br />
10240161 svabhāva-tantro hi jana ḥ svabhāvam anuvartate<br />
10240163 svabhāva-stham ida ṃ sarva ṃ sa-devāsura-mānuṣam<br />
10240171 dehān uccāvacāñ jantu ḥ prāpyotsṛjati karmaṇā<br />
10240173 śatrur mitram udāsīna ḥ karmaiva gurur īśvara ḥ<br />
10240181 tasmāt sampūjayet karma svabhāva-stha ḥ sva-karma-kṛt<br />
10240183 añjasā yena varteta tad evāsya hi daivatam<br />
10240191 ājīvyaikatara ṃ bhāva ṃ yas tv anyam upajīvati<br />
10240193 na tasmād vindate kṣema ṃ jārān nāry asatī yathā<br />
10240201 varteta brahmaṇā vipro rājanyo rakṣayā bhuvaḥ<br />
10240203 vaiśyas tu vārtayā jīvec chūdras tu dvija-sevayā<br />
10240211 kṛṣi-vāṇijya-go-rakṣā kusīda ṃ tūryam ucyate<br />
10240213 vārtā catur-vidhā tatra vaya ṃ go-vṛttayo’niśam<br />
10240221 sattva ṃ rajas tama iti sthity-utpatty-anta-hetavaḥ<br />
10240223 rajasotpadyate viśvam anyonya ṃ vividha ṃ jagat<br />
10240231 rajasā coditā meghā varṣanty ambūni sarvataḥ<br />
10240233 prajās tair eva sidhyanti mahendra ḥ ki ṃ kariṣyati<br />
10240241 na na ḥ puro janapadā na grāmā na gṛhā vayam<br />
10240243 vanaukasas tāta nitya ṃ vana-śaila-nivāsina ḥ<br />
10240251 tasmād gavā ṃ brāhmaṇānām adreś cārabhyatā ṃ makhaḥ<br />
10240253 ya indra-yāga-sambhārās tair aya ṃ sādhyatā ṃ makha ḥ<br />
10240261 pacyantā ṃ vividhā ḥ pākā ḥ sūpāntā ḥ pāyasādayaḥ<br />
10240263 saṃyāvāpūpa-śaṣkulya ḥ sarva-dohaś ca gṛhyatām<br />
10240271 hūyantām agnaya ḥ samyag brāhmaṇair brahmavādibhi ḥ<br />
10240273 anna ṃ bahuvidha ṃ tebhyo deya ṃ vo dhenudakṣiṇāḥ<br />
10240281 anyebhyaś cāśvacāṇḍālapatitebhyo yathārhataḥ<br />
10240283 yavasa ṃ ca gavā ṃ dattvā giraye dīyatā ṃ baliḥ<br />
10240291 svalaṅkṛtā bhuktavanta ḥ svanuliptā ḥ suvāsasa ḥ<br />
10240293 pradakṣiṇa ṃ ca kuruta goviprānalaparvatān<br />
10240301 etan mama mata ṃ tāta kriyatā ṃ yadi rocate<br />
10240303 aya ṃ gobrāhmaṇādrīṇā ṃ mahya ṃ ca dayito makhaḥ<br />
1024031 śrī-śuka uvāca<br />
10240311 kālātmanā bhagavatā śakra-darpa-jighāṃsayā<br />
10240313 prokta ṃ niśamya nandādyā ḥ sādhv agṛhṇanta tad-vaca ḥ<br />
10240321 tathā ca vyadadhu ḥ sarva ṃ yathāha madhusūdana ḥ<br />
10240323 vācayitvā svasty-ayana ṃ tad-dravyeṇa giri-dvijān<br />
10240331 upahṛtya balīn sarvān ādṛtā yavasa ṃ yavām<br />
10240333 godhanāni puraskṛtya giri ṃ cakru ḥ pradakṣiṇam<br />
10240341 anāṃsy anaḍud-yuktāni te cāruhya sv-alaṅkṛtāḥ<br />
10240343 gopyaś ca kṛṣṇa-vīryāṇi gāyantya ḥ sa-dvijāśiṣa<br />
ḥ<br />
10240351 kṛṣṇas tv anyatama ṃ rūpa ṃ gopaviśrambhana ṃ gata ḥ<br />
10240353 śailo’smīti bruvan bhūri balim ādad bṛhadvapuḥ<br />
10240361 tasmai namo vrajajanai ḥ sa cakre ātmanātmane<br />
10240363 aho paśyata śailo’sau rūpī no’nugraha ṃ vyadhāt<br />
10240371 eṣo’vajānato martyān kāmarūpī vanaukasa ḥ<br />
10240373 hanti hy asmai namasyāma ḥ śarmaṇe ātmano gavām<br />
1025001 śrī-śuka uvāca<br />
10250011 indras tadātmana ḥ pūjā ṃ vijñāya vihatā ṃ nṛpa<br />
10250013 gopebhya ḥ kṛṣṇanāthebhyo nandādibhyaś cukopa saḥ<br />
10250021 gaṇa ṃ sāṃvartaka ṃ nāma meghānā ṃ cānta-kāriṇām<br />
10250023 indra ḥ pracodayat kruddho vākya ṃ cāheśa-māny uta<br />
10250031 aho śrī-mada-māhātmya ṃ gopānā ṃ kānanaukasām<br />
10250033 kṛṣṇa ṃ martyam upāśritya ye cakrur deva-helanam<br />
10250041 yathādṛḍhai ḥ karma-mayai ḥ kratubhir nāma-nau-nibhaiḥ<br />
10250043 vidyām ānvīkṣikī ṃ hitvā titīrṣanti bhavārṇavam<br />
10250051 vācāla ṃ bāliśa ṃ stabdham ajña ṃ paṇḍita-māninam<br />
10250053 kṛṣṇa ṃ martyam upāśritya gopā me cakrur apriyam<br />
10250061 eṣā ṃ śriyāvaliptānā ṃ kṛṣṇenādhmāpitātmanām
10250063 dhunuta śrī-mada-stambha ṃ paśūn nayata saṅkṣayam<br />
10250071 aha ṃ cairāvata ṃ nāgam āruhyānuvraje vrajam<br />
10250073 marud-gaṇair mahā-vegair nanda-goṣṭha-jighāṃsayā<br />
1025008 śrī-śuka uvāca<br />
10250081 ittha ṃ maghavatājñaptā meghā nirmukta-bandhanāḥ<br />
10250083 nanda-gokulam āsārai ḥ pīḍayām āsur ojasā<br />
10250091 vidyotamānā vidyudbhi ḥ stananta ḥ stanayitnubhiḥ<br />
10250093 tīvrair marud-gaṇair nunnā vavṛṣur jala-śarkarā ḥ<br />
10250101 sthūṇā-sthūlā varṣa-dhārā muñcatsv abhreṣv abhīkṣṇaśaḥ<br />
10250103 jalaughai ḥ plāvyamānā bhūr nādṛśyata natonnatam<br />
10250111 aty-āsārāti-vātena paśavo jāta-vepanāḥ<br />
10250113 gopā gopyaś ca śītārtā govinda ṃ śaraṇa ṃ yayu ḥ<br />
10250121 śira ḥ sutāṃś ca kāyena pracchādyāsāra-pīḍitāḥ<br />
10250123 vepamānā bhagavata ḥ pāda-mūlam upāyayu ḥ<br />
10250131 kṛṣṇa kṛṣṇa mahā-bhāga tvan-nātha ṃ gokula ṃ prabho<br />
10250133 trātum arhasi devān na ḥ kupitād bhakta-vatsala<br />
10250141 śilā-varṣāti-vātena hanyamānam acetanam<br />
10250143 nirīkṣya bhagavān mene kupitendra-kṛta ṃ hari ḥ<br />
10250151 apartv aty-ulbaṇa ṃ varṣam ati-vāta ṃ śilā-mayam<br />
10250153 sva-yāge vihate’smābhir indro nāśāya varṣati<br />
10250161 tatra pratividhi ṃ samyag ātma-yogena sādhaye<br />
10250163 lokeśa-māninā ṃ mauḍhyād dhaniṣye śrī-mada ṃ tama ḥ<br />
10250171 na hi sad-bhāva-yuktānā ṃ surāṇām īśa-vismayaḥ<br />
10250173 matto’satā ṃ māna-bhaṅga ḥ praśamāyopakalpate<br />
10250181 tasmān mac-charaṇa ṃ goṣṭha ṃ man-nātha ṃ mat-parigraham<br />
10250183 gopāye svātma-yogena so’ya ṃ me vrata āhita ḥ<br />
10250191 ity uktvaikena hastena kṛtvā govardhanācalam<br />
10250193 dadhāra līlayā viṣṇuś chatrākam iva bālaka ḥ<br />
10250201 athāha bhagavān gopān he’mba tāta vrajaukasaḥ<br />
10250203 yathopajoṣa ṃ viśata giri-garta ṃ sa-go-dhanā ḥ<br />
10250211 na trāsa iha va ḥ kāryo mad-dhastādri-nipātanāt<br />
10250213 vāta-varṣa-bhayenāla ṃ tat-trāṇa ṃ vihita ṃ hi va ḥ<br />
10250221 tathā nirviviśur garta ṃ kṛṣṇāśvāsita-mānasa<br />
ḥ<br />
10250223 yathāvakāśa ṃ sa-dhanā ḥ sa-vrajā ḥ sopajīvina ḥ<br />
10250231 kṣut-tṛḍ-vyathā ṃ sukhāpekṣā ṃ hitvā tair vraja-vāsibhiḥ<br />
10250233 vīkṣyamāṇo dadhārādri ṃ saptāha ṃ nācalat padāt<br />
10250241 kṛṣṇayogānubhāva ṃ ta ṃ niśāmyendro’tivismita ḥ<br />
10250243 niḥstambho bhraṣṭasaṅkalpa ḥ svān meghān sannyavārayat<br />
10250251 kha ṃ vyabhram uditāditya ṃ vāta-varṣa ṃ ca dāruṇam<br />
10250253 niśamyoparata ṃ gopān govardhana-dharo’bravīt<br />
10250261 niryāta tyajata trāsa ṃ gopā ḥ sastrīdhanārbhakā ḥ<br />
10250263 upārata ṃ vātavarṣa ṃ vyudaprāyāś ca nimnagāḥ<br />
10250271 tatas te niryayur gopā ḥ sva ṃ svam ādāya godhanam<br />
10250273 śakaṭodhopakaraṇa ṃ strībālasthavirā ḥ śanaiḥ<br />
10250281 bhagavān api ta ṃ śaila ṃ svasthāne pūrvavat prabhu ḥ<br />
10250283 paśyatā ṃ sarvabhūtānā ṃ sthāpayāmāsa līlayā<br />
10250291 ta ṃ premavegān nibhṛtā vrajaukaso<br />
10250292 yathā samīyu ḥ parirambhaṇādibhiḥ<br />
10250293 gopyaś ca sasneham apūjayan mudā<br />
10250294 dadhyakṣatādbhir yuyuju ḥ sadāśiṣaḥ<br />
10250301 yaśodā rohiṇī nando rāmaś ca balinā ṃ varaḥ<br />
10250303 kṛṣṇam āliṅgya yuyujur āśiṣa ḥ sneha-kātarā ḥ<br />
10250311 divi deva-gaṇā ḥ siddhā ḥ sādhyā gandharva-cāraṇāḥ<br />
10250313 tuṣṭuvur mumucus tuṣṭā ḥ puṣpa-varṣāṇi pārthiva<br />
10250321 śaṅkha-dundubhayo nedur divi deva-pracoditāḥ<br />
10250323 jagur gandharva-patayas tumburu-pramukhā nṛpa<br />
10250331 tato’nuraktai ḥ paśupai ḥ pariśrito<br />
10250332 rājan sva-goṣṭha ṃ sa-balo’vrajad dhariḥ<br />
10250333 tathā-vidhāny asya kṛtāni gopikā<br />
10250334 gāyantya īyur muditā hṛdi-spṛśaḥ<br />
1026001 śrī-śuka uvāca<br />
10260011 evaṃ-vidhāni karmāṇi gopā ḥ kṛṣṇasya vīkṣya te<br />
10260013 atad-vīrya-vida ḥ procu ḥ samabhyetya su-vismitā ḥ<br />
10260021 bālakasya yad etāni karmāṇy<br />
aty-adbhutāni vai
10260023 katham arhaty asau janma grāmyeṣv ātma-jugupsitam<br />
10260031 ya ḥ sapta-hāyano bāla ḥ kareṇaikena līlayā<br />
10260033 katha ṃ bibhrad giri-vara ṃ puṣkara ṃ gaja-rā ḍ iva<br />
10260041 tokenāmīlitākṣeṇa pūtanāyā mahaujasaḥ<br />
10260043 pīta ḥ stana ḥ saha prāṇai ḥ kāleneva vayas tano ḥ<br />
10260051 hinvato’dha ḥ śayānasya māsyasya caraṇāv udak<br />
10260053 ano’patad viparyasta ṃ rudata ḥ prapadāhatam<br />
10260061 eka-hāyana āsīno hriyamāṇo vihāyasā<br />
10260063 daityena yas tṛṇāvartam ahan kaṇṭha-grahāturam<br />
10260071 kvacid dhaiyaṅgava-stainye mātrā baddha udūkhale<br />
10260073 gacchann arjunayor madhye bāhubhyā ṃ tāv apātayat<br />
10260081 vane sañcārayan vatsān sa-rāmo bālakair vṛtaḥ<br />
10260083 hantu-kāma ṃ baka ṃ dorbhyā ṃ mukhato’rim apāṭayat<br />
10260091 vatseṣu vatsa-rūpeṇa praviśanta ṃ jighāṃsayā<br />
10260093 hatvā nyapātayat tena kapitthāni ca līlayā<br />
10260101 hatvā rāsabha-daiteya ṃ tad-bandhūṃś ca balānvitaḥ<br />
10260103 cakre tāla-vana ṃ kṣema ṃ paripakva-phalānvitam<br />
10260111 pralamba ṃ ghātayitvogra ṃ balena bala-śālinā<br />
10260113 amocayad vraja-paśūn gopāṃś cāraṇya-vahnita<br />
ḥ<br />
10260121 āśī-viṣatamāhīndra ṃ damitvā vimada ṃ hradāt<br />
10260123 prasahyodvāsya yamunā ṃ cakre’sau nirviṣodakām<br />
10260131 dustyajaś cānurāgo’smin sarveṣā ṃ no vrajaukasām<br />
10260133 nanda te tanaye’smāsu tasyāpy autpattika ḥ katham<br />
10260141 kva sapta-hāyano bāla ḥ kva mahādri-vidhāraṇam<br />
10260143 tato no jāyate śaṅkā vraja-nātha tavātmaje<br />
1026015 śrī-nanda uvāca<br />
10260151 śrūyatā ṃ me vaco gopā vyetu śaṅkā ca vo’rbhake<br />
10260153 ena ṃ kumāram uddiśya gargo me yad uvāca ha<br />
10260161 varṇās traya ḥ kilāsyāsan gṛhṇato’nu-yuga ṃ tanūḥ<br />
10260163 śuklo raktas tathā pīta idānī ṃ kṛṣṇatā ṃ gata ḥ<br />
10260171 prāg aya ṃ vasudevasya kvacij jātas tavātmajaḥ<br />
10260173 vāsudeva iti śrīmān abhijñā ḥ sampracakṣate<br />
10260181 bahūni santi nāmāni rūpāṇi ca sutasya te<br />
10260183 guṇa-karmānurūpāṇi tāny aha ṃ veda no janā ḥ<br />
10260191 eṣa va ḥ śreya ādhāsyad gopa-gokula-nandanaḥ<br />
10260193 anena sarva-durgāṇi yūyam añjas tariṣyatha<br />
10260201 purānena vraja-pate sādhavo dasyu-pīḍitāḥ<br />
10260203 arājake rakṣyamāṇā jigyur dasyūn samedhitā ḥ<br />
10260211 ya etasmin mahā-bhāge prīti ṃ kurvanti mānavāḥ<br />
10260213 nārayo’bhibhavanty etān viṣṇu-pakṣān ivāsurā ḥ<br />
10260221 tasmān nanda kumāro’ya ṃ nārāyaṇa-samo guṇaiḥ<br />
10260223 śriyā kīrtyānubhāvena tat-karmasu na vismaya ḥ<br />
10260231 ity addhā mā ṃ samādiśya garge ca sva-gṛha ṃ gate<br />
10260233 manye nārāyaṇasyāṃśa ṃ kṛṣṇam akliṣṭa-kāriṇam<br />
10260241 iti nanda-vaca ḥ śrutvā garga-gīta ṃ vrajaukasaḥ<br />
10260243 dṛṣṭa-śrutānubhāvās te kṛṣṇasyāmita-tejasa<br />
ḥ<br />
10260245 muditā nandam ānarcu ḥ kṛṣṇa ṃ ca gata-vismayā ḥ<br />
10260251 deve varṣati yajña-viplava-ruṣā vajrāśma-varṣānilaiḥ<br />
10260252 sīdat-pāla-paśu-striy ātma-śaraṇa ṃ dṛṣṭvānukampy utsmayan<br />
10260253 utpāṭyaika-kareṇa śailam abalo līlocchilīndhra ṃ yathā<br />
10260254 bibhrad goṣṭham apān mahendra-mada-bhit prīyān na indro gavām<br />
1027001 śrī-śuka uvāca<br />
10270011 govardhane dhṛte śaile āsārād rakṣite vraje<br />
10270013 go-lokād āvrajat kṛṣṇa ṃ surabhi ḥ śakra eva ca<br />
10270021 vivikta upasaṅgamya vrīḍita ḥ kṛta-helanaḥ<br />
10270023 pasparśa pādayor ena ṃ kirīṭenārka-varcasā<br />
10270031 dṛṣṭa-śrutānubhāvo’sya kṛṣṇasyāmita-tejasaḥ<br />
10270033 naṣṭa-tri-lokeśa-mada idam āha kṛtāñjali<br />
ḥ<br />
1027004 indra uvāca<br />
10270041 viśuddha-sattva ṃ tava dhāma śāntaṃ<br />
10270042 tapo-maya ṃ dhvasta-rajas-tamaskam<br />
10270043 māyā-mayo’ya ṃ guṇa-sampravāho<br />
10270044 na vidyate te’grahaṇānubandha<br />
ḥ<br />
10270051 kuto nu tad-dhetava īśa tat-kṛtā
10270052 lobhādayo ye’budha-liṅga-bhāvāḥ<br />
10270053 tathāpi daṇḍa ṃ bhagavān bibharti<br />
10270054 dharmasya guptyai khala-nigrahāya<br />
10270061 pitā gurus tva ṃ jagatām adhīśo<br />
10270062 duratyaya ḥ kāla upātta-daṇḍaḥ<br />
10270063 hitāya cecchā-tanubhi ḥ samīhase<br />
10270064 māna ṃ vidhunvan jagad-īśa-māninām<br />
10270071 ye mad-vidhājñā jagad-īśa-māninas<br />
10270072 tvā ṃ vīkṣya kāle’bhayam āśu tan-madam<br />
10270073 hitvārya-mārga ṃ prabhajanty apasmayā<br />
10270074 īhā khalānām api te’nuśāsanam<br />
10270081 sa tva ṃ mamaiśvarya-mada-plutasya<br />
10270082 kṛtāgasas te’viduṣa ḥ prabhāvam<br />
10270083 kṣantu ṃ prabho’thārhasi mūḍha-cetaso<br />
10270084 maiva ṃ punar bhūn matir īśa me’satī<br />
10270091 tavāvatāro’yam adhokṣajeha<br />
10270092 bhuvo bharāṇām uru-bhāra-janmanām<br />
10270093 camū-patīnām abhavāya deva<br />
10270094 bhavāya yuṣmac-caraṇānuvartinām<br />
10270101 namas tubhya ṃ bhagavate puruṣāya mahātmane<br />
10270103 vāsudevāya kṛṣṇāya sātvatā ṃ pataye nama ḥ<br />
10270111 svacchandopātta-dehāya viśuddha-jñāna-mūrtaye<br />
10270113 sarvasmai sarva-bījāya sarva-bhūtātmane nama ḥ<br />
10270121 mayeda ṃ bhagavan goṣṭha- nāśāyāsāra-vāyubhiḥ<br />
10270123 ceṣṭita ṃ vihate yajñe māninā tīvra-manyunā<br />
10270131 tvayeśānugṛhīto’smi dhvasta-stambho vṛthodyamaḥ<br />
10270133 īśvara ṃ gurum ātmāna ṃ tvām aha ṃ śaraṇa ṃ gata ḥ<br />
1027014 śrī-śuka uvāca<br />
10270141 eva ṃ saṅkīrtita ḥ kṛṣṇo maghonā bhagavān amum<br />
10270143 megha-gambhīrayā vācā prahasann idam abravīt<br />
1027015 śrī-bhagavān uvāca<br />
10270151 mayā te’kāri maghavan makha-bhaṅgo’nugṛhṇatā<br />
10270153 mad-anusmṛtaye nitya ṃ mattasyendra-śriyā bhṛśam<br />
10270161 mām aiśvarya-śrī-madāndho daṇḍa-pāṇi ṃ na paśyati<br />
10270163 ta ṃ bhraṃśayāmi sampadbhyo yasya cecchāmy anugraham<br />
10270171 gamyatā ṃ śakra bhadra ṃ va ḥ kriyatā ṃ me’nuśāsanam<br />
10270173 sthīyatā ṃ svādhikāreṣu yuktair va ḥ stambha-varjitai ḥ<br />
10270181 athāha surabhi ḥ kṛṣṇam abhivandya manasvinī<br />
10270183 sva-santānair upāmantrya gopa-rūpiṇam īśvaram<br />
1027019 surabhir uvāca<br />
10270191 kṛṣṇa kṛṣṇa mahā-yogin viśvātman viśva-sambhava<br />
10270193 bhavatā loka-nāthena sa-nāthā vayam acyuta<br />
10270201 tva ṃ na ḥ paramaka ṃ daiva ṃ tva ṃ na indro jagat-pate<br />
10270203 bhavāya bhava go-vipra- devānā ṃ ye ca sādhava ḥ<br />
10270211 indra ṃ nas tvābhiṣekṣyāmo brahmaṇā coditā vayam<br />
10270213 avatīrṇo’si viśvātman bhūmer bhārāpanuttaye<br />
1027023 śrī-śuka uvāca<br />
10270221 eva ṃ kṛṣṇam upāmantrya surabhi ḥ payasātmanaḥ<br />
10270223 jalair ākāśa-gaṅgāyā airāvata-karoddhṛtaiḥ<br />
10270231 indra ḥ surarṣibhi ḥ sāka ṃ codito deva-mātṛbhiḥ<br />
10270233 abhyasiñcata dāśārha ṃ govinda iti cābhyadhāt<br />
10270241 tatrāgatās tumburu-nāradādayo<br />
10270242 gandharva-vidyādhara-siddha-cāraṇāḥ<br />
10270243 jagur yaśo loka-malāpaha ṃ hareḥ<br />
10270244 surāṅganā ḥ sannanṛtur mudānvitāḥ<br />
10270251 ta ṃ tuṣṭuvur deva-nikāya-ketavo<br />
10270252 hy avākiraṃś cādbhuta-puṣpa-vṛṣṭibhiḥ<br />
10270253 lokā ḥ parā ṃ nirvṛtim āpnuvaṃs trayo<br />
10270254 gāvas tadā gām anayan payo-drutām<br />
10270261 nānā-rasaughā ḥ sarito vṛkṣā āsan madhu-sravāḥ<br />
10270263 akṛṣṭa-pacyauṣadhayo girayo’bibhran un maṇīn<br />
10270271 kṛṣṇe’bhiṣikta etāni sarvāṇi kuru-nandana<br />
10270273 nirvairāṇy abhavaṃs tāta krūrāṇy api nisargata ḥ<br />
10270281 iti go-gokula-pati ṃ govindam abhiṣicya saḥ
10270283 anujñāto yayau śakro vṛto devādibhir divam<br />
1028001 śrī-śuka uvāca<br />
10280011 ekādaśyā ṃ nirāhāra ḥ samabhyarcya janārdanam<br />
10280013 snātu ṃ nandas tu kālindyā dvādaśyā ṃ jalam āviśat<br />
10280021 ta ṃ gṛhītvānayad bhṛtyo varuṇasyāsuro’ntikam<br />
10280023 avijñāyāsurī ṃ velā ṃ praviṣṭam udaka ṃ niśi<br />
10280031 cukruśus tam apaśyanta ḥ kṛṣṇa rāmeti gopakāḥ<br />
10280033 bhagavāṃs tad upaśrutya pitara ṃ varuṇākṛtam<br />
10280035 tad-antika ṃ gato rājan svānām abhayado vibhuḥ<br />
10280041 prāpta ṃ vīkṣya hṛṣīkeśa ṃ lokapāla ḥ saparyayā<br />
10280043 mahatyā pūjayitvā’ha taddarśanamahotsava ḥ<br />
1028005 varuṇa uvāca<br />
10280051 adya me nibhṛto deho’dyaivārtho’dhigata ḥ prabho<br />
10280053 tvat-pādabhājo bhagavann avāpu ḥ pāram adhvanaḥ<br />
10280061 namas tubhya ṃ bhagavate brahmaṇe paramātmane<br />
10280063 na yatra śrūyate māyā loka-sṛṣṭi-vikalpanā<br />
10280071 ajānatā māmakena mūḍhenākārya-vedinā<br />
10280073 ānīto’ya ṃ tava pitā tad bhavān kṣantum arhati<br />
10280081 mamāpy anugraha ṃ kṛṣṇa kartum arhasy aśeṣa-dṛk<br />
10280083 govinda nīyatām eṣa pitā te pitṛ-vatsala<br />
1028009 śrī-śuka uvāca<br />
10280091 eva ṃ prasādita ḥ kṛṣṇo bhagavān īśvareśvara ḥ<br />
10280093 ādāyāgāt svapitara ṃ bandhūnā ṃ cāvahan mudam<br />
10280101 nandas tv atīndriya ṃ dṛṣṭvā lokapālamahodayam<br />
10280103 kṛṣṇe ca sannati ṃ teṣā ṃ jñātibhyo vismito’bravīt<br />
10280111 te cautsukyadhiyo rājan matvā gopās tam īśvaram<br />
10280113 api na ḥ svagati ṃ sūkṣmām upādhāsyad adhīśvaram<br />
10280121 iti svānā ṃ sa bhagavān vijñāyākhiladṛk svayam<br />
10280123 saṅkalapasiddhaye teṣā ṃ kṛpayaitad acintayat<br />
10280131 jano vai loka etasminn avidyā-kāma-karmabhi ḥ<br />
10280133 uccāvacāsu gatiṣu na veda svā ṃ gati ṃ bhraman<br />
10280141 iti sañcintya bhagavān mahā-kāruṇiko hari ḥ<br />
10280143 darśayāmāsa loka ṃ sva ṃ gopānā ṃ tamasa ḥ param<br />
10280151 satya ṃ jñānam ananta ṃ yat brahma jyoti ḥ sanātanam<br />
10280153 yaddhi paśyanti munayo guṇāpāye samāhitā ḥ<br />
10280161 te tu brahmahrada ṃ nītā magnā ḥ kṛṣṇena coddhṛtā<br />
ḥ<br />
10280163 dadṛśur brahmaṇo loka ṃ yatrākrūro’dhyagāt purā<br />
10280171 nandādayas tu ta ṃ dṛṣṭvā paramānanda-nirvṛtā<br />
ḥ<br />
10280173 kṛṣṇa ṃ ca tatra cchandobhi ḥ stūyamāna ṃ suvismitā ḥ<br />
1029001 śrī-śuka uvāca<br />
10290011 bhagavān api tā rātrī ḥ śaradotphullamallikā ḥ<br />
10290013 vīkṣya rantu ṃ manaścakre yogamāyām upāśrita ḥ<br />
10290021 tadoḍu-rāja ḥ kukubha ḥ karair mukhaṃ<br />
10290022 prācyā vilimpann aruṇena śantamai ḥ<br />
10290023 sa carṣaṇīnām udagāc chuco mṛjan<br />
10290024priya ḥ priyāyā iva dīrgha-darśanaḥ<br />
10290031 dṛṣṭvā kumudvanta ṃ akhaṇḍamaṇḍalaṃ<br />
10290032 ramānanābha ṃ navakuṅkumāruṇam<br />
10290033 vana ṃ ca tatkomalagobhir añjitaṃ<br />
10290034 jagau kala ṃ vāmadṛśā ṃ manoharam<br />
10290041 niśamya gīta ṃ tad-anaṅga-vardhanaṃ<br />
10290042 vraja-striya ḥ kṛṣṇa-gṛhīta-mānasāḥ<br />
10290043 ājagmur anyonyam alakṣitodyamāḥ<br />
10290044 sa yatra kānto javalola-kuṇḍalāḥ<br />
10290051 duhantyo’bhiyayu ḥ kāścid doha ṃ hitvā samutsukāḥ<br />
10290053 payo’dhiśritya saṃyāvam anudvāsyāparā yayuḥ<br />
10290061 pariveṣayantyas tad dhitvā pāyayantya ḥ śiśūn payaḥ<br />
10290063 śuśrūṣantya ḥ patīn kāścid aśnantyo’pāsya bhojanam<br />
10290071 limpantya ḥ pramṛjantyo’nyā añjantya ḥ kāś ca locane<br />
10290073 vyatyasta-vastrābharaṇā ḥ kāścit kṛṣṇāntika ṃ yayuḥ<br />
10290081 tā vāryamāṇā ḥ patibhi ḥ pitṛbhir bhātṛ-bandhubhiḥ<br />
10290083 govindāpahṛtātmāno na nyavartanta mohitāḥ<br />
10290091 antar-gṛha-gatā ḥ kāścid gopyo’labdha-vinirgamā ḥ<br />
10290093 kṛṣṇa ṃ tad-bhāvanāyuktā dadhyur mīlita-locanā ḥ
10290101 duḥsaha-preṣṭha-viraha-tīvratāpa-dhutāśubhā<br />
ḥ<br />
10290103 dhyānaprāptācyutāśleṣa-nirvṛtyā kṣīṇamaṅgalā<br />
ḥ<br />
10290111 tam eva paramātmāna ṃ jāra-buddhyāpi saṅgatāḥ<br />
10290113 jahur guṇamaya ṃ deha ṃ sadya ḥ prakṣīṇa-bandhanā<br />
ḥ<br />
1029012 rājovāca<br />
10290121 kṛṣṇa ṃ vidu ḥ para ṃ kānta ṃ na tu brahmatayā mune<br />
10290123 guṇa-pravāhoparamas tāsā ṃ guṇa-dhiyā ṃ katham<br />
1029013 śrī-śuka uvāca<br />
10290131 ukta ṃ purastād etat te caidya ḥ siddhi ṃ yathā gataḥ<br />
10290133 dviṣann api hṛṣīkeśa ṃ kim utādhokṣaja-priyāḥ<br />
10290141 nṝṇā ṃ niḥśreyasārthāya vyaktir bhagavato nṛpa<br />
10290143 avyayasyāprameyasya nirguṇasya guṇātmanaḥ<br />
10290151 kāma ṃ krodha ṃ bhaya ṃ sneham aikya ṃ sauhṛdam eva ca<br />
10290153 nitya ṃ harau vidadhato yānti tan-mayatā ṃ hi te<br />
10290161 na caiva ṃ vismaya ḥ kāryo bhavatā bhagavaty aje<br />
10290163 yogeśvareśvare kṛṣṇe yata etad vimucyate<br />
10290171 tā dṛṣṭvāntikam āyātā bhagavān vrajayoṣita<br />
ḥ<br />
10290173 avadad vadatā ṃ śreṣṭho vāca ḥ peśair vimohayan<br />
1029018 śrī-bhagavān uvāca<br />
10290181 svāgata ṃ vo mahā-bhāgā ḥ priya ṃ ki ṃ karavāṇi va ḥ<br />
10290182 vrajasyānāmaya ṃ kaccid brūtāgamana-kāraṇam<br />
10290191 rajany eṣā ghora-rūpā ghora-sattva-niṣevitā<br />
10290193 pratiyāta vraja ṃ neha stheya ṃ strībhi ḥ sumadhyamā ḥ<br />
10290201 mātara ḥ pitara ḥ putrā ḥ bhrātara ḥ patayaś ca va ḥ<br />
10290203 vicinvanti hy apaśyanto mā kṛḍhva ṃ bandhu-sādhvasam<br />
10290211 dṛṣṭa ṃ vana ṃ kusumita ṃ rākeśa-kara-rañjitam<br />
10290213 yamunānila-līlaijat-taru-pallava-śobhitam<br />
10290221 tad yāta mā cira ṃ goṣṭha ṃ śuśrūṣadhva ṃ patīn satī ḥ<br />
10290223 krandanti vatsā bālāś ca tān pāyayata duhyata<br />
10290231 athavā mad-abhisnehād bhavatyo yantritāśayā ḥ<br />
10290233 āgatā hy upapanna ṃ va ḥ prīyante mayi jantava ḥ<br />
10290241 bhartu ḥ śuśrūṣaṇa ṃ strīṇā ṃ paro dharmo hy amāyayā<br />
10290243 tad-bandhūnā ṃ ca kalyāṇya ḥ prajānā ṃ cānupoṣaṇam<br />
10290251 duḥśīlo durbhago vṛddho jaḍo rogy adhano’pi vā<br />
10290253 pati ḥ strībhir na hātavyo lokepsubhir apātakī<br />
10290261 asvargyam ayaśasya ṃ ca phalgu kṛcchra ṃ bhayāvaham<br />
10290263 jugupsita ṃ ca sarvatra aupapatya ṃ kula-striyāḥ<br />
10290271 śravaṇād darśanād dhyānān mayi bhāvo’nukīrtanāt<br />
10290273 na tathā sannikarṣeṇa pratiyāta tato gṛham<br />
1029028 śrī-śuka uvāca<br />
10290281 iti vipriyam ākarṇya gopyo govinda-bhāṣitam<br />
10290283 viṣaṇṇā bhagna-saṅkalpāś cintām āpur duratyayam<br />
10290291 kṛtvā mukhāny avaśuca ḥ śvasanena śuṣyad<br />
10290292 bimbādharāṇi caraṇena likhantya ḥ<br />
10290293 asrer upātta-masibhi ḥ kuca-kuṅkumāni<br />
10290294 tasthur mṛjantya uru-duḥkha-bharā ḥ sma tūṣṇīm<br />
10290301 preṣṭha ṃ priyetaram iva pratibhāṣamāṇaṃ<br />
10290302 kṛṣṇa ṃ tad-artha-vinivartita-sarva-kāmāḥ<br />
10290303 netre vimṛjya ruditopahate sma kiñcit<br />
10290304 saṃrambha-gadgada-giro’bruvatānuraktāḥ<br />
1029031 gopya ūcuḥ<br />
10290311 maiva ṃ vibho’rhati bhavān gadita ṃ nṛśaṃsam<br />
10290312 santyajya sarva-viṣayāṃs tava pāda-mūlam<br />
10290313 bhaktā bhajasva duravagraha mā tyajāsmān<br />
10290314 devo yathādi-puruṣo bhajate mumukṣūn<br />
10290321 yat paty-apatya-suhṛdām anuvṛttir aṅga<br />
10290322 strīṇā ṃ svadharma iti dharma-vidā tvayoktam<br />
10290323 astv evam etad upadeśa-pade tvayīśe<br />
10290324 preṣṭho bhavāṃs tanu-bhṛtā ṃ kila bandhur ātmā<br />
10290331 kurvanti hi tvayi rati ṃ kuśalā ḥ sva ātman<br />
10290332 nitya-priye pati-sutādibhir ārtidai ḥ kim<br />
10290333 tan na ḥ prasīda parameśvara mā sma chindyā<br />
10290334 āśā ṃ bhṛtā ṃ tvayi cirād aravinda-netra<br />
10290341 citta ṃ sukhena bhavatāpahṛta ṃ gṛheṣu
10290342 yan nirviśaty uta karāv api gṛhya-kṛtye<br />
10290343 pādau pada ṃ na calatas tava pāda-mūlāt<br />
10290344 yāma ḥ katha ṃ vrajam atho karavāma ki ṃ vā<br />
10290351 siñcāṅga nas tvad-adharāmṛta-pūrakeṇa<br />
10290352 hāsāvaloka-kala-gītaja-hṛc-chayāgnim<br />
10290353 no ced vaya ṃ virahajāgny-upayukta-dehā<br />
10290354 dhyānena yāma padayo ḥ padavī ṃ sakhe te<br />
10290361 yarhy ambujākṣa tava pāda-tala ṃ ramāyā<br />
10290362 datta-kṣaṇa ṃ kvacid araṇya-jana-priyasya<br />
10290363 asprākṣma tat-prabhṛti nānya-jana-samakṣa<br />
ṃ<br />
10290364 sthātu ṃ tvayābhiramitā bata pārayāma ḥ<br />
10290371 śrīr yat-padāmbuja-rajaś cakame tulasyā<br />
10290372 labdhvāpi vakṣasi pada ṃ kila bhṛtya-juṣṭam<br />
10290373 yasyā ḥ sva-vīkṣaṇa-kṛte’nya-sura-prayāsas<br />
10290374 tadvad vaya ṃ ca tava pāda-raja ḥ prapannā ḥ<br />
10290381 tan na ḥ prasīda vṛjinārdana te’ ṅghri-mūla<br />
ṃ<br />
10290382 prāptā visṛjya vasatīs tvad-upāsanāśā ḥ<br />
10290383 tvat-sundara-smita-nirīkṣaṇa-tīvra-kāma-<br />
10290384 taptātmanā ṃ puruṣa-bhūṣaṇa dehi dāsyam<br />
10290391 vīkṣyālaka-vṛta-mukha ṃ tava kuṇḍala-śrī-<br />
10290392 gaṇḍa-sthalādhara-sudha ṃ hasitāvalokam<br />
10290393 dattābhaya ṃ ca bhuja-daṇḍa-yuga ṃ vilokya<br />
10290394 vakṣa ḥ śriyaika-ramaṇa ṃ ca bhavāma dāsya ḥ<br />
10290401 kā stry aṅga te kala-padāyata-mūrcchitena<br />
10290402 sammohitā’rya-padavī ṃ na calet trilokyām<br />
10290403 trailokya-saubhagam ida ṃ ca nirīkṣya rūpa ṃ<br />
10290404 yad go-dvija-druma-mṛgān pulakāny abibhrat<br />
10290411 vyakta ṃ bhavān vraja-bhayārti-haro’bhijāto<br />
10290412 devo yathādi-puruṣa ḥ sura-loka-goptā<br />
10290413 tan no vidhehi kara-paṅkajam ārta-bandho<br />
10290414 tapta-staneṣu ca śiraḥsu ca kiṅkarīṇām<br />
1029043 śrī-śuka uvāca<br />
10290421 iti viklavita ṃ tāsā ṃ śrutvā yogeśvareśvara ḥ<br />
10290423 prahasya sa-daya ṃ gopīr ātmārāmo’py arīramat<br />
10290431 tābhi ḥ sametābhir udāra-ceṣṭitaḥ<br />
10290432 priyekṣaṇotphulla-mukhībhir acyutaḥ<br />
10290433 udāra-hāsa-dvija-kunda-dīdhitir<br />
10290434 vyarocataiṇāṅka ivoḍubhir vṛtaḥ<br />
10290441 upagīyamāna udgāyan vanitā-śata-yūthapa ḥ<br />
10290443 mālā ṃ bibhrad vaijayantī ṃ vyacaran maṇḍayan vanam<br />
10290451 nadyā ḥ pulinam āviśya gopībhir himavālukam<br />
10290453 juṣṭa ṃ tat-taralānandi-kumudāmodavāyunā<br />
10290461 bāhu-prasāra-parirambha-karālakoru-<br />
10290462 nīvīstanālabhananarmanakhāgrapātai ḥ<br />
10290463 kṣvelyāvalokahasitair vrajasundarīṇām<br />
10290464 uttambhayan rati-pati ṃ ramayāñcakāra<br />
10290471 eva ṃ bhagavata ḥ kṛṣṇāl labdhamānā mahātmana ḥ<br />
10290473 ātmāna ṃ menire strīṇā ṃ māninyo’bhyadhika ṃ bhuvi<br />
10290481 tāsā ṃ tat saubhagamada ṃ vīkṣya māna ṃ ca keśava ḥ<br />
10290483 praśamāya prasādāya tatraivāntaradhīyata<br />
1030001 śrī-śuka uvāca<br />
10300011 antarhite bhagavati sahasaiva vrajāṅganāḥ<br />
10300013 atapyaṃs tam acakṣāṇā ḥ kariṇya iva yūthapam<br />
10300021 gaty-ānurāga-smita-vibhramekṣitair<br />
10300022 manoramālāpa-vihāra-vibhramai ḥ<br />
10300023 ākṣipta-cittā ḥ pramadā ramā-pates<br />
10300024 tās tā viceṣṭā jagṛhus tad-ātmikā ḥ<br />
10300031 gati-smita-prekṣaṇa-bhāṣaṇādiṣu<br />
10300032 priyā ḥ priyasya pratirūḍha-mūrtaya<br />
ḥ<br />
10300033 asāv aha ṃ tv ity abalās tad-ātmikā<br />
10300034 vyavediṣu ḥ kṛṣṇa-vihāra-vibhramā<br />
ḥ<br />
10300041 gāyantya uccair amum eva saṃhatā<br />
10300042 vicikyur unmattakavad vanād vanam<br />
10300043 papracchur ākāśavad antara ṃ bahir
10300044 bhūteṣu santa ṃ puruṣa ṃ vanaspatīn<br />
10300051 dṛṣṭo va ḥ kaccid aśvattha plakṣa nyagrodha no manaḥ<br />
10300053 nanda-sūnur gato hṛtvā prema-hāsāvalokanaiḥ<br />
10300061 kaccit kuravakāśoka-nāga-punnāga-campakāḥ<br />
10300063 rāmānujo maninīnām ito darpa-hara-smitaḥ<br />
10300071 kaccit tulasi kalyāṇi govinda-caraṇa-priye<br />
10300073 saha tvāli-kulair bibhrad dṛṣṭas te’ti-priyo’cyuta ḥ<br />
10300081 mālaty adarśi va ḥ kaccin mallike jāti yūthike<br />
10300083 prīti ṃ vo janayan yāta ḥ kara-sparśena mādhava ḥ<br />
10300091 cūta-priyāla-panasānsana-kovidāra-<br />
10300092 jambv-arka-bilva-bakulāmra-kadamba-nīpāḥ<br />
10300093 ye’nye parārtha-bhavakā yamanopakūlāḥ<br />
10300094 śaṃsantu kṛṣṇa-padavī ṃ rahitātmanā ṃ na ḥ<br />
10300101 ki ṃ te kṛta ṃ kṣiti tapo bata keśavāṅghri-<br />
10300102 sparśotsavotpulakitāṅga-ruhair vibhāsi<br />
10300103 apy aṅghri-sambhava urukrama-vikramād vā<br />
10300104 āho varāhavapuṣa ḥ parirambhaṇena<br />
10300111 apy eṇapatny upagata ḥ priyayeha gātrais<br />
10300112 tanvan dṛśā ṃ sakhi sunirvṛtim acyuto va ḥ<br />
10300113 kāntāṅga-saṅga-kuca-kuṅkuma-rañjitāyā<br />
ḥ<br />
10300114 kundasraja ḥ kulapater iha vāti gandhaḥ<br />
10300121 bāhu ṃ priyāṃsa upadhāya gṛhītapadmo<br />
10300122 rāmānujas tulasikālikulair madāndhaiḥ<br />
10300123 anvīyamāna iha vas tarava ḥ praṇāma<br />
ṃ<br />
10300124 ki ṃ vābhinandati caran praṇayāvalokai ḥ<br />
10300131 pṛcchatemā latā bāhūn apy āśliṣṭā vanaspate ḥ<br />
10300133 nūna ṃ tatkaraja-spṛṣṭā bibhraty utpulakāny aho<br />
10300141 ity unmatta-vaco gopya ḥ kṛṣṇānveṣaṇa-kātarāḥ<br />
10300143 līlā bhagavatas tās tā hy nnaucakrus tad-ātmikāḥ<br />
10300151 kasyāścit pūtanāyantyā ḥ kṛṣṇāyantyapibat stanam<br />
10300153 tokāyitvā rudaty anyā padāhañchakaṭayātīm<br />
10300161 daityāyitvā jahārānyām ekā kṛṣṇārbha-bhāvanām<br />
10300163 riṅgayāmāsa kāpy aṅghrī karṣantī ghoṣa-niḥsvanaiḥ<br />
10300171 kṛṣṇa-rāmāyite dve tu gopāyantyaś ca kāścana<br />
10300173 vatsyāyatī ṃ hanti cānyā tatraikā tu bakāyatīm<br />
10300181 āhūya dūragā yadvat kṛṣṇas tam anuvartatīm<br />
10300183 veṇu ṃ kvaṇantī ṃ krīḍantīm anyā ḥ śaṃsanti sādhv iti<br />
10300191 kasyāñcit svabhuja ṃ naysya calanty āhāparā nanu<br />
10300193 kṛṣṇo’ha ṃ paśyata gati ṃ lalitām iti tan-manāḥ<br />
10300201 mā bhaiṣṭa vâta-varṣābhyā ṃ tat-trāṇa ṃ vihita ṃ mayā<br />
10300203 ity uktvaikena hastena yatanty unnidadhe’mbaram<br />
10300211 āruhyaikā padākramya śirasy āhāparā ṃ nṛpa<br />
10300213 duṣṭāhe gaccha jāto’ha ṃ khalānā ṃ nanu daṇḍa-dhṛk<br />
10300221 tatraikovāca he gopā dāvāgni ṃ paśyatolbaṇam<br />
10300223 cakṣūṃṣy āśv apidadhva ṃ vo vidhāsye kṣemam añjasā<br />
10300231 baddhānyayā srajā kācit tanvī tatra ulūkhale<br />
10300233 bhītā sudṛk pidhāyāsya ṃ bheje bhīti-viḍambanam<br />
10300241 eva ṃ kṛṣṇapṛcchamānā vṛndāvanalatās tarūn<br />
10300243 vyacakṣata vanoddeśe padāni paramātmana ḥ<br />
10300251 padāni vyaktam etāni nandasūnor mahātmana ḥ<br />
10300253 lakṣyante hi dhvajāmbhoja-vajrāṅkuśa-yavādibhi<br />
ḥ<br />
10300261 tais tai ḥ padais tatpadavīm anvicchantyo’grato’balā ḥ<br />
10300263 vadhvā ḥ padai ḥ supṛktāni vilokyārtā ḥ samabruvan<br />
10300271 kasyā ḥ padāni caitāni yātāyā nandasūnunā<br />
10300273 aṃsanyastaprakoṣṭhāyā ḥ kareṇo ḥ kariṇā yathā<br />
10300281 anayārādhito nūna ṃ bhagavān harir īśvaraḥ<br />
10300283 yan no vihāya govinda ḥ prīto’yam anayad rahaḥ<br />
10300291 dhanyā aho amī ālyo govindāṅghryabjareṇava<br />
ḥ<br />
10300293 yān brahmeśo ramā devī dadhur mūrdhny aghanuttaye<br />
10300301 tasyā amūni na ḥ kṣobha ṃ kurvanty uccai ḥ padāni yat<br />
10300303 yaikāpahṛtya gopīnā ṃ raho bhuṅkte’cyutādharam<br />
10300311 na lakṣyante padāny atra tasyā nūna ṃ tṛṇāṅkurai<br />
ḥ<br />
10300313 khidyat-sujātāṅghritalām unninye preyasī ṃ priya ḥ<br />
10300321 imāny adhikamagnāni padāni vahato vadhūm
10300323 gopya ḥ paśyata kṛṣṇasya bhārākrāntasya kāmina ḥ<br />
10300331 atrāvaropitā kāntā puṣpa-hetor mahātmanā<br />
10300333 atra prasūnāvacaya ḥ priyārthe preyasā kṛta<br />
ḥ<br />
10300335 prapadākramaṇe ete paśyatāsakale pade<br />
10300341 keśaprasādhana ṃ tv atra kāminyā ḥ kāminā kṛtam<br />
10300343 tāni cūḍatayā kāntām upaviṣṭam iha dhruvam<br />
10300351 reme tayā cātmarata ātmārāmo’py akhaṇḍita<br />
ḥ<br />
10300353 kāminā ṃ darśayan dainya ṃ strīṇā ṃ caiva durātmatām<br />
10300361 ity eva ṃ darśayantyas tāś cerur gopyo vicetasa ḥ<br />
10300363 yā ṃ gopīm anayat kṛṣṇo vihāyānyā ḥ striyo vane<br />
10300371 sā ca mene tadātmāna ṃ variṣṭha ṃ sarvayoṣitām<br />
10300373 hitvā gopī ḥ kāmayānā mām asau bhajate priya ḥ<br />
10300381 tato gatvā vanoddeśe dṛptā keśavam abravīt<br />
10300383 na pāraye’ha ṃ calitu ṃ naya mā ṃ yatra te mana ḥ<br />
10300391 evam ukta ḥ priyām āha,’skandha āruhyatām' iti<br />
10300393 tataś cāntardadhe kṛṣṇa ḥ sā vadhūr anvatapyata<br />
10300401 hā nātha ramaṇa preṣṭha kvāsi kvāsi mahābhuja<br />
10300403 dāsyās te kṛpaṇāyā me sakhe darśaya sannidhim<br />
10300411 anvicchantyo bhagavato mārge gopyo’vidūrata ḥ<br />
10300413 dadṛśu ḥ priyaviśleṣān mohitā ṃ duḥkhitā ṃ sakhīm<br />
10300421 tayā kathitam ākarṇya mānaprāpti ṃ ca mādhavāt<br />
10300423 avamāna ṃ ca daurātmyād vismaya ṃ parama ṃ yayu ḥ<br />
10300431 tato’viśan vana ṃ candrajyotsnā yāvad vibhāvyate<br />
10300433 tama ḥ praviṣṭam ālakṣya tato nivavṛtu ḥ striya ḥ<br />
10300441 tan-manaskās tad-ālāpās tad-viceṣṭās tad-ātmikāḥ<br />
10300443 tad-guṇān eva gāyantyo nātmāgārāṇi sasmaruḥ<br />
10300451 puna ḥ pulinam āgatya kalindyā ḥ kṛṣṇabhāvanā<br />
ḥ<br />
10300453 samavetā jagu ḥ kṛṣṇa ṃ tadāgamanakāṅkṣitā<br />
ḥ<br />
1031001 gopya ūcuḥ<br />
10310011 jayati te'dhika ṃ janmanā vraja ḥ śrayata indirā śaśvad atra hi<br />
10310013 dayita dṛśyatā ṃ dikṣu tāvakās tvayi dhṛtāsavās tvā ṃ vicinvate<br />
10310021 śarad-udāśaye sādhu-jāta-sat-sarasijodare śrī-muṣā dṛṣā<br />
10310023 surata-nātha te’śulka-dāsikā varada nighnato neha ki ṃ vadha ḥ<br />
10310031 viṣa-jalāpyayād vyāla-rākṣasād varṣa-mārutād vaidyutānalāt<br />
10310033 vṛṣa-mayātmajād viśvato-bhayād ṛṣabha te vaya ṃ rakṣitā muhu ḥ<br />
10310041 na khalu gopikā-nandano bhavān akhila-dehinām antarātma-dṛk<br />
10310043 vikhanasārthito viśva-guptaye sakha udeyivān sātvatā ṃ kule<br />
10310051 viracitābhaya ṃ vṛṣṇi-dhurya te caraṇam īyuṣā ṃ saṃsṛter bhayāt<br />
10310053 kara-saroruha ṃ kānta kāmada ṃ śirasi dhehi na ḥ śrī-kara-graham<br />
10310061 vraja-janārtihan vīra yoṣitā ṃ nija-jana-smaya-dhvaṃsana-smita<br />
10310063 bhaja sakhe bhavat-kiṅkarī ḥ sma no jala-ruhānana ṃ cāru darśaya<br />
10310071 praṇata-dehinā ṃ pāpa-karśana ṃ tṛṇa-carānuga ṃ śrī-niketanam<br />
10310073 phaṇi-phaṇārpita ṃ te padāmbuja ṃ kṛṇu kuceṣu na ḥ kṛndhi hṛc-chayam<br />
10310081 madhurayā girā valgu-vākyayā budha-mano-jñayā puṣkarekṣaṇa<br />
10310083 vidhi-karīr imā vīra muhyatīr adhara-sīdhunāpyāyayasva na ḥ<br />
10310091 tava kathāmṛta ṃ tapta-jīvana ṃ kavibhir īḍita ṃ kalmaṣāpaham<br />
10310093 śravaṇamaṅgala ṃ śrīmadātata ṃ bhuvi grṇanti te bhuridā janā ḥ<br />
10310101 prahasita ṃ priya premavīkṣaṇaṃ<br />
10310102 viharaṇa ṃ ca te dhyānamaṅgalam<br />
10310103 rahasi saṃvido yā hṛdispṛśa<br />
ḥ<br />
10310104 kuhaka no mana ḥ kṣobhayanti hi<br />
10310111 calasi yad vrajāc cārayan paśūn<br />
10310112 nalina-sundara ṃ nātha te padam<br />
10310113 śila-tṛṇāṅkurai ḥ sīdatīti na ḥ<br />
10310114 kalilatā ṃ mana ḥ kānta gacchasi<br />
10310121 dina-parikṣaye nīla-kuntalair vana-ruhānana ṃ bibhrad āvṛtam<br />
10310123 ghana-rajasvala ṃ darśayan muhur manasi na ḥ smara ṃ vīra yacchasi<br />
10310131 praṇata-kāmada ṃ padmajārcita ṃ dharaṇi-maṇḍana ṃ dhyeyam āpadi<br />
10310133 caraṇa-paṅkaja ṃ śantama ṃ ca te ramaṇa na ḥ staneṣv arpayādhihan<br />
10310141 surata-vardhana ṃ śoka-nāśana ṃ svarita-veṇunā suṣṭhu cumbitam<br />
10310143 itara-rāga-vismāraṇa ṃ nṛṇā ṃ vitara vīra nas te’dharāmṛtam<br />
10310151 aṭati yad bhavān ahni kānana ṃ truṭir yugāyate tvām apaśyatām<br />
10310153 kuṭila-kuntala ṃ śrī-mukha ṃ ca te jaḍa udīkṣitā ṃ pakṣma-kṛt dṛśām<br />
10310161 pati-sutānvaya-bhārtṛ-bāndhavān ativilaṅghya te’nty acyutāgatā ḥ
10310163 gati-vidas tavodgīta-mohitā ḥ kitava yoṣita ḥ kas tyajen niśi<br />
10310171 rahasi saṃvida ṃ hṛc-chayodaya ṃ prahasitānana ṃ prema-vīkṣaṇam<br />
10310173 bṛhad-ura ḥ śriyo vīkṣya dhāma te muhur atispṛhā muhyate mana ḥ<br />
10310181 vraja-vanaukasā ṃ vyaktir aṅga te vṛjina-hantry ala ṃ viśva-maṅgalam<br />
10310183 tyaja manāk ca nas tvat-spṛhātmanā ṃ svajana-hṛd-rujā ṃ yan niṣūdanam<br />
10310191 yat te sujāta-caraṇāmbu-ruha ṃ staneṣu<br />
10310192 bhītā ḥ śanai ḥ priya dadhīmahi karkaśeṣu<br />
10310193 tenāṭavīm aṭasi tad vyathate na ki ṃ svit<br />
10310194 kūrpādibhir bhramati dhīr bhavad-āyuṣā ṃ na ḥ<br />
1032001 śrī-śuka uvāca<br />
10320011 iti gopyo pragāyantya ḥ pralapantyaś ca citradhā<br />
10320013 rurudu ḥ susvara ṃ rājan kṛṣṇa-darśana-lālasā<br />
ḥ<br />
10320021 tāsām āvirabhūc chauri ḥ smayamānamukhāmbuja ḥ<br />
10320023 pītāmbara-dhara ḥ sragvī sākṣān manmatha-manmatha ḥ<br />
10320031 ta ṃ vilokyāgata ṃ preṣṭha ṃ prīty-utphulla-dṛśo’balā<br />
ḥ<br />
10320033 uttasthur yugapat sarvās tanva ḥ prāṇam ivāgatam<br />
10320041 kācit karāmbuja ṃ śaurer jagṛhe’ñjalinā ṃ mudā<br />
10320043 kācid dadhāra tad-bāhum aṃse candana-rūṣitam<br />
10320051 kācid añjalināgṛhāt tanvī tāmbūla-carvitam<br />
10320053 ekā tad-aṅghri-kamala ṃ santaptā stanayor adhāt<br />
10320061 ekā bhrū-kuṭim ābaddhya prema-saṃrambha-vihvalā<br />
10320063 ghnatīvaikṣat sandaṣṭa-daśana-cchadā<br />
10320071 aparānimiṣaddṛgbhyā ṃ juṣāṇā tan-mukhāmbujam<br />
10320073 āpītam api nātṛpyat santas taccaraṇa ṃ yathā<br />
10320081 ta ṃ kācin netrarandhreṇa hṛdikṛtya nimīlya ca<br />
10320083 pulakāṅgulyupaguhyās te yogīvānandasamplutā<br />
10320091 sarvās tā ḥ keśavālokaparamotsavanirvṛtā<br />
ḥ<br />
10320093 jahur virahaja ṃ tāpa ṃ prājña ṃ prāpya yathā janā ḥ<br />
10320101 tābhir vidhūtaśokābhir bhagavān acyuto vibhu ḥ<br />
10320103 vyarocatādhika ṃ tāta puruṣa ḥ śaktibhir yathā<br />
10320111 tā ḥ samādāya kālindyā nirviśya pulina ṃ vibhu ḥ<br />
10320113 vikasatkundamandāra-surabhyanilaṣaṭpadam<br />
10320121 śaraccandrāṃśusandohadhvastadoṣātama ḥ śivam<br />
10320123 kṛṣṇāyā hastataralācita-komalabālukam<br />
10320131 tad-darśanāhlāda-vidhūta-hṛd-rujo<br />
10320132 manorathānta ṃ śrutayo yathā yayu ḥ<br />
10320133 svair uttarīyai ḥ kucakuṅkumāṅkitair<br />
10320134 acīklpann āsanam ātmabandhave<br />
10320141 tatropaviṣṭo bhagavān sa īśvaro<br />
10320142 yogeśvarāntar-hṛdi kalpitāsana ḥ<br />
10320143 cakāsa gopī-pariṣad-gato’rcitas<br />
10320144 trailokya-lakṣmy-eka-pada ṃ vapur dadhat<br />
10320151 sabhājayitvā tam anaṅga-dīpanaṃ<br />
10320152 sahāsa-līlekṣaṇa-vibhrama-bhruvā<br />
10320153 saṃsparśanenāṅka-kṛtāṅghri-hastayoḥ<br />
10320154 saṃstutya īṣat kupitā babhāṣire<br />
1032016 gopya ūcuḥ<br />
10320161 bhajato’nubhajaty eka, eka etadviparyayam<br />
10320163 nobhayāṃś ca bhajaty eka etan no brūhi sādhu na ḥ<br />
1032017 śrī-bhagavān uvāca<br />
10320171 mitho bhajanti ye sakhya ḥ svārthaikāntodyamā hi te<br />
10320173 na tatra sauhṛda ṃ dharma ḥ svārthārtha ṃ tadd hi nānyathā<br />
10320181 bhajanty abhajato ye vai karuṇā ḥ pitaro yathā<br />
10320183 dharmo nirapavādo’tra sauhrda ṃ ca sumadhyamā ḥ<br />
10320191 bhajato’pi na vai kecit bhajanty abhajata ḥ kuta ḥ<br />
10320193 ātmārāmā hy āptakāmā akṛtajñā gurudruha ḥ<br />
10320201 nāha ṃ tu sakhyo bhajato’pi jantūn<br />
10320202 bhajāmy amīṣām anuvṛttivṛttaye<br />
10320203 yathādhano labdha-dhane vinaṣṭe<br />
10320204 tac cintayānyan nibhṛto na veda<br />
10320211 eva ṃ mad-arthojjhita-loka-veda-<br />
10320212 svānā ṃ hi vo mayy anuvṛttaye’balā<br />
ḥ<br />
10320213 mayā parokṣa ṃ bhajatā tirohita ṃ<br />
10320214 māsūyitu ṃ mārhatha tat priya ṃ priyā ḥ
10320221 na pāraye’ha ṃ niravadya-saṃyujā<br />
ṃ<br />
10320222 sva-sādhu-kṛtya ṃ vibudhāyuṣāpi va ḥ<br />
10320223 yām ābhajan durjara-geha-śṛṅkhalā<br />
ḥ<br />
10320224 saṃvṛścya tad va ḥ pratiyātu sādhunā<br />
1033001 śrī-śuka uvāca<br />
10330011 ittha ṃ bhagavato gopya ḥ śrutvā vāca ḥ supeśalā ḥ<br />
10330013 jahur virahaja ṃ tāpa ṃ tadaṅgopacitāśiṣa<br />
ḥ<br />
10330021 tatrārabhata govindo rāsakrīḍām anuvratai ḥ<br />
10330023 strīratnair anvita ḥ prītair anyonyābaddhabāhubhi ḥ<br />
10330031 rāsotsava ḥ sampravṛtto gopī-maṇḍala-maṇḍita<br />
ḥ<br />
10330033 yogeśvareṇa kṛṣṇena tāsā ṃ madhye dvayor dvayo ḥ<br />
10330035 praviṣṭena gṛhītānā ṃ kaṇṭhe sva-nikaṭa ṃ striya ḥ<br />
10330041 yan manyeran nabhas tāvad vimāna-śata-saṅkulam<br />
10330043 divaukasā ṃ sadārāṇām autsukyāpahṛtātmanām<br />
10330051 tato dundubhayo nedur nipetu ḥ puṇya-vṛṣṭaya<br />
ḥ<br />
10330053 jagur gandharvapataya ḥ sastrīkās tadyaśo’malam<br />
10330061 valayānā ṃ nūpurāṇā ṃ kiṅkiṇīnā ṃ ca yoṣitām<br />
10330063 sa-priyāṇām abhūc chabdas tumulo rāsa-maṇḍale<br />
10330071 tatrātiśuśubhe tābhir bhagavān devakī-sutaḥ<br />
10330073 madhye maṇīnā ṃ haimānā ṃ mahā-marakato yathā<br />
10330081 pāda-nyāsair bhuja-vidhūtibhi ḥ sasmitair bhrūvilāsair<br />
10330082 bhajyanmadhyaiścalakucapaṭai ḥ kuṇḍalairgaṇḍalolai<br />
ḥ<br />
10330083 svidyan mukhya ḥ kavararaśanāgranthaya ḥ kṛṣṇavadhvo<br />
10330084 gāyantyas ta ṃ taḍita iva tā meghacakre vireju ḥ<br />
10330091 uccair jagur nṛtyamānā raktakaṇṭhyo ratipriyā ḥ<br />
10330093 kṛṣṇābhi-marśamuditā yad gītenedam āvṛtam<br />
10330101 kācit sama ṃ mukundena svarajātīr amiśritā ḥ<br />
10330103 unninye pūjitā tena prīyatā sādhu sādhv iti<br />
10330105 tad eva dhruvam unninye tasyai māna ṃ ca bahv adāt<br />
10330111 kācid rāsapariśrāntā pārśvasthasya gadābhṛta<br />
ḥ<br />
10330113 jagrāha bāhunā skandha ṃ ślathadvalayamallikā<br />
10330121 tatraikāṃsagata ṃ bāhu ṃ kṛṣṇasyotpalasaurabham<br />
10330123 candanālisamāghrāya hṛṣṭaromā cucumba ha<br />
10330131 kasyāścin nāṭyavikṣiptakuṇḍalatviṣamaṇḍitam<br />
10330133 gaṇḍa ṃ gaṇḍe sandadhatyā adāt tāmbūlacarvitam<br />
10330141 nṛtyatī gāyatī kācit kūjan nūpura-mekhalā<br />
10330143 pārśva-sthācyuta-hastābja ṃ śrāntādhāt stanayo ḥ śivam<br />
10330151 gopyo labdhvācyuta ṃ kānta ṃ śriya ekānta-vallabham<br />
10330153 gṛhīta-kaṇṭhyas tad-dorbhyā ṃ gāyantyas ta ṃ vijahrire<br />
10330161 karṇotpalālakaviṭaṅkakapolagharma-<br />
10330162 vaktraśriyo valayanūpuraghoṣa-vādyai<br />
ḥ<br />
10330163 gopya ḥ sama ṃ bhagavatā nanṛtu ḥ svakeśa-<br />
10330164 srastasrajo bhramaragāyaka-rāsagoṣṭhyām<br />
10330171 eva ṃ pariṣvāṅga-karābhimarśa-<br />
10330172 snigdhekṣaṇoddāma-vilāsa-hāsai<br />
ḥ<br />
10330173 reme rameśo vraja-sundarībhir<br />
10330174 yathārbhaka ḥ sva-pratibimba-vibhramai ḥ<br />
10330181 tad-aṅga-saṅga-pramadākulendriyā<br />
ḥ<br />
10330182 keśān dukūla ṃ kuca-paṭṭikā ṃ vā<br />
10330183 nāñja ḥ prativyoḍhum ala ṃ vraja-striyo<br />
10330184 visrasta-mālābharaṇā ḥ kurūdvaha<br />
10330191 kṛṣṇa-vikrīḍita ṃ vīkṣya mumuhu ḥ khecara-striya ḥ<br />
10330193 kāmārditā ḥ śaśāṅkaś ca sagaṇo vismito’bhavat<br />
10330201 kṛtvā tāvantam ātmāna ṃ yāvatīr gopayoṣita<br />
ḥ<br />
10330203 reme sa bhagavāṃs tābhir ātmārāmo’pi līlayā<br />
10330211 tāsām ativihāreṇa śrāntānā ṃ vadanāni sa ḥ<br />
10330213 prāmṛjat karuṇa ḥ premṇā śantamenāṅga pāṇinā<br />
10330221 gopya ḥ sphurat-puraṭa-kuṇḍala-kuntala-tviḍ-<br />
10330222 guṇa-śriyā sudhita-hāsa-nirīkṣaṇena<br />
10330223 māna ṃ dadhatya ṛṣabhasya jagu ḥ kṛtāni<br />
10330224 puṇyāni tat-kara-ruha-sparaśa-pramodāḥ<br />
10330231 tābhir yuta ḥ śramam apohitum aṅga-saṅga-<br />
10330232 ghṛṣṭa-sraja ḥ sa kuca-kuṅkuma-rañjitāyāḥ<br />
10330233 gandharva-pālibhir anudruta āviśad vāḥ
10330234 śrānto gajībhir ibha-rā ḍ iva bhinna-setuḥ<br />
10330241 so’mbhasy ala ṃ yuvatibhi ḥ pariṣicyamānaḥ<br />
10330242 premṇekṣita ḥ prahasatībhir itas tato’ ṅga<br />
10330243 vaimānikai ḥ kusuma-varṣibhir īḍyamāno<br />
10330244 reme svaya ṃ sva-ratir atra gajendra-līlaḥ<br />
10330251 tataś ca kṛṣṇopavane jala-sthala-<br />
10330252 prasūna-gandhānila-juṣṭa-dik-taṭe<br />
10330253 cacāra bhṛṅga-pramadā-gaṇāvṛto<br />
10330254 yathā mada-cyud dvirada ḥ kareṇubhiḥ<br />
10330261 eva ṃ śaśāṅkāṃśu-virājitā niśāḥ<br />
10330262 sa satya-kāmo’nuratābalā-gaṇaḥ<br />
10330263 siṣeva ātmany avaruddha-saurataḥ<br />
10330264 sarvā ḥ śarat-kāvya-kathā-rasāśrayāḥ<br />
1033027 rājovāca<br />
10330271 saṃsthāpanāya dharmasya praśamāyetarasya ca<br />
10330273 avatīrṇo hi bhagavān aṃśena jagad-īśvaraḥ<br />
10330281 sa katha ṃ dharma-setūnā ṃ vaktā kartābhirakṣitā<br />
10330283 pratīpam ācarad brahman para-dārābhimarśanam<br />
10330291 āpta-kāmo yadu-pati ḥ kṛtavān vai jugupsitam<br />
10330293 kim-abhiprāya etan na ḥ śaṃśaya ṃ chindhi su-vrata<br />
1033030 śrī-śuka uvāca<br />
10330301 dharma-vyatikramo dṛṣṭa īśvarāṇā ṃ ca sāhasam<br />
10330303 tejīyasā ṃ na doṣāya vahne ḥ sarva-bhujo yathā<br />
10330311 naitat samācarej jātu manasāpi hy anīśvaraḥ<br />
10330313 vinaśyaty ācaran mauḍhyād yathārudro’bdhi-ja ṃ viṣam<br />
10330311 īśvarāṇā ṃ vaca ḥ satya ṃ tathaivācarita ṃ kvacit<br />
10330313 teṣā ṃ yat sva-vaco-yukta ṃ buddhimāṃs tat samācaret<br />
10330321 kuśalācaritenaiṣām iha svārtho na vidyate<br />
10330323 viparyayeṇa vānartho nirahaṅkāriṇā ṃ prabho<br />
10330331 kim utākhila-sattvānā ṃ tiryaṅ-martya-divaukasām<br />
10330333 īśituś ceśitavyānā ṃ kuśalākuśalānvayaḥ<br />
10330341 yat-pāda-paṅkaja-parāga-niṣeva-tṛptā<br />
10330342 yoga-prabhāva-vidhutākhila-karma-bandhāḥ<br />
10330343 svaira ṃ caranti munayo’pi na nahyamānās<br />
10330344 tasyecchayātta-vapuṣa ḥ kuta eva bandhaḥ<br />
10330351 gopīnā ṃ tat-patīnā ṃ ca sarveṣām eva dehinām<br />
10330353 yo’ntaś carati so’dhyakṣa ḥ krīḍaneneha deha-bhāk<br />
10330361 anugrahāya bhaktānā ṃ mānuṣa ṃ deham āśritaḥ<br />
10330363 bhajate tādṛśī ḥ krīḍā yā ḥ śrutvā tat-paro bhavet<br />
10330371 nāsūyan khalu kṛṣṇāya mohitās tasya māyayā<br />
10330373 manyamānā ḥ svapārśvasthān svān svān dārān vrajaukasa ḥ<br />
10330381 brahma-rātra upāvṛtte vāsudevānumoditāḥ<br />
10330383 anicchantyo yayur gopya ḥ sva-gṛhān bhagavat-priyāḥ<br />
10330391 vikrīḍita ṃ vraja-vadhūbhir ida ṃ ca viṣṇoḥ<br />
10330392 śraddhānvito ya ḥ śṛṇuyād atha varṇayed vā<br />
10330393 bhakti ṃ parā ṃ bhagavati parilabhya kāma ṃ<br />
10330394 hṛd-rogam āśv apahinoty acireṇa dhīra ḥ<br />
1034001 śrī-śuka uvāca<br />
10340011 ekadā deva-yātrāyā ṃ gopālā jāta-kautukāḥ<br />
10340013 anobhir anaḍud-yuktai ḥ prayayus te’mbikā-vanam<br />
10340021 tatra snātvā sarasvatyā ṃ deva ṃ paśu-pati ṃ vibhum<br />
10340023 ānarcur arhaṇair bhaktyā devī ṃ ca nṛpate’mbikām<br />
10340031 gāvo hiraṇya ṃ vāsāṃsi madhu madhv-annam ādṛtāḥ<br />
10340033 brāhmaṇebhyo dadu ḥ sarve devo na ḥ prīyatām iti<br />
10340041 ūṣu ḥ sarasvatī-tīre jala ṃ prāśya yata-vratāḥ<br />
10340043 rajanī ṃ tā ṃ mahā-bhāgā nanda-sunandakādayaḥ<br />
10340051 kaścin mahān ahis tasmin vipine’ti-bubhukṣitaḥ<br />
10340053 yadṛcchayāgato nanda ṃ śayānam ura-go’grasīt<br />
10340061 sa cukrośāhinā grasta ḥ kṛṣṇa kṛṣṇa mahān ayam<br />
10340063 sarpo mā ṃ grasate tāta prapanna ṃ parimocaya<br />
10340071 tasya cākrandita ṃ śrutvā gopālā ḥ sahasotthitāḥ<br />
10340073 grasta ṃ ca dṛṣṭvā vibhrāntā ḥ sarpa ṃ vivyadhur ulmukaiḥ<br />
10340081 alātair dahyamāno’pi nāmuñcat tam uraṅgamaḥ
10340083 tam aspṛśat padābhyetya bhagavān sātvatā ṃ patiḥ<br />
10340091 sa vai bhagavata ḥ śrīmat- pāda-sparśa-hatāśubhaḥ<br />
10340093 bheje sarpa-vapur hitvā rūpa ṃ vidyādharārcitam<br />
10340101 tam apṛcchad dhṛṣīkeśa ḥ praṇata ṃ samavasthitam<br />
10340103 dīpyamānena vapuṣā puruṣa ṃ hema-mālinam<br />
10340111 ko bhavān parayā lakṣmyā rocate’dbhuta-darśanaḥ<br />
10340113 katha ṃ jugupsitām etā ṃ gati ṃ vā prāpito’vaśaḥ<br />
1034013 sarpa uvāca<br />
10340121 aha ṃ vidyādhara ḥ kaścit sudarśana iti śrutaḥ<br />
10340123 śriyā svarūpa-sampattyā vimānenācaran diśaḥ<br />
10340131 ṛṣīn virūpāṅgirasa ḥ prāhasa ṃ rūpa-darpitaḥ<br />
10340133 tair imā ṃ prāpito yoni ṃ pralabdhai ḥ svena pāpmanā<br />
10340141 śāpo me’nugrahāyaiva kṛtas tai ḥ karuṇātmabhiḥ<br />
10340143 yad aha ṃ loka-guruṇā padā spṛṣṭo hatāśubhaḥ<br />
10340151 ta ṃ tvāha ṃ bhava-bhītānā ṃ prapannānā ṃ bhayāpaham<br />
10340153 āpṛcche śāpa-nirmukta ḥ pāda-sparśād amīva-han<br />
10340161 prapanno’smi mahā-yogin mahā-puruṣa sat-pate<br />
10340161 anujānīhi mā ṃ deva sarva-lokeśvareśvara<br />
10340171 brahma-daṇḍād vimukto’ha ṃ sadyas te’cyuta darśanāt<br />
10340173 yan-nāma gṛhṇann akhilān śrotṝn ātmānam eva ca<br />
10340175 sadya ḥ punāti ki ṃ bhūyas tasya spṛṣṭa ḥ padā hi te<br />
10340181 ity anujñāpya dāśārha ṃ parikramyābhivandya ca<br />
10340183 sudarśano diva ṃ yāta ḥ kṛcchrān nandaś ca mocitaḥ<br />
10340191 niśāmya kṛṣṇasya tad ātma-vaibhavaṃ<br />
vrajaukaso vismita-cetasas tataḥ<br />
10340193 samāpya tasmin niyama ṃ punar vrajaṃ<br />
nṛpāyayus tat kathayanta ādṛtāḥ<br />
10340201 kadācid atha govindo rāmaś cādbhuta-vikramaḥ<br />
10340203 vijahratur vane rātryā ṃ madhya-gau vraja-yoṣitām<br />
10340211 upagīyamānau lalita ṃ strī-janair baddha-sauhṛdaiḥ<br />
10340213 sv-alaṅkṛtānuliptāṅgau sragvinau virajo-'mbarau<br />
10340221 niśā-mukha ṃ mānayantāv uditoḍupa-tārakam<br />
10340223 mallikā-gandha-mattāli- juṣṭa ṃ kumuda-vāyunā<br />
10340231 jagatu ḥ sarva-bhūtānā ṃ manaḥ-śravaṇa-maṅgalam<br />
10340233 tau kalpayantau yugapat svara-maṇḍala-mūrcchitam<br />
10340241 gopyas tad-gītam ākarṇya mūrcchitā nāvidan nṛpa<br />
10340243 sraṃsad-dukūlam ātmāna ṃ srasta-keśa-sraja ṃ tataḥ<br />
10340251 eva ṃ vikrīḍato ḥ svaira ṃ gāyato ḥ sampramatta-vat<br />
10340253 śaṅkhacūḍa iti khyāto dhanadānucaro’bhyagāt<br />
10340261 tayor nirīkṣato rājaṃs tan-nātha ṃ pramadā-janam<br />
10340263 krośanta ṃ kālayām āsa diśy udīcyām aśaṅkitaḥ<br />
10340271 krośanta ṃ kṛṣṇa rāmeti vilokya sva-parigraham<br />
10340273 yathā gā dasyunā grastā bhrātarāv anvadhāvatām<br />
10340281 mā bhaiṣṭety abhaya-rāvau śāla-hastau tarasvinau<br />
10340283 āsedatus ta ṃ tarasā tvarita ṃ guhyakādhamam<br />
10340291 sa vīkṣya tāv anuprāptau kāla-mṛtyū ivodvijan<br />
10340293 visṛjya strī-jana ṃ mūḍha ḥ prādravaj jīvitecchayā<br />
10340301 tam anvadhāvad govindo yatra yatra sa dhāvati<br />
10340303 jihīrṣus tac-chiro-ratna ṃ tasthau rakṣan striyo balaḥ<br />
10340311 avidūra ivābhyetya śiras tasya durātmanaḥ<br />
10340313 jahāra muṣṭinaivāṅga saha-cūḍā-maṇi ṃ vibhuḥ<br />
10340321 śaṅkhacūḍa ṃ nihatyaiva ṃ maṇim ādāya bhāsvaram<br />
10340323 agrajāyādadāt prītyā paśyantīnā ṃ ca yoṣitām<br />
1035001 śrī-śuka uvāca<br />
10350011 gopya ḥ kṛṣṇe vana ṃ yāte tamanudrutacetasa ḥ<br />
10350013 kṛṣṇalīlā ḥ pragāyantyo ninyurduḥkhena vāsarāniti<br />
1035002 gopya ūcu ḥ<br />
10350021 vāma-bāhu-kṛta-vāma-kapola-<br />
10350022 valgita-bhrūr adharārpita-venum<br />
10350023 komalāṅgulībhir āśrita-mārgaṃ<br />
10350024 gopya īrayati yatra mukunda ḥ<br />
10350031 vyoma-yāna-vanitā ḥ saha siddhair<br />
10350032 vismitās tad upadhāya salajjā ḥ<br />
10350033 kāma-mārgana-samarpita-cittā ḥ
10350034 kaśmala ṃ yayur apasmṛta-nivya<br />
ḥ<br />
10350041 hanta citram abalā ḥ śṛṇuteda<br />
ṃ<br />
10350042 hārahāsa urasi sthira-vidyut<br />
10350043 nanda-sūnur ayam ārta-janānā ṃ<br />
10350044 narmado yarhi kūjita-veṇū<br />
ḥ<br />
10350051 vṛndaśo vraja-vṛṣā mṛga-gāvo<br />
10350052 veṇu-vādya-hṛta-cetasa ārāt<br />
10350053 danta-daṣṭa-kavalā dhṛta-karṇā<br />
10350054 nidritā likhita-citram ivāsan<br />
10350061 barhiṇa-stavaka-dhātu-palāśair<br />
10350062 baddha-malla-paribarha-viḍambaḥ<br />
10350063 karhicit sa-bala āli sa gopair<br />
10350064 gā ḥ samāhvayati yatra mukundaḥ<br />
10350071 tarhi bhagna-gataya ḥ sarito vai<br />
10350072 tat-padāmbuja-rajo’nila-nītam<br />
10350073 spṛhayatīr vayam ivābahu-puṇyāḥ<br />
10350074 prema-vepita-bhujā ḥ stimitāpaḥ<br />
10350081 anucarai ḥ samanuvarṇita-vīrya<br />
10350082 ādi-puruṣa ivācala-bhūtiḥ<br />
10350083 vana-caro giri-taṭeṣu carantīr<br />
10350084 veṇunāhvayati gā ḥ sa yadā hi<br />
10350091 vana-latās tarava ātmani viṣṇuṃ<br />
10350092 vyañjayantya iva puṣpa-phalāḍhyāḥ<br />
10350093 praṇata-bhāra-viṭapā madhu-dhārāḥ<br />
10350094 prema-hṛṣṭa-tanavo vavṛṣu ḥ sma<br />
10350101 darśanīya-tilako vana-mālā-<br />
10350102 divya-gandha-tulasī-madhu-mattaiḥ<br />
10350103 ali-kulair alaghu gītam abhīṣṭam<br />
10350104 ādriyan yarhi sandhita-veṇuḥ<br />
10350111 sarasi sārasa-haṃsa-vihaṅgāś<br />
10350112 cāru-gīta-hṛta-cetasa etya<br />
10350113 harim upāsata te yata-cittā<br />
10350114 hanta mīlita-dṛśo dhṛta-maunā<br />
ḥ<br />
10350121 saha-bala ḥ srag-avataṃsa-vilāsaḥ<br />
10350122 sānuṣu kṣiti-bhṛto vraja-devyaḥ<br />
10350123 harṣayan yarhi veṇu-raveṇa<br />
10350124 jāta-harṣa uparambhati viśvam<br />
10350131 mahad-atikramaṇa-śaṅkita-cetā<br />
10350132 manda-mandam anugarjati meghaḥ<br />
10350133 suhṛdam abhyavarṣat sumanobhiś<br />
10350134 chāyayā ca vidadhat pratapatram<br />
10350141 vividha-gopa-caraṇeṣu vidagdho<br />
10350142 veṇu-vādya urudhā nija-śikṣā<br />
ḥ<br />
10350143 tava suta ḥ sati yadādhara-bimbe<br />
10350144 datta-veṇur anayat svara-jātī ḥ<br />
10350151 savanaśas tad-upadhārya sureśāḥ<br />
10350152 śakra-śarva-parameṣṭhi-purogā<br />
ḥ<br />
10350153 kavaya ānata-kandhara-cittā ḥ<br />
10350154 kaśmala ṃ yayur aniścita-tattvā ḥ<br />
10350161 nija-padābja-dalair dhvaja-vajra-<br />
10350162 nīrajāṅkuśa-vicitra-lalāmaiḥ<br />
10350163 vraja-bhuva ḥ śamayan khura-todaṃ<br />
10350164 varṣma-dhurya-gatir īḍita-veṇuḥ<br />
10350171 vrajati tena vaya ṃ sa-vilāsa-<br />
10350172 vīkṣaṇārpita-manobhava-vegāḥ<br />
10350173 kuja-gati ṃ gamitā na vidāmaḥ<br />
10350174 kaśmalena kavara ṃ vasana ṃ vā<br />
10350181 maṇi-dhara ḥ kvacid āgaṇayan gā<br />
10350182 mālayā dayita-gandha-tulasyāḥ<br />
10350183 praṇayino’nucarasya kadāṃse<br />
10350184 prakṣipan bhujam agāyata yatra<br />
10350191 kvaṇita-veṇu-rava-vañcita-cittāḥ<br />
10350192 kṛṣṇam anvasata kṛṣṇa-gṛhiṇyaḥ<br />
10350193 guṇa-gaṇārṇam anugatya hariṇyo
10350194 gopikā iva vimukta-gṛhāśāḥ<br />
10350201 kunda-dāma-kṛta-kautuka-veṣo<br />
10350202 gopa-godhana-vṛto yamunāyām<br />
10350203 nanda-sūnur anaghe tava vatso<br />
10350204 narma-da ḥ praṇayiṇā ṃ vijahāra<br />
10350211 manda-vāyur upavāty anukūlaṃ<br />
10350212 mānayan malayaja-sparśena<br />
10350213 vandinas tam upadeva-gaṇā ye<br />
10350214 vādya-gīta-balibhi ḥ parivavruḥ<br />
10350221 vatsalo vraja-gavā ṃ yad aga-dhro<br />
10350222 vandyamāna-caraṇa ḥ pathi vṛddhaiḥ<br />
10350223 kṛtsna-go-dhanam upohya dinānte<br />
10350224 gīta-veṇur anugeḍita-kīrtiḥ<br />
10350231 utsava ṃ śrama-rucāpi dṛśīnām<br />
10350232 unnayan khura-rajaś-churita-srak<br />
10350233 ditsayaiti suhṛd-āśiṣa eṣa<br />
10350234 devakī-jaṭhara-bhūr uḍu-rājaḥ<br />
10350241 mada-vighūrṇita-locana īṣat<br />
10350242 māna-da ḥ sva-suhṛdā ṃ vana-mālī<br />
10350243 badara-pāṇḍu-vadano mṛdu-gaṇḍaṃ<br />
10350244 maṇḍayan kanaka-kuṇḍala-lakṣmyā<br />
10350251 yadu-patir dvirada-rāja-vihāro<br />
10350252 yāminī-patir ivaiṣa dinānte<br />
10350253 mudita-vaktra upayāti durantaṃ<br />
10350254 mocayan vraja-gavā ṃ dina-tāpam<br />
1035026 śrī-śuka uvāca<br />
10350261 eva ṃ vraja-striyo rājan kṛṣṇa-līlānugāyatīḥ<br />
10350263 remire’haḥsu tac-cittās tan-manaskā mahodayāḥ<br />
1036001 śrī-bādarāyaṇir uvāca<br />
10360011 atha tarhy āgato goṣṭham ariṣṭo vṛṣabhāsuraḥ<br />
10360013 mahī ṃ mahā-kakut-kāya ḥ kampayan khura-vikṣatām<br />
10360021 rambhamāṇa ḥ kharatara ṃ padā ca vilikhan mahīm<br />
10360023 udyamya puccha ṃ vaprāṇi viṣāṇāgreṇa coddharan<br />
10360031 kiñcit kiñcit śakṛn muñcan mūtrayan stabdha-locanaḥ<br />
10360033 yasya nirhrāditenāṅga niṣṭhureṇa gavā ṃ nṛṇām<br />
10360041 patanty akālato garbhā ḥ sravanti sma bhayena vai<br />
10360043 nirviśanti ghanā yasya kakudy acala-śaṅkayā<br />
10360053 ta ṃ tīkṣṇa-śṛṅgam udvīkṣya gopyo gopāś ca tatrasuḥ<br />
10360053 paśavo dudruvur bhītā rājan santyajya go-kulam<br />
10360061 kṛṣṇa kṛṣṇeti te sarve govinda ṃ śaraṇa ṃ yayuḥ<br />
10360063 bhagavān api tad vīkṣya go-kula ṃ bhaya-vidrutam<br />
10360071 mā bhaiṣṭeti girāśvāsya vṛṣāsuram upāhvayat<br />
10360073 gopālai ḥ paśubhir manda trāsitai ḥ kim asattama<br />
10360081 mayi śastari duṣṭānā ṃ tvad-vidhānā ṃ durātmanām<br />
10360083 ity āsphotyācyuto’riṣṭa ṃ tala-śabdena kopayan<br />
10360091 sakhyur aṃse bhujābhoga ṃ prasāryāvasthito hariḥ<br />
10360093 so’py eva ṃ kopito’riṣṭa ḥ khureṇāvanim ullikhan<br />
10360095 udyat-puccha-bhraman-megha ḥ kruddha ḥ kṛṣṇam upādravat<br />
10360101 agra-nyasta-viṣāṇāgra ḥ stabdhāsṛg-locano’cyutam<br />
10360103 kaṭākṣipyādravat tūrṇam indra-mukto’śanir yathā<br />
10360111 gṛhītvā śṛṅgayos ta ṃ vā aṣṭādaśa padāni saḥ<br />
10360113 pratyapovāha bhagavān gaja ḥ prati-gaja ṃ yathā<br />
10360121 so’paviddho bhagavatā punar utthāya satvaram<br />
10360123 āpatat svinna-sarvāṅgo niḥśvasan krodha-mūrcchitaḥ<br />
10360131 tam āpatanta ṃ sa nigṛhya śṛṅgayoḥ<br />
10360132 padā samākramya nipātya bhū-tale<br />
10360133 niṣpīḍayām āsa yathārdram ambaraṃ<br />
10360134 kṛtvā viṣāṇena jaghāna so’patat<br />
10360141 asṛg vaman mūtra-śakṛt samutsṛjan<br />
10360142 kṣipaṃś ca pādān anavasthitekṣaṇaḥ<br />
10360143 jagāma kṛcchra ṃ nirṛter atha kṣayaṃ<br />
10360144 puṣpai ḥ kiranto harim īḍire surāḥ<br />
10360151 eva ṃ kakudmina ṃ hatvā stūyamāna ḥ dvijātibhiḥ<br />
10360153 viveśa goṣṭha ṃ sa-balo gopīnā ṃ nayanotsavaḥ
10360161 ariṣṭe nihate daitye kṛṣṇenādbhuta-karmaṇā<br />
10360163 kaṃsāyāthāha bhagavān nārado deva-darśanaḥ<br />
10360171 yaśodāyā ḥ sutā ṃ kanyā ṃ devakyā ḥ kṛṣṇam eva ca<br />
10360173 rāma ṃ ca rohiṇī-putra ṃ vasudevena bibhyatā<br />
10360181 nyastau sva-mitre nande vai yābhyā ṃ te puruṣā hatāḥ<br />
10360183 niśamya tad bhoja-pati ḥ kopāt pracalitendriyaḥ<br />
10360191 niśātam asim ādatta vasudeva-jighāṃsayā<br />
10360193 nivārito nāradena tat-sutau mṛtyum ātmanaḥ<br />
10360201 jñātvā loha-mayai ḥ pāśair babandha saha bhāryayā<br />
10360203 pratiyāte tu devarṣau kaṃsa ābhāṣya keśinam<br />
10360211 preṣayām āsa hanyetā ṃ bhavatā rāma-keśavau<br />
10360213 tato muṣṭika-cāṇūra- śala-tośalakādikān<br />
10360221 amātyān hastipāṃś caiva samāhūyāha bhoja-rāṭ<br />
10360223 bho bho niśamyatām etad vīra-cāṇūra-muṣṭikau<br />
10360231 nanda-vraje kilāsāte sutāv ānakadundubheḥ<br />
10360233 rāma-kṛṣṇau tato mahya ṃ mṛtyu ḥ kila nidarśitaḥ<br />
10360241 bhavadbhyām iha samprāptau hanyetā ṃ malla-līlayā<br />
10360243 mañcā ḥ kriyantā ṃ vividhā malla-raṅga-pariśritāḥ<br />
10360245 paurā jānapadā ḥ sarve paśyantu svaira-saṃyugam<br />
10360251 mahāmātra tvayā bhadra raṅga-dvāry upanīyatām<br />
10360253 dvipa ḥ kuvalayāpīḍo jahi tena mamāhitau<br />
10360261 ārabhyatā ṃ dhanur-yāgaś caturdaśyā ṃ yathā-vidhi<br />
10360263 viśasantu paśūn medhyān bhūta-rājāya mīṭhuṣe<br />
10360271 ity ājñāpyārtha-tantra-jña āhūya yadu-puṅgavam<br />
10360273 gṛhītvā pāṇinā pāṇi ṃ tato’krūram uvāca ha<br />
10360281 bho bho dāna-pate mahya ṃ kriyatā ṃ maitram ādṛtaḥ<br />
10360283 nānyas tvatto hitatamo vidyate bhoja-vṛṣṇiṣu<br />
10360291 atas tvām āśrita ḥ saumya kārya-gaurava-sādhanam<br />
10360293 yathendro viṣṇum āśritya svārtham adhyagamad vibhuḥ<br />
10360301 gaccha nanda-vraja ṃ tatra sutāv ānakadundubheḥ<br />
10360303 āsāte tāv ihānena rathenānaya mā ciram<br />
10360311 nisṛṣṭa ḥ kila me mṛtyur devair vaikuṇṭha-saṃśrayaiḥ<br />
10360313 tāv ānaya sama ṃ gopair nandādyai ḥ sābhyupāyanaiḥ<br />
10360321 ghātayiṣya ihānītau kāla-kalpena hastinā<br />
10360323 yadi muktau tato mallair ghātaye vaidyutopamaiḥ<br />
10360331 tayor nihatayos taptān vasudeva-purogamān<br />
10360333 tad-bandhūn nihaniṣyāmi vṛṣṇi-bhoja-daśārhakān<br />
10360341 ugrasena ṃ ca pitara ṃ sthavira ṃ rājya-kāmukaṃ<br />
10360343 tad-bhrātara ṃ devaka ṃ ca ye cānye vidviṣo mama<br />
10360351 tataś caiṣā mahī mitra bhavitrī naṣṭa-kaṇṭakā<br />
10360353 jarāsandho mama gurur dvivido dayita ḥ sakhā<br />
10360361 śambaro narako bāṇo mayy eva kṛta-sauhṛdāḥ<br />
10360363 tair aha ṃ sura-pakṣīyān hatvā bhokṣye mahī ṃ nṛpān<br />
10360371 etaj jñātvānaya kṣipra ṃ rāma-kṛṣṇāv ihārbhakau<br />
10360373 dhanur-makha-nirīkṣārtha ṃ draṣṭu ṃ yadu-pura-śriyam<br />
1036038 śrī-akrūra uvāca<br />
10360381 rājan manīṣita ṃ sadhryak tava svāvadya-mārjanam<br />
10360383 siddhy-asiddhyo ḥ sama ṃ kuryād daiva ṃ hi phala-sādhanam<br />
10360391 manorathān karoty uccair jano daiva-hatān api<br />
10360393 yujyate harṣa-śokābhyā ṃ tathāpy ājñā ṃ karomi te<br />
1036040 śrī-śuka uvāca<br />
10360401 evam ādiśya cākrūra ṃ mantriṇaś ca visṛjya saḥ<br />
10360403 praviveśa gṛha ṃ kaṃsas tathākrūra ḥ svam ālayam<br />
1037001 śrī-śuka uvāca<br />
10370011 keśī tu kaṃsa-prahita ḥ khurair mahīṃ<br />
10370012 mahā-hayo nirjarayan mano-javaḥ<br />
10370013 saṭāvadhūtābhra-vimāna-saṅkulaṃ<br />
10370014 kurvan nabho heṣita-bhīṣitākhilaḥ<br />
10370021 viśāla-netro vikaṭāsya-koṭaro<br />
10370022 bṛhad-galo nīla-mahāmbudopama ḥ<br />
10370023 durāśaya ḥ kaṃsahita ṃ cikīrṣur<br />
10370024 vraja ṃ sa nandasya jagāma kampayan<br />
10370031 ta ṃ trāsayanta ṃ bhagavān sva-gokulaṃ<br />
10370032 tad-dheṣitair vāla-vighūrṇitāmbudam
10370033 ātmānam ājau mṛgayantam agra-ṇīr<br />
10370034 upāhvayat sa vyanadan mṛgendra-vat<br />
10370041 sa ta ṃ niśāmyābhimukho mukhena khaṃ<br />
10370042 pibann ivābhyadravad aty-amarṣaṇaḥ<br />
10370043 jaghāna padbhyām aravinda-locanaṃ<br />
10370044 durāsadaś caṇḍa-javo duratyayaḥ<br />
10370051 tad vañcayitvā tam adhokṣajo ruṣā<br />
10370052 pragṛhya dorbhyā ṃ parividhya pādayoḥ<br />
10370053 sāvajñam utsṛjya dhanuḥ-śatāntare<br />
10370054 yathoraga ṃ tārkṣya-suto vyavasthitaḥ<br />
10370061 sa ḥ labdha-saṃjña ḥ punar utthito ruṣā<br />
10370062 vyādāya keśī tarasāpatad dharim<br />
10370063 so’py asya vaktre bhujam uttara ṃ smayan<br />
10370064 praveśayām āsa yathoraga ṃ bile<br />
10370071 dantā nipetur bhagavad-bhuja-spṛśas<br />
10370072 te keśinas tapta-maya-spṛśo yathā<br />
10370073 bāhuś ca tad-deha-gato mahātmano<br />
10370074 yathāmaya ḥ saṃvavṛdhe upekṣitaḥ<br />
10370081 samedhamānena sa kṛṣṇa-bāhunā<br />
10370082 niruddha-vāyuś caraṇāṃś ca vikṣipan<br />
10370083 prasvinna-gātra ḥ parivṛtta-locanaḥ<br />
10370084 papāta laṇḍa ṃ visṛjan kṣitau vyasuḥ<br />
10370091 tad-dehata ḥ karkaṭikā-phalopamād<br />
10370092 vyasor apākṛṣya bhuja ṃ mahā-bhujaḥ<br />
10370093 avismito’yatna-hatārika ḥ suraiḥ<br />
10370094 prasūna-varṣair varṣadbhir īḍitaḥ<br />
10370101 devarṣir upasaṅgamya bhāgavata-pravaro nṛpa<br />
10370103 kṛṣṇam akliṣṭa-karmāṇa ṃ rahasy etad abhāṣata<br />
10370111 kṛṣṇa kṛṣṇāprameyātman yogeśa jagad-īśvara<br />
10370113 vāsudevākhilāvāsa sātvatā ṃ pravara prabho<br />
10370121 tvam ātmā sarva-bhūtānām eko jyotir ivaidhasām<br />
10370123 gūṭho guhā-śaya ḥ sākṣī mahā-puruṣa īśvaraḥ<br />
10370131 ātmanātmāśraya ḥ pūrva ṃ māyayā sasṛje guṇān<br />
10370133 tair ida ṃ satya-saṅkalpa ḥ sṛjasy atsy avasīśvaraḥ<br />
10370141 sa tva ṃ bhū-dhara-bhūtānā ṃ daitya-pramatha-rakṣasām<br />
10370143 avatīrṇo vināśāya sādhūnā ṃ rakṣaṇāya ca<br />
10370151 diṣṭyā te nihato daityo līlayāya ṃ hayākṛtiḥ<br />
10370153 yasya heṣita-santrastās tyajanty animiṣā divam<br />
10370161 cāṇūra ṃ muṣṭika ṃ caiva mallān anyāṃś ca hastinam<br />
10370163 kaṃsa ṃ ca nihata ṃ drakṣye paraśvo’hani te vibho<br />
10370171 tasyānu śaṅkha-yavana- murāṇā ṃ narakasya ca<br />
10370173 pārijātāpaharaṇam indrasya ca parājayam<br />
10370181 udvāha ṃ vīra-kanyānā ṃ vīrya-śulkādi-lakṣaṇam<br />
10370183 nṛgasya mokṣaṇa ṃ śāpād dvārakāyā ṃ jagat-pate<br />
10370191 syamantakasya ca maṇer ādāna ṃ saha bhāryayā<br />
10370193 mṛta-putra-pradāna ṃ ca brāhmaṇasya sva-dhāmataḥ<br />
10370201 pauṇḍrakasya vadha ṃ paścāt kāśi-puryāś ca dīpanam<br />
10370203 dantavakrasya nidhana ṃ caidyasya ca mahā-kratau<br />
10370211 yāni cānyāni vīryāṇi dvārakām āvasan bhavān<br />
10370213 kartā drakṣyāmy aha ṃ tāni geyāni kavibhir bhuvi<br />
10370221 atha te kāla-rūpasya kṣapayiṣṇor amuṣya vai<br />
10370223 akṣauhiṇīnā ṃ nidhana ṃ drakṣyāmy arjuna-sāratheḥ<br />
10370231 viśuddha-vijñāna-ghana ṃ sva-saṃsthayā<br />
10370232 samāpta-sarvārtham amogha-vāñchitam<br />
10370233 sva-tejasā nitya-nivṛtta-māyā-<br />
10370234 guṇa-pravāha ṃ bhagavantam īmahi<br />
10370241 tvām īśvara ṃ svāśrayam ātma-māyayā<br />
10370242 vinirmitāśeṣa-viśeṣa-kalpanam<br />
10370243 krīḍārtham adyātta-manuṣya-vigrahaṃ<br />
10370244 nato’smi dhurya ṃ yadu-vṛṣṇi-sātvatām<br />
1037025 śrī-śuka uvāca<br />
10370251 eva ṃ yadu-pati ṃ kṛṣṇa ṃ bhāgavata-pravaro muniḥ<br />
10370253 praṇipatyābhyanujñāto yayau tad-darśanotsavaḥ<br />
10370261 bhagavān api govindo hatvā keśinam āhave
10370263 paśūn apālayat pālai ḥ prītair vraja-sukhāvahaḥ<br />
10370271 ekadā te paśūn pālāś cārayanto’dri-sānuṣu<br />
10370273 cakrur nilāyana-krīḍāś cora-pālāpadeśataḥ<br />
10370281 tatrāsan katicic corā ḥ pālāś ca katicin nṛpa<br />
10370283 meṣāyitāś ca tatraike vijahrur akuto-bhayāḥ<br />
10370291 maya-putro mahā-māyo vyomo gopāla-veṣa-dhṛk<br />
10370293 meṣāyitān apovāha prāyaś corāyito bahūn<br />
10370301 giri-daryā ṃ vinikṣipya nīta ṃ nīta ṃ mahāsuraḥ<br />
10370303 śilayā pidadhe dvāra ṃ catuḥ-pañcāvaśeṣitāḥ<br />
10370311 tasya tat karma vijñāya kṛṣṇa ḥ śaraṇa-da ḥ satām<br />
10370313 gopān nayanta ṃ jagrāha vṛka ṃ harir ivaujasā<br />
10370321 sa nija ṃ rūpam āsthāya girīndra-sadṛśa ṃ balī<br />
10370323 icchan vimoktum ātmāna ṃ nāśaknod grahaṇāturaḥ<br />
10370331 ta ṃ nigṛhyācyuto dorbhyā ṃ pātayitvā mahī-tale<br />
10370333 paśyatā ṃ divi devānā ṃ paśu-māram amārayat<br />
10370341 guhā-pidhāna ṃ nirbhidya gopān niḥsārya kṛcchrataḥ<br />
10370343 stūyamāna ḥ surair gopai ḥ praviveśa sva-gokulam<br />
1038001 śrī-śuka uvāca<br />
10380011 akrūro’pi ca tā ṃ rātri ṃ madhupuryā ṃ mahā-matiḥ<br />
10380013 uṣitvā ratham āsthāya prayayau nanda-gokulam<br />
10380021 gacchan pathi mahā-bhāgo bhagavaty ambujekṣaṇe<br />
10380023 bhakti ṃ parām upagata evam etad acintayat<br />
10380031 ki ṃ mayācarita ṃ bhadra ṃ ki ṃ tapta ṃ parama ṃ tapaḥ<br />
10380033 ki ṃ vāthāpy arhate datta ṃ yad drakṣyāmy adya keśavam<br />
10380041 mamaitad durlabha ṃ manya uttamaḥ-śloka-darśanam<br />
10380043 viṣayātmano yathā brahma- kīrtana ṃ śūdra-janmanaḥ<br />
10380051 maiva ṃ mamādhamasyāpi syād evācyuta-darśanam<br />
10380053 hriyamāṇa ḥ kāla-nadyā kvacit tarati kaścana<br />
10380061 mamādyāmaṅgala ṃ naṣṭa ṃ phalavāṃś caiva me bhavaḥ<br />
10380063 yan namasye bhagavato yogi-dhyeyāṅghri-paṅkajam<br />
10380071 kaṃso batādyākṛta me’ty-anugrahaṃ<br />
10380072 drakṣye’ ṅghri-padma ṃ prahito’munā hareḥ<br />
10380073 kṛtāvatārasya duratyaya ṃ tamaḥ<br />
10380074 pūrve’taran yan-nakha-maṇḍala-tviṣā<br />
10380081 yad arcita ṃ brahma-bhavādibhi ḥ suraiḥ<br />
10380082 śriyā ca devyā munibhi ḥ sa-sātvataiḥ<br />
10380083 go-cāraṇāyānucaraiś carad vane<br />
10380084 yad gopikānā ṃ kuca-kuṅkumāṅkitam<br />
10380091 drakṣyāmi nūna ṃ su-kapola-nāsikaṃ<br />
10380092 smitāvalokāruṇa-kañja-locanam<br />
10380093 mukha ṃ mukundasya guḍālakāvṛtaṃ<br />
10380094 pradakṣiṇa ṃ me pracaranti vai mṛgāḥ<br />
10380101 apy adya viṣṇor manujatvam īyuṣo<br />
10380102 bhārāvatārāya bhuvo nijecchayā<br />
10380103 lāvaṇya-dhāmno bhavitopalambhanaṃ<br />
10380104 mahya ṃ na na syāt phalam añjasā dṛśaḥ<br />
10380111 ya īkṣitāhaṃ-rahito’py asat-satoḥ<br />
10380112 sva-tejasāpāsta-tamo-bhidā-bhramaḥ<br />
10380113 sva-māyayātman racitais tad-īkṣayā<br />
10380114 prāṇākṣa-dhībhi ḥ sadaneṣv abhīyate<br />
10380121 yasyākhilāmīva-habhi ḥ su-maṅgalaiḥ<br />
10380122 vāco vimiśrā guṇa-karma-janmabhiḥ<br />
10380123 prāṇanti śumbhanti punanti vai jagat<br />
10380124 yās tad-viraktā ḥ śava-śobhanā matāḥ<br />
10380131 sa cāvatīrṇa ḥ kila sātvatānvaye<br />
10380132 sva-setu-pālāmara-varya-śarma-kṛt<br />
10380133 yaśo vitanvan vraja āsta īśvaro<br />
10380134 gāyanti devā yad aśeṣa-maṅgalam<br />
10380141 ta ṃ tv adya nūna ṃ mahatā ṃ gati ṃ guruṃ<br />
10380142 trailokya-kānta ṃ dṛśiman-mahotsavam<br />
10380143 rūpa ṃ dadhāna ṃ śriya īpsitāspadaṃ<br />
10380144 drakṣye mamāsann uṣasa ḥ su-darśanāḥ<br />
10380151 athāvarūṭha ḥ sapadīśayo rathāt<br />
10380152 pradhāna-puṃsoś caraṇa ṃ sva-labdhaye
10380153 dhiyā dhṛta ṃ yogibhir apy aha ṃ dhruvaṃ<br />
10380154 namasya ābhyā ṃ ca sakhīn vanaukasaḥ<br />
10380161 apy aṅghri-mūle patitasya me vibhuḥ<br />
10380162 śirasy adhāsyan nija-hasta-paṅkajam<br />
10380163 dattābhaya ṃ kāla-bhujāṅga-raṃhasā<br />
10380164 prodvejitānā ṃ śaraṇaiṣiṇā ṃ nṛṇām<br />
10380171 samarhaṇa ṃ yatra nidhāya kauśikas<br />
10380172 tathā baliś cāpa jagat-trayendratām<br />
10380173 yad vā vihāre vraja-yoṣitā ṃ śramaṃ<br />
10380174 sparśena saugandhika-gandhy apānudat<br />
10380181 na mayy upaiṣyaty ari-buddhim acyutaḥ<br />
10380182 kaṃsasya dūta ḥ prahito’pi viśva-dṛk<br />
10380183 yo’ntar bahiś cetasa etad īhitaṃ<br />
10380184 kṣetra-jña īkṣaty amalena cakṣuṣā<br />
10380191 apy aṅghri-mūle’vahita ṃ kṛtāñjaliṃ<br />
10380192 mām īkṣitā sa-smitam ārdrayā dṛśā<br />
10380193 sapady apadhvasta-samasta-kilbiṣo<br />
10380194 voṭhā muda ṃ vīta-viśaṅka ūrjitām<br />
10380201 suhṛttama ṃ jñātim ananya-daivataṃ<br />
10380202 dorbhyā ṃ bṛhadbhyā ṃ parirapsyate’tha mām<br />
10380203 ātmā hi tīrthī-kriyate tadaiva me<br />
10380204 bandhaś ca karmātmaka ucchvasity ataḥ<br />
10380211 labdhvāṅga-saṅga ṃ praṇata ṃ kṛtāñjaliṃ<br />
10380212 mā ṃ vakṣyate’krūra tatety uruśravāḥ<br />
10380213 tadā vaya ṃ janma-bhṛto mahīyasā<br />
10380214 naivādṛto yo dhig amuṣya janma tat<br />
10380221 na tasya kaścid dayita ḥ suhṛttamo<br />
10380222 na cāpriyo dveṣya upekṣya eva vā<br />
10380223 tathāpi bhaktān bhajate yathā tathā<br />
10380224 sura-drumo yadvad upāśrito’rtha-daḥ<br />
10380231 ki ṃ cāgrajo māvanata ṃ yadūttamaḥ<br />
10380232 smayan pariṣvajya gṛhītam añjalau<br />
10380233 gṛha ṃ praveṣyāpta-samasta-satkṛtaṃ<br />
10380234 samprakṣyate kaṃsa-kṛta ṃ sva-bandhuṣu<br />
1038024 śrī-śuka uvāca<br />
10380241 iti sañcintayan kṛṣṇa ṃ śvaphalka-tanayo’dhvani<br />
10380243 rathena gokula ṃ prāpta ḥ sūryaś cāsta-giri ṃ nṛpa<br />
10380251 padāni tasyākhila-loka-pāla-<br />
10380252 kirīṭa-juṣṭāmala-pāda-reṇoḥ<br />
10380253 dadarśa goṣṭhe kṣiti-kautukāni<br />
10380254 vilakṣitāny abja-yavāṅkuśādyaiḥ<br />
10380261 tad-darśanāhlāda-vivṛddha-sambhramaḥ<br />
10380262 premṇordhva-romāśru-kalākulekṣaṇaḥ<br />
10380263 rathād avaskandya sa teṣv aceṣṭata<br />
10380264 prabhor amūny aṅghri-rajāṃsy aho iti<br />
10380271 dehaṃ-bhṛtām iyān artho hitvā dambha ṃ bhiya ṃ śucam<br />
10380273 sandeśād yo harer liṅga- darśana-śravaṇādibhiḥ<br />
10380281 dadarśa kṛṣṇa ṃ rāma ṃ ca vraje go-dohana ṃ gatau<br />
10380283 pīta-nīlāmbara-dharau śarad-amburuhekṣaṇau<br />
10380291 kiśorau śyāmala-śvetau śrī-niketau bṛhad-bhujau<br />
10380293 su-mukhau sundara-varau bala-dvirada-vikramau<br />
10380301 dhvaja-vajrāṅkuśāmbhojaiś cihnitair aṅghribhir vrajam<br />
10380303 śobhayantau mahātmānau sānukrośa-smitekṣaṇau<br />
10380311 udāra-rucira-krīḍau sragviṇau vana-mālinau<br />
10380313 puṇya-gandhānuliptāṅgau snātau viraja-vāsasau<br />
10380321 pradhāna-puruṣāv ādyau jagad-dhetū jagat-patī<br />
10380323 avatīrṇau jagaty-arthe svāṃśena bala-keśavau<br />
10380331 diśo vitimirā rājan kurvāṇau prabhayā svayā<br />
10380333 yathā mārakata ḥ śailo raupyaś ca kanakācitau<br />
10380341 rathāt tūrṇam avaplutya so’krūra ḥ sneha-vihvalaḥ<br />
10380343 papāta caraṇopānte daṇḍa-vad rāma-kṛṣṇayoḥ<br />
10380351 bhagavad-darśanāhlāda- bāṣpa-paryākulekṣaṇaḥ<br />
10380353 pulakācitāṅga autkaṇṭhyāt svākhyāne nāśakan nṛpa<br />
10380361 bhagavāṃs tam abhipretya rathāṅgāṅkita-pāṇinā
10380363 parirebhe’bhyupākṛṣya prīta ḥ praṇata-vatsalaḥ<br />
10380371 saṅkarṣaṇaś ca praṇatam upaguhya mahā-manāḥ<br />
10380373 gṛhītvā pāṇinā pāṇī anayat sānujo gṛham<br />
10380381 pṛṣṭvātha sv-āgata ṃ tasmai nivedya ca varāsanam<br />
10380383 prakṣālya vidhi-vat pādau madhu-parkārhaṇam āharat<br />
10380391 nivedya gā ṃ cātithaye saṃvāhya śrāntam ādṛtaḥ<br />
10380393 anna ṃ bahu-gaṇa ṃ medhya ṃ śraddhayopāharad vibhuḥ<br />
10380401 tasmai bhuktavate prītyā rāma ḥ parama-dharma-vit<br />
10380403 mukha-vāsair gandha-mālyai ḥ parā ṃ prīti ṃ vyadhāt punaḥ<br />
10380411 papraccha sat-kṛta ṃ nanda ḥ katha ṃ stha niranugrahe<br />
10380413 kaṃse jīvati dāśārha sauna-pālā ivāvayaḥ<br />
10380421 yo’vadhīt sva-svasus tokān krośantyā asu-tṛp khalaḥ<br />
10380423 ki ṃ nu svit tat-prajānā ṃ va ḥ kuśala ṃ vimṛśāmahe<br />
10380431 ittha ṃ sūnṛtayā vācā nandena su-sabhājitaḥ<br />
10380433 akrūra ḥ paripṛṣṭena jahāv adhva-pariśramam<br />
1039001 śrī-śuka uvāca<br />
10390011 sukhopaviṣṭa ḥ paryaṅke rāma-kṛṣṇoru mānitaḥ<br />
10390013 lebhe manorathān sarvān pathi yān sa cakāra ha<br />
10390021 kim alabhya ṃ bhagavati prasanne śrī-niketane<br />
10390023 tathāpi tat-parā rājan na hi vāñchanti kiñcana<br />
10390031 sāyantanāśana ṃ kṛtvā bhagavān devakī-sutaḥ<br />
10390033 suhṛtsu vṛtta ṃ kaṃsasya papracchānyac cikīrṣitam<br />
1039004 śrī-bhagavān uvāca<br />
10390041 tāta saumyāgata ḥ kaccit sv-āgata ṃ bhadram astu vaḥ<br />
10390043 api sva-jñāti-bandhūnām anamīvam anāmayam<br />
10390051 ki ṃ nu na ḥ kuśala ṃ pṛcche edhamāne kulāmaye<br />
10390053 kaṃse mātula-nāmnāṅga svānā ṃ nas tat-prajāsu ca<br />
10390061 aho asmad abhūd bhūri pitror vṛjinam āryayoḥ<br />
10390063 yad-dheto ḥ putra-maraṇa ṃ yad-dhetor bandhana ṃ tayoḥ<br />
10390071 diṣṭyādya darśana ṃ svānā ṃ mahya ṃ va ḥ saumya kāṅkṣitam<br />
10390073 sañjāta ṃ varṇyatā ṃ tāta tavāgamana-kāraṇam<br />
1039008 śrī-śuka uvāca<br />
10390081 pṛṣṭo bhagavatā sarva ṃ varṇayām āsa mādhavaḥ<br />
10390083 vairānubandha ṃ yaduṣu vasudeva-vadhodyamam<br />
10390091 yat-sandeśo yad-artha ṃ vā dūta ḥ sampreṣita ḥ svayam<br />
10390093 yad ukta ṃ nāradenāsya sva-janmānakadundubheḥ<br />
10390101 śrutvākrūra-vaca ḥ kṛṣṇo balaś ca para-vīra-hā<br />
10390103 prahasya nanda ṃ pitara ṃ rājñā diṣṭa ṃ vijajñatuḥ<br />
10390111 gopān samādiśat so’pi gṛhyatā ṃ sarva-go-rasaḥ<br />
10390113 upāyanāni gṛhṇīdhva ṃ yujyantā ṃ śakaṭāni ca<br />
10390121 yāsyāma ḥ śvo madhu-purī ṃ dāsyāmo nṛpate rasān<br />
10390123 drakṣyāma ḥ su-mahat parva yānti jānapadā ḥ kila<br />
10390125 evam āghoṣayat kṣatrā nanda-gopa ḥ sva-gokule<br />
10390131 gopyas tās tad upaśrutya babhūvur vyathitā bhṛśam<br />
10390133 rāma-kṛṣṇau purī ṃ netum akrūra ṃ vrajam āgatam<br />
10390141 kāścit tat-kṛta-hṛt-tāpa- śvāsa-mlāna-mukha-śriyaḥ<br />
10390143 sraṃsad-dukūla-valaya- keśa-granthyaś ca kāścana<br />
10390151 anyāś ca tad-anudhyāna- nivṛttāśeṣa-vṛttayaḥ<br />
10390153 nābhyajānann ima ṃ lokam ātma-loka ṃ gatā iva<br />
10390161 smarantyaś cāparā ḥ śaurer anurāga-smiteritāḥ<br />
10390163 hṛdi-spṛśaś citra-padā gira ḥ sammumuhu ḥ striyaḥ<br />
10390171 gati ṃ su-lalitā ṃ ceṣṭā ṃ snigdha-hāsāvalokanam<br />
10390173 śokāpahāni narmāṇi proddāma-caritāni ca<br />
10390181 cintayantyo mukundasya bhītā viraha-kātarāḥ<br />
10390183 sametā ḥ saṅghaśa ḥ procur aśru-mukhyo’cyutāśayāḥ<br />
1039019 śrī-gopya ūcuḥ<br />
10390191 aho vidhātas tava na kvacid dayā<br />
10390192 saṃyojya maitryā praṇayena dehinaḥ<br />
10390193 tāṃś cākṛtārthān viyunaṅkṣy apārthakaṃ<br />
10390194 vikrīḍita ṃ te’rbhaka-ceṣṭita ṃ yathā<br />
10390201 yas tva ṃ pradarśyāsita-kuntalāvṛtaṃ<br />
10390202 mukunda-vaktra ṃ su-kapolam un-nasam<br />
10390203 śokāpanoda-smita-leśa-sundaraṃ<br />
10390204 karoṣi pārokṣyam asādhu te kṛtam
10390211 krūras tvam akrūra-samākhyayā sma naś<br />
10390212 cakṣur hi datta ṃ harase batājña-vat<br />
10390213 yenaika-deśe’khila-sarga-sauṣṭhavaṃ<br />
10390214 tvadīyam adrākṣma vaya ṃ madhu-dviṣaḥ<br />
10390221 na nanda-sūnu ḥ kṣaṇa-bhaṅga-sauhṛdaḥ<br />
10390222 samīkṣate na ḥ sva-kṛtāturā bata<br />
10390223 vihāya gehān sva-janān sutān patīṃs<br />
10390224 tad-dāsyam addhopagatā nava-priyaḥ<br />
10390231 sukha ṃ prabhātā rajanīyam āśiṣaḥ<br />
10390232 satyā babhūvu ḥ pura-yoṣitā ṃ dhruvam<br />
10390233 yā ḥ saṃpraviṣṭasya mukha ṃ vrajas-pateḥ<br />
10390234 pāsyanty apāṅgotkalita-smitāsavam<br />
10390241 tāsā ṃ mukundo madhu-mañju-bhāṣitair<br />
10390242 gṛhīta-citta ḥ para-vān manasvy api<br />
10390243 katha ṃ punar na ḥ pratiyāsyate’balā<br />
10390244 grāmyā ḥ salajja-smita-vibhramair bhraman<br />
10390251 adya dhruva ṃ tatra dṛśo bhaviṣyate<br />
10390252 dāśārha-bhojāndhaka-vṛṣṇi-sātvatām<br />
10390253 mahotsava ḥ śrī-ramaṇa ṃ guṇāspadaṃ<br />
10390254 drakṣyanti ye cādhvani devakī-sutam<br />
10390261 maitad-vidhasyākaruṇasya nāma bhūd<br />
10390262 akrūra ity etad atīva dāruṇaḥ<br />
10390263 yo’sāv anāśvāsya su-duḥkhita ṃ janaṃ<br />
10390264 priyāt priya ṃ neṣyati pāram adhvanaḥ<br />
10390271 anārdra-dhīr eṣa samāsthito rathaṃ<br />
10390272 tam anv amī ca tvarayanti durmadāḥ<br />
10390273 gopā anobhi ḥ sthavirair upekṣitaṃ<br />
10390274 daiva ṃ ca no’dya pratikūlam īhate<br />
10390281 nivārayāma ḥ samupetya mādhavaṃ<br />
10390282 ki ṃ no’kariṣyan kula-vṛddha-bāndhavāḥ<br />
10390283 mukunda-saṅgān nimiṣārdha-dustyajād<br />
10390284 daivena vidhvaṃsita-dīna-cetasām<br />
10390291 yasyānurāga-lalita-smita-valgu-mantra-<br />
10390292 līlāvaloka-parirambhaṇa-rāsa-goṣṭhām<br />
10390293 nītā ḥ sma na ḥ kṣaṇam iva kṣaṇadā vinā taṃ<br />
10390294 gopya ḥ katha ṃ nv atitarema tamo durantam<br />
10390301 yo’hna ḥ kṣaye vrajam ananta-sakha ḥ parīto<br />
10390302 gopair viśan khura-rajaś-churitālaka-srak<br />
10390303 veṇu ṃ kvaṇan smita-kaṭākṣa-nirīkṣaṇena<br />
10390304 citta ṃ kṣiṇoty amum ṛte nu katha ṃ bhavema<br />
1039031 śrī-śuka uvāca<br />
10390311 eva ṃ bruvāṇā virahāturā bhṛśaṃ<br />
10390312 vraja-striya ḥ kṛṣṇa-viṣakta-mānasāḥ<br />
10390313 visṛjya lajjā ṃ rurudu ḥ sma su-svaraṃ<br />
10390314 govinda dāmodara mādhaveti<br />
10390321 strīṇām eva ṃ rudantīnām udite savitary atha<br />
10390323 akrūraś codayām āsa kṛta-maitrādiko ratham<br />
10390331 gopās tam anvasajjanta nandādyā ḥ śakaṭais tataḥ<br />
10390333 ādāyopāyana ṃ bhūri kumbhān go-rasa-sambhṛtān<br />
10390341 gopyaś ca dayita ṃ kṛṣṇam anuvrajyānurañjitāḥ<br />
10390343 pratyādeśa ṃ bhagavata ḥ kāṅkṣantyaś cāvatasthire<br />
10390351 tās tathā tapyatīr vīkṣya sva-prasthāne yadūttamaḥ<br />
10390353 sāntvayām āsa sa-premair āyāsya iti dautyakaiḥ<br />
10390361 yāvad ālakṣyate ketur yāvad reṇū rathasya ca<br />
10390363 anuprasthāpitātmāno lekhyānīvopalakṣitāḥ<br />
10390371 tā nirāśā nivavṛtur govinda-vinivartane<br />
10390373 viśokā ahanī ninyur gāyantya ḥ priya-ceṣṭitam<br />
10390381 bhagavān api samprāpto rāmākrūra-yuto nṛpa<br />
10390383 rathena vāyu-vegena kālindīm agha-nāśinīm<br />
10390391 tatropaspṛśya pānīya ṃ pītvā mṛṣṭa ṃ maṇi-prabham<br />
10390393 vṛkṣa-ṣaṇḍam upavrajya sa-rāmo ratham āviśat<br />
10390401 akrūras tāv upāmantrya niveśya ca rathopari<br />
10390403 kālindyā hradam āgatya snāna ṃ vidhi-vad ācarat<br />
10390411 nimajjya tasmin salile japan brahma sanātanam
10390413 tāv eva dadṛśe’krūro rāma-kṛṣṇau samanvitau<br />
10390421 tau ratha-sthau katham iha sutāv ānakadundubheḥ<br />
10390423 tarhi svit syandane na sta ity unmajjya vyacaṣṭa saḥ<br />
10390431 tatrāpi ca yathā-pūrvam āsīnau punar eva saḥ<br />
10390433 nyamajjad darśana ṃ yan me mṛṣā ki ṃ salile tayoḥ<br />
10390441 bhūyas tatrāpi so’drākṣīt stūyamānam ahīśvaram<br />
10390443 siddha-cāraṇa-gandharvair asurair nata-kandharaiḥ<br />
10390451 sahasra-śirasa ṃ deva ṃ sahasra-phaṇa-maulinam<br />
10390453 nīlāmbara ṃ visa-śveta ṃ śṛṅgai ḥ śvetam iva sthitam<br />
10390461 tasyotsaṅge ghana-śyāma ṃ pīta-kauśeya-vāsasam<br />
10390463 puruṣa ṃ catur-bhuja ṃ śānta ṃ padma-patrāruṇekṣaṇam<br />
10390471 cāru-prasanna-vadana ṃ cāru-hāsa-nirīkṣaṇam<br />
10390473 su-bhrūnnasa ṃ cāru-karṇa ṃ su-kapolāruṇādharam<br />
10390481 pralamba-pīvara-bhuja ṃ tuṅgāṃsoraḥ-sthala-śriyam<br />
10390483 kambu-kaṇṭha ṃ nimna-nābhi ṃ valimat-pallavodaram<br />
10390491 bṛhat-kaṭi-taṭa-śroṇi- karabhoru-dvayānvitam<br />
10390493 cāru-jānu-yuga ṃ cāru- jaṅghā-yugala-saṃyutam<br />
10390501 tuṅga-gulphāruṇa-nakha- vrāta-dīdhitibhir vṛtam<br />
10390503 navāṅguly-aṅguṣṭha-dalair vilasat-pāda-paṅkajam<br />
10390511 su-mahārha-maṇi-vrāta- kirīṭa-kaṭakāṅgadaiḥ<br />
10390513 kaṭi-sūtra-brahma-sūtra- hāra-nūpura-kuṇḍalaiḥ<br />
10390521 bhrājamāna ṃ padma-kara ṃ śaṅkha-cakra-gadā-dharam<br />
10390523 śrīvatsa-vakṣasa ṃ bhrājat- kaustubha ṃ vana-mālinam<br />
10390531 sunanda-nanda-pramukhai ḥ pārṣadai ḥ sanakādibhiḥ<br />
10390533 sureśair brahma-rudrādyair navabhiś ca dvijottamaiḥ<br />
10390541 prahrāda-nārada-vasu- pramukhair bhāgavatottamaiḥ<br />
10390543 stūyamāna ṃ pṛthag-bhāvair vacobhir amalātmabhiḥ<br />
10390551 śriyā puṣṭyā girā kāntyā kīrtyā tuṣṭyelayorjayā<br />
10390553 vidyayāvidyayā śaktyā māyayā ca niṣevitam<br />
10390561 vilokya su-bhṛśa ṃ prīto bhaktyā paramayā yutaḥ<br />
10390563 hṛṣyat-tanūruho bhāva- pariklinnātma-locanaḥ<br />
10390571 girā gadgadayāstauṣīt sattvam ālambya sātvataḥ<br />
10390573 praṇamya mūrdhnāvahita ḥ kṛtāñjali-puṭa ḥ śanaiḥ<br />
1040001 śrī-akrūra uvāca<br />
10400011 nato’smy aha ṃ tvākhila-hetu-hetuṃ<br />
10400012 nārāyaṇa ṃ puruṣam ādyam avyayam<br />
10400013 yan-nābhi-jātād aravinda-koṣād<br />
10400014 brahmāvirāsīd yata eṣa lokaḥ<br />
10400021 bhūs toyam agni ḥ pavana ṃ kham ādir<br />
10400022 mahān ajādir mana indriyāṇi<br />
10400023 sarvendriyārthā vibudhāś ca sarve<br />
10400024 ye hetavas te jagato’ ṅga-bhūtāḥ<br />
10400031 naite svarūpa ṃ vidur ātmanas te<br />
10400032 hy ajādayo’nātmatayā gṛhītāḥ<br />
10400033 ajo’nubaddha ḥ sa guṇair ajāyā<br />
10400034 guṇāt para ṃ veda na te svarūpam<br />
10400041 tvā ṃ yogino yajanty addhā mahā-puruṣam īśvaram<br />
10400043 sādhyātma ṃ sādhibhūta ṃ ca sādhidaiva ṃ ca sādhavaḥ<br />
10400051 trayyā ca vidyayā kecit tvā ṃ vai vaitānikā dvijāḥ<br />
10400053 yajante vitatair yajñair nānā-rūpāmarākhyayā<br />
10400061 eke tvākhila-karmāṇi sannyasyopaśama ṃ gatāḥ<br />
10400063 jñānino jñāna-yajñena yajanti jñāna-vigraham<br />
10400071 anye ca saṃskṛtātmāno vidhinābhihitena te<br />
10400073 yajanti tvan-mayās tvā ṃ vai bahu-mūrty-eka-mūrtikam<br />
10400081 tvām evānye śivoktena mārgeṇa śiva-rūpiṇam<br />
10400083 bahv-ācārya-vibhedena bhagavantam upāsate<br />
10400091 sarva eva yajanti tvā ṃ sarva-deva-mayeśvaram<br />
10400093 ye’py anya-devatā-bhaktā yady apy anya-dhiya ḥ prabho<br />
10400101 yathādri-prabhavā nadya ḥ parjanyāpūritā ḥ prabho<br />
10400103 viśanti sarvata ḥ sindhu ṃ tadvat tvā ṃ gatayo’ntataḥ<br />
10400111 sattva ṃ rajas tama iti bhavata ḥ prakṛter guṇāḥ<br />
10400113 teṣu hi prākṛtā ḥ protā ā-brahma-sthāvarādayaḥ<br />
10400121 tubhya ṃ namas te tv aviṣakta-dṛṣṭaye<br />
10400122 sarvātmane sarva-dhiyā ṃ ca sākṣiṇe
10400123 guṇa-pravāho’yam avidyayā kṛtaḥ<br />
10400124 pravartate deva-nṛ-tiryag-ātmasu<br />
10400131 agnir mukha ṃ te’vanir aṅghrir īkṣaṇaṃ<br />
10400132 sūryo nabho nābhir atho diśa ḥ śrutiḥ<br />
10400133 dyau ḥ ka ṃ surendrās tava bāhavo’rṇavāḥ<br />
10400134 kukṣir marut prāṇa-bala ṃ prakalpitam<br />
10400141 romāṇi vṛkṣauṣadhaya ḥ śiroruhā<br />
10400142 meghā ḥ parasyāsthi-nakhāni te’drayaḥ<br />
10400143 nimeṣaṇa ṃ rātry-ahanī prajāpatir<br />
10400144 meṭhras tu vṛṣṭis tava vīryam iṣyate<br />
10400151 tvayy avyayātman puruṣe prakalpitā<br />
10400152 lokā ḥ sa-pālā bahu-jīva-saṅkulāḥ<br />
10400153 yathā jale sañjihate jalaukaso<br />
10400154 ’py udumbare vā maśakā mano-maye<br />
10400161 yāni yānīha rūpāṇi krīḍanārtha ṃ bibharṣi hi<br />
10400163 tair āmṛṣṭa-śuco lokā mudā gāyanti te yaśaḥ<br />
10400171 nama ḥ kāraṇa-matsyāya pralayābdhi-carāya ca<br />
10400173 hayaśīrṣṇe namas tubhya ṃ madhu-kaiṭabha-mṛtyave<br />
10400181 akūpārāya bṛhate namo mandara-dhāriṇe<br />
10400183 kṣity-uddhāra-vihārāya nama ḥ śūkara-mūrtaye<br />
10400191 namas te’dbhuta-siṃhāya sādhu-loka-bhayāpaha<br />
10400193 vāmanāya namas tubhya ṃ krānta-tribhuvanāya ca<br />
10400201 namo bhṛgūṇā ṃ pataye dṛpta-kṣatra-vana-cchide<br />
10400203 namas te raghu-varyāya rāvaṇāntakarāya ca<br />
10400211 namas te vāsudevāya nama ḥ saṅkarṣaṇāya ca<br />
10400213 pradyumnāyāniruddhāya sātvatā ṃ pataye namaḥ<br />
10400221 namo buddhāya śuddhāya daitya-dānava-mohine<br />
10400223 mleccha-prāya-kṣatra-hantre namas te kalki-rūpiṇe<br />
10400231 bhagavan jīva-loko’ya ṃ mohitas tava māyayā<br />
10400233 aha ṃ mamety asad-grāho bhrāmyate karma-vartmasu<br />
10400241 aha ṃ cātmātmajāgāra- dārārtha-svajanādiṣu<br />
10400243 bhramāmi svapna-kalpeṣu mūḍha ḥ satya-dhiyā vibho<br />
10400251 anityānātma-duḥkheṣu viparyaya-matir hy aham<br />
10400253 dvandvārāmas tamo-viṣṭo na jāne tvātmana ḥ priyam<br />
10400261 yathābudho jala ṃ hitvā praticchanna ṃ tad-udbhavaiḥ<br />
10400263 abhyeti mṛga-tṛṣṇā ṃ vai tadvat tvāha ṃ parāṅ-mukhaḥ<br />
10400271 notsahe’ha ṃ kṛpaṇa-dhī ḥ kāma-karma-hata ṃ manaḥ<br />
10400273 roddhu ṃ pramāthibhiś cākṣair hriyamāṇam itas tataḥ<br />
10400281 so’ha ṃ tavāṅghry-upagato’smy asatā ṃ durāpaṃ<br />
10400282 tac cāpy aha ṃ bhavad-anugraha īśa manye<br />
10400283 puṃso bhaved yarhi saṃsaraṇāpavargas<br />
10400284 tvayy abja-nābha sad-upāsanayā mati ḥ syāt<br />
10400291 namo vijñāna-mātrāya sarva-pratyaya-hetave<br />
10400293 puruṣeśa-pradhānāya brahmaṇe’nanta-śaktaye<br />
10400301 namas te vāsudevāya sarva-bhūta-kṣayāya ca<br />
10400303 hṛṣīkeśa namas tubhya ṃ prapanna ṃ pāhi mā ṃ prabho<br />
1041001 śrī-śuka uvāca<br />
10410011 stuvatas tasya bhagavān darśayitvā jale vapuḥ<br />
10410013 bhūya ḥ samāharat kṛṣṇo naṭo nāṭyam ivātmanaḥ<br />
10410021 so’pi cāntarhita ṃ vīkṣya jalād unmajya satvaraḥ<br />
10410023 kṛtvā cāvaśyaka ṃ sarva ṃ vismito ratham āgamat<br />
10410031 tam apṛcchad dhṛṣīkeśa ḥ ki ṃ te dṛṣṭam ivādbhutam<br />
10410033 bhūmau viyati toye vā tathā tvā ṃ lakṣayāmahe<br />
1041004 śrī-akrūra uvāca<br />
10410041 adbhutānīha yāvanti bhūmau viyati vā jale<br />
10410043 tvayi viśvātmake tāni ki ṃ me’dṛṣṭa ṃ vipaśyataḥ<br />
10410051 yatrādbhutāni sarvāṇi bhūmau viyati vā jale<br />
10410053 ta ṃ tvānupaśyato brahman ki ṃ me dṛṣṭam ihādbhutam<br />
10410061 ity uktvā codayām āsa syandana ṃ gāndinī-sutaḥ<br />
10410063 mathurām anayad rāma ṃ kṛṣṇa ṃ caiva dinātyaye<br />
10410071 mārge grāma-janā rājaṃs tatra tatropasaṅgatāḥ<br />
10410073 vasudeva-sutau vīkṣya prītā dṛṣṭi ṃ na cādaduḥ<br />
10410081 tāvad vrajaukasas tatra nanda-gopādayo’grataḥ<br />
10410083 puropavanam āsādya pratīkṣanto’vatasthire
10410091 tān sametyāha bhagavān akrūra ṃ jagad-īśvaraḥ<br />
10410093 gṛhītvā pāṇinā pāṇi ṃ praśrita ṃ prahasann iva<br />
10410101 bhavān praviśatām agre saha-yāna ḥ purī ṃ gṛham<br />
10410103 vaya ṃ tv ihāvamucyātha tato drakṣyāmahe purīm<br />
1041011 śrī-akrūra uvāca<br />
10410111 nāha ṃ bhavadbhyā ṃ rahita ḥ pravekṣye mathurā ṃ prabho<br />
10410113 tyaktu ṃ nārhasi mā ṃ nātha bhakta ṃ te bhakta-vatsala<br />
10410121 āgaccha yāma gehān na ḥ sa-nāthān kurv adhokṣaja<br />
10410123 sahāgraja ḥ sa-gopālai ḥ suhṛdbhiś ca suhṛttama<br />
10410131 punīhi pāda-rajasā gṛhān no gṛha-medhinām<br />
10410133 yac-chaucenānutṛpyanti pitara ḥ sāgnaya ḥ surāḥ<br />
10410141 avanijyāṅghri-yugalam āsīt ślokyo balir mahān<br />
10410143 aiśvaryam atula ṃ lebhe gati ṃ caikāntinā ṃ tu yā<br />
10410151 āpas te’ ṅghry-avanejanyas trīl ṃ lokān śucayo’punan<br />
10410153 śirasādhatta yā ḥ śarva ḥ svar yātā ḥ sagarātmajāḥ<br />
10410161 deva-deva jagan-nātha puṇya-śravaṇa-kīrtana<br />
10410163 yadūttamottamaḥ-śloka nārāyaṇa namo’stu te<br />
1041017 śrī-bhagavān uvāca<br />
10410171 āyāsye bhavato geham aham ārya-samanvitaḥ<br />
10410173 yadu-cakra-druha ṃ hatvā vitariṣye suhṛt-priyam<br />
1041018 śrī-śuka uvāca<br />
10410181 evam ukto bhagavatā so’krūro vimanā iva<br />
10410183 purī ṃ praviṣṭa ḥ kaṃsāya karmāvedya gṛha ṃ yayau<br />
10410191 athāparāhne bhagavān kṛṣṇa ḥ saṅkarṣaṇānvitaḥ<br />
10410193 mathurā ṃ prāviśad gopair didṛkṣu ḥ parivāritaḥ<br />
10410201 dadarśa tā ṃ sphāṭika-tuṅga-gopura-<br />
10410202 dvārā ṃ bṛhad-dhema-kapāṭa-toraṇām<br />
10410203 tāmrāra-koṣṭhā ṃ parikhā-durāsadām<br />
10410204 udyāna-ramyopavanopaśobhitām<br />
10410211 sauvarṇa-śṛṅgāṭaka-harmya-niṣkuṭaiḥ<br />
10410212 śreṇī-sabhābhir bhavanair upaskṛtām<br />
10410213 vaidūrya-vajrāmala-nīla-vidrumair<br />
10410214 muktā-haridbhir valabhīṣu vediṣu<br />
10410221 juṣṭeṣu jālāmukha-randhra-kuṭṭimeṣv<br />
10410222 āviṣṭa-pārāvata-barhi-nāditām<br />
10410223 saṃsikta-rathyāpaṇa-mārga-catvarāṃ<br />
10410224 prakīrṇa-mālyāṅkura-lāja-taṇḍulām<br />
10410231 āpūrṇa-kumbhair dadhi-candanokṣitaiḥ<br />
10410232 prasūna-dīpāvalibhi ḥ sa-pallavaiḥ<br />
10410233 sa-vṛnda-rambhā-kramukai ḥ sa-ketubhiḥ<br />
10410234 svalaṅkṛta-dvāra-gṛhā ṃ sa-paṭṭikaiḥ<br />
10410241 tā ṃ sampraviṣṭau vasudeva-nandanau<br />
10410242 vṛtau vayasyair naradeva-vartmanā<br />
10410243 draṣṭu ṃ samīyus tvaritā ḥ pura-striyo<br />
10410244 harmyāṇi caivāruruhur nṛpotsukāḥ<br />
10410251 kāścid viparyag-dhṛta-vastra-bhūṣaṇā<br />
10410252 vismṛtya caika ṃ yugaleṣv athāparāḥ<br />
10410253 kṛtaika-patra-śravaṇaika-nūpurā<br />
10410254 nāṅktvā dvitīya ṃ tv aparāś ca locanam<br />
10410261 aśnantya ekās tad apāsya sotsavā<br />
10410262 abhyajyamānā akṛtopamajjanāḥ<br />
10410263 svapantya utthāya niśamya niḥsvanaṃ<br />
10410264 prapāyayantyo’rbham apohya mātaraḥ<br />
10410271 manāṃsi tāsām aravinda-locanaḥ<br />
10410272 pragalbha-līlā-hasitāvalokaiḥ<br />
10410273 jahāra matta-dviradendra-vikramo<br />
10410274 dṛśā ṃ dadac chrī-ramaṇātmanotsavam<br />
10410281 dṛṣṭvā muhu ḥ śrutam anudruta-cetasas taṃ<br />
10410282 tat-prekṣaṇotsmita-sudhokṣaṇa-labdha-mānāḥ<br />
10410283 ānanda-mūrtim upaguhya dṛśātma-labdhaṃ<br />
10410284 hṛṣyat-tvaco jahur anantam arindamādhim<br />
10410291 prāsāda-śikharārūṭhā ḥ prīty-utphulla-mukhāmbujāḥ<br />
10410293 abhyavarṣan saumanasyai ḥ pramadā bala-keśavau<br />
10410301 dadhy-akṣatai ḥ soda-pātrai ḥ srag-gandhair abhyupāyanaiḥ
10410303 tāv ānarcu ḥ pramuditās tatra tatra dvijātayaḥ<br />
10410311 ūcu ḥ paurā aho gopyas tapa ḥ kim acaran mahat<br />
10410313 yā hy etāv anupaśyanti nara-loka-mahotsavau<br />
10410321 rajaka ṃ kañcid āyānta ṃ raṅga-kāra ṃ gadāgrajaḥ<br />
10410323 dṛṣṭvāyācata vāsāṃsi dhautāny aty-uttamāni ca<br />
10410331 dehy āvayo ḥ samucitāny aṅga vāsāṃsi cārhatoḥ<br />
10410333 bhaviṣyati para ṃ śreyo dātus te nātra saṃśayaḥ<br />
10410341 sa yācito bhagavatā paripūrṇena sarvataḥ<br />
10410343 sākṣepa ṃ ruṣita ḥ prāha bhṛtyo rājña ḥ su-durmadaḥ<br />
10410351 īdṛśāny eva vāsāṃsi nitya ṃ giri-vane-carāḥ<br />
10410353 paridhatta kim udvṛttā rāja-dravyāṇy abhīpsatha<br />
10410361 yātāśu bāliśā maiva ṃ prārthya ṃ yadi jijīviṣā<br />
10410363 badhnanti ghnanti lumpanti dṛpta ṃ rāja-kulāni vai<br />
10410371 eva ṃ vikatthamānasya kupito devakī-sutaḥ<br />
10410373 rajakasya karāgreṇa śira ḥ kāyād apātayat<br />
10410381 tasyānujīvina ḥ sarve vāsaḥ-kośān visṛjya vai<br />
10410383 dudruvu ḥ sarvato mārga ṃ vāsāṃsi jagṛhe’cyutaḥ<br />
10410391 vasitvātma-priye vastre kṛṣṇa ḥ saṅkarṣaṇas tathā<br />
10410393 śeṣāṇy ādatta gopebhyo visṛjya bhuvi kānicit<br />
10410401 tatas tu vāyaka ḥ prītas tayor veṣam akalpayat<br />
10410403 vicitra-varṇaiś caileyair ākalpair anurūpataḥ<br />
10410411 nānā-lakṣaṇa-veṣābhyā ṃ kṛṣṇa-rāmau virejatuḥ<br />
10410413 sv-alaṅkṛtau bāla-gajau parvaṇīva sitetarau<br />
10410421 tasya prasanno bhagavān prādāt sārūpyam ātmanaḥ<br />
10410423 śriya ṃ ca paramā ṃ loke balaiśvarya-smṛtīndriyam<br />
10410431 tata ḥ sudāmno bhavana ṃ mālā-kārasya jagmatuḥ<br />
10410433 tau dṛṣṭvā sa samutthāya nanāma śirasā bhuvi<br />
10410441 tayor āsanam ānīya pādya ṃ cārghyārhaṇādibhiḥ<br />
10410443 pūjā ṃ sānugayoś cakre srak-tāmbūlānulepanaiḥ<br />
10410451 prāha na ḥ sārthaka ṃ janma pāvita ṃ ca kula ṃ prabho<br />
10410453 pitṛ-devarṣayo mahya ṃ tuṣṭā hy āgamanena vām<br />
10410461 bhavantau kila viśvasya jagata ḥ kāraṇa ṃ param<br />
10410463 avatīrṇāv ihāṃśena kṣemāya ca bhavāya ca<br />
10410471 na hi vā ṃ viṣamā dṛṣṭi ḥ suhṛdor jagad-ātmanoḥ<br />
10410473 samayo ḥ sarva-bhūteṣu bhajanta ṃ bhajator api<br />
10410481 tāv ājñāpayata ṃ bhṛtya ṃ kim aha ṃ karavāṇi vām<br />
10410483 puṃso’ty-anugraho hy eṣa bhavadbhir yan niyujyate<br />
10410491 ity abhipretya rājendra sudāmā prīta-mānasaḥ<br />
10410493 śastai ḥ su-gandhai ḥ kusumair mālā viracitā dadau<br />
10410501 tābhi ḥ sv-alaṅkṛtau prītau kṛṣṇa-rāmau sahānugau<br />
10410503 praṇatāya prapannāya dadatur vara-dau varān<br />
10410511 so’pi vavre’calā ṃ bhakti ṃ tasminn evākhilātmani<br />
10410513 tad-bhakteṣu ca sauhārda ṃ bhūteṣu ca dayā ṃ parām<br />
10410521 iti tasmai vara ṃ dattvā śriya ṃ cānvaya-vardhinīm<br />
10410523 balam āyur yaśa ḥ kānti ṃ nirjagāma sahāgrajaḥ<br />
1042001 śrī-śuka uvāca<br />
10420011 atha vrajan rāja-pathena mādhavaḥ<br />
10420012 striya ṃ gṛhītāṅga-vilepa-bhājanām<br />
10420013 vilokya kubjā ṃ yuvatī ṃ varānanāṃ<br />
10420014 papraccha yāntī ṃ prahasan rasa-pradaḥ<br />
10420021 kā tva ṃ varorv etad u hānulepanaṃ<br />
10420022 kasyāṅgane vā kathayasva sādhu naḥdehy<br />
10420023 āvayor aṅga-vilepam uttamaṃ<br />
10420024 śreyas tatas te na cirād bhaviṣyati<br />
1042003 sairandhry uvāca<br />
10420031 dāsy asmy aha ṃ sundara kaṃsa-sammatā<br />
10420032 trivakra-nāmā hy anulepa-karmaṇi<br />
10420033 mad-bhāvita ṃ bhoja-pater ati-priyaṃ<br />
10420034 vinā yuvā ṃ ko’nyatamas tad arhati<br />
10420041 rūpa-peśala-mādhurya- hasitālāpa-vīkṣitaiḥ<br />
10420043 dharṣitātmā dadau sāndram ubhayor anulepanam<br />
10420051 tatas tāv aṅga-rāgeṇa sva-varṇetara-śobhinā<br />
10420053 samprāpta-para-bhāgena śuśubhāte’nurañjitau<br />
10420061 prasanno bhagavān kubjā ṃ trivakrā ṃ rucirānanām
10420063 ṛjvī ṃ kartu ṃ manaś cakre darśayan darśane phalam<br />
10420071 padbhyām ākramya prapade dvy-aṅguly-uttāna-pāṇinā<br />
10420073 pragṛhya cibuke’dhyātmam udanīnamad acyutaḥ<br />
10420081 sā tadarju-samānāṅgī bṛhac-chroṇi-payodharā<br />
10420083 mukunda-sparśanāt sadyo babhūva pramadottamā<br />
10420091 tato rūpa-guṇaudārya- sampannā prāha keśavam<br />
10420093 uttarīyam ākṛṣya smayantī jāta-hṛc-chayā<br />
10420101 ehi vīra gṛha ṃ yāmo na tvā ṃ tyaktum ihotsahe<br />
10420103 tvayonmathita-cittāyā ḥ prasīda puruṣarṣabha<br />
10420111 eva ṃ striyā yācyamāna ḥ kṛṣṇo rāmasya paśyataḥ<br />
10420113 mukha ṃ vīkṣyānu gopānā ṃ prahasaṃs tām uvāca ha<br />
10420121 eṣyāmi te gṛha ṃ su-bhru puṃsā ṃ ādhi-vikarśanam<br />
10420123 sādhitārtho’gṛhāṇā ṃ na ḥ pānthānā ṃ tva ṃ parāyaṇam<br />
10420131 visṛjya mādhvyā vāṇyā tām vrajan mārge vaṇik-pathaiḥ<br />
10420133 nānopāyana-tāmbūla- srag-gandhai ḥ sāgrajo’rcitaḥ<br />
10420141 tad-darśana-smara-kṣobhād ātmāna ṃ nāvidan striyaḥ<br />
10420143 visrasta-vāsaḥ-kavara- valayā lekhya-mūrtayaḥ<br />
10420151 tata ḥ paurān pṛcchamāno dhanuṣa ḥ sthānam acyutaḥ<br />
10420153 tasmin praviṣṭo dadṛśe dhanur aindram ivādbhutam<br />
10420161 puruṣair bahubhir guptam arcita ṃ paramarddhimat<br />
10420163 vāryamāṇo nṛbhi ḥ kṛṣṇa ḥ prasahya dhanur ādade<br />
10420171 kareṇa vāmena sa-līlam uddhṛtaṃ<br />
10420172 sajya ṃ ca kṛtvā nimiṣeṇa paśyatām<br />
10420173 nṛṇā ṃ vikṛṣya prababhañja madhyato<br />
10420174 yathekṣu-daṇḍa ṃ mada-kary urukramaḥ<br />
10420181 dhanuṣo bhajyamānasya śabda ḥ kha ṃ rodasī diśaḥ<br />
10420183 pūrayām āsa ya ṃ śrutvā kaṃsas trāsam upāgamat<br />
10420191 tad-rakṣiṇa ḥ sānucara ṃ kupitā ātatāyinaḥ<br />
10420193 gṛhītu-kāmā āvavrur gṛhyatā ṃ vadhyatām iti<br />
10420201 atha tān durabhiprāyān vilokya bala-keśavau<br />
10420203 kruddhau dhanvana ādāya śakale tāṃś ca jaghnatuḥ<br />
10420211 bala ṃ ca kaṃsa-prahita ṃ hatvā śālā-mukhāt tataḥ<br />
10420213 niṣkramya ceratur hṛṣṭau nirīkṣya pura-sampadaḥ<br />
10420221 tayos tad adbhuta ṃ vīrya ṃ niśāmya pura-vāsinaḥ<br />
10420223 teja ḥ prāgalbhya ṃ rūpa ṃ ca menire vibudhottamau<br />
10420231 tayor vicarato ḥ svairam ādityo’stam upeyivān<br />
10420233 kṛṣṇa-rāmau vṛtau gopai ḥ purāc chakaṭam īyatuḥ<br />
10420241 gopyo mukunda-vigame virahāturā yā<br />
10420243 āśāsatāśiṣa ṛtā madhu-pury abhūvan<br />
10420243 sampaśyatā ṃ puruṣa-bhūṣaṇa-gātra-lakṣmīṃ<br />
10420244 hitvetarān nu bhajataś cakame’yana ṃ śrīḥ<br />
10420251 avaniktāṅghri-yugalau bhuktvā kṣīropasecanam<br />
10420253 ūṣatus tā ṃ sukha ṃ rātri ṃ jñātvā kaṃsa-cikīrṣitam<br />
10420261 kaṃsas tu dhanuṣo bhaṅga ṃ rakṣiṇā ṃ sva-balasya ca<br />
10420263 vadha ṃ niśamya govinda- rāma-vikrīḍita ṃ param<br />
10420271 dīrgha-prajāgaro bhīto durnimittāni durmatiḥ<br />
10420273 bahūny acaṣṭobhayathā mṛtyor dautya-karāṇi ca<br />
10420281 adarśana ṃ sva-śirasa ḥ pratirūpe ca saty api<br />
10420283 asaty api dvitīye ca dvai-rūpya ṃ jyotiṣā ṃ tathā<br />
10420291 chidra-pratītiś chāyāyā ṃ prāṇa-ghoṣānupaśrutiḥ<br />
10420293 svarṇa-pratītir vṛkṣeṣu sva-padānām adarśanam<br />
10420301 svapne preta-pariṣvaṅga ḥ khara-yāna ṃ viṣādanam<br />
10420303 yāyān nalada-māly ekas tailābhyakto dig-ambaraḥ<br />
10420311 anyāni cetthaṃ-bhūtāni svapna-jāgaritāni ca<br />
10420313 paśyan maraṇa-santrasto nidrā ṃ lebhe na cintayā<br />
10420321 vyuṣṭāyā ṃ niśi kauravya sūrye cādbhya ḥ samutthite<br />
10420323 kārayām āsa vai kaṃso malla-krīḍā-mahotsavam<br />
10420331 ānarcu ḥ puruṣā raṅga ṃ tūrya-bheryaś ca jaghnire<br />
10420333 mañcāś cālaṅkṛtā ḥ sragbhi ḥ patākā-caila-toraṇaiḥ<br />
10420341 teṣu paurā jānapadā brahma-kṣatra-purogamāḥ<br />
10420343 yathopajoṣa ṃ viviśū rājānaś ca kṛtāsanāḥ<br />
10420351 kaṃsa ḥ parivṛto’mātyai rāja-mañca upāviśat<br />
10420353 maṇḍaleśvara-madhya-stho hṛdayena vidūyatā<br />
10420361 vādyamāneṣu tūryeṣu malla-tālottareṣu<br />
ca
10420363 mallā ḥ sv-alaṅkṛtā ḥ dṛptā ḥ sopādhyāyā ḥ samāsata<br />
10420371 cāṇūro muṣṭika ḥ kūṭa ḥ śalas tośala eva ca<br />
10420373 ta āsedur upasthāna ṃ valgu-vādya-praharṣitāḥ<br />
10420381 nanda-gopādayo gopā bhoja-rāja-samāhutāḥ<br />
10420383 niveditopāyanās ta ekasmin mañca āviśan<br />
1043001 śrī-śuka uvāca<br />
10430011 atha kṛṣṇaś ca rāmaś ca kṛta-śaucau parantapa<br />
10430013 malla-dundubhi-nirghoṣa ṃ śrutvā draṣṭum upeyatuḥ<br />
10430021 raṅga-dvāra ṃ samāsādya tasmin nāgam avasthitam<br />
10430023 apaśyat kuvalayāpīḍa ṃ kṛṣṇo’mbaṣṭha-pracoditam<br />
10430031 baddhvā parikara ṃ śauri ḥ samuhya kuṭilālakān<br />
10430033 uvāca hastipa ṃ vācā megha-nāda-gabhīrayā<br />
10430041 ambaṣṭhāmbaṣṭha mārga ṃ nau dehy apakrama mā ciram<br />
10430043 no cet sa-kuñjara ṃ tvādya nayāmi yama-sādanam<br />
10430051 eva ṃ nirbhartsito’mbaṣṭha ḥ kupita ḥ kopita ṃ gajam<br />
10430053 codayām āsa kṛṣṇāya kālāntaka-yamopamam<br />
10430061 karīndras tam abhidrutya kareṇa tarasāgrahīt<br />
10430063 karād vigalita ḥ so’mu ṃ nihatyāṅghriṣv alīyata<br />
10430071 saṅkruddhas tam acakṣāṇo ghrāṇa-dṛṣṭi ḥ sa keśavam<br />
10430073 parāmṛśat puṣkareṇa sa prasahya vinirgataḥ<br />
10430081 pucche pragṛhyāti-bala ṃ dhanuṣa ḥ pañca-viṃśatim<br />
10430083 vicakarṣa yathā nāga ṃ suparṇa iva līlayā<br />
10430091 sa paryāvartamānena savya-dakṣiṇato’cyutaḥ<br />
10430093 babhrāma bhrāmyamāṇena go-vatseneva bālakaḥ<br />
10430101 tato’bhimukham abhyetya pāṇināhatya vāraṇam<br />
10430103 prādravan pātayām āsa spṛśyamāna ḥ pade pade<br />
10430111 sa dhāvan krīḍayā bhūmau patitvā sahasotthitaḥ<br />
10430113 ta ṃ matvā patita ṃ kruddho dantābhyā ṃ so’hanat kṣitim<br />
10430121 sva-vikrame pratihate kuñjarendro’ty-amarṣitaḥ<br />
10430123 codyamāno mahāmātrai ḥ kṛṣṇam abhyadravad ruṣā<br />
10430131 tam āpatantam āsādya bhagavān madhusūdanaḥ<br />
10430133 nigṛhya pāṇinā hasta ṃ pātayām āsa bhū-tale<br />
10430141 patitasya padākramya mṛgendra iva līlayā<br />
10430143 dantam utpāṭya tenebha ṃ hastipāṃś cāhanad dhariḥ<br />
10430151 mṛtaka ṃ dvipam utsṛjya danta-pāṇi ḥ samāviśat<br />
10430153 aṃsa-nyasta-viṣāṇo’sṛṅ- mada-bindubhir aṅkitaḥ<br />
10430155 virūṭha-sveda-kaṇikā- vadanāmburuho babhau<br />
10430161 vṛtau gopai ḥ katipayair baladeva-janārdanau<br />
10430163 raṅga ṃ viviśatū rājan gaja-danta-varāyudhau<br />
10430171 mallānām aśanir nṛṇā ṃ nara-vara ḥ strīṇā ṃ smaro mūrtimān<br />
10430172 gopānā ṃ sva-jano’satā ṃ kṣiti-bhujā ṃ śāstā sva-pitro ḥ śiśuḥ<br />
10430173 mṛtyur bhoja-pater virā ḍ aviduṣā ṃ tattva ṃ para ṃ yogināṃ<br />
10430174 vṛṣṇīnā ṃ para-devateti vidito raṅga ṃ gata ḥ sāgrajaḥ<br />
10430181 hata ṃ kuvalayāpīḍa ṃ dṛṣṭvā tāv api durjayau<br />
10430183 kaṃso manasy api tadā bhṛśam udvivije nṛpa<br />
10430191 tau rejatū raṅga-gatau mahā-bhujau<br />
10430192 vicitra-veṣābharaṇa-srag-ambarau<br />
10430193 yathā naṭāv uttama-veṣa-dhāriṇau<br />
10430194 mana ḥ kṣipantau prabhayā nirīkṣatām<br />
10430201 nirīkṣya tāv uttama-puruṣau janā<br />
10430202 mañca-sthitā nāgara-rāṣṭrakā nṛpa<br />
10430203 praharṣa-vegotkalitekṣaṇānanāḥ<br />
10430204 papur na tṛptā nayanais tad-ānanam<br />
10430211 pibanta iva cakṣurbhyā ṃ lihanta iva jihvayā<br />
10430213 jighranta iva nāsābhyā ṃ śliṣyanta iva bāhubhiḥ<br />
10430221 ūcu ḥ paraspara ṃ te vai yathā-dṛṣṭa ṃ yathā-śrutam<br />
10430223 tad-rūpa-guṇa-mādhurya- prāgalbhya-smāritā iva<br />
10430231 etau bhagavata ḥ sākṣād dharer nārāyaṇasya hi<br />
10430233 avatīrṇāv ihāṃśena vasudevasya veśmani<br />
10430241 eṣa vai kila devakyā ṃ jāto nītaś ca gokulam<br />
10430243 kālam eta ṃ vasan gūṭho vavṛdhe nanda-veśmani<br />
10430251 pūtanānena nītānta ṃ cakravātaś ca dānavaḥ<br />
10430253 arjunau guhyaka ḥ keśī dhenuko’nye ca tad-vidhāḥ<br />
10430261 gāva ḥ sa-pālā etena dāvāgne ḥ parimocitāḥ
10430263 kāliyo damita ḥ sarpa indraś ca vimada ḥ kṛtaḥ<br />
10430271 saptāham eka-hastena dhṛto’dri-pravaro’munā<br />
10430273 varṣa-vātāśanibhyaś ca paritrāta ṃ ca gokulam<br />
10430281 gopyo’sya nitya-mudita- hasita-prekṣaṇa ṃ mukham<br />
10430283 paśyantyo vividhāṃs tāpāṃs taranti smāśrama ṃ mudā<br />
10430291 vadanty anena vaṃśo’ya ṃ yado ḥ su-bahu-viśrutaḥ<br />
10430293 śriya ṃ yaśo mahattva ṃ ca lapsyate parirakṣitaḥ<br />
10430301 aya ṃ cāsyāgraja ḥ śrīmān rāma ḥ kamala-locanaḥ<br />
10430303 pralambo nihato yena vatsako ye bakādayaḥ<br />
10430311 janeṣv eva ṃ bruvāṇeṣu tūryeṣu ninadatsu ca<br />
10430313 kṛṣṇa-rāmau samābhāṣya cāṇūro vākyam abravīt<br />
10430321 he nanda-sūno he rāma bhavantau vīra-sammatau<br />
10430323 niyuddha-kuśalau śrutvā rājñāhūtau didṛkṣuṇā<br />
10430331 priya ṃ rājña ḥ prakurvatya ḥ śreyo vindanti vai prajāḥ<br />
10430333 manasā karmaṇā vācā viparītam ato’nyathā<br />
10430341 nitya ṃ pramuditā gopā vatsa-pālā yathā-sphuṭam<br />
10430343 vaneṣu malla-yuddhena krīḍantaś cārayanti gāḥ<br />
10430351 tasmād rājña ḥ priya ṃ yūya ṃ vaya ṃ ca karavāma he<br />
10430353 bhūtāni na ḥ prasīdanti sarva-bhūta-mayo nṛpaḥ<br />
10430361 tan niśamyābravīt kṛṣṇo deśa-kālocita ṃ vacaḥ<br />
10430363 niyuddham ātmano’bhīṣṭa ṃ manyamāno’bhinandya ca<br />
10430371 prajā bhoja-pater asya vaya ṃ cāpi vane-carāḥ<br />
10430373 karavāma priya ṃ nitya ṃ tan na ḥ param anugrahaḥ<br />
10430381 bālā vaya ṃ tulya-balai ḥ krīḍiṣyāmo yathocitam<br />
10430383 bhaven niyuddha ṃ mādharma ḥ spṛśen malla-sabhā-sadaḥ<br />
1043039 cāṇūra uvāca<br />
10430391 na bālo na kiśoras tva ṃ balaś ca balinā ṃ varaḥ<br />
10430393 līlayebho hato yena sahasra-dvipa-sattva-bhṛt<br />
10430401 tasmād bhavadbhyā ṃ balibhir yoddhavya ṃ nānayo’tra vai<br />
10430403 mayi vikrama vārṣṇeya balena saha muṣṭikaḥ<br />
1044001 śrī-śuka uvāca<br />
10440011 eva ṃ carcita-saṅkalpo bhagavān madhusūdanaḥ<br />
10440013 āsasādātha cāṇūra ṃ muṣṭika ṃ rohiṇī-sutaḥ<br />
10440021 hastābhyā ṃ hastayor baddhvā padbhyām eva ca pādayoḥ<br />
10440023 vicakarṣatur anyonya ṃ prasahya vijigīṣayā<br />
10440031 aratnī dve aratnibhyā ṃ jānubhyā ṃ caiva jānunī<br />
10440033 śira ḥ śīrṣṇorasoras tāv anyonyam abhijaghnatuḥ<br />
10440041 paribhrāmaṇa-vikṣepa- parirambhāvapātanaiḥ<br />
10440043 utsarpaṇāpasarpaṇaiś cānyonya ṃ pratyarundhatām<br />
10440051 utthāpanair unnayanaiś cālanai ḥ sthāpanair api<br />
10440053 paraspara ṃ jigīṣantāv apacakratur ātmanaḥ<br />
10440061 tad balābalavad yuddha ṃ sametā ḥ sarva-yoṣitaḥ<br />
10440063 ūcu ḥ paraspara ṃ rājan sānukampā varūthaśaḥ<br />
10440071 mahān aya ṃ batādharma eṣā ṃ rāja-sabhā-sadām<br />
10440073 ye balābalavad-yuddha ṃ rājño’nvicchanti paśyataḥ<br />
10440081 kva vajra-sāra-sarvāṅgau mallau śailendra-sannibhau<br />
10440083 kva cāti-sukumārāṅgau kiśorau nāpta-yauvanau<br />
10440091 dharma-vyatikramo hy asya samājasya dhruva ṃ bhavet<br />
10440093 yatrādharma samuttiṣṭhen na stheya ṃ tatra karhicit<br />
10440101 na sabhā ṃ praviśet prājña ḥ sabhya-doṣān anusmaran<br />
10440103 abruvan vibruvann ajño nara ḥ kilbiṣam aśnute<br />
10440111 valgata ḥ śatrum abhita ḥ kṛṣṇasya vadanāmbujam<br />
10440113 vīkṣyatā ṃ śrama-vāry-upta ṃ padma-kośam ivāmbubhiḥ<br />
10440121 ki ṃ na paśyata rāmasya mukham ātāmra-locanam<br />
10440123 muṣṭika ṃ prati sāmarṣa ṃ hāsa-saṃrambha-śobhitam<br />
10440131 puṇyā bata vraja-bhuvo yad aya ṃ nṛ-liṅga-<br />
10440132 gūḍha ḥ purāṇa-puruṣo vana-citra-mālyaḥ<br />
10440133 gā ḥ pālayan saha-bala ḥ kvaṇayaṃś ca veṇuṃ<br />
10440134 vikrīḍayāñcati giritra-ramārcitāṅghriḥ<br />
10440141 gopyas tapa ḥ kim acaran yad amuṣya rūpaṃ<br />
10440142 lāvaṇya-sāram asamordhvam ananya-siddham<br />
10440143 dṛgbhi ḥ pibanty anusavābhinava ṃ durāpam<br />
10440144 ekānta-dhāma yaśasa ḥ śriya aiśvarasya<br />
10440151 yā dohane’vahanane mathanopalepa-
10440152 preṅkheṅkhanārbha-ruditokṣaṇa-mārjanādau<br />
10440153 gāyanti cainam anurakta-dhiyo’śru-kaṇṭhyo<br />
10440154 dhanyā vraja-striya urukrama-citta-yānāḥ<br />
10440161 prātar vrajād vrajata āviśataś ca sāyaṃ<br />
10440162 gobhi ḥ sama ṃ kvaṇayato’sya niśamya veṇum<br />
10440163 nirgamya tūrṇam abalā ḥ pathi bhūri-puṇyāḥ<br />
10440164 paśyanti sa-smita-mukha ṃ sa-dayāvalokam<br />
10440171 eva ṃ prabhāṣamāṇāsu strīṣu yogeśvaro hariḥ<br />
10440173 śatru ṃ hantu ṃ manaś cakre bhagavān bharatarṣabha<br />
10440181 sa-bhayā ḥ strī-gira ḥ śrutvā putra-sneha-śucāturau<br />
10440183 pitarāv anvatapyetā ṃ putrayor abudhau balam<br />
10440191 tais tair niyuddha-vidhibhir vividhair acyutetarau<br />
10440193 yuyudhāte yathānyonya ṃ tathaiva bala-muṣṭikau<br />
10440201 bhagavad-gātra-niṣpātair vajra-niṣpeṣa-niṣṭhuraiḥ<br />
10440203 cāṇūro bhajyamānāṅgo muhur glānim avāpa ha<br />
10440211 sa śyena-vega utpatya muṣṭī-kṛtya karāv ubhau<br />
10440213 bhagavanta ṃ vāsudeva ṃ kruddho vakṣasy abādhata<br />
10440221 nācalat tat-prahāreṇa mālāhata iva dvipaḥ<br />
10440223 bāhvor nigṛhya cāṇūra ṃ bahuśo bhrāmayan hariḥ<br />
10440231 bhū-pṛṣṭhe pothayām āsa tarasā kṣīṇa-jīvitam<br />
10440233 visrastākalpa-keśa-srag indra-dhvaja ivāpatat<br />
10440241 tathaiva muṣṭika ḥ pūrva ṃ sva-muṣṭyābhihatena vai<br />
10440243 balabhadreṇa balinā talenābhihato bhṛśam<br />
10440251 pravepita ḥ sa rudhiram udvaman mukhato’rditaḥ<br />
10440253 vyasu ḥ papātorvy-upasthe vātāhata ivāṅghripaḥ<br />
10440261 tata ḥ kūṭam anuprāpta ṃ rāma ḥ praharatā ṃ varaḥ<br />
10440263 avadhīl līlayā rājan sāvajña ṃ vāma-muṣṭinā<br />
10440271 tarhy eva hi śala ḥ kṛṣṇa- prapadāhata-śīrṣakaḥ<br />
10440273 dvidhā vidīrṇas tośalaka ubhāv api nipetatuḥ<br />
10440281 cāṇūre muṣṭike kūṭe śale tośalake hate<br />
10440283 śeṣā ḥ pradudruvur mallā ḥ sarve prāṇa-parīpsavaḥ<br />
10440291 gopān vayasyān ākṛṣya tai ḥ saṃsṛjya vijahratuḥ<br />
10440293 vādyamāneṣu tūryeṣu valgantau ruta-nūpurau<br />
10440301 janā ḥ prajahṛṣu ḥ sarve karmaṇā rāma-kṛṣṇayoḥ<br />
10440303 ṛte kaṃsa ṃ vipra-mukhyā ḥ sādhava ḥ sādhu sādhv iti<br />
10440311 hateṣu malla-varyeṣu vidruteṣu ca bhoja-rāṭ<br />
10440313 nyavārayat sva-tūryāṇi vākya ṃ cedam uvāca ha<br />
10440321 niḥsārayata durvṛttau vasudevātmajau purāt<br />
10440323 dhana ṃ harata gopānā ṃ nanda ṃ badhnīta durmatim<br />
10440331 vasudevas tu durmedhā hanyatām āśv asattamaḥ<br />
10440333 ugrasena ḥ pitā cāpi sānuga ḥ para-pakṣa-gaḥ<br />
10440341 eva ṃ vikatthamāne vai kaṃse prakupito’vyayaḥ<br />
10440343 laghimnotpatya tarasā mañcam uttuṅgam āruhat<br />
10440351 tam āviśantam ālokya mṛtyum ātmana āsanāt<br />
10440353 manasvī sahasotthāya jagṛhe so’si-carmaṇī<br />
10440361 ta ṃ khaḍga-pāṇi ṃ vicarantam āśu<br />
10440362 śyena ṃ yathā dakṣiṇa-savyam ambare<br />
10440363 samagrahīd durviṣahogra-tejā<br />
10440364 yathoraga ṃ tārkṣya-suta ḥ prasahya<br />
10440371 pragṛhya keśeṣu calat-kirīṭaṃ<br />
10440372 nipātya raṅgopari tuṅga-mañcāt<br />
10440373 tasyopariṣṭāt svayam abja-nābhaḥ<br />
10440374 papāta viśvāśraya ātma-tantraḥ<br />
10440381 ta ṃ sampareta ṃ vicakarṣa bhūmau<br />
10440382 harir yathebha ṃ jagato vipaśyataḥ<br />
10440383 hā heti śabda ḥ su-mahāṃs tadābhūd<br />
10440384 udīrita ḥ sarva-janair narendra<br />
10440391 sa nityadodvigna-dhiyā tam īśvaraṃ<br />
10440392 pibann adan vā vicaran svapan śvasan<br />
10440393 dadarśa cakrāyudham agrato yatas<br />
10440394 tad eva rūpa ṃ duravāpam āpa<br />
10440401 tasyānujā bhrātaro’ ṣṭau kaṅka-nyagrodhakādayaḥ<br />
10440403 abhyadhāvann ati-kruddhā bhrātur nirveśa-kāriṇaḥ<br />
10440411 tathāti-rabhasāṃs tāṃs tu saṃyattān rohiṇī-sutaḥ
10440413 ahan parigham udyamya paśūn iva mṛgādhipaḥ<br />
10440421 nedur dundubhayo vyomni brahmeśādyā vibhūtayaḥ<br />
10440423 puṣpai ḥ kirantas ta ṃ prītā ḥ śaśaṃsur nanṛtu ḥ striyaḥ<br />
10440431 teṣā ṃ striyo mahā-rāja suhṛn-maraṇa-duḥkhitāḥ<br />
10440433 tatrābhīyur vinighnantya ḥ śīrṣāṇy aśru-vilocanāḥ<br />
10440441 śayānān vīra-śayāyā ṃ patīn āliṅgya śocatīḥ<br />
10440443 vilepu ḥ su-svara ṃ nāryo visṛjantyo muhu ḥ śucaḥ<br />
10440451 hā nātha priya dharma-jña karuṇānātha-vatsala<br />
10440453 tvayā hatena nihatā vaya ṃ te sa-gṛha-prajāḥ<br />
10440461 tvayā virahitā patyā purīya ṃ puruṣarṣabha<br />
10440463 na śobhate vayam iva nivṛttotsava-maṅgalā<br />
10440471 anāgasā ṃ tva ṃ bhūtānā ṃ kṛtavān droham ulbaṇam<br />
10440473 tenemā ṃ bho daśā ṃ nīto bhūta-dhruk ko labheta śam<br />
10440481 sarveṣām iha bhūtānām eṣa hi prabhavāpyayaḥ<br />
10440483 goptā ca tad-avadhyāyī na kvacit sukham edhate<br />
1044049 śrī-śuka uvāca<br />
10440491 rāja-yoṣita āśvāsya bhagavāl+ loka-bhāvanaḥ<br />
10440493 yām āhur laukikī ṃ saṃsthā ṃ hatānā ṃ samakārayat<br />
10440501 mātara ṃ pitara ṃ caiva mocayitvātha bandhanāt<br />
10440503 kṛṣṇa-rāmau vavandāte śirasā spṛśya pādayoḥ<br />
10440511 devakī vasudevaś ca vijñāya jagad-īśvarau<br />
10440513 kṛta-saṃvandanau putrau sasvajāte na śaṅkitau<br />
1045001 śrī-śuka uvāca<br />
10450011 pitarāv upalabdhārthau viditvā puruṣottamaḥ<br />
10450013 mā bhūd iti nijā ṃ māyā ṃ tatāna jana-mohinīm<br />
10450021 uvāca pitarāv etya sāgraja ḥ sātvatarṣabhaḥ<br />
10450023 praśrayāvanata ḥ prīṇann amba tāteti sādaram<br />
10450031 nāsmatto yuvayos tāta nityotkaṇṭhitayor api<br />
10450033 bālya-paugaṇḍa-kaiśorā ḥ putrābhyām abhavan kvacit<br />
10450041 na labdho daiva-hatayor vāso nau bhavad-antike<br />
10450043 yā ṃ bālā ḥ pitṛ-geha-sthā vindante lālitā mudam<br />
10450051 sarvārtha-sambhavo deho janita ḥ poṣito yataḥ<br />
10450053 na tayor yāti nirveśa ṃ pitror martya ḥ śatāyuṣā<br />
10450061 yas tayor ātmaja ḥ kalpa ātmanā ca dhanena ca<br />
10450063 vṛtti ṃ na dadyāt ta ṃ pretya sva-māṃsa ṃ khādayanti hi<br />
10450071 mātara ṃ pitara ṃ vṛddha ṃ bhāryā ṃ sādhvī ṃ suta ṃ śiśum<br />
10450073 guru ṃ vipra ṃ prapanna ṃ ca kalpo’bibhrac chvasan-mṛtaḥ<br />
10450081 tan nāv akalpayo ḥ kaṃsān nityam udvigna-cetasoḥ<br />
10450083 mogham ete vyatikrāntā divasā vām anarcatoḥ<br />
10450091 tat kṣantum arhathas tāta mātar nau para-tantrayoḥ<br />
10450093 akurvator vā ṃ śuśrūṣā ṃ kliṣṭayor durhṛdā bhṛśam<br />
1045010 śrī-śuka uvāca<br />
10450101 iti māyā-manuṣyasya harer viśvātmano girā<br />
10450103 mohitāv aṅkam āropya pariṣvajyāpatur mudam<br />
10450111 siñcantāv aśru-dhārābhi ḥ sneha-pāśena cāvṛtau<br />
10450113 na kiñcid ūcatū rājan bāṣpa-kaṇṭhau vimohitau<br />
10450121 evam āśvāsya pitarau bhagavān devakī-sutaḥ<br />
10450123 mātāmaha ṃ tūgrasena ṃ yadūnām akaron nṛpam<br />
10450131 āha cāsmān mahā-rāja prajāś cājñaptum arhasi<br />
10450133 yayāti-śāpād yadubhir nāsitavya ṃ nṛpāsane<br />
10450141 mayi bhṛtya upāsīne bhavato vibudhādayaḥ<br />
10450143 bali ṃ haranty avanatā ḥ kim utānye narādhipāḥ<br />
10450151 sarvān svān jñāti-sambandhān digbhya ḥ kaṃsa-bhayākulān<br />
10450153 yadu-vṛṣṇy-andhaka-madhu- dāśārha-kukurādikān<br />
10450161 sabhājitān samāśvāsya videśāvāsa-karśitān<br />
10450163 nyavāsayat sva-geheṣu vittai ḥ santarpya viśva-kṛt<br />
10450171 kṛṣṇa-saṅkarṣaṇa-bhujair guptā labdha-manorathāḥ<br />
10450173 gṛheṣu remire siddhā ḥ kṛṣṇa-rāma-gata-jvarāḥ<br />
10450181 vīkṣanto’har aha ḥ prītā mukunda-vadanāmbujam<br />
10450183 nitya ṃ pramudita ṃ śrīmat- sadaya-smita-vīkṣaṇam<br />
10450191 tatra pravayaso’py āsan yuvāno’ti-balaujasaḥ<br />
10450193 pibanto’kṣair mukundasya mukhāmbuja-sudhā ṃ muhuḥ<br />
10450201 atha nanda ṃ samāsādya bhagavān devakī-sutaḥ<br />
10450203 saṅkarṣaṇaś ca rājendra pariṣvajyedam ūcatuḥ
10450211 pitar yuvābhyā ṃ snigdhābhyā ṃ poṣitau lālitau bhṛśam<br />
10450213 pitror abhyadhikā prītir ātmajeṣv ātmano’pi hi<br />
10450221 sa pitā sā ca jananī yau puṣṇītā ṃ sva-putra-vat<br />
10450223 śiśūn bandhubhir utsṛṣṭān akalpai ḥ poṣa-rakṣaṇe<br />
10450231 yāta yūya ṃ vraja ṃ tāta vaya ṃ ca sneha-duḥkhitān<br />
10450233 jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdā ṃ sukham<br />
10450241 eva ṃ sāntvayya bhagavān nanda ṃ sa-vrajam acyutaḥ<br />
10450243 vāso-'laṅkāra-kupyādyair arhayām āsa sādaram<br />
10450251 ity uktas tau pariṣvajya nanda ḥ praṇaya-vihvalaḥ<br />
10450253 pūrayann aśrubhir netre saha gopair vraja ṃ yayau<br />
10450261 atha śūra-suto rājan putrayo ḥ samakārayat<br />
10450263 purodhasā brāhmaṇaiś ca yathāvad dvija-saṃskṛtim<br />
10450271 tebhyo’dād dakṣiṇā gāvo rukma-mālā ḥ sv-alaṅkṛtāḥ<br />
10450273 sv-alaṅkṛtebhya ḥ sampūjya sa-vatsā ḥ kṣauma-mālinīḥ<br />
10450281 yā ḥ kṛṣṇa-rāma-janmarkṣe mano-dattā mahā-matiḥ<br />
10450283 tāś cādadād anusmṛtya kaṃsenādharmato hṛtāḥ<br />
10450291 tataś ca labdha-saṃskārau dvijatva ṃ prāpya su-vratau<br />
10450293 gargād yadu-kulācāryād gāyatra ṃ vratam āsthitau<br />
10450301 prabhavau sarva-vidyānā ṃ sarva-jñau jagad-īśvarau<br />
10450303 nānya-siddhāmala ṃ jñāna ṃ gūhamānau narehitaiḥ<br />
10450311 atho guru-kule vāsam icchantāv upajagmatuḥ<br />
10450313 kāśya ṃ sāndīpani ṃ nāma hy avanti-pura-vāsinam<br />
10450321 yathopasādya tau dāntau gurau vṛttim aninditām<br />
10450323 grāhayantāv upetau sma bhaktyā devam ivādṛtau<br />
10450331 tayor dvija-varas tuṣṭa ḥ śuddha-bhāvānuvṛttibhiḥ<br />
10450333 provāca vedān akhilān saṅgopaniṣado guruḥ<br />
10450341 sa-rahasya ṃ dhanur-veda ṃ dharmān nyāya-pathāṃs tathā<br />
10450343 tathā cānvīkṣikī ṃ vidyā ṃ rāja-nīti ṃ ca ṣaḍ-vidhām<br />
10450351 sarva ṃ nara-vara-śreṣṭhau sarva-vidyā-pravartakau<br />
10450353 sakṛn nigada-mātreṇa tau sañjagṛhatur nṛpa<br />
10450361 aho-rātraiś catuḥ-ṣaṣṭyā saṃyattau tāvatī ḥ kalāḥ<br />
10450363 guru-dakṣiṇayācārya ṃ chandayām āsatur nṛpa<br />
10450371 dvijas tayos ta ṃ mahimānam adbhutaṃ<br />
10450372 saṃlakṣya rājann ati-mānuṣī ṃ matim<br />
10450373 sammantrya patnyā sa mahārṇave mṛtaṃ<br />
10450374 bāla ṃ prabhāse varayā ṃ babhūva ha<br />
10450381 tathety athāruhya mahā-rathau rathaṃ<br />
10450382 prabhāsam āsādya duranta-vikramau<br />
10450383 velām upavrajya niṣīdatu ḥ kṣaṇaṃ<br />
10450384 sindhur viditvārhaṇam āharat tayoḥ<br />
10450391 tam āha bhagavān āśu guru-putra ḥ pradīyatām<br />
10450393 yo’sāv iha tvayā grasto bālako mahatormiṇā<br />
1045040 śrī-samudra uvāca<br />
10450401 na cāhārṣam aha ṃ deva daitya ḥ pañcajano mahān<br />
10450403 antar-jala-cara ḥ kṛṣṇa śaṅkha-rūpa-dharo’suraḥ<br />
10450411 āste tenāhṛto nūna ṃ tac chrutvā satvara ṃ prabhuḥ<br />
10450413 jalam āviśya ta ṃ hatvā nāpaśyad udare’rbhakam<br />
10450421 tad-aṅga-prabhava ṃ śaṅkham ādāya ratham āgamat<br />
10450423 tata ḥ saṃyamanī ṃ nāma yamasya dayitā ṃ purīm<br />
10450431 gatvā janārdana ḥ śaṅkha ṃ pradadhmau sa-halāyudhaḥ<br />
10450433 śaṅkha-nirhrādam ākarṇya prajā-saṃyamano yamaḥ<br />
10450441 tayo ḥ saparyā ṃ mahatī ṃ cakre bhakty-upabṛṃhitām<br />
10450443 uvācāvanata ḥ kṛṣṇa ṃ sarva-bhūtāśayālayam<br />
10450445 līlā-manuṣyayor viṣṇo yuvayo ḥ karavāma kim<br />
1045045 śrī-bhagavān uvāca<br />
10450451 guru-putram ihānīta ṃ nija-karma-nibandhanam<br />
10450453 ānayasva mahā-rāja mac-chāsana-puraskṛtaḥ<br />
10450461 tatheti tenopānīta ṃ guru-putra ṃ yadūttamau<br />
10450463 dattvā sva-gurave bhūyo vṛṇīṣveti tam ūcatuḥ<br />
1045047 śrī-gurur uvāca<br />
10450471 samyak sampādito vatsa bhavadbhyā ṃ guru-niṣkrayaḥ<br />
10450471 ko nu yuṣmad-vidha-guro ḥ kāmānām avaśiṣyate<br />
10450481 gacchata ṃ sva-gṛha ṃ vīrau kīrtir vām astu pāvanī<br />
10450483 chandāṃsy<br />
ayāta-yāmāni bhavantv iha paratra ca
10450491 guruṇaivam anujñātau rathenānila-raṃhasā<br />
10450493 āyātau sva-pura ṃ tāta parjanya-ninadena vai<br />
10450501 samanandan prajā ḥ sarvā dṛṣṭvā rāma-janārdanau<br />
10450503 apaśyantyo bahv ahāni naṣṭa-labdha-dhanā iva<br />
1046001 śrī-śuka uvāca<br />
10460011 vṛṣṇīnā ṃ pravaro mantrī kṛṣṇasya dayita ḥ sakhā<br />
10460013 śiṣyo bṛhaspate ḥ sākṣād uddhavo buddhi-sattamaḥ<br />
10460021 tam āha bhagavān preṣṭha ṃ bhaktam ekāntina ṃ kvacit<br />
10460023 gṛhītvā pāṇinā pāṇi ṃ prapannārti-haro hariḥ<br />
10460031 gacchoddhava vraja ṃ saumya pitror nau prītim āvaha<br />
10460033 gopīnā ṃ mad-viyogādhi ṃ mat-sandeśair vimocaya<br />
10460041 tā man-manaskā mat-prāṇā mad-arthe tyakta-daihikāḥ<br />
10460043 mām eva dayita ṃ preṣṭham ātmāna ṃ manasā gatāḥ<br />
10460045 ye tyakta-loka-dharmāś ca mad-arthe tān bibharmy aham<br />
10460051 mayi tā ḥ preyasā ṃ preṣṭhe dūra-sthe gokula-striyaḥ<br />
10460053 smarantyo’ ṅga vimuhyanti virahautkaṇṭhya-vihvalāḥ<br />
10460061 dhārayanty ati-kṛcchreṇa prāya ḥ prāṇān kathañcana<br />
10460063 pratyāgamana-sandeśair ballavyo me mad-ātmikāḥ<br />
1046007 śrī-śuka uvāca<br />
10460071 ity ukta uddhavo rājan sandeśa ṃ bhartur ādṛtaḥ<br />
10460073 ādāya ratham āruhya prayayau nanda-gokulam<br />
10460081 prāpto nanda-vraja ṃ śrīmān nimlocati vibhāvasau<br />
10460083 channa-yāna ḥ praviśatā ṃ paśūnā ṃ khura-reṇubhiḥ<br />
10460091 vāsitārthe’bhiyudhyadbhir nādita ṃ śuṣmibhir vṛṣaiḥ<br />
10460093 dhāvantībhiś ca vāsrābhir udho-bhārai ḥ sva-vatsakān<br />
10460101 itas tato vilaṅghadbhir go-vatsair maṇḍita ṃ sitaiḥ<br />
10460103 go-doha-śabdābhirava ṃ veṇūnā ṃ niḥsvanena ca<br />
10460111 gāyantībhiś ca karmāṇi śubhāni bala-kṛṣṇayoḥ<br />
10460113 sv-alaṅkṛtābhir gopībhir gopaiś ca su-virājitam<br />
10460121 agny-arkātithi-go-vipra- pitṛ-devārcanānvitaiḥ<br />
10460123 dhūpa-dīpaiś ca mālyaiś ca gopāvāsair mano-ramam<br />
10460131 sarvata ḥ puṣpita-vana ṃ dvijāli-kula-nāditam<br />
10460133 haṃsa-kāraṇḍavākīrṇai ḥ padma-ṣaṇḍaiś ca maṇḍitam<br />
10460141 tam āgata ṃ samāgamya kṛṣṇasyānucara ṃ priyam<br />
10460143 nanda ḥ prīta ḥ pariṣvajya vāsudeva-dhiyārcayat<br />
10460151 bhojita ṃ paramānnena saṃviṣṭa ṃ kaśipau sukham<br />
10460153 gata-śrama ṃ paryapṛcchat pāda-saṃvāhanādibhiḥ<br />
10460161 kaccid aṅga mahā-bhāga sakhā na ḥ śūra-nandanaḥ<br />
10460163 āste kuśaly apatyādyair yukto mukta ḥ suhṛd-vrataḥ<br />
10460171 diṣṭyā kaṃso hata ḥ pāpa ḥ sānuga ḥ svena pāpmanā<br />
10460173 sādhūnā ṃ dharma-śīlānā ṃ yadūnā ṃ dveṣṭi ya ḥ sadā<br />
10460181 api smarati na ḥ kṛṣṇo mātara ṃ suhṛda ḥ sakhīn<br />
10460183 gopān vraja ṃ cātma-nātha ṃ gāvo vṛndāvana ṃ girim<br />
10460191 apy āyāsyati govinda ḥ sva-janān sakṛd īkṣitum<br />
10460193 tarhi drakṣyāma tad-vaktra ṃ su-nasa ṃ su-smitekṣaṇam<br />
10460201 dāvāgner vāta-varṣāc ca vṛṣa-sarpāc ca rakṣitāḥ<br />
10460203 duratyayebhyo mṛtyubhya ḥ kṛṣṇena su-mahātmanā<br />
10460211 smaratā ṃ kṛṣṇa-vīryāṇi līlāpāṅga-nirīkṣitam<br />
10460213 hasita ṃ bhāṣita ṃ cāṅga sarvā na ḥ śithilā ḥ kriyāḥ<br />
10460221 saric-chaila-vanoddeśān mukunda-pada-bhūṣitān<br />
10460223 ākrīḍān īkṣyamāṇānā ṃ mano yāti tad-ātmatām<br />
10460231 manye kṛṣṇa ṃ ca rāma ṃ ca prāptāv iha surottamau<br />
10460233 surāṇā ṃ mahad-arthāya gargasya vacana ṃ yathā<br />
10460241 kaṃsa ṃ nāgāyuta-prāṇa ṃ mallau gaja-pati ṃ yathā<br />
10460243 avadhiṣṭā ṃ līlayaiva paśūn iva mṛgādhipaḥ<br />
10460251 tāla-traya ṃ mahā-sāra ṃ dhanur yaṣṭim ivebha-rāṭ<br />
10460253 babhañjaikena hastena saptāham adadhād girim<br />
10460261 pralambo dhenuko’riṣṭas tṛṇāvarto bakādayaḥ<br />
10460263 daityā ḥ surāsura-jito hatā yeneha līlayā<br />
1046027 śrī-śuka uvāca<br />
10460271 iti saṃsmṛtya saṃsmṛtya nanda ḥ kṛṣṇānurakta-dhīḥ<br />
10460273 aty-utkaṇṭho’bhavat tūṣṇī ṃ prema-prasara-vihvalaḥ<br />
10460281 yaśodā varṇyamānāni putrasya caritāni ca<br />
10460283 śṛṇvanty aśrūṇy avāsrākṣīt<br />
sneha-snuta-payodharā
10460291 tayor ittha ṃ bhagavati kṛṣṇe nanda-yaśodayoḥ<br />
10460293 vīkṣyānurāga ṃ parama ṃ nandam āhoddhavo mudā<br />
1046030 śrī-uddhava uvāca<br />
10460301 yuvā ṃ ślāghyatamau nūna ṃ dehinām iha māna-da<br />
10460303 nārāyaṇe’khila-gurau yat kṛtā matir īdṛśī<br />
10460311 etau hi viśvasya ca bīja-yonī<br />
10460312 rāmo mukunda ḥ puruṣa ḥ pradhānam<br />
10460313 anvīya bhūteṣu vilakṣaṇasya<br />
10460314 jñānasya ceśāta imau purāṇau<br />
10460321 yasmin jana ḥ prāṇa-viyoga-kāle<br />
10460322 kṣaṇa ṃ samāveśya mano’viśuddham<br />
10460323 nirhṛtya karmāśayam āśu yāti<br />
10460324 parā ṃ gati ṃ brahma-mayo’rka-varṇaḥ<br />
10460331 tasmin bhavantāv akhilātma-hetau<br />
10460332 nārāyaṇe kāraṇa-martya-mūrtau<br />
10460333 bhāva ṃ vidhattā ṃ nitarā ṃ mahātman<br />
10460334 ki ṃ vāvaśiṣṭa ṃ yuvayo ḥ su-kṛtyam<br />
10460341 āgamiṣyaty adīrgheṇa kālena vrajam acyutaḥ<br />
10460343 priya ṃ vidhāsyate pitror bhagavān sātvatā ṃ patiḥ<br />
10460351 hatvā kaṃsa ṃ raṅga-madhye pratīpa ṃ sarva-sātvatām<br />
10460353 yad āha va ḥ samāgatya kṛṣṇa ḥ satya ṃ karoti tat<br />
10460361 mā khidyata ṃ mahā-bhāgau drakṣyatha ḥ kṛṣṇam antike<br />
10460363 antar hṛdi sa bhūtānām āste jyotir ivaidhasi<br />
10460371 na hy asyāsti priya ḥ kaścin nāpriyo vāsty amāninaḥ<br />
10460373 nottamo nādhamo vāpi sa-mānasyāsamo’pi vā<br />
10460381 na mātā na pitā tasya na bhāryā na sutādayaḥ<br />
10460383 nātmīyo na paraś cāpi na deho janma eva ca<br />
10460391 na cāsya karma vā loke sad-asan-miśra-yoniṣu<br />
10460393 krīḍārtha ṃ so’pi sādhūnā ṃ paritrāṇāya kalpate<br />
10460401 sattva ṃ rajas tama iti bhajate nirguṇo guṇān<br />
10460403 krīḍann atīto’pi guṇai ḥ sṛjaty avati hanty ajaḥ<br />
10460411 yathā bhramarikā-dṛṣṭyā bhrāmyatīva mahīyate<br />
10460413 citte kartari tatrātmā kartevāhaṃ-dhiyā smṛtaḥ<br />
10460421 yuvayor eva naivāyam ātmajo bhagavān hariḥ<br />
10460423 sarveṣām ātmajo hy ātmā pitā mātā sa īśvaraḥ<br />
10460431 dṛṣṭa ṃ śruta ṃ bhūta-bhavad-bhaviṣyat<br />
10460432 sthāsnuś cariṣṇur mahad alpaka ṃ ca<br />
10460433 vinācyutād vastu tarā ṃ na vācyaṃ<br />
10460434 sa eva sarva ṃ paramātma-bhūtaḥ<br />
10460441 eva ṃ niśā sā bruvator vyatītā<br />
10460442 nandasya kṛṣṇānucarasya rājan<br />
10460443 gopya ḥ samutthāya nirūpya dīpān<br />
10460444 vāstūn samabhyarcya dadhīny amanthan<br />
10460451 tā dīpa-dīptair maṇibhir virejū<br />
10460452 rajjūr vikarṣad-bhuja-kaṅkaṇa-srajaḥ<br />
10460453 calan-nitamba-stana-hāra-kuṇḍala-<br />
10460454 tviṣat-kapolāruṇa-kuṅkumānanāḥ<br />
10460461 udgāyatīnām aravinda-locanaṃ<br />
10460462 vrajāṅganānā ṃ divam aspṛśad dhvaniḥ<br />
10460463 dadhnaś ca nirmanthana-śabda-miśrito<br />
10460464 nirasyate yena diśām amaṅgalam<br />
10460471 bhagavaty udite sūrye nanda-dvāri vrajaukasaḥ<br />
10460473 dṛṣṭvā ratha ṃ śātakaumbha ṃ kasyāyam iti cābruvan<br />
10460481 akrūra āgata ḥ ki ṃ vā ya ḥ kaṃsasyārtha-sādhakaḥ<br />
10460483 yena nīto madhu-purī ṃ kṛṣṇa ḥ kamala-locanaḥ<br />
10460491 ki ṃ sādhayiṣyaty asmābhir bhartu ḥ prītasya niṣkṛtim<br />
10460493 tata ḥ strīṇā ṃ vadantīnām uddhavo’gāt kṛtāhnikaḥ<br />
1047001 śrī-śuka uvāca<br />
10470011 ta ṃ vīkṣya kṛṣṇānucara ṃ vraja-striyaḥ<br />
10470012 pralamba-bāhu ṃ nava-kañja-locanam<br />
10470013 pītāmbara ṃ puṣkara-mālina ṃ lasan-<br />
10470014 mukhāravinda ṃ parimṛṣṭa-kuṇḍalam<br />
10470021 su-vismitā ḥ ko’yam apīvya-darśanaḥ<br />
10470022 kutaś ca kasyācyuta-veṣa-bhūṣaṇaḥ
10470023 iti sma sarvā ḥ parivavrur utsukās<br />
10470024 tam uttamaḥ-śloka-padāmbujāśrayam<br />
10470031 ta ṃ praśrayeṇāvanatā ḥ su-sat-kṛtaṃ<br />
10470032 sa-vrīḍa-hāsekṣaṇa-sūnṛtādibhiḥ<br />
10470033 rahasy apṛcchann upaviṣṭam āsane<br />
10470034 vijñāya sandeśa-hara ṃ ramā-pateḥ<br />
10470041 jānīmas tvā ṃ yadu-pate ḥ pārṣada ṃ samupāgatam<br />
10470043 bhartreha preṣita ḥ pitror bhavān priya-cikīrṣayā<br />
10470051 anyathā go-vraje tasya smaraṇīya ṃ na cakṣmahe<br />
10470053 snehānubandho bandhūnā ṃ muner api su-dustyajaḥ<br />
10470061 anyeṣv artha-kṛtā maitrī yāvad-artha-viḍambanam<br />
10470063 pumbhi ḥ strīṣu kṛtā yadvat sumanaḥsv iva ṣaṭpadaiḥ<br />
10470071 niḥsva ṃ tyajanti gaṇikā akalpa ṃ nṛpati ṃ prajāḥ<br />
10470073 adhīta-vidyā ācāryam ṛtvijo datta-dakṣiṇam<br />
10470081 khagā vīta-phala ṃ vṛkṣa ṃ bhuktvā cātithayo gṛham<br />
10470083 dagdha ṃ mṛgās tathāraṇya ṃ jārā bhuktvā ratā ṃ striyam<br />
10470091 iti gopyo hi govinde gata-vāk-kāya-mānasāḥ<br />
10470093 kṛṣṇa-dūte samāyāte uddhave tyakta-laukikāḥ<br />
10470101 gāyantya ḥ priya-karmāṇi rudantyaś ca gata-hriyaḥ<br />
10470103 tasya saṃsmṛtya saṃsmṛtya yāni kaiśora-bālyayoḥ<br />
10470111 kācin madhukara ṃ dṛṣṭvā dhyāyantī kṛṣṇa-saṅgamam<br />
10470113 priya-prasthāpita ṃ dūta ṃ kalpayitvedam abravīt<br />
1047013 gopy uvāca<br />
10470121 madhupa kitava-bandho mā spṛśāṅghri ṃ sapatnyāḥ<br />
10470122 kuca-vilulita-mālā-kuṅkuma-śmaśrubhir naḥ<br />
10470123 vahatu madhu-patis tan-māninīnā ṃ prasādaṃ<br />
10470124 yadu-sadasi viḍambya ṃ yasya dūtas tvam īdṛk<br />
10470131 sakṛd adhara-sudhā ṃ svā ṃ mohinī ṃ pāyayitvā<br />
10470132 sumanasa iva sadyas tatyaje’smān bhavādṛk<br />
10470133 paricarati katha ṃ tat-pāda-padma ṃ nu padmā<br />
10470134 hy api bata hṛta-cetā hy uttamaḥ-śloka-jalpaiḥ<br />
10470141 kim iha bahu ṣaḍaṅghre gāyasi tva ṃ yadūnām<br />
10470142 adhipatim agṛhāṇām agrato na ḥ purāṇam<br />
10470143 vijaya-sakha-sakhīnā ṃ gīyatā ṃ tat-prasaṅgaḥ<br />
10470144 kṣapita-kuca-rujas te kalpayantīṣṭam iṣṭāḥ<br />
10470151 divi bhuvi ca rasāyā ṃ kā ḥ striyas tad-durāpāḥ<br />
10470152 kapaṭa-rucira-hāsa-bhrū-vijṛmbhasya yā ḥ syuḥ<br />
10470153 caraṇa-raja upāste yasya bhūtir vaya ṃ kā<br />
10470154 api ca kṛpaṇa-pakṣe hy uttamaḥ-śloka-śabdaḥ<br />
10470161 visṛja śirasi pāda ṃ vedmy aha ṃ cāṭu-kārair<br />
10470162 anunaya-viduṣas te’bhyetya dautyair mukundāt<br />
10470163 sva-kṛta iha visṛṣṭāpatya-paty-anya-lokā<br />
10470164 vyasṛjad akṛta-cetā ḥ ki ṃ nu sandheyam asmin<br />
10470171 mṛgayur iva kapīndra ṃ vivyadhe lubdha-dharmā<br />
10470172 striyam akṛta virūpā ṃ strī-jita ḥ kāma-yānām<br />
10470173 balim api balim attvāveṣṭayad dhvāṅkṣa-vad yas<br />
10470174 tad alam asita-sakhyair dustyajas tat-kathārthaḥ<br />
10470181 yad-anucarita-līlā-karṇa-pīyūṣa-vipruṭ-<br />
10470182 sakṛd-adana-vidhūta-dvandva-dharmā vinaṣṭāḥ<br />
10470183 sapadi gṛha-kuṭumba ṃ dīnam utsṛjya dīnā<br />
10470184 bahava iha vihaṅgā bhikṣu-caryā ṃ caranti<br />
10470191 vayam ṛtam iva jihma-vyāhṛta ṃ śraddadhānāḥ<br />
10470192 kulika-rutam ivājñā ḥ kṛṣṇa-vadhvo hariṇyaḥ<br />
10470193 dadṛśur asakṛd etat tan-nakha-sparśa-tīvra-<br />
10470194 smara-ruja upamantrin bhaṇyatām anya-vārtā<br />
10470201 priya-sakha punar āgā ḥ preyasā preṣita ḥ kiṃ<br />
10470202 varaya kim anurundhe mānanīyo’si me’ ṅga<br />
10470203 nayasi katham ihāsmān dustyaja-dvandva-pārśvaṃ<br />
10470204 satatam urasi saumya śrīr vadhū ḥ sākam āste<br />
10470211 api bata madhu-puryām ārya-putro’dhunāste<br />
10470212 smarati sa pitṛ-gehān saumya bandhūṃś ca gopān<br />
10470213 kvacid api sa kathā ṃ na ḥ kiṅkarīṇā ṃ gṛṇīte<br />
10470214 bhujam aguru-sugandha ṃ mūrdhny adhāsyat kadā nu<br />
1047023 śrī-śuka uvāca
10470221 athoddhavo niśamyaiva ṃ kṛṣṇa-darśana-lālasāḥ<br />
10470223 sāntvayan priya-sandeśair gopīr idam abhāṣata<br />
1047023 śrī-uddhava uvāca<br />
10470231 aho yūya ṃ sma pūrṇārthā bhavatyo loka-pūjitāḥ<br />
10470233 vāsudeve bhagavati yāsām ity arpita ṃ manaḥ<br />
10470241 dāna-vrāta-tapo-homa- japa-svādhyāya-saṃyamaiḥ<br />
10470243 śreyobhir vividhaiś cānyai ḥ kṛṣṇe bhaktir hi sādhyate<br />
10470251 bhagavaty uttamaḥ-śloke bhavatībhir anuttamā<br />
10470253 bhakti ḥ pravartitā diṣṭyā munīnām api durlabhā<br />
10470261 diṣṭyā putrān patīn dehān sva-janān bhavanāni ca<br />
10470263 hitvāvṛṇīta yūya ṃ yat kṛṣṇākhya ṃ puruṣa ṃ param<br />
10470271 sarvātma-bhāvo’dhikṛto bhavatīnām adhokṣaje<br />
10470273 viraheṇa mahā-bhāgā mahān me’nugraha ḥ kṛtaḥ<br />
10470281 śrūyatā ṃ priya-sandeśo bhavatīnā ṃ sukhāvahaḥ<br />
10470283 yam ādāyāgato bhadrā aha ṃ bhartū rahas-karaḥ<br />
1047029 śrī-bhagavān uvāca<br />
10470291 bhavatīnā ṃ viyogo me na hi sarvātmanā kvacit<br />
10470293 yathā bhūtāni bhūteṣu kha ṃ vāyv-agnir jala ṃ mahī<br />
10470295 tathāha ṃ ca manaḥ-prāṇa-bhūtendriya-guṇāśrayaḥ<br />
10470301 ātmany evātmanātmāna ṃ sṛje hanmy anupālaye<br />
10470303 ātma-māyānubhāvena bhūtendriya-guṇātmanā<br />
10470311 ātmā jñāna-maya ḥ śuddho vyatirikto’guṇānvayaḥ<br />
10470313 suṣupti-svapna-jāgradbhir māyā-vṛttibhir īyate<br />
10470321 yenendriyārthān dhyāyeta mṛṣā svapna-vad utthitaḥ<br />
10470323 tan nirundhyād indriyāṇi vinidra ḥ pratyapadyata<br />
10470331 etad-anta ḥ samāmnāyo yoga ḥ sāṅkhya ṃ manīṣiṇām<br />
10470333 tyāgas tapo dama ḥ satya ṃ samudrāntā ivāpagāḥ<br />
10470341 yat tv aha ṃ bhavatīnā ṃ vai dūre varte priyo dṛśām<br />
10470343 manasa ḥ sannikarṣārtha ṃ mad-anudhyāna-kāmyayā<br />
10470351 yathā dūra-care preṣṭhe mana āviśya vartate<br />
10470353 strīṇā ṃ ca na tathā ceta ḥ sannikṛṣṭe’kṣi-gocare<br />
10470361 mayy āveśya mana ḥ kṛtsna ṃ vimuktāśeṣa-vṛtti yat<br />
10470363 anusmarantyo mā ṃ nityam acirān mām upaiṣyatha<br />
10470371 yā mayā krīḍatā rātryā ṃ vane’smin vraja āsthitāḥ<br />
10470373 alabdha-rāsā ḥ kalyāṇyo māpur mad-vīrya-cintayā<br />
1047038 śrī-śuka uvāca<br />
10470381 eva ṃ priyatamādiṣṭam ākarṇya vraja-yoṣitaḥ<br />
10470383 tā ūcur uddhava ṃ prītās tat-sandeśāgata-smṛtīḥ<br />
1047039 gopya ūcuḥ<br />
10470391 diṣṭyāhito hata ḥ kaṃso yadūnā ṃ sānugo’gha-kṛt<br />
10470393 diṣṭyāptair labdha-sarvārthai ḥ kuśaly āste’cyuto’dhunā<br />
10470401 kaccid gadāgraja ḥ saumya karoti pura-yoṣitām<br />
10470403 prīti ṃ na ḥ snigdha-savrīḍa- hāsodārekṣaṇārcitaḥ<br />
10470411 katha ṃ rati-viśeṣa-jña ḥ priyaś ca pura-yoṣitām<br />
10470413 nānubadhyeta tad-vākyair vibhramaiś cānubhājitaḥ<br />
10470421 api smarati na ḥ sādho govinda ḥ prastute kvacit<br />
10470423 goṣṭhi-madhye pura-strīṇā ṃ grāmyā ḥ svaira-kathāntare<br />
10470431 tā ḥ ki ṃ niśā ḥ smarati yāsu tadā priyābhir<br />
10470432 vṛndāvane kumuda-kunda-śaśāṅka-ramye<br />
10470433 reme kvaṇac-caraṇa-nūpura-rāsa-goṣṭhyām<br />
10470434 asmābhir īḍita-manojña-katha ḥ kadācit<br />
10470441 apy eṣyatīha dāśārhas taptā ḥ sva-kṛtayā śucā<br />
10470443 sañjīvayan nu no gātrair yathendro vanam ambudaiḥ<br />
10470451 kasmāt kṛṣṇa ihāyāti prāpta-rājyo hatāhitaḥ<br />
10470453 narendra-kanyā udvāhya prīta ḥ sarva-suhṛd-vṛtaḥ<br />
10470461 kim asmābhir vanaukobhir anyābhir vā mahātmanaḥ<br />
10470463 śrī-pater āpta-kāmasya kriyetārtha ḥ kṛtātmanaḥ<br />
10470471 para ṃ saukhya ṃ hi nairāśya ṃ svairiṇy apy āha piṅgalā<br />
10470473 taj-jānatīnā ṃ na ḥ kṛṣṇe tathāpy āśā duratyayā<br />
10470481 ka utsaheta santyaktum uttamaḥśloka-saṃvidam<br />
10470483 anicchato’pi yasya śrīr aṅgān na cyavate kvacit<br />
10470491 saric-chaila-vanoddeśā gāvo veṇu-ravā ime<br />
10470493 saṅkarṣaṇa-sahāyena kṛṣṇenācaritā ḥ prabho<br />
10470501 puna ḥ puna ḥ smārayanti nanda-gopa-suta ṃ bata
10470503 śrī-niketais tat-padakair vismartu ṃ naiva śaknumaḥ<br />
10470511 gatyā lalitayodāra- hāsa-līlāvalokanaiḥ<br />
10470513 mādhvyā girā hṛta-dhiya ḥ katha ṃ ta ṃ vismarāma he<br />
10470521 he nātha he ramā-nātha vraja-nāthārti-nāśana<br />
10470523 magnam uddhara govinda gokula ṃ vṛjinārṇavāt<br />
1047053 śrī-śuka uvāca<br />
10470531 tatas tā ḥ kṛṣṇa-sandeśair vyapeta-viraha-jvarāḥ<br />
10470533 uddhava ṃ pūjayā ṃ cakrur jñātvātmānam adhokṣajam<br />
10470541 uvāsa katicin māsān gopīnā ṃ vinudan śucaḥ<br />
10470543 kṛṣṇa-līlā-kathā ṃ gāyan ramayām āsa gokulam<br />
10470551 yāvanty ahāni nandasya vraje’vātsīt sa uddhavaḥ<br />
10470553 vrajaukasā ṃ kṣaṇa-prāyāṇy āsan kṛṣṇasya vārtayā<br />
10470561 sarid-vana-giri-droṇīr vīkṣan kusumutān drumān<br />
10470563 kṛṣṇa ṃ saṃsmārayan reme hari-dāso vrajaukasām<br />
10470571 dṛṣṭvaivam-ādi gopīnā ṃ kṛṣṇāveśātma-viklavam<br />
10470573 uddhava ḥ parama-prītas tā namasyann ida ṃ jagau<br />
10470581 etā ḥ para ṃ tanu-bhṛto bhuvi gopa-vadhvo<br />
10470582 govinda eva nikhilātmani rūṭha-bhāvāḥ<br />
10470583 vāñchanti yad bhava-bhiyo munayo vaya ṃ ca<br />
10470584 ki ṃ brahma-janmabhir ananta-kathā-rasasya<br />
10470591 kvemā ḥ striyo vana-carīr vyabhicāra-duṣṭāḥ<br />
10470592 kṛṣṇe kva caiṣa paramātmani rūṭha-bhāvaḥ<br />
10470593 nanv īśvaro’nubhajato’viduṣo’pi sākṣāc<br />
10470594 chreyas tanoty agada-rāja ivopayuktaḥ<br />
10470601 nāya ṃ śriyo’ ṅga u nitānta-rate ḥ prasādaḥ<br />
10470602 svar-yoṣitā ṃ nalina-gandha-rucā ṃ kuto’nyāḥ<br />
10470603 rāsotsave’sya bhuja-daṇḍa-gṛhīta-kaṇṭha-<br />
10470604 labdhāśiṣā ṃ ya udagād vraja-vallabhīnām<br />
10470611 āsām aho caraṇa-reṇu-juṣām aha ṃ syāṃ<br />
10470612 vṛndāvane kim api gulma-latauṣadhīnām<br />
10470613 yā dustyaja ṃ sva-janam ārya-patha ṃ ca hitvā<br />
10470614 bhejur mukunda-padavī ṃ śrutibhir vimṛgyām<br />
10470621 yā vai śriyārcitam ajādibhir āpta-kāmair<br />
10470622 yogeśvarair api yad ātmani rāsa-goṣṭhyām<br />
10470623 kṛṣṇasya tad bhagavataś caraṇāravindaṃ<br />
10470624 nyasta ṃ staneṣu vijahu ḥ parirabhya tāpam<br />
10470631 vande nanda-vraja-strīṇā ṃ pāda-reṇum abhīkṣṇaśaḥ<br />
10470633 yāsā ṃ hari-kathodgīta ṃ punāti bhuvana-trayam<br />
1047064 śrī-śuka uvāca<br />
10470641 atha gopīr anujñāpya yaśodā ṃ nandam eva ca<br />
10470643 gopān āmantrya dāśārho yāsyann āruruhe ratham<br />
10470651 ta ṃ nirgata ṃ samāsādya nānopāyana-pāṇayaḥ<br />
10470653 nandādayo’nurāgeṇa prāvocann aśru-locanāḥ<br />
10470661 manaso vṛttayo na ḥ syu ḥ kṛṣṇa-pādāmbujāśrayāḥ<br />
10470663 vāco’bhidhāyinīr nāmnā ṃ kāyas tat-prahvaṇādiṣu<br />
10470671 karmabhir bhrāmyamāṇānā ṃ yatra kvāpīśvarecchayā<br />
10470673 maṅgalācaritair dānai ratir na ḥ kṛṣṇa īśvare<br />
10470681 eva ṃ sabhājito gopai ḥ kṛṣṇa-bhaktyā narādhipa<br />
10470683 uddhava ḥ punar āgacchan mathurā ṃ kṛṣṇa-pālitām<br />
10470691 kṛṣṇāya praṇipatyāha bhakty-udreka ṃ vrajaukasām<br />
10470693 vasudevāya rāmāya rājñe copāyanāny adāt<br />
1048001 śrī-śuka uvāca<br />
10480011 atha vijñāya bhagavān sarvātmā sarva-darśanaḥ<br />
10480013 sairandhryā ḥ kāma-taptāyā ḥ priyam icchan gṛha ṃ yayau<br />
10480021 mahārhopaskarair āṭhya ṃ kāmopāyopabṛṃhitam<br />
10480023 muktā-dāma-patākābhir vitāna-śayanāsanaiḥ<br />
10480025 dhūpai ḥ surabhibhir dīpai ḥ srag-gandhair api maṇḍitam<br />
10480031 gṛha ṃ tam āyāntam āvekṣya sāsanāt<br />
10480032 sadya ḥ samutthāya hi jāta-sambhramā<br />
10480033 athopasaṅgamya sakhībhir acyutaṃ<br />
10480034 sabhājayām āsa sad-āsanādibhiḥ<br />
10480041 tathoddhava ḥ sādhutayābhipūjito<br />
10480042 nyaṣīdad urvyām abhimṛśya cāsanam<br />
10480043 akṛṣṇo’pi tūrṇa ṃ śayana ṃ mahā-dhanaṃ
10480044 viveśa lokācaritāny anuvrataḥ<br />
10480051 sā majjanālepa-dukūla-bhūṣaṇa-<br />
10480052 srag-gandha-tāmbūla-sudhāsavādibhiḥ<br />
10480053 aprasādhitātmopasasāra mādhavaṃ<br />
10480054 sa-vrīḍa-līlotsmita-vibhramekṣitaiḥ<br />
10480061 āhuya kāntā ṃ nava-saṅgama-hriyā<br />
10480062 viśaṅkitā ṃ kaṅkaṇa-bhūṣite kare<br />
10480063 apragṛhya śayyām adhiveśya rāmayā<br />
10480064 reme’nulepārpaṇa-puṇya-leśayā<br />
10480071 sānaṅga-tapta-kucayor urasas tathākṣṇor<br />
10480072 jighranty ananta-caraṇena rujo mṛjantī<br />
10480073 adorbhyā ṃ stanāntara-gata ṃ parirabhya kāntam<br />
10480074 ānanda-mūrtim ajahād ati-dīrgha-tāpam<br />
10480081 saiva ṃ kaivalya-nātha ṃ ta ṃ prāpya duṣprāpyam īśvaram<br />
10480083 aṅga-rāgārpaṇenāho durbhagedam ayācata<br />
10480091 sahoṣyatām iha preṣṭha dināni katicin mayā<br />
10480093 ramasva notsahe tyaktu ṃ saṅga ṃ te’mburuhekṣaṇa<br />
10480101 tasyai kāma-vara ṃ dattvā mānayitvā ca māna-daḥ<br />
10480103 sahoddhavena sarveśa ḥ sva-dhāmāgamad ṛddhimat<br />
10480111 durārādhya ṃ samārādhya viṣṇu ṃ sarveśvareśvaram<br />
10480113 yo vṛṇīte mano-grāhyam asattvāt kumanīṣy asau<br />
10480121 akrūra-bhavana ṃ kṛṣṇa ḥ saha-rāmoddhava ḥ prabhuḥ<br />
10480123 kiñcic cikīrṣayan prāgād akrūra-priya-kāmyayā<br />
10480131 sa tān nara-vara-śreṣṭhān ārād vīkṣya sa-bāndhavān<br />
10480133 pratyutthāya pramudita ḥ pariṣvajyābhinandya ca<br />
10480141 nanāma kṛṣṇa ṃ rāma ṃ ca sa tair apy abhivāditaḥ<br />
10480143 pūjayām āsa vidhi-vat kṛtāsana-parigrahān<br />
10480151 pādāvanejanīr āpo dhārayan śirasā nṛpa<br />
10480153 arhaṇenāmbarair divyair gandha-srag-bhūṣaṇottamaiḥ<br />
10480161 arcitvā śirasānamya pādāv aṅka-gatau mṛjan<br />
10480163 praśrayāvanato’krūra ḥ kṛṣṇa-rāmāv abhāṣata<br />
10480171 diṣṭyā pāpo hata ḥ kaṃsa ḥ sānugo vām ida ṃ kulam<br />
10480173 bhavadbhyām uddhṛta ṃ kṛcchrād durantāc ca samedhitam<br />
10480181 yuvā ṃ pradhāna-puruṣau jagad-dhetū jagan-mayau<br />
10480183 bhavadbhyā ṃ na vinā kiñcit param asti na cāparam<br />
10480191 ātma-sṛṣṭam ida ṃ viśvam anvāviśya sva-śaktibhiḥ<br />
10480193 īyate bahudhā brahman śruta-pratyakṣa-gocaram<br />
10480201 yathā hi bhūteṣu carācareṣu<br />
10480202 mahy-ādayo yoniṣu bhānti nānā<br />
10480203 eva ṃ bhavān kevala ātma-yoniṣv<br />
10480204 ātmātma-tantro bahudhā vibhāti<br />
10480211 sṛjasy atho lumpasi pāsi viśvaṃ<br />
10480212 rajas-tamaḥ-sattva-guṇai ḥ sva-śaktibhiḥ<br />
10480213 ana badhyase tad-guṇa-karmabhir vā<br />
10480214 jñānātmanas te kva ca bandha-hetuḥ<br />
10480221 dehādy-upādher anirūpitatvād<br />
10480222 bhavo na sākṣān na bhidātmana ḥ syāt<br />
10480223 ato na bandhas tava naiva mokṣaḥ<br />
10480224 syātā ṃ nikāmas tvayi no’vivekaḥ<br />
10480231 tvayodito’ya ṃ jagato hitāya<br />
10480232 yadā yadā veda-patha ḥ purāṇaḥ<br />
10480233 bādhyeta pāṣaṇḍa-pathair asadbhis<br />
10480234 tadā bhavān sattva-guṇa ṃ bibharti<br />
10480241 sa tva ṃ prabho’dya vasudeva-gṛhe’vatīrṇaḥ<br />
10480242 svāṃśena bhāram apanetum ihāsi bhūmeḥ<br />
10480243 akṣauhiṇī-śata-vadhena suretarāṃśa-<br />
10480244 rājñām amuṣya ca kulasya yaśo vitanvan<br />
10480251 adyeśa no vasataya ḥ khalu bhūri-bhāgā<br />
10480252 ya ḥ sarva-deva-pitṛ-bhūta-nṛ-deva-mūrtiḥ<br />
10480253 yat-pāda-śauca-salila ṃ tri-jagat punāti<br />
10480254 sa tva ṃ jagad-gurur adhokṣaja yā ḥ praviṣṭaḥ<br />
10480261 ka ḥ paṇḍitas tvad apara ṃ śaraṇa ṃ samīyād<br />
10480262 bhakta-priyād ṛta-gira ḥ suhṛda ḥ kṛta-jñāt<br />
10480263 sarvān dadāti suhṛdo<br />
bhajato’bhikāmān
10480264 ātmanam apy upacayāpacayau na yasya<br />
10480271 diṣṭyā janārdana bhavān iha na ḥ pratīto<br />
10480272 yogeśvarair api durāpagati ḥ sureśaiḥ<br />
10480273 chindhy āśu na ḥ suta-kalatra-dhanāpta-geha-<br />
10480274 dehādi-moha-raśanā ṃ bhavadīya-māyām<br />
10480281 ity arcita ḥ saṃstutaś ca bhaktena bhagavān hariḥ<br />
10480283 akrūra ṃ sa-smita ṃ prāha gīrbhi ḥ sammohayann iva<br />
1048029 śrī-bhagavān uvāca<br />
10480291 tva ṃ no guru ḥ pitṛvyaś ca ślāghyo bandhuś ca nityadā<br />
10480293 vaya ṃ tu rakṣyā ḥ poṣyāś ca anukampyā ḥ prajā hi vaḥ<br />
10480301 bhavad-vidhā mahā-bhāgā niṣevyā arha-sattamāḥ<br />
10480303 śreyas-kāmair nṛbhir nitya ṃ devā ḥ svārthā na sādhavaḥ<br />
10480311 na hy am-mayāni tīrthāni na devā mṛc-chilā-mayāḥ<br />
10480313 te punanty uru-kālena darśanād eva sādhavaḥ<br />
10480321 sa bhavān suhṛdā ṃ vai na ḥ śreyān śreyas-cikīrṣayā<br />
10480323 jijñāsārtha ṃ pāṇḍavānā ṃ gacchasva tva ṃ gajāhvayam<br />
10480331 pitary uparate bālā ḥ saha mātrā su-duḥkhitāḥ<br />
10480333 ānītā ḥ sva-pura ṃ rājñā vasanta iti śuśruma<br />
10480341 teṣu rājāmbikā-putro bhrātṛ-putreṣu dīna-dhīḥ<br />
10480343 samo na vartate nūna ṃ duṣputra-vaśa-go’ndha-dṛk<br />
10480351 gaccha jānīhi tad-vṛttam adhunā sādhv asādhu vā<br />
10480353 vijñāya tad vidhāsyāmo yathā śa ṃ suhṛdā ṃ bhavet<br />
10480361 ity akrūra ṃ samādiśya bhagavān harir īśvaraḥ<br />
10480363 saṅkarṣaṇoddhavābhyā ṃ vai tata ḥ sva-bhavana ṃ yayau<br />
1049001 śrī-śuka uvāca<br />
10490011 sa gatvā hāstinapura ṃ pauravendra-yaśo-' ṅkitam<br />
10490013 dadarśa tatrāmbikeya ṃ sa-bhīṣma ṃ vidura ṃ pṛthām<br />
10490021 saha-putra ṃ ca bāhlīka ṃ bhāradvāja ṃ sa-gautamam<br />
10490023 karṇa ṃ suyodhana ṃ drauṇi ṃ pāṇḍavān suhṛdo’parān<br />
10490031 yathāvad upasaṅgamya bandhubhir gāndinī-sutaḥ<br />
10490033 sampṛṣṭas tai ḥ suhṛd-vārtā ṃ svaya ṃ cāpṛcchad avyayam<br />
10490041 uvāsa katicin māsān rājño vṛtti-vivitsayā<br />
10490043 duṣprajasyālpa-sārasya khala-cchandānuvartinaḥ<br />
10490051 teja ojo bala ṃ vīrya ṃ praśrayādīṃś ca sad-guṇān<br />
10490053 prajānurāga ṃ pārtheṣu na sahadbhiś cikīrṣitam<br />
10490061 kṛta ṃ ca dhārtarāṣṭrair yad gara-dānādy apeśalam<br />
10490063 ācakhyau sarvam evāsmai pṛthā vidura eva ca<br />
10490071 pṛthā tu bhrātara ṃ prāptam akrūram upasṛtya tam<br />
10490073 uvāca janma-nilaya ṃ smaranty aśru-kalekṣaṇā<br />
10490081 api smaranti na ḥ saumya pitarau bhrātaraś ca me<br />
10490083 bhaginyau bhrātṛ-putrāś ca jāmaya ḥ sakhya eva ca<br />
10490091 bhrātreyo bhagavān kṛṣṇa ḥ śaraṇyo bhakta-vatsalaḥ<br />
10490093 paitṛ-ṣvasreyān smarati rāmaś cāmburuhekṣaṇaḥ<br />
10490101 sapatna-madhye śocantī ṃ vṛkānā ṃ hariṇīm iva<br />
10490103 sāntvayiṣyati mā ṃ vākyai ḥ pitṛ-hīnāṃś ca bālakān<br />
10490111 kṛṣṇa kṛṣṇa mahā-yogin viśvātman viśva-bhāvana<br />
10490113 prapannā ṃ pāhi govinda śiśubhiś cāvasīdatīm<br />
10490121 nānyat tava padāmbhojāt paśyāmi śaraṇa ṃ nṛṇām<br />
10490123 bibhyatā ṃ mṛtyu-saṃsārād īśvarasyāpavargikāt<br />
10490131 nama ḥ kṛṣṇāya śuddhāya brahmaṇe paramātmane<br />
10490133 yogeśvarāya yogāya tvām aha ṃ śaraṇa ṃ gatā<br />
1049014 śrī-śuka uvāca<br />
10490141 ity anusmṛtya sva-jana ṃ kṛṣṇa ṃ ca jagad-īśvaram<br />
10490143 prārudad duḥkhitā rājan bhavatā ṃ prapitāmahī<br />
10490151 sama-duḥkha-sukho’krūro viduraś ca mahā-yaśāḥ<br />
10490153 sāntvayām āsatu ḥ kuntī ṃ tat-putrotpatti-hetubhiḥ<br />
10490161 yāsyan rājānam abhyetya viṣama ṃ putra-lālasam<br />
10490163 avadat suhṛdā ṃ madhye bandhubhi ḥ sauhṛdoditam<br />
1049017 akrūra uvāca<br />
10490171 bho bho vaicitravīrya tva ṃ kurūṇā ṃ kīrti-vardhana<br />
10490173 bhrātary uparate pāṇḍāv adhunāsanam āsthitaḥ<br />
10490181 dharmeṇa pālayann urvī ṃ prajā ḥ śīlena rañjayan<br />
10490183 vartamāna ḥ sama ḥ sveṣu śreya ḥ kīrtim avāpsyasi<br />
10490191 anyathā tv ācaraŸ loke garhito yāsyase tamaḥ
10490193 tasmāt samatve vartasva pāṇḍaveṣv ātmajeṣu ca<br />
10490201 neha cātyanta-saṃvāsa ḥ kasyacit kenacit saha<br />
10490203 rājan svenāpi dehena kim u jāyātmajādibhiḥ<br />
10490211 eka ḥ prasūyate jantur eka eva pralīyate<br />
10490213 eko’nubhuṅkte sukṛtam eka eva ca duṣkṛtam<br />
10490221 adharmopacita ṃ vitta ṃ haranty anye’lpa-medhasaḥ<br />
10490223 sambhojanīyāpadeśair jalānīva jalaukasaḥ<br />
10490231 puṣṇāti yān adharmeṇa sva-buddhyā tam apaṇḍitam<br />
10490233 te’kṛtārtha ṃ prahiṇvanti prāṇā rāya ḥ sutādayaḥ<br />
10490241 svaya ṃ kilbiṣam ādāya tais tyakto nārtha-kovidaḥ<br />
10490243 asiddhārtho viśaty andha ṃ sva-dharma-vimukhas tataḥ<br />
10490251 tasmāl lokam ima ṃ rājan svapna-māyā-manoratham<br />
10490253 vīkṣyāyamyātmanātmāna ṃ sama ḥ śānto bhava prabho<br />
1049026 dhṛtarāṣṭra uvāca<br />
10490261 yathā vadati kalyāṇī ṃ vāca ṃ dāna-pate bhavān<br />
10490263 tathānayā na tṛpyāmi martya ḥ prāpya yathāmṛtam<br />
10490271 tathāpi sūnṛtā saumya hṛdi na sthīyate cale<br />
10490273 putrānurāga-viṣame vidyut saudāmanī yathā<br />
10490281 īśvarasya vidhi ṃ ko nu vidhunoty anyathā pumān<br />
10490283 bhūmer bhārāvatārāya yo’vatīrṇo yado ḥ kule<br />
10490291 yo durv1imarśa-pathayā nija-māyayedaṃ<br />
10490292 sṛṣṭvā guṇān vibhajate tad-anupraviṣṭaḥ<br />
10490293 tasmai namo duravabodha-vihāra-tantra-<br />
10490294 saṃsāra-cakra-gataye parameśvarāya<br />
1049030 śrī-śuka uvāca<br />
10490301 ity abhipretya nṛpater abhiprāya ṃ sa yādavaḥ<br />
10490303 suhṛdbhi ḥ samanujñāta ḥ punar yadu-purīm agāt<br />
10490311 śaśaṃsa rāma-kṛṣṇābhyā ṃ dhṛtarāṣṭra-viceṣṭitam<br />
10490313 pāṇḍavān prati kauravya yad-artha ṃ preṣita ḥ svayam<br />
1050001 śrī-śuka uvāca<br />
10500011 asti ḥ prāptiś ca kaṃsasya mahiṣyau bharatarṣabha<br />
10500013 mṛte bhartari duḥkhārte īyatu ḥ sma pitur gṛhān<br />
10500021 pitre magadha-rājāya jarāsandhāya duḥkhite<br />
10500023 vedayā ṃ cakratu ḥ sarvam ātma-vaidhavya-kāraṇam<br />
10500031 sa tad apriyam ākarṇya śokāmarṣa-yuto nṛpa<br />
10500033 ayādavī ṃ mahī ṃ kartu ṃ cakre paramam udyamam<br />
10500041 akṣauhiṇībhir viṃsatyā tisṛbhiś cāpi saṃvṛtaḥ<br />
10500043 yadu-rājadhānī ṃ mathurā ṃ nyarudhat sarvato diśam<br />
10500051 nirīkṣya tad-bala ṃ kṛṣṇa udvelam iva sāgaram<br />
10500053 sva-pura ṃ tena saṃruddha ṃ sva-jana ṃ ca bhayākulam<br />
10500061 cintayām āsa bhagavān hari ḥ kāraṇa-mānuṣaḥ<br />
10500063 tad-deśa-kālānuguṇa ṃ svāvatāra-prayojanam<br />
10500071 haniṣyāmi bala ṃ hy etad bhuvi bhāra ṃ samāhitam<br />
10500073 māgadhena samānīta ṃ vaśyānā ṃ sarva-bhūbhujām<br />
10500081 akṣauhiṇībhi ḥ saṅkhyāta ṃ bhaṭāśva-ratha-kuñjaraiḥ<br />
10500083 māgadhas tu na hantavyo bhūya ḥ kartā balodyamam<br />
10500091 etad-artho’vatāro’ya ṃ bhū-bhāra-haraṇāya me<br />
10500093 saṃrakṣaṇāya sādhūnā ṃ kṛto’nyeṣā ṃ vadhāya ca<br />
10500101 anyo’pi dharma-rakṣāyai deha ḥ sambhriyate mayā<br />
10500103 virāmāyāpy adharmasya kāle prabhavata ḥ kvacit<br />
10500111 eva ṃ dhyāyati govinda ākāśāt sūrya-varcasau<br />
10500113 rathāv upasthitau sadya ḥ sa-sūtau sa-paricchadau<br />
10500121 āyudhāni ca divyāni purāṇāni yadṛcchayā<br />
10500123 dṛṣṭvā tāni hṛṣīkeśa ḥ saṅkarṣaṇam athābravīt<br />
10500131 paśyārya vyasana ṃ prāpta ṃ yadūnā ṃ tvāvatā ṃ prabho<br />
10500133 eṣa te ratha āyāto dayitāny āyudhāni ca<br />
10500141 yānam āsthāya jahy etad vyasanāt svān samuddhara<br />
10500143 etad-artha ṃ hi nau janma sādhūnām īśa śarma-kṛt<br />
10500151 trayo-viṃśaty-anīkākhya ṃ bhūmer bhāram apākuru<br />
10500153 eva ṃ sammantrya dāśārhau daṃśitau rathinau purāt<br />
10500161 nirjagmatu ḥ svāyudhāṭhyau balenālpīyasā vṛtau<br />
10500163 śaṅkha ṃ dadhmau vinirgatya harir dāruka-sārathiḥ<br />
10500171 tato’bhūt para-sainyānā ṃ hṛdi vitrāsa-vepathuḥ
10500173 tāv āha māgadho vīkṣya he kṛṣṇa puruṣādhama<br />
10500181 na tvayā yoddhum icchāmi bālenaikena lajjayā<br />
10500183 guptena hi tvayā manda na yostye yāhi bandhu-han<br />
10500191 tava rāma yadi śraddhā yudhyasva dhairyam udvaha<br />
10500193 hitvā vā mac-charaiś cchinna ṃ deha ṃ svar yāhi mā ṃ jahi<br />
1050020 śrī-bhagavān uvāca<br />
10500201 na vai śūrā vikatthante darśayanty eva pauruṣam<br />
10500203 na gṛhṇīmo vaco rājann āturasya mumūrṣataḥ<br />
1050021 śrī-śuka uvāca<br />
10500211 jarā-sutas tāv abhisṛtya mādhavau<br />
10500212 mahā-balaughena balīyasāvṛṇot<br />
10500213 sa-sainya-yāna-dhvaja-vāji-sārathī<br />
10500214 sūryānalau vāyur ivābhra-reṇubhiḥ<br />
10500221 suparṇa1-tāla-dhvaja-cihnitau rathāv<br />
10500222 alakṣayantyo hari-rāmayor mṛdhe<br />
10500223 astriya ḥ purāṭṭālaka-harmya-gopuraṃ<br />
10500224 samāśritā ḥ sammumuhu ḥ śucārditāḥ<br />
10500231 hari ḥ parānīka-payomucā ṃ muhuḥ<br />
10500232 śilīmukhāty-ulbaṇa-varṣa-pīḍitam<br />
10500233 asva-sainyam ālokya surāsurārcitaṃ<br />
10500234 vyasphūrjayac chārṅga-śarāsanottamam<br />
10500241 gṛhṇan niṣaṅgād atha sandadhac charān<br />
10500242 vikṛṣya muñcan śita-bāṇa-pūgān<br />
10500243 anighnan rathān kuñjara-vāji-pattīn<br />
10500244 nirantara ṃ yadvad alāta-cakram<br />
10500251 nirbhinna-kumbhā ḥ kariṇo nipetur<br />
10500252 anekaśo’śvā ḥ śara-vṛkṇa-kandharāḥ<br />
10500253 arathā hatāśva-dhvaja-sūta-nāyakāḥ<br />
10500254 padāyataś chinna-bhujoru-kandharāḥ<br />
10500261 sañchidyamāna-dvipadebha-vājinām<br />
10500262 aṅga-prasūtā ḥ śataśo’sṛg-āpagāḥ<br />
10500263 abhujāhaya ḥ pūruṣa-śīrṣa-kacchapā<br />
10500264 hata-dvipa-dvīpa-haya-grahākulāḥ<br />
10500271 karoru-mīnā nara-keśa-śaivalā<br />
10500272 dhanus-taraṅgāyudha-gulma-saṅkulāḥ<br />
10500273 aacchūrikāvarta-bhayānakā mahā-<br />
10500274 maṇi-pravekābharaṇāśma-śarkarāḥ<br />
10500281 pravartitā bhīru-bhayāvahā mṛdhe<br />
10500282 manasvinā ṃ harṣa-karī parasparam<br />
10500283 avinighnatārīn muṣalena durmadān<br />
10500284 saṅkarṣaṇenāparimeya-tejasā<br />
10500291 bala ṃ tad aṅgārṇava-durga-bhairavaṃ<br />
10500292 duranta-pāra ṃ magadhendra-pālitam<br />
10500293 akṣaya ṃ praṇīta ṃ vasudeva-putrayor<br />
10500294 vikrīḍita ṃ taj jagad-īśayo ḥ param<br />
10500301 sthity-udbhavānta ṃ bhuvana-trayasya yaḥ<br />
10500302 samīhite’nanta-guṇa ḥ sva-līlayā<br />
10500303 na tasya citra ṃ para-pakṣa-nigrahas<br />
10500304 tathāpi martyānuvidhasya varṇyate<br />
10500311 jagrāha viratha ṃ rāmo jarāsandha ṃ mahā-balam<br />
10500313 hatānīkāvaśiṣṭāsu ṃ siṃha ḥ siṃham ivaujasā<br />
10500321 badhyamāna ṃ hatārāti ṃ pāśair vāruṇa-mānuṣaiḥ<br />
10500323 vārayām āsa govindas tena kārya-cikīrṣayā<br />
10500331 sa mukto loka-nāthābhyā ṃ vrīḍito vīra-sammataḥ<br />
10500333 tapase kṛta-saṅkalpo vārita ḥ pathi rājabhiḥ<br />
10500341 vākyai ḥ pavitrārtha-padair nayanai ḥ prākṛtair api<br />
10500343 sva-karma-bandha-prāpto’ya ṃ yadubhis te parābhavaḥ<br />
10500351 hateṣu sarvānīkeṣu nṛpo bārhadrathas tadā<br />
10500353 upekṣito bhagavatā magadhān durmanā yayau<br />
10500361 mukundo’py akṣata-balo nistīrṇāri-balārṇavaḥ<br />
10500363 vikīryamāṇa ḥ kusumais tridaśair anumoditaḥ<br />
10500371 māthurair upasaṅgamya vijvarair muditātmabhiḥ<br />
10500373 upagīyamāna-vijaya ḥ sūta-māgadha-vandibhiḥ<br />
10500381 śaṅkha-dundubhayo nedur bherī-tūryāṇy anekaśaḥ
10500383 vīṇā-veṇu-mṛdaṅgāni pura ṃ praviśati prabhau<br />
10500391 sikta-mārgā ṃ hṛṣṭa-janā ṃ patākābhir abhilaṅkṛtām<br />
10500393 nirghuṣṭā ṃ brahma-ghoṣeṇa kautukābaddha-toraṇām<br />
10500401 nicīyamāno nārībhir mālya-dadhy-akṣatāṅkuraiḥ<br />
10500403 nirīkṣyamāṇa ḥ sa-sneha ṃ prīty-utkalita-locanaiḥ<br />
10500411 āyodhana-gata ṃ vittam ananta ṃ vīra-bhūṣaṇam<br />
10500413 yadu-rājāya tat sarvam āhṛta ṃ prādiśat prabhuḥ<br />
10500421 eva ṃ saptadaśa-kṛtvas tāvaty akṣauhiṇī-balaḥ<br />
10500423 yuyudhe māgadho rājā yadubhi ḥ kṛṣṇa-pālitaiḥ<br />
10500431 akṣiṇvaṃs tad-bala ṃ sarva ṃ vṛṣṇaya ḥ kṛṣṇa-tejasā<br />
10500433 hateṣu sveṣv anīkeṣu tyakto’gād aribhir nṛpaḥ<br />
10500441 aṣṭādaśama-saṅgrāma āgāmini tad-antarā<br />
10500443 nārada-preṣito vīro yavana ḥ pratyadṛśyata<br />
10500451 rurodha mathurām etya tisṛbhir mleccha-koṭibhiḥ<br />
10500453 nṛ-loke cāpratidvandvo vṛṣṇīn śrutvātma-sammitān<br />
10500461 ta ṃ dṛṣṭvācintayat kṛṣṇa ḥ saṅkarṣaṇa-sahāyavān<br />
10500463 aho yadūnā ṃ vṛjina ṃ prāpta ṃ hy ubhayato mahat<br />
10500471 yavano’ya ṃ nirundhe’smān adya tāvan mahā-balaḥ<br />
10500473 māgadho’py adya vā śvo vā paraśvo vāgamiṣyati<br />
10500481 āvayor yudhyator asya yady āgantā jarā-sutaḥ<br />
10500483 bandhūn haniṣyaty atha vā neṣyate sva-pura ṃ balī<br />
10500491 tasmād adya vidhāsyāmo durga ṃ dvipada-durgamam<br />
10500493 tatra jñātīn samādhāya yavana ṃ ghātayāmahe<br />
10500501 iti sammantrya bhagavān durga ṃ dvādaśa-yojanam<br />
10500503 antaḥ-samudre nagara ṃ kṛtsnādbhutam acīkarat<br />
10500511 dṛśyate yatra hi tvāṣṭra ṃ vijñāna ṃ śilpa-naipuṇam<br />
10500513 rathyā-catvara-vīthībhir yathā-vāstu vinirmitam<br />
10500521 sura-druma-latodyāna- vicitropavanānvitam<br />
10500523 hema-śṛṅgair divi-spṛgbhi ḥ sphaṭikāṭṭāla-gopuraiḥ<br />
10500531 rājatārakuṭai ḥ koṣṭhair hema-kumbhair alaṅkṛtaiḥ<br />
10500533 ratna-kūṭair gṛhair hemair mahā-mārakata-sthalaiḥ<br />
10500541 vāstoṣpatīnā ṃ ca gṛhair valabhībhiś ca nirmitam<br />
10500543 cātur-varṇya-janākīrṇa ṃ yadu-deva-gṛhollasat<br />
10500551 sudharmā ṃ pārijāta ṃ ca mahendra ḥ prāhiṇod dhareḥ<br />
10500553 yatra cāvasthito martyo martya-dharmair na yujyate<br />
10500561 śyāmaika-varṇān varuṇo hayān śuklān mano-javān<br />
10500563 aṣṭau nidhi-pati ḥ kośān loka-pālo nijodayān<br />
10500571 yad yad bhagavatā dattam ādhipatya ṃ sva-siddhaye<br />
10500573 sarva ṃ pratyarpayām āsur harau bhūmi-gate nṛpa<br />
10500581 tatra yoga-prabhāvena nītvā sarva-jana ṃ hariḥ<br />
10500583 prajā-pālena rāmeṇa kṛṣṇa ḥ samanumantritaḥ<br />
10500585 nirjagāma pura-dvārāt padma-mālī nirāyudhaḥ<br />
1051001 śrī-śuka uvāca<br />
10510011 ta ṃ vilokya viniṣkrāntam ujjihānam ivoḍupam<br />
10510013 darśanīyatama ṃ śyāma ṃ pīta-kauśeya-vāsasam<br />
10510021 śrīvatsa-vakṣasa ṃ bhrājat- kaustubhāmukta-kandharam<br />
10510023 pṛthu-dīrgha-catur-bāhu ṃ nava-kañjāruṇekṣaṇam<br />
10510031 nitya-pramudita ṃ śrīmat- su-kapola ṃ śuci-smitam<br />
10510033 mukhāravinda ṃ bibhrāṇa ṃ sphuran-makara-kuṇḍalam<br />
10510041 vāsudevo hy ayam iti pumān śrīvatsa-lāñchanaḥ<br />
10510043 catur-bhujo’ravindākṣo vana-māly ati-sundaraḥ<br />
10510051 lakṣaṇair nārada-proktair nānyo bhavitum arhati<br />
10510053 nirāyudhaś calan padbhyā ṃ yotsye’nena nirāyudhaḥ<br />
10510061 iti niścitya yavana ḥ prādravad ta ṃ parāṅ-mukham<br />
10510063 anvadhāvaj jighṛkṣas ta ṃ durāpam api yoginām<br />
10510071 hasta-prāptam ivātmāna ṃ hariṇā sa pade pade<br />
10510073 nīto darśayatā dūra ṃ yavaneśo’dri-kandaram<br />
10510081 palāyana ṃ yadu-kule jātasya tava nocitam<br />
10510083 iti kṣipann anugato naina ṃ prāpāhatāśubhaḥ<br />
10510091 eva ṃ kṣipto’pi bhagavān prāviśad giri-kandaram<br />
10510093 so’pi praviṣṭas tatrānya ṃ śayāna ṃ dadṛśe naram<br />
10510101 nanv asau dūram ānīya śete mām iha sādhu-vat<br />
10510103 iti matvācyuta ṃ mūḍhas ta ṃ padā samatāḍayat<br />
10510111 sa utthāya cira ṃ supta ḥ śanair unmīlya locane
10510113 diśo vilokayan pārśve tam adrākṣīd avasthitam<br />
10510121 sa tāvat tasya ruṣṭasya dṛṣṭi-pātena bhārata<br />
10510123 deha-jenāgninā dagdho bhasma-sād abhavat kṣaṇāt<br />
1051013 śrī-rājovāca<br />
10510131 ko nāma sa pumān brahman kasya kiṃ-vīrya eva ca<br />
10510133 kasmād guhā ṃ gata ḥ śiṣye kiṃ-tejo yavanārdanaḥ<br />
1051014 śrī-śuka uvāca<br />
10510141 sa ikṣvāku-kule jāto māndhātṛ-tanayo mahān<br />
10510143 mucukunda iti khyāto brahmaṇya ḥ satya-saṅgaraḥ<br />
10510151 sa yācita ḥ sura-gaṇair indrādyair ātma-rakṣaṇe<br />
10510153 asurebhya ḥ paritrastais tad-rakṣā ṃ so’karoc ciram<br />
10510161 labdhvā guha ṃ te svaḥ-pāla ṃ mucukundam athābruvan<br />
10510163 rājan viramatā ṃ kṛcchrād bhavān na ḥ paripālanāt<br />
10510171 nara-loka ṃ parityajya rājya ṃ nihata-kaṇṭakam<br />
10510173 asmān pālayato vīra kāmās te sarva ujjhitāḥ<br />
10510181 sutā mahiṣyo bhavato jñātayo’mātya-mantrinaḥ<br />
10510183 prajāś ca tulya-kālīnā nādhunā santi kālitāḥ<br />
10510191 kālo balīyān balinā ṃ bhagavān īśvaro’vyayaḥ<br />
10510193 prajā ḥ kālayate krīḍan paśu-pālo yathā paśūn<br />
10510201 vara ṃ vṛṇīṣva bhadra ṃ te ṛte kaivalyam adya naḥ<br />
10510203 eka eveśvaras tasya bhagavān viṣṇur avyayaḥ<br />
10510211 evam ukta ḥ sa vai devān abhivandya mahā-yaśāḥ<br />
10510213 aśayiṣṭa guhā-viṣṭo nidrayā deva-dattayā<br />
10510221 yavane bhasma-sān nīte bhagavān sātvatarṣabhaḥ<br />
10510223 ātmāna ṃ darśayām āsa mucukundāya dhīmate<br />
10510231 tam ālokya ghana-śyāma ṃ pīta-kauśeya-vāsasam<br />
10510233 śrīvatsa-vakṣasa ṃ bhrājat- kaustubhena virājitam<br />
10510241 catur-bhuja ṃ rocamāna ṃ vaijayantyā ca mālayā<br />
10510243 cāru-prasanna-vadana ṃ sphuran-makara-kuṇḍalam<br />
10510251 prekṣaṇīya ṃ nṛ-lokasya sānurāga-smitekṣaṇam<br />
10510253 apīvya-vayasa ṃ matta- mṛgendrodāra-vikramam<br />
10510261 paryapṛcchan mahā-buddhis tejasā tasya dharṣitaḥ<br />
10510263 śaṅkita ḥ śanakai rājā durdharṣam iva tejasā<br />
1051027 śrī-mucukunda uvāca<br />
10510271 ko bhavān iha samprāpto vipine giri-gahvare<br />
10510273 padbhyā ṃ padma-palāśābhyā ṃ vicarasy uru-kaṇṭake<br />
10510281 ki ṃ svit tejasvinā ṃ tejo bhagavān vā vibhāvasuḥ<br />
10510283 sūrya ḥ somo mahendro vā loka-pālo’paro’pi vā<br />
10510291 manye tvā ṃ deva-devānā ṃ trayāṇā ṃ puruṣarṣabham<br />
10510293 yad bādhase guhā-dhvānta ṃ pradīpa ḥ prabhayā yathā<br />
10510301 śuśrūṣatām avyalīkam asmāka ṃ nara-puṅgava<br />
10510303 sva-janma karma gotra ṃ vā kathyatā ṃ yadi rocate<br />
10510311 vaya ṃ tu puruṣa-vyāghra aikṣvākā ḥ kṣatra-bandhavaḥ<br />
10510313 mucukunda iti prokto yauvanāśvātmaja ḥ prabho<br />
10510321 cira-prajāgara-śrānto nidrayāpahatendriyaḥ<br />
10510323 śaye’smin vijane kāma ṃ kenāpy utthāpito’dhunā<br />
10510331 so’pi bhasmī-kṛto nūnam ātmīyenaiva pāpmanā<br />
10510333 anantara ṃ bhavān śrīmāŸ lakṣito’mitra-śāsanaḥ<br />
10510341 tejasā te’viṣahyeṇa bhūri draṣṭu ṃ na śaknumaḥ<br />
10510343 hataujasā mahā-bhāga mānanīyo’si dehinām<br />
10510351 eva ṃ sambhāṣito rājñā bhagavān bhūta-bhāvanaḥ<br />
10510353 pratyāha prahasan vāṇyā megha-nāda-gabhīrayā<br />
1051036 śrī-bhagavān uvāca<br />
10510361 janma-karmābhidhānāni santi me’ ṅga sahasraśaḥ<br />
10510363 na śakyante’nusaṅkhyātum anantatvān mayāpi hi<br />
10510371 kvacid rajāṃsi vimame pārthivāny uru-janmabhiḥ<br />
10510373 guṇa-karmābhidhānāni na me janmāni karhicit<br />
10510381 kāla-trayopapannāni janma-karmāṇi me nṛpa<br />
10510383 anukramanto naivānta ṃ gacchanti paramarṣayaḥ<br />
10510391 tathāpy adyatanāny aṅga śṛṇuṣva gadato mama<br />
10510393 vijñāpito viriñcena purāha ṃ dharma-guptaye<br />
10510395 bhūmer bhārāyamāṇānām asurāṇā ṃ kṣayāya ca<br />
10510401 avatīrṇo yadu-kule gṛha ānakadundubheḥ<br />
10510403 vadanti vāsudeveti vasudeva-suta ṃ hi mām
10510411 kālanemir hata ḥ kaṃsa ḥ pralambādyāś ca sad-dviṣaḥ<br />
10510413 aya ṃ ca yavano dagdho rājaṃs te tigma-cakṣuṣā<br />
10510421 so’ha ṃ tavānugrahārtha ṃ guhām etām upāgataḥ<br />
10510423 prārthita ḥ pracura ṃ pūrva ṃ tvayāha ṃ bhakta-vatsalaḥ<br />
10510431 varān vṛṇīṣva rājarṣe sarvān kāmān dadāmi te<br />
10510433 mā ṃ prasanno jana ḥ kaścin na bhūyo’rhati śocitum<br />
1051044 śrī-śuka uvāca<br />
10510441 ity uktas ta ṃ praṇamyāha mucukundo mudānvitaḥ<br />
10510443 jñātvā nārāyaṇa ṃ deva ṃ garga-vākyam anusmaran<br />
1051045 śrī-mucukunda uvāca<br />
10510451 vimohito’ya ṃ jana īśa māyayā<br />
10510452 tvadīyayā tvā ṃ na bhajaty anartha-dṛk<br />
10510453 sukhāya duḥkha-prabhaveṣu sajjate<br />
10510454 gṛheṣu yoṣit puruṣaś ca vañcitaḥ<br />
10510461 labdhvā jano durlabham atra mānuṣaṃ<br />
10510462 kathañcid avyaṅgam ayatnato’nagha<br />
10510463 apādāravinda ṃ na bhajaty asan-matir<br />
10510464 gṛhāndha-kūpe patito yathā paśuḥ<br />
10510471 mamaiṣa kālo’jita niṣphalo gato<br />
10510472 rājya-śriyonnaddha-madasya bhū-pateḥ<br />
10510473 amartyātma-buddhe ḥ suta-dāra-kośa-bhūṣv<br />
10510474 āsajjamānasya duranta-cintayā<br />
10510481 kalevare’smin ghaṭa-kuḍya-sannibhe<br />
10510482 nirūṭha-māno nara-deva ity aham<br />
10510483 avṛto rathebhāśva-padāty-anīkapair<br />
10510484 gā ṃ paryaṭaṃs tvāgaṇayan su-durmadaḥ<br />
10510491 pramattam uccair itikṛtya-cintyayā<br />
10510492 pravṛddha-lobha ṃ viṣayeṣu lālasam<br />
10510493 atvam apramatta ḥ sahasābhipadyase<br />
10510494 kṣul-lelihāno’hir ivākhum antakaḥ<br />
10510501 purā rathair hema-pariṣkṛtaiś caran<br />
10510502 mataṃ-gajair vā nara-deva-saṃjñitaḥ<br />
10510503 asa eva kālena duratyayena te<br />
10510504 kalevaro viṭ-kṛmi-bhasma-saṃjñitaḥ<br />
10510511 nirjitya dik-cakram abhūta-vigraho<br />
10510512 varāsana-stha ḥ sama-rāja-vanditaḥ<br />
10510513 agṛheṣu maithunya-sukheṣu yoṣitāṃ<br />
10510514 krīḍā-mṛga ḥ puruṣa īśa nīyate<br />
10510521 karoti karmāṇi tapaḥ-suniṣṭhito<br />
10510522 nivṛtta-bhogas tad-apekṣayādadat<br />
10510523 apunaś ca bhūyāsam aha ṃ sva-rā ḍ iti<br />
10510524 pravṛddha-tarṣo na sukhāya kalpate<br />
10510531 bhavāpavargo bhramato yadā bhavej<br />
10510532 janasya tarhy acuta sat-samāgamaḥ<br />
10510533 sat-saṅgamo yarhi tadaiva sad-gatau<br />
10510534 parāvareśe tvayi jāyate matiḥ<br />
10510541 manye mamānugraha īśa te kṛto<br />
10510542 rājyānubandhāpagamo yadṛcchayā<br />
10510543 ya ḥ prārthyate sādhubhir eka-caryayā<br />
10510544 vana ṃ vivikṣadbhir akhaṇḍa-bhūmi-paiḥ<br />
10510551 na kāmaye’nya ṃ tava pāda-sevanād<br />
10510552 akiñcana-prārthyatamād vara ṃ vibho<br />
10510553 ārādhya kas tvā ṃ hy apavarga-da ṃ hare<br />
10510554 vṛṇīta āryo varam ātma-bandhanam<br />
10510561 tasmād visṛjyāśiṣa īśa sarvato<br />
10510562 rajas-tamaḥ-sattva-guṇānubandhanāḥ<br />
10510563 nirañjana ṃ nirguṇam advaya ṃ paraṃ<br />
10510564 tvā ṃ jñapti-mātra ṃ puruṣa ṃ vrajāmy aham<br />
10510571 ciram iha vṛjinārtas tapyamāno’nutāpair<br />
10510572 avitṛṣa-ṣaḍ-amitro’labdha-śānti ḥ kathañcit<br />
10510573 aśaraṇa-da samupetas tvat-padābja ṃ parātman<br />
10510574 abhayam amṛtam aśoka ṃ pāhi māpannam īśa<br />
1051058 śrī-bhagavān uvāca<br />
10510581 sārvabhauma mahā-rāja matis te vimalorjitā
10510583 varai ḥ pralobhitasyāpi na kāmair vihatā yataḥ<br />
10510591 pralobhito varair yat tvam apramādāya viddhi tat<br />
10510593 na dhīr ekānta-bhaktānām āśīrbhir bhidyate kvacit<br />
10510601 yuñjānānām abhaktānā ṃ prāṇāyāmādibhir manaḥ<br />
10510603 akṣīṇa-vāsana ṃ rājan dṛśyate punar utthitam<br />
10510611 vicarasva mahī ṃ kāma ṃ mayy āveśita-mānasaḥ<br />
10510613 astv eva ṃ nityadā tubhya ṃ bhaktir mayy anapāyinī<br />
10510621 kṣātra-dharma-sthito jantūn nyavadhīr mṛgayādibhiḥ<br />
10510623 samāhitas tat tapasā jahy agha ṃ mad-upāśritaḥ<br />
10510631 janmany anantare rājan sarva-bhūta-suhṛttamaḥ<br />
10510633 bhūtvā dvija-varas tva ṃ vai mām upaiṣyasi kevalam<br />
1052001 śrī-śuka uvāca<br />
10520011 ittha ṃ so’nugrahīto’ ṅga kṛṣṇenekṣvāku-nandanaḥ<br />
10520013 ta ṃ parikramya sannamya niścakrāma guhā-mukhāt<br />
10520021 saṃvīkṣya kṣullakān martyān paśūn vīrud-vanaspatīn<br />
10520023 matvā kali-yuga ṃ prāpta ṃ jagāma diśam uttarām<br />
10520031 tapaḥ-śraddhā-yuto dhīro niḥsaṅgo mukta-saṃśayaḥ<br />
10520033 samādhāya mana ḥ kṛṣṇe prāviśad gandhamādanam<br />
10520041 badary-āśramam āsādya nara-nārāyaṇālayam<br />
10520043 sarva-dvandva-saha ḥ śāntas tapasārādhayad dharim<br />
10520051 bhagavān punar āvrajya purī ṃ yavana-veṣṭitām<br />
10520053 hatvā mleccha-bala ṃ ninye tadīya ṃ dvārakā ṃ dhanam<br />
10520061 nīyamāne dhane gobhir nṛbhiś cācyuta-coditaiḥ<br />
10520063 ājagāma jarāsandhas trayo-viṃśaty-anīka-paḥ<br />
10520071 vilokya vega-rabhasa ṃ ripu-sainyasya mādhavau<br />
10520073 manuṣya-ceṣṭām āpannau rājan dudruvatur drutam<br />
10520081 vihāya vitta ṃ pracuram abhītau bhīru-bhīta-vat<br />
10520083 padbhyā ṃ padma-palāśābhyā ṃ celatur bahu-yojanam<br />
10520091 palāyamānau tau dṛṣṭvā māgadha ḥ prahasan balī<br />
10520093 anvadhāvad rathānīkair īśayor apramāṇa-vit<br />
10520101 pradrutya dūra ṃ saṃśrāntau tuṅgam āruhatā ṃ girim<br />
10520103 pravarṣaṇākhya ṃ bhagavān nityadā yatra varṣati<br />
10520111 girau nilīnāv ājñāya nādhigamya pada ṃ nṛpa<br />
10520113 dadāha girim edhobhi ḥ samantād agnim utsṛjan<br />
10520121 tata utpatya tarasā dahyamāna-taṭād ubhau<br />
10520123 daśaika-yojanāt tuṅgān nipetatur adho bhuvi<br />
10520131 alakṣyamāṇau ripuṇā sānugena yadūttamau<br />
10520133 sva-pura ṃ punar āyātau samudra-parikhā ṃ nṛpa<br />
10520141 so’pi dagdhāv iti mṛṣā manvāno bala-keśavau<br />
10520143 balam ākṛṣya su-mahan magadhān māgadho yayau<br />
10520151 ānartādhipati ḥ śrīmān raivato raivatī ṃ sutām<br />
10520153 brahmaṇā codita ḥ prādād balāyeti puroditam<br />
10520161 bhagavān api govinda upayeme kurūdvaha<br />
10520163 vaidarbhī ṃ bhīṣmaka-sutā ṃ śriyo mātrā ṃ svayaṃ-vare<br />
10520171 pramathya tarasā rājña ḥ śālvādīṃś caidya-pakṣa-gān<br />
10520173 paśyatā ṃ sarva-lokānā ṃ tārkṣya-putra ḥ sudhām iva<br />
1052018 śrī-rājovāca<br />
10520181 bhagavān bhīṣmaka-sutā ṃ rukmiṇī ṃ rucirānanām<br />
10520183 rākṣasena vidhānena upayeme iti śrutam<br />
10520191 bhagavan śrotum icchāmi kṛṣṇasyāmita-tejasaḥ<br />
10520193 yathā māgadha-śālvādīn jitvā kanyām upāharat<br />
10520201 brahman kṛṣṇa-kathā ḥ puṇyā mādhvīr loka-malāpahāḥ<br />
10520203 ko nu tṛpyeta śṛṇvāna ḥ śruta-jño nitya-nūtanaḥ<br />
1052021 śrī-bādarāyaṇir uvāca<br />
10520211 rājāsīd bhīṣmako nāma vidarbhādhipatir mahān<br />
10520213 tasya pañcābhavan putrā ḥ kanyaikā ca varānanā<br />
10520221 rukmy agrajo rukmaratho rukmabāhur anantaraḥ<br />
10520223 rukmakeśo rukmamālī rukmiṇy eṣā svasā satī<br />
10520231 sopaśrutya mukundasya rūpa-vīrya-guṇa-śriyaḥ<br />
10520233 gṛhāgatair gīyamānās ta ṃ mene sadṛśa ṃ patim<br />
10520241 tā ṃ buddhi-lakṣaṇaudārya- rūpa-śīla-guṇāśrayām<br />
10520243 kṛṣṇaś ca sadṛśī ṃ bhāryā ṃ samudvoṭhu ṃ mano dadhe<br />
10520251 bandhūnām icchatā ṃ dātu ṃ kṛṣṇāya bhaginī ṃ nṛpa<br />
10520253 tato nivārya kṛṣṇa-dvi ḍ rukmī caidyam amanyata
10520261 tad avetyāsitāpāṅgī vaidarbhī durmanā bhṛśam<br />
10520263 vicintyāpta ṃ dvija ṃ kañcit kṛṣṇāya prāhiṇod drutam<br />
10520271 dvārakā ṃ sa samabhyetya pratīhārai ḥ praveśitaḥ<br />
10520273 apaśyad ādya ṃ puruṣam āsīna ṃ kāñcanāsane<br />
10520281 dṛṣṭvā brahmaṇya-devas tam avaruhya nijāsanāt<br />
10520283 upaveśyārhayā ṃ cakre yathātmāna ṃ divaukasaḥ<br />
10520291 ta ṃ bhuktavanta ṃ viśrāntam upagamya satā ṃ gatiḥ<br />
10520293 pāṇinābhimṛśan pādāv avyagras tam apṛcchata<br />
10520301 kaccid dvija-vara-śreṣṭha dharmas te vṛddha-sammataḥ<br />
10520303 vartate nāti-kṛcchreṇa santuṣṭa-manasa ḥ sadā<br />
10520311 santuṣṭo yarhi varteta brāhmaṇo yena kenacit<br />
10520313 ahīyamāna ḥ svād dharmāt sa hy asyākhila-kāma-dhuk<br />
10520321 asantuṣṭo’sakṛl lokān āpnoty api sureśvaraḥ<br />
10520323 akiñcano’pi santuṣṭa ḥ śete sarvāṅga-vijvaraḥ<br />
10520331 viprān sva-lābha-santuṣṭān sādhūn bhūta-suhṛttamān<br />
10520333 nirahaṅkāriṇa ḥ śāntān namasye śirasāsakṛt<br />
10520341 kaccid va ḥ kuśala ṃ brahman rājato yasya hi prajāḥ<br />
10520343 sukha ṃ vasanti viṣaye pālyamānā ḥ sa me priyaḥ<br />
10520351 yatas tvam āgato durga ṃ nistīryeha yad-icchayā<br />
10520353 sarva ṃ no brūhy aguhya ṃ cet ki ṃ kārya ṃ karavāma te<br />
10520361 eva ṃ sampṛṣṭa-sampraśno brāhmaṇa ḥ parameṣṭhinā<br />
10520363 līlā-gṛhīta-dehena tasmai sarvam avarṇayat<br />
1052037 śrī-rukmiṇy uvāca<br />
10520371 śrutvā guṇān bhuvana-sundara śṛṇvatā ṃ te<br />
10520372 nirviśya karṇa-vivarair harato’ ṅga-tāpam<br />
10520373 rūpa ṃ dṛśā ṃ dṛśimatām akhilārtha-lābhaṃ<br />
10520374 tvayy acyutāviśati cittam apatrapa ṃ me<br />
10520381 kā tvā mukunda mahatī kula-śīla-rūpa-<br />
10520382 vidyā-vayo-draviṇa-dhāmabhir ātma-tulyam<br />
10520383 dhīrā pati ṃ kulavatī na vṛṇīta kanyā<br />
10520384 kāle nṛ-siṃha nara-loka-mano-'bhirāmam<br />
10520391 tan me bhavān khalu vṛta ḥ patir aṅga jāyām<br />
10520392 ātmārpitaś ca bhavato’tra vibho vidhehi<br />
10520393 mā vīra-bhāgam abhimarśatu caidya ārād<br />
10520394 gomāyu-van mṛga-pater balim ambujākṣa<br />
10520401 pūrteṣṭa-datta-niyama-vrata-deva-vipra-<br />
10520402 gurv-arcanādibhir ala ṃ bhagavān pareśaḥ<br />
10520403 ārādhito yadi gadāgraja etya pāṇiṃ<br />
10520404 gṛhṇātu me na damaghoṣa-sutādayo’nye<br />
10520411 śvo bhāvini tvam ajitodvahane vidarbhān<br />
10520412 gupta ḥ sametya pṛtanā-patibhi ḥ parītaḥ<br />
10520413 nirmathya caidya-magadhendra-bala ṃ prasahya<br />
10520414 mā ṃ rākṣasena vidhinodvaha vīrya-śulkām<br />
10520421 antaḥ-purāntara-carīm anihatya bandhūn<br />
10520422 tvām udvahe katham iti pravadāmy upāyam<br />
10520423 pūrve-dyur asti mahatī kula-deva-yātrā<br />
10520424 yasyā ṃ bahir nava-vadhūr girijām upeyāt<br />
10520431 yasyāṅghri-paṅkaja-rajaḥ-snapana ṃ mahānto<br />
10520432 vāñchanty umā-patir ivātma-tamo-'pahatyai<br />
10520433 yarhy ambujākṣa na labheya bhavat-prasādaṃ<br />
10520434 jahyām asūn vrata-kṛśān śata-janmabhi ḥ syāt<br />
1052044 brāhmaṇa uvāca<br />
10520441 ity ete guhya-sandeśā yadu-deva mayāhṛtāḥ<br />
10520443 vimṛśya kartu ṃ yac cātra kriyatā ṃ tad anantaram<br />
1053001 śrī-śuka uvāca<br />
10530011 vaidarbhyā ḥ sa tu sandeśa ṃ niśamya yadu-nandanaḥ<br />
10530013 pragṛhya pāṇinā pāṇi ṃ prahasann idam abravīt<br />
1053003 śrī-bhagavān uvāca<br />
10530021 tathāham api tac-citto nidrā ṃ ca na labhe niśi<br />
10530023 vedāha ṃ rukmiṇā dveṣān mamodvāho nivāritaḥ<br />
10530031 tām ānayiṣya unmathya rājanyāpasadān mṛdhe<br />
10530033 mat-parām anavadyāṅgīm edhaso’gni-śikhām iva<br />
1053004 śrī-śuka uvāca<br />
10530041 udvāharkṣa ṃ ca vijñāya rukmiṇyā madhusūdanaḥ
10530043 ratha ḥ saṃyujyatām āśu dārukety āha sārathim<br />
10530051 sa cāśvai ḥ śaibya-sugrīva- meghapuṣpa-balāhakaiḥ<br />
10530053 yukta ṃ ratham upānīya tasthau prāñjalir agrataḥ<br />
10530061 āruhya syandana ṃ śaurir dvijam āropya tūrṇa-gaiḥ<br />
10530063 ānartād eka-rātreṇa vidarbhān agamad dhayaiḥ<br />
10530071 rājā sa kuṇḍina-pati ḥ putra-sneha-vaśānugaḥ<br />
10530073 śiśupālāya svā ṃ kanyā ṃ dāsyan karmāṇy akārayat<br />
10530081 pura ṃ sammṛṣṭa-saṃsikta- mārga-rathyā-catuṣpatham<br />
10530083 citra-dhvaja-patākābhis toraṇai ḥ samalaṅkṛtam<br />
10530091 srag-gandha-mālyābharaṇair virajo-'mbara-bhūṣitaiḥ<br />
10530093 juṣṭa ṃ strī-puruṣai ḥ śrīmad- gṛhair aguru-dhūpitaiḥ<br />
10530101 pitṝn devān samabhyarcya viprāṃś ca vidhi-van nṛpa<br />
10530103 bhojayitvā yathā-nyāya ṃ vācayām āsa maṅgalam<br />
10530111 su-snātā ṃ su-datī ṃ kanyā ṃ kṛta-kautuka-maṅgalām<br />
10530113 āhatāṃśuka-yugmena bhūṣitā ṃ bhūṣaṇottamaiḥ<br />
10530121 cakru ḥ sāma-rg-yajur-mantrair vadhvā rakṣā ṃ dvijottamāḥ<br />
10530123 purohito’tharva-vid vai juhāva graha-śāntaye<br />
10530131 hiraṇya-rūpya-vāsāṃsi tilāṃś ca guḍa-miśritān<br />
10530133 prādād dhenūś ca viprebhyo rājā vidhi-vidā ṃ varaḥ<br />
10530141 eva ṃ cedi-patī rājā damaghoṣa ḥ sutāya vai<br />
10530143 kārayām āsa mantra-jñai ḥ sarvam abhyudayocitam<br />
10530151 mada-cyudbhir gajānīkai ḥ syandanair hema-mālibhiḥ<br />
10530153 patty-aśva-saṅkulai ḥ sainyai ḥ parīta ḥ kuṇḍina ṃ yayau<br />
10530161 ta ṃ vai vidarbhādhipati ḥ samabhyetyābhipūjya ca<br />
10530163 niveśayām āsa mudā kalpitānya-niveśane<br />
10530171 tatra śālvo jarāsandho dantavakro vidūrathaḥ<br />
10530173 ājagmuś caidya-pakṣīyā ḥ pauṇḍrakādyā ḥ sahasraśaḥ<br />
10530181 kṛṣṇa-rāma-dviṣo yattā ḥ kanyā ṃ caidyāya sādhitum<br />
10530183 yady āgatya haret kṛṣṇo rāmādyair yadubhir vṛtaḥ<br />
10530191 yotsyāma ḥ saṃhatās tena iti niścita-mānasāḥ<br />
10530193 ajagmur bhū-bhuja ḥ sarve samagra-bala-vāhanāḥ<br />
10530201 śrutvaitad bhagavān rāmo vipakṣīya-nṛpodyamam<br />
10530203 kṛṣṇa ṃ caika ṃ gata ṃ hartu ṃ kanyā ṃ kalaha-śaṅkitaḥ<br />
10530211 balena mahatā sārdha ṃ bhrātṛ-sneha-pariplutaḥ<br />
10530213 tvarita ḥ kuṇḍina ṃ prāgād gajāśva-ratha-pattibhiḥ<br />
10530221 bhīṣma-kanyā varārohā kāṅkṣanty āgamana ṃ hareḥ<br />
10530223 pratyāpattim apaśyantī dvijasyācintayat tadā<br />
10530231 aho tri-yāmāntarita udvāho me’lpa-rādhasaḥ<br />
10530233 nāgacchaty aravindākṣo nāha ṃ vedmy atra kāraṇam<br />
10530235 so’pi nāvartate’dyāpi mat-sandeśa-haro dvijaḥ<br />
10530241 api mayy anavadyātmā dṛṣṭvā kiñcij jugupsitam<br />
10530243 mat-pāṇi-grahaṇe nūna ṃ nāyati hi kṛtodyamaḥ<br />
10530251 durbhagāyā na me dhātā nānukūlo maheśvaraḥ<br />
10530253 devī vā vimukhī gaurī rudrāṇī girijā satī<br />
10530261 eva ṃ cintayatī bālā govinda-hṛta-mānasā<br />
10530263 nyamīlayata kāla-jñā netre cāśru-kalākule<br />
10530271 eva ṃ vadhvā ḥ pratīkṣantyā govindāgamana ṃ nṛpa<br />
10530273 vāma ūrur bhujo netram asphuran priya-bhāṣiṇaḥ<br />
10530281 atha kṛṣṇa-vinirdiṣṭa ḥ sa eva dvija-sattamaḥ<br />
10530283 antaḥpura-carī ṃ devī ṃ rāja-putrī ṃ dadarśa ha<br />
10530291 sā ta ṃ prahṛṣṭa-vadanam avyagrātma-gati ṃ satī<br />
10530293 ālakṣya lakṣaṇābhijñā samapṛcchac chuci-smitā<br />
10530301 tasyā āvedayat prāpta ṃ śaśaṃsa yadu-nandanam<br />
10530303 ukta ṃ ca satya-vacanam ātmopanayana ṃ prati<br />
10530311 tam āgata ṃ samājñāya vaidarbhī hṛṣṭa-mānasā<br />
10530313 na paśyantī brāhmaṇāya priyam anyan nanāma sā<br />
10530321 prāptau śrutvā sva-duhitur udvāha-prekṣaṇotsukau<br />
10530323 abhyayāt tūrya-ghoṣeṇa rāma-kṛṣṇau samarhaṇaiḥ<br />
10530331 madhu-parkam upānīya vāsāṃsi virajāṃsi saḥ<br />
10530333 upāyanāny abhīṣṭāni vidhi-vat samapūjayat<br />
10530341 tayor niveśana ṃ śrīmad upākalpya mahā-matiḥ<br />
10530343 sa-sainyayo ḥ sānugayor ātithya ṃ vidadhe yathā<br />
10530351 eva ṃ rājñā ṃ sametānā ṃ yathā-vīrya ṃ yathā-vayaḥ<br />
10530353 yathā-bala ṃ yathā-vitta ṃ sarvai ḥ kāmai ḥ samarhayat
10530361 kṛṣṇam āgatam ākarṇya vidarbha-pura-vāsinaḥ<br />
10530363 āgatya netrāñjalibhi ḥ papus tan-mukha-paṅkajam<br />
10530371 asyaiva bhāryā bhavitu ṃ rukmiṇy arhati nāparā<br />
10530373 asāv apy anavadyātmā bhaiṣmyā ḥ samucita ḥ patiḥ<br />
10530381 kiñcit su-carita ṃ yan nas tena tuṣṭas tri-loka-kṛt<br />
10530383 anugṛhṇātu gṛhṇātu vaidarbhyā ḥ pāṇim acyutaḥ<br />
10530391 eva ṃ prema-kalā-baddhā vadanti sma puraukasaḥ<br />
10530393 kanyā cāntaḥ-purāt prāgād bhaṭair guptāmbikālayam<br />
10530401 padbhyā ṃ viniryayau draṣṭu ṃ bhavānyā ḥ pāda-pallavam<br />
10530403 sā cānudhyāyatī samya ṅ mukunda-caraṇāmbujam<br />
10530411 yata-vā ṅ mātṛbhi ḥ sārdha ṃ sakhībhi ḥ parivāritā<br />
10530413 guptā rāja-bhaṭai ḥ śūrai ḥ sannaddhair udyatāyudhaiḥ<br />
10530415 mṛdaṅga-śaṅkha-paṇavās tūrya-bheryaś ca jaghnire<br />
10530421 nānopahāra-balibhir vāramukhyā ḥ sahasraśaḥ<br />
10530423 srag-gandha-vastrābharaṇair dvija-patnya ḥ sv-alaṅkṛtāḥ<br />
10530431 gāyantyaś ca stuvantaś ca gāyakā vādya-vādakāḥ<br />
10530433 parivārya vadhū ṃ jagmu ḥ sūta-māgadha-vandinaḥ<br />
10530441 āsādya devī-sadana ṃ dhauta-pāda-karāmbujā<br />
10530443 upaspṛśya śuci ḥ śāntā praviveśāmbikāntikam<br />
10530451 tā ṃ vai pravayaso bālā ṃ vidhi-jñā vipra-yoṣitaḥ<br />
10530453 bhavānī ṃ vandayā ṃ cakrur bhava-patnī ṃ bhavānvitām<br />
10530461 namasye tvāmbike’bhīkṣṇa ṃ sva-santāna-yutā ṃ śivām<br />
10530463 bhūyāt patir me bhagavān kṛṣṇas tad anumodatām<br />
10530471 adbhir gandhākṣatair dhūpair vāsaḥ-sraṅ-mālya-bhūṣaṇaiḥ<br />
10530473 nānopahāra-balibhi ḥ pradīpāvalibhi ḥ pṛthak<br />
10530481 vipra-striya ḥ patimatīs tathā tai ḥ samapūjayat<br />
10530483 lavaṇāpūpa-tāmbūla- kaṇṭha-sūtra-phalekṣubhiḥ<br />
10530491 tasyai striyas tā ḥ pradadu ḥ śeṣā ṃ yuyujur āśiṣaḥ<br />
10530493 tābhyo devyai namaś cakre śeṣā ṃ ca jagṛhe vadhūḥ<br />
10530501 muni-vratam atha tyaktvā niścakrāmāmbikā-gṛhāt<br />
10530503 pragṛhya pāṇinā bhṛtyā ṃ ratna-mudropaśobhinā<br />
10530511 tā ṃ deva-māyām iva dhīra-mohinīṃ<br />
10530512 su-madhyamā ṃ kuṇḍala-maṇḍitānanām<br />
10530513 aśyāmā ṃ nitambārpita-ratna-mekhalāṃ<br />
10530514 vyañjat-stanī ṃ kuntala-śaṅkitekṣaṇām<br />
10530515 śuci-smitā ṃ bimba-phalādhara-dyuti-<br />
10530516 śoṇāyamāna-dvija-kunda-kuḍmalām<br />
10530521 padā calantī ṃ kala-haṃsa-gāminīṃ<br />
10530522 śiñjat-kalā-nūpura-dhāma-śobhinā<br />
10530523 avilokya vīrā mumuhu ḥ samāgatā<br />
10530524 yaśasvinas tat-kṛta-hṛc-chayārditāḥ<br />
10530531 yā ṃ vīkṣya te nṛpatayas tad-udāra-hāsa-<br />
10530532 vrīḍāvaloka-hṛta-cetasa ujjhitāstrāḥ<br />
10530533 petu ḥ kṣitau gaja-rathāśva-gatā vimūḍhā<br />
10530534 yātrā-cchalena haraye’rpayatī ṃ sva-śobhām<br />
10530541 saiva ṃ śanaiś calayatī cala-padma-kośau<br />
10530542 prāpti ṃ tadā bhagavata ḥ prasamīkṣamāṇā<br />
10530543 utsārya vāma-karajair alakān apāṅgaiḥ<br />
10530544 prāptān hriyaikṣata nṛpān dadṛśe’cyuta ṃ ca<br />
10530551 tā ṃ rāja-kanyā ṃ ratham ārurukṣatīṃ<br />
10530553 jahāra kṛṣṇo dviṣatā ṃ samīkṣatām<br />
10530561 ratha ṃ samāropya suparṇa-lakṣaṇaṃ<br />
10530562 rājanya-cakra ṃ paribhūya mādhavaḥ<br />
10530563 tato yayau rāma-purogama ḥ śanaiḥ<br />
10530564 śṛgāla-madhyād iva bhāga-hṛd dhariḥ<br />
10530571 ta ṃ mānina ḥ svābhibhava ṃ yaśaḥ-kṣayaṃ<br />
10530572 pare jarāsandha-mukhā na sehire<br />
10530573 aho dhig asmān yaśa ātta-dhanvanāṃ<br />
10530574 gopair hṛta ṃ keśariṇā ṃ mṛgair iva<br />
1054001 śrī-śuka uvāca<br />
10540011 iti sarve su-saṃrabdhā vāhān āruhya daṃśitāḥ<br />
10540013 svai ḥ svair balai ḥ parikrāntā anvīyur dhṛta-kārmukāḥ<br />
10540021 tān āpatata ālokya yādavānīka-yūthapāḥ<br />
10540023 tasthus tat-sammukhā rājan visphūrjya sva-dhanūṃṣi<br />
te
10540031 aśva-pṛṣṭhe gaja-skandhe rathopasthe’stra-kovidāḥ<br />
10540033 mumucu ḥ śara-varṣāṇi meghā adriṣv apo yathā<br />
10540041 patyur bala ṃ śarāsāraiś channa ṃ vīkṣya su-madhyamā<br />
10540043 sa-vrīḍam aikṣat tad-vaktra ṃ bhaya-vihvala-locanā<br />
10540051 prahasya bhagavān āha māsma bhair vāma-locane<br />
10540053 vinaṅkṣyaty adhunaivaitat tāvakai ḥ śātrava ṃ balam<br />
10540061 teṣā ṃ tad-vikrama ṃ vīrā gada-saṅkarṣaṇādayaḥ<br />
10540063 amṛṣyamāṇā nārācair jaghnur haya-gajān rathān<br />
10540071 petu ḥ śirāṃsi rathinām aśvinā ṃ gajinā ṃ bhuvi<br />
10540073 sa-kuṇḍala-kirīṭāni soṣṇīṣāṇi ca koṭiśaḥ<br />
10540081 hastā ḥ sāsi-gadeṣv-āsā ḥ karabhā ūravo’ ṅghrayaḥ<br />
10540083 aśvāśvatara-nāgoṣṭra- khara-martya-śirāṃsi ca<br />
10540091 hanyamāna-balānīkā vṛṣṇibhir jayākāṅṣibhiḥ<br />
10540093 rājāno vimukhā jagmur jarāsandha-puraḥ-sarāḥ<br />
10540101 śiśupāla ṃ samabhyetya hṛta-dāram ivāturam<br />
10540103 naṣṭa-tviṣa ṃ gatotsāha ṃ śuṣyad-vadanam abruvan<br />
10540111 bho bho ḥ puruṣa-śārdūla daurmanasyam ida ṃ tyaja<br />
10540113 na priyāpriyayo rājan niṣṭhā dehiṣu dṛśyate<br />
10540121 yathā dāru-mayī yoṣit nṛtyate kuhakecchayā<br />
10540123 evam īśvara-tantro’yam īhate sukha-duḥkhayoḥ<br />
10540131 śaure ḥ saptadaśāha ṃ vai saṃyugāni parājitaḥ<br />
10540133 trayo-viṃśatibhi ḥ sainyair jigye ekam aha ṃ param<br />
10540141 tathāpy aha ṃ na śocāmi na prahṛṣyāmi karhicit<br />
10540143 kālena daiva-yuktena jānan vidrāvita ṃ jagat<br />
10540151 adhunāpi vaya ṃ sarve vīra-yūthapa-yūthapāḥ<br />
10540153 parājitā ḥ phalgu-tantrair yadubhi ḥ kṛṣṇa-pālitaiḥ<br />
10540161 ripavo jigyur adhunā kāla ātmānusāriṇi<br />
10540163 tadā vaya ṃ vijeṣyāmo yadā kāla ḥ pradakṣiṇaḥ<br />
1054017 śrī-śuka uvāca<br />
10540171 eva ṃ prabodhito mitraiś caidyo’gāt sānuga ḥ puram<br />
10540173 hata-śeṣā ḥ punas te’pi yayu ḥ sva ṃ sva ṃ pura ṃ nṛpāḥ<br />
10540181 rukmī tu rākṣasodvāha ṃ kṛṣṇa-dvi ḍ asahan svasuḥ<br />
10540183 pṛṣṭhato’nvagamat kṛṣṇam akṣauhiṇyā vṛto balī<br />
10540191 rukmy amarṣī su-saṃrabdha ḥ śṛṇvatā ṃ sarva-bhūbhujām<br />
10540193 pratijajñe mahā-bāhur daṃśita ḥ sa-śarāsanaḥ<br />
10540201 ahatvā samare kṛṣṇam apratyūhya ca rukmiṇīm<br />
10540203 kuṇḍina ṃ na pravekṣyāmi satyam etad bravīmi vaḥ<br />
10540211 ity uktvā ratham āruhya sārathi ṃ prāha satvaraḥ<br />
10540213 codayāśvān yata ḥ kṛṣṇas tasya me saṃyuga ṃ bhavet<br />
10540221 adyāha ṃ niśitair bāṇair gopālasya su-durmateḥ<br />
10540223 neṣye vīrya-mada ṃ yena svasā me prasabha ṃ hṛtā<br />
10540231 vikatthamāna ḥ kumatir īśvarasyāpramāṇa-vit<br />
10540233 rathenaikena govinda ṃ tiṣṭha tiṣṭhety athāhvayat<br />
10540241 dhanur vikṛṣya su-dṛḍha ṃ jaghne kṛṣṇa ṃ tribhi ḥ śaraiḥ<br />
10540243 āha cātra kṣaṇa ṃ tiṣṭha yadūnā ṃ kula-pāṃsana<br />
10540251 yatra yāsi svasāra ṃ me muṣitvā dhvāṅkṣa-vad dhaviḥ<br />
10540253 hariṣye’dya mada ṃ manda māyina ḥ kūṭa-yodhinaḥ<br />
10540261 yāvan na me hato bāṇai ḥ śayīthā muñca dārikām<br />
10540263 smayan kṛṣṇo dhanuś chittvā ṣaḍbhir vivyādha rukmiṇam<br />
10540271 aṣṭabhiś caturo vāhān dvābhyā ṃ sūta ṃ dhvaja ṃ tribhiḥ<br />
10540273 sa cānyad dhanur ādhāya kṛṣṇa ṃ vivyādha pañcabhiḥ<br />
10540281 tais tāḍita ḥ śaraughais tu ciccheda dhanur acyutaḥ<br />
10540283 punar anyad upādatta tad apy acchinad avyayaḥ<br />
10540291 parigha ṃ paṭṭiśa ṃ śūla ṃ carmāsī śakti-tomarau<br />
10540293 yad yad āyudham ādatta tat sarva ṃ so’cchinad dhariḥ<br />
10540301 tato rathād avaplutya khaḍga-pāṇir jighāṃsayā<br />
10540303 kṛṣṇam abhyadravat kruddha ḥ pataṅga iva pāvakam<br />
10540311 tasya cāpatata ḥ khaḍga ṃ tilaśaś carma ceṣubhiḥ<br />
10540313 chittvāsim ādade tigma ṃ rukmiṇa ṃ hantum udyataḥ<br />
10540321 dṛṣṭvā bhrātṛ-vadhodyoga ṃ rukmiṇī bhaya-vihvalā<br />
10540323 patitvā pādayor bhartur uvāca karuṇa ṃ satī<br />
1054033 śrī-rukmiṇy uvāca<br />
10540331 yogeśvarāprameyātman deva-deva jagat-pate<br />
10540333 hantu ṃ nārhasi kalyāṇa bhrātara ṃ me mahā-bhuja
1054034 śrī-śuka uvāca<br />
10540341 tayā paritrāsa-vikampitāṅgayā<br />
10540342 śucāvaśuṣyan-mukha-ruddha-kaṇṭhayā<br />
10540343 kātarya-visraṃsita-hema-mālayā<br />
10540344 gṛhīta-pāda ḥ karuṇo nyavartata<br />
10540351 cailena baddhvā tam asādhu-kāriṇaṃ<br />
10540352 sa-śmaśru-keśa ṃ pravapan vyarūpayat<br />
10540353 atāvan mamardu ḥ para-sainyam adbhutaṃ<br />
10540354 yadu-pravīrā nalinī ṃ yathā gajāḥ<br />
10540361 kṛṣṇāntikam upavrajya dadṛśus tatra rukmiṇam<br />
10540363 tathā-bhūta ṃ hata-prāya ṃ dṛṣṭvā saṅkarṣaṇo vibhuḥ<br />
10540365 vimucya baddha ṃ karuṇo bhagavān kṛṣṇam abravīt<br />
10540371 asādhv ida ṃ tvayā kṛṣṇa kṛtam asmaj-jugupsitam<br />
10540373 vapana ṃ śmaśru-keśānā ṃ vairūpya ṃ suhṛdo vadhaḥ<br />
10540381 maivāsmān sādhvy asūyethā bhrātur vairūpya-cintayā<br />
10540383 sukha-duḥkha-do na cānyo’sti yata ḥ sva-kṛta-bhuk pumān<br />
10540391 bandhur vadho-'rha-doṣo’pi na bandhor vadham arhati<br />
10540393 tyājya ḥ svenaiva doṣeṇa hata ḥ ki ṃ hanyate punaḥ<br />
10540401 kṣatriyāṇām aya ṃ dharma ḥ prajāpati-vinirmitaḥ<br />
10540403 bhrātāpi bhrātara ṃ hanyād yena ghoratamas tataḥ<br />
10540411 rājyasya bhūmer vittasya striyo mānasya tejasaḥ<br />
10540413 mānino’nyasya vā heto ḥ śrī-madāndhā ḥ kṣipanti hi<br />
10540421 taveya ṃ viṣamā buddhi ḥ sarva-bhūteṣu durhṛdām<br />
10540423 yan manyase sadābhadra ṃ suhṛdā ṃ bhadram ajña-vat<br />
10540431 ātma-moho nṛṇām eva kalpate deva-māyayā<br />
10540433 suhṛd durhṛd udāsīna iti dehātma-māninām<br />
10540441 eka eva paro hy ātmā sarveṣām api dehinām<br />
10540443 nāneva gṛhyate mūḍhair yathā jyotir yathā nabhaḥ<br />
10540451 deha ādy-antavān eṣa dravya-prāṇa-guṇātmakaḥ<br />
10540453 ātmany avidyayā kLpta ḥ saṃsārayati dehinam<br />
10540461 nātmano’nyena saṃyogo viyogaś cāsata ḥ sati<br />
10540463 tad-dhetutvāt tat-prasiddher dṛg-rūpābhyā ṃ yathā raveḥ<br />
10540471 janmādayas tu dehasya vikriyā nātmana ḥ kvacit<br />
10540473 kalānām iva naivendor mṛtir hy asya kuhūr iva<br />
10540481 yathā śayāna ātmāna ṃ viṣayān phalam eva ca<br />
10540483 anubhuṅkte’py asaty arthe tathāpnoty abudho bhavam<br />
10540491 tasmād ajñāna-ja ṃ śokam ātma-śoṣa-vimohanam<br />
10540493 tattva-jñānena nirhṛtya sva-sthā bhava śuci-smite<br />
1054050 śrī-śuka uvāca<br />
10540501 eva ṃ bhagavatā tanvī rāmeṇa pratibodhitā<br />
10540503 vaimanasya ṃ parityajya mano buddhyā samādadhe<br />
10540511 prāṇāvaśeṣa utsṛṣṭo dviḍbhir hata-bala-prabhaḥ<br />
10540513 smaran virūpa-karaṇa ṃ vitathātma-manorathaḥ<br />
10540521 cakre bhojakaṭa ṃ nāma nivāsāya mahat puram<br />
10540523 ahatvā durmati ṃ kṛṣṇam apratyūhya yavīyasīm<br />
10540525 kuṇḍina ṃ na pravekṣyāmīty uktvā tatrāvasad ruṣā<br />
10540531 bhagavān bhīṣmaka-sutām eva ṃ nirjitya bhūmipān<br />
10540533 puram ānīya vidhi-vad upayeme kurūdvaha<br />
10540541 tadā mahotsavo nṝṇā ṃ yadu-puryā ṃ gṛhe gṛhe<br />
10540543 abhūd ananya-bhāvānā ṃ kṛṣṇe yadu-patau nṛpa<br />
10540551 narā nāryaś ca muditā ḥ pramṛṣṭa-maṇi-kuṇḍalāḥ<br />
10540553 pāribarham upājahrur varayoś citra-vāsasoḥ<br />
10540561 sā vṛṣṇi-pury uttambhitendra-ketubhir<br />
10540562 vicitra-mālyāmbara-ratna-toraṇaiḥ<br />
10540563 babhau prati-dvāry upakLpta-maṅgalair<br />
10540564 āpūrṇa-kumbhāguru-dhūpa-dīpakaiḥ<br />
10540571 sikta-mārgā mada-cyudbhir āhūta-preṣṭha-bhūbhujām<br />
10540573 gajair dvāḥsu parāmṛṣṭa- rambhā-pūgopaśobhitā<br />
10540581 kuru-sṛñjaya-kaikeya- vidarbha-yadu-kuntayaḥ<br />
10540583 mitho mumudire tasmin sambhramāt paridhāvatām<br />
10540591 rukmiṇyā haraṇa ṃ śrutvā gīyamāna ṃ tatas tataḥ<br />
10540593 rājāno rāja-kanyāś ca babhūvur bhṛśa-vismitāḥ<br />
10540601 dvārakāyām abhūd rājan mahā-moda ḥ puraukasām<br />
10540603 rukmiṇyā ramayopeta ṃ dṛṣṭvā kṛṣṇa ṃ śriya ḥ patim
1055001 śrī-śuka uvāca<br />
10550011 kāmas tu vāsudevāṃśo dagdha ḥ prāg rudra-manyunā<br />
10550013 dehopapattaye bhūyas tam eva pratyapadyata<br />
10550021 sa eva jāto vaidarbhyā ṃ kṛṣṇa-vīrya-samudbhavaḥ<br />
10550023 pradyumna iti vikhyāta ḥ sarvato’navama ḥ pituḥ<br />
10550031 ta ṃ śambara ḥ kāma-rūpī hṛtvā tokam anirdaśam<br />
10550033 sa viditvātmana ḥ śatru ṃ prāsyodanvaty agād gṛham<br />
10550041 ta ṃ nirjagāra balavān mīna ḥ so’py aparai ḥ saha<br />
10550043 vṛto jālena mahatā gṛhīto matsya-jīvibhiḥ<br />
10550051 ta ṃ śambarāya kaivartā upājahrur upāyanam<br />
10550053 sūdā mahānasa ṃ nītvā- vadyan sudhitinādbhutam<br />
10550061 dṛṣṭvā tad-udare bāla ṃ māyāvatyai nyavedayan<br />
10550063 nārado’kathayat sarva ṃ tasyā ḥ śaṅkita-cetasaḥ<br />
10550065 bālasya tattvam utpatti ṃ matsyodara-niveśanam<br />
10550071 sā ca kāmasya vai patnī ratir nāma yaśasvinī<br />
10550073 patyur nirdagdha-dehasya dehotpatti ṃ pratīkṣatī<br />
10550081 nirūpitā śambareṇa sā sūdaudana-sādhane<br />
10550083 kāmadeva ṃ śiśu ṃ buddhvā cakre sneha ṃ tadārbhake<br />
10550091 nāti-dīrgheṇa kālena sa kārṣṇi rūṭha-yauvanaḥ<br />
10550093 janayām āsa nārīṇā ṃ vīkṣantīnā ṃ ca vibhramam<br />
10550101 sā ta ṃ pati ṃ padma-dalāyatekṣaṇaṃ<br />
10550102 pralamba-bāhu ṃ nara-loka-sundaram<br />
10550103 asa-vrīḍa-hāsottabhita-bhruvekṣatī<br />
10550104 prītyopatasthe ratir aṅga saurataiḥ<br />
10550111 tām āha bhagavān kārṣṇir mātas te matir anyathā<br />
10550113 mātṛ-bhāvam atikramya vartase kāminī yathā<br />
1055012 ratir uvāca<br />
10550121 bhavān nārāyaṇa-suta ḥ śambareṇa hṛto gṛhāt<br />
10550123 aha ṃ te’dhikṛtā patnī rati ḥ kāmo bhavān prabho<br />
10550131 eṣa tvānirdaśa ṃ sindhāv akṣipac chambaro’suraḥ<br />
10550133 matsyo’grasīt tad-udarād ita ḥ prāpto bhavān prabho<br />
10550141 tam ima ṃ jahi durdharṣa ṃ durjaya ṃ śatrum ātmanaḥ<br />
10550143 māyā-śata-vida ṃ ta ṃ ca māyābhir mohanādibhiḥ<br />
10550151 pariśocati te mātā kurarīva gata-prajā<br />
10550153 putra-snehākulā dīnā vivatsā gaur ivāturā<br />
10550161 prabhāṣyaiva ṃ dadau vidyā ṃ pradyumnāya mahātmane<br />
10550163 māyāvatī mahā-māyā ṃ sarva-māyā-vināśinīm<br />
10550171 sa ca śambaram abhyetya saṃyugāya samāhvayat<br />
10550173 aviṣahyais tam ākṣepai ḥ kṣipan sañjanayan kalim<br />
10550181 so’dhikṣipto durvācobhi ḥ padāhata ivoragaḥ<br />
10550183 niścakrāma gadā-pāṇir amarṣāt tāmra-locanaḥ<br />
10550191 gadām āvidhya tarasā pradyumnāya mahātmane<br />
10550193 prakṣipya vyanadan nāda ṃ vajra-niṣpeṣa-niṣṭhuram<br />
10550201 tām āpatantī ṃ bhagavān pradyumno gadayā gadām<br />
10550203 apāsya śatrave kruddha ḥ prāhiṇot sva-gadā ṃ nṛpa<br />
10550211 sa ca māyā ṃ samāśritya daiteyī ṃ maya-darśitam<br />
10550213 mumuce’stra-maya ṃ varṣa ṃ kārṣṇau vaihāyaso’suraḥ<br />
10550221 bādhyamāno’stra-varṣeṇa raukmiṇeyo mahā-rathaḥ<br />
10550223 sattvātmikā ṃ mahā-vidyā ṃ sarva-māyopamardinīm<br />
10550231 tato gauhyaka-gāndharva- paiśācoraga-rākṣasīḥ<br />
10550233 prāyuṅkta śataśo daitya ḥ kārṣṇir vyadhamayat sa tāḥ<br />
10550241 niśātam asim udyamya sa-kirīṭa ṃ sa-kuṇḍalam<br />
10550243 śambarasya śira ḥ kāyāt tāmra-śmaśrv ojasāharat<br />
10550251 ākīryamāṇo divi-jai ḥ stuvadbhi ḥ kusumotkaraiḥ<br />
10550253 bhāryayāmbara-cāriṇyā pura ṃ nīto vihāyasā<br />
10550261 antaḥ-pura-vara ṃ rājan lalanā-śata-saṅkulam<br />
10550263 viveśa patnyā gaganād vidyuteva balāhakaḥ<br />
10550271 ta ṃ dṛṣṭvā jalada-śyāma ṃ pīta-kauśeya-vāsasam<br />
10550273 pralamba-bāhu ṃ tāmrākṣa ṃ su-smita ṃ rucirānanam<br />
10550281 sv-alaṅkṛta-mukhāmbhoja ṃ nīla-vakrālakālibhiḥ<br />
10550283 kṛṣṇa ṃ matvā striyo hrītā nililyus tatra tatra ha<br />
10550291 avadhārya śanair īṣad vailakṣaṇyena yoṣitaḥ<br />
10550293 upajagmu ḥ pramuditā ḥ sa-strī-ratna ṃ su-vismitāḥ<br />
10550301 atha tatrāsitāpāṅgī vaidarbhī valgu-bhāṣiṇī
10550303 asmarat sva-suta ṃ naṣṭa ṃ sneha-snuta-payodharā<br />
10550311 ko nv aya ṃ nara-vaidūrya ḥ kasya vā kamalekṣaṇaḥ<br />
10550313 dhṛta ḥ kayā vā jaṭhare keya ṃ labdhā tv anena vā<br />
10550321 mama cāpy ātmajo naṣṭo nīto ya ḥ sūtikā-gṛhāt<br />
10550323 etat-tulya-vayo-rūpo yadi jīvati kutracit<br />
10550331 katha ṃ tv anena samprāpta ṃ sārūpya ṃ śārṅga-dhanvanaḥ<br />
10550333 ākṛtyāvayavair gatyā svara-hāsāvalokanaiḥ<br />
10550341 sa eva vā bhaven nūna ṃ yo me garbhe dhṛto’rbhakaḥ<br />
10550343 amuṣmin prītir adhikā vāma ḥ sphurati me bhujaḥ<br />
10550351 eva ṃ mīmāṃsamānāyā ṃ vaidarbhyā ṃ devakī-sutaḥ<br />
10550353 devaky-ānakadundubhyām uttamaḥ-śloka āgamat<br />
10550361 vijñātārtho’pi bhagavāṃs tūṣṇīm āsa janārdanaḥ<br />
10550363 nārado’kathayat sarva ṃ śambarāharaṇādikam<br />
10550371 tac chrutvā mahad āścarya ṃ kṛṣṇāntaḥ-pura-yoṣitaḥ<br />
10550373 abhyanandan bahūn abdān naṣṭa ṃ mṛtam ivāgatam<br />
10550381 devakī vasudevaś ca kṛṣṇa-rāmau tathā striyaḥ<br />
10550383 dampatī tau pariṣvajya rukmiṇī ca yayur mudam<br />
10550391 naṣṭa ṃ pradyumnam āyātam ākarṇya dvārakaukasaḥ<br />
10550393 aho mṛta ivāyāto bālo diṣṭyeti hābruvan<br />
10550401 ya ṃ vai muhu ḥ pitṛ-sarūpa-nijeśa-bhāvās<br />
10550402 tan-mātaro yad abhajan raha-rūṭha-bhāvāḥ<br />
10550403 citra ṃ na tat khalu ramāspada-bimba-bimbe<br />
10550404 kāme smare’kṣa-viṣaye kim utānya-nāryaḥ<br />
1056001 śrī-śuka uvāca<br />
10560011 satrājita ḥ sva-tanayā ṃ kṛṣṇāya kṛta-kilbiṣaḥ<br />
10560013 syamantakena maṇinā svayam udyamya dattavān<br />
1056003 śrī-rājovāca<br />
10560021 satrājita ḥ kim akarod brahman kṛṣṇasya kilbiṣaḥ<br />
10560023 syamantaka ḥ kutas tasya kasmād dattā sutā hareḥ<br />
1056003 śrī-śuka uvāca<br />
10560031 āsīt satrājita ḥ sūryo bhaktasya parama ḥ sakhā<br />
10560033 prītas tasmai maṇi ṃ prādāt sa ca tuṣṭa ḥ syamantakam<br />
10560041 sa ta ṃ bibhran maṇi ṃ kaṇṭhe bhrājamāno yathā raviḥ<br />
10560043 praviṣṭo dvārakā ṃ rājan tejasā nopalakṣitaḥ<br />
10560051 ta ṃ vilokya janā dūrā tejasā muṣṭa-dṛṣṭayaḥ<br />
10560053 dīvyate’kṣair bhagavate śaśaṃsu ḥ sūrya-śaṅkitāḥ<br />
10560061 nārāyaṇa namas te’stu śaṅkha-cakra-gadā-dhara<br />
10560063 dāmodarāravindākṣa govinda yadu-nandana<br />
10560071 eṣa āyāti savitā tvā ṃ didṛkṣur jagat-pate<br />
10560073 muṣṇan gabhasti-cakreṇa nṛṇā ṃ cakṣūṃṣi tigma-guḥ<br />
10560081 nanv anvicchanti te mārga ṃ tri-lokyā ṃ vibudharṣabhāḥ<br />
10560083 jñātvādya gūṭha ṃ yaduṣu draṣṭu ṃ tvā ṃ yāty aja ḥ prabho<br />
1056009 śrī-śuka uvāca<br />
10560091 niśamya bāla-vacana ṃ prahasyāmbuja-locanaḥ<br />
10560093 prāha nāsau ravir deva ḥ satrājin maṇinā jvalan<br />
10560101 satrājit sva-gṛha ṃ śrīmat kṛta-kautuka-maṅgalam<br />
10560103 praviśya deva-sadane maṇi ṃ viprair nyaveśayat<br />
10560111 dine dine svarṇa-bhārān aṣṭau sa sṛjati prabho<br />
10560113 durbhikṣa-māry-ariṣṭāni sarpādhi-vyādhayo’śubhāḥ<br />
10560115 na santi māyinas tatra yatrāste’bhyarcito maṇiḥ<br />
10560121 sa yācito maṇi ṃ kvāpi yadu-rājāya śauriṇā<br />
10560123 naivārtha-kāmuka ḥ prādād yācñā-bhaṅgam atarkayan<br />
10560131 tam ekadā maṇi ṃ kaṇṭhe pratimucya mahā-prabham<br />
10560133 praseno hayam āruhya mṛgāyā ṃ vyacarad vane<br />
10560141 prasena ṃ sa-haya ṃ hatvā maṇi ṃ ācchidya keśarī<br />
10560143 giri ṃ viśan jāmbavatā nihato maṇim icchatā<br />
10560151 so’pi cakre kumārasya maṇi ṃ krīḍanaka ṃ bile<br />
10560153 apaśyan bhrātara ṃ bhrātā satrājit paryatapyata<br />
10560161 prāya ḥ kṛṣṇena nihato maṇi-grīvo vana ṃ gataḥ<br />
10560163 bhrātā mameti tac chrutvā karṇe karṇe’japan janāḥ<br />
10560171 bhagavāṃs tad upaśrutya duryaśo liptam ātmani<br />
10560173 mārṣṭu ṃ prasena-padavīm anvapadyata nāgaraiḥ<br />
10560181 hata ṃ prasena ṃ aśva ṃ ca vīkṣya keśariṇā vane<br />
10560183 ta ṃ cādri-pṛṣṭhe nihatam ṛkṣeṇa dadṛśur janāḥ
10560191 ṛkṣa-rāja-bila ṃ bhīmam andhena tamasāvṛtam<br />
10560193 eko viveśa bhagavān avasthāpya bahi ḥ prajāḥ<br />
10560201 tatra dṛṣṭvā maṇi-preṣṭha ṃ bāla-krīḍanaka ṃ kṛtam<br />
10560203 hartu ṃ kṛta-matis tasminn avatasthe’rbhakāntike<br />
10560211 tam apūrva ṃ nara ṃ dṛṣṭvā dhātrī cukrośa bhīta-vat<br />
10560213 tac chrutvābhyadravat kruddho jāmbavān balinā ṃ varaḥ<br />
10560221 sa vai bhagavatā tena yuyudhe svāminātmanaḥ<br />
10560223 puruṣa ṃ prākṛta ṃ matvā kupito nānubhāva-vit<br />
10560231 dvandva-yuddha ṃ su-tumulam ubhayor vijigīṣatoḥ<br />
10560233 āyudhāśma-drumair dorbhi ḥ kravyārthe śyenayor iva<br />
10560241 āsīt tad aṣṭā-viṃśāham itaretara-muṣṭibhiḥ<br />
10560243 vajra-niṣpeṣa-paruṣair aviśramam ahar-niśam<br />
10560251 kṛṣṇa-muṣṭi-viniṣpāta- niṣpiṣṭāṅgoru-bandhanaḥ<br />
10560253 kṣīṇa-sattva ḥ svinna-gātras tam āhātīva vismitaḥ<br />
10560261 jāne tvā ṃ sarva-bhūtānā ṃ prāṇa oja ḥ saho balam<br />
10560263 viṣṇu ṃ purāṇa-puruṣa ṃ prabhaviṣṇum adhīśvaram<br />
10560271 tva ṃ hi viśva-sṛjā ṃ sraṣṭā sṛṣṭānām api yac ca sat<br />
10560273 kāla ḥ kalayatām īśa ḥ para ātmā tathātmanām<br />
10560281 yasyeṣad-utkalita-roṣa-kaṭākṣa-mokṣair<br />
10560282 vartmādiśat kṣubhita-nakra-timiṅgilo’bdhiḥ<br />
10560283 setu ḥ kṛta ḥ sva-yaśa ujjvalitā ca laṅkā<br />
10560284 rakṣaḥ-śirāṃsi bhuvi petur iṣu-kṣatāni<br />
10560291 iti vijñāta-vijñānam ṛkṣa-rājānam acyutaḥ<br />
10560293 vyājahāra mahā-rāja bhagavān devakī-sutaḥ<br />
10560301 abhimṛśyāravindākṣa ḥ pāṇinā śaṃ-kareṇa tam<br />
10560303 kṛpayā parayā bhakta ṃ megha-gambhīrayā girā<br />
10560311 maṇi-hetor iha prāptā vayam ṛkṣa-pate bilam<br />
10560313 mithyābhiśāpa ṃ pramṛjann ātmano maṇināmunā<br />
10560321 ity ukta ḥ svā ṃ duhitara ṃ kanyā ṃ jāmbavatī ṃ mudā<br />
10560323 arhaṇārtha ṃ sa maṇinā kṛṣṇāyopajahāra ha<br />
10560331 adṛṣṭvā nirgama ṃ śaure ḥ praviṣṭasya bila ṃ janāḥ<br />
10560333 pratīkṣya dvādaśāhāni duḥkhitā ḥ sva-pura ṃ yayuḥ<br />
10560341 niśamya devakī devī rukmiṇy ānakadundubhiḥ<br />
10560343 suhṛdo jñātayo’śocan bilāt kṛṣṇam anirgatam<br />
10560351 satrājita ṃ śapantas te duḥkhitā dvārakaukasaḥ<br />
10560353 upatasthuś candrabhāgā ṃ durgā ṃ kṛṣṇopalabdhaye<br />
10560361 teṣā ṃ tu devy-upasthānāt pratyādiṣṭāśiṣā sa ca<br />
10560363 prādurbabhūva siddhārtha ḥ sa-dāro harṣayan hariḥ<br />
10560371 upalabhya hṛṣīkeśa ṃ mṛta ṃ punar ivāgatam<br />
10560373 saha patnyā maṇi-grīva ṃ sarve jāta-mahotsavāḥ<br />
10560381 satrājita ṃ samāhūya sabhāyā ṃ rāja-sannidhau<br />
10560383 prāpti ṃ cākhyāya bhagavān maṇi ṃ tasmai nyavedayat<br />
10560391 sa cāti-vrīḍito ratna ṃ gṛhītvāvāṅ-mukhas tataḥ<br />
10560393 anutapyamāno bhavanam agamat svena pāpmanā<br />
10560401 so’nudhyāyaṃs tad evāgha ṃ balavad-vigrahākulaḥ<br />
10560403 katha ṃ mṛjāmy ātma-raja ḥ prasīded vācyuta ḥ katham<br />
10560411 ki ṃ kṛtvā sādhu mahya ṃ syān na śaped vā jano yathā<br />
10560413 adīrgha-darśana ṃ kṣudra ṃ mūḍha ṃ draviṇa-lolupam<br />
10560421 dāsye duhitara ṃ tasmai strī-ratna ṃ ratnam eva ca<br />
10560423 upāyo’ya ṃ samīcīnas tasya śāntir na cānyathā<br />
10560431 eva ṃ vyavasito buddhyā satrājit sva-sutā ṃ śubhām<br />
10560433 maṇi ṃ ca svayam udyamya kṛṣṇāyopajahāra ha<br />
10560441 tā ṃ satyabhāmā ṃ bhagavān upayeme yathā-vidhi<br />
10560443 bahubhir yācitā ṃ śīla- rūpaudārya-guṇānvitām<br />
10560451 bhagavān āha na maṇi ṃ pratīcchāmo vaya ṃ nṛpa<br />
10560453 tavāstā ṃ deva-bhaktasya vaya ṃ ca phala-bhāginaḥ<br />
1057001 śrī-bādarāyaṇir uvāca<br />
10570011 vijñātārtho’pi govindo dagdhān ākarṇya pāṇḍavān<br />
10570013 kuntī ṃ ca kulya-karaṇe saha-rāmo yayau kurūn<br />
10570021 bhīṣma ṃ kṛpa ṃ sa-vidura ṃ gāndhārī ṃ droṇam eva ca<br />
10570023 tulya-duḥkhau ca saṅgamya hā kaṣṭam iti hocatuḥ<br />
10570031 labdhvaitad antara ṃ rājan śatadhanvānam ūcatuḥ<br />
10570033 akrūra-kṛtavarmāṇau maṇi ḥ kasmān na gṛhyate<br />
10570041 yo’smabhya ṃ sampratiśrutya kanyā-ratna ṃ vigarhya naḥ
10570043 kṛṣṇāyādān na satrājit kasmād bhrātaram anviyāt<br />
10570051 eva ṃ bhinna-matis tābhyā ṃ satrājitam asattamaḥ<br />
10570053 śayānam avadhīl lobhāt sa pāpa ḥ kṣīṇa-jīvitaḥ<br />
10570061 strīṇā ṃ vikrośamānānā ṃ krandatīnām anātha-vat<br />
10570063 hatvā paśūn saunika-van maṇim ādāya jagmivān<br />
10570071 satyabhāmā ca pitara ṃ hata ṃ vīkṣya śucārpitā<br />
10570073 vyalapat tāta tāteti hā hatāsmīti muhyatī<br />
10570081 taila-droṇyā ṃ mṛta ṃ prāsya jagāma gajasāhvayam<br />
10570083 kṛṣṇāya viditārthāya taptācakhyau pitur vadham<br />
10570091 tad ākarṇyeśvarau rājann anusṛtya nṛ-lokatām<br />
10570093 aho na ḥ parama ṃ kaṣṭam ity asrākṣau vilepatuḥ<br />
10570101 āgatya bhagavāṃs tasmāt sa-bhārya ḥ sāgraja ḥ puram<br />
10570103 śatadhanvānam ārebhe hantu ṃ hartu ṃ maṇi ṃ tataḥ<br />
10570111 so’pi kṛtodyama ṃ jñātvā bhīta ḥ prāṇa-parīpsayā<br />
10570113 sāhāyye kṛtavārmāṇam ayācata sa cābravīt<br />
10570121 nāham īśvarayo ḥ kuryā ṃ helana ṃ rāma-kṛṣṇayoḥ<br />
10570123 ko nu kṣemāya kalpeta tayor vṛjinam ācaran<br />
10570131 kaṃsa ḥ sahānugo’pīto yad-dveṣāt tyājita ḥ śriyā<br />
10570133 jarāsandha ḥ saptadaśa- saṃyugād viratho gataḥ<br />
10570141 pratyākhyāta ḥ sa cākrūra ṃ pārṣṇi-grāham ayācata<br />
10570143 so’py āha ko virudhyeta vidvān īśvarayor balam<br />
10570151 ya ida ṃ līlayā viśva ṃ sṛjaty avati hanti ca<br />
10570153 ceṣṭā ṃ viśva-sṛjo yasya na vidur mohitājayā<br />
10570161 ya ḥ sapta-hāyana ḥ śailam utpāṭyaikena pāṇinā<br />
10570163 dadhāra līlayā bāla ucchilīndhram ivārbhakaḥ<br />
10570171 namas tasmai bhagavate kṛṣṇāyādbhuta-karmaṇe<br />
10570173 anantāyādi-bhūtāya kūṭa-sthāyātmane namaḥ<br />
10570181 pratyākhyāta ḥ sa tenāpi śatadhanvā mahā-maṇim<br />
10570183 tasmin nyasyāśvam āruhya śata-yojana-ga ṃ yayau<br />
10570191 garuḍa-dhvajam āruhya ratha ṃ rāma-janārdanau<br />
10570193 anvayātā ṃ mahā-vegair aśvai rājan guru-druham<br />
10570201 mithilāyām upavane visṛjya patita ṃ hayam<br />
10570203 padbhyām adhāvat santrasta ḥ kṛṣṇo’py anvadravad ruṣā<br />
10570211 padāter bhagavāṃs tasya padātis tigma-neminā<br />
10570213 cakreṇa śira utkṛtya vāsasor vyacinon maṇim<br />
10570221 alabdha-maṇir āgatya kṛṣṇa āhāgrajāntikam<br />
10570223 vṛthā hata ḥ śatadhanur maṇis tatra na vidyate<br />
10570231 tata āha balo nūna ṃ sa maṇi ḥ śatadhanvanā<br />
10570233 kasmiṃścit puruṣe nyastas tam anveṣa pura ṃ vraja<br />
10570241 aha ṃ vaideham icchāmi draṣṭu ṃ priyatama ṃ mama<br />
10570243 ity uktvā mithilā ṃ rājan viveśa yadu-nandanaḥ<br />
10570251 ta ṃ dṛṣṭvā sahasotthāya maithila ḥ prīta-mānasaḥ<br />
10570253 arhayām āsa vidhi-vad arhaṇīya ṃ samarhaṇaiḥ<br />
10570261 uvāsa tasyā ṃ katicin mithilāyā ṃ samā vibhuḥ<br />
10570263 mānita ḥ prīti-yuktena janakena mahātmanā<br />
10570265 tato’śikṣad gadā ṃ kāle dhārtarāṣṭra ḥ suyodhanaḥ<br />
10570271 keśavo dvārakām etya nidhana ṃ śatadhanvanaḥ<br />
10570273 aprāpti ṃ ca maṇe ḥ prāha priyāyā ḥ priya-kṛd vibhuḥ<br />
10570281 tata ḥ sa kārayām āsa kriyā bandhor hatasya vai<br />
10570283 sāka ṃ suhṛdbhir bhagavān yā yā ḥ syu ḥ sāmparāyikīḥ<br />
10570291 akrūra ḥ kṛtavarmā ca śrutvā śatadhanor vadham<br />
10570293 vyūṣatur bhaya-vitrastau dvārakāyā ḥ prayojakau<br />
10570301 akrūre proṣite’riṣṭāny āsan vai dvārakaukasām<br />
10570303 śārīrā mānasās tāpā muhur daivika-bhautikāḥ<br />
10570311 ity aṅgopadiśanty eke vismṛtya prāg udāhṛtam<br />
10570313 muni-vāsa-nivāse ki ṃ ghaṭetāriṣṭa-darśanam<br />
10570321 deve’varṣati kāśīśa ḥ śvaphalkāyāgatāya vai<br />
10570323 sva-sutā ṃ gāndinī ṃ prādāt tato’varṣat sma kāśiṣu<br />
10570331 tat-sutas tat-prabhāvo’sāv akrūro yatra yatra ha<br />
10570333 devo’bhivarṣate tatra nopatāpā na mārikāḥ<br />
10570341 iti vṛddha-vaca ḥ śrutvā naitāvad iha kāraṇam<br />
10570343 iti matvā samānāyya prāhākrūra ṃ janārdanaḥ<br />
10570351 pūjayitvābhibhāṣyaina ṃ kathayitvā priyā ḥ kathāḥ<br />
10570353 vijñātākhila-citta-jña ḥ smayamāna uvāca ha
10570361 nanu dāna-pate nyastas tvayy āste śatadhanvanā<br />
10570363 syamantako maṇi ḥ śrīmān vidita ḥ pūrvam eva naḥ<br />
10570371 satrājito’napatyatvād gṛhṇīyur duhitu ḥ sutāḥ<br />
10570373 dāya ṃ ninīyāpa ḥ piṇḍān vimucyarṇa ṃ ca śeṣitam<br />
10570381 tathāpi durdharas tv anyais tvayy āstā ṃ su-vrate maṇiḥ<br />
10570383 kintu mām agraja ḥ samya ṅ na pratyeti maṇi ṃ prati<br />
10570391 darśayasva mahā-bhāga bandhūnā ṃ śāntim āvaha<br />
10570393 avyucchinnā makhās te’dya vartante rukma-vedayaḥ<br />
10570401 eva ṃ sāmabhir ālabdha ḥ śvaphalka-tanayo maṇim<br />
10570403 ādāya vāsasācchanno dadau sūrya-sama-prabham<br />
10570411 syamantaka ṃ darśayitvā jñātibhyo raja ātmanaḥ<br />
10570413 vimṛjya maṇinā bhūyas tasmai pratyarpayat prabhuḥ<br />
10570421 yas tv etad bhagavata īśvarasya viṣṇor<br />
10570422 vīryāṭhya ṃ vṛjina-hara ṃ su-maṅgala ṃ ca<br />
10570423 ākhyāna ṃ paṭhati śṛṇoty anusmared vā<br />
10570424 duṣkīrti ṃ duritam apohya yāti śāntim<br />
1058001 śrī-śuka uvāca<br />
10580011 ekadā pāṇḍavān draṣṭu ṃ pratītān puruṣottamaḥ<br />
10580013 indraprastha ṃ gata ḥ śrīmān yuyudhānādibhir vṛtaḥ<br />
10580021 dṛṣṭvā tam āgata ṃ pārthā mukundam akhileśvaram<br />
10580023 uttasthur yugapad vīrā ḥ prāṇā mukhyam ivāgatam<br />
10580031 pariṣvajyācyuta ṃ vīrā aṅga-saṅga-hatainasaḥ<br />
10580033 sānurāga-smita ṃ vaktra ṃ vīkṣya tasya muda ṃ yayuḥ<br />
10580041 yudhiṣṭhirasya bhīmasya kṛtvā pādābhivandanam<br />
10580043 phālguna ṃ parirabhyātha yamābhyā ṃ cābhivanditaḥ<br />
10580051 paramāsana āsīna ṃ kṛṣṇā kṛṣṇam aninditā<br />
10580053 navoṭhā vrīḍitā kiñcic chanair etyābhyavandata<br />
10580061 tathaiva sātyaki ḥ pārthai ḥ pūjitaś cābhivanditaḥ<br />
10580063 niṣasādāsane’nye ca pūjitā ḥ paryupāsata<br />
10580071 pṛthā ṃ samāgatya kṛtābhivādanas<br />
10580072 tayāti-hārdārdra-dṛśābhirambhitaḥ<br />
10580073 āpṛṣṭavāṃs tā ṃ kuśala ṃ saha-snuṣāṃ<br />
10580074 pitṛ-ṣvasāra ṃ paripṛṣṭa-bāndhavaḥ<br />
10580081 tam āha prema-vaiklavya- ruddha-kaṇṭhāśru-locanā<br />
10580083 smarantī tān bahūn kleśān kleśāpāyātma-darśanam<br />
10580091 tadaiva kuśala ṃ no’bhūt sa-nāthās te kṛtā vayam<br />
10580093 jñātīn na ḥ smaratā kṛṣṇa bhrātā me preṣitas tvayā<br />
10580101 na te’sti sva-para-bhrāntir viśvasya suhṛd-ātmanaḥ<br />
10580103 tathāpi smaratā ṃ śaśvat kleśān haṃsi hṛdi sthitaḥ<br />
1058011 yudhiṣṭhira uvāca<br />
10580111 ki ṃ na ācarita ṃ śreyo na vedāham adhīśvara<br />
10580113 yogeśvarāṇā ṃ durdarśo yan no dṛṣṭa ḥ kumedhasām<br />
10580121 iti vai vārṣikān māsān rājñā so’bhyarthita ḥ sukham<br />
10580123 janayan nayanānandam indraprasthaukasā ṃ vibhuḥ<br />
10580131 ekadā ratham āruhya vijayo vānara-dhvajam<br />
10580133 gāṇḍīva ṃ dhanur ādāya tūṇau cākṣaya-sāyakau<br />
10580141 sāka ṃ kṛṣṇena sannaddho vihartu ṃ vipina ṃ mahat<br />
10580143 bahu-vyāla-mṛgākīrṇa ṃ prāviśat para-vīra-hā<br />
10580151 tatrāvidhyac charair vyāghrān śūkarān mahiṣān rurūn<br />
10580153 śarabhān gavayān khaḍgān hariṇān śaśa-śallakān<br />
10580161 tān ninyu ḥ kiṅkarā rājñe medhyān parvaṇy upāgate<br />
10580163 tṛṭ-parīta ḥ pariśrānto bībhatsur yamunām agāt<br />
10580171 tatropaspṛśya viśada ṃ pītvā vāri mahā-rathau<br />
10580173 kṛṣṇau dadṛśatu ḥ kanyā ṃ carantī ṃ cāru-darśanām<br />
10580181 tām āsādya varārohā ṃ su-dvijā ṃ rucirānanām<br />
10580183 papraccha preṣita ḥ sakhyā phālguna ḥ pramadottamām<br />
10580191 kā tva ṃ kasyāsi su-śroṇi kuto vā ki ṃ cikīrṣasi<br />
10580193 manye tvā ṃ patim icchantī ṃ sarva ṃ kathaya śobhane<br />
1058020 śrī-kālindy uvāca<br />
10580201 aha ṃ devasya savitur duhitā patim icchatī<br />
10580203 viṣṇu ṃ vareṇya ṃ vara-da ṃ tapa ḥ paramam āsthitaḥ<br />
10580211 nānya ṃ pati ṃ vṛṇe vīra tam ṛte śrī-niketanam<br />
10580213 tuṣyatā ṃ me sa bhagavān mukundo’nātha-saṃśrayaḥ<br />
10580221 kālindīti samākhyātā vasāmi yamunā-jale
10580223 nirmite bhavane pitrā yāvad acyuta-darśanam<br />
10580231 tathāvadad guḍākeśo vāsudevāya so’pi tām<br />
10580233 ratham āropya tad-vidvān dharma-rājam upāgamat<br />
10580241 yadaiva kṛṣṇa ḥ sandiṣṭa ḥ pārthānā ṃ paramādbhutam<br />
10580243 kārayām āsa nagara ṃ vicitra ṃ viśvakarmaṇā<br />
10580251 bhagavāṃs tatra nivasan svānā ṃ priya-cikīrṣayā<br />
10580253 agnaye khāṇḍava ṃ dātum arjunasyāsa sārathiḥ<br />
10580261 so’gnis tuṣṭo dhanur adād dhayān śvetān ratha ṃ nṛpa<br />
10580263 arjunāyākṣayau tūṇau varma cābhedyam astribhiḥ<br />
10580271 mayaś ca mocito vahne ḥ sabhā ṃ sakhya upāharat<br />
10580273 yasmin duryodhanasyāsīj jala-sthala-dṛśi-bhramaḥ<br />
10580281 sa tena samanujñāta ḥ suhṛdbhiś cānumoditaḥ<br />
10580283 āyayau dvārakā ṃ bhūya ḥ sātyaki-pramukhair vṛtaḥ<br />
10580291 athopayeme kālindī ṃ su-puṇya-rtv-ṛkṣa ūrjite<br />
10580293 vitanvan paramānanda ṃ svānā ṃ parama-maṅgalaḥ<br />
10580301 vindyānuvindyāv āvantyau duryodhana-vaśānugau<br />
10580303 svayaṃ-vare sva-bhaginī ṃ kṛṣṇe saktā ṃ nyaṣedhatām<br />
10580311 rājādhidevyās tanayā ṃ mitravindā ṃ pitṛ-ṣvasuḥ<br />
10580313 prasahya hṛtavān kṛṣṇo rājan rājñā ṃ prapaśyatām<br />
10580321 nagnajin nāma kauśalya āsīd rājāti-dhārmikaḥ<br />
10580323 tasya satyābhavat kanyā devī nāgnajitī nṛpa<br />
10580331 na tā ṃ śekur nṛpā voṭhum ajitvā sapta-go-vṛṣān<br />
10580333 tīkṣṇa-śṛṅgān su-durdharṣān vīrya-gandhāsahān khalān<br />
10580341 tā ṃ śrutvā vṛṣa-jil-labhyā ṃ bhagavān sātvatā ṃ patiḥ<br />
10580343 jagāma kauśalya-pura ṃ sainyena mahatā vṛtaḥ<br />
10580351 sa kośala-pati ḥ prīta ḥ pratyutthānāsanādibhiḥ<br />
10580353 arhaṇenāpi guruṇā pūjayan pratinanditaḥ<br />
10580361 vara ṃ vilokyābhimata ṃ samāgataṃ<br />
10580362 narendra-kanyā cakame ramā-patim<br />
10580363 abhūyād aya ṃ me patir āśiṣo’nalaḥ<br />
10580364 karotu satyā yadi me dhṛto vrataḥ<br />
10580371 yat-pāda-paṅkaja-raja ḥ śirasā bibharti<br />
10580372 śrīr abja-ja ḥ sa-giriśa ḥ saha loka-pālaiḥ<br />
10580373 alīlā-tanu ḥ sva-kṛta-setu-parīpsayā yaḥ<br />
10580374 kāle’dadhat sa bhagavān mama kena tuṣyet<br />
10580381 arcita ṃ punar ity āha nārāyaṇa jagat-pate<br />
10580383 ātmānandena pūrṇasya karavāṇi kim alpakaḥ<br />
1058039 śrī-śuka uvāca<br />
10580391 tam āha bhagavān hṛṣṭa ḥ kṛtāsana-parigrahaḥ<br />
10580393 megha-gambhīrayā vācā sa-smita ṃ kuru-nandana<br />
1058040 śrī-bhagavān uvāca<br />
10580401 narendra yācñā kavibhir vigarhitā<br />
10580402 rājanya-bandhor nija-dharma-vartinaḥ<br />
10580403 tathāpi yāce tava sauhṛdecchayā<br />
10580404 kanyā ṃ tvadīyā ṃ na hi śulka-dā vayam<br />
1058041 śrī-rājovāca<br />
10580411 ko’nyas te’bhyadhiko nātha kanyā-vara ihepsitaḥ<br />
10580413 guṇaika-dhāmno yasyāṅge śrīr vasaty anapāyinī<br />
10580421 kintv asmābhi ḥ kṛta ḥ pūrva ṃ samaya ḥ sātvatarṣabha<br />
10580423 puṃsā ṃ vīrya-parīkṣārtha ṃ kanyā-vara-parīpsayā<br />
10580431 saptaite go-vṛṣā vīra durdāntā duravagrahāḥ<br />
10580433 etair bhagnā ḥ su-bahavo bhinna-gātrā nṛpātmajāḥ<br />
10580441 yad ime nigṛhītā ḥ syus tvayaiva yadu-nandana<br />
10580443 varo bhavān abhimato duhitur me śriyaḥ-pate<br />
10580451 eva ṃ samayam ākarṇya baddhvā parikara ṃ prabhuḥ<br />
10580453 ātmāna ṃ saptadhā kṛtvā nyagṛhṇāl līlayaiva tān<br />
10580461 baddhvā tān dāmabhi ḥ śaurir bhagna-darpān hataujasaḥ<br />
10580463 vyakarṣal līlayā baddhān bālo dāru-mayān yathā<br />
10580471 tata ḥ prīta ḥ sutā ṃ rājā dadau kṛṣṇāya vismitaḥ<br />
10580473 tā ṃ pratyagṛhṇād bhagavān vidhi-vat sadṛśī ṃ prabhuḥ<br />
10580481 rāja-patnyaś ca duhitu ḥ kṛṣṇa ṃ labdhvā priya ṃ patim<br />
10580483 lebhire paramānanda ṃ jātaś ca paramotsavaḥ<br />
10580491 śaṅkha-bhery-ānakā nedur gīta-vādya-dvijāśiṣaḥ<br />
10580493 narā nārya ḥ pramuditā ḥ suvāsaḥ-srag-alaṅkṛtāḥ
10580501 daśa-dhenu-sahasrāṇi pāribarham adād vibhuḥ<br />
10580503 yuvatīnā ṃ tri-sāhasra ṃ niṣka-grīva-suvāsasam<br />
10580511 nava-nāga-sahasrāṇi nāgāc chata-guṇān rathān<br />
10580513 rathāc chata-guṇān aśvān aśvāc chata-guṇān narān<br />
10580521 dam-patī ratham āropya mahatyā senayā vṛtau<br />
10580523 sneha-praklinna-hṛdayo yāpayām āsa kośalaḥ<br />
10580531 śrutvaitad rurudhur bhūpā nayanta ṃ pathi kanyakām<br />
10580533 bhagna-vīryā ḥ su-durmarṣā yadubhir go-vṛṣai ḥ purā<br />
10580541 tān asyata ḥ śara-vrātān bandhu-priya-kṛd arjunaḥ<br />
10580543 gāṇḍīvī kālayām āsa siṃha ḥ kṣudra-mṛgān iva<br />
10580551 pāribarham upāgṛhya dvārakām etya satyayā<br />
10580553 reme yadūnām ṛṣabho bhagavān devakī-sutaḥ<br />
10580561 śrutakīrte ḥ sutā ṃ bhadrā ṃ upayeme pitṛ-ṣvasuḥ<br />
10580563 kaikeyī ṃ bhrātṛbhir dattā ṃ kṛṣṇa ḥ santardanādibhiḥ<br />
10580571 sutā ṃ ca madrādhipater lakṣmaṇā ṃ lakṣaṇair yutām<br />
10580573 svayaṃ-vare jahāraika ḥ sa suparṇa ḥ sudhām iva<br />
10580581 anyāś caivaṃ-vidhā bhāryā ḥ kṛṣṇasyāsan sahasraśaḥ<br />
10580583 bhauma ṃ hatvā tan-nirodhād āhṛtāś cāru-darśanāḥ<br />
1059001 śrī-rājovāca<br />
10590011 yathā hato bhagavatā bhaumo yena ca tā ḥ striyaḥ<br />
10590013 niruddhā etad ācakṣva vikrama ṃ śārṅga-dhanvanaḥ<br />
1059002 śrī-śuka uvāca<br />
10590021 indreṇa hṛta-chatreṇa hṛta-kuṇḍala-bandhunā<br />
10590023 hṛtāmarādri-sthānena jñāpito bhauma-ceṣṭitam<br />
10590025 sa-bhāryo garuḍārūṭha ḥ prāg-jyotiṣa-pura ṃ yayau<br />
10590031 giri-durgai ḥ śastra-durgair jalāgny-anila-durgamam<br />
10590033 mura-pāśāyutair ghorair dṛḍhai ḥ sarvata āvṛtam<br />
10590041 gadayā nirbibhedādrīn śastra-durgāṇi sāyakaiḥ<br />
10590043 cakreṇāgni ṃ jala ṃ vāyu ṃ mura-pāśāṃs tathāsinā<br />
10590051 śaṅkha-nādena yantrāṇi hṛdayāni manasvinām<br />
10590053 prākāra ṃ gadayā gurvyā nirbibheda gadādharaḥ<br />
10590061 pāñcajanya-dhvani ṃ śrutvā yugāntāśani-bhīṣaṇam<br />
10590063 mura ḥ śayāna uttasthau daitya ḥ pañca-śirā jalāt<br />
10590071 tri-śūlam udyamya su-durnirīkṣaṇo<br />
10590072 yugānta-sūryānala-rocir ulbaṇaḥ<br />
10590073 grasaṃs tri-lokīm iva pañcabhir mukhair<br />
10590074 abhyadravat tārkṣya-suta ṃ yathoragaḥ<br />
10590081 āvidhya śūla ṃ tarasā garutmate<br />
10590082 nirasya vaktrair vyanadat sa pañcabhiḥ<br />
10590083 sa rodasī sarva-diśo’mbara ṃ mahān<br />
10590084 āpūrayann aṇḍa-kaṭāham āvṛṇot<br />
10590091 tadāpatad vai tri-śikha ṃ garutmate<br />
10590092 hari ḥ śarābhyām abhinat tridhojasā<br />
10590093 mukheṣu ta ṃ cāpi śarair atāḍayat<br />
10590094 tasmai gadā ṃ so’pi ruṣā vyamuñcata<br />
10590101 tām āpatantī ṃ gadayā gadā ṃ mṛdhe<br />
10590102 gadāgrajo nibibhide sahasradhā<br />
10590103 udyamya bāhūn abhidhāvato’jitaḥ<br />
10590104 śirāṃsi cakreṇa jahāra līlayā<br />
10590111 vyasu ḥ papātāmbhasi kṛtta-śīrṣo<br />
10590112 nikṛtta-śṛṅgo’drir ivendra-tejasā<br />
10590113 tasyātmajā ḥ sapta pitur vadhāturāḥ<br />
10590114 pratikriyāmarṣa-juṣa ḥ samudyatāḥ<br />
10590121 tāmro’ntarikṣa ḥ śravaṇo vibhāvasur<br />
10590122 vasur nabhasvān aruṇaś ca saptamaḥ<br />
10590123 pīṭha ṃ purus-kṛtya camū-pati ṃ mṛdhe<br />
10590124 bhauma-prayuktā niragan dhṛtāyudhāḥ<br />
10590131 prāyuñjatāsādya śarān asīn gadāḥ<br />
10590132 śakty-ṛṣṭi-śūlāny ajite ruṣolbaṇāḥ<br />
10590133 tac-chastra-kūṭa ṃ bhagavān sva-mārgaṇair<br />
10590134 amogha-vīryas tilaśaś cakarta ha<br />
10590141 tān pīṭha-mukhyān anayad yama-kṣayaṃ<br />
10590142 nikṛtta-śīrṣoru-bhujāṅghri-varmaṇaḥ<br />
10590143 svānīka-pān acyuta-cakra-sāyakais
10590144 tathā nirastān narako dharā-sutaḥ<br />
10590145 nirīkṣya durmarṣaṇa āsravan-madair<br />
10590146 gajai ḥ payodhi-prabhavair nirākramāt<br />
10590151 dṛṣṭvā sa-bhārya ṃ garuḍopari sthitaṃ<br />
10590152 sūryopariṣṭāt sa-taḍid ghana ṃ yathā<br />
10590153 kṛṣṇa ṃ sa tasmai vyasṛjac chata-ghnīṃ<br />
10590154 yodhāś ca sarve yugapac ca vivyadhuḥ<br />
10590161 tad bhauma-sainya ṃ bhagavān gadāgrajo<br />
10590162 vicitra-vājair niśitai ḥ śilī-mukhaiḥ<br />
10590163 nikṛtta-bāhūru-śirodhra-vigrahaṃ<br />
10590164 cakāra tarhy eva hāśva-kuñjaram<br />
10590171 yāni yodhai ḥ prayuktāni śastrāstrāṇi kurūdvaha<br />
10590173 haris tāny acchinat tīkṣṇai ḥ śarair ekaikaśas tribhiḥ<br />
10590181 uhyamāna ḥ sauparṇena pakṣābhyā ṃ nighnatā gajān<br />
10590183 garutmatā hanyamānās tuṇḍa-pakṣa-nakher gajāḥ<br />
10590191 puram evāviśann ārtā narako yudhy ayudhyata<br />
10590193 dṛṣṭvā vidrāvita ṃ sainya ṃ garuḍenārdita ṃ svakaṃ<br />
10590201 ta ṃ bhauma ḥ prāharac chaktyā vajra ḥ pratihato yataḥ<br />
10590203 nākampata tayā viddho mālāhata iva dvipaḥ<br />
10590211 śūla ṃ bhaumo’cyuta ṃ hantum ādade vitathodyamaḥ<br />
10590213 tad-visargāt pūrvam eva narakasya śiro hariḥ<br />
10590215 apāharad gaja-sthasya cakreṇa kṣura-neminā<br />
10590221 sa-kuṇḍala ṃ cāru-kirīṭa-bhūṣaṇaṃ<br />
10590222 babhau pṛthivyā ṃ patita ṃ samujjvalam<br />
10590223 ahā heti sādhv ity ṛṣaya ḥ sureśvarā<br />
10590224 mālyair mukunda ṃ vikiranta īḍire<br />
10590231 tataś ca bhū ḥ kṛṣṇam upetya-kuṇḍale<br />
10590232 pratapta-jāmbūnada-ratna-bhāsvare<br />
10590233 asa-vaijayantyā vana-mālayārpayat<br />
10590234 prācetasa ṃ chatram atho mahā-maṇim<br />
10590241 astauṣīd atha viśveśa ṃ devī deva-varārcitam<br />
10590243 prāñjali ḥ praṇatā rājan bhakti-pravaṇayā dhiyā<br />
1059025 bhūmir uvāca<br />
10590251 namas te deva-deveśa śaṅkha-cakra-gadā-dhara<br />
10590253 bhaktecchopātta-rūpāya paramātman namo’stu te<br />
10590261 nama ḥ paṅkaja-nābhāya nama ḥ paṅkaja-māline<br />
10590263 nama ḥ paṅkaja-netrāya namas te paṅkajāṅghraye<br />
10590271 namo bhagavate tubhya ṃ vāsudevāya viṣṇave<br />
10590273 puruṣāyādi-bījāya pūrṇa-bodhāya te namaḥ<br />
10590281 ajāya janayitre’sya brahmaṇe’nanta-śaktaye<br />
10590283 parāvarātman bhūtātman paramātman namo’stu te<br />
10590291 tva ṃ vai sisṛkṣur aja utkaṭa ṃ prabho<br />
10590292 tamo nirodhāya bibharṣy asaṃvṛtaḥ<br />
10590293 sthānāya sattva ṃ jagato jagat-pate<br />
10590294 kāla ḥ pradhāna ṃ puruṣo bhavān paraḥ<br />
10590301 aha ṃ payo jyotir athānilo nabho<br />
10590302 mātrāṇi devā mana indriyāṇi<br />
10590303 kartā mahān ity akhila ṃ carācaraṃ<br />
10590304 tvayy advitīye bhagavann aya ṃ bhramaḥ<br />
10590311 tasyātmajo’ya ṃ tava pāda-paṅkajaṃ<br />
10590312 bhīta ḥ prapannārti-haropasāditaḥ<br />
10590313 tat pālayaina ṃ kuru hasta-paṅkajaṃ<br />
10590314 śirasy amuṣyākhila-kalmaṣāpaham<br />
1059033 śrī-śuka uvāca<br />
10590321 iti bhūmy-arthito vāgbhir bhagavān bhakti-namrayā<br />
10590323 dattvābhaya ṃ bhauma-gṛha ṃ prāviśat sakalarddhi-mat<br />
10590331 tatra rājanya-kanyānā ṃ ṣaṭ-sahasrādhikāyutam<br />
10590333 bhaumāhṛtānā ṃ vikramya rājabhyo dadṛśe hariḥ<br />
10590341 ta ṃ praviṣṭa ṃ striyo vīkṣya nara-varya ṃ vimohitāḥ<br />
10590343 manasā vavrire’bhīṣṭa ṃ pati ṃ daivopasāditam<br />
10590351 bhūyāt patir aya ṃ mahya ṃ dhātā tad anumodatām<br />
10590353 iti sarvā ḥ pṛthak kṛṣṇe bhāvena hṛdaya ṃ dadhuḥ<br />
10590361 tā ḥ prāhiṇod dvāravatī ṃ su-mṛṣṭa-virajo-'mbarāḥ<br />
10590363 nara-yānair mahā-kośān rathāśva-draviṇa ṃ mahat
10590371 airāvata-kulebhāṃś ca catur-dantāṃs tarasvinaḥ<br />
10590373 pāṇḍurāṃś ca catuḥ-ṣaṣṭi ṃ prerayām āsa keśavaḥ<br />
10590381 gatvā surendra-bhavana ṃ dattvādityai ca kuṇḍale<br />
10590383 pūjitas tridaśendreṇa mahendrāṇyā ca sa-priyaḥ<br />
10590391 codito bhāryayotpāṭya pārijāta ṃ garutmati<br />
10590393 āropya sendrān vibudhān nirjityopānayat puram<br />
10590401 sthāpita ḥ satyabhāmāyā gṛhodyānopaśobhanaḥ<br />
10590403 anvagur bhramarā ḥ svargāt tad-gandhāsava-lampaṭāḥ<br />
10590411 yayāca ānamya kirīṭa-koṭibhiḥ<br />
10590412 pādau spṛśann acyutam artha-sādhanam<br />
10590413 siddhārtha etena vigṛhyate mahān<br />
10590414 aho surāṇā ṃ ca tamo dhig āṭhyatām<br />
10590421 atho muhūrta ekasmin nānāgāreṣu tā ḥ striyaḥ<br />
10590423 yathopayeme bhagavān tāvad-rūpa-dharo’vyayaḥ<br />
10590431 gṛheṣu tāsām anapāyy atarka-kṛn<br />
10590432 nirasta-sāmyātiśayeṣv avasthitaḥ<br />
10590433 reme ramābhir nija-kāma-sampluto<br />
10590434 yathetaro gārhaka-medhikāṃś caran<br />
10590441 ittha ṃ ramā-patim avāpya pati ṃ striyas tā<br />
10590442 brahmādayo pī na vidu ḥ padavī ṃ yadīyām<br />
10590443 bhejur mudāviratam edhitayānurāga-<br />
10590444 hāsāvaloka-nava-saṅgama-jalpa-lajjāḥ<br />
10590451 pratyudgamāsana-varārhaṇa-pāda-śauca-<br />
10590452 tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ<br />
10590453 keśa-prasāra-śayana-snapanopahāryair<br />
10590454 dāsī-śatā api vibhor vidadhu ḥ sma dāsyam<br />
1060001 śrī-bādarāyaṇir uvāca<br />
10600011 karhicit sukham āsīna ṃ sva-talpa-stha ṃ jagad-gurum<br />
10600013 pati ṃ paryacarad bhaiṣmī vyajanena sakhī-janaiḥ<br />
10600021 yas tv etal līlayā viśva ṃ sṛjaty atty avatīśvaraḥ<br />
10600023 sa hi jāta ḥ sva-setūnā ṃ gopīthāya yaduṣv ajaḥ<br />
10600031 tasmin antar-gṛhe bhrājan- muktā-dāma-vilambinā<br />
10600033 virājite vitānena dīpair maṇi-mayair api<br />
10600041 mallikā-dāmabhi ḥ puṣpair dvirepha-kula-nādite<br />
10600043 jāla-randhra-praviṣṭaiś ca gobhiś candramaso’malaiḥ<br />
10600051 pārijāta-vanāmoda- vāyunodyāna-śālinā<br />
10600053 dhūpair aguru-jai rājan jāla-randhra-vinirgataiḥ<br />
10600061 payaḥ-phena-nibhe śubhre paryaṅke kaśipūttame<br />
10600063 upatasthe sukhāsīna ṃ jagatām īśvara ṃ patim<br />
10600071 vāla-vyajanam ādāya ratna-daṇḍa ṃ sakhī-karāt<br />
10600073 tena vījayatī devī upāsā ṃ cakra īśvaram<br />
10600081 sopācyuta ṃ kvaṇayatī maṇi-nūpurābhyāṃ<br />
10600082 reje’ ṅgulīya-valaya-vyajanāgra-hastā<br />
10600083 vastrānta-gūṭha-kuca-kuṅkuma-śoṇa-hāra-<br />
10600084 bhāsā nitamba-dhṛtayā ca parārdhya-kāñcyā<br />
10600091 tā ṃ rūpiṇī ṃ śriyam ananya-gati ṃ nirīkṣya<br />
10600092 yā līlayā dhṛta-tanor anurūpa-rūpā<br />
10600093 prīta ḥ smayann alaka-kuṇḍala-niṣka-kaṇṭha-<br />
10600094 vaktrollasat-smita-sudhā ṃ harir ābabhāṣe<br />
1060010 śrī-bhagavān uvāca<br />
10600101 rāja-putrīpsitā bhū-pair loka-pāla-vibhūtibhiḥ<br />
10600103 mahānubhāva ḥ śrīmadbhī rūpaudārya-balorjitaiḥ<br />
10600111 tān prāptān arthino hitvā caidyādīn smara-durmadān<br />
10600113 dattā bhrātrā sva-pitrā ca kasmān no vavṛṣe’samān<br />
10600121 rājabhyo bibhyata ḥ su-bhru samudra ṃ śaraṇa ṃ gatān<br />
10600123 bala-vadbhi ḥ kṛta-dveṣān prāyas tyakta-nṛpāsanān<br />
10600131 aspaṣṭa-vartmanā ṃ puṃsām aloka-patham īyuṣām<br />
10600133 āsthitā ḥ padavī ṃ su-bhru prāya ḥ sīdanti yoṣitaḥ<br />
10600141 niṣkiñcanā vaya ṃ śaśvan niṣkiñcana-jana-priyāḥ<br />
10600143 tasmāt prāyeṇa na hy āṭhyā mā ṃ bhajanti su-madhyame<br />
10600151 yayor ātma-sama ṃ vitta ṃ janmaiśvaryākṛtir bhavaḥ<br />
10600153 tayor vivāho maitrī ca nottamādhamayo ḥ kvacit<br />
10600161 vaidarbhy etad avijñāya tvayādīrgha-samīkṣayā<br />
10600163 vṛtā vaya ṃ guṇair hīnā bhikṣubhi ḥ ślāghitā mudhā
10600171 athātmano’nurūpa ṃ vai bhajasva kṣatriyarṣabham<br />
10600173 yena tvam āśiṣa ḥ satyā ihāmutra ca lapsyasye<br />
10600181 caidya-śālva-jarāsandha- dantavakrādayo nṛpāḥ<br />
10600183 mama dviṣanti vāmoru rukmī cāpi tavāgrajaḥ<br />
10600191 teṣā ṃ vīrya-madāndhānā ṃ dṛptānā ṃ smaya-nuttaye<br />
10600193 ānītāsi mayā bhadre tejopaharatāsatām<br />
10600201 udāsīnā vaya ṃ nūna ṃ na stry-apatyārtha-kāmukāḥ<br />
10600203 ātma-labdhyāsmahe pūrṇā gehayor jyotir akriyāḥ<br />
1060021 śrī-śuka uvāca<br />
10600211 etāvad uktvā bhagavān ātmāna ṃ vallabhām iva<br />
10600213 manyamānā ṃ aviśleṣāt tad-darpo-ghna upāramat<br />
10600221 iti tri-lokeśa-pates tadātmanaḥ<br />
10600222 priyasya devi aśruta-pūrvam apriyam<br />
10600223 āśrutya bhītā hṛdi jāta-vepathuś<br />
10600224 cintā ṃ durantā ṃ rudatī jagāma ha<br />
10600231 padā su-jātena nakhāruṇa-śriyā<br />
10600232 bhuva ṃ likhanty aśrubhir añjanāsitaiḥ<br />
10600233 āsiñcatī kuṅkuma-rūṣitau stanau<br />
10600234 tasthāv adho-mukhy ati-duḥkha-ruddha-vāk<br />
10600241 tasyā ḥ su-duḥkha-bhaya-śoka-vinaṣṭa-buddher<br />
10600242 hastāc chlathad-valayato vyajana ṃ papāta<br />
10600243 dehaś ca viklava-dhiya ḥ sahasaiva muhyan<br />
10600244 rambheva vāyu-vihato pravikīrya keśān<br />
10600251 tad dṛṣṭvā bhagavān kṛṣṇa ḥ priyāyā ḥ prema-bandhanam<br />
10600253 hāsya-prauṭhim ajānantyā ḥ karuṇa ḥ so’nvakampata<br />
10600261 paryaṅkād avaruhyāśu tām utthāpya catur-bhujaḥ<br />
10600263 keśān samuhya tad-vaktra ṃ prāmṛjat padma-pāṇinā<br />
10600271 pramṛjyāśru-kale netre stanau copahatau śucā<br />
10600273 āśliṣya bāhunā rājan ananya-viṣayā ṃ satīm<br />
10600281 sāntvayām āsa sāntva-jña ḥ kṛpayā kṛpaṇā ṃ prabhuḥ<br />
10600283 hāsya-prauṭhi-bhramac-cittām atad-arhā ṃ satā ṃ gatiḥ<br />
1060029 śrī-bhagavān uvāca<br />
10600291 mā mā vaidarbhy asūyethā jāne tvā ṃ mat-parāyaṇām<br />
10600293 tvad-vaca ḥ śrotu-kāmena kṣvelyācaritam aṅgane<br />
10600301 mukha ṃ ca prema-saṃrambha- sphuritādharam īkṣitum<br />
10600303 kaṭākṣepāruṇāpāṅga ṃ sundara-bhru-kuṭī-taṭam<br />
10600311 aya ṃ hi paramo lābho gṛheṣu gṛha-medhinām<br />
10600313 yan narmair īyate yāma ḥ priyayā bhīru bhāmini<br />
1060032 śrī-śuka uvāca<br />
10600321 saiva ṃ bhagavatā rājan vaidarbhī parisāntvitā<br />
10600323 jñātvā tat-parihāsokti ṃ priya-tyāga-bhaya ṃ jahau<br />
10600331 babhāṣa ṛṣabha ṃ puṃsā ṃ vīkṣantī bhagavan-mukham<br />
10600333 sa-vrīḍa-hāsa-rucira- snigdhāpāṅgena bhārata<br />
1060034 śrī-rukmiṇy uvāca<br />
10600341 nanv evam etad aravinda-vilocanāha<br />
10600342 yad vai bhavān bhagavato’sadṛśī vibhūmnaḥ<br />
10600343 kva sve mahimny abhirato bhagavāṃs try-adhīśaḥ<br />
10600344 kvāha ṃ guṇa-prakṛtir ajña-gṛhīta-pādā<br />
10600351 satya ṃ bhayād iva guṇebhya urukramāntaḥ<br />
10600352 śete samudra upalambhana-mātra ātmā<br />
10600353 nitya ṃ kad-indriya-gaṇai ḥ kṛta-vigrahas tvaṃ<br />
10600354 tvat-sevakair nṛpa-pada ṃ vidhuta ṃ tamo’ndham<br />
10600361 tvat-pāda-padma-makaranda-juṣā ṃ munīnāṃ<br />
10600362 vartmāsphuṭa ṃ nṛ-paśubhir nanu durvibhāvyam<br />
10600363 yasmād alaukikam ivehitam īśvarasya<br />
10600364 bhūmaṃs tavehitam atho anu ye bhavantam<br />
10600371 niṣkiñcano nanu bhavān na yato’sti kiñcid<br />
10600372 yasmai bali ṃ bali-bhujo’pi haranty ajādyāḥ<br />
10600373 na tvā vidanty asu-tṛpo’ntakam āṭhyatāndhāḥ<br />
10600374 preṣṭho bhavān bali-bhujām api te’pi tubhyam<br />
10600381 tva ṃ vai samasta-puruṣārtha-maya ḥ phalātmā<br />
10600382 yad-vāñchayā su-matayo visṛjanti kṛtsnam<br />
10600383 teṣā ṃ vibho samucito bhavata ḥ samājaḥ<br />
10600384 puṃsa ḥ striyāś ca ratayo ḥ sukha-duḥkhinor<br />
na
10600391 tva ṃ nyasta-daṇḍa-munibhir gaditānubhāva<br />
10600392 ātmātma-daś ca jagatām iti me vṛto’si<br />
10600393 hitvā bhavad-bhruva udīrita-kāla-vega-<br />
10600394 dhvastāśiṣo’bja-bhava-nāka-patīn kuto’nye<br />
10600401 jāḍya ṃ vacas tava gadāgraja yas tu bhū-pān<br />
10600402 vidrāvya śārṅga-ninadena jahartha mā ṃ tvam<br />
10600403 siṃho yathā sva-balim īśa paśūn sva-bhāgaṃ<br />
10600404 tebhyo bhayād yad udadhi ṃ śaraṇa ṃ prapannaḥ<br />
10600411 yad-vāñchayā nṛpa-śikhāmaṇayo’ ṅga-vainya-<br />
10600412 jāyanta-nāhuṣa-gayādaya aikya-patyam<br />
10600413 rājya ṃ visṛjya viviśur vanam ambujākṣa<br />
10600414 sīdanti te’nupadavī ṃ tad ihāsthitā ḥ kim<br />
10600421 kānya ṃ śrayeta tava pāda-saroja-gandham<br />
10600422 āghrāya san-mukharita ṃ janatāpavargam<br />
10600423 lakṣmy-ālaya ṃ tv avigaṇayya guṇālayasya<br />
10600424 martyā sadoru-bhayam artha-vivikta-dṛṣṭiḥ<br />
10600431 ta ṃ tvānurūpam abhaja ṃ jagatām adhīśam<br />
10600432 ātmānam atra ca paratra ca kāma-pūram<br />
10600433 syān me tavāṅghrir araṇa ṃ sṛtibhir bhramantyā<br />
10600434 yo vai bhajantam upayāty anṛtāpavargaḥ<br />
10600441 tasyā ḥ syur acyuta nṛpā bhavatopadiṣṭāḥ<br />
10600442 strīṇā ṃ gṛheṣu khara-go-śva-viḍāla-bhṛtyāḥ<br />
10600443 yat-karṇa-mūlam ari-karṣaṇa nopayāyād<br />
10600444 yuṣmat-kathā mṛḍa-viriñca-sabhāsu gītā<br />
10600451 tvak-śmaśru-roma-nakha-keśa-pinaddham antar<br />
10600452 māṃsāsthi-rakta-kṛmi-viṭ-kapha-pitta-vātam<br />
10600453 jīvac-chava ṃ bhajati kānta-matir vimūḍhā<br />
10600454 yā te padābja-makarandam ajighratī strī<br />
10600461 astv ambujākṣa mama te caraṇānurāga<br />
10600462 ātman ratasya mayi cānatirikta-dṛṣṭeḥ<br />
10600463 yarhy asya vṛddhaya upātta-rajo-'ti-mātro<br />
10600464 mām īkṣase tad u ha na ḥ paramānukampā<br />
10600471 naivālīkam aha ṃ manye vacas te madhusūdana<br />
10600473 ambāyā eva hi prāya ḥ kanyāyā ḥ syād rati ḥ kvacit<br />
10600481 vyūḍhāyāś cāpi puṃścalyā mano’bhyeti nava ṃ navam<br />
10600483 budho’satī ṃ na bibhṛyāt tā ṃ bibhrad ubhaya-cyutaḥ<br />
1060049 śrī-bhagavān uvāca<br />
10600491 sādhvy etac-chrotu-kāmais tva ṃ rāja-putri pralambhitā<br />
10600493 mayodita ṃ yad anvāttha sarva ṃ tat satyam eva hi<br />
10600501 yān yān kāmayase kāmān mayy akāmāya bhāmini<br />
10600503 santi hy ekānta-bhaktāyās tava kalyāṇi nityadā<br />
10600511 upalabdha ṃ pati-prema pāti-vratya ṃ ca te’naghe<br />
10600513 yad vākyaiś cālyamānāyā na dhīr mayy apakarṣitā<br />
10600521 ye mā ṃ bhajanti dāmpatye tapasā vrata-caryayā<br />
10600523 kāmātmāno’pavargeśa ṃ mohitā mama māyayā<br />
10600531 mā ṃ prāpya māniny apavarga-sampadaṃ<br />
10600532 vāñchanti ye sampada eva tat-patim<br />
10600533 te manda-bhāgā niraye’pi ye nṛṇāṃ<br />
10600534 mātrātmakatvān niraya ḥ su-saṅgamaḥ<br />
10600541 diṣṭyā gṛheśvary asakṛn mayi tvayā<br />
10600542 kṛtānuvṛttir bhava-mocanī khalaiḥ<br />
10600543 su-duṣkarāsau sutarā ṃ durāśiṣo<br />
10600544 hy asum-bharāyā nikṛti ṃ juṣa ḥ striyāḥ<br />
10600551 na tvādṛśī ṃ praṇayinī ṃ gṛhiṇī ṃ gṛheṣu<br />
10600552 paśyāmi mānini yayā sva-vivāha-kāle<br />
10600553 prāptān nṛpān na vigaṇayya raho-haro me<br />
10600554 prasthāpito dvija upaśruta-sat-kathasya<br />
10600561 bhrātur virūpa-karaṇa ṃ yudhi nirjitasya<br />
10600562 prodvāha-parvaṇi ca tad-vadham akṣa-goṣṭhyām<br />
10600563 duḥkha ṃ samuttham asaho’smad-viyoga-bhītyā<br />
10600564 naivābravī ḥ kim api tena vaya ṃ jitas te<br />
10600571 dūtas tvayātma-labhane su-vivikta-mantraḥ<br />
10600572 prasthāpito mayi cirāyati śūnyam etat<br />
10600573 matvā jihāsa idam aṅgam ananya-yogyaṃ
10600574 tiṣṭheti tat tvayi vaya ṃ pratinandayāmaḥ<br />
1060058 śrī-śuka uvāca<br />
10600581 eva ṃ saurata-saṃlāpair bhagavān jagad-īśvaraḥ<br />
10600583 sva-rato ramayā reme nara-loka ṃ viḍambayan<br />
10600591 tathānyāsām api vibhur gṛheṣu gṛha-vān iva<br />
10600593 āsthito gṛha-medhīyān dharmān loka-gurur hariḥ<br />
1061001 śrī-śuka uvāca<br />
10610011 ekaikaśas tā ḥ kṛṣṇasya putrān daśa-daśābalāḥ<br />
10610013 ajījanann anavamān pitu ḥ sarvātma-sampadā<br />
10610021 gṛhād anapaga ṃ vīkṣya rāja-putryo’cyuta ṃ sthitam<br />
10610023 preṣṭha ṃ nyamaṃsata sva ṃ sva ṃ na tat-tattva-vida ḥ striyaḥ<br />
10610031 cārv-abja-kośa-vadanāyata-bāhu-netra-<br />
10610032 sa-prema-hāsa-rasa-vīkṣita-valgu-jalpaiḥ<br />
10610033 sammohitā bhagavato na mano vijetuṃ<br />
10610034 svair vibhramai ḥ samaśakan vanitā vibhūmnaḥ<br />
10610041 smāyāvaloka-lava-darśita-bhāva-hāri-<br />
10610042 bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ<br />
10610043 patnyas tu ṣoḍaśa-sahasram anaṅga-bāṇair<br />
10610044 yasyendriya ṃ vimathitu ṃ karaṇair na śekuḥ<br />
10610051 ittha ṃ ramā-patim avāpya pati ṃ striyas tā<br />
10610052 brahmādayo’pi na vidu ḥ padavī ṃ yadīyām<br />
10610053 bhejur mudāviratam edhitayānurāga-<br />
10610054 hāsāvaloka-nava-saṅgama-lālasādyam<br />
10610061 pratyudgamāsana-varārhaṇa-pāda-śauca-<br />
10610062 tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ<br />
10610063 keśa-prasāra-śayana-snapanopahāryair<br />
10610064 dāsī-śatā api vibhor vidadhu ḥ sma dāsyam<br />
10610071 tāsā ṃ yā daśa-putrāṇā ṃ kṛṣṇa-strīṇā ṃ puroditāḥ<br />
10610073 aṣṭau mahiṣyas tat-putrān pradyumnādīn gṛṇāmi te<br />
10610081 cārudeṣṇa ḥ sudeṣṇaś ca cārudehaś ca vīrya-vān<br />
10610083 sucāruś cāruguptaś ca bhadracārus tathāparaḥ<br />
10610091 cārucandro vicāruś ca cāruś ca daśamo hareḥ<br />
10610093 pradyumna-pramukhā jātā rukmiṇyā ṃ nāvamā ḥ pituḥ<br />
10610101 bhānu ḥ subhānu ḥ svarbhānu ḥ prabhānur bhānumāṃs tathā<br />
10610103 candrabhānur bṛhadbhānur atibhānus tathāṣṭamaḥ<br />
10610111 śrībhānu ḥ pratibhānuś ca satyabhāmātmajā daśa<br />
10610113 sāmba ḥ sumitra ḥ purujic chatajic ca sahasrajit<br />
10610121 vijayaś citraketuś ca vasumān draviḍa ḥ kratuḥ<br />
10610123 jāmbavatyā ḥ sutā hy ete sāmbādyā ḥ pitṛ-sammatāḥ<br />
10610131 vīraś candro’śvasenaś ca citragur vegavān vṛṣaḥ<br />
10610133 āma ḥ śaṅkur vasu ḥ śrī-mān kuntir nāgnajite ḥ sutāḥ<br />
10610141 śruta ḥ kavir vṛṣo vīra ḥ subāhur bhadra ekalaḥ<br />
10610143 śāntir darśa ḥ pūrṇamāsa ḥ kālindyā ḥ somako’varaḥ<br />
10610151 praghoṣo gātravān siṃho bala ḥ prabala ūrdhagaḥ<br />
10610153 mādryā ḥ putrā mahāśakti ḥ saha ojo’parājitaḥ<br />
10610161 vṛko harṣo’nilo gṛdhro vardhanonnāda eva ca<br />
10610163 mahāṃsa ḥ pāvano vahnir mitravindātmajā ḥ kṣudhiḥ<br />
10610171 saṅgrāmajid bṛhatsena ḥ śūra ḥ praharaṇo’rijit<br />
10610173 jaya ḥ subhadro bhadrāyā vāma āyuś ca satyakaḥ<br />
10610181 dīptimāṃs tāmrataptādyā rohiṇyās tanayā hareḥ<br />
10610183 pradyumnāc cāniruddho’bhūd rukmavatyā ṃ mahā-balaḥ<br />
10610191 putryā ṃ tu rukmiṇo rājan nāmnā bhojakaṭe pure<br />
10610193 eteṣā ṃ putra-pautrāś ca babhūvu ḥ koṭiśo nṛpa<br />
10610193 mātara ḥ kṛṣṇa-jātīnā ṃ sahasrāṇi ca ṣoḍaśa<br />
1061020 śrī-rājovāca<br />
10610201 katha ṃ rukmy ari-putrāya prādād duhitara ṃ yudhi<br />
10610203 kṛṣṇena paribhūtas ta ṃ hantu ṃ randhra ṃ pratīkṣate<br />
10610205 etad ākhyāhi me vidvan dviṣor vaivāhika ṃ mithaḥ<br />
10610211 anāgatam atīta ṃ ca vartamāna ṃ atīndriyam<br />
10610213 viprakṛṣṭa ṃ vayavahita ṃ samyak paśyanti yoginaḥ<br />
1061023 śrī-śuka uvāca<br />
10610221 vṛta ḥ svayaṃ-vare sākṣād anaṅgo’ ṅga-yutas tayā<br />
10610223 rājña ḥ sametān nirjitya jahāraika-ratho yudhi<br />
10610231 yady apy anusmaran vaira ṃ rukmī kṛṣṇāvamānitaḥ
10610233 vyatarad bhāgineyāya sutā ṃ kurvan svasu ḥ priyam<br />
10610241 rukmiṇyās tanayā ṃ rājan kṛtavarma-suto balī<br />
10610243 upayeme viśālākṣī ṃ kanyā ṃ cārumatī ṃ kila<br />
10610251 dauhitrāyāniruddhāya pautrī ṃ rukmy ādadād dhareḥ<br />
10610253 rocanā ṃ baddha-vairo’pi svasu ḥ priya-cikīrṣayā<br />
10610253 jānann adharma ṃ tad yauna ṃ sneha-pāśānubandhanaḥ<br />
10610261 tasminn abhyudaye rājan rukmiṇī rāma-keśavau<br />
10610263 pura ṃ bhojakaṭa ṃ jagmu ḥ sāmba-pradyumnakādayaḥ<br />
10610271 tasmin nivṛtta udvāhe kāliṅga-pramukhā nṛpāḥ<br />
10610273 dṛptās te rukmiṇa ṃ procur balam akṣair vinirjaya<br />
10610281 anakṣa-jño hy aya ṃ rājann api tad-vyasana ṃ mahat<br />
10610283 ity ukto balam āhūya tenākṣair rukmy adīvyata<br />
10610291 śata ṃ sahasram ayuta ṃ rāmas tatrādade paṇam<br />
10610293 ta ṃ tu rukmy ajayat tatra kāliṅga ḥ prāhasad balam<br />
10610295 dantān sandarśayann uccair nāmṛṣyat tad dhalāyudhaḥ<br />
10610301 tato lakṣa ṃ rukmy agṛhṇād glaha ṃ tatrājayad balaḥ<br />
10610303 jitavān aham ity āha rukmī kaitavam āśritaḥ<br />
10610311 manyunā kṣubhita ḥ śrīmān samudra iva parvaṇi<br />
10610313 jātyāruṇākṣo’ti-ruṣā nyarbuda ṃ glaham ādade<br />
10610321 ta ṃ cāpi jitavān rāmo dharmeṇa chalam āśritaḥ<br />
10610323 rukmī jita ṃ mayātreme vadantu prāśnikā iti<br />
10610331 tadābravīn nabho-vāṇī balenaiva jito glahaḥ<br />
10610333 dharmato vacanenaiva rukmī vadati vai mṛṣā<br />
10610341 tām anādṛtya vaidarbho duṣṭa-rājanya-coditaḥ<br />
10610343 saṅkarṣaṇa ṃ parihasan babhāṣe kāla-coditaḥ<br />
10610351 naivākṣa-kovidā yūya ṃ gopāla-vana-gocarāḥ<br />
10610353 akṣair dīvyanti rājāno bāṇaiś ca na bhavādṛśāḥ<br />
10610361 rukmiṇaivam adhikṣipto rājābhiś copahāsitaḥ<br />
10610363 kruddha ḥ parigham udyamya jaghne ta ṃ nṛmṇa-saṃsadi<br />
10610371 kaliṅga-rāja ṃ tarasā gṛhītvā daśame pade<br />
10610373 dantān apātayat kruddho yo’hasad vivṛtair dvijaiḥ<br />
10610381 anye nirbhinna-bāhūru- śiraso rudhirokṣitāḥ<br />
10610383 rājāno dudruvur bhītā balena parighārditāḥ<br />
10610391 nihate rukmiṇi śyāle nābravīt sādhv asādhu vā<br />
10610393 rukmiṇī-balayo rājan sneha-bhaṅga-bhayād dhariḥ<br />
10610401 tato’n1iruddha ṃ saha sūryayā varaṃ<br />
10610402 ratha ṃ samāropya yayu ḥ kuśasthalīm<br />
10610403 rāmādayo bhojakaṭād daśārhāḥ<br />
10610404 siddhākhilārthā madhusūdanāśrayāḥ<br />
1062001 śrī-rājovāca<br />
10620011 bāṇasya tanayām ūṣām upayeme yadūttamaḥ<br />
10620013 tatra yuddham abhūd ghora ṃ hari-śaṅkarayor mahat<br />
10620015 etat sarva ṃ mahā-yogin samākhyātu ṃ tvam arhasi<br />
1062003 śrī-śuka uvāca<br />
10620021 bāṇa ḥ putra-śata-jyeṣṭho baler āsīn mahātmanaḥ<br />
10620023 yena vāmana-rūpāya haraye’dāyi medinī<br />
10620031 tasyaurasa ḥ suto bāṇa ḥ śiva-bhakti-rata ḥ sadā<br />
10620033 mānyo vadānyo dhī-māṃś ca satya-sandho dṛḍha-vrataḥ<br />
10620041 śoṇitākhye pure ramye sa rājyam akarot purā<br />
10620043 tasya śambho ḥ prasādena kiṅkarā iva te’marāḥ<br />
10620045 sahasra-bāhur vādyena tāṇḍave’toṣayan mṛḍam<br />
10620051 bhagavān sarva-bhūteśa ḥ śaraṇyo bhakta-vatsalaḥ<br />
10620053 vareṇa chandayām āsa sa ta ṃ vavre purādhipam<br />
10620061 sa ekadāha giriśa ṃ pārśva-stha ṃ vīrya-durmadaḥ<br />
10620063 kirīṭenārka-varṇena saṃspṛśaṃs tat-padāmbujam<br />
10620071 namasye tvā ṃ mahā-deva lokānā ṃ gurum īśvaram<br />
10620073 puṃsām apūrṇa-kāmānā ṃ kāma-pūrāmarāṅghripam<br />
10620081 doḥ-sahasra ṃ tvayā datta ṃ para ṃ bhāryāya me’bhavat<br />
10620083 tri-lokyā ṃ pratiyoddhāra ṃ na labhe tvad ṛte samam<br />
10620091 kaṇḍūtyā nibhṛtair dorbhir yuyutsur dig-gajān aham<br />
10620093 ādyāyā ṃ cūrṇayann adrīn bhītās te’pi pradudruvuḥ<br />
10620101 tac chrutvā bhagavān kruddha ḥ ketus te bhajyate yadā<br />
10620103 tvad-darpa-ghna ṃ bhaven mūḍha saṃyuga ṃ mat-samena te<br />
10620111 ity ukta ḥ ku-matir hṛṣṭa ḥ sva-gṛha ṃ prāviśan nṛpa
10620113 pratīkṣan giriśādeśa ṃ sva-vīrya-naśana ṃ ku-dhīḥ<br />
10620121 tasyoṣā nāma duhitā svapne prādyumninā ratim<br />
10620123 kanyālabhata kāntena prāg adṛṣṭa-śrutena sā<br />
10620131 sā tatra tam apaśyantī kvāsi kānteti vādinī<br />
10620133 sakhīnā ṃ madhya uttasthau vihvalā vrīḍitā bhṛśam<br />
10620141 bāṇasya mantrī kumbhāṇḍaś citralekhā ca tat-sutā<br />
10620143 sakhy apṛcchat sakhīm ūṣā ṃ kautūhala-samanvitā<br />
10620151 ka ṃ tva ṃ mṛgayase su-bhru kīdṛśas te manorathaḥ<br />
10620153 hasta-grāha ṃ na te’dyāpi rāja-putry upalakṣaye<br />
10620161 dṛṣṭa ḥ kaścin nara ḥ svapne śyāma ḥ kamala-locanaḥ<br />
10620163 pīta-vāsā bṛhad-bāhur yoṣitā ṃ hṛdayaṃ-gamaḥ<br />
10620171 tam aha ṃ mṛgaye kānta ṃ pāyayitvādhara ṃ madhu<br />
10620173 kvāpi yāta ḥ spṛhayatī ṃ kṣiptvā mā ṃ vṛjinārṇave<br />
1062018 citralekhovāca<br />
10620181 vyasana ṃ te’pakarṣāmi tri-lokyā ṃ yadi bhāvyate<br />
10620183 tam āneṣye vara ṃ yas te mano-hartā tam ādiśa<br />
10620191 ity uktvā deva-gandharva- siddha-cāraṇa-pannagān<br />
10620193 daitya-vidyādharān yakṣān manujāṃś ca yathālikhat<br />
10620201 manujeṣu ca sā vṛṣṇīn śūram ānakadundubhim<br />
10620203 vyalikhad rāma-kṛṣṇau ca pradyumna ṃ vīkṣya lajjitā<br />
10620211 aniruddha ṃ vilikhita ṃ vīkṣyoṣāvāṅ-mukhī hriyā<br />
10620213 so’sāv asāv iti prāha smayamānā mahī-pate<br />
10620221 citralekhā tam ājñāya pautra ṃ kṛṣṇasya yoginī<br />
10620223 yayau vihāyasā rājan dvārakā ṃ kṛṣṇa-pālitām<br />
10620231 tatra supta ṃ su-paryaṅke prādyumni ṃ yogam āsthitā<br />
10620233 gṛhītvā śoṇita-pura ṃ sakhyai priyam adarśayat<br />
10620241 sā ca ta ṃ sundara-vara ṃ vilokya muditānanā<br />
10620243 duṣprekṣye sva-gṛhe pumbhī reme prādyumninā samam<br />
10620251 parārdhya-vāsaḥ-srag-gandha- dhūpa-dīpāsanādibhiḥ<br />
10620253 pāna-bhojana-bhakṣyaiś ca vākyai ḥ śuśrūṣaṇārcitaḥ<br />
10620261 gūṭha ḥ kanyā-pure śaśvat- pravṛddha-snehayā tayā<br />
10620263 nāhar-gaṇān sa bubudhe ūṣayāpahṛtendriyaḥ<br />
10620271 tā ṃ tathā yadu-vīreṇa bhujyamānā ṃ hata-vratām<br />
10620273 hetubhir lakṣayā ṃ cakrur āprītā ṃ duravacchadaiḥ<br />
10620281 bhaṭā āvedayā ṃ cakrū rājaṃs te duhitur vayam<br />
10620283 viceṣṭita ṃ lakṣayāma kanyāyā ḥ kula-dūṣaṇam<br />
10620291 anapāyibhir asmābhir guptāyāś ca gṛhe prabho<br />
10620293 kanyāyā dūṣaṇa ṃ pumbhir duṣprekṣyāyā na vidmahe<br />
10620301 tata ḥ pravyathito bāṇo duhitu ḥ śruta-dūṣaṇaḥ<br />
10620303 tvarita ḥ kanyakāgāra ṃ prāpto’drākṣīd yadūdvaham<br />
10620311 kāmātmaja ṃ ta ṃ bhuvanaika-sundaraṃ<br />
10620312 śyāma ṃ piśaṅgāmbaram ambujekṣaṇam<br />
10620313 bṛhad-bhuja ṃ kuṇḍala-kuntala-tviṣā<br />
10620314 smitāvalokena ca maṇḍitānanam<br />
10620321 dīvyantam akṣai ḥ priyayābhinṛmṇayā<br />
10620322 tad-aṅga-saṅga-stana-kuṅkuma-srajam<br />
10620323 bāhvor dadhāna ṃ madhu-mallikāśritāṃ<br />
10620324 tasyāgra āsīnam avekṣya vismitaḥ<br />
10620331 sa ta ṃ praviṣṭa ṃ vṛtam ātatāyibhir<br />
10620332 bhaṭair anīkair avalokya mādhavaḥ<br />
10620333 udyamya maurva ṃ parigha ṃ vyavasthito<br />
10620334 yathāntako daṇḍa-dharo jighāṃsayā<br />
10620341 jighṛkṣayā tān parita ḥ prasarpataḥ<br />
10620342 śuno yathā śūkara-yūthapo’hanat<br />
10620343 te hanyamānā bhavanād vinirgatā<br />
10620344 nirbhinna-mūrdhoru-bhujā ḥ pradudruvuḥ<br />
10620351 ta ṃ nāga-pāśair bali-nandano balī<br />
10620352 ghnanta ṃ sva-sainya ṃ kupito babandha ha<br />
10620353 ūṣā bhṛśa ṃ śoka-viṣāda-vihvalā<br />
10620354 baddha ṃ niśamyāśru-kalākṣy arautsīt<br />
1063001 śrī-śuka uvāca<br />
10630011 apaśyatā ṃ cāniruddha ṃ tad-bandhūnā ṃ ca bhārata<br />
10630013 catvāro vārṣikā māsā vyatīyur anuśocatām<br />
10630021 nāradāt tad upākarṇya vārtā ṃ baddhasya karma ca
10630023 prayayu ḥ śoṇita-pura ṃ vṛṣṇaya ḥ kṛṣṇa-daivatāḥ<br />
10630031 pradyumno yuyudhānaś ca gada ḥ sāmbo’tha sāraṇaḥ<br />
10630033 nandopananda-bhadrādyā rāma-kṛṣṇānuvartinaḥ<br />
10630041 akṣauhiṇībhir dvādaśabhi ḥ sametā ḥ sarvato diśam<br />
10630043 rurudhur bāṇa-nagara ṃ samantāt sātvatarṣabhāḥ<br />
10630051 bhajyamāna-purodyāna- prākārāṭṭāla-gopuram<br />
10630053 prekṣamāṇo ruṣāviṣṭas tulya-sainyo’bhiniryayau<br />
10630061 bāṇārthe bhagavān rudra ḥ sa-suta ḥ pramathair vṛtaḥ<br />
10630063 āruhya nandi-vṛṣabha ṃ yuyudhe rāma-kṛṣṇayoḥ<br />
10630071 āsīt su-tumula ṃ yuddham adbhuta ṃ roma-harṣaṇam<br />
10630073 kṛṣṇa-śaṅkarayo rājan pradyumna-guhayor api<br />
10630081 kumbhāṇḍa-kūpakarṇābhyā ṃ balena saha saṃyugaḥ<br />
10630083 sāmbasya bāṇa-putreṇa bāṇena saha sātyakeḥ<br />
10630091 brahmādaya ḥ surādhīśā munaya ḥ siddha-cāraṇāḥ<br />
10630093 gandharvāpsaraso yakṣā vimānair draṣṭum āgaman<br />
10630101 śaṅkarānucarān śaurir bhūta-pramatha-guhyakān<br />
10630103 ḍākinīr yātudhānāṃś ca vetālān sa-vināyakān<br />
10630111 preta-mātṛ-piśācāṃś ca kuṣmāṇḍān brahma-rākṣasān<br />
10630113 drāvayām āsa tīkṣṇāgrai ḥ śarai ḥ śārṅga-dhanuś-cyutaiḥ<br />
10630121 pṛthag-vidhāni prāyuṅkta pināky astrāṇi śārṅgiṇe<br />
10630123 praty-astrai ḥ śamayām āsa śārṅga-pāṇir avismitaḥ<br />
10630131 brahmāstrasya ca brahmāstra ṃ vāyavyasya ca pārvatam<br />
10630133 āgneyasya ca pārjanya ṃ naija ṃ pāśupatasya ca<br />
10630141 mohayitvā tu giriśa ṃ jṛmbhaṇāstreṇa jṛmbhitam<br />
10630143 bāṇasya pṛtanā ṃ śaurir jaghānāsi-gadeṣubhiḥ<br />
10630151 skandha ḥ pradyumna-bāṇaughair ardyamāna ḥ samantataḥ<br />
10630153 asṛg vimuñcan gātrebhya ḥ śikhināpākramad raṇāt<br />
10630161 kumbhāṇḍa-kūpakarṇaś ca petatur muṣalārditau<br />
10630163 dudruvus tad-anīkāni hata-nāthāni sarvataḥ<br />
10630171 viśīryamāṇa ṃ sva-bala ṃ dṛṣṭvā bāṇo’ty-amarṣitaḥ<br />
10630173 kṛṣṇam abhyadravat saṅkhye rathī hitvaiva sātyakim<br />
10630181 dhanūṃṣy ākṛṣya yugapad bāṇa ḥ pañca-śatāni vai<br />
10630183 ekaikasmin śarau dvau dvau sandadhe raṇa-durmadaḥ<br />
10630191 tāni ciccheda bhagavān dhanūṃṣi yugapad dhariḥ<br />
10630193 sārathi ṃ ratham aśvāṃś ca hatvā śaṅkham apūrayat<br />
10630201 tan-mātā koṭarā nāma nagnā mukta-śiroruhā<br />
10630203 puro’vatasthe kṛṣṇasya putra-prāṇa-rirakṣayā<br />
10630211 tatas tiryaṅ-mukho nagnām anirīkṣan gadāgrajaḥ<br />
10630213 bāṇaś ca tāvad virathaś chinna-dhanvāviśat puram<br />
10630221 vidrāvite bhūta-gaṇe jvaras tu tri-śirās tri-pāt<br />
10630223 abhyadhāvata dāśārha ṃ dahann iva diśo daśa<br />
10630231 atha nārāyaṇo devas ta ṃ dṛṣṭvā vyasṛjaj jvaram<br />
10630233 māheśvaro vaiṣṇavaś ca yuyudhāte jvarāv ubhau<br />
10630241 māheśvara ḥ samākrandan vaiṣṇavena balārditaḥ<br />
10630243 alabdhvābhayam anyatra bhīto māheśvaro jvaraḥ<br />
10630245 śaraṇārthī hṛṣīkeśa ṃ tuṣṭāva prayatāñjaliḥ<br />
1063025 jvara uvāca<br />
10630251 namāmi tvānanta-śakti ṃ pareśaṃ<br />
10630252 sarvātmāna ṃ kevala ṃ jñapti-mātram<br />
10630253 aviśvotpatti-sthāna-saṃrodha-hetuṃ<br />
10630254 yat tad brahma brahma-liṅga ṃ praśāntam<br />
10630261 kālo daiva ṃ karma jīva ḥ svabhāvo<br />
10630262 dravya ṃ kṣetra ṃ prāṇa ātmā vikāraḥ<br />
10630263 atat-saṅghāto bīja-roha-pravāhas<br />
10630264 tan-māyaiṣā tan-niṣedha ṃ prapadye<br />
10630271 nānā-bhāvair līlayaivopapannair<br />
10630272 devān sādhūn loka-setūn bibharṣi<br />
10630273 ahaṃsy unmārgān hiṃsayā vartamānān<br />
10630274 janmaitat te bhāra-hārāya bhūmeḥ<br />
10630281 tapto’ha ṃ te tejasā duḥsahena<br />
10630282 śāntogreṇāty-ulbaṇena jvareṇa<br />
10630283 atāvat tāpo dehinā ṃ te’ ṅghri-mūlaṃ<br />
10630284 no severan yāvad āśānubaddhāḥ<br />
1063029 śrī-bhagavān uvāca
10630291 tri-śiras te prasanno’smi vyetu te maj-jvarād bhayam<br />
10630293 yo nau smarati saṃvāda ṃ tasya tvan na bhaved bhayam<br />
10630301 ity ukto’cyutam ānamya gato māheśvaro jvaraḥ<br />
10630303 bāṇas tu ratham ārūṭha ḥ prāgād yotsyan janārdanam<br />
10630311 tato bāhu-sahasreṇa nānāyudha-dharo’suraḥ<br />
10630313 mumoca parama-kruddho bāṇāṃś cakrāyudhe nṛpe<br />
10630321 tasyāsyato’strāṇy asakṛc cakreṇa kṣura-neminā<br />
10630323 ciccheda bhagavān bāhūn śākhā iva vanaspateḥ<br />
10630331 bāhuṣu chidyamāneṣu bāṇasya bhagavān bhavaḥ<br />
10630333 bhaktānukampy upavrajya cakrāyudham abhāṣata<br />
1063034 śrī-rudra uvāca<br />
10630341 tva ṃ hi brahma para ṃ jyotir gūṭha ṃ brahmaṇi vāṅ-maye<br />
10630343 ya ṃ paśyanty amalātmāna ākāśam iva kevalam<br />
10630351 nābhir nabho’gnir mukham ambu reto<br />
10630352 dyau ḥ śīrṣam āśā ḥ śrutir aṅghrir urvī<br />
10630353 acandro mano yasya dṛg arka ātmā<br />
10630354 aha ṃ samudro jaṭhara ṃ bhujendraḥ<br />
10630361 romāṇi yasyauṣadhayo’mbu-vāhāḥ<br />
10630362 keśā viriñco dhiṣaṇā visargaḥ<br />
10630363 aprajā-patir hṛdaya ṃ yasya dharmaḥ<br />
10630364 sa vai bhavān puruṣo loka-kalpaḥ<br />
10630371 tavāvatāro’yam akuṇṭha-dhāman<br />
10630372 dharmasya guptyai jagato hitāya<br />
10630373 avaya ṃ ca sarve bhavatānubhāvitā<br />
10630374 vibhāvayāmo bhuvanāni sapta<br />
10630381 tvam eka ādya ḥ puruṣo’dvitīyas<br />
10630382 turya ḥ sva-dṛg dhetur ahetur īśaḥ<br />
10630383 apratīyase’thāpi yathā-vikāraṃ<br />
10630384 sva-māyayā sarva-guṇa-prasiddhyai<br />
10630391 yathaiva sūrya ḥ pihitaś chāyayā svayā<br />
10630392 chāyā ṃ ca rūpāṇi ca sañcakāsti<br />
10630393 aeva ṃ guṇenāpihito guṇāṃs tvam<br />
10630394 ātma-pradīpo guṇinaś ca bhūman<br />
10630401 yan-māyā-mohita-dhiya ḥ putra-dāra-gṛhādiṣu<br />
10630403 unmajjanti nimajjanti prasaktā vṛjinārṇave<br />
10630411 deva-dattam ima ṃ labdhvā nṛ-lokam ajitendriyaḥ<br />
10630413 yo nādriyeta tvat-pādau sa śocyo hy ātma-vañcakaḥ<br />
10630421 yas tvā ṃ visṛjate martya ātmāna ṃ priyam īśvaram<br />
10630423 viparyayendriyārthārtha ṃ viṣam atty amṛta ṃ tyajan<br />
10630431 aha ṃ brahmātha vibudhā munayaś cāmalāśayāḥ<br />
10630433 sarvātmanā prapannās tvām ātmāna ṃ preṣṭham īśvaram<br />
10630441 ta ṃ tvā jagat-sthity-udayānta-hetuṃ<br />
10630442 sama ṃ praśānta ṃ suhṛd-ātma-daivam<br />
10630443 aananyam eka ṃ jagad-ātma-ketaṃ<br />
10630444 bhavāpavargāya bhajāma devam<br />
10630451 aya ṃ mameṣṭo dayito’nuvartī<br />
10630452 mayābhaya ṃ dattam amuṣya deva<br />
10630453 asampādyatā ṃ tad bhavata ḥ prasādo<br />
10630454 yathā hi te daitya-patau prasādaḥ<br />
1063046 śrī-bhagavān uvāca<br />
10630461 yad āttha bhagavaṃs tva ṃ na ḥ karavāma priya ṃ tava<br />
10630463 bhavato yad vyavasita ṃ tan me sādhv anumoditam<br />
10630471 avadhyo’ya ṃ mamāpy eṣa vairocani-suto’suraḥ<br />
10630473 prahrādāya varo datto na vadhyo me tavānvayaḥ<br />
10630481 darpopaśamanāyāsya pravṛkṇā bāhavo mayā<br />
10630483 sūdita ṃ ca bala ṃ bhūri yac ca bhārāyita ṃ bhuvaḥ<br />
10630491 catvāro’sya bhujā ḥ śiṣṭā bhaviṣyaty ajarāmaraḥ<br />
10630493 pārṣada-mukhyo bhavato na kutaścid-bhayo’suraḥ<br />
10630501 iti labdhvābhaya ṃ kṛṣṇa ṃ praṇamya śirasāsuraḥ<br />
10630503 prādyumni ṃ ratham āropya sa-vadhvo samupānayat<br />
10630511 akṣauhiṇyā parivṛta ṃ su-vāsaḥ-samalaṅkṛtam<br />
10630513 sa-patnīka ṃ puras-kṛtya yayau rudrānumoditaḥ<br />
10630521 sva-rājadhānī ṃ samalaṅkṛtā ṃ dhvajaiḥ<br />
10630522 sa-toraṇair ukṣita-mārga-catvarām
10630523 aviveśa śaṅkhānaka-dundubhi-svanair<br />
10630524 abhyudyata ḥ paura-suhṛd-dvijātibhiḥ<br />
10630531 ya eva ṃ kṛṣṇa-vijaya ṃ śaṅkareṇa ca saṃyugam<br />
10630533 saṃsmaret prātar utthāya na tasya syāt parājayaḥ<br />
1064001 śrī-bādarāyaṇir uvāca<br />
10640011 ekadopavana ṃ rājan jagmur yadu-kumārakāḥ<br />
10640013 vihartu ṃ sāmba-pradyumna- cāru-bhānu-gadādayaḥ<br />
10640021 krīḍitvā su-cira ṃ tatra vicinvanta ḥ pipāsitāḥ<br />
10640023 jala ṃ nirudake kūpe dadṛśu ḥ sattvam adbhutam<br />
10640031 kṛkalāsa ṃ giri-nibha ṃ vīkṣya vismita-mānasāḥ<br />
10640033 tasya coddharaṇe yatna ṃ cakrus te kṛpayānvitāḥ<br />
10640041 carma-jais tāntavai ḥ pāśair baddhvā patitam arbhakāḥ<br />
10640043 nāśaknuvan samuddhartu ṃ kṛṣṇāyācakhyur utsukāḥ<br />
10640051 tatrāgatyāravindākṣo bhagavān viśva-bhāvanaḥ<br />
10640053 vīkṣyojjahāra vāmena ta ṃ kareṇa sa līlayā<br />
10640061 sa uttamaḥ-śloka-karābhimṛṣṭo<br />
10640062 vihāya sadya ḥ kṛkalāsa-rūpam<br />
10640063 santapta-cāmīkara-cāru-varṇaḥ<br />
10640064 svargy adbhutālaṅkaraṇāmbara-srak<br />
10640071 papraccha vidvān api tan-nidānaṃ<br />
10640072 janeṣu vikhyāpayitu ṃ mukundaḥ<br />
10640073 kas tva ṃ mahā-bhāga vareṇya-rūpo<br />
10640074 devottama ṃ tvā ṃ gaṇayāmi nūnam<br />
10640081 daśām imā ṃ vā katamena karmaṇā<br />
10640082 samprāpito’sy atad-arha ḥ su-bhadra<br />
10640083 ātmānam ākhyāhi vivitsatā ṃ no<br />
10640084 yan manyase na ḥ kṣamam atra vaktum<br />
1064009 śrī-śuka uvāca<br />
10640091 iti sma rājā sampṛṣṭa ḥ kṛṣṇenānanta-mūrtinā<br />
10640093 mādhava ṃ praṇipatyāha kirīṭenārka-varcasā<br />
1064010 nṛga uvāca<br />
10640101 nṛgo nāma narendro’ham ikṣvāku-tanaya ḥ prabho<br />
10640103 dāniṣv ākhyāyamāneṣu yadi te karṇam aspṛśam<br />
10640111 ki ṃ nu te’vidita ṃ nātha sarva-bhūtātma-sākṣiṇaḥ<br />
10640113 kālenāvyahata-dṛśo vakṣye’thāpi tavājñayā<br />
10640121 yāvatya ḥ sikatā bhūmer yāvatyo divi tārakāḥ<br />
10640123 yāvatyo varṣa-dhārāś ca tāvatīr adada ṃ sma gāḥ<br />
10640131 payasvinīs taruṇī ḥ śīla-rūpa-<br />
10640132 guṇopappanā ḥ kapilā hema-śṛṅgīḥ<br />
10640133 anyāyārjitā rūpya-khurā ḥ sa-vatsā<br />
10640134 dukūla-mālābharaṇā dadāv aham<br />
10640141 sv-alaṅkṛtebhyo guṇa-śīla-vadbhyaḥ<br />
10640142 sīdat-kuṭumbebhya ṛta-vratebhyaḥ<br />
10640143 atapaḥ-śruta-brahma-vadānya-sadbhyaḥ<br />
10640144 prādā ṃ yuvabhyo dvija-puṅgavebhyaḥ<br />
10640151 go-bhū-hiraṇyāyatanāśva-hastinaḥ<br />
10640152 kanyā ḥ sa-dāsīs tila-rūpya-śayyāḥ<br />
10640153 avāsāṃsi ratnāni paricchadān rathān<br />
10640154 iṣṭa ṃ ca yajñaiś carita ṃ ca pūrtam<br />
10640161 kasyacid dvija-mukhyasya bhraṣṭā gaur mama go-dhane<br />
10640163 sampṛktvāviduṣā sā ca mayā dattā dvijātaye<br />
10640171 tā ṃ nīyamānā ṃ tat-svāmī dṛṣṭvovāca mameti tam<br />
10640173 mameti parigrāhy āha nṛgo me dattavān iti<br />
10640181 viprau vivadamānau mām ūcatu ḥ svārtha-sādhakau<br />
10640183 bhavān dātāpaharteti tac chrutvā me’bhavad bhramaḥ<br />
10640191 anunītāv ubhau viprau dharma-kṛcchra-gatena vai<br />
10640193 gavā ṃ lakṣa ṃ prakṛṣṭānā ṃ dāsyāmy eṣā pradīyatām<br />
10640201 bhavantāv anugṛhṇītā ṃ kiṅkarasyāvijānataḥ<br />
10640203 samuddharata ṃ mā ṃ kṛcchrāt patanta ṃ niraye’śucau<br />
10640211 nāha ṃ pratīcche vai rājann ity uktvā svāmy apākramat<br />
10640213 nānyad gavām apy ayutam icchāmīty aparo yayau<br />
10640221 etasminn antare yāmair dūtair nīto yama-kṣayam<br />
10640223 yamena pṛṣṭas tatrāha ṃ deva-deva jagat-pate<br />
10640231 pūrva ṃ tvam aśubha ṃ bhuṅkṣa utāho nṛpate<br />
śubham
10640233 nānta ṃ dānasya dharmasya paśye lokasya bhāsvataḥ<br />
10640241 pūrva ṃ devāśubha ṃ bhuñja iti prāha pateti saḥ<br />
10640243 tāvad adrākṣam ātmāna ṃ kṛkalāsa ṃ patan prabho<br />
10640251 brahmaṇyasya vadānyasya tava dāsasya keśava<br />
10640253 smṛtir nādyāpi vidhvastā bhavat-sandarśanārthinaḥ<br />
10640261 sa tva ṃ katha ṃ mama vibho’kṣi-patha ḥ parātmā<br />
10640262 yogeśvara ḥ śruti-dṛśāmala-hṛd-vibhāvyaḥ<br />
10640263 sākṣād adhokṣaja uru-vyasanāndha-buddheḥ<br />
10640264 syān me’nudṛśya iha yasya bhavāpavargaḥ<br />
10640271 deva-deva jagan-nātha govinda puruṣottama<br />
10640273 nārāyaṇa hṛṣīkeśa puṇya-ślokācyutāvyaya<br />
10640281 anujānīhi mā ṃ kṛṣṇa yānta ṃ deva-gati ṃ prabho<br />
10640283 yatra kvāpi sataś ceto bhūyān me tvat-padāspadam<br />
10640291 namas te sarva-bhāvāya brahmaṇe’nanta-śaktaye<br />
10640293 kṛṣṇāya vāsudevāya yogānā ṃ pataye namaḥ<br />
10640301 ity uktvā ta ṃ parikramya pādau spṛṣṭvā sva-maulinā<br />
10640303 anujñāto vimānāgryam āruhat paśyatā ṃ nṛṇām<br />
10640311 kṛṣṇa ḥ parijana ṃ prāha bhagavān devakī-sutaḥ<br />
10640313 brahmaṇya-devo dharmātmā rājanyān anuśikṣayan<br />
10640321 durjara ṃ bata brahma-sva ṃ bhuktam agner manāg api<br />
10640323 tejīyaso’pi kim uta rājñām īśvara-māninām<br />
10640331 nāha ṃ hālāhala ṃ manye viṣa ṃ yasya pratikriyā<br />
10640333 brahma-sva ṃ hi viṣa ṃ prokta ṃ nāsya pratividhir bhuvi<br />
10640341 hinasti viṣa ṃ attāra ṃ vahnir adbhi ḥ praśāmyati<br />
10640343 kula ṃ sa-mūla ṃ dahati brahma-svāraṇi-pāvakaḥ<br />
10640351 brahma-sva ṃ duranujñāta ṃ bhukta ṃ hanti tri-pūruṣam<br />
10640353 prasahya tu balād bhukta ṃ daśa pūrvān daśāparān<br />
10640361 rājāno rāja-lakṣmyāndhā nātma-pāta ṃ vicakṣate<br />
10640363 niraya ṃ ye’bhimanyante brahma-sva ṃ sādhu bāliśāḥ<br />
10640371 gṛhṇanti yāvata ḥ pāṃśūn krandatām aśru-bindavaḥ<br />
10640373 viprāṇā ṃ hṛta-vṛttīnā ṃ vadānyānā ṃ kuṭumbinām<br />
10640381 rājāno rāja-kulyāś ca tāvato’bdān niraṅkuśāḥ<br />
10640383 kumbhī-pākeṣu pacyante brahma-dāyāpahāriṇaḥ<br />
10640391 sva-dattā ṃ para-dattā ṃ vā brahma-vṛtti ṃ harec ca yaḥ<br />
10640393 ṣaṣṭi-varṣa-sahasrāṇi viṣṭhāyā ṃ jāyate kṛmiḥ<br />
10640401 na me brahma-dhana ṃ bhūyād yad gṛdhvālpāyuṣo narāḥ<br />
10640403 parājitāś cyutā rājyād bhavanty udvejino’hayaḥ<br />
10640411 vipra ṃ kṛtāgasam api naiva druhyata māmakāḥ<br />
10640413 ghnanta ṃ bahu śapanta ṃ vā namas-kuruta nityaśaḥ<br />
10640421 yathāha ṃ praṇame viprān anukāla ṃ samāhitaḥ<br />
10640423 tathā namata yūya ṃ ca yo’nyathā me sa daṇḍa-bhāk<br />
10640431 brahmaṇārtho hy apahṛto hartāra ṃ pātayaty adhaḥ<br />
10640433 ajānatam api hy ena ṃ nṛga ṃ brāhmaṇa-gaur iva<br />
10640441 eva ṃ viśrāvya bhagavān mukundo dvārakaukasaḥ<br />
10640443 pāvana ḥ sarva-lokānā ṃ viveśa nija-mandiram<br />
1065001 śrī-śuka uvāca<br />
10650011 balabhadra ḥ kuru-śreṣṭha bhagavān ratham āsthitaḥ<br />
10650013 suhṛd-didṛkṣur utkaṇṭha ḥ prayayau nanda-gokulam<br />
10650021 pariṣvaktaś cirotkaṇṭhair gopair gopībhir eva ca<br />
10650023 rāmo’bhivādya pitarāv āśīrbhir abhinanditaḥ<br />
10650031 cira ṃ na ḥ pāhi dāśārha sānujo jagad-īśvaraḥ<br />
10650033 ity āropyāṅkam āliṅgya netrai ḥ siṣicatur jalaiḥ<br />
10650041 gopa-vṛddhāṃś ca vidhi-vad yaviṣṭhair abhivanditaḥ<br />
10650043 yathā-vayo yathā-sakhya ṃ yathā-sambandham ātmanaḥ<br />
10650051 samupetyātha gopālān hāsya-hasta-grahādibhiḥ<br />
10650053 viśrānta ṃ sukham āsīna ṃ papracchu ḥ paryupāgatāḥ<br />
10650061 pṛṣṭāś cānāmaya ṃ sveṣu prema-gadgadayā girā<br />
10650063 kṛṣṇe kamala-patrākṣe sannyastākhila-rādhasaḥ<br />
10650071 kaccin no bāndhavā rāma sarve kuśalam āsate<br />
10650073 kaccit smaratha no rāma yūya ṃ dāra-sutānvitāḥ<br />
10650081 diṣṭyā kaṃso hata ḥ pāpo diṣṭyā muktā ḥ suhṛj-janāḥ<br />
10650083 nihatya nirjitya ripūn diṣṭyā durga ṃ samāśritāḥ<br />
10650091 gopyo hasantya ḥ papracchū rāma-sandarśanādṛtāḥ<br />
10650093 kaccid āste sukha ṃ kṛṣṇa ḥ pura-strī-jana-vallabhaḥ
10650101 kaccit smarati vā bandhūn pitara ṃ mātara ṃ ca saḥ<br />
10650103 apy asau mātara ṃ draṣṭu ṃ sakṛd apy āgamiṣyati<br />
10650105 api vā smarate’smākam anusevā ṃ mahā-bhujaḥ<br />
10650111 mātara ṃ pitara ṃ bhrātṝn patīn putrān svasṝn api<br />
10650113 yad-arthe jahima dāśārha dustyajān sva-janān prabho<br />
10650121 tā na ḥ sadya ḥ parityajya gata ḥ sañchinna-sauhṛdaḥ<br />
10650123 katha ṃ nu tādṛśa ṃ strībhir na śraddhīyeta bhāṣitam<br />
10650131 katha ṃ nu gṛhṇanty anavasthitātmano<br />
10650132 vaca ḥ kṛta-ghnasya budhā ḥ pura-striyaḥ<br />
10650133 agṛhṇanti vai citra-kathasya sundara-<br />
10650134 smitāvalokocchvasita-smarāturāḥ<br />
10650141 ki ṃ nas tat-kathayā gopya ḥ kathā ḥ kathayatāparāḥ<br />
10650143 yāty asmābhir vinā kālo yadi tasya tathaiva naḥ<br />
10650151 iti prahasita ṃ śaurer jalpita ṃ cāru-vīkṣitam<br />
10650153 gati ṃ prema-pariṣvaṅga ṃ smarantyo rurudu ḥ striyaḥ<br />
10650161 saṅkarṣaṇas tā ḥ kṛṣṇasya sandeśair hṛdayaṃ-gamaiḥ<br />
10650163 sāntvayām āsa bhagavān nānānunaya-kovidaḥ<br />
10650171 dvau māsau tatra cāvātsīn madhu ṃ mādhavam eva ca<br />
10650173 rāma ḥ kṣapāsu bhagavān gopīnā ṃ ratim āvahan<br />
10650181 pūrṇa-candra-kalā-mṛṣṭe kaumudī-gandha-vāyunā<br />
10650183 yamunopavane reme sevite strī-gaṇair vṛtaḥ<br />
10650191 varuṇa-preṣitā devī vāruṇī vṛkṣa-koṭarāt<br />
10650193 patantī tad vana ṃ sarva ṃ sva-gandhenādhyavāsayat<br />
10650201 ta ṃ gandha ṃ madhu-dhārāyā vāyunopahṛta ṃ balaḥ<br />
10650203 āghrāyopagatas tatra lalanābhi ḥ sama ṃ papau<br />
10650211 upagīyamāno gandharvair vanitā-śobhi-maṇḍale<br />
10650213 reme kareṇu-yūtheśo māhendra iva vāraṇaḥ<br />
10650221 nedur dundubhayo vyomni vavṛṣu ḥ kusumair mudā<br />
10650223 gandharvā munayo rāma ṃ tat-vīryair īḍire tadā<br />
10650231 upagīyamāna-carito vanitābhir halāyudhaḥ<br />
10650233 vaneṣu vyacarat kṣīvo mada-vihvala-locanaḥ<br />
10650241 sragvy eka-kuṇḍalo matto vaijayantyā ca mālayā<br />
10650243 bibhrat smita-mukhāmbhoja ṃ sveda-prāleya-bhūṣitam<br />
10650251 sa ājuhāva yamunā ṃ jala-krīḍārtham īśvaraḥ<br />
10650253 nija ṃ vākyam anādṛtya matta ity āpagā ṃ balaḥ<br />
10650255 anāgatā ṃ halāgreṇa kupito vicakarṣa ha<br />
10650261 pāpe tva ṃ mām avajñāya yan nāyāsi mayāhutā<br />
10650263 neṣye tvā ṃ lāṅgalāgreṇa śatadhā kāma-cāriṇīm<br />
10650271 eva ṃ nirbhartsitā bhītā yamunā yadu-nandanam<br />
10650273 uvāca cakitā vāca ṃ patitā pādayor nṛpa<br />
10650281 rāma rāma mahā-bāho na jāne tava vikramam<br />
10650283 yasyaikāṃśena vidhṛtā jagatī jagata ḥ pate<br />
10650291 para ṃ bhāva ṃ bhagavato bhagavan mām ajānatīm<br />
10650293 moktum arhasi viśvātman prapannā ṃ bhakta-vatsala<br />
10650301 tato vyamuñcad yamunā ṃ yācito bhagavān balaḥ<br />
10650303 vijagāha jala ṃ strībhi ḥ kareṇubhir ivebha-rāṭ<br />
10650311 kāma ṃ vihṛtya salilād uttīrṇāyāsitāmbare<br />
10650313 bhūṣaṇāni mahārhāṇi dadau kānti ḥ śubhā ṃ srajam<br />
10650321 vasitvā vāsasī nīle mālām āmucya kāñcanīm<br />
10650323 reje sv-alaṅkṛto lipto māhendra iva vāraṇaḥ<br />
10650331 adyāpi dṛśyate rājan yamunākṛṣṭa-vartmanā<br />
10650333 balasyānanta-vīryasya vīrya ṃ sūcayatīva hi<br />
10650341 eva ṃ sarvā niśā yātā ekeva ramato vraje<br />
10650343 rāmasyākṛṣṭa-cittasya mādhuryair vraja-yoṣitām<br />
1066001 śrī-śuka uvāca<br />
10660011 nanda-vraja ṃ gate rāme karūṣādhipatir nṛpa<br />
10660013 vāsudevo’ham ity ajño dūta ṃ kṛṣṇāya prāhiṇot<br />
10660021 tva ṃ vāsudevo bhagavān avatīrṇo jagat-patiḥ<br />
10660023 iti prastobhito bālair mena ātmānam acyutam<br />
10660031 dūta ṃ ca prāhiṇon manda ḥ kṛṣṇāyāvyakta-vartmane<br />
10660033 dvārakāyā ṃ yathā bālo nṛpo bāla-kṛto’budhaḥ<br />
10660041 dūtas tu dvārakām etya sabhāyām āsthita ṃ prabhum<br />
10660043 kṛṣṇa ṃ kamala-patrākṣa ṃ rāja-sandeśam abravīt<br />
10660051 vāsudevo’vatīrṇo’ham eka eva na cāparaḥ
10660053 bhūtānām anukampārtha ṃ tva ṃ tu mithyābhidha ṃ tyaja<br />
10660061 yāni tvam asmac-cihnāni mauḍhyād bibharṣi sātvata<br />
10660063 tyaktvaihi mā ṃ tva ṃ śaraṇa ṃ no ced dehi mamāvaham<br />
1066007 śrī-śuka uvāca<br />
10660071 katthana ṃ tad upākarṇya pauṇḍrakasyālpa-medhasaḥ<br />
10660073 ugrasenādaya ḥ sabhyā uccakair jahasus tadā<br />
10660081 uvāca dūta ṃ bhagavān parihāsa-kathām anu<br />
10660083 utsrakṣye mūḍha cihnāni yais tvam eva ṃ vikatthase<br />
10660091 mukha ṃ tad apidhāyājña kaṅka-gṛdhra-vaṭair vṛtaḥ<br />
10660093 śayiṣyase hatas tatra bhavitā śaraṇa ṃ śunām<br />
10660101 iti dūtas tam ākṣepa ṃ svāmine sarvam āharat<br />
10660103 kṛṣṇo’pi ratham āsthāya kāśīm upajagāma ha<br />
10660111 pauṇḍrako’pi tad-udyogam upalabhya mahā-rathaḥ<br />
10660113 akṣauhiṇībhyā ṃ saṃyukto niścakrāma purād drutam<br />
10660121 tasya kāśī-patir mitra ṃ pārṣṇi-grāho’nvayān nṛpa<br />
10660123 akṣauhiṇībhis tisṛbhir apaśyat pauṇḍraka ṃ hariḥ<br />
10660131 śaṅkhāry-asi-gadā-śārṅga- śrīvatsādy-upalakṣitam<br />
10660133 bibhrāṇa ṃ kaustubha-maṇi ṃ vana-mālā-vibhūṣitam<br />
10660141 kauśeya-vāsasī pīte vasāna ṃ garuḍa-dhvajam<br />
10660143 amūlya-mauly-ābharaṇa ṃ sphuran-makara-kuṇḍalam<br />
10660151 dṛṣṭvā tam ātmanas tulya ṃ veṣa ṃ kṛtrimam āsthitam<br />
10660153 yathā naṭa ṃ raṅga-gata ṃ vijahāsa bhṛśa ṃ hariḥ<br />
10660161 śūlair gadābhi ḥ parighai ḥ śakty-ṛṣṭi-prāsa-tomaraiḥ<br />
10660163 asibhi ḥ paṭṭiśair bāṇai ḥ prāharann arayo harim<br />
10660171 kṛṣṇas tu tat pauṇḍraka-kāśi-rājayor<br />
10660172 bala ṃ gaja-syandana-vāji-patti-mat<br />
10660173 agadāsi-cakreṣubhir ārdayad bhṛśaṃ<br />
10660174 yathā yugānte huta-bhuk pṛthak prajāḥ<br />
10660181 āyodhana ṃ tad ratha-vāji-kuñjara-<br />
10660182 dvipat-kharoṣṭrair ariṇāvakhaṇḍitaḥ<br />
10660183 ababhau cita ṃ moda-vaha ṃ manasvinām<br />
10660184 ākrīḍana ṃ bhūta-pater ivolbaṇam<br />
10660191 athāha puṇḍraka ṃ śaurir bho bho pauṇḍraka yad bhavān<br />
10660193 dūta-vākyena mām āha tāny astrāṇy utsṛjāmi te<br />
10660201 tyājayiṣye’bhidhāna ṃ me yat tvayājña mṛṣā dhṛtam<br />
10660203 vrajāmi śaraṇa ṃ te’dya yadi necchāmi saṃyugam<br />
10660211 iti kṣiptvā śitair bāṇair virathī-kṛtya pauṇḍrakam<br />
10660213 śiro’vṛścad rathāṅgena vajreṇendro yathā gireḥ<br />
10660221 tathā kāśi-pate ḥ kāyāc chira utkṛtya patribhiḥ<br />
10660223 nyapātayat kāśi-puryā ṃ padma-kośam ivānilaḥ<br />
10660231 eva ṃ matsariṇa ṃ hatvā pauṇḍraka ṃ sa-sakha ṃ hariḥ<br />
10660233 dvārakām āviśat siddhair gīyamāna-kathāmṛtaḥ<br />
10660241 sa nitya ṃ bhagavad-dhyāna- pradhvastākhila-bandhanaḥ<br />
10660243 bibhrāṇaś ca hare rājan svarūpa ṃ tan-mayo’bhavat<br />
10660251 śira ḥ patitam ālokya rāja-dvāre sa-kuṇḍalam<br />
10660253 kim ida ṃ kasya vā vaktram iti saṃśiśire janāḥ<br />
10660261 rājña ḥ kāśī-pater jñātvā mahiṣya ḥ putra-bāndhavāḥ<br />
10660263 paurāś ca hā hatā rājan nātha nātheti prārudan<br />
10660271 sudakṣiṇas tasya suta ḥ kṛtvā saṃsthā-vidhi ṃ pateḥ<br />
10660273 nihatya pitṛ-hantāra ṃ yāsyāmy apaciti ṃ pituḥ<br />
10660281 ity ātmanābhisandhāya sopādhyāyo maheśvaram<br />
10660283 sudakṣiṇo’rcayām āsa parameṇa samādhinā<br />
10660291 prīto’vimukte bhagavāṃs tasmai varam adād vibhuḥ<br />
10660293 pitṛ-hantṛ-vadhopāya ṃ sa vavre varam īpsitam<br />
10660301 dakṣiṇāgni ṃ paricara brahmaṇai ḥ samam ṛtvijam<br />
10660303 abhicāra-vidhānena sa cāgni ḥ pramathair vṛtaḥ<br />
10660311 sādhayiṣyati saṅkalpam abrahmaṇye prayojitaḥ<br />
10660313 ity ādiṣṭas tathā cakre kṛṣṇāyābhicaran vratī<br />
10660321 tato’gnir utthita ḥ kuṇḍān mūrti-mān ati-bhīṣaṇaḥ<br />
10660323 tapta-tāmra-śikhā-śmaśrur aṅgārodgāri-locanaḥ<br />
10660331 daṃṣṭrogra-bhru-kuṭī-daṇḍa- kaṭhorāsya ḥ sva-jihvayā<br />
10660333 ālihan sṛkvaṇī nagno vidhunvaṃs tri-śikha ṃ jvalat<br />
10660341 padbhyā ṃ tāla-pramāṇābhyā ṃ kampayann avanī-talam<br />
10660343 so’bhyadhāvad vṛto bhūtair dvārakā ṃ pradahan diśaḥ
10660351 tam ābhicāra-dahanam āyānta ṃ dvārakaukasaḥ<br />
10660353 vilokya tatrasu ḥ sarve vana-dāhe mṛgā yathā<br />
10660361 akṣai ḥ sabhāyā ṃ krīḍanta ṃ bhagavanta ṃ bhayāturāḥ<br />
10660363 trāhi trāhi tri-lokeśa vahne ḥ pradahata ḥ puram<br />
10660371 śrutvā taj jana-vaiklavya ṃ dṛṣṭvā svānā ṃ ca sādhvasam<br />
10660373 śaraṇya ḥ samprahasyāha mā bhaiṣṭety avitāsmy aham<br />
10660381 sarvasyāntar-bahiḥ-sākṣī kṛtyā ṃ māheśvarī ṃ vibhuḥ<br />
10660383 vijñāya tad-vighātārtha ṃ pārśva-stha ṃ cakram ādiśat<br />
10660391 tat sūrya-koṭi-pratima ṃ sudarśanaṃ<br />
10660392 jājvalyamāna ṃ pralayānala-prabham<br />
10660393 asva-tejasā kha ṃ kakubho’tha rodasī<br />
10660394 cakra ṃ mukundāstram athāgnim ārdayat<br />
10660401 kṛtyānala ḥ pratihata ḥ sa rathāṅga-pāṇer<br />
10660402 astraujasā sa nṛpa bhagna-mukho nivṛttaḥ<br />
10660403 vārāṇasī ṃ parisametya sudakṣiṇa ṃ taṃ<br />
10660404 sartvig-jana ṃ samadahat sva-kṛto’bhicāraḥ<br />
10660411 cakra ṃ ca viṣṇos tad-anupraviṣṭaṃ<br />
10660412 vārāṇasī ṃ sāṭṭa-sabhālayāpaṇām<br />
10660413 sa-gopurāṭṭālaka-koṣṭha-saṅkulāṃ<br />
10660414 sa-kośa-hasty-aśva-rathānna-śālinīm<br />
10660421 dagdhvā vārāṇasī ṃ sarvā ṃ viṣṇoś cakra ṃ sudarśanam<br />
10660423 bhūya ḥ pārśvam upātiṣṭhat kṛṣṇasyākliṣṭa-karmaṇaḥ<br />
10660431 ya ena ṃ śrāvayen martya uttamaḥ-śloka-vikramam<br />
10660433 samāhito vā śṛṇuyāt sarva-pāpai ḥ pramucyate<br />
1067001 śrī-rājovāca<br />
10670011 bhūyo’ha ṃ śrotum icchāmi rāmasyādbhuta-karmaṇaḥ<br />
10670013 anantasyāprameyasya yad anyat kṛtavān prabhuḥ<br />
1067002 śrī-śuka uvāca<br />
10670021 narakasya sakhā kaścid dvivido nāma vānaraḥ<br />
10670023 sugrīva-saciva ḥ so’tha bhrātā maindasya vīrya-vān<br />
10670031 sakhyu ḥ so’paciti ṃ kurvan vānaro rāṣṭra-viplavam<br />
10670033 pura-grāmākarān ghoṣān adahad vahnim utsṛjan<br />
10670041 kvacit sa śailān utpātya tair deśān samacūrṇayat<br />
10670043 ānartān sutarām eva yatrāste mitra-hā hariḥ<br />
10670051 kvacit samudra-madhya-stho dorbhyām utkṣipya taj-jalam<br />
10670053 deśān nāgāyuta-prāṇo velā-kūle nyamajjayat<br />
10670061 āśramān ṛṣi-mukhyānā ṃ kṛtvā bhagna-vanaspatīn<br />
10670063 adūṣayac chakrṇ-mūtrair agnīn vaitānikān khalaḥ<br />
10670071 puruṣān yoṣito dṛpta ḥ kṣmābhṛd-droṇī-guhāsu saḥ<br />
10670073 nikṣipya cāpyadhāc chailai ḥ peśaskārīva kīṭakam<br />
10670081 eva ṃ deśān viprakurvan dūṣayaṃś ca kula-striyaḥ<br />
10670083 śrutvā su-lalita ṃ gīta ṃ giri ṃ raivataka ṃ yayau<br />
10670091 tatrāpaśyad yadu-pati ṃ rāma ṃ puṣkara-mālinam<br />
10670093 sudarśanīya-sarvāṅga ṃ lalanā-yūtha-madhya-gam<br />
10670101 gāyanta ṃ vāruṇī ṃ pītvā mada-vihvala-locanam<br />
10670103 vibhrājamāna ṃ vapuṣā prabhinnam iva vāraṇam<br />
10670111 duṣṭa ḥ śākhā-mṛga ḥ śākhām ārūṭha ḥ kampayan drumān<br />
10670113 cakre kilakilā-śabdam ātmāna ṃ sampradarśayan<br />
10670121 tasya dhārṣṭya ṃ kaper vīkṣya taruṇyo jāti-cāpalāḥ<br />
10670123 hāsya-priyā vijahasur baladeva-parigrahāḥ<br />
10670131 tā helayām āsa kapir bhrū-kṣepai ḥ sammukhādibhiḥ<br />
10670133 darśayan sva-guda ṃ tāsā ṃ rāmasya ca nirīkṣataḥ<br />
10670141 ta ṃ grāvṇā prāharat kruddho bala ḥ praharatā ṃ varaḥ<br />
10670143 sa vañcayitvā grāvāṇa ṃ madirā-kalaśa ṃ kapiḥ<br />
10670151 gṛhītvā helayām āsa dhūrtas ta ṃ kopayan hasan<br />
10670153 nirbhidya kalaśa ṃ duṣṭo vāsāṃsy āsphālayad balam<br />
10670161 kadarthī-kṛtya bala-vān vipracakre madoddhataḥ<br />
10670163 ta ṃ tasyāvinaya ṃ dṛṣṭvā deśāṃś ca tad-upadrutān<br />
10670171 kruddho muṣalam ādatta hala ṃ cāri-jighāṃsayā<br />
10670173 dvivido’pi mahā-vīrya ḥ śālam udyamya pāṇinā<br />
10670181 abhyetya tarasā tena bala ṃ mūrdhany atāḍayat<br />
10670183 ta ṃ tu saṅkarṣaṇo mūrdhni patantam acalo yathā<br />
10670191 pratijagrāha bala-vān sunandenāhanac ca tam<br />
10670193 mūṣalāhata-mastiṣko<br />
vireje rakta-dhārayā
10670201 girir yathā gairikayā prahāra ṃ nānucintayan<br />
10670203 punar anya ṃ samutkṣipya kṛtvā niṣpatram ojasā<br />
10670211 tenāhanat su-saṅkruddhas ta ṃ bala ḥ śatadhācchinat<br />
10670213 tato’nyena ruṣā jaghne ta ṃ cāpi śatadhācchinat<br />
10670221 eva ṃ yudhyan bhagavatā bhagne bhagne puna ḥ punaḥ<br />
10670223 ākṛṣya sarvato vṛkṣān nirvṛkṣam akarod vanam<br />
10670231 tato’muñcac chilā-varṣa ṃ balasyopary amarṣitaḥ<br />
10670233 tat sarva ṃ cūrṇayām āsa līlayā muṣalāyudhaḥ<br />
10670241 sa bāhū tāla-saṅkāśau muṣṭī-kṛtya kapīśvaraḥ<br />
10670243 āsādya rohiṇī-putra ṃ tābhyā ṃ vakṣasy arūrujat<br />
10670251 yādavendro’pi ta ṃ dorbhyā ṃ tyaktvā muṣala-lāṅgale<br />
10670253 jatrāv abhyardayat kruddha ḥ so’patad rudhira ṃ vaman<br />
10670261 cakampe tena patatā sa-ṭaṅka ḥ sa-vanaspatiḥ<br />
10670263 parvata ḥ kuru-śārdūla vāyunā naur ivāmbhasi<br />
10670271 jaya-śabdo namaḥ-śabda ḥ sādhu sādhv iti cāmbare<br />
10670273 sura-siddha-munīndrāṇām āsīt kusuma-varṣiṇām<br />
10670281 eva ṃ nihatya dvivida ṃ jagad-vyatikarāvaham<br />
10670283 saṃstūyamāno bhagavān janai ḥ sva-puram āviśat<br />
1068001 śrī-śuka uvāca<br />
10680011 duryodhana-sutā ṃ rājan lakṣmaṇā ṃ samitiṃ-jayaḥ<br />
10680013 svayaṃvara-sthām aharat sāmbo jāmbavatī-sutaḥ<br />
10680021 kauravā ḥ kupitā ūcur durvinīto’yam arbhakaḥ<br />
10680023 kadarthī-kṛtya na ḥ kanyām akāmām aharad balāt<br />
10680031 badhnītema ṃ durvinīta ṃ ki ṃ kariṣyanti vṛṣṇayaḥ<br />
10680033 ye’smat-prasādopacitā ṃ dattā ṃ no bhuñjate mahīm<br />
10680041 nigṛhīta ṃ suta ṃ śrutvā yady eṣyantīha vṛṣṇayaḥ<br />
10680043 bhagna-darpā ḥ śama ṃ yānti prāṇā iva su-saṃyatāḥ<br />
10680051 iti karṇa ḥ śalo bhūrir yajñaketu ḥ suyodhanaḥ<br />
10680053 sāmbam ārebhire yoddhu ṃ kuru-vṛddhānumoditāḥ<br />
10680061 dṛṣṭvānudhāvata ḥ sāmbo dhārtarāṣṭrān mahā-rathaḥ<br />
10680063 pragṛhya rucira ṃ cāpa ṃ tasthau siṃha ivaikalaḥ<br />
10680071 ta ṃ te jighṛkṣava ḥ kruddhās tiṣṭha tiṣṭheti bhāṣiṇaḥ<br />
10680073 āsādya dhanvino bāṇai ḥ karṇāgraṇya ḥ samākiran<br />
10680081 so’paviddha ḥ kuru-śreṣṭha kurubhir yadu-nandanaḥ<br />
10680083 nāmṛṣyat tad acintyārbha ḥ siṃha kṣudra-mṛgair iva<br />
10680091 visphūrjya rucira ṃ cāpa ṃ sarvān vivyādha sāyakaiḥ<br />
10680093 karṇādīn ṣa ḍ rathān vīras tāvadbhir yugapat pṛthak<br />
10680101 caturbhiś caturo vāhān ekaikena ca sārathīn<br />
10680103 rathinaś ca maheṣv-āsāṃs tasya tat te’bhyapūjayan<br />
10680111 ta ṃ tu te viratha ṃ cakruś catvāraś caturo hayān<br />
10680113 ekas tu sārathi ṃ jaghne cicchedānya ḥ śarāsanam<br />
10680121 ta ṃ baddhvā virathī-kṛtya kṛcchreṇa kuravo yudhi<br />
10680123 kumāra ṃ svasya kanyā ṃ ca sva-pura ṃ jayino’viśan<br />
10680131 tac chrutvā nāradoktena rājan sañjāta-manyavaḥ<br />
10680133 kurūn praty udyama ṃ cakrur ugrasena-pracoditāḥ<br />
10680141 sāntvayitvā tu tān rāma ḥ sannaddhān vṛṣṇi-puṅgavān<br />
10680143 naicchat kurūṇā ṃ vṛṣṇīnā ṃ kali ṃ kali-malāpahaḥ<br />
10680151 jagāma hāstinapura ṃ rathenāditya-varcasā<br />
10680153 brāhmaṇai ḥ kula-vṛddhaiś ca vṛtaś candra iva grahaiḥ<br />
10680161 gatvā gajāhvaya ṃ rāmo bāhyopavanam āsthitaḥ<br />
10680163 uddhava ṃ preṣayām āsa dhṛtarāṣṭra ṃ bubhutsayā<br />
10680171 so’bhivandyāmbikā-putra ṃ bhīṣma ṃ droṇa ṃ ca bāhlikam<br />
10680173 duryodhana ṃ ca vidhi-vad rāmam āgatam abravīt<br />
10680181 te’ti-prītās tam ākarṇya prāpta ṃ rāma ṃ suhṛt-tamam<br />
10680183 tam arcayitvābhiyayu ḥ sarve maṅgala-pāṇayaḥ<br />
10680191 ta ṃ saṅgamya yathā-nyāya ṃ gām arghya ṃ ca nyavedayan<br />
10680193 teṣā ṃ ye tat-prabhāva-jñā ḥ praṇemu ḥ śirasā balam<br />
10680201 bandhūn kuśalina ḥ śrutvā pṛṣṭvā śivam anāmayam<br />
10680203 parasparam atho rāmo babhāṣe’viklava ṃ vacaḥ<br />
10680211 ugrasena ḥ kṣiteśeśo yad va ājñāpayat prabhuḥ<br />
10680213 tad avyagra-dhiya ḥ śrutvā kurudhvam avilambitam<br />
10680221 yad yūya ṃ bahavas tv eka ṃ jitvādharmeṇa dhārmikam<br />
10680223 abadhnītātha tan mṛṣye bandhūnām aikya-kāmyayā<br />
10680231 vīrya-śaurya-balonnaddham ātma-śakti-sama ṃ vacaḥ
10680233 kuravo baladevasya niśamyocu ḥ prakopitāḥ<br />
10680241 aho mahac citram ida ṃ kāla-gatyā duratyayā<br />
10680243 ārurukṣaty upānad vai śiro mukuṭa-sevitam<br />
10680251 ete yaunena sambaddhā ḥ saha-śayyāsanāśanaiḥ<br />
10680253 vṛṣṇayas tulyatā ṃ nītā asmad-datta-nṛpāsanāḥ<br />
10680261 cāmara-vyajane śaṅkham ātapatra ṃ ca pāṇḍuram<br />
10680263 kirīṭam āsana ṃ śayyā ṃ bhuñjate’smad-upekṣayā<br />
10680271 ala ṃ yadūnā ṃ naradeva-lāñchanair<br />
10680272 dātu ḥ pratīpai ḥ phaṇinām ivāmṛtam<br />
10680273 aye’smat-prasādopacitā hi yādavā<br />
10680274 ājyāpayanty adya gata-trapā bata<br />
10680281 katham indro’pi kurubhir bhīṣma-droṇārjunādibhiḥ<br />
10680283 adattam avarundhīta siṃha-grastam ivoraṇaḥ<br />
1068029 śrī-bādarāyaṇir uvāca<br />
10680291 janma-bandhu-śriyonnaddha- madās te bharatarṣabha<br />
10680293 āśrāvya rāma ṃ durvācyam asabhyā ḥ puram āviśan<br />
10680301 dṛṣṭvā kurūṇā ṃ dauḥśīlya ṃ śrutvāvācyāni cācyutaḥ<br />
10680303 avocat kopa-saṃrabdho duṣprekṣya ḥ prahasan muhuḥ<br />
10680311 nūna ṃ nānā-madonnaddhā ḥ śānti ṃ necchanty asādhavaḥ<br />
10680313 teṣā ṃ hi praśamo daṇḍa ḥ paśūnā ṃ laguḍo yathā<br />
10680321 aho yadūn su-saṃrabdhān kṛṣṇa ṃ ca kupita ṃ śanaiḥ<br />
10680323 sāntvayitvāham eteṣā ṃ śamam icchann ihāgataḥ<br />
10680331 ta ime manda-mataya ḥ kalahābhiratā ḥ khalāḥ<br />
10680333 ta ṃ mām avajñāya muhur durbhāṣān mānino’bruvan<br />
10680341 nograsena ḥ kila vibhur bhoja-vṛṣṇy-andhakeśvaraḥ<br />
10680343 śakrādayo loka-pālā yasyādeśānuvartinaḥ<br />
10680351 sudharmākramyate yena pārijāto’marāṅghripaḥ<br />
10680353 ānīya bhujyate so’sau na kilādhyāsanārhaṇaḥ<br />
10680361 yasya pāda-yuga ṃ sākṣāc chrīr upāste’khileśvarī<br />
10680363 sa nārhati kila śrīśo naradeva-paricchadān<br />
10680371 yasyāṅghri-paṅkaja-rajo’khila-loka-pālair<br />
10680372 mauly-uttamair dhṛtam upāsita-tīrtha-tīrtham<br />
10680373 brahmā bhavo’ham api yasya kalā ḥ kalāyāḥ<br />
10680374 śrīś codvahema ciram asya nṛpāsana ṃ kva<br />
10680381 bhuñjate kurubhir datta ṃ bhū-khaṇḍa ṃ vṛṣṇaya ḥ kila<br />
10680383 upānaha ḥ kila vaya ṃ svaya ṃ tu kurava ḥ śiraḥ<br />
10680391 aho aiśvarya-mattānā ṃ mattānām iva māninām<br />
10680393 asambaddhā giro rūkṣā ḥ ka ḥ sahetānuśāsitā<br />
10680401 adya niṣkaurava ṃ pṛthvī ṃ kariṣyāmīty amarṣitaḥ<br />
10680403 gṛhītvā halam uttasthau dahann iva jagat-trayam<br />
10680411 lāṅgalāgreṇa nagaram udvidārya gajāhvayam<br />
10680413 vicakarṣa sa gaṅgāyā ṃ prahariṣyann amarṣitaḥ<br />
10680421 jala-yānam ivāghūrṇā ṃ gaṅgāyā ṃ nagara ṃ prati<br />
10680423 ākṛṣyamāṇam ālokya kauravā jāta-sambhramāḥ<br />
10680431 tam eva śaraṇa ṃ jagmu ḥ sa-kuṭumbā jijīṣavaḥ<br />
10680433 sa-lakṣmaṇa ṃ puras-kṛtya sāmba ṃ prāñjalaya ḥ prabhum<br />
10680441 rāma rāmākhilādhāra prabhāva ṃ na vidāma te<br />
10680443 mūḍhānā ṃ na ḥ ku-buddhīnā ṃ kṣantum arhasy atikramam<br />
10680451 sthity-utpatty-apyayānā ṃ tvam eko hetur nirāśrayaḥ<br />
10680453 lokān krīḍanakān īśa krīḍatas te vadanti hi<br />
10680461 tvam eva mūrdhnīdam ananta līlayā<br />
10680462 bhū-maṇḍala ṃ bibharṣi sahasra-mūrdhan<br />
10680463 ante ca ya ḥ svātma-niruddha-viśvaḥ<br />
10680464 śeṣe’dvitīya ḥ pariśiṣyamāṇaḥ<br />
10680471 kopas te’khila-śikṣārtha ṃ na dveṣān na ca matsarāt<br />
10680473 bibhrato bhagavan sattva ṃ sthiti-pālana-tatparaḥ<br />
10680481 namas te sarva-bhūtātman sarva-śakti-dharāvyaya<br />
10680483 viśva-karman namas te’stu tvā ṃ vaya ṃ śaraṇa ṃ gatāḥ<br />
1068049 śrī-śuka uvāca<br />
10680491 eva ṃ prapannā ḥ saṃvignair vepamānāyanair balaḥ<br />
10680493 prasādita ḥ su-prasanno mā bhaiṣṭety abhaya ṃ dadau<br />
10680501 duryodhana ḥ pāribarha ṃ kuñjarān ṣaṣṭi-hāyanān<br />
10680503 dadau ca dvādaśa-śatāny ayutāni turaṅgamān<br />
10680511 rathānā ṃ ṣaṭ-sahasrāṇi raukmāṇā ṃ sūrya-varcasām
10680513 dāsīnā ṃ niṣka-kaṇṭhīnā ṃ sahasra ṃ duhitṛ-vatsalaḥ<br />
10680521 pratigṛhya tu tat sarva ṃ bhagavān sātvatarṣabhaḥ<br />
10680523 sa-suta ḥ sa-snuṣa ḥ prāyāt suhṛdbhir abhinanditaḥ<br />
10680531 tata ḥ praviṣṭāh sva-pura ṃ halāyudhaḥ<br />
10680532 sametya bandhūn anurakta-cetasaḥ<br />
10680533 śaśaṃsa sarva ṃ yadu-puṅgavānāṃ<br />
10680534 madhye sabhāyā ṃ kuruṣu sva-ceṣṭitam<br />
10680541 adyāpi ca pura ṃ hy etat sūcayad rāma-vikramam<br />
10680543 samunnata ṃ dakṣiṇato gaṅgāyām anudṛśyate<br />
1069001 śrī-śuka uvāca<br />
10690011 naraka ṃ nihata ṃ śrutvā tathodvāha ṃ ca yoṣitām<br />
10690013 kṛṣṇenaikena bahvīnā ṃ tad-didṛkṣu ḥ sma nāradaḥ<br />
10690021 citra ṃ bataitad ekena vapuṣā yugapat pṛthak<br />
10690023 gṛheṣu dvy-aṣṭa-sāhasra ṃ striya eka udāvahat<br />
10690031 ity utsuko dvāravatī ṃ devarṣir draṣṭum āgamat<br />
10690033 puṣpitopavanārāma- dvijāli-kula-nāditām<br />
10690041 utphullendīvarāmbhoja- kahlāra-kumudotpalaiḥ<br />
10690043 churiteṣu saraḥsūccai ḥ kūjitā ṃ haṃsa-sārasaiḥ<br />
10690051 prāsāda-lakṣair navabhir juṣṭā ṃ sphāṭika-rājataiḥ<br />
10690053 mahā-marakata-prakhyai ḥ svarṇa-ratna-paricchadaiḥ<br />
10690061 vibhakta-rathyā-patha-catvāpaṇaiḥ<br />
10690062 śālā-sabhābhī rucirā ṃ surālayaiḥ<br />
10690063 saṃsikta-mārgāṅgana-vīthi-dehalīṃ<br />
10690064 patat-patāka-dhvaja-vāritātapām<br />
10690071 tasyām antaḥ-puram śrīmad arcita ṃ sarva-dhiṣṇya-paiḥ<br />
10690073 hare ḥ sva-kuśala ṃ yatra tvaṣṭrā kārtsnyena darśitam<br />
10690081 tatra ṣoḍaśabhi ḥ sadma- sahasrai ḥ samalaṅkṛtam<br />
10690083 viveśaikatama ṃ śaure ḥ patnīnā ṃ bhavana ṃ mahat<br />
10690091 viṣṭabdha ṃ vidruma-stambhair vaidūrya-phalakottamaiḥ<br />
10690093 indranīla-mayai ḥ kuḍyair jagatyā cāhata-tviṣā<br />
10690101 vitānair nirmitais tvaṣṭrā muktā-dāma-vilambibhiḥ<br />
10690103 dāntair āsana-paryaṅkair maṇy-uttama-pariṣkṛtaiḥ<br />
10690111 dāsībhir niṣka-kaṇṭhībhi ḥ su-vāsobhir alaṅkṛtam<br />
10690113 pumbhi ḥ sa-kañcukoṣṇīṣa- su-vastra-maṇi-kuṇḍalaiḥ<br />
10690121 ratna-pradīpa-nikara-dyutibhir nirasta-<br />
10690122 dhvānta ṃ vicitra-valabhīṣu śikhaṇḍino’ ṅga<br />
10690123 nṛtyanti yatra vihitāguru-dhūpam akṣair<br />
10690124 niryāntam īkṣya ghana-buddhaya unnadantaḥ<br />
10690131 tasmin samāna-guṇa-rūpa-vayaḥ-su-veṣa-<br />
10690132 dāsī-sahasra-yutayānusava ṃ gṛhiṇyā<br />
10690133 vipro dadarśa camara-vyajanena rukma-<br />
10690134 daṇḍena sātvata-pati ṃ parivījayantyā<br />
10690141 ta ṃ sannirīkṣya bhagavān sahasotthita- śrī-<br />
10690142 paryaṅkata ḥ sakala-dharma-bhṛtā ṃ variṣṭhaḥ<br />
10690143 ānamya pāda-yugala ṃ śirasā kirīṭa-<br />
10690144 juṣṭena sāñjalir avīviśad āsane sve<br />
10690151 tasyāvanijya caraṇau tad-apa ḥ sva-mūrdhnā<br />
10690152 bibhraj jagad-guru-tamo’pi satā ṃ patir hi<br />
10690153 brahmaṇya-deva iti yad guṇa-nāma yuktaṃ<br />
10690154 tasyaiva yac-caraṇa-śaucam aśeṣa-tīrtham<br />
10690161 sampūjya deva-ṛṣi-varyam ṛṣi ḥ purāṇo<br />
10690162 nārāyaṇo nara-sakho vidhinoditena<br />
10690163 vāṇyābhibhāṣya mitayāmṛta-miṣṭayā taṃ<br />
10690164 prāha prabho bhagavate karavāma he kim<br />
1069017 śrī-nārada uvāca<br />
10690171 naivādbhuta ṃ tvayi vibho’khila-loka-nāthe<br />
10690172 maitrī janeṣu sakaleṣu dama ḥ khalānām<br />
10690173 niḥśreyasāya hi jagat-sthiti-rakṣaṇābhyāṃ<br />
10690174 svairāvatāra urugāya vidāma suṣṭhu<br />
10690181 dṛṣṭa ṃ tavāṅghri-yugala ṃ janatāpavargaṃ<br />
10690182 brahmādibhir hṛdi vicintyam agādha-bodhaiḥ<br />
10690183 saṃsāra-kūpa-patitottaraṇāvalambaṃ<br />
10690184 dhyāyaṃś carāmy anugṛhāṇa yathā smṛti ḥ syāt<br />
10690191 tata ḥ’nyad āviśad geha ṃ kṛṣṇa-patnyā ḥ sa nāradaḥ
10690193 yogeśvareśvarasyāṅga yoga-māyā-vivitsayā<br />
10690201 dīvyantam akṣais tatrāpi priyayā coddhavena ca<br />
10690203 pūjita ḥ parayā bhaktyā pratyutthānāsanādibhiḥ<br />
10690211 pṛṣṭaś cāviduṣevāsau kadāyāto bhavān iti<br />
10690213 kriyate ki ṃ nu pūrṇānām apūrṇair asmad-ādibhiḥ<br />
10690221 athāpi brūhi no brahman janmaitac chobhana ṃ kuru<br />
10690223 sa tu vismita utthāya tūṣṇīm anyad agād gṛham<br />
10690231 tatrāpy acaṣṭa govinda ṃ lālayanta ṃ sutān śiśūn<br />
10690233 tato’nyasmin gṛhe’paśyan majjanāya kṛtodyamam<br />
10690241 juhvanta ṃ ca vitānāgnīn yajanta ṃ pañcabhir makhaiḥ<br />
10690243 bhojayanta ṃ dvijān kvāpi bhuñjānam avaśeṣitam<br />
10690251 kvāpi sandhyām upāsīna ṃ japanta ṃ brahma vāg-yatam<br />
10690253 ekatra cāsi-carmābhyā ṃ carantam asi-vartmasu<br />
10690261 aśvair gajai rathai ḥ kvāpi vicaranta ṃ gadāgrajam<br />
10690263 kvacic chayāna ṃ paryaṅke stūyamāna ṃ ca vandibhiḥ<br />
10690271 mantrayanta ṃ ca kasmiṃścin mantribhiś coddhavādibhiḥ<br />
10690273 jala-krīḍā-rata ṃ kvāpi vāra-mukhyābalāvṛtam<br />
10690281 kutracid dvija-mukhyebhyo dadata ṃ gā ḥ sv-alaṅkṛtāḥ<br />
10690283 itihāsa-purāṇāni śṛṇvanta ṃ maṅgalāni ca<br />
10690291 hasanta ṃ hāsa-kathayā kadācit priyayā gṛhe<br />
10690293 kvāpi dharma ṃ sevamānam artha-kāmau ca kutracit<br />
10690301 dhyāyantam ekam āsīna ṃ puruṣa ṃ prakṛte ḥ param<br />
10690303 śuśrūṣanta ṃ gurūn kvāpi kāmair bhogai ḥ saparyayā<br />
10690311 kurvanta ṃ vigraha ṃ kaiścit sandhi ṃ cānyatra keśavam<br />
10690313 kutrāpi saha rāmeṇa cintayanta ṃ satā ṃ śivam<br />
10690321 putrāṇā ṃ duhitṝṇā ṃ ca kāle vidhy-upayāpanam<br />
10690323 dārair varais tad-sadṛśai ḥ kalpayanta ṃ vibhūtibhiḥ<br />
10690331 prasthāpanopanayanair apatyānā ṃ mahotsavān<br />
10690333 vīkṣya yogeśvareśasya yeṣā ṃ lokā visismire<br />
10690341 yajanta ṃ sakalān devān kvāpi kratubhir ūrjitaiḥ<br />
10690343 pūrtayanta ṃ kvacid dharma ṃ kūrpārāma-maṭhādibhiḥ<br />
10690351 caranta ṃ mṛgayā ṃ kvāpi hayam āruhya saindhavam<br />
10690353 ghnanta ṃ tatra paśūn medhyān parīta ṃ yadu-puṅgavaiḥ<br />
10690361 avyakta-liṅga ṃ prakṛtiṣv antaḥ-pura-gṛhādiṣu<br />
10690363 kvacic caranta ṃ yogeśa ṃ tat-tad-bhāva-bubhutsayā<br />
10690371 athovāca hṛṣīkeśa ṃ nārada ḥ prahasann iva<br />
10690373 yoga-māyodaya ṃ vīkṣya mānuṣīm īyuṣo gatim<br />
10690381 vidā ṃ yoga-māyās te durdarśā api māyinām<br />
10690383 yogeśvarātman nirbhātā bhavat-pāda-niṣevayā<br />
10690391 anujānīhi mā ṃ deva lokāṃs te yaśasāplutān<br />
10690393 paryaṭāmi tavodgāyan līlā bhuvana-pāvanīḥ<br />
1069040 śrī-bhagavān uvāca<br />
10690401 brahman dharmasya vaktāha ṃ kartā tad-anumoditā<br />
10690403 tac chikṣayan lokam imam āsthita ḥ putra mā khidaḥ<br />
1069041 śrī-śuka uvāca<br />
10690411 ity ācaranta ṃ sad-dharmān pāvanān gṛha-medhinām<br />
10690413 tam eva sarva-geheṣu santam eka ṃ dadarśa ha<br />
10690421 kṛṣṇasyānanta-vīryasya yoga-māyā-mahodayam<br />
10690423 muhur dṛṣṭvā ṛṣir abhūd vismito jāta-kautukaḥ<br />
10690431 ity artha-kāma-dharmeṣu kṛṣṇena śraddhitātmanā<br />
10690433 samyak sabhājita ḥ prītas tam evānusmaran yayau<br />
10690441 eva ṃ manuṣya-padavīm anuvartamāno<br />
10690442 nārāyaṇo’khila-bhavāya gṛhīta-śaktiḥ<br />
10690443 reme’ ṅga ṣoḍaśa-sahasra-varāṅganānāṃ<br />
10690444 sa-vrīḍa-sauhṛda-nirīkṣaṇa-hāsa-juṣṭaḥ<br />
10690451 yānīha viśva-vilayodbhava-vṛtti-hetuḥ<br />
10690452 karmāṇy ananya-viṣayāṇi hariś cakāra<br />
10690453 yas tv aṅga gāyati śṛṇoty anumodate vā<br />
10690454 bhaktir bhaved bhagavati hy apavarga-mārge<br />
1070001 śrī-śuka uvāca<br />
10700011 athoṣasy upavṛttāyā ṃ kukkuṭān kūjato’śapan<br />
10700013 gṛhīta-kaṇṭhya ḥ patibhir mādhavyo virahāturāḥ<br />
10700021 vayāṃsy aroruvan kṛṣṇa ṃ bodhayantīva vandinaḥ<br />
10700023 gāyatsv aliṣv anidrāṇi mandāra-vana-vāyubhiḥ
10700031 muhūrta ṃ ta ṃ tu vaidarbhī nāmṛṣyad ati-śobhanam<br />
10700033 parirambhaṇa-viśleṣāt priya-bāhv-antara ṃ gatā<br />
10700041 brāhme muhūrta utthāya vāry upaspṛśya mādhavaḥ<br />
10700043 dadhyau prasanna-karaṇa ātmāna ṃ tamasa ḥ param<br />
10700051 eka ṃ svayaṃ-jyotir ananyam avyayaṃ<br />
10700052 sva-saṃsthayā nitya-nirasta-kalmaṣam<br />
10700053 brahmākhyam asyodbhava-nāśa-hetubhiḥ<br />
10700054 sva-śaktibhir lakṣita-bhāva-nirvṛtim<br />
10700061 athāpluto’mbhasy amale yathā-vidhi<br />
10700062 kriyā-kalāpa ṃ paridhāya vāsasī<br />
10700063 cakāra sandhyopagamādi sattamo<br />
10700064 hutānalo brahma jajāpa vāg-yataḥ<br />
10700071 upasthāyārkam udyanta ṃ tarpayitvātmana ḥ kalāḥ<br />
10700073 devān ṛṣīn pitṝn vṛddhān viprān abhyarcya cātmavān<br />
10700081 dhenūnā ṃ rukma-śṛṅgīnā ṃ sādhvīnā ṃ mauktika-srajām<br />
10700083 payasvinīnā ṃ gṛṣṭīnā ṃ sa-vatsānā ṃ su-vāsasām<br />
10700091 dadau rūpya-khurāgrāṇā ṃ kṣaumājina-tilai ḥ saha<br />
10700093 alaṅkṛtebhyo viprebhyo badva ṃ badva ṃ dine dine<br />
10700101 go-vipra-devatā-vṛddha- gurūn bhūtāni sarvaśaḥ<br />
10700103 namaskṛtyātma-sambhūtīr maṅgalāni samaspṛśat<br />
10700111 ātmāna ṃ bhūṣayām āsa nara-loka-vibhūṣaṇam<br />
10700113 vāsobhir bhūṣaṇai ḥ svīyair divya-srag-anulepanaiḥ<br />
10700121 avekṣyājya ṃ tathādarśa ṃ go-vṛṣa-dvija-devatāḥ<br />
10700123 kāmāṃś ca sarva-varṇānā ṃ paurāntaḥ-pura-cāriṇām<br />
10700125 pradāpya prakṛtī ḥ kāmai ḥ pratoṣya pratyanandata<br />
10700131 saṃvibhajyāgrato viprān srak-tāmbūlānulepanaiḥ<br />
10700133 suhṛda ḥ prakṛtīr dārān upāyuṅkta tata ḥ svayam<br />
10700141 tāvat sūta upānīya syandana ṃ paramādbhutam<br />
10700143 sugrīvādyair hayair yukta ṃ praṇamyāvasthito’grataḥ<br />
10700151 gṛhītvā pāṇinā pāṇī sārathes tam athāruhat<br />
10700153 sātyaky-uddhava-saṃyukta ḥ pūrvādrim iva bhāskaraḥ<br />
10700161 īkṣito’ntaḥ-pura-strīṇā ṃ sa-vrīḍa-prema-vīkṣitaiḥ<br />
10700163 kṛcchrād visṛṣṭo niragāj jāta-hāso haran manaḥ<br />
10700171 sudharmākhyā ṃ sabhā ṃ sarvair vṛṣṇibhi ḥ parivāritaḥ<br />
10700173 prāviśad yan-niviṣṭānā ṃ na santy aṅga ṣa ḍ ūrmayaḥ<br />
10700181 tatropaviṣṭa ḥ paramāsane vibhur<br />
10700182 babhau sva-bhāsā kakubho’vabhāsayan<br />
10700183 vṛto nṛ-siṃhair yadubhir yadūttamo<br />
10700184 yathoḍu-rājo divi tārakā-gaṇaiḥ<br />
10700191 tatropamantriṇo rājan nānā-hāsya-rasair vibhum<br />
10700193 upatasthur naṭācāryā nartakyas tāṇḍavai ḥ pṛthak<br />
10700201 mṛdaṅga-vīṇā-muraja- veṇu-tāla-dara-svanaiḥ<br />
10700203 nanṛtur jagus tuṣṭuvuś ca sūta-māgadha-vandinaḥ<br />
10700211 tatrāhur brāhmaṇā ḥ kecid āsīnā brahma-vādinaḥ<br />
10700213 pūrveṣā ṃ puṇya-yaśasā ṃ rājñā ṃ cākathayan kathāḥ<br />
10700221 tatraika ḥ puruṣo rājann āgato’pūrva-darśanaḥ<br />
10700223 vijñāpito bhagavate pratīhārai ḥ praveśitaḥ<br />
10700231 sa namaskṛtya kṛṣṇāya pareśāya kṛtāñjaliḥ<br />
10700233 rājñām āvedayad duḥkha ṃ jarāsandha-nirodha-jam<br />
10700241 ye ca dig-vijaye tasya sannati ṃ na yayur nṛpāḥ<br />
10700243 prasahya ruddhās tenāsann ayute dve girivraje<br />
1070025 rājāna ūcuḥ<br />
10700251 kṛṣṇa kṛṣṇāprameyātman prapanna-bhaya-bhañjana<br />
10700253 vaya ṃ tvā ṃ śaraṇa ṃ yāmo bhava-bhītā ḥ pṛthag-dhiyaḥ<br />
10700261 loko vikarma-nirata ḥ kuśale pramattaḥ<br />
10700262 karmaṇy aya ṃ tvad-udite bhavad-arcane sve<br />
10700263 yas tāvad asya balavān iha jīvitāśāṃ<br />
10700264 sadyaś chinatty animiṣāya namo’stu tasmai<br />
10700271 loke bhavāñ jagad-ina ḥ kalayāvatīrṇaḥ<br />
10700272 sad-rakṣaṇāya khala-nigrahaṇāya cānyaḥ<br />
10700273 kaścit tvadīyam atiyāti nideśam īśa<br />
10700274 ki ṃ vā jana ḥ sva-kṛtam ṛcchati tan na vidmaḥ<br />
10700281 svapnāyita ṃ nṛpa-sukha ṃ para-tantram īśa<br />
10700282 śaśvad-bhayena mṛtakena dhura ṃ vahāmaḥ
10700283 hitvā tad ātmani sukha ṃ tvad-anīha-labhyaṃ<br />
10700284 kliśyāmahe’ti-kṛpaṇās tava māyayeha<br />
10700291 tan no bhavān praṇata-śoka-harāṅghri-yugmo<br />
10700292 baddhān viyuṅkṣva magadhāhvaya-karma-pāśāt<br />
10700293 yo bhū-bhujo’yuta-mataṅgaja-vīryam eko<br />
10700294 bibhrad rurodha bhavane mṛga-rā ḍ ivāvīḥ<br />
10700301 yo vai tvayā dvi-nava-kṛtva udātta-cakra<br />
10700302 bhagno mṛdhe khalu bhavantam ananta-vīryam<br />
10700303 jitvā nṛ-loka-nirata ṃ sakṛd ūṭha-darpo<br />
10700304 yuṣmat-prajā rujati no’jita tad vidhehi<br />
1070031 dūta uvāca<br />
10700311 iti māgadha-saṃruddhā bhavad-darśana-kāṅkṣiṇaḥ<br />
10700313 prapannā ḥ pāda-mūla ṃ te dīnānā ṃ śa ṃ vidhīyatām<br />
1070032 śrī-śuka uvāca<br />
10700321 rāja-dūte bruvaty eva ṃ devarṣi ḥ parama-dyutiḥ<br />
10700323 bibhrat piṅga-jaṭā-bhāra ṃ prādurāsīd yathā raviḥ<br />
10700331 ta ṃ dṛṣṭvā bhagavān kṛṣṇa ḥ sarva-lokeśvareśvaraḥ<br />
10700333 vavanda utthita ḥ śīrṣṇā sa-sabhya ḥ sānugo mudā<br />
10700341 sabhājayitvā vidhi-vat kṛtāsana-parigraham<br />
10700343 babhāṣe sunṛtair vākyai ḥ śraddhayā tarpayan munim<br />
10700351 api svid adya lokānā ṃ trayāṇām akuto-bhayam<br />
10700353 nanu bhūyān bhagavato lokān paryaṭato guṇaḥ<br />
10700361 na hi te’vidita ṃ kiñcil lokeṣv īśvara-kartṛṣu<br />
10700363 atha pṛcchāmahe yuṣmān pāṇḍavānā ṃ cikīrṣitam<br />
1070037 śrī-nārada uvāca<br />
10700371 dṛṣṭā mayā te bahuśo duratyayā<br />
10700372 māyā vibho viśva-sṛjaś ca māyinaḥ<br />
10700373 bhūteṣu bhūmaṃś carata ḥ sva-śaktibhir<br />
10700374 vahner iva cchanna-ruco na me’dbhutam<br />
10700381 tavehita ṃ ko’rhati sādhu vedituṃ<br />
10700382 sva-māyayeda ṃ sṛjato niyacchataḥ<br />
10700383 yad vidyamānātmatayāvabhāsate<br />
10700384 tasmai namas te sva-vilakṣaṇātmane<br />
10700391 jīvasya ya ḥ saṃsarato vimokṣaṇaṃ<br />
10700392 na jānato’nartha-vahāc charīrataḥ<br />
10700393 līlāvatārai ḥ sva-yaśa ḥ pradīpakaṃ<br />
10700394 prājvālayat tvā tam aha ṃ prapadye<br />
10700401 athāpy āśrāvaye brahma nara-loka-viḍambanam<br />
10700403 rājña ḥ paitṛ-ṣvasreyasya bhaktasya ca cikīrṣitam<br />
10700411 yakṣyati tvā ṃ makhendreṇa rājasūyena pāṇḍavaḥ<br />
10700413 pārameṣṭhya-kāmo nṛpatis tad bhavān anumodatām<br />
10700421 tasmin deva kratu-vare bhavanta ṃ vai surādayaḥ<br />
10700423 didṛkṣava ḥ sameṣyanti rājānaś ca yaśasvinaḥ<br />
10700431 śravaṇāt kīrtanād dhyānāt pūyante’nte-vasāyinaḥ<br />
10700433 tava brahma-mayasyeśa kim utekṣābhimarśinaḥ<br />
10700441 yasyāmala ṃ divi yaśa ḥ prathita ṃ rasāyāṃ<br />
10700443 bhūmau ca te bhuvana-maṅgala dig-vitānam<br />
10700441 mandākinīti divi bhogavatīti cādho<br />
10700443 gaṅgeti ceha caraṇāmbu punāti viśvam<br />
1070045 śrī-śuka uvāca<br />
10700451 tatra teṣv ātma-pakṣeṣv a- gṛṇatsu vijigīṣayā<br />
10700453 vāca ḥ peśai ḥ smayan bhṛtyam uddhava ṃ prāha keśavaḥ<br />
1070046 śrī-bhagavān uvāca<br />
10700461 tva ṃ hi na ḥ parama ṃ cakṣu ḥ suhṛn mantrārtha-tattva-vit<br />
10700463 athātra brūhy anuṣṭheya ṃ śraddadhma ḥ karavāma tat<br />
10700471 ity upāmantrito bhartrā sarva-jñenāpi mugdha-vat<br />
10700473 nideśa ṃ śirasādhāya uddhava ḥ pratyabhāṣata<br />
1071001 śrī-śuka uvāca<br />
10710011 ity udīritam ākarṇya devarṣer uddhavo’bravīt<br />
10710013 sabhyānā ṃ matam ājñāya kṛṣṇasya ca mahā-matiḥ<br />
1071002 śrī-uddhava uvāca<br />
10710021 yad uktam ṛṣiṇā deva sācivya ṃ yakṣyatas tvayā<br />
10710023 kārya ṃ paitṛ-ṣvasreyasya rakṣā ca śaraṇaiṣiṇām<br />
10710031 yaṣṭavya ṃ rājasūyena dik-cakra-jayinā vibho
10710033 ato jarā-suta-jaya ubhayārtho mato mama<br />
10710041 asmāka ṃ ca mahān artho hy etenaiva bhaviṣyati<br />
10710043 yaśaś ca tava govinda rājño baddhān vimuñcataḥ<br />
10710051 sa vai durviṣaho rājā nāgāyuta-samo bale<br />
10710053 balinām api cānyeṣā ṃ bhīma ṃ sama-bala ṃ vinā<br />
10710061 dvai-rathe sa tu jetavyo mā śatākṣauhiṇī-yutaḥ<br />
10710063 brahmaṇyo’bhyarthito viprair na pratyākhyāti karhicit<br />
10710071 brahma-veṣa-dharo gatvā ta ṃ bhikṣeta vṛkodaraḥ<br />
10710073 haniṣyati na sandeho dvai-rathe tava sannidhau<br />
10710081 nimitta ṃ param īśasya viśva-sarga-nirodhayoḥ<br />
10710083 hiraṇyagarbha ḥ śarvaś ca kālasyārūpiṇas tava<br />
10710091 gāyanti te viśada-karma gṛheṣu devyo<br />
10710092 rājñā ṃ sva-śatru-vadham ātma-vimokṣaṇa ṃ ca<br />
10710093 gopyaś ca kuñjara-pater janakātmajāyāḥ<br />
10710094 pitroś ca labdha-śaraṇo munayo vaya ṃ ca<br />
10710101 jarāsandha-vadha ḥ kṛṣṇa bhūry-arthāyopakalpate<br />
10710103 prāya ḥ pāka-vipākena tava cābhimata ḥ kratuḥ<br />
1071011 śrī-śuka uvāca<br />
10710111 ity uddhava-vaco rājan sarvato-bhadram acyutam<br />
10710113 devarṣir yadu-vṛddhāś ca kṛṣṇaś ca pratyapūjayan<br />
10710121 athādiśat prayāṇāya bhagavān devakī-sutaḥ<br />
10710123 bhṛtyān dāruka-jaitrādīn anujñāpya gurūn vibhuḥ<br />
10710131 nirgamayyāvarodhān svān sa-sutān sa-paricchadān<br />
10710132 saṅkarṣaṇam anujñāpya yadu-rāja ṃ ca śatru-han<br />
10710133 sūtopanīta ṃ sva-ratham āruhad garuḍa-dhvajam<br />
10710141 tato ratha-dvipa-bhaṭa-sādi-nāyakaiḥ<br />
10710142 karālayā parivṛta ātma-senayā<br />
10710143 mṛdaṅga-bhery-ānaka-śaṅkha-gomukhaiḥ<br />
10710144 praghoṣa-ghoṣita-kakubho nirakramat<br />
10710151 nṛ-vāji-kāñcana-śibikābhir acyutaṃ<br />
10710152 sahātmajā ḥ patim anu su-vratā yayuḥ<br />
10710153 varāmbarābharaṇa-vilepana-srajaḥ<br />
10710154 su-saṃvṛtā nṛbhir asi-carma-pāṇibhiḥ<br />
10710161 naroṣṭra-go-mahiṣa-kharāśvatary-anaḥ-<br />
10710162 kareṇubhi ḥ parijana-vāra-yoṣitaḥ<br />
10710163 sv-alaṅkṛtā ḥ kaṭa-kuṭi-kambalāmbarādy-<br />
10710164 upaskarā yayur adhiyujya sarvataḥ<br />
10710171 bala ṃ bṛhad-dhvaja-paṭa-chatra-cāmarair<br />
10710172 varāyudhābharaṇa-kirīṭa-varmabhiḥ<br />
10710173 divāṃśubhis tumula-rava ṃ babhau raver<br />
10710174 yathārṇava ḥ kṣubhita-timiṅgilormibhiḥ<br />
10710181 atho munir yadu-patinā sabhājitaḥ<br />
10710182 praṇamya ta ṃ hṛdi vidadhad vihāyasā<br />
10710183 niśamya tad-vyavasitam āhṛtārhaṇo<br />
10710184 mukunda-sandaraśana-nirvṛtendriyaḥ<br />
10710191 rāja-dūtam uvāceda ṃ bhagavān prīṇayan girā<br />
10710193 mā bhaiṣṭa dūta bhadra ṃ vo ghātayiṣyāmi māgadham<br />
10710201 ity ukta ḥ prasthito dūto yathā-vad avadan nṛpān<br />
10710203 te’pi sandarśana ṃ śaure ḥ pratyaikṣan yan mumukṣavaḥ<br />
10710211 ānarta-sauvīra-marūṃs tīrtvā vinaśana ṃ hariḥ<br />
10710213 girīn nadīr atīyāya pura-grāma-vrajākarān<br />
10710221 tato dṛṣadvatī ṃ tīrtvā mukundo’tha sarasvatīm<br />
10710223 pañcālān atha matsyāṃś ca śakra-prastham athāgamat<br />
10710231 tam upāgatam ākarṇya prīto durdarśana ṃ nṛṇām<br />
10710233 ajāta-śatrur niragāt sopādhyāya ḥ suhṛd-vṛtaḥ<br />
10710241 gīta-vāditra-ghoṣeṇa brahma-ghoṣeṇa bhūyasā<br />
10710243 abhyayāt sa hṛṣīkeśa ṃ prāṇā ḥ prāṇam ivādṛtaḥ<br />
10710251 dṛṣṭvā viklinna-hṛdaya ḥ kṛṣṇa ṃ snehena pāṇḍavaḥ<br />
10710253 cirād dṛṣṭa ṃ priyatama ṃ sasvaje’tha puna ḥ punaḥ<br />
10710261 dorbhyā ṃ pariṣvajya ramāmalālayaṃ<br />
10710262 mukunda-gātra ṃ nṛ-patir hatāśubhaḥ<br />
10710263 lebhe parā ṃ nirvṛtim aśru-locano<br />
10710264 hṛṣyat-tanur vismṛta-loka-vibhramaḥ<br />
10710271 ta ṃ mātuleya ṃ parirabhya nirvṛto
10710272 bhīma ḥ smayan prema-jalākulendriyaḥ<br />
10710273 yamau kirīṭī ca suhṛttama ṃ mudā<br />
10710274 pravṛddha-bāṣpā ḥ parirebhire’cyutam<br />
10710281 arjunena pariṣvakto yamābhyām abhivāditaḥ<br />
10710283 brāhmaṇebhyo namaskṛtya vṛddhebhyaś ca yathārhataḥ<br />
10710291 mānino mānayām āsa kuru-sṛñjaya-kaikayān<br />
10710293 sūta-māgadha-gandharvā vandinaś copamantriṇaḥ<br />
10710301 mṛdaṅga-śaṅkha-paṭaha- vīṇā-paṇava-gomukhaiḥ<br />
10710303 brāhmaṇāś cāravindākṣa ṃ tuṣṭuvur nanṛtur jaguḥ<br />
10710311 eva ṃ suhṛdbhi ḥ paryasta ḥ puṇya-śloka-śikhāmaṇiḥ<br />
10710313 saṃstūyamāno bhagavān viveśālaṅkṛta ṃ puram<br />
10710321 saṃsikta-vartma kariṇā ṃ mada-gandha-toyaiś<br />
10710322 citra-dhvajai ḥ kanaka-toraṇa-pūrṇa-kumbhaiḥ<br />
10710323 mṛṣṭātmabhir nava-dukūla-vibhūṣaṇa-srag-<br />
10710324 gandhair nṛbhir yuvatibhiś ca virājamānam<br />
10710331 uddīpta-dīpa-balibhi ḥ prati-sadma jāla-<br />
10710332 niryāta-dhūpa-rucira ṃ vilasat-patākam<br />
10710333 mūrdhanya-hema-kalaśai rajatoru-śṛṅgair<br />
10710334 juṣṭa ṃ dadarśa bhavanai ḥ kuru-rāja-dhāma<br />
10710341 prāpta ṃ niśamya nara-locana-pāna-pātram<br />
10710342 autsukya-viślathita-keśa-dukūla-bandhāḥ<br />
10710343 sadyo visṛjya gṛha-karma patīṃś ca talpe<br />
10710344 draṣṭu ṃ yayur yuvataya ḥ sma narendra-mārge<br />
10710351 tasmin su-saṅkula ibhāśva-ratha-dvipadbhiḥ<br />
10710352 kṛṣṇa ṃ sa-bhāryam upalabhya gṛhādhirūṭhāḥ<br />
10710353 nāryo vikīrya kusumair manasopaguhya<br />
10710354 su-svāgata ṃ vidadhur utsmaya-vīkṣitena<br />
10710361 ūcu ḥ striya ḥ pathi nirīkṣya mukunda-patnīs<br />
10710362 tārā yathoḍupa-sahā ḥ kim akāry amūbhiḥ<br />
10710363 yac cakṣuṣā ṃ puruṣa-maulir udāra-hāsa-<br />
10710364 līlāvaloka-kalayotsavam ātanoti<br />
10710371 tatra tatropasaṅgamya paurā maṅgala-pāṇayaḥ<br />
10710373 cakru ḥ saparyā ṃ kṛṣṇāya śreṇī-mukhyā hatainasaḥ<br />
10710381 antaḥ-pura-janai ḥ prītyā mukunda ḥ phulla-locanaiḥ<br />
10710383 sa-sambhramair abhyupeta ḥ prāviśad rāja-mandiram<br />
10710391 pṛthā vilokya bhrātreya ṃ kṛṣṇa ṃ tri-bhuvaneśvaram<br />
10710393 prītātmotthāya paryaṅkāt sa-snuṣā pariṣasvaje<br />
10710401 govinda ṃ gṛham ānīya deva-deveśam ādṛtaḥ<br />
10710403 pūjāyā ṃ nāvidat kṛtya ṃ pramodopahato nṛpaḥ<br />
10710411 pitṛ-ṣvasur guru-strīṇā ṃ kṛṣṇaś cakre’bhivādanam<br />
10710413 svaya ṃ ca kṛṣṇayā rājan bhaginyā cābhivanditaḥ<br />
10710421 śvaśrvā sañcoditā kṛṣṇā kṛṣṇa-patnīś ca sarvaśaḥ<br />
10710423 ānarca rukmiṇī ṃ satyā ṃ bhadrā ṃ jāmbavatī ṃ tathā<br />
10710431 kālindī ṃ mitravindā ṃ ca śaibyā ṃ nāgnajitī ṃ satīm<br />
10710433 anyāś cābhyāgatā yās tu vāsaḥ-sraṅ-maṇḍanādibhiḥ<br />
10710441 sukha ṃ nivāsayām āsa dharma-rājo janārdanam<br />
10710443 sa-sainya ṃ sānugāmātya ṃ sa-bhārya ṃ ca nava ṃ navam<br />
10710451 tarpayitvā khāṇḍavena vahni ṃ phālguna-saṃyutaḥ<br />
10710453 mocayitvā maya ṃ yena rājñe divyā sabhā kṛtā<br />
10710461 uvāsa katicin māsān rājña ḥ priya-cikīrṣayā<br />
10710463 viharan ratham āruhya phālgunena bhaṭair vṛtaḥ<br />
1072001 śrī-śuka uvāca<br />
10720011 ekadā tu sabhā-madhya āsthito munibhir vṛtaḥ<br />
10720013 brāhmaṇai ḥ kṣatriyair vaiśyair bhrātṛbhiś ca yudhiṣṭhiraḥ<br />
10720021 ācāryai ḥ kula-vṛddhaiś ca jñāti-sambandhi-bāndhavaiḥ<br />
10720023 śṛṇvatām eva caiteṣām ābhāṣyedam uvāca ha<br />
1072003 śrī-yudhiṣṭhira uvāca<br />
10720031 kratu-rājena govinda rājasūyena pāvanīḥ<br />
10720033 yakṣye vibhūtīr bhavatas tat sampādaya na ḥ prabho<br />
10720041 tvat-pāduke avirata ṃ pari ye caranti<br />
10720042 dhyāyanty abhadra-naśane śucayo gṛṇanti<br />
10720043 vindanti te kamala-nābha bhavāpavargam<br />
10720044 āśāsate yadi ta āśiṣa īśa nānye<br />
10720051 tad deva-deva bhavataś caraṇāravinda-
10720052 sevānubhāvam iha paśyatu loka eṣaḥ<br />
10720053 ye tvā ṃ bhajanti na bhajanty uta vobhayeṣāṃ<br />
10720054 niṣṭhā ṃ pradarśaya vibho kuru-sṛñjayānām<br />
10720061 na brahmaṇa ḥ sva-para-bheda-matis tava syāt<br />
10720062 sarvātmana ḥ sama-dṛśa ḥ sva-sukhānubhūteḥ<br />
10720063 saṃsevatā ṃ sura-taror iva te prasādaḥ<br />
10720064 sevānurūpam udayo na viparyayo’tra<br />
1072007 śrī-bhagavān uvāca<br />
10720071 samyag vyavasita ṃ rājan bhavatā śatru-karśana<br />
10720073 kalyāṇī yena te kīrtir lokān anubhaviṣyati<br />
10720081 ṛṣīṇā ṃ pitṛ-devānā ṃ suhṛdām api na ḥ prabho<br />
10720083 sarveṣām api bhūtānām īpsita ḥ kratu-rā ḍ ayam<br />
10720091 vijitya nṛpatīn sarvān kṛtvā ca jagatī ṃ vaśe<br />
10720093 sambhṛtya sarva-sambhārān āharasva mahā-kratum<br />
10720101 ete te bhrātaro rājan loka-pālāṃśa-sambhavāḥ<br />
10720103 jito’smy ātmavatā te’ha ṃ durjayo yo’kṛtātmabhiḥ<br />
10720111 na kaścin mat-para ṃ loke tejasā yaśasā śriyā<br />
10720113 vibhūtibhir vābhibhaved devo’pi kim u pārthivaḥ<br />
1072012 śrī-śuka uvāca<br />
10720121 niśamya bhagavad-gīta ṃ prīta ḥ phulla-mukhāmbujaḥ<br />
10720123 bhrātṝn dig-vijaye’yuṅkta viṣṇu-tejopabṛṃhitān<br />
10720131 sahadeva ṃ dakṣiṇasyām ādiśat saha sṛñjayaiḥ<br />
10720132 diśi pratīcyā ṃ nakulam udīcyā ṃ savyasācinam<br />
10720133 prācyā ṃ vṛkodara ṃ matsyai ḥ kekayai ḥ saha madrakaiḥ<br />
10720141 te vijitya nṛpān vīrā ājahrur digbhya ojasā<br />
10720143 ajāta-śatrave bhūri draviṇa ṃ nṛpa yakṣyate<br />
10720151 śrutvājita ṃ jarāsandha ṃ nṛpater dhyāyato hariḥ<br />
10720153 āhopāya ṃ tam evādya uddhavo yam uvāca ha<br />
10720161 bhīmaseno’rjuna ḥ kṛṣṇo brahma-liṅga-dharās trayaḥ<br />
10720163 jagmur girivraja ṃ tāta bṛhadratha-suto yataḥ<br />
10720171 te gatvātithya-velāyā ṃ gṛheṣu gṛha-medhinam<br />
10720173 brahmaṇya ṃ samayāceran rājanyā brahma-liṅginaḥ<br />
10720181 rājan viddhy atithīn prāptān arthino dūram āgatān<br />
10720183 tan na ḥ prayaccha bhadra ṃ te yad vaya ṃ kāmayāmahe<br />
10720191 ki ṃ durmarṣa ṃ titikṣūṇā ṃ kim akāryam asādhubhiḥ<br />
10720193 ki ṃ na deya ṃ vadānyānā ṃ ka ḥ para ḥ sama-darśinām<br />
10720201 yo’nityena śarīreṇa satā ṃ geya ṃ yaśo dhruvam<br />
10720203 nācinoti svaya ṃ kalpa ḥ sa vācya ḥ śocya eva saḥ<br />
10720211 hariścandro rantideva uñchavṛtti ḥ śibir baliḥ<br />
10720213 vyādha ḥ kapoto bahavo hy adhruveṇa dhruva ṃ gatāḥ<br />
1072022 śrī-śuka uvāca<br />
10720221 svarair ākṛtibhis tāṃs tu prakoṣṭhair jyā-hatair api<br />
10720223 rājanya-bandhūn vijñāya dṛṣṭa-pūrvān acintayat<br />
10720231 rājanya-bandhavo hy ete brahma-liṅgāni bibhrati<br />
10720233 dadāni bhikṣita ṃ tebhya ātmānam api dustyajam<br />
10720241 baler nu śrūyate kīrtir vitatā dikṣv akalmaṣā<br />
10720243 aiśvaryād bhraṃśitasyāpi vipra-vyājena viṣṇunā<br />
10720251 śriya ṃ jihīrṣatendrasya viṣṇave dvija-rūpiṇe<br />
10720253 jānann api mahī ṃ prādād vāryamāṇo’pi daitya-rāṭ<br />
10720261 jīvatā brāhmaṇārthāya ko nv artha ḥ kṣatra-bandhunā<br />
10720263 dehena patamānena nehatā vipula ṃ yaśaḥ<br />
10720271 ity udāra-mati ḥ prāha kṛṣṇārjuna-vṛkodarān<br />
10720273 he viprā vriyatā ṃ kāmo dadāmy ātma-śiro’pi vaḥ<br />
1072028 śrī-bhagavān uvāca<br />
10720281 yuddha ṃ no dehi rājendra dvandvaśo yadi manyase<br />
10720283 yuddhārthino vaya ṃ prāptā rājanyā nānya-kāṅkṣiṇaḥ<br />
10720291 asau vṛkodara ḥ pārthas tasya bhrātārjuno hy ayam<br />
10720293 anayor mātuleya ṃ mā ṃ kṛṣṇa ṃ jānīhi te ripum<br />
10720301 evam āvedito rājā jahāsoccai ḥ sma māgadhaḥ<br />
10720303 āha cāmarṣito mandā yuddha ṃ tarhi dadāmi vaḥ<br />
10720311 na tvayā bhīruṇā yotsye yudhi viklava-tejasā<br />
10720313 mathurā ṃ sva-purī ṃ tyaktvā samudra ṃ śaraṇa ṃ gataḥ<br />
10720321 aya ṃ tu vayasātulyo nāti-sattvo na me samaḥ<br />
10720323 arjuno na bhaved yoddhā bhīmas tulya-balo mama
10720331 ity uktvā bhīmasenāya prādāya mahatī ṃ gadām<br />
10720333 dvitīyā ṃ svayam ādāya nirjagāma purād bahiḥ<br />
10720341 tata ḥ samekhale vīrau saṃyuktāv itaretaram<br />
10720343 jaghnatur vajra-kalpābhyā ṃ gadābhyā ṃ raṇa-durmadau<br />
10720351 maṇḍalāni vicitrāṇi savya ṃ dakṣiṇam eva ca<br />
10720353 carato ḥ śuśubhe yuddha ṃ naṭayor iva raṅgiṇoḥ<br />
10720361 tataś caṭa-caṭā-śabdo vajra-niṣpeṣa-sannibhaḥ<br />
10720363 gadayo ḥ kṣiptayo rājan dantayor iva dantinoḥ<br />
10720371 te vai gade bhuja-javena nipātyamāne<br />
10720372 anyonyato’ ṃsa-kaṭi-pāda-karoru-jatrum<br />
10720373 cūrṇī-babhūvatur upetya yathārka-śākhe<br />
10720374 saṃyudhyator dviradayor iva dīpta-manvyoḥ<br />
10720381 ittha ṃ tayo ḥ prahatayor gadayor nṛ-vīrau<br />
10720382 kruddhau sva-muṣṭibhir ayaḥ-sparaśair apiṣṭām<br />
10720383 śabdas tayo ḥ praharator ibhayor ivāsīn<br />
10720384 nirghāta-vajra-paruṣas tala-tāḍanotthaḥ<br />
10720391 tayor eva ṃ praharato ḥ sama-śikṣā-balaujasoḥ<br />
10720393 nirviśeṣam abhūd yuddham akṣīṇa-javayor nṛpa<br />
[10720401 eva ṃ tayor mahāāja yudhyato ḥ sapta-viṃśatiḥ<br />
10720403 dināni niragaṃs tatra suhṛdvan niśi tiṣṭhato<br />
ḥ<br />
10720411 ekadā mātuleya ṃ vai prāha rājan vṛkodaraḥ<br />
10720413 na śakto’ha ṃ jarāsandha ṃ nijetu ṃ yudhi mādhava]<br />
10720421 śatror janma-mṛtī vidvāñ jīvita ṃ ca jarā-kṛtam<br />
10720423 pārtham āpyāyayan svena tejasācintayad dhariḥ<br />
10720431 sañcintyāri-vadhopāya ṃ bhīmasyāmogha-darśanaḥ<br />
10720433 darśayām āsa viṭapa ṃ pāṭayann iva saṃjñayā<br />
10720441 tad vijñāya mahā-sattvo bhīma ḥ praharatā ṃ varaḥ<br />
10720443 gṛhītvā pādayo ḥ śatru ṃ pātayām āsa bhū-tale<br />
10720451 eka ṃ pāda ṃ padākramya dorbhyām anya ṃ pragṛhya saḥ<br />
10720453 gudata ḥ pāṭayām āsa śākhām iva mahā-gajaḥ<br />
10720461 eka-pādoru-vṛṣaṇa- kaṭi-pṛṣṭha-stanāṃsake<br />
10720463 eka-bāhv-akṣi-bhrū-karṇe śakale dadṛśu ḥ prajāḥ<br />
10720471 hāhā-kāro mahān āsīn nihate magadheśvare<br />
10720473 pūjayām āsatur bhīma ṃ parirabhya jayācyutau<br />
10720481 sahadeva ṃ tat-tanaya ṃ bhagavān bhūta-bhāvanaḥ<br />
10720483 abhyaṣiñcad ameyātmā magadhānā ṃ pati ṃ prabhuḥ<br />
10720485 mocayām āsa rājanyān saṃruddhā māgadhena ye<br />
1073001 śrī-śuka uvāca<br />
10730011 ayute dve śatāny aṣṭau niruddhā yudhi nirjitāḥ<br />
10730013 te nirgatā giridroṇyā ṃ malinā mala-vāsasaḥ<br />
10730021 kṣut-kṣāmā ḥ śuṣka-vadanā ḥ saṃrodha-parikarśitāḥ<br />
10730023 dadṛśus te ghana-śyāma ṃ pīta-kauśeya-vāsasam<br />
10730031 śrīvatsāṅka ṃ catur-bāhu ṃ padma-garbhāruṇekṣaṇam<br />
10730033 cāru-prasanna-vadana ṃ sphuran-makara-kuṇḍalam<br />
10730041 padma-hasta ṃ gadā-śaṅkha- rathāṅgair upalakṣitam<br />
10730043 kirīṭa-hāra-kaṭaka- kaṭi-sūtrāṅgadāñcitam<br />
10730051 bhrājad-vara-maṇi-grīva ṃ nivīta ṃ vana-mālayā<br />
10730053 pibanta iva cakṣurbhyā ṃ lihanta iva jihvayā<br />
10730061 jighranta iva nāsābhyā ṃ rambhanta iva bāhubhiḥ<br />
10730063 praṇemur hata-pāpmāno mūrdhabhi ḥ pādayor hareḥ<br />
10730071 kṛṣṇa-sandarśanāhlāda- dhvasta-saṃrodhana-klamāḥ<br />
10730073 praśaśaṃsur hṛṣīkeśa ṃ gīrbhi ḥ prāñjalayo nṛpāḥ<br />
1073008 rājāna ūcuḥ<br />
10730081 namas te deva-deveśa prapannārti-harāvyaya<br />
10730083 prapannān pāhi na ḥ kṛṣṇa nirviṇṇān ghora-saṃsṛteḥ<br />
10730091 naina ṃ nāthānvasūyāmo māgadha ṃ madhusūdana<br />
10730093 anugraho yad bhavato rājñā ṃ rājya-cyutir vibho<br />
10730101 rājyaiśvarya-madonnaddho na śreyo vindate nṛpaḥ<br />
10730103 tvan-māyā-mohito’nityā manyate sampado’calāḥ<br />
10730111 mṛga-tṛṣṇā ṃ yathā bālā manyanta udakāśayam<br />
10730113 eva ṃ vaikārikī ṃ māyām ayuktā vastu cakṣate<br />
10730121 vaya ṃ purā śrī-mada-naṣṭa-dṛṣṭayo<br />
10730122 jigīṣayāsyā itaretara-spṛdhaḥ<br />
10730123 ghnanta ḥ prajā ḥ svā ati-nirghṛṇā ḥ prabho
10730124 mṛtyu ṃ puras tvāvigaṇayya durmadāḥ<br />
10730131 ta eva kṛṣṇādya gabhīra-raṃhasā<br />
10730132 duranta-vīryeṇa vicālitā ḥ śriyaḥ<br />
10730133 kālena tanvā bhavato’nukampayā<br />
10730134 vinaṣṭa-darpāś caraṇau smarāma te<br />
10730141 atho na rājya ṃ mṛga-tṛṣṇi-rūpitaṃ<br />
10730142 dehena śaśvat patatā rujā ṃ bhuvā<br />
10730143 upāsitavya ṃ spṛhayāmahe vibho<br />
10730144 kriyā-phala ṃ pretya ca karṇa-rocanam<br />
10730151 ta ṃ na ḥ samādiśopāya ṃ yena te caraṇābjayoḥ<br />
10730153 smṛtir yathā na viramed api saṃsaratām iha<br />
10730161 kṛṣṇāya vāsudevāya haraye paramātmane<br />
10730163 praṇata-kleśa-nāśāya govindāya namo namaḥ<br />
1073017 śrī-śuka uvāca<br />
10730171 saṃstūyamāno bhagavān rājabhir mukta-bandhanaiḥ<br />
10730173 tān āha karuṇas tāta śaraṇya ḥ ślakṣṇayā girā<br />
1073018 śrī-bhagavān uvāca<br />
10730181 adya prabhṛti vo bhūpā mayy ātmany akhileśvare<br />
10730183 su-dṛḍhā jāyate bhaktir bāṭham āśaṃsita ṃ tathā<br />
10730191 diṣṭyā vyavasita ṃ bhūpā bhavanta ṛta-bhāṣiṇaḥ<br />
10730193 śrīy-aiśvarya-madonnāha ṃ paśya unmādaka ṃ nṛṇām<br />
10730201 haihayo nahuṣo veṇo rāvaṇo narako’pare<br />
10730203 śrī-madād bhraṃśitā ḥ sthānād deva-daitya-nareśvarāḥ<br />
10730211 bhavanta etad vijñāya dehādy utpādyam anta-vat<br />
10730213 mā ṃ yajanto’dhvarair yuktā ḥ prajā dharmeṇa rakṣyatha<br />
10730221 santanvanta ḥ prajā-tantūn sukha ṃ duḥkha ṃ bhavābhavau<br />
10730223 prāpta ṃ prāpta ṃ ca sevanto mac-cittā vicariṣyatha<br />
10730231 udāsīnāś ca dehādāv ātmārāmā dhṛta-vratāḥ<br />
10730233 mayy āveśya mana ḥ samya ṅ mām ante brahma yāsyatha<br />
1073024 śrī-śuka uvāca<br />
10730241 ity ādiśya nṛpān kṛṣṇo bhagavān bhuvaneśvaraḥ<br />
10730243 teṣā ṃ nyayuṅkta puruṣān striyo majjana-karmaṇi<br />
10730251 saparyā ṃ kārayām āsa sahadevena bhārata<br />
10730253 naradevocitair vastrair bhūṣaṇai ḥ srag-vilepanaiḥ<br />
10730261 bhojayitvā varānnena su-snātān samalaṅkṛtān<br />
10730263 bhogaiś ca vividhair yuktāṃs tāmbūlādyair nṛpocitaiḥ<br />
10730271 te pūjitā mukundena rājāno mṛṣṭa-kuṇḍalāḥ<br />
10730273 virejur mocitā ḥ kleśāt prāvṛḍ-ante yathā grahāḥ<br />
10730281 rathān sad-aśvān āropya maṇi-kāñcana-bhūṣitān<br />
10730283 prīṇayya su-nṛtair vākyai ḥ sva-deśān pratyayāpayat<br />
10730291 ta eva ṃ mocitā ḥ kṛcchrāt kṛṣṇena su-mahātmanā<br />
10730293 yayus tam eva dhyāyanta ḥ kṛtāni ca jagat-pateḥ<br />
10730301 jagadu ḥ prakṛtibhyas te mahā-puruṣa-ceṣṭitam<br />
10730303 yathānvaśāsad bhagavāṃs tathā cakrur atandritāḥ<br />
10730311 jarāsandha ṃ ghātayitvā bhīmasenena keśavaḥ<br />
10730313 pārthābhyā ṃ saṃyuta ḥ prāyāt sahadevena pūjitaḥ<br />
10730321 gatvā te khāṇḍava-prastha ṃ śaṅkhān dadhmur jitārayaḥ<br />
10730323 harṣayanta ḥ sva-suhṛdo durhṛdā ṃ cāsukhāvahāḥ<br />
10730331 tac chrutvā prīta-manasa indraprastha-nivāsinaḥ<br />
10730333 menire māgadha ṃ śānta ṃ rājā cāpta-manorathaḥ<br />
10730341 abhivandyātha rājāna ṃ bhīmārjuna-janārdanāḥ<br />
10730343 sarvam āśrāvayā ṃ cakrur ātmanā yad anuṣṭhitam<br />
10730351 niśamya dharma-rājas tat keśavenānukampitam<br />
10730353 ānandāśru-kalā ṃ muñcan premṇā novāca kiñcana<br />
1074001 śrī-śuka uvāca<br />
10740011 eva ṃ yudhiṣṭhiro rājā jarāsandha-vadha ṃ vibhoḥ<br />
10740013 kṛṣṇasya cānubhāva ṃ ta ṃ śrutvā prītas tam abravīt<br />
1074002 śrī-yudhiṣṭhira uvāca<br />
10740021 ye syus trai-lokya-gurava ḥ sarve lokā maheśvarāḥ<br />
10740023 vahanti durlabha ṃ labdhvā śirasaivānuśāsanam<br />
10740031 sa bhavān aravindākṣo dīnānām īśa-māninām<br />
10740033 dhatte’nuśāsana ṃ bhūmaṃs tad atyanta-viḍambanam<br />
10740041 na hy ekasyādvitīyasya brahmaṇa ḥ paramātmanaḥ
10740043 karmabhir vardhate tejo hrasate ca yathā raveḥ<br />
10740051 na vai te’jita bhaktānā ṃ mamāham iti mādhava<br />
10740053 tva ṃ taveti ca nānā-dhī ḥ paśūnām iva vaikṛtī<br />
1074006 śrī-śuka uvāca<br />
10740061 ity uktvā yajñiye kāle vavre yuktān sa ṛtvijaḥ<br />
10740063 kṛṣṇānumodita ḥ pārtho brāhmaṇān brahma-vādinaḥ<br />
10740071 dvaipāyano bharadvāja ḥ sumantur gotamo’sitaḥ<br />
10740073 vasiṣṭhaś cyavana ḥ kaṇvo maitreya ḥ kavaṣas tritaḥ<br />
10740081 viśvāmitro vāmadeva ḥ sumatir jaimini ḥ kratuḥ<br />
10740083 paila ḥ parāśaro gargo vaiśampāyana eva ca<br />
10740091 atharvā kaśyapo dhaumyo rāmo bhārgava āsuriḥ<br />
10740093 vītihotro madhucchandā vīraseno’kṛtavraṇaḥ<br />
10740101 upahūtās tathā cānye droṇa-bhīṣma-kṛpādayaḥ<br />
10740103 dhṛtarāṣṭra ḥ saha-suto viduraś ca mahā-matiḥ<br />
10740111 brāhmaṇā ḥ kṣatriyā vaiśyā ḥ śūdrā yajña-didṛkṣavaḥ<br />
10740113 tatreyu ḥ sarva-rājāno rājñā ṃ prakṛtayo nṛpa<br />
10740121 tatas te deva-yajana ṃ brāhmaṇā ḥ svarṇa-lāṅgalaiḥ<br />
10740123 kṛṣṭvā tatra yathāmnāya ṃ dīkṣayā ṃ cakrire nṛpam<br />
10740131 haimā ḥ kilopakaraṇā varuṇasya yathā purā<br />
10740133 indrādayo loka-pālā viriñci-bhava-saṃyutāḥ<br />
10740141 sa-gaṇā ḥ siddha-gandharvā vidyādhara-mahoragāḥ<br />
10740143 munayo yakṣa-rakṣāṃsi khaga-kinnara-cāraṇāḥ<br />
10740151 rājānaś ca samāhūtā rāja-patnyaś ca sarvaśaḥ<br />
10740153 rājasūya ṃ samīyu ḥ sma rājña ḥ pāṇḍu-sutasya vai<br />
10740161 menire kṛṣṇa-bhaktasya sūpapannam avismitāḥ<br />
10740163 ayājayan mahā-rāja ṃ yājakā deva-varcasaḥ<br />
10740165 rājasūyena vidhi-vat pracetasam ivāmarāḥ<br />
10740171 sūtye’hany avanī-pālo yājakān sadasas-patīn<br />
10740173 apūjayan mahā-bhāgān yathā-vat su-samāhitaḥ<br />
10740181 sadasyāgryārhaṇārha ṃ vai vimṛśanta ḥ sabhā-sadaḥ<br />
10740183 nādhyagacchann anaikāntyāt sahadevas tadābravīt<br />
10740191 arhati hy acyuta ḥ śraiṣṭhya ṃ bhagavān sātvatā ṃ patiḥ<br />
10740193 eṣa vai devatā ḥ sarvā deśa-kāla-dhanādayaḥ<br />
10740201 yad-ātmakam ida ṃ viśva ṃ kratavaś ca yad-ātmakāḥ<br />
10740203 agnir āhutayo mantrā sāṅkhya ṃ yogaś ca yat-paraḥ<br />
10740211 eka evādvitīyo’sāv aitad-ātmyam ida ṃ jagat<br />
10740213 ātmanātmāśraya ḥ sabhyā ḥ sṛjaty avati hanty aja ḥ<br />
10740221 vividhānīha karmāṇi janayan yad-avekṣayā<br />
10740223 īhate yad aya ṃ sarva ḥ śreyo dharmādi-lakṣaṇam<br />
10740231 tasmāt kṛṣṇāya mahate dīyatā ṃ paramārhaṇam<br />
10740233 eva ṃ cet sarva-bhūtānām ātmanaś cārhaṇa ṃ bhavet<br />
10740241 sarva-bhūtātma-bhūtāya kṛṣṇāyānanya-darśine<br />
10740243 deya ṃ śāntāya pūrṇāya dattasyānantyam icchatā<br />
10740251 ity uktvā sahadevo’bhūt tūṣṇī ṃ kṛṣṇānubhāva-vit<br />
10740253 tac chrutvā tuṣṭuvu ḥ sarve sādhu sādhv iti sattamāḥ<br />
10740261 śrutvā dvijerita ṃ rājā jñātvā hārda ṃ sabhā-sadām<br />
10740263 samarhayad dhṛṣīkeśa ṃ prīta ḥ praṇaya-vihvalaḥ<br />
10740271 tat-pādāv avanijyāpa ḥ śirasā loka-pāvanīḥ<br />
10740273 sa-bhārya ḥ sānujāmātya ḥ sa-kuṭumbo vahan mudā<br />
10740281 vāsobhi ḥ pīta-kauṣeyair bhūṣaṇaiś ca mahā-dhanaiḥ<br />
10740283 arhayitvāśru-pūrṇākṣo nāśakat samavekṣitum<br />
10740291 ittha ṃ sabhājita ṃ vīkṣya sarve prāñjalayo janāḥ<br />
10740293 namo jayeti nemus ta ṃ nipetu ḥ puṣpa-vṛṣṭayaḥ<br />
10740301 ittha ṃ niśamya damaghoṣa-suta ḥ sva-pīṭhād<br />
10740302 utthāya kṛṣṇa-guṇa-varṇana-jāta-manyuḥ<br />
10740303 utkṣipya bāhum idam āha sadasy amarṣī<br />
10740304 saṃśrāvayan bhagavate paruṣāṇy abhītaḥ<br />
10740311 īśo duratyaya ḥ kāla iti satyavatī śrutiḥ<br />
10740313 vṛddhānām api yad buddhir bāla-vākyair vibhidyate<br />
10740321 yūya ṃ pātra-vidā ṃ śreṣṭhā mā mandhva ṃ bāla-bhāṣitam<br />
10740323 sadasas-pataya ḥ sarve kṛṣṇo yat sammato’rhaṇe<br />
10740331 tapo-vidyā-vrata-dharān jñāna-vidhvasta-kalmaṣān<br />
10740333 paramarṣīn brahma-niṣṭhāŸ loka-pālaiś ca pūjitān<br />
10740341 sadas-patīn atikramya gopāla ḥ kula-pāṃsanaḥ
10740343 yathā kāka ḥ puroḍāśa ṃ saparyā ṃ katham arhati<br />
10740351 varṇāśrama-kulāpeta ḥ sarva-dharma-bahiṣ-kṛtaḥ<br />
10740353 svaira-vartī guṇair hīna ḥ saparyā ṃ katham arhati<br />
10740361 yayātinaiṣā ṃ hi kula ṃ śapta ṃ sadbhir bahiṣ-kṛtam<br />
10740363 vṛthā-pāna-rata ṃ śaśvat saparyā ṃ katham arhati<br />
10740371 brahmarṣi-sevitān deśān hitvaite’brahma-varcasam<br />
10740373 samudra ṃ durgam āśritya bādhante dasyava ḥ prajāḥ<br />
10740381 evam-ādīny abhadrāṇi babhāṣe naṣṭa-maṅgalaḥ<br />
10740383 novāca kiñcid bhagavān yathā siṃha ḥ śivā-rutam<br />
10740391 bhagavan-nindana ṃ śrutvā duḥsaha ṃ tat sabhā-sadaḥ<br />
10740393 karṇau pidhāya nirjagmu ḥ śapantaś cedi-pa ṃ ruṣā<br />
10740401 nindā ṃ bhagavata ḥ śṛṇvaṃs tat-parasya janasya vā<br />
10740403 tato nāpaiti ya ḥ so’pi yāty adha ḥ sukṛtāc cyutaḥ<br />
10740411 tata ḥ pāṇḍu-sutā ḥ kruddhā matsya-kaikaya-sṛñjayāḥ<br />
10740413 udāyudhā ḥ samuttasthu ḥ śiśupāla-jighāṃsavaḥ<br />
10740421 tataś caidyas tv asambhrānto jagṛhe khaḍga-carmaṇī<br />
10740423 bhartsayan kṛṣṇa-pakṣīyān rājña ḥ sadasi bhārata<br />
10740431 tāvad utthāya bhagavān svān nivārya svaya ṃ ruṣā<br />
10740433 śira ḥ kṣurānta-cakreṇa jahāra patato ripoḥ<br />
10740441 śabda ḥ kolāhalo’thāsīc chiśupāle hate mahān<br />
10740443 tasyānuyāyino bhūpā dudruvur jīvitaiṣiṇaḥ<br />
10740451 caidya-dehotthita ṃ jyotir vāsudevam upāviśat<br />
10740453 paśyatā ṃ sarva-bhūtānām ulkeva bhuvi khāc cyutā<br />
10740461 janma-trayānuguṇita- vaira-saṃrabdhayā dhiyā<br />
10740463 dhyāyaṃs tan-mayatā ṃ yāto bhāvo hi bhava-kāraṇam<br />
10740471 ṛtvigbhya ḥ sa-sadasyebhyo dakṣiṇā ṃ vipulām adāt<br />
10740473 sarvān sampūjya vidhi-vac cakre’vabhṛtham eka-rāṭ<br />
10740481 sādhayitvā kratū rājña ḥ kṛṣṇo yogeśvareśvaraḥ<br />
10740483 uvāsa katicin māsān suhṛdbhir abhiyācitaḥ<br />
10740491 tato’nujñāpya rājānam anicchantam apīśvaraḥ<br />
10740493 yayau sa-bhārya ḥ sāmātya ḥ sva-pura ṃ devakī-sutaḥ<br />
10740501 varṇita ṃ tad upākhyāna ṃ mayā te bahu-vistaram<br />
10740503 vaikuṇṭha-vāsinor janma vipra-śāpāt puna ḥ punaḥ<br />
10740511 rājasūyāvabhṛthyena snāto rājā yudhiṣṭhiraḥ<br />
10740513 brahma-kṣatra-sabhā-madhye śuśubhe sura-rā ḍ iva<br />
10740521 rājñā sabhājitā ḥ sarve sura-mānava-khecarāḥ<br />
10740523 kṛṣṇa ṃ kratu ṃ ca śaṃsanta ḥ sva-dhāmāni yayur mudā<br />
10740531 duryodhanam ṛte pāpa ṃ kali ṃ kuru-kulāmayam<br />
10740533 yo na sehe śriya ṃ sphītā ṃ dṛṣṭvā pāṇḍu-sutasya tām<br />
10740541 ya ida ṃ kīrtayed viṣṇo ḥ karma caidya-vadhādikam<br />
10740543 rāja-mokṣa ṃ vitāna ṃ ca sarva-pāpai ḥ pramucyate<br />
1075001 śrī-rājovāca<br />
10750011 ajāta-śatros ta ṃ dṛṣṭvā rājasūya-mahodayam<br />
10750013 sarve mumudire brahman nṛ-devā ye samāgatāḥ<br />
10750021 duryodhana ṃ varjayitvā rājāna ḥ sarṣaya ḥ surāḥ<br />
10750023 iti śruta ṃ no bhagavaṃs tatra kāraṇam ucyatām<br />
1075003 śrī-bādarāyaṇir uvāca<br />
10750031 pitāmahasya te yajñe rājasūye mahātmanaḥ<br />
10750033 bāndhavā ḥ paricaryāyā ṃ tasyāsan prema-bandhanāḥ<br />
10750041 bhīmo mahānasādhyakṣo dhanādhyakṣa ḥ suyodhanaḥ<br />
10750043 sahadevas tu pūjāyā ṃ nakulo dravya-sādhane<br />
10750051 guru-śuśrūṣaṇe jiṣṇu ḥ kṛṣṇa ḥ pādāvanejane<br />
10750053 pariveṣaṇe drupada-jā karṇo dāne mahā-manāḥ<br />
10750061 yuyudhāno vikarṇaś ca hārdikyo vidurādayaḥ<br />
10750063 bāhlīka-putrā bhūry-ādyā ye ca santardanādayaḥ<br />
10750071 nirūpitā mahā-yajñe nānā-karmasu te tadā<br />
10750073 pravartante sma rājendra rājña ḥ priya-cikīrṣavaḥ<br />
10750081 ṛtvik-sadasya-bahu-vitsu suhṛttameṣu<br />
10750082 sv-iṣṭeṣu sūnṛta-samarhaṇa-dakṣiṇābhiḥ<br />
10750083 caidye ca sātvata-pateś caraṇa ṃ praviṣṭe<br />
10750084 cakrus tatas tv avabhṛtha-snapana ṃ dyu-nadyām<br />
10750091 mṛdaṅga-śaṅkha-paṇava- dhundhury-ānaka-gomukhāḥ<br />
10750093 vāditrāṇi vicitrāṇi nedur āvabhṛthotsave
10750101 nārtakyo nanṛtur hṛṣṭā gāyakā yūthaśo jaguḥ<br />
10750103 vīṇā-veṇu-talonnādas teṣā ṃ sa divam aspṛśat<br />
10750111 citra-dhvaja-patākāgrair ibhendra-syandanārvabhiḥ<br />
10750113 sv-alaṅkṛtair bhaṭair bhūpā niryayū rukma-mālinaḥ<br />
10750121 yadu-sṛñjaya-kāmboja- kuru-kekaya-kośalāḥ<br />
10750123 kampayanto bhuva ṃ sainyair yajamāna-puraḥ-sarāḥ<br />
10750131 sadasyartvig-dvija-śreṣṭhā brahma-ghoṣeṇa bhūyasā<br />
10750133 devarṣi-pitṛ-gandharvās tuṣṭuvu ḥ puṣpa-varṣiṇaḥ<br />
10750141 sv-alaṅkṛtā narā nāryo gandha-srag-bhūṣaṇāmbaraiḥ<br />
10750143 vilimpantyo’bhiṣiñcantyo vijahrur vividhai rasaiḥ<br />
10750151 taila-gorasa-gandhoda- haridrā-sāndra-kuṅkumaiḥ<br />
10750153 pumbhir liptā ḥ pralimpantyo vijahrur vāra-yoṣitaḥ<br />
10750161 guptā nṛbhir niragamann upalabdhum etad<br />
10750162 devyo yathā divi vimāna-varair nṛ-devyo<br />
10750163 tā mātuleya-sakhibhi ḥ pariṣicyamānāḥ<br />
10750164 sa-vrīḍa-hāsa-vikasad-vadanā virejuḥ<br />
10750171 tā devarān uta sakhīn siṣicur dṛtībhiḥ<br />
10750172 klinnāmbarā vivṛta-gātra-kucoru-madhyāḥ<br />
10750173 autsukya-mukta-kavarāc cyavamāna-mālyāḥ<br />
10750174 kṣobha ṃ dadhur mala-dhiyā ṃ rucirair vihāraiḥ<br />
10750181 sa samrā ḍ ratham ārūṭha ḥ sad-aśva ṃ rukma-mālinam<br />
10750183 vyarocata sva-patnībhi ḥ kriyābhi ḥ kratu-rā ḍ iva<br />
10750191 patnī-saṃyājāvabhṛthyaiś caritvā te tam ṛtvijaḥ<br />
10750193 ācānta ṃ snāpayā ṃ cakrur gaṅgāyā ṃ saha kṛṣṇayā<br />
10750201 deva-dundubhayo nedur nara-dundubhibhi ḥ samam<br />
10750203 mumucu ḥ puṣpa-varṣāṇi devarṣi-pitṛ-mānavāḥ<br />
10750211 sasnus tatra tata ḥ sarve varṇāśrama-yutā narāḥ<br />
10750213 mahā-pātaky api yata ḥ sadyo mucyeta kilbiṣāt<br />
10750221 atha rājāhate kṣaume paridhāya sv-alaṅkṛtaḥ<br />
10750223 ṛtvik-sadasya-viprādīn ānarcābharaṇāmbaraiḥ<br />
10750231 bandhūñ jñātīn nṛpān mitra- suhṛdo’nyāṃś ca sarvaśaḥ<br />
10750233 abhīkṣṇa ṃ pūjayām āsa nārāyaṇa-paro nṛpaḥ<br />
10750241 sarve janā ḥ sura-ruco maṇi-kuṇḍala-srag-<br />
10750242 uṣṇīṣa-kañcuka-dukūla-mahārghya-hārāḥ<br />
10750243 nāryaś ca kuṇḍala-yugālaka-vṛnda-juṣṭa-<br />
10750244 vaktra-śriya ḥ kanaka-mekhalayā virejuḥ<br />
10750251 athartvijo mahā-śīlā ḥ sadasyā brahma-vādinaḥ<br />
10750253 brahma-kṣatriya-viṭ-śūdrā rājāno ye samāgatāḥ<br />
10750261 devarṣi-pitṛ-bhūtāni loka-pālā ḥ sahānugāḥ<br />
10750263 pūjitās tam anujñāpya sva-dhāmāni yayur nṛpa<br />
10750271 hari-dāsasya rājarṣe rājasūya-mahodayam<br />
10750273 naivātṛpyan praśaṃsanta ḥ piban martyo’mṛta ṃ yathā<br />
10750281 tato yudhiṣṭhiro rājā suhṛt-sambandhi-bāndhavān<br />
10750283 premṇā nivārayām āsa kṛṣṇa ṃ ca tyāga-kātarāḥ<br />
10750291 bhagavān api tatrāṅga nyāvātsīt tat-priyaṃ-karaḥ<br />
10750293 prasthāpya yadu-vīrāṃś ca sāmbādīṃś ca kuśasthalīm<br />
10750301 ittha ṃ rājā dharma-suto manoratha-mahārṇavam<br />
10750303 su-dustara ṃ samuttīrya kṛṣṇenāsīd gata-jvaraḥ<br />
10750311 ekadāntaḥ-pure tasya vīkṣya duryodhana ḥ śriyam<br />
10750313 atapyad rājasūyasya mahitva ṃ cācyutātmanaḥ<br />
10750321 yasmin narendra-ditijendra-surendra-lakṣmīr<br />
10750322 nānā vibhānti kila viśva-sṛjopakLptāḥ<br />
10750323 tābhi ḥ patīn drupada-rāja-sutopatasthe<br />
10750324 yasyā ṃ viṣakta-hṛdaya ḥ kuru-rā ḍ atapyat<br />
10750331 yasmiṃs tadā madhu-pater mahiṣī-sahasraṃ<br />
10750332 śroṇī-bhareṇa śanakai ḥ kvaṇad-aṅghri-śobham<br />
10750333 madhye su-cāru kuca-kuṅkuma-śoṇa-hāraṃ<br />
10750334 śrīman-mukha ṃ pracala-kuṇḍala-kuntalāṭhyam<br />
10750341 sabhāyā ṃ maya-kLptāyā ṃ kvāpi dharma-suto’dhirāṭ<br />
10750343 vṛto’nugair bandhubhiś ca kṛṣṇenāpi sva-cakṣuṣā<br />
10750351 āsīna ḥ kāñcane sākṣād āsane maghavān iva<br />
10750353 pārameṣṭhya-śriyā juṣṭa ḥ stūyamānaś ca vandibhiḥ<br />
10750361 tatra duryodhano mānī parīto bhrātṛbhir nṛpa<br />
10750363 kirīṭa-mālī nyaviśad asi-hasta ḥ kṣipan ruṣā
10750371 sthale’bhyagṛhṇād vastrānta ṃ jala ṃ matvā sthale’patat<br />
10750373 jale ca sthala-vad bhrāntyā maya-māyā-vimohitaḥ<br />
10750381 jahāsa bhīmas ta ṃ dṛṣṭvā striyo nṛpatayo’pare<br />
10750383 nivāryamāṇā apy aṅga rājñā kṛṣṇānumoditāḥ<br />
10750391 sa vrīḍito’vāg-vadano ruṣā jvalan<br />
10750392 niṣkramya tūṣṇī ṃ prayayau gajāhvayam<br />
10750393 hā-heti śabda ḥ su-mahān abhūt satām<br />
10750394 ajāta-śatrur vimanā ivābhavat<br />
10750395 babhūva tūṣṇī ṃ bhagavān bhuvo bharaṃ<br />
10750396 samujjihīrṣur bhramati sma yad-dṛśā<br />
10750401 etat te’bhihita ṃ rājan yat pṛṣṭo’ham iha tvayā<br />
10750403 suyodhanasya daurātmya ṃ rājasūye mahā-kratau<br />
1076001 śrī-śuka uvāca<br />
10760011 athānyad api kṛṣṇasya śṛṇu karmādbhuta ṃ nṛpa<br />
10760013 krīḍā-nara-śarīrasya yathā saubha-patir hataḥ<br />
10760021 śiśupāla-sakha ḥ śālvo rukmiṇy-udvāha āgataḥ<br />
10760023 yadubhir nirjita ḥ saṅkhye jarāsandhādayas tathā<br />
10760031 śālva ḥ pratijñām akaroc chṛṇvatā ṃ sarva-bhūbhujām<br />
10760033 ayādavā ṃ kṣmā ṃ kariṣye pauruṣa ṃ mama paśyata<br />
10760041 iti mūḍha ḥ pratijñāya deva ṃ paśu-pati ṃ prabhum<br />
10760043 ārādhayām āsa nṛpa ḥ pāṃśu-muṣṭi ṃ sakṛd grasan<br />
10760051 saṃvatsarānte bhagavān āśu-toṣa umā-patiḥ<br />
10760053 vareṇa cchandayām āsa śālva ṃ śaraṇam āgatam<br />
10760061 devāsura-manuṣyāṇā ṃ gandharvoraga-rakṣasām<br />
10760063 abhedya ṃ kāma-ga ṃ vavre sa yāna ṃ vṛṣṇi-bhīṣaṇam<br />
10760071 tatheti giriśādiṣṭo maya ḥ para-puraṃ-jayaḥ<br />
10760073 pura ṃ nirmāya śālvāya prādāt saubham ayas-mayam<br />
10760081 sa labdhvā kāma-ga ṃ yāna ṃ tamo-dhāma durāsadam<br />
10760083 yayau dvāravatī ṃ śālvo vaira ṃ vṛṣṇi-kṛta ṃ smaran<br />
10760091 nirudhya senayā śālvo mahatyā bharatarṣabha<br />
10760093 purī ṃ babhañjopavanān udyānāni ca sarvaśaḥ<br />
10760101 sa-gopurāṇi dvārāṇi prāsādāṭṭāla-tolikāḥ<br />
10760103 vihārān sa vimānāgryān nipetu ḥ śastra-vṛṣṭayaḥ<br />
10760111 śilā-drumāś cāśanaya ḥ sarpā āsāra-śarkarāḥ<br />
10760113 pracaṇḍaś cakravāto’bhūd rajasācchāditā diśa ḥ<br />
10760121 ity ardyamānā saubhena kṛṣṇasya nagarī bhṛśam<br />
10760123 nābhyapadyata śa ṃ rājaṃs tri-pureṇa yathā mahī<br />
10760131 pradyumno bhagavān vīkṣya bādhyamānā nijā ḥ prajāḥ<br />
10760133 mā bhaiṣṭety abhyadhād vīro rathārūṭho mahā-yaśāḥ<br />
10760141 sātyakiś cārudeṣṇaś ca sāmbo’krūra ḥ sahānujaḥ<br />
10760143 hārdikyo bhānuvindaś ca gadaś ca śuka-sāraṇau<br />
10760151 apare ca maheṣv-āsā ratha-yūthapa-yūthapāḥ<br />
10760153 niryayur daṃśitā guptā rathebhāśva-padātibhiḥ<br />
10760161 tata ḥ pravavṛte yuddha ṃ śālvānā ṃ yadubhi ḥ saha<br />
10760163 yathāsurāṇā ṃ vibudhais tumula ṃ loma-harṣaṇam<br />
10760171 tāś ca saubha-pater māyā divyāstrai rukmiṇī-sutaḥ<br />
10760173 kṣaṇena nāśayām āsa naiśa ṃ tama ivoṣṇa-guḥ<br />
10760181 vivyādha pañca-viṃśatyā svarṇa-puṅkhair ayo-mukhaiḥ<br />
10760183 śālvasya dhvajinī-pāla ṃ śarai ḥ sannata-parvabhiḥ<br />
10760191 śatenātāḍayac chālvam ekaikenāsya sainikān<br />
10760193 daśabhir daśabhir netṝn vāhanāni tribhis tribhiḥ<br />
10760201 tad adbhuta ṃ mahat karma pradyumnasya mahātmanaḥ<br />
10760203 dṛṣṭvā ta ṃ pūjayām āsu ḥ sarve sva-para-sainikāḥ<br />
10760211 bahu-rūpaika-rūpa ṃ tad dṛśyate na ca dṛśyate<br />
10760213 māyā-maya ṃ maya-kṛta ṃ durvibhāvya ṃ parair abhūt<br />
10760221 kvacid bhūmau kvacid vyomni giri-mūrdhni jale kvacit<br />
10760223 alāta-cakra-vad bhrāmyat saubha ṃ tad duravasthitam<br />
10760231 yatra yatropalakṣyeta sa-saubha ḥ saha-sainikaḥ<br />
10760233 śālvas tatas tato’muñcañ charān sātvata-yūthapāḥ<br />
10760241 śarair agny-arka-saṃsparśair āśī-viṣa-durāsadaiḥ<br />
10760243 pīḍyamāna-purānīka ḥ śālvo’muhyat pareritaiḥ<br />
10760251 śālvānīkapa-śastraughair vṛṣṇi-vīrā bhṛśārditāḥ<br />
10760253 na tatyajū raṇa ṃ sva ṃ sva ṃ loka-dvaya-jigīṣava<br />
ḥ
10760261 śālvāmātyo dyumān nāma pradyumna ṃ prāk prapīḍitaḥ<br />
10760263 āsādya gadayā maurvyā vyāhatya vyanadad balī<br />
10760271 pradyumna ṃ gadayā śīrṇa- vakṣaḥ-sthalam ariṃ-damam<br />
10760273 apovāha raṇāt sūto dharma-vid dārukātmajaḥ<br />
10760281 labdha-saṃjño muhūrtena kārṣṇi ḥ sārathim abravīt<br />
10760283 aho asādhv ida ṃ sūta yad raṇān me’pasarpaṇam<br />
10760291 na yadūnā ṃ kule jāta ḥ śrūyate raṇa-vicyutaḥ<br />
10760293 vinā mat klība-cittena sūtena prāpta-kilbiṣāt<br />
10760301 ki ṃ nu vakṣye’bhisaṅgamya pitarau rāma-keśavau<br />
10760303 yuddhāt samyag apakrānta ḥ pṛṣṭas tatrātmana ḥ kṣamam<br />
10760311 vyakta ṃ me kathayiṣyanti hasantyo bhrātṛ-jāmayaḥ<br />
10760313 klaibya ṃ katha ṃ katha ṃ vīra tavānyai ḥ kathyatā ṃ mṛdhe<br />
1076032 sārathir uvāca<br />
10760321 dharma ṃ vijānatāyuṣman kṛtam etan mayā vibho<br />
10760323 sūta ḥ kṛcchra-gata ṃ rakṣed rathina ṃ sārathi ṃ rathī<br />
10760331 etad viditvā tu bhavān mayāpovāhito raṇāt<br />
10760333 upasṛṣṭa ḥ pareṇeti mūrcchito gadayā hataḥ<br />
1077001 śrī-śuka uvāca<br />
10770011 sa upaspṛśya salila ṃ daṃśito dhṛta-kārmukaḥ<br />
10770013 naya mā ṃ dyumata ḥ pārśva ṃ vīrasyety āha sārathim<br />
10770021 vidhamanta ṃ sva-sainyāni dyumanta ṃ rukmiṇī-sutaḥ<br />
10770023 pratihatya pratyavidhyān nārācair aṣṭabhi ḥ smayan<br />
10770031 caturbhiś caturo vāhān sūtam ekena cāhanat<br />
10770033 dvābhyā ṃ dhanuś ca ketu ṃ ca śareṇānyena vai śiraḥ<br />
10770041 gada-sātyaki-sāmbādyā jaghnu ḥ saubha-pater balam<br />
10770043 petu ḥ samudre saubheyā ḥ sarve sañchinna-kandharāḥ<br />
10770051 eva ṃ yadūnā ṃ śālvānā ṃ nighnatām itaretaram<br />
10770053 yuddha ṃ tri-nava-rātra ṃ tad abhūt tumulam ulbaṇam<br />
10770061 indraprastha ṃ gata ḥ kṛṣṇa āhūto dharma-sūnunā<br />
10770063 rājasūye’tha nivṛtte śiśupāle ca saṃsthite<br />
10770071 kuru-vṛddhān anujñāpya munīṃś ca sa-sutā ṃ pṛthām<br />
10770073 nimittāny ati-ghorāṇi paśyan dvāravatī ṃ yayau<br />
10770081 āha cāham ihāyāta ārya-miśrābhisaṅgataḥ<br />
10770083 rājanyāś caidya-pakṣīyā nūna ṃ hanyu ḥ purī ṃ mama<br />
10770091 vīkṣya tat kadana ṃ svānā ṃ nirūpya pura-rakṣaṇam<br />
10770093 saubha ṃ ca śālva-rāja ṃ ca dāruka ṃ prāha keśavaḥ<br />
10770101 ratha ṃ prāpaya me sūta śālvasyāntikam āśu vai<br />
10770103 sambhramas te na kartavyo māyāvī saubha-rā ḍ ayam<br />
10770111 ity uktaś codayām āsa ratham āsthāya dārukaḥ<br />
10770113 viśanta ṃ dadṛśu ḥ sarve sve pare cāruṇānujam<br />
10770121 śālvaś ca kṛṣṇam ālokya hata-prāya-baleśvaraḥ<br />
10770123 prāharat kṛṣṇa-sūtāya śakti ṃ bhīma-ravā ṃ mṛdhe<br />
10770131 tām āpatantī ṃ nabhasi maholkām iva raṃhasā<br />
10770133 bhāsayantī ṃ diśa ḥ śauri ḥ sāyakai ḥ śatadhācchinat<br />
10770141 ta ṃ ca ṣoḍaśabhir viddhvā bāṇai ḥ saubha ṃ ca khe bhramat<br />
10770143 avidhyac chara-sandohai ḥ kha ṃ sūrya iva raśmibhiḥ<br />
10770151 śālva ḥ śaures tu do ḥ savya ṃ sa-śārṅga ṃ śārṅga-dhanvanaḥ<br />
10770153 bibheda nyapatad dhastāc chārṅgam āsīt tad adbhutam<br />
10770161 hāhā-kāro mahān āsīd bhūtānā ṃ tatra paśyatām<br />
10770163 ninadya saubha-rā ḍ uccair idam āha janārdanam<br />
10770171 yat tvayā mūḍha na ḥ sakhyur bhrātur bhāryā hṛtekṣatām<br />
10770173 pramatta ḥ sa sabhā-madhye tvayā vyāpādita ḥ sakhā<br />
10770181 ta ṃ tvādya niśitair bāṇair aparājita-māninam<br />
10770183 nayāmy apunar-āvṛtti ṃ yadi tiṣṭher mamāgrataḥ<br />
1077019 śrī-bhagavān uvāca<br />
10770191 vṛthā tva ṃ katthase manda na paśyasy antike’ntakam<br />
10770193 pauruṣa ṃ darśayanti sma śūrā na bahu-bhāṣiṇaḥ<br />
10770201 ity uktvā bhagavāñ chālva ṃ gadayā bhīma-vegayā<br />
10770203 tatāḍa jatrau saṃrabdha ḥ sa cakampe vamann asṛk<br />
10770211 gadāyā ṃ sannivṛttāyā ṃ śālvas tv antaradhīyata<br />
10770213 tato muhūrta āgatya puruṣa ḥ śirasācyutam<br />
10770215 devakyā prahito’smīti natvā prāha vaco rudan<br />
10770221 kṛṣṇa kṛṣṇa mahā-bāho pitā te pitṛ-vatsala<br />
10770223 baddhvāpanīta ḥ śālvena saunikena yathā paśuḥ
10770231 niśamya vipriya ṃ kṛṣṇo mānuṣī ṃ prakṛti ṃ gataḥ<br />
10770233 vimanasko ghṛṇī snehād babhāṣe prākṛto yathā<br />
10770241 katha ṃ rāmam asambhrānta ṃ jitvājeya ṃ surāsuraiḥ<br />
10770243 śālvenālpīyasā nīta ḥ pitā me balavān vidhiḥ<br />
10770251 iti bruvāṇe govinde saubha-rā ṭ pratyupasthitaḥ<br />
10770253 vasudevam ivānīya kṛṣṇa ṃ cedam uvāca saḥ<br />
10770261 eṣa te janitā tāto yad-artham iha jīvasi<br />
10770263 vadhiṣye vīkṣatas te’mum īśaś cet pāhi bāliśa<br />
10770271 eva ṃ nirbhartsya māyāvī khaḍgenānakadundubheḥ<br />
10770273 utkṛtya śira ādāya kha-stha ṃ saubha ṃ samāviśat<br />
10770281 tato muhūrta ṃ prakṛtāv upaplutaḥ<br />
10770282 sva-bodha āste sva-janānuṣaṅgataḥ<br />
10770283 mahānubhāvas tad abudhyad āsurīṃ<br />
10770284 māyā ṃ sa śālva-prasṛtā ṃ mayoditām<br />
10770291 na tatra dūta ṃ na pitu ḥ kalevaraṃ<br />
10770292 prabuddha ājau samapaśyad acyutaḥ<br />
10770292 svāpna ṃ yathā cāmbara-cāriṇa ṃ ripuṃ<br />
10770294 saubha-stham ālokya nihantum udyataḥ<br />
10770301 eva ṃ vadanti rājarṣe ṛṣaya ḥ ke ca nānvitāḥ<br />
10770303 yat sva-vāco virudhyeta nūna ṃ te na smaranty uta<br />
10770311 kva śoka-mohau sneho vā bhaya ṃ vā ye’jña-sambhavāḥ<br />
10770313 kva cākhaṇḍita-vijñāna- jñānaiśvaryas tv akhaṇḍitaḥ<br />
10770321 yat-pāda-sevorjitayātma-vidyayā<br />
10770322 hinvanty anādyātma-viparyaya-graham<br />
10770323 labhanta ātmīyam anantam aiśvaraṃ<br />
10770324 kuto nu moha ḥ paramasya sad-gateḥ<br />
10770331 ta ṃ śastra-pūgai ḥ praharantam ojasā<br />
10770332 śālva ṃ śarai ḥ śaurir amogha-vikramaḥ<br />
10770333 viddhvācchinad varma dhanu ḥ śiro-maṇiṃ<br />
10770334 saubha ṃ ca śatror gadayā ruroja ha<br />
10770341 tat kṛṣṇa-hasteritayā vicūrṇitaṃ<br />
10770342 papāta toye gadayā sahasradhā<br />
10770343 visṛjya tad bhū-talam āsthito gadām<br />
10770344 udyamya śālvo’cyutam abhyagād drutam<br />
10770351 ādhāvata ḥ sa-gada ṃ tasya bāhuṃ<br />
10770352 bhallena chittvātha rathāṅgam adbhutam<br />
10770353 vadhāya śālvasya layārka-sannibhaṃ<br />
10770354 bibhrad babhau sārka ivodayācalaḥ<br />
10770361 jahāra tenaiva śira ḥ sa-kuṇḍalaṃ<br />
10770362 kirīṭa-yukta ṃ puru-māyino hariḥ<br />
10770363 vajreṇa vṛtrasya yathā purandaro<br />
10770364 babhūva hāheti vacas tadā nṛṇām<br />
10770371 tasmin nipatite pāpe saubhe ca gadayā hate<br />
10770373 nedur dundubhayo rājan vyomni deva-gaṇeritāḥ<br />
10770375 sakhīnām apaciti ṃ kurvan dantavakro ruṣābhyagāt<br />
1078001 śrī-śuka uvāca<br />
10780011 śiśupālasya śālvasya pauṇḍrakasyāpi durmatiḥ<br />
10780013 para-loka-gatānā ṃ ca kurvan pārokṣya-sauhṛdam<br />
10780021 eka ḥ padāti ḥ saṅkruddho gadā-pāṇi ḥ prakampayan<br />
10780023 padbhyām imā ṃ mahā-rāja mahā-sattvo vyadṛśyata<br />
10780031 ta ṃ tathāyāntam ālokya gadām ādāya satvaraḥ<br />
10780033 avaplutya rathāt kṛṣṇa ḥ sindhu ṃ veleva pratyadhāt<br />
10780041 gadām udyamya kārūṣo mukunda ṃ prāha durmadaḥ<br />
10780043 diṣṭyā diṣṭyā bhavān adya mama dṛṣṭi-patha ṃ gataḥ<br />
10780051 tva ṃ mātuleyo na ḥ kṛṣṇa mitra-dhru ṅ mā ṃ jighāṃsasi<br />
10780053 atas tvā ṃ gadayā manda haniṣye vajra-kalpayā<br />
10780061 tarhy ānṛṇyam upaimy ajña mitrāṇā ṃ mitra-vatsalaḥ<br />
10780063 bandhu-rūpam ari ṃ hatvā vyādhi ṃ deha-cara ṃ yathā<br />
10780071 eva ṃ rūkṣais tudan vākyai ḥ kṛṣṇa ṃ totrair iva dvipam<br />
10780073 gadayātāḍayan mūrdhni siṃha-vad vyanadac ca saḥ<br />
10780081 gadayābhihato’py ājau na cacāla yadūdvahaḥ<br />
10780083 kṛṣṇo’pi tam ahan gurvyā kaumodakyā stanāntare<br />
10780091 gadā-nirbhinna-hṛdaya udvaman rudhira ṃ mukhāt<br />
10780093 prasārya keśa-bāhv-aṅghrīn dharaṇyā ṃ nyapatad vyasuḥ
10780101 tata ḥ sūkṣmatara ṃ jyoti ḥ kṛṣṇam āviśad adbhutam<br />
10780103 paśyatā ṃ sarva-bhūtānā ṃ yathā caidya-vadhe nṛpa<br />
10780111 vidūrathas tu tad-bhrātā bhrātṛ-śoka-pariplutaḥ<br />
10780113 āgacchad asi-carmābhyām ucchvasaṃs taj-jighāṃsayā<br />
10780121 tasya cāpatata ḥ kṛṣṇaś cakreṇa kṣura-neminā<br />
10780123 śiro jahāra rājendra sa-kirīṭa ṃ sa-kuṇḍalam<br />
10780131 eva ṃ saubha ṃ ca śālva ṃ ca dantavakra ṃ sahānujam<br />
10780133 hatvā durviṣahān anyair īḍita ḥ sura-mānavaiḥ<br />
10780141 munibhi ḥ siddha-gandharvair vidyādhara-mahoragaiḥ<br />
10780143 apsarobhi ḥ pitṛ-gaṇair yakṣai ḥ kinnara-cāraṇaiḥ<br />
10780151 upagīyamāna-vijaya ḥ kusumair abhivarṣitaḥ<br />
10780153 vṛtaś ca vṛṣṇi-pravarair viveśālaṅkṛtā ṃ purīm<br />
10780161 eva ṃ yogeśvara ḥ kṛṣṇo bhagavān jagad-īśvaraḥ<br />
10780163 īyate paśu-dṛṣṭīnā ṃ nirjito jayatīti saḥ<br />
10780171 śrutvā yuddhodyama ṃ rāma ḥ kurūṇā ṃ saha pāṇḍavaiḥ<br />
10780173 tīrthābhiṣeka-vyājena madhya-stha ḥ prayayau kila<br />
10780181 snātvā prabhāse santarpya devarṣi-pitṛ-mānavān<br />
10780183 sarasvatī ṃ prati-srota ṃ yayau brāhmaṇa-saṃvṛtaḥ<br />
10780191 pṛthūdaka ṃ bindu-saras tritakūpa ṃ sudarśanam<br />
10780193 viśāla ṃ brahma-tīrtha ṃ ca cakra ṃ prācī ṃ sarasvatīm<br />
10780201 yamunām anu yāny eva gaṅgām anu ca bhārata<br />
10780203 jagāma naimiṣa ṃ yatra ṛṣaya ḥ satram āsate<br />
10780211 tam āgatam abhipretya munayo dīrgha-satriṇaḥ<br />
10780213 abhinandya yathā-nyāya ṃ praṇamyotthāya cārcayan<br />
10780221 so’rcita ḥ sa-parīvāra ḥ kṛtāsana-parigrahaḥ<br />
10780223 romaharṣaṇam āsīna ṃ maharṣe ḥ śiṣyam aikṣata<br />
10780231 apratyutthāyina ṃ sūtam akṛta-prahvaṇāñjalim<br />
10780233 adhyāsīna ṃ ca tān viprāṃś cukopodvīkṣya mādhavaḥ<br />
10780241 yasmād asāv imān viprān adhyāste pratiloma-jaḥ<br />
10780243 dharma-pālāṃs tathaivāsmān vadham arhati durmatiḥ<br />
10780251 ṛṣer bhagavato bhūtvā śiṣyo’dhītya bahūni ca<br />
10780253 setihāsa-purāṇāni dharma-śāstrāṇi sarvaśaḥ<br />
10780261 adāntasyāvinītasya vṛthā paṇḍita-māninaḥ<br />
10780263 na guṇāya bhavanti sma naṭasyevājitātmanaḥ<br />
10780271 etad-artho hi loke’sminn avatāro mayā kṛtaḥ<br />
10780273 vadhyā me dharma-dhvajinas te hi pātakino’dhikāḥ<br />
10780281 etāvad uktvā bhagavān nivṛtto’sad-vadhād api<br />
10780283 bhāvitvāt ta ṃ kuśāgreṇa kara-sthenāhanat prabhuḥ<br />
10780291 hāheti-vādina ḥ sarve munaya ḥ khinna-mānasāḥ<br />
10780293 ūcu ḥ saṅkarṣaṇa ṃ devam adharmas te kṛta ḥ prabho<br />
10780301 asya brahmāsana ṃ dattam asmābhir yadu-nandana<br />
10780303 āyuś cātmāklama ṃ tāvad yāvat satra ṃ samāpyate<br />
10780311 ajānataivācaritas tvayā brahma-vadho yathā<br />
10780313 yogeśvarasya bhavato nāmnāyo’pi niyāmakaḥ<br />
10780321 yady etad-brahma-hatyāyā ḥ pāvana ṃ loka-pāvana<br />
10780323 cariṣyati bhavāŸ loka- saṅgraho’nanya-coditaḥ<br />
1078033 śrī-bhagavān uvāca<br />
10780331 cariṣye vadha-nirveśa ṃ lokānugraha-kāmyayā<br />
10780333 niyama ḥ prathame kalpe yāvān sa tu vidhīyatām<br />
10780341 dīrgham āyur bataitasya sattvam indriyam eva ca<br />
10780343 āśāsita ṃ yat tad brūte sādhaye yoga-māyayā<br />
1078035 ṛṣaya ūcuḥ<br />
10780351 astrasya tava vīryasya mṛtyor asmākam eva ca<br />
10780353 yathā bhaved vaca ḥ satya ṃ tathā rāma vidhīyatām<br />
1078036 śrī-bhagavān uvāca<br />
10780361 ātmā vai putra utpanna iti vedānuśāsanam<br />
10780363 tasmād asya bhaved vaktā āyur-indriya-sattva-vān<br />
10780371 ki ṃ va ḥ kāmo muni-śreṣṭhā brūtāha ṃ karavāṇy atha<br />
10780373 ajānatas tv apaciti ṃ yathā me cintyatā ṃ budhāḥ<br />
1078038 ṛṣaya ūcuḥ<br />
10780381 ilvalasya suto ghoro balvalo nāma dānavaḥ<br />
10780383 sa dūṣayati na ḥ satram etya parvaṇi parvaṇi<br />
10780391 ta ṃ pāpa ṃ jahi dāśārha tan na ḥ śuśrūṣaṇa ṃ param<br />
10780393 pūya-śoṇita-vin-mūtra- surā-māṃsābhivarṣiṇam
10780401 tataś ca bhārata ṃ varṣa ṃ parītya su-samāhitaḥ<br />
10780403 caritvā dvādaśa-māsāṃs tīrtha-snāyī viśudhyasi<br />
1079001 śrī-śuka uvāca<br />
10790011 tata ḥ parvaṇy upāvṛtte pracaṇḍa ḥ pāṃśu-varṣaṇaḥ<br />
10790013 bhīmo vāyur abhūd rājan pūya-gandhas tu sarvaśaḥ<br />
10790021 tato’medhya-maya ṃ varṣa ṃ balvalena vinirmitam<br />
10790023 abhavad yajña-śālāyā ṃ so’nvadṛśyata śūla-dhṛk<br />
10790031 ta ṃ vilokya bṛhat-kāya ṃ bhinnāñjana-cayopamam<br />
10790033 tapta-tāmra-śikhā-śmaśru ṃ daṃṣṭrogra-bhrū-kuṭī-mukham<br />
10790041 sasmāra mūṣala ṃ rāma ḥ para-sainya-vidāraṇam<br />
10790043 hala ṃ ca daitya-damana ṃ te tūrṇam upatasthatuḥ<br />
10790051 tam ākṛṣya halāgreṇa balvala ṃ gagane-caram<br />
10790053 mūṣalenāhanat kruddho mūrdhni brahma-druha ṃ balaḥ<br />
10790061 so’patad bhuvi nirbhinna- lalāṭo’sṛk samutsṛjan<br />
10790063 muñcann ārta-svara ṃ śailo yathā vajra-hato’ruṇaḥ<br />
10790071 saṃstutya munayo rāma ṃ prayujyāvitathāśiṣaḥ<br />
10790073 abhyaṣiñcan mahā-bhāgā vṛtra-ghna ṃ vibudhā yathā<br />
10790081 vaijayantī ṃ dadur mālā ṃ śrī-dhāmāmlāna-paṅkajām<br />
10790083 rāmāya vāsasī divye divyāny ābharaṇāni ca<br />
10790091 atha tair abhyanujñāta ḥ kauśikīm etya brāhmaṇaiḥ<br />
10790093 snātvā sarovaram agād yata ḥ sarayūr āsravat<br />
10790101 anu-srotena sarayū ṃ prayāgam upagamya saḥ<br />
10790103 snātvā santarpya devādīn jagāma pulahāśramam<br />
10790111 gomatī ṃ gaṇḍakī ṃ snātvā vipāśā ṃ śoṇa āplutaḥ<br />
10790113 gayā ṃ gatvā pitṝn iṣṭvā gaṅgā-sāgara-saṅgame<br />
10790121 upaspṛśya mahendrādrau rāma ṃ dṛṣṭvābhivādya ca<br />
10790123 sapta-godāvarī ṃ veṇā ṃ pampā ṃ bhīmarathī ṃ tataḥ<br />
10790131 skanda ṃ dṛṣṭvā yayau rāma ḥ śrī-śaila ṃ giriśālayam<br />
10790133 draviḍeṣu mahā-puṇya ṃ dṛṣṭvādri ṃ veṅkaṭa ṃ prabhuḥ<br />
10790141 kāmakoṣṇī ṃ purī ṃ kāñcī ṃ kāverī ṃ ca sarid-varām<br />
10790143 śrī-raṅgākhya ṃ mahā-puṇya ṃ yatra sannihito hariḥ<br />
10790151 ṛṣabhādri ṃ hare ḥ kṣetra ṃ dakṣiṇā ṃ mathurā ṃ tathā<br />
10790153 sāmudra ṃ setum agamad mahā-pātaka-nāśanam<br />
10790161 tatrāyutam adād dhenūr brāhmaṇebhyo halāyudhaḥ<br />
10790163 kṛtamālā ṃ tāmraparṇī ṃ malaya ṃ ca kulācalam<br />
10790171 tatrāgastya ṃ samāsīna ṃ namaskṛtyābhivādya ca<br />
10790173 yojitas tena cāśīrbhir anujñāto gato’rṇavam<br />
10790175 dakṣiṇa ṃ tatra kanyākhyā ṃ durgā ṃ devī ṃ dadarśa saḥ<br />
10790181 tata ḥ phālgunam āsādya pañcāpsarasam uttamam<br />
10790183 viṣṇu ḥ sannihito yatra snātvāsparśad gavāyutam<br />
10790191 tato’bhivrajya bhagavān keralāṃs tu trigartakān<br />
10790193 gokarṇākhya ṃ śiva-kṣetra ṃ sānnidhya ṃ yatra dhūrjaṭeḥ<br />
10790201 āryā ṃ dvaipāyanī ṃ dṛṣṭvā śūrpārakam agād balaḥ<br />
10790203 tāpī ṃ payoṣṇī ṃ nirvindhyām upaspṛśyātha daṇḍakam<br />
10790211 praviśya revām agamad yatra māhīṣmatī purī<br />
10790213 manu-tīrtham upaspṛśya prabhāsa ṃ punar āgamat<br />
10790221 śrutvā dvijai ḥ kathyamāna ṃ kuru-pāṇḍava-saṃyuge<br />
10790223 sarva-rājanya-nidhana ṃ bhāra ṃ mene hṛta ṃ bhuvaḥ<br />
10790231 sa bhīma-duryodhanayor gadābhyā ṃ yudhyator mṛdhe<br />
10790233 vārayiṣyan vinaśana ṃ jagāma yadu-nandanaḥ<br />
10790241 yudhiṣṭhiras tu ta ṃ dṛṣṭvā yamau kṛṣṇārjunāv api<br />
10790243 abhivādyābhavaṃs tūṣṇī ṃ ki ṃ vivakṣur ihāgataḥ<br />
10790251 gadā-pāṇī ubhau dṛṣṭvā saṃrabdhau vijayaiṣiṇau<br />
10790253 maṇḍalāni vicitrāṇi carantāv idam abravīt<br />
10790261 yuvā ṃ tulya-balau vīrau he rājan he vṛkodara<br />
10790263 eka ṃ prāṇādhika ṃ manye utaika ṃ śikṣayādhikam<br />
10790271 tasmād ekatarasyeha yuvayo ḥ sama-vīryayoḥ<br />
10790273 na lakṣyate jayo’nyo vā viramatv aphalo raṇaḥ<br />
10790281 na tad-vākya ṃ jagṛhatur baddha-vairau nṛpārthavat<br />
10790283 anusmarantāv anyonya ṃ durukta ṃ duṣkṛtāni ca<br />
10790291 diṣṭa ṃ tad anumanvāno rāmo dvāravatī ṃ yayau<br />
10790293 ugrasenādibhi ḥ prītair jñātibhi ḥ samupāgataḥ<br />
10790301 ta ṃ punar naimiṣa ṃ prāptam ṛṣayo’yājayan mudā<br />
10790303 kratv-aṅga ṃ kratubhi ḥ sarvair nivṛttākhila-vigraham
10790311 tebhyo viśuddha ṃ vijñāna ṃ bhagavān vyatarad vibhuḥ<br />
10790313 yenaivātmany ado viśvam ātmāna ṃ viśva-ga ṃ viduḥ<br />
10790321 sva-patyāvabhṛtha-snāto jñāti-bandhu-suhṛd-vṛtaḥ<br />
10790323 reje sva-jyotsnayevendu ḥ su-vāsā ḥ suṣṭhv alaṅkṛtaḥ<br />
10790331 īdṛg-vidhāny asaṅkhyāni balasya bala-śālinaḥ<br />
10790333 anantasyāprameyasya māyā-martyasya santi hi<br />
10790341 yo’nusmareta rāmasya karmāṇy adbhuta-karmaṇaḥ<br />
10790343 sāya ṃ prātar anantasya viṣṇo ḥ sa dayito bhavet<br />
1080001 śrī-rājovāca<br />
10800011 bhagavan yāni cānyāni mukundasya mahātmanaḥ<br />
10800013 vīryāṇy ananta-vīryasya śrotum icchāmi he prabho<br />
10800021 ko nu śrutvāsakṛd brahmann uttamaḥśloka-sat-kathāḥ<br />
10800023 virameta viśeṣa-jño viṣaṇṇa ḥ kāma-mārgaṇaiḥ<br />
10800031 sā vāg yayā tasya guṇān gṛṇīte<br />
10800032 karau ca tat-karma-karau manaś ca<br />
10800033 smared vasanta ṃ sthira-jaṅgameṣu<br />
10800034 śṛṇoti tat-puṇya-kathā ḥ sa karṇaḥ<br />
10800041 śiras tu tasyobhaya-liṅgam ānamet<br />
10800042 tad eva yat paśyati tad dhi cakṣuḥ<br />
10800043 aṅgāni viṣṇor atha taj-janānāṃ<br />
10800044 pādodaka ṃ yāni bhajanti nityam<br />
1080005 sūta uvāca<br />
10800051 viṣṇu-rātena sampṛṣṭo bhagavān bādarāyaṇiḥ<br />
10800053 vāsudeve bhagavati nimagna-hṛdayo’bravīt<br />
1080006 śrī-śuka uvāca<br />
10800061 kṛṣṇasyāsīt sakhā kaścid brāhmaṇo brahma-vittamaḥ<br />
10800063 virakta indriyārtheṣu praśāntātmā jitendriyaḥ<br />
10800071 yadṛcchayopapannena vartamāno gṛhāśramī<br />
10800073 tasya bhāryā ku-cailasya kṣut-kṣāmā ca tathā-vidhā<br />
10800081 pati-vratā pati ṃ prāha mlāyatā vadanena sā<br />
10800083 daridra ṃ sīdamānā vai vepamānābhigamya ca<br />
10800091 nanu brahman bhagavata ḥ sakhā sākṣāc chriya ḥ patiḥ<br />
10800093 brahmaṇyaś ca śaraṇyaś ca bhagavān sātvatarṣabhaḥ<br />
10800101 tam upaihi mahā-bhāga sādhūnā ṃ ca parāyaṇam<br />
10800103 dāsyati draviṇa ṃ bhūri sīdate te kuṭumbine<br />
10800111 āste’dhunā dvāravatyā ṃ bhoja-vṛṣṇy-andhakeśvaraḥ<br />
10800113 smarata ḥ pāda-kamalam ātmānam api yacchati<br />
10800115 ki ṃ nv artha-kāmān bhajato nāty-abhīṣṭān jagad-guruḥ<br />
10800121 sa eva ṃ bhāryayā vipro bahuśa ḥ prārthito muhuḥ<br />
10800123 aya ṃ hi paramo lābha uttamaḥśloka-darśanam<br />
10800131 iti sañcintya manasā gamanāya mati ṃ dadhe<br />
10800133 apy asty upāyana ṃ kiñcid gṛhe kalyāṇi dīyatām<br />
10800141 yācitvā caturo muṣṭīn viprān pṛthuka-taṇḍulān<br />
10800143 caila-khaṇḍena tān baddhvā bhartre prādād upāyanam<br />
10800151 sa tān ādāya viprāgrya ḥ prayayau dvārakā ṃ kila<br />
10800153 kṛṣṇa-sandarśana ṃ mahya ṃ katha ṃ syād iti cintayan<br />
10800161 trīṇi gulmāny atīyāya tisra ḥ kakṣāś ca sa-dvijaḥ<br />
10800163 vipro’gamyāndhaka-vṛṣṇīnā ṃ gṛheṣv acyuta-dharmiṇām<br />
10800171 gṛha ṃ dvy-aṣṭa-sahasrāṇā ṃ mahiṣīṇā ṃ harer dvijaḥ<br />
10800173 viveśaikatama ṃ śrīmad brahmānanda ṃ gato yathā<br />
10800181 ta ṃ vilokyācyuto dūrāt priyā-paryaṅkam āsthitaḥ<br />
10800183 sahasotthāya cābhyetya dorbhyā ṃ paryagrahīn mudā<br />
10800191 sakhyu ḥ priyasya viprarṣer aṅga-saṅgāti-nirvṛtaḥ<br />
10800193 prīto vyamuñcad ab-bindūn netrābhyā ṃ puṣkarekṣaṇaḥ<br />
10800201 athopaveśya paryaṅke svaya ṃ sakhyu ḥ samarhaṇam<br />
10800203 upahṛtyāvanijyāsya pādau pādāvanejanīḥ<br />
10800211 agrahīc chirasā rājan bhagavāŸ loka-pāvanaḥ<br />
10800213 vyalimpad divya-gandhena candanāguru-kuṅkumaiḥ<br />
10800221 dhūpai ḥ surabhibhir mitra ṃ pradīpāvalibhir mudā<br />
10800223 arcitvāvedya tāmbūla ṃ gā ṃ ca svāgatam abravīt<br />
10800231 ku-caila ṃ malina ṃ kṣāma ṃ dvija ṃ dhamani-santatam<br />
10800233 devī paryacarat sākṣāc cāmara-vyajanena vai<br />
10800241 antaḥ-pura-jano dṛṣṭvā kṛṣṇenāmala-kīrtinā<br />
10800243 vismito’bhūd ati-prītyā avadhūta ṃ sabhājitam
10800251 kim anena kṛta ṃ puṇyam avadhūtena bhikṣuṇā<br />
10800253 śriyā hīnena loke’smin garhitenādhamena ca<br />
10800261 yo’sau tri-loka-guruṇā śrī-nivāsena sambhṛtaḥ<br />
10800263 paryaṅka-sthā ṃ śriya ṃ hitvā pariṣvakto’gra-jo yathā<br />
10800271 kathayā ṃ cakratur gāthā ḥ pūrvā guru-kule satoḥ<br />
10800273 ātmanor lalitā rājan karau gṛhya parasparam<br />
1080028 śrī-bhagavān uvāca<br />
10800281 api brahman guru-kulād bhavatā labdha-dakṣiṇāt<br />
10800283 samāvṛttena dharma-jña bhāryoṭhā sadṛśī na vā<br />
10800291 prāyo gṛheṣu te cittam akāma-vihita ṃ tathā<br />
10800293 naivāti-prīyase vidvan dhaneṣu vidita ṃ hi me<br />
10800301 kecit kurvanti karmāṇi kāmair ahata-cetasaḥ<br />
10800303 tyajanta ḥ prakṛtīr daivīr yathāha ṃ loka-saṅgraham<br />
10800311 kaccid guru-kule vāsa ṃ brahman smarasi nau yataḥ<br />
10800313 dvijo vijñāya vijñeya ṃ tamasa ḥ pāram aśnute<br />
10800321 sa vai sat-karmaṇā ṃ sākṣād dvijāter iha sambhavaḥ<br />
10800323 ādyo’ ṅga yatrāśramiṇā ṃ yathāha ṃ jñāna-do guruḥ<br />
10800331 nanv artha-kovidā brahman varṇāśrama-vatām iha<br />
10800333 ye mayā guruṇā vācā taranty añjo bhavārṇavam<br />
10800341 nāham ijyā-prajātibhyā ṃ tapasopaśamena vā<br />
10800343 tuṣyeya ṃ sarva-bhūtātmā guru-śuśrūṣayā yathā<br />
10800351 api na ḥ smaryate brahman vṛtta ṃ nivasatā ṃ gurau<br />
10800353 guru-dāraiś coditānām indhanānayane kvacit<br />
10800361 praviṣṭānā ṃ mahāraṇyam apartau su-mahad dvija<br />
10800363 vāta-varṣam abhūt tīvra ṃ niṣṭhurā ḥ stanayitnavaḥ<br />
10800371 sūryaś cāsta ṃ gatas tāvat tamasā cāvṛtā diśaḥ<br />
10800373 nimna ṃ kūla ṃ jala-maya ṃ na prājñāyata kiñcana<br />
10800381 vaya ṃ bhṛśa ṃ tatra mahānilāmbubhir<br />
10800382 nihanyamānā muhur ambu-samplave<br />
10800383 diśo’vidanto’tha paraspara ṃ vane<br />
10800384 gṛhīta-hastā ḥ paribabhrimāturāḥ<br />
10800391 etad viditvā udite ravau sāndīpanir guruḥ<br />
10800393 anveṣamāṇo na ḥ śiṣyān ācāryo’paśyad āturān<br />
10800401 aho he putrakā yūyam asmad-arthe’ti-duḥkhitāḥ<br />
10800403 ātmā vai prāṇinā ṃ preṣṭhas tam anādṛtya mat-parāḥ<br />
10800411 etad eva hi sac-chiṣyai ḥ kartavya ṃ guru-niṣkṛtam<br />
10800413 yad vai viśuddha-bhāvena sarvārthātmārpaṇa ṃ gurau<br />
10800421 tuṣṭo’ha ṃ bho dvija-śreṣṭhā ḥ satyā ḥ santu manorathāḥ<br />
10800423 chandāṃsy ayāta-yāmāni bhavantv iha paratra ca<br />
10800431 itthaṃ-vidhāny anekāni vasatā ṃ guru-veśmani<br />
10800433 guror anugraheṇaiva pumān pūrṇa ḥ praśāntaye<br />
1080044 śrī-brāhmaṇa uvāca<br />
10800441 kim asmābhir anirvṛtta ṃ deva-deva jagad-guro<br />
10800443 bhavatā satya-kāmena yeṣā ṃ vāso guror abhūt<br />
10800451 yasya cchando-maya ṃ brahma deha āvapana ṃ vibho<br />
10800453 śreyasā ṃ tasya guruṣu vāso’tyanta-viḍambanam<br />
1081001 śrī-śuka uvāca<br />
10810011 sa ittha ṃ dvija-mukhyena saha saṅkathayan hariḥ<br />
10810013 sarva-bhūta-mano-'bhijña ḥ smayamāna uvāca tam<br />
10810021 brahmaṇyo brāhmaṇa ṃ kṛṣṇo bhagavān prahasan priyam<br />
10810023 premṇā nirīkṣaṇenaiva prekṣan khalu satā ṃ gatiḥ<br />
1081003 śrī-bhagavān uvāca<br />
10810031 kim upāyanam ānīta ṃ brahman me bhavatā gṛhāt<br />
10810033 aṇv apy upāhṛta ṃ bhaktai ḥ premṇā bhūry eva me bhavet<br />
10810035 bhūry apy abhaktopahṛta ṃ na me toṣāya kalpate<br />
10810041 patra ṃ puṣpa ṃ phala ṃ toya ṃ yo me bhaktyā prayacchati<br />
10810043 tad aha ṃ bhakty-upahṛtam aśnāmi prayatātmanaḥ<br />
10810051 ity ukto’pi dvijas tasmai vrīḍita ḥ pataye śriyaḥ<br />
10810053 pṛthuka-prasṛti ṃ rājan na prāyacchad avāṅ-mukhaḥ<br />
10810061 sarva-bhūtātma-dṛk sākṣāt tasyāgamana-kāraṇam<br />
10810063 vijñāyācintayan nāya ṃ śrī-kāmo mābhajat purā<br />
10810071 patnyā ḥ pati-vratāyās tu sakhā priya-cikīrṣayā<br />
10810073 prāpto mām asya dāsyāmi sampado’martya-durlabhāḥ<br />
10810081 ittha ṃ vicintya vasanāc cīra-baddhān dvi-janmanaḥ
10810083 svaya ṃ jahāra kim idam iti pṛthuka-taṇḍulān<br />
10810091 nanv etad upanīta ṃ me parama-prīṇana ṃ sakhe<br />
10810093 tarpayanty aṅga mā ṃ viśvam ete pṛthuka-taṇḍulāḥ<br />
10810101 iti muṣṭi ṃ sakṛj jagdhvā dvitīyā ṃ jagdhum ādade<br />
10810103 tāvac chrīr jagṛhe hasta ṃ tat-parā parameṣṭhinaḥ<br />
10810111 etāvatāla ṃ viśvātman sarva-sampat-samṛddhaye<br />
10810113 asmin loke’tha vāmuṣmin puṃsas tvat-toṣa-kāraṇam<br />
10810121 brāhmaṇas tā ṃ tu rajanīm uṣitvācyuta-mandire<br />
10810123 bhuktvā pītvā sukha ṃ mene ātmāna ṃ svar-gata ṃ yathā<br />
10810131 śvo-bhūte viśva-bhāvena sva-sukhenābhivanditaḥ<br />
10810133 jagāma svālaya ṃ tāta pathy anuvrajya nanditaḥ<br />
10810141 sa cālabdhvā dhana ṃ kṛṣṇān na tu yācitavān svayam<br />
10810143 sva-gṛhān vrīḍito’gacchan mahad-darśana-nirvṛtaḥ<br />
10810151 aho brahmaṇya-devasya dṛṣṭā brahmaṇyatā mayā<br />
10810153 yad daridratamo lakṣmīm āśliṣṭo bibhratorasi<br />
10810161 kvāha ṃ daridra ḥ pāpīyān kva kṛṣṇa ḥ śrī-niketanaḥ<br />
10810163 brahma-bandhur iti smāha ṃ bāhubhyā ṃ parirambhitaḥ<br />
10810171 nivāsita ḥ priyā-juṣṭe paryaṅke bhrātaro yathā<br />
10810173 mahiṣyā vījita ḥ śrānto bāla-vyajana-hastayā<br />
10810181 śuśrūṣayā paramayā pāda-saṃvāhanādibhiḥ<br />
10810183 pūjito deva-devena vipra-devena deva-vat<br />
10810191 svargāpavargayo ḥ puṃsā ṃ rasāyā ṃ bhuvi sampadām<br />
10810193 sarvāsām api siddhīnā ṃ mūla ṃ tac-caraṇārcanam<br />
10810201 adhano’ya ṃ dhana ṃ prāpya mādyann uccair na mā ṃ smaret<br />
10810203 iti kāruṇiko nūna ṃ dhana ṃ me’bhūri nādadāt<br />
10810211 iti tac cintayann anta ḥ prāpto nija-gṛhāntikam<br />
10810213 sūryānalendu-saṅkāśair vimānai ḥ sarvato vṛtam<br />
10810221 vicitropavanodyānai ḥ kūjad-dvija-kulākulaiḥ<br />
10810223 protphulla-kumudāmbhoja- kahlārotpala-vāribhiḥ<br />
10810231 juṣṭa ṃ sv-alaṅkṛtai ḥ pumbhi ḥ strībhiś ca hariṇākṣibhiḥ<br />
10810233 kim ida ṃ kasya vā sthāna ṃ katha ṃ tad idam ity abhūt<br />
10810241 eva ṃ mīmāṃsamāna ṃ ta ṃ narā nāryo’mara-prabhāḥ<br />
10810243 pratyagṛhṇan mahā-bhāga ṃ gīta-vādyena bhūyasā<br />
10810251 patim āgatam ākarṇya patny uddharṣāti-sambhramā<br />
10810253 niścakrāma gṛhāt tūrṇa ṃ rūpiṇī śrīr ivālayāt<br />
10810261 pati-vratā pati ṃ dṛṣṭvā premotkaṇṭhāśru-locanā<br />
10810263 mīlitākṣy anamad buddhyā manasā pariṣasvaje<br />
10810271 patnī ṃ vīkṣya visphurantī ṃ devī ṃ vaimānikīm iva<br />
10810273 dāsīnā ṃ niṣka-kaṇṭhīnā ṃ madhye bhāntī ṃ sa vismitaḥ<br />
10810281 prīta ḥ svaya ṃ tayā yukta ḥ praviṣṭo nija-mandiram<br />
10810283 maṇi-stambha-śatopeta ṃ mahendra-bhavana ṃ yathā<br />
10810291 payaḥ-phena-nibhā ḥ śayyā dāntā rukma-paricchadāḥ<br />
10810293 paryaṅkā hema-daṇḍāni cāmara-vyajanāni ca<br />
10810301 āsanāni ca haimāni mṛdūpastaraṇāni ca<br />
10810303 muktādāma-vilambīni vitānāni dyumanti ca<br />
10810311 svaccha-sphaṭika-kuḍyeṣu mahā-mārakateṣu ca<br />
10810313 ratna-dīpān bhrājamānān lalanā ratna-saṃyutāḥ<br />
10810321 vilokya brāhmaṇas tatra samṛddhī ḥ sarva-sampadām<br />
10810323 tarkayām āsa nirvyagra ḥ sva-samṛddhim ahaitukīm<br />
10810331 nūna ṃ b1ataitan-mama durbhagasya<br />
10810332 śaśvad daridrasya samṛddhi-hetuḥ<br />
10810333 mahā-vibhūter avalokato’nyo<br />
10810334 naivopapadyeta yadūttamasya<br />
10810341 nanv abruvāṇo diśate samakṣaṃ<br />
10810342 yāciṣṇave bhūry api bhūri-bhojaḥ<br />
10810343 parjanya-vat tat svayam īkṣamāṇo<br />
10810344 dāśārhakāṇām ṛṣabha ḥ sakhā me<br />
10810351 kiñcit karoty urv api yat sva-dattaṃ<br />
10810352 suhṛt-kṛta ṃ phalgv api bhūri-kārī<br />
10810353 mayopanīta ṃ pṛthukaika-muṣṭiṃ<br />
10810354 pratyagrahīt prīti-yuto mahātmā<br />
10810361 tasyaiva me sauhṛda-sakhya-maitrī-<br />
10810362 dāsya ṃ punar janmani janmani syāt<br />
10810363 mahānubhāvena guṇālayena
10810364 viṣajjatas tat-puruṣa-prasaṅgaḥ<br />
10810371 bhaktāya citrā bhagavān hi sampado<br />
10810372 rājya ṃ vibhūtīr na samarthayaty ajaḥ<br />
10810373 adīrgha-bodhāya vicakṣaṇa ḥ svayaṃ<br />
10810374 paśyan nipāta ṃ dhaninā ṃ madodbhavam<br />
10810381 ittha ṃ vyavasito buddhyā bhakto’tīva janārdane<br />
10810383 viṣayān jāyayā tyakṣyan bubhuje nāti-lampaṭaḥ<br />
10810391 tasya vai deva-devasya harer yajña-pate ḥ prabhoḥ<br />
10810393 brāhmaṇā ḥ prabhavo daiva ṃ na tebhyo vidyate param<br />
10810401 eva ṃ sa vipro bhagavat-suhṛt tadā<br />
10810402 dṛṣṭvā sva-bhṛtyair ajita ṃ parājitam<br />
10810403 tad-dhyāna-vegodgrathitātma-bandhanas<br />
10810404 tad-dhāma lebhe’cirata ḥ satā ṃ gatim<br />
10810411 etad brahmaṇya-devasya śrutvā brahmaṇyatā ṃ naraḥ<br />
10810413 labdha-bhāvo bhagavati karma-bandhād vimucyate<br />
1082001 śrī-śuka uvāca<br />
10820011 athaikadā dvāravatyā ṃ vasato rāma-kṛṣṇayoḥ<br />
10820013 sūryoparāga ḥ su-mahān āsīt kalpa-kṣaye yathā<br />
10820021 ta ṃ jñātvā manujā rājan purastād eva sarvataḥ<br />
10820023 samanta-pañcaka ṃ kṣetra ṃ yayu ḥ śreyo-vidhitsayā<br />
10820031 niḥkṣatriyā ṃ mahī ṃ kurvan rāma ḥ śastra-bhṛtā ṃ varaḥ<br />
10820033 nṛpāṇā ṃ rudhiraugheṇa yatra cakre mahā-hradān<br />
10820041 īje ca bhagavān rāmo yatrāspṛṣṭo’pi karmaṇā<br />
10820043 loka ṃ saṅgrāhayann īśo yathānyo’ghāpanuttaye<br />
10820051 mahatyā ṃ tīrtha-yātrāyā ṃ tatrāgan bhāratī ḥ prajāḥ<br />
10820053 vṛṣṇayaś ca tathākrūra- vasudevāhukādayaḥ<br />
10820061 yayur bhārata tat kṣetra ṃ svam agha ṃ kṣapayiṣṇavaḥ<br />
10820063 gada-pradyumna-sāmbādyā ḥ sucandra-śuka-sāraṇaiḥ<br />
10820071 āste’niruddho rakṣāyā ṃ kṛtavarmā ca yūtha-paḥ<br />
10820073 te rathair deva-dhiṣṇyābhair hayaiś ca tarala-plavaiḥ<br />
10820081 gajair nadadbhir abhrābhair nṛbhir vidyādhara-dyubhiḥ<br />
10820083 vyarocanta mahā-tejā ḥ pathi kāñcana-mālinaḥ<br />
10820091 divya-srag-vastra-sannāhā ḥ kalatrai ḥ khe-carā iva<br />
10820093 tatra snātvā mahā-bhāgā upoṣya su-samāhitāḥ<br />
10820101 brāhmaṇebhyo dadur dhenūr vāsaḥ-srag-rukma-mālinīḥ<br />
10820103 rāma-hradeṣu vidhi-vat punar āplutya vṛṣṇayaḥ<br />
10820111 dadu ḥ sv-anna ṃ dvijāgryebhya ḥ kṛṣṇe no bhaktir astv iti<br />
10820113 svaya ṃ ca tad-anujñātā vṛṣṇaya ḥ kṛṣṇa-devatāḥ<br />
10820121 bhuktvopaviviśu ḥ kāma ṃ snigdha-cchāyāṅghripāṅghriṣu<br />
10820123 tatrāgatāṃs te dadṛśu ḥ suhṛt-sambandhino nṛpān<br />
10820131 matsyośīnara-kauśalya- vidarbha-kuru-sṛñjayān<br />
10820133 kāmboja-kaikayān madrān kuntīn ānarta-keralān<br />
10820141 anyāṃś caivātma-pakṣīyān parāṃś ca śataśo nṛpa<br />
10820143 nandādīn suhṛdo gopān gopīś cotkaṇṭhitāś ciram<br />
108201411 anyonya-sandarśana-harṣa-raṃhasā<br />
108201413 protphulla-hṛd-vaktra-saroruha-śriyaḥ<br />
108201411 āśliṣya gāṭha ṃ nayanai ḥ sravaj-jalā<br />
108201411 hṛṣyat-tvaco ruddha-giro yayur mudam<br />
10820151 striyaś ca saṃvīkṣya mitho’ti-sauhṛda-<br />
10820153 smitāmalāpāṅga-dṛśo’bhirebhire<br />
10820151 stanai ḥ stanān kuṅkuma-paṅka-rūṣitān<br />
10820151 nihatya dorbhi ḥ praṇayāśru-locanāḥ<br />
10820161 tato’bhivādya te vṛddhān yaviṣṭhair abhivāditāḥ<br />
10820163 sv-āgata ṃ kuśala ṃ pṛṣṭvā cakru ḥ kṛṣṇa-kathā mithaḥ<br />
10820171 pṛthā bhrātṝn svasṝr vīkṣya tat-putrān pitarāv api<br />
10820173 bhrātṛ-patnīr mukunda ṃ ca jahau saṅkathayā śucaḥ<br />
1082018kunty uvāca<br />
10820181 ārya bhrātar aha ṃ manye ātmānam akṛtāśiṣam<br />
10820183 yad vā āpatsu mad-vārtā ṃ nānusmaratha sattamāḥ<br />
10820191 suhṛdo jñātaya ḥ putrā bhrātara ḥ pitarāv api<br />
10820193 nānusmaranti sva-jana ṃ yasya daivam adakṣiṇam<br />
1082020 śrī-vasudeva uvāca<br />
10820201 amba māsmān asūyethā daiva-krīḍanakān narān<br />
10820203 īśasya hi vaśe loka ḥ kurute kāryate’tha vā
10820211 kaṃsa-pratāpitā ḥ sarve vaya ṃ yātā diśa ṃ diśam<br />
10820213 etarhy eva puna ḥ sthāna ṃ daivenāsāditā ḥ svasaḥ<br />
1082022 śrī-śuka uvāca<br />
10820221 vasudevograsenādyair yadubhis te’rcitā nṛpāḥ<br />
10820223 āsann acyuta-sandarśa- paramānanda-nirvṛtāḥ<br />
10820231 bhīṣmo droṇo’mbikā-putro gāndhārī sa-sutā tathā<br />
10820233 sa-dārā ḥ pāṇḍavā ḥ kuntī sañjayo vidura ḥ kṛpaḥ<br />
10820241 kuntībhojo virāṭaś ca bhīṣmako nagnajin mahān<br />
10820243 purujid drupada ḥ śalyo dhṛṣṭaketu ḥ sa kāśi-rāṭ<br />
10820251 damaghoṣo viśālākṣo maithilo madra-kekayau<br />
10820253 yudhāmanyu ḥ suśarmā ca sa-sutā bāhlikādayaḥ<br />
10820261 rājāno ye ca rājendra yudhiṣṭhiram anuvratāḥ<br />
10820263 śrī-niketa ṃ vapu ḥ śaure ḥ sa-strīka ṃ vīkṣya vismitāḥ<br />
10820271 atha te rāma-kṛṣṇābhyā ṃ samyak prāpta-samarhaṇāḥ<br />
10820273 praśaśaṃsur mudā yuktā vṛṣṇīn kṛṣṇa-parigrahān<br />
10820281 aho bhoja-pate yūya ṃ janma-bhājo nṛṇām iha<br />
10820283 yat paśyathāsakṛt kṛṣṇa ṃ durdarśam api yoginām<br />
10820291 yad-viśruti ḥ śruti-nutedam ala ṃ punāti<br />
10820293 pādāvanejana-payaś ca vacaś ca śāstram<br />
10820291 bhū ḥ kāla-bharjita-bhagāpi yad-aṅghri-padma-<br />
10820291 sparśottha-śaktir abhivarṣati no’khilārthān<br />
10820301 tad-darśana-sparśanānupatha-prajalpa-<br />
10820303 śayyāsanāśana-sayauna-sapiṇḍa-bandhaḥ<br />
10820301 yeṣā ṃ gṛhe niraya-vartmani vartatā ṃ vaḥ<br />
10820301 svargāpavarga-virama ḥ svayam āsa viṣṇuḥ<br />
1082031 śrī-śuka uvāca<br />
10820311 nandas tatra yadūn prāptān jñātvā kṛṣṇa-purogamān<br />
10820313 tatrāgamad vṛto gopair anaḥ-sthārthair didṛkṣayā<br />
10820321 ta ṃ dṛṣṭvā vṛṣṇayo hṛṣṭās tanva ḥ prāṇam ivotthitāḥ<br />
10820323 pariṣasvajire gāṭha ṃ cira-darśana-kātarāḥ<br />
10820331 vasudeva ḥ pariṣvajya samprīta ḥ prema-vihvalaḥ<br />
10820333 smaran kaṃsa-kṛtān kleśān putra-nyāsa ṃ ca gokule<br />
10820341 kṛṣṇa-rāmau pariṣvajya pitarāv abhivādya ca<br />
10820343 na kiñcanocatu ḥ premṇā sāśru-kaṇṭhau kurūdvaha<br />
10820351 tāv ātmāsanam āropya bāhubhyā ṃ parirabhya ca<br />
10820353 yaśodā ca mahā-bhāgā sutau vijahatu ḥ śucaḥ<br />
10820361 rohiṇī devakī cātha pariṣvajya vrajeśvarīm<br />
10820363 smarantyau tat-kṛtā ṃ maitrī ṃ bāṣpa-kaṇṭhyau samūcatuḥ<br />
10820371 kā vismareta vā ṃ maitrīm anivṛttā ṃ vrajeśvari<br />
10820373 avāpyāpy aindram aiśvarya ṃ yasyā neha pratikriyā<br />
10820381 etāv adṛṣṭa-pitarau yuvayo ḥ sma pitroḥ<br />
10820382 samprīṇanābhyudaya-poṣaṇa-pālanāni<br />
10820383 prāpyoṣatur bhavati pakṣma ha yadvad akṣṇor<br />
10820384 nyastāv akutra ca bhayau na satā ṃ para ḥ svaḥ<br />
1082039 śrī-śuka uvāca<br />
10820391 gopyaś ca kṛṣṇam upalabhya cirād abhīṣṭaṃ<br />
10820392 yat-prekṣaṇe dṛśiṣu pakṣma-kṛta ṃ śapanti<br />
10820393 dṛgbhir hṛdī-kṛtam ala ṃ parirabhya sarvās<br />
10820394 tad-bhāvam āpur api nitya-yujā ṃ durāpam<br />
10820401 bhagavāṃs tās tathā-bhūtā vivikta upasaṅgataḥ<br />
10820403 āśliṣyānāmaya ṃ pṛṣṭvā prahasann idam abravīt<br />
10820411 api smaratha na ḥ sakhya ḥ svānām artha-cikīrṣayā<br />
10820413 gatāṃś cirāyitāñ chatru- pakṣa-kṣapaṇa-cetasaḥ<br />
10820421 apy avadhyāyathāsmān svid akṛta-jñāviśaṅkayā<br />
10820423 nūna ṃ bhūtāni bhagavān yunakti viyunakti ca<br />
10820431 vāyur yathā ghanānīka ṃ tṛṇa ṃ tūla ṃ rajāṃsi ca<br />
10820433 saṃyojyākṣipate bhūyas tathā bhūtāni bhūta-kṛt<br />
10820441 mayi bhaktir hi bhūtānām amṛtatvāya kalpate<br />
10820443 diṣṭyā yad āsīn mat-sneho bhavatīnā ṃ mad-āpanaḥ<br />
10820451 aha ṃ hi sarva-bhūtānām ādir anto’ntara ṃ bahiḥ<br />
10820453 bhautikānā ṃ yathā kha ṃ vār bhūr vāyur jyotir aṅganāḥ<br />
10820461 eva ṃ hy etāni bhūtāni bhūteṣv ātmātmanā tataḥ<br />
10820463 ubhaya ṃ mayy atha pare paśyatābhātam akṣare<br />
1082047 śrī-śuka uvāca
10820471 adhyātma-śikṣayā gopya eva ṃ kṛṣṇena śikṣitāḥ<br />
10820473 tad-anusmaraṇa-dhvasta- jīva-kośās tam adhyagan<br />
10820481 āhuś ca te nalina-nābha padāravindaṃ<br />
10820482 yogeśvarair hṛdi vicintyam agādha-bodhaiḥ<br />
10820483 saṃsāra-kūpa-patitottaraṇāvalambaṃ<br />
10820484 geha ṃ juṣām api manasy udiyāt sadā naḥ<br />
1083001 śrī-śuka uvāca<br />
10830011 tathānugṛhya bhagavān gopīnā ṃ sa gurur gatiḥ<br />
10830013 yudhiṣṭhiram athāpṛcchat sarvāṃś ca suhṛdo’vyayam<br />
10830021 ta eva ṃ loka-nāthena paripṛṣṭā ḥ su-sat-kṛtāḥ<br />
10830023 pratyūcur hṛṣṭa-manasas tat-pādekṣā-hatāṃhasaḥ<br />
10830031 kuto’śiva ṃ tvac-caraṇāmbujāsavaṃ<br />
10830032 mahan-manasto mukha-niḥsṛta ṃ kvacit<br />
10830032 pibanti ye karṇa-puṭair ala ṃ prabho<br />
10830034 dehaṃ-bhṛtā ṃ deha-kṛd-asmṛti-cchidam<br />
10830041 hi tvātma-dhāma-vidhutātma-kṛta-try-avasthām<br />
10830042 ānanda-samplavam akhaṇḍam akuṇṭha-bodham<br />
10830043 kālopasṛṣṭa-nigamāvana ātta-yoga-<br />
10830044 māyākṛti ṃ paramahaṃsa-gati ṃ natā ḥ sma<br />
1083005 śrī-ṛṣir uvāca<br />
10830051 ity uttamaḥ-śloka-śikhā-maṇi ṃ janeṣv<br />
10830052 abhiṣṭuvatsv andhaka-kaurava-striyaḥ<br />
10830053 sametya govinda-kathā mitho’gṛṇaṃs<br />
10830054 tri-loka-gītā ḥ śṛṇu varṇayāmi te<br />
1083006 śrī-draupady uvāca<br />
10830061 he vaidarbhy acyuto bhadre he jāmbavati kauśale<br />
10830063 he satyabhāme kālindi śaibye rohiṇi lakṣmaṇe<br />
10830071 he kṛṣṇa-patnya etan no brūte vo bhagavān svayam<br />
10830073 upayeme yathā lokam anukurvan sva-māyayā<br />
1083008 śrī-rukmiṇy uvāca<br />
10830081 caidyāya mārpayitum udyata-kārmukeṣu<br />
10830082 rājasv ajeya-bhaṭa-śekharitāṅghri-reṇuḥ<br />
10830083 ninye mṛgendra iva bhāgam ajāvi-yūthāt<br />
10830084 tac-chrī-niketa-caraṇo’stu mamārcanāya<br />
1083009 śrī-satyabhāmovāca<br />
10830091 yo me sanābhi-vadha-tapta-hṛdā tatena<br />
10830092 liptābhiśāpam apamārṣṭum upājahāra<br />
10830093jitvarkṣa-rājam atha ratnam adāt sa tena<br />
10830094 bhīta ḥ pitādiśata mā ṃ prabhave’pi dattām<br />
1083010 śrī-jāmbavaty uvāca<br />
10830101 prājñāya deha-kṛd amu ṃ nija-nātha-daivaṃ<br />
10830102 sītā-pati ṃ tri-navahāny amunābhyayudhyat<br />
10830103jñātvā parīkṣita upāharad arhaṇa ṃ māṃ<br />
10830104 pādau pragṛhya maṇināham amuṣya dāsī<br />
1083011 śrī-kālindy uvāca<br />
10830111 tapaś carantīm ājñāya sva-pāda-sparśanāśayā<br />
10830113 sakhyopetyāgrahīt pāṇi ṃ yo’ha ṃ tad-gṛha-mārjanī<br />
1083012 śrī-mitravindovāca<br />
10830121 yo mā ṃ svayaṃ-vara upetya vijitya bhū-pān<br />
10830122 ninye śva-yūtha-gam ivātma-bali ṃ dvipāriḥ<br />
10830123 bhrātṝṃś ca me’pakuruta ḥ sva-pura ṃ śriyaukas<br />
10830124 tasyāstu me’nu-bhavam aṅghry-avanejanatvam<br />
1083013 śrī-satyovāca<br />
10830131 saptokṣaṇo’ti-bala-vīrya-su-tīkṣṇa-śṛṅgān<br />
10830132 pitrā kṛtān kṣitipa-vīrya-parīkṣaṇāya<br />
10830133 tān vīra-durmada-hanas tarasā nigṛhya<br />
10830134 krīḍan babandha ha yathā śiśavo’ja-tokān<br />
10830141 ya ittha ṃ vīrya-śulkā ṃ mā ṃ dāsībhiś catur-aṅgiṇīm<br />
10830143 pathi nirjitya rājanyān ninye tad-dāsyam astu me<br />
1083015 śrī-bhadrovāca<br />
10830151 pitā me mātuleyāya svayam āhūya dattavān<br />
10830153 kṛṣṇe kṛṣṇāya tac-cittām akṣauhiṇyā sakhī-janaiḥ<br />
10830161 asya me pāda-saṃsparśo bhavej janmani janmani<br />
10830163 karmabhir bhrāmyamāṇāyā yena tac chreya ātmanaḥ
1083017 śrī-lakṣmaṇovāca<br />
10830171 mamāpi rājñy acyuta-janma-karma<br />
10830172 śrutvā muhur nārada-gītam āsa ha<br />
10830173 citta ṃ mukunde kila padma-hastayā<br />
10830174 vṛta ḥ su-sammṛśya vihāya loka-pān<br />
10830181 jñātvā mama mata ṃ sādhvi pitā duhitṛ-vatsalaḥ<br />
10830183 bṛhatsena iti khyātas tatropāyam acīkarat<br />
10830191 yathā svayaṃ-vare rājñi matsya ḥ pārthepsayā kṛtaḥ<br />
10830193 aya ṃ tu bahir ācchanno dṛśyate sa jale param<br />
10830201 śrutvaitat sarvato bhū-pā āyayur mat-pitu ḥ puram<br />
10830203 sarvāstra-śastra-tattva-jñā ḥ sopādhyāyā ḥ sahasraśaḥ<br />
10830211 pitrā sampūjitā ḥ sarve yathā-vīrya ṃ yathā-vayaḥ<br />
10830213 ādadu ḥ sa-śara ṃ cāpa ṃ veddhu ṃ parṣadi mad-dhiyaḥ<br />
10830221 ādāya vyasṛjan kecit sajya ṃ kartum anīśvarāḥ<br />
10830223 ā-koṣṭha ṃ jyā ṃ samutkṛṣya petur eke’munāhatāḥ<br />
10830231 sajya ṃ kṛtvāpare vīrā māgadhāmbaṣṭha-cedipāḥ<br />
10830233 bhīmo duryodhana ḥ karṇo nāvidaṃs tad-avasthitim<br />
10830241 matsyābhāsa ṃ jale vīkṣya jñātvā ca tad-avasthitim<br />
10830243 pārtho yatto’sṛjad bāṇa ṃ nācchinat paspṛśe param<br />
10830251 rājanyeṣu nivṛtteṣu bhagnamāneṣu māniṣu<br />
10830253 bhagavān dhanur ādāya sajya ṃ kṛtvātha līlayā<br />
10830261 tasmin sandhāya viśikha ṃ matsya ṃ vīkṣya sakṛj jale<br />
10830263 chittveṣuṇāpātayat ta ṃ sūrye cābhijiti sthite<br />
10830271 divi dundubhayo nedur jaya-śabda-yutā bhuvi<br />
10830273 devāś ca kusumāsārān mumucur harṣa-vihvalāḥ<br />
10830281 tad raṅgam āviśam aha ṃ kala-nūpurābhyāṃ<br />
10830282 padbhyā ṃ pragṛhya kanakojjvala-ratna-mālām<br />
10830283 nūtne nivīya paridhāya ca kauśikāgrye<br />
10830284 sa-vrīḍa-hāsa-vadanā kavarī-dhṛta-srak<br />
10830291 unnīya vaktram uru-kuntala-kuṇḍala-tviḍ-<br />
10830292 gaṇḍa-sthala ṃ śiśira-hāsa-kaṭākṣa-mokṣaiḥ<br />
10830293 rājño nirīkṣya parita ḥ śanakair murārer<br />
10830294 aṃse’nurakta-hṛdayā nidadhe sva-mālām<br />
10830301 tāvan mṛdaṅga-paṭahā ḥ śaṅkha-bhery-ānakādayaḥ<br />
10830303 ninedur naṭa-nartakyo nanṛtur gāyakā jaguḥ<br />
10830311 eva ṃ vṛte bhagavati mayeśe nṛpa-yūthapāḥ<br />
10830313 na sehire yājñaseni spardhanto hṛc-chayāturāḥ<br />
10830321 mā ṃ tāvad ratham āropya haya-ratna-catuṣṭayam<br />
10830323 śārṅgam udyamya sannaddhas tasthāv ājau catur-bhujaḥ<br />
10830331 dārukaś codayām āsa kāñcanopaskara ṃ ratham<br />
10830333 miṣatā ṃ bhū-bhujā ṃ rājñi mṛgāṇā ṃ mṛga-rā ḍ iva<br />
10830341 te’nvasajjanta rājanyā niṣeddhu ṃ pathi kecana<br />
10830343 saṃyattā uddhṛteṣv-āsā grāma-siṃhā yathā harim<br />
10830351 te śārṅga-cyuta-bāṇaughai ḥ kṛtta-bāhv-aṅghri-kandharāḥ<br />
10830353 nipetu ḥ pradhane kecid eke santyajya dudruvuḥ<br />
10830361 tata ḥ purī ṃ yadu-patir aty-alaṅkṛtāṃ<br />
10830362 ravi-cchada-dhvaja-paṭa-citra-toraṇām<br />
10830363 kuśasthalī ṃ divi bhuvi cābhisaṃstutāṃ<br />
10830364 samāviśat taraṇir iva sva-ketanam<br />
10830371 pitā me pūjayām āsa suhṛt-sambandhi-bāndhavān<br />
10830373 mahārha-vāso-'laṅkārai ḥ śayyāsana-paricchadaiḥ<br />
10830381 dāsībhi ḥ sarva-sampadbhir bhaṭebha-ratha-vājibhiḥ<br />
10830383 āyudhāni mahārhāṇi dadau pūrṇasya bhaktitaḥ<br />
10830391 ātmārāmasya tasyemā vaya ṃ vai gṛha-dāsikāḥ<br />
10830393 sarva-saṅga-nivṛttyāddhā tapasā ca babhūvima<br />
1083040 mahiṣya ūcuḥ<br />
10830401 bhauma ṃ nihatya sa-gaṇa ṃ yudhi tena ruddhā<br />
10830402 jñātvātha na ḥ kṣiti-jaye jita-rāja-kanyāḥ<br />
10830403 nirmucya saṃsṛti-vimokṣam anusmarantīḥ<br />
10830404 pādāmbuja ṃ pariṇināya ya āpta-kāmaḥ<br />
10830411 na vaya ṃ sādhvi sāmrājya ṃ svārājya ṃ bhaujyam apy uta<br />
10830413 vairājya ṃ pārameṣṭhya ṃ ca ānantya ṃ vā hare ḥ padam<br />
10830421 kāmayāmaha etasya śrīmat-pāda-raja ḥ śriyaḥ<br />
10830423 kuca-kuṅkuma-gandhāṭhya ṃ mūrdhnā voṭhu ṃ gadā-bhṛtaḥ
10830431 vraja-striyo yad vāñchanti pulindyas tṛṇa-vīrudhaḥ<br />
10830433 gāvaś cārayato gopā ḥ pāda-sparśa ṃ mahātmanaḥ<br />
1084001 śrī-śuka uvāca<br />
10840011 śrutvā pṛthā subala-putry atha yājñasenī<br />
10840012 mādhavy atha kṣitipa-patnya uta sva-gopyaḥ<br />
10840013 kṛṣṇe’khilātmani harau praṇayānubandha<br />
ṃ<br />
10840014 sarvā visismyur alam aśru-kalākulākṣyaḥ<br />
10840021 iti sambhāṣamāṇāsu strībhi ḥ strīṣu nṛbhir nṛṣu<br />
10840023 āyayur munayas tatra kṛṣṇa-rāma-didṛkṣayā<br />
10840031 dvaipāyano nāradaś ca cyavano devalo’sitaḥ<br />
10840033 viśvāmitra ḥ śatānando bharadvājo’tha gautamaḥ<br />
10840041 rāma ḥ sa-śiṣyo bhagavān vasiṣṭho gālavo bhṛguḥ<br />
10840043 pulastya ḥ kaśyapo’triś ca mārkaṇḍeyo bṛhaspatiḥ<br />
10840051 dvitas tritaś caikataś ca brahma-putrās tathāṅgirāḥ<br />
10840053 agastyo yājñavalkyaś ca vāmadevādayo’pare<br />
10840061 tān dṛṣṭvā sahasotthāya prāg āsīnā nṛpādayaḥ<br />
10840063 pāṇḍavā ḥ kṛṣṇa-rāmau ca praṇemur viśva-vanditān<br />
10840071 tān ānarcur yathā sarve saha-rāmo’cyuto’rcayat<br />
10840073 svāgatāsana-pādyārghya- mālya-dhūpānulepanaiḥ<br />
10840081 uvāca sukham āsīnān bhagavān dharma-gup-tanuḥ<br />
10840083 sadasas tasya mahato yata-vāco’nuśṛṇvataḥ<br />
1084009 śrī-bhagavān uvāca<br />
10840091 aho vaya ṃ janma-bhṛto labdha ṃ kārtsnyena tat-phalam<br />
10840093 devānām api duṣprāpa ṃ yad yogeśvara-darśanam<br />
10840101 ki ṃ svalpa-tapasā ṃ nṝṇām arcāyā ṃ deva-cakṣuṣām<br />
10840103 darśana-sparśana-praśna- prahva-pādārcanādikam<br />
10840111 na hy am-mayāni tīrthāni na devā mṛc-chilā-mayāḥ<br />
10840113 te punanty uru-kālena darśanād eva sādhavaḥ<br />
10840121 nāgnir na sūryo na ca candra-tārakā<br />
10840122 na bhūr jala ṃ kha ṃ śvasano’tha vā ṅ manaḥ<br />
10840123 upāsitā bheda-kṛto haranty aghaṃ<br />
10840124 vipaścito ghnanti muhūrta-sevayā<br />
10840131 yasyātma-buddhi ḥ kuṇape tri-dhātuke<br />
10840132 sva-dhī ḥ kalatrādiṣu bhauma ijya-dhīḥ<br />
10840133 yat-tīrtha-buddhi ḥ salile na karhicij<br />
10840134 janeṣv abhijñeṣu sa eva go-kharaḥ<br />
1084014 śrī-śuka uvāca<br />
10840141 niśamyettha ṃ bhagavata ḥ kṛṣṇasyākuṇṭha-medhasaḥ<br />
10840143 vaco duranvaya ṃ viprās tūṣṇīm āsan bhramad-dhiyaḥ<br />
10840151 cira ṃ vimṛśya munaya īśvarasyeśitavyatām<br />
10840153 jana-saṅgraha ity ūcu ḥ smayantas ta ṃ jagad-gurum<br />
1084016 śrī-munaya ūcuḥ<br />
10840161 yan-māyayā tattva-vid-uttamā vayaṃ<br />
10840162 vimohitā viśva-sṛjām adhīśvarāḥ<br />
10840162 yad īśitavyāyati gūṭha īhayā<br />
10840164 aho vicitra ṃ bhagavad-viceṣṭitam<br />
10840171 anīha etad bahudhaika ātmanā<br />
10840172 sṛjaty avaty atti na badhyate yathā<br />
10840172 bhaumair hi bhūmir bahu-nāma-rūpiṇī<br />
10840174 aho vibhūmnaś carita ṃ viḍambanam<br />
10840181 athāpi kāle sva-janābhiguptaye<br />
10840182 bibharṣi sattva ṃ khala-nigrahāya ca<br />
10840182 sva-līlayā veda-patha ṃ sanātanaṃ<br />
10840184 varṇāśramātmā puruṣa ḥ paro bhavān<br />
10840191 brahma te hṛdaya ṃ śukla ṃ tapaḥ-svādhyāya-saṃyamaiḥ<br />
10840193 yatropalabdha ṃ sad vyaktam avyakta ṃ ca tata ḥ param<br />
10840201 tasmād brahma-kula ṃ brahman śāstra-yones tvam ātmanaḥ<br />
10840203 sabhājayasi sad dhāma tad brahmaṇyāgraṇīr bhavān<br />
10840211 adya no janma-sāphalya ṃ vidyāyās tapaso dṛśaḥ<br />
10840213 tvayā saṅgamya sad-gatyā yad anta ḥ śreyasā ṃ paraḥ<br />
10840221 namas tasmai bhagavate kṛṣṇāyākuṇṭha-medhase<br />
10840223 sva-yogamāyayācchanna- mahimne paramātmane<br />
10840231 na ya ṃ vidanty amī bhū-pā ekārāmāś ca vṛṣṇayaḥ<br />
10840233 māyā-javanikācchannam ātmāna ṃ kālam īśvaram
10840241 yathā śayāna ḥ puruṣa ātmāna ṃ guṇa-tattva-dṛk<br />
10840243 nāma-mātrendriyābhāta ṃ na veda rahita ṃ param<br />
10840251 eva ṃ tvā nāma-mātreṣu viṣayeṣv indriyehayā<br />
10840253 māyayā vibhramac-citto na veda smṛty-upaplavāt<br />
10840261 tasyādya te dadṛśimāṅghrim aghaugha-marṣa-<br />
10840262 tīrthāspada ṃ hṛdi kṛta ṃ su-vipakva-yogaiḥ<br />
10840263 utsikta-bhakty-upahatāśaya-jīva-kośā<br />
10840264 āpur bhavad-gatim athānugṛhāṇa bhaktān<br />
1084027 śrī-śuka uvāca<br />
10840271 ity anujñāpya dāśārha ṃ dhṛtarāṣṭra ṃ yudhiṣṭhiram<br />
10840273 rājarṣe svāśramān gantu ṃ munayo dadhire manaḥ<br />
10840281 tad vīkṣya tān upavrajya vasudevo mahā-yaśāḥ<br />
10840283 praṇamya copasaṅgṛhya babhāṣeda ṃ su-yantritaḥ<br />
1084029 śrī-vasudeva uvāca<br />
10840291 namo va ḥ sarva-devebhya ṛṣaya ḥ śrotum arhatha<br />
10840293 karmaṇā karma-nirhāro yathā syān nas tad ucyatām<br />
1084030 śrī-nārada uvāca<br />
10840301 nāticitram ida ṃ viprā vasudevo bubhutsayā<br />
10840303 kṛṣṇa ṃ matvārbhaka ṃ yan na ḥ pṛcchati śreya ātmanaḥ<br />
10840311 sannikarṣo’tra martyānām anādaraṇa-kāraṇam<br />
10840313 gāṅga ṃ hitvā yathānyāmbhas tatratyo yāti śuddhaye<br />
10840321 yasyānubhūti ḥ kālena layotpatty-ādināsya vai<br />
10840323 svato’nyasmāc ca guṇato na kutaścana riṣyati<br />
10840331 ta ṃ kleśa-karma-paripāka-guṇa-pravāhair<br />
10840332 avyāhatānubhavam īśvaram advitīyam<br />
10840333 prāṇādibhi ḥ sva-vibhavair upagūṭham anyo<br />
10840334 manyeta sūryam iva megha-himoparāgaiḥ<br />
10840341 athocur munayo rājann ābhāṣyānakadundubhim<br />
10840343 sarveṣā ṃ śṛṇvatā ṃ rājñā ṃ tathaivācyuta-rāmayoḥ<br />
10840351 karmaṇā karma-nirhāra eṣa sādhu-nirūpitaḥ<br />
10840353 yac chraddhayā yajed viṣṇu ṃ sarva-yajñeśvara ṃ makhaiḥ<br />
10840361 cittasyopaśamo’ya ṃ vai kavibhi ḥ śāstra-cakṣuṣā<br />
10840363 darśita ḥ su-gamo yogo dharmaś cātma-mud-āvahaḥ<br />
10840371 aya ṃ svasty-ayana ḥ panthā dvi-jāter gṛha-medhinaḥ<br />
10840373 yac chraddhayāpta-vittena śuklenejyeta pūruṣaḥ<br />
10840381 vittaiṣaṇā ṃ yajña-dānair gṛhair dāra-suteṣaṇām<br />
10840383 ātma-lokaiṣaṇā ṃ deva kālena visṛjed budhaḥ<br />
10840385 grāme tyaktaiṣaṇā ḥ sarve yayur dhīrās tapo-vanam<br />
10840391 ṛṇais tribhir dvijo jāto devarṣi-pitṝṇā ṃ prabho<br />
10840393 yajñādhyayana-putrais tāny anistīrya tyajan patet<br />
10840401 tva ṃ tv adya mukto dvābhyā ṃ vai ṛṣi-pitror mahā-mate<br />
10840403 yajñair devarṇam unmucya nirṛṇo’śaraṇo bhava<br />
10840411 vasudeva bhavān nūna ṃ bhaktyā paramayā harim<br />
10840413 jagatām īśvara ṃ prārca ḥ sa yad vā ṃ putratā ṃ gataḥ<br />
1084042 śrī-śuka uvāca<br />
10840421 iti tad-vacana ṃ śrutvā vasudevo mahā-manāḥ<br />
10840423 tān ṛṣīn ṛtvijo vavre mūrdhnānamya prasādya ca<br />
10840431 ta enam ṛṣayo rājan vṛtā dharmeṇa dhārmikam<br />
10840433 tasminn ayājayan kṣetre makhair uttama-kalpakaiḥ<br />
10840441 tad-dīkṣāyā ṃ pravṛttāyā ṃ vṛṣṇaya ḥ puṣkara-srajaḥ<br />
10840443 snātā ḥ su-vāsaso rājan rājāna ḥ suṣṭhv-alaṅkṛtāḥ<br />
10840451 tan-mahiṣyaś ca muditā niṣka-kaṇṭhya ḥ su-vāsasaḥ<br />
10840453 dīkṣā-śālām upājagmur āliptā vastu-pāṇayaḥ<br />
10840461 nedur mṛdaṅga-paṭaha- śaṅkha-bhery-ānakādayaḥ<br />
10840463 nanṛtur naṭa-nartakyas tuṣṭuvu ḥ sūta-māgadhāḥ<br />
10840465 jagu ḥ su-kaṇṭhyo gandharvya ḥ saṅgīta ṃ saha-bhartṛkāḥ<br />
10840471 tam abhyaṣiñcan vidhi-vad aktam abhyaktam ṛtvijaḥ<br />
10840473 patnībhir aṣṭā-daśabhi ḥ soma-rājam ivoḍubhiḥ<br />
10840481 tābhir dukūla-valayair hāra-nūpura-kuṇḍalaiḥ<br />
10840483 sv-alaṅkṛtābhir vibabhau dīkṣito’jina-saṃvṛtaḥ<br />
10840491 tasyartvijo mahā-rāja ratna-kauśeya-vāsasaḥ<br />
10840493 sa-sadasyā virejus te yathā vṛtra-haṇo’dhvare<br />
10840501 tadā rāmaś ca kṛṣṇaś ca svai ḥ svair bandhubhir anvitau<br />
10840503 rejatu ḥ sva-sutair dārair jīveśau sva-vibhūtibhiḥ
10840511 īje’nu-yajña ṃ vidhinā agni-hotrādi-lakṣaṇaiḥ<br />
10840513 prākṛtair vaikṛtair yajñair dravya-jñāna-kriyeśvaram<br />
10840521 athartvigbhyo’dadāt kāle yathāmnāta ṃ sa dakṣiṇāḥ<br />
10840523 sv-alaṅkṛtebhyo’laṅkṛtya go-bhū-kanyā mahā-dhanāḥ<br />
10840531 patnī-saṃyājāvabhṛthyaiś caritvā te maharṣayaḥ<br />
10840533 sasnū rāma-hrade viprā yajamāna-puraḥ-sarāḥ<br />
10840541 snāto’laṅkāra-vāsāṃsi vandibhyo’dāt tathā striyaḥ<br />
10840543 tata ḥ sv-alaṅkṛto varṇān ā-śvabhyo’nnena pūjayat<br />
10840551 bandhūn sa-dārān sa-sutān pāribarheṇa bhūyasā<br />
10840553 vidarbha-kośala-kurūn kāśi-kekaya-sṛñjayān<br />
10840561 sadasyartvik-sura-gaṇān nṛ-bhūta-pitṛ-cāraṇān<br />
10840563 śrī-niketam anujñāpya śaṃsanta ḥ prayayu ḥ kratum<br />
10840571 dhṛtarāṣṭro’nuja ḥ pārthā bhīṣmo droṇa ḥ pṛthā yamau<br />
10840573 nārado bhagavān vyāsa ḥ suhṛt-sambandhi-bāndhavāḥ<br />
10840581 bandhūn pariṣvajya yadūn sauhṛdāklinna-cetasaḥ<br />
10840583 yayur viraha-kṛcchreṇa sva-deśāṃś cāpare janā ḥ<br />
10840591 nandas tu saha gopālair bṛhatyā pūjayārcitaḥ<br />
10840593 kṛṣṇa-rāmograsenādyair nyavātsīd bandhu-vatsalaḥ<br />
10840601 vasudevo’ñjasottīrya manoratha-mahārṇavam<br />
10840603 suhṛd-vṛta ḥ prīta-manā nandam āha kare spṛśan<br />
1084061 śrī-vasudeva uvāca<br />
10840611 bhrātar īśa-kṛta ḥ pāśo nṛṇā ṃ ya ḥ sneha-saṃjñitaḥ<br />
10840613 ta ṃ dustyajam aha ṃ manye śūrāṇām api yoginām<br />
10840621 asmāsv apratikalpeya ṃ yat kṛtājñeṣu sattamaiḥ<br />
10840623 maitry arpitāphalā cāpi na nivarteta karhicit<br />
10840631 prāg akalpāc ca kuśala ṃ bhrātar vo nācarāma hi<br />
10840633 adhunā śrī-madāndhākṣā na paśyāma ḥ pura ḥ sataḥ<br />
10840641 mā rājya- śrīr abhūt puṃsa ḥ śreyas-kāmasya māna-da<br />
10840643 sva-janān uta bandhūn vā na paśyati yayāndha-dṛk<br />
1084065 śrī-śuka uvāca<br />
10840651 eva ṃ sauhṛda-śaithilya- citta ānakadundubhiḥ<br />
10840653 ruroda tat-kṛtā ṃ maitrī ṃ smarann aśru-vilocanaḥ<br />
10840661 nandas tu sakhyu ḥ priya-kṛt premṇā govinda-rāmayoḥ<br />
10840663 adya śva iti māsāṃs trīn yadubhir mānito’vasat<br />
10840671 tata ḥ kāmai ḥ pūryamāṇa ḥ sa-vraja ḥ saha-bāndhavaḥ<br />
10840673 parārdhyābharaṇa-kṣauma- nānānarghya-paricchadaiḥ<br />
10840681 vasudevograsenābhyā ṃ kṛṣṇoddhava-balādibhiḥ<br />
10840683 dattam ādāya pāribarha ṃ yāpito yadubhir yayau<br />
10840691 nando gopāś ca gopyaś ca govinda-caraṇāmbuje<br />
10840693 mana ḥ kṣipta ṃ punar hartum anīśā mathurā ṃ yayuḥ<br />
10840701 bandhuṣu pratiyāteṣu vṛṣṇaya ḥ kṛṣṇa-devatāḥ<br />
10840703 vīkṣya prāvṛṣam āsannād yayur dvāravatī ṃ punaḥ<br />
10840711 janebhya ḥ kathayā ṃ cakrur yadu-deva-mahotsavam<br />
10840713 yad āsīt tīrtha-yātrāyā ṃ suhṛt-sandarśanādikam<br />
1085001 śrī-bādarāyaṇir uvāca<br />
10850011 athaikadātmajau prāptau kṛta-pādābhivandanau<br />
10850013 vasudevo’bhinandyāha prītyā saṅkarṣaṇācyutau<br />
10850021 munīnā ṃ sa vaca ḥ śrutvā putrayor dhāma-sūcakam<br />
10850023 tad-vīryair jāta-viśrambha ḥ paribhāṣyābhyabhāṣata<br />
10850031 kṛṣṇa kṛṣṇa mahā-yogin saṅkarṣaṇa sanātana<br />
10850033 jāne vām asya yat sākṣāt pradhāna-puruṣau parau<br />
10850041 yatra yena yato yasya yasmai yad yad yathā yadā<br />
10850043 syād ida ṃ bhagavān sākṣāt pradhāna-puruṣeśvaraḥ<br />
10850051 etan nānā-vidha ṃ viśvam ātma-sṛṣṭam adhokṣaja<br />
10850053 ātmanānupraviśyātman prāṇo jīvo bibharṣy aja<br />
10850061 prāṇādīnā ṃ viśva-sṛjā ṃ śaktayo yā ḥ parasya tāḥ<br />
10850063 pāratantryād vaisādṛśyād dvayoś ceṣṭaiva ceṣṭatām<br />
10850071 kāntis teja ḥ prabhā sattā candrāgny-arkarkṣa-vidyutām<br />
10850073 yat sthairya ṃ bhūbhṛtā ṃ bhūmer vṛttir gandho’rthato bhavān<br />
10850081 tarpaṇa ṃ prāṇanam apā ṃ deva tva ṃ tāś ca tad-rasaḥ<br />
10850083 oja ḥ saho bala ṃ ceṣṭā gatir vāyos taveśvara<br />
10850091 diśā ṃ tvam avakāśo’si diśa ḥ kha ṃ sphoṭa āśrayaḥ<br />
10850093 nādo varṇas tvam oṃ-kāra ākṛtīnā ṃ pṛthak-kṛtiḥ<br />
10850101 indriya ṃ tv indriyāṇā ṃ tva ṃ devāś ca tad-anugrahaḥ
10850103 avabodho bhavān buddher jīvasyānusmṛti ḥ satī<br />
10850111 bhūtānām asi bhūtādir indriyāṇā ṃ ca taijasaḥ<br />
10850113 vaikāriko vikalpānā ṃ pradhānam anuśāyinam<br />
10850121 naśvareṣv iha bhāveṣu tad asi tvam anaśvaram<br />
10850123 yathā dravya-vikāreṣu dravya-mātra ṃ nirūpitam<br />
10850131 sattva ṃ rajas tama iti guṇās tad-vṛttayaś ca yāḥ<br />
10850133 tvayy addhā brahmaṇi pare kalpitā yoga-māyayā<br />
10850141 tasmān na santy amī bhāvā yarhi tvayi vikalpitāḥ<br />
10850143 tva ṃ cāmīṣu vikāreṣu hy anyadāvyāvahārikaḥ<br />
10850151 guṇa-pravāha etasminn abudhās tv akhilātmanaḥ<br />
10850153 gati ṃ sūkṣmām abodhena saṃsarantīha karmabhiḥ<br />
10850161 yadṛcchayā nṛtā ṃ prāpya su-kalpām iha durlabhām<br />
10850163 svārthe pramattasya vayo gata ṃ tvan-māyayeśvara<br />
10850171 asāv aha ṃ mamaivaite dehe cāsyānvayādiṣu<br />
10850173 sneha-pāśair nibadhnāti bhavān sarvam ida ṃ jagat<br />
10850181 yuvā ṃ na na ḥ sutau sākṣāt pradhāna-puruṣeśvarau<br />
10850183 bhū-bhāra-kṣatra-kṣapaṇa avatīrṇau tathāttha ha<br />
10850191 tat te gato’smy araṇam adya padāravindam<br />
10850192 āpanna-saṃsṛti-bhayāpaham ārta-bandho<br />
10850193 etāvatālam alam indriya-lālasena<br />
10850194 martyātma-dṛk tvayi pare yad apatya-buddhiḥ<br />
10850201 sūtī-gṛhe nanu jagāda bhavān ajo nau<br />
10850202 sañjajña ity anu-yuga ṃ nija-dharma-guptyai<br />
10850203 nānā-tanūr gagana-vad vidadhaj jahāsi<br />
10850204 ko veda bhūmna uru-gāya vibhūti-māyām<br />
1085021 śrī-śuka uvāca<br />
10850211 ākarṇyettha ṃ pitur vākya ṃ bhagavān sātvatarṣabhaḥ<br />
10850213 pratyāha praśrayānamra ḥ prahasan ślakṣṇayā girā<br />
1085022 śrī-bhagavān uvāca<br />
10850221 vaco va ḥ samavetārtha ṃ tātaitad upamanmahe<br />
10850223 yan na ḥ putrān samuddiśya tattva-grāma udāhṛtaḥ<br />
10850231 aha ṃ yūyam asāv ārya ime ca dvārakaukasaḥ<br />
10850233 sarve’py eva ṃ yadu-śreṣṭha vimṛgyā ḥ sa-carācaram<br />
10850241 ātmā hy eka ḥ svayaṃ-jyotir nityo’nyo nirguṇo guṇaiḥ<br />
10850243 ātma-sṛṣṭais tat-kṛteṣu bhūteṣu bahudheyate<br />
10850251 kha ṃ vāyur jyotir āpo bhūs tat-kṛteṣu yathāśayam<br />
10850253 āvis-tiro-'lpa-bhūry eko nānātva ṃ yāty asāv api<br />
1085026 śrī-śuka uvāca<br />
10850261 eva ṃ bhagavatā rājan vasudeva udāhṛtaḥ<br />
10850263 śrutvā vinaṣṭa-nānā-dhīs tūṣṇī ṃ prīta-manā abhūt<br />
10850271 atha tatra kuru-śreṣṭha devakī sarva-devatā<br />
10850273 śrutvānīta ṃ guro ḥ putram ātmajābhyā ṃ su-vismitā<br />
10850281 kṛṣṇa-rāmau samāśrāvya putrān kaṃsa-vihiṃsitān<br />
10850283 smarantī kṛpaṇa ṃ prāha vaiklavyād aśru-locanā<br />
1085029 śrī-devaky uvāca<br />
10850291 rāma rāmāprameyātman kṛṣṇa yogeśvareśvara<br />
10850293 vedāha ṃ vā ṃ viśva-sṛjām īśvarāv ādi-pūruṣau<br />
10850301 kāla-vidhvasta-sattvānā ṃ rājñām ucchāstra-vartinām<br />
10850303 bhūmer bhārāyamāṇānām avatīrṇau kilādya me<br />
10850311 yasyāṃśāṃśāṃśa-bhāgena viśvotpatti-layodayāḥ<br />
10850313 bhavanti kila viśvātmaṃs ta ṃ tvādyāha ṃ gati ṃ gatā<br />
10850321 cirān mṛta-sutādāne guruṇā kila coditau<br />
10850323 āninyathu ḥ pitṛ-sthānād gurave guru-dakṣiṇām<br />
10850331 tathā me kuruta ṃ kāma ṃ yuvā ṃ yogeśvareśvarau<br />
10850333 bhoja-rāja-hatān putrān kāmaye draṣṭum āhṛtān<br />
1085034 ṛṣir uvāca<br />
10850341 eva ṃ sañcoditau mātrā rāma ḥ kṛṣṇaś ca bhārata<br />
10850343 sutala ṃ saṃviviśatur yoga-māyām upāśritau<br />
10850351 tasmin praviṣṭāv upalabhya daitya-rāḍ<br />
10850352 viśvātma-daiva ṃ sutarā ṃ tathātmanaḥ<br />
10850353 tad-darśanāhlāda-pariplutāśayaḥ<br />
10850354 sadya ḥ samutthāya nanāma sānvayaḥ<br />
10850361 tayo ḥ samānīya varāsana ṃ mudā<br />
10850362 niviṣṭayos tatra mahātmanos tayoḥ
10850363 dadhāra pādāv avanijya taj jalaṃ<br />
10850364 sa-vṛnda ā-brahma punad yad ambu ha<br />
10850371 samarhayām āsa sa tau vibhūtibhir<br />
10850372 mahārha-vastrābharaṇānulepanaiḥ<br />
10850373 tāmbūla-dīpāmṛta-bhakṣaṇādibhiḥ<br />
10850374 sva-gotra-vittātma-samarpaṇena ca<br />
10850381 sa indraseno bhagavat-padāmbujaṃ<br />
10850382 bibhran muhu ḥ prema-vibhinnayā dhiyā<br />
10850383 uvāca hānanda-jalākulekṣaṇaḥ<br />
10850384 prahṛṣṭa-romā nṛpa gadgadākṣaram<br />
1085039 balir uvāca<br />
10850391 namo’nantāya bṛhate nama ḥ kṛṣṇāya vedhase<br />
10850393 sāṅkhya-yoga-vitānāya brahmaṇe paramātmane<br />
10850401 darśana ṃ vā ṃ hi bhūtānā ṃ duṣprāpa ṃ cāpy adurlabham<br />
10850403 rajas-tamaḥ-svabhāvānā ṃ yan na ḥ prāptau yadṛcchayā<br />
10850411 daitya-dānava-gandharvā ḥ siddha-vidyādhra-cāraṇāḥ<br />
10850413 yakṣa-rakṣaḥ-piśācāś ca bhūta-pramatha-nāyakāḥ<br />
10850421 viśuddha-sattva-dhāmny addhā tvayi śāstra-śarīriṇi<br />
10850423 nitya ṃ nibaddha-vairās te vaya ṃ cānye ca tādṛśāḥ<br />
10850431 kecanodbaddha-vaireṇa bhaktyā kecana kāmataḥ<br />
10850433 na tathā sattva-saṃrabdhā ḥ sannikṛṣṭā ḥ surādayaḥ<br />
10850441 idam ittham iti prāyas tava yogeśvareśvara<br />
10850443 na vidanty api yogeśā yoga-māyā ṃ kuto vayam<br />
10850451 tan na ḥ prasīda nirapekṣa-vimṛgya-yuṣmat-<br />
10850452 pādāravinda-dhiṣaṇānya-gṛhāndha-kūpāt<br />
10850453 niṣkramya viśva-śaraṇāṅghry-upalabdha-vṛttiḥ<br />
10850454 śānto yathaika uta sarva-sakhaiś carāmi<br />
10850461 śādhy asmān īśitavyeśa niṣpāpān kuru na ḥ prabho<br />
10850463 pumān yac chraddhayātiṣṭhaṃś codanāyā vimucyate<br />
1085047 śrī-bhagavān uvāca<br />
10850471 āsan marīce ḥ ṣa ṭ putrā ūrṇāyā ṃ prathame’ntare<br />
10850473 devā ḥ ka ṃ jahasur vīkṣya sutā ṃ yabhitum udyatam<br />
10850481 tenāsurīm agan yonim adhunāvadya-karmaṇā<br />
10850483 hiraṇyakaśipor jātā nītās te yoga-māyayā<br />
10850491 devakyā udare jātā rājan kaṃsa-vihiṃsitāḥ<br />
10850493 sā tān śocaty ātmajān svāṃs ta ime’dhyāsate’ntike<br />
10850501 ita etān praṇeṣyāmo mātṛ-śokāpanuttaye<br />
10850503 tata ḥ śāpād vinirmuktā loka ṃ yāsyanti vijvarāḥ<br />
10850511 smarodgītha ḥ pariṣvaṅga ḥ pataṅga ḥ kṣudrabhṛd ghṛṇī<br />
10850513 ṣa ḍ ime mat-prasādena punar yāsyanti sad-gatim<br />
10850521 ity uktvā tān samādāya indrasenena pūjitau<br />
10850523 punar dvāravatīm etya mātu ḥ putrān ayacchatām<br />
10850531 tān dṛṣṭvā bālakān devī putra-sneha-snuta-stanī<br />
10850533 pariṣvajyāṅkam āropya mūrdhny ajighrad abhīkṣṇaśaḥ<br />
10850541 apāyayat stana ṃ prītā suta-sparśa-parisnutam<br />
10850543 mohitā māyayā viṣṇor yayā sṛṣṭi ḥ pravartate<br />
10850551 pītvāmṛta ṃ payas tasyā ḥ pīta-śeṣa ṃ gadā-bhṛtaḥ<br />
10850553 nārāyaṇāṅga-saṃsparśa- pratilabdhātma-darśanāḥ<br />
10850561 te namaskṛtya govinda ṃ devakī ṃ pitara ṃ balam<br />
10850563 miṣatā ṃ sarva-bhūtānā ṃ yayur dhāma divaukasām<br />
10850571 ta ṃ dṛṣṭvā devakī devī mṛtāgamana-nirgamam<br />
10850573 mene su-vismitā māyā ṃ kṛṣṇasya racitā ṃ nṛpa<br />
10850581 evaṃ-vidhāny adbhutāni kṛṣṇasya paramātmanaḥ<br />
10850583 vīryāṇy ananta-vīryasya santy anantāni bhārata<br />
1085059 śrī-sūta uvāca<br />
10850591 ya idam anuśṛṇoti śrāvayed vā murāreś<br />
10850592 caritam amṛta-kīrter varṇita ṃ vyāsa-putraiḥ<br />
10850593 jagad-agha-bhid ala ṃ tad-bhakta-sat-karṇa-pūraṃ<br />
10850594 bhagavati kṛta-citto yāti tat-kṣema-dhāma<br />
1086001 śrī-rājovāca<br />
10860011 brahman veditum icchāma ḥ svasāra ṃ rāma-kṛṣṇayoḥ<br />
10860013 yathopayeme vijayo yā mamāsīt pitāmahī<br />
1086002 śrī-śuka uvāca<br />
10860021 arjunas tīrtha-yātrāyā ṃ paryaṭann avanī ṃ prabhuḥ
10860023 gata ḥ prabhāsam aśṛṇon mātuleyī ṃ sa ātmanaḥ<br />
10860031 duryodhanāya rāmas tā ṃ dāsyatīti na cāpare<br />
10860033 tal-lipsu ḥ sa yatir bhūtvā tri-daṇḍī dvārakām agāt<br />
10860041 tatra vai vārṣikān māsān avātsīt svārtha-sādhakaḥ<br />
10860043 paurai ḥ sabhājito’bhīkṣṇa ṃ rāmeṇājānatā ca saḥ<br />
10860051 ekadā gṛham ānīya ātithyena nimantrya tam<br />
10860053 śraddhayopahṛta ṃ bhaikṣya ṃ balena bubhuje kila<br />
10860061 so’paśyat tatra mahatī ṃ kanyā ṃ vīra-mano-harām<br />
10860063 prīty-utphullekṣaṇas tasyā ṃ bhāva-kṣubdha ṃ mano dadhe<br />
10860071 sāpi ta ṃ cakame vīkṣya nārīṇā ṃ hṛdayaṃ-gamam<br />
10860073 hasantī vrīḍitāpāṅgī tan-nyasta-hṛdayekṣaṇā<br />
10860081 tā ṃ para ṃ samanudhyāyann antara ṃ prepsur arjunaḥ<br />
10860083 na lebhe śa ṃ bhramac-citta ḥ kāmenāti-balīyasā<br />
10860091 mahatyā ṃ deva-yātrāyā ṃ ratha-sthā ṃ durga-nirgatām<br />
10860093 jahārānumata ḥ pitro ḥ kṛṣṇasya ca mahā-rathaḥ<br />
10860101 ratha-stho dhanur ādāya śūrāṃś cārundhato bhaṭān<br />
10860103 vidrāvya krośatā ṃ svānā ṃ sva-bhāga ṃ mṛga-rā ḍ iva<br />
10860111 tac chrutvā kṣubhito rāma ḥ parvaṇīva mahārṇavaḥ<br />
10860113 gṛhīta-pāda ḥ kṛṣṇena suhṛdbhiś cānusāntvitaḥ<br />
10860121 prāhiṇot pāribarhāṇi vara-vadhvor mudā balaḥ<br />
10860123 mahā-dhanopaskarebha- rathāśva-nara-yoṣitaḥ<br />
1086013 śrī-śuka uvāca<br />
10860131 kṛṣṇasyāsīd dvija-śreṣṭha ḥ śrutadeva iti śrutaḥ<br />
10860133 kṛṣṇaika-bhaktyā pūrṇārtha ḥ śānta ḥ kavir alampaṭaḥ<br />
10860141 sa uvāsa videheṣu mithilāyā ṃ gṛhāśramī<br />
10860143 anīhayāgatāhārya- nirvartita-nija-kriyaḥ<br />
10860151 yātrā-mātra ṃ tv ahar ahar daivād upanamaty uta<br />
10860153 nādhika ṃ tāvatā tuṣṭa ḥ kriyā cakre yathocitāḥ<br />
10860161 tathā tad-rāṣṭra-pālo’ ṅga bahulāśva iti śrutaḥ<br />
10860163 maithilo niraham-māna ubhāv apy acyuta-priyau<br />
10860171 tayo ḥ prasanno bhagavān dārukeṇāhṛta ṃ ratham<br />
10860173 āruhya sāka ṃ munibhir videhān prayayau prabhuḥ<br />
10860181 nārado vāmadevo’tri ḥ kṛṣṇo rāmo’sito’ruṇiḥ<br />
10860183 aha ṃ bṛhaspati ḥ kaṇvo maitreyaś cyavanādayaḥ<br />
10860191 tatra tatra tam āyānta ṃ paurā jānapadā nṛpa<br />
10860193 upatasthu ḥ sārghya-hastā grahai ḥ sūryam ivoditam<br />
10860201 ānarta-dhanva-kuru-jāṅgala-kaṅka-matsya-<br />
10860202 pāñcāla-kunti-madhu-kekaya-kośalārṇāḥ<br />
10860203 anye ca tan-mukha-sarojam udāra-hāsa-<br />
10860204 snigdhekṣaṇa ṃ nṛpa papur dṛśibhir nṛ-nāryaḥ<br />
10860211 tebhya ḥ sva-vīkṣaṇa-vinaṣṭa-tamisra-dṛgbhyaḥ<br />
10860212 kṣema ṃ tri-loka-gurur artha-dṛśa ṃ ca yacchan<br />
10860213 śṛṇvan dig-anta-dhavala ṃ sva-yaśo’śubha-ghnaṃ<br />
10860214 gīta ṃ surair nṛbhir agāc chanakair videhān<br />
10860221 te’cyuta ṃ prāptam ākarṇya paurā jānapadā nṛpa<br />
10860223 abhīyur muditās tasmai gṛhītārhaṇa-pāṇayaḥ<br />
10860231 dṛṣṭvā ta uttamaḥ-śloka ṃ prīty-utphullānanāśayāḥ<br />
10860233 kair dhṛtāñjalibhir nemu ḥ śruta-pūrvāṃs tathā munīn<br />
10860241 svānugrahāya samprāpta ṃ manvānau ta ṃ jagad-gurum<br />
10860243 maithila ḥ śrutadevaś ca pādayo ḥ petatu ḥ prabhoḥ<br />
10860251 nyamantrayetā ṃ dāśārham ātithyena saha dvijaiḥ<br />
10860253 maithila ḥ śrutadevaś ca yugapat saṃhatāñjalī<br />
10860261 bhagavāṃs tad abhipretya dvayo ḥ priya-cikīrṣayā<br />
10860263 ubhayor āviśad geham ubhābhyā ṃ tad-alakṣitaḥ<br />
10860271 śāntān apy atha tān dūrāj janaka ḥ sva-gṛhāgatān<br />
10860273 ānīteṣv āsanāgryeṣu sukhāsīnān mahā-manāḥ<br />
10860281 pravṛddha-bhaktyā uddharṣa- hṛdayāsrāvilekṣaṇaḥ<br />
10860283 natvā tad-aṅghrīn prakṣālya tad-apo loka-pāvanīḥ<br />
10860291 sa-kuṭumbo vahan mūrdhnā pūjayā ṃ cakra īśvarān<br />
10860293 gandha-mālyāmbarākalpa- dhūpa-dīpārghya-go-vṛṣaiḥ<br />
10860301 vācā madhurayā prīṇann idam āhānna-tarpitān<br />
10860303 pādāv aṅka-gatau viṣṇo ḥ saṃspṛśañ chanakair mudā<br />
1086031 śrī-bahulāśva uvāca<br />
10860311 bhavān hi sarva-bhūtānām ātmā sākṣī sva-dṛg<br />
vibho
10860313 atha nas tvat-padāmbhoja ṃ smaratā ṃ darśana ṃ gataḥ<br />
10860321 sva-vacas tad ṛta ṃ kartum asmad-dṛg-gocaro bhavān<br />
10860323 yad ātthaikānta-bhaktān me nānanta ḥ śrīr aja ḥ priyaḥ<br />
10860331 ko nu tvac-caraṇāmbhojam evaṃ-vid visṛjet pumān<br />
10860333 niṣkiñcanānā ṃ śāntānā ṃ munīnā ṃ yas tvam ātma-daḥ<br />
10860341 yo’vatīrya yador vaṃśe nṛṇā ṃ saṃsaratām iha<br />
10860343 yaśo vitene tac-chāntyai trai-lokya-vṛjināpaham<br />
10860351 namas tubhya ṃ bhagavate kṛṣṇāyākuṇṭha-medhase<br />
10860353 nārāyaṇāya ṛṣaye su-śānta ṃ tapa īyuṣe<br />
10860361 dināni katicid bhūman gṛhān no nivasa dvijaiḥ<br />
10860363 sameta ḥ pāda-rajasā punīhīda ṃ nime ḥ kulam<br />
10860371 ity upāmantrito rājñā bhagavāŸ loka-bhāvanaḥ<br />
10860373 uvāsa kurvan kalyāṇa ṃ mithilā-nara-yoṣitām<br />
10860381 śrutadevo’cyuta ṃ prāpta ṃ sva-gṛhāñ janako yathā<br />
10860383 natvā munīn su-saṃhṛṣṭo dhunvan vāso nanarta ha<br />
10860391 tṛṇa-pīṭha-bṛṣīṣv etān ānīteṣūpaveśya saḥ<br />
10860393 svāgatenābhinandyāṅghrīn sa-bhāryo’vanije mudā<br />
10860401 tad-ambhasā mahā-bhāga ātmāna ṃ sa-gṛhānvayam<br />
10860403 snāpayā ṃ cakra uddharṣo labdha-sarva-manorathaḥ<br />
10860411 phalārhaṇośīra-śivāmṛtāmbubhir<br />
10860412 mṛdā surabhyā tulasī-kuśāmbujaiḥ<br />
10860413 ārādhayām āsa yathopapannayā<br />
10860414 saparyayā sattva-vivardhanāndhasā<br />
10860421 sa tarkayām āsa kuto mamānv abhūd<br />
10860422 gṛhāndha-kūpe patitasya saṅgamaḥ<br />
10860423 ya ḥ sarva-tīrthāspada-pāda-reṇubhiḥ<br />
10860424 kṛṣṇena cāsyātma-niketa-bhūsuraiḥ<br />
10860431 sūpaviṣṭān kṛtātithyān śrutadeva upasthitaḥ<br />
10860433 sa-bhārya-svajanāpatya uvācāṅghry-abhimarśanaḥ<br />
1086044śrutadeva uvāca<br />
10860441 nādya no darśana ṃ prāpta ḥ para ṃ parama-pūruṣaḥ<br />
10860443 yarhīda ṃ śaktibhi ḥ sṛṣṭvā praviṣṭo hy ātma-sattayā<br />
10860451 yathā śayāna ḥ puruṣo manasaivātma-māyayā<br />
10860453 sṛṣṭvā loka ṃ para ṃ svāpnam anuviśyāvabhāsate<br />
10860461 śṛṇvatā ṃ gadatā ṃ śaśvad arcatā ṃ tvābhivandatām<br />
10860463 nṛṇā ṃ saṃvadatām antar hṛdi bhāsy amalātmanām<br />
10860471 hṛdi-stho’py ati-dūra-stha ḥ karma-vikṣipta-cetasām<br />
10860473 ātma-śaktibhir agrāhyo’py anty upeta-guṇātmanām<br />
10860481 namo’stu te’dhyātma-vidā ṃ parātmane<br />
10860482 anātmane svātma-vibhakta-mṛtyave<br />
10860483 sa-kāraṇākāraṇa-liṅgam īyuṣe<br />
10860484 sva-māyayāsaṃvṛta-ruddha-dṛṣṭaye<br />
10860491 sa tva ṃ śādhi sva-bhṛtyān na ḥ ki ṃ deva karavāma he<br />
10860493 etad-anto nṛṇā ṃ kleśo yad bhavān akṣi-gocaraḥ<br />
1086050 śrī-śuka uvāca<br />
10860501 tad-uktam ity upākarṇya bhagavān praṇatārti-hā<br />
10860503 gṛhītvā pāṇinā pāṇi ṃ prahasaṃs tam uvāca ha<br />
1086051 śrī-bhagavān uvāca<br />
10860511 brahmaṃs te’nugrahārthāya samprāptān viddhy amūn munīn<br />
10860513 sañcaranti mayā lokān punanta ḥ pāda-reṇubhiḥ<br />
10860521 devā ḥ kṣetrāṇi tīrthāni darśana-sparśanārcanaiḥ<br />
10860523 śanai ḥ punanti kālena tad apy arhattamekṣayā<br />
10860531 brāhmaṇo janmanā śreyān sarveṣā ṃ prāṇinām iha<br />
10860533 tapasā vidyayā tuṣṭyā kim u mat-kalayā yutaḥ<br />
10860541 na brāhmaṇān me dayita ṃ rūpam etac catur-bhujam<br />
10860543 sarva-veda-mayo vipra ḥ sarva-deva-mayo hy aham<br />
10860551 duṣprajñā aviditvaivam avajānanty asūyavaḥ<br />
10860553 guru ṃ mā ṃ vipram ātmānam arcādāv ijya-dṛṣṭayaḥ<br />
10860561 carācaram ida ṃ viśva ṃ bhāvā ye cāsya hetavaḥ<br />
10860563 mad-rūpāṇīti cetasy ā- dhatte vipro mad-īkṣayā<br />
10860571 tasmād brahma-ṛṣīn etān brahman mac-chraddhayārcaya<br />
10860573 eva ṃ ced arcito’smy addhā nānyathā bhūri-bhūtibhiḥ<br />
1086058 śrī-śuka uvāca<br />
10860581 sa ittha ṃ prabhunādiṣṭa ḥ saha-kṛṣṇān<br />
dvijottamān
10860583 ārādhyaikātma-bhāvena maithilaś cāpa sad-gatim<br />
10860591 eva ṃ sva-bhaktayo rājan bhagavān bhakta-bhaktimān<br />
10860593 uṣitvādiśya san-mārga ṃ punar dvāravatīm agāt<br />
1087001 śrī-parīkṣid uvāca<br />
10870011 brahman brahmaṇy anirdeśye nirguṇe guṇa-vṛttayaḥ<br />
10870013 katha ṃ caranti śrutaya ḥ sākṣāt sad-asata ḥ pare<br />
1087002 śrī-śuka uvāca<br />
10870021 buddhīndriya-manaḥ-prāṇān janānām asṛjat prabhuḥ<br />
10870023 mātrārtha ṃ ca bhavārtha ṃ ca ātmane’kalpanāya ca<br />
10870031 saiṣā hy upaniṣad brāhmī pūrveṣā ṃ pūrva-jair dhṛtā<br />
10870033 śraddhayā dhārayed yas tā ṃ kṣema ṃ gacched akiñcanaḥ<br />
10870041 atra te varṇayiṣyāmi gāthā ṃ nārāyaṇānvitām<br />
10870043 nāradasya ca saṃvādam ṛṣer nārāyaṇasya ca<br />
10870051 ekadā nārado lokān paryaṭan bhagavat-priyaḥ<br />
10870053 sanātanam ṛṣi ṃ draṣṭu ṃ yayau nārāyaṇāśramam<br />
10870061 yo vai bhārata-varṣe’smin kṣemāya svastaye nṛṇām<br />
10870063 dharma-jñāna-śamopetam ā-kalpād āsthitas tapaḥ<br />
10870071 tatropaviṣṭam ṛṣibhi ḥ kalāpa-grāma-vāsibhiḥ<br />
10870073 parīta ṃ praṇato’pṛcchad idam eva kurūdvaha<br />
10870081 tasmai hy avocad bhagavān ṛṣīṇā ṃ śṛṇvatām idam<br />
10870083 yo brahma-vāda ḥ pūrveṣā ṃ jana-loka-nivāsinām<br />
1087009 śrī-bhagavān uvāca<br />
10870091 svāyambhuva brahma-satra ṃ jana-loke’bhavat purā<br />
10870093 tatra-sthānā ṃ mānasānā ṃ munīnām ūrdhva-retasām<br />
10870101 śvetadvīpa ṃ gatavati tvayi draṣṭu ṃ tad-īśvaram<br />
10870103 brahma-vāda ḥ su-saṃvṛtta ḥ śrutayo yatra śerate<br />
10870105 tatra hāyam abhūt praśnas tva ṃ mā ṃ yam anupṛcchasi<br />
10870111 tulya-śruta-tapaḥ-śīlās tulya-svīyāri-madhyamāḥ<br />
10870113 api cakru ḥ pravacanam eka ṃ śuśrūṣavo’pare<br />
1087012 śrī-sanandana uvāca<br />
10870121 sva-sṛṣṭam idam āpīya śayāna ṃ saha śaktibhiḥ<br />
10870123 tad-ante bodhayā ṃ cakrus tal-liṅgai ḥ śrutaya ḥ param<br />
10870131 yathā śayāna ṃ samrāja ṃ vandinas tat-parākramaiḥ<br />
10870133 pratyūṣe’bhyetya su-ślokair bodhayanty anujīvinaḥ<br />
1087014 śrī-śrutaya ūcuḥ<br />
10870141 jaya jaya jahy ajām ajita doṣa-gṛbhīta-guṇāṃ<br />
10870142 tvam asi yad ātmanā samavaruddha-samasta-bhagaḥ<br />
10870143 aga-jagad-okasām akhila-śakty-avabodhaka te<br />
10870144 kvacid ajayātmanā ca carato’nucaren nigamaḥ<br />
10870151 bṛhad upalabdham etad avayanty avaśeṣatayā<br />
10870152 yata udayāstam-ayau vikṛter mṛdi vāvikṛtāt<br />
10870153 ata ṛṣayo dadhus tvayi mano-vacanācaritaṃ<br />
10870154 katham ayathā bhavanti bhuvi datta-padāni nṛṇām<br />
10870161 iti tava sūrayas try-adhipate’khila-loka-mala-<br />
10870162 kṣapaṇa-kathāmṛtābdhim avagāhya tapāṃsi jahuḥ<br />
10870163 kim uta puna ḥ sva-dhāma-vidhūtāśaya-kāla-guṇāḥ<br />
10870164 parama bhajanti ye padam ajasra-sukhānubhavam<br />
10870171 dṛtaya iva śvasanty asu-bhṛto yadi te’nuvidhā<br />
10870172 mahad-aham-ādayo’ ṇḍam asṛjan yad-anugrahataḥ<br />
10870173 puruṣa-vidho’nvayo’tra caramo’nna-mayādiṣu yaḥ<br />
10870174 sad-asata ḥ para ṃ tvam atha yad eṣv avaśeṣam ṛtam<br />
10870181 udaram upāsate ya ṛṣi-vartmasu kūrpa-dṛśaḥ<br />
10870182 parisara-paddhati ṃ hṛdayam āruṇayo daharam<br />
10870183 tata udagād ananta tava dhāma śira ḥ paramaṃ<br />
10870184 punar iha yat sametya na patanti kṛtānta-mukhe<br />
10870191 sva-kṛta-vicitra-yoniṣu viśann iva hetutayā<br />
10870192 taratamataś cakāsy anala-vat sva-kṛtānukṛtiḥ<br />
10870193 atha vitathāsv amūṣv avitatha ṃ tava dhāma samaṃ<br />
10870194 viraja-dhiyo’nuyanty abhivipaṇyava eka-rasam<br />
10870201 sva-kṛta-pureṣv amīṣv abahir-antara-saṃvaraṇaṃ<br />
10870202 tava puruṣa ṃ vadanty akhila-śakti-dhṛto’ ṃśa-kṛtam<br />
10870203 iti nṛ-gati ṃ vivicya kavayo nigamāvapanaṃ<br />
10870204 bhavata upāsate’ ṅghrim abhava ṃ bhuvi viśvasitāḥ<br />
10870211 duravagamātma-tattva-nigamāya tavātta-tanoś
10870212 carita-mahāmṛtābdhi-parivarta-pariśramaṇāḥ<br />
10870213 na parilaṣanti kecid apavargam apīśvara te<br />
10870214 caraṇa-saroja-haṃsa-kula-saṅga-visṛṣṭa-gṛhāḥ<br />
10870221 tvad-anupatha ṃ kulāyam idam ātma-suhṛt-priya-vac<br />
10870222 carati tathonmukhe tvayi hite priya ātmani ca<br />
10870223 na bata ramanty aho asad-upāsanayātma-hano<br />
10870224 yad-anuśayā bhramanty uru-bhaye ku-śarīra-bhṛtaḥ<br />
10870231 nibhṛta-marun-mano-'kṣa-dṛḍha-yoga-yujo hṛdi yan<br />
10870232 munaya upāsate tad arayo’pi yayu ḥ smaraṇāt<br />
10870233 striya uragendra-bhoga-bhuja-daṇḍa-viṣakta-dhiyo<br />
10870234 vayam api te samā ḥ sama-dṛśo’ ṅghri-saroja-sudhāḥ<br />
10870241 ka iha nu veda batāvara-janma-layo’gra-saraṃ<br />
10870242 yata udagād ṛṣir yam anu deva-gaṇā ubhaye<br />
10870243 tarhi na san na cāsad ubhaya ṃ na ca kāla-javaḥ<br />
10870244 kim api na tatra śāstram avakṛṣya śayīta yadā<br />
10870251 janim asata ḥ sato mṛtim utātmani ye ca bhidāṃ<br />
10870252 vipaṇam ṛta ṃ smaranty upadiśanti ta ārupitaiḥ<br />
10870253 tri-guṇa-maya ḥ pumān iti bhidā yad evābodha-kṛtā<br />
10870254 tvayi na tata ḥ paratra sa bhaved avabodha-rase<br />
10870261 sad iva manas tri-vṛt tvayi vibhāty ā-manujāt<br />
10870262 sad abhimṛśanty aśeṣam idam ātmatayātma-vidaḥ<br />
10870263 na hi vikṛti ṃ tyajanti kanakasya tad-ātmatayā<br />
10870264 sva-kṛtam anupraviṣṭam idam ātmatayāvasitam<br />
10870271 tava pari ye caranty akhila-sattva-niketatayā<br />
10870272 ta uta padākramanty avigaṇayya śiro nirṛteḥ<br />
10870273 parivayase paśūn iva girā vibudhān api tāṃs<br />
10870274 tvayi kṛta-sauhṛdā ḥ khalu punanti na ye vimukhāḥ<br />
10870281 tvam akaraṇa ḥ sva-rā ḍ akhila-kāraka-śakti-dharas<br />
10870282 tava balim udvahanti samadanty ajayānimiṣāḥ<br />
10870283 varṣa-bhujo’khila-kṣiti-pater iva viśva-sṛjo<br />
10870284 vidadhati yatra ye tv adhikṛtā bhavataś cakitāḥ<br />
10870291 sthira-cara-jātaya ḥ syur ajayottha-nimitta-yujo<br />
10870292 vihara udīkṣayā yadi parasya vimukta tataḥ<br />
10870293 na hi paramasya kaścid aparo na paraś ca bhaved<br />
10870294 viyata ivāpadasya tava śūnya-tulā ṃ dadhataḥ<br />
10870301 aparimitā dhruvās tanu-bhṛto yadi sarva-gatās<br />
10870302 tarhi na śasyateti niyamo dhruva netarathā<br />
10870303 ajani ca yan-maya ṃ tad avimucya niyant ṛ bhavet<br />
10870304 samam anujānatā ṃ yad amata ṃ mata-duṣṭatayā<br />
10870311 na ghaṭata udbhava ḥ prakṛti-puruṣayor ajayor<br />
10870312 ubhaya-yujā bhavanty asu-bhṛto jala-budbuda-vat<br />
10870313 tvayi ta ime tato vividha-nāma-guṇai ḥ parame<br />
10870314 sarita ivārṇave madhuni lilyur aśeṣa-rasāḥ<br />
10870321 nṛṣu tava māyayā bhramam amīṣv avagatya bhṛśaṃ<br />
10870322 tvayi su-dhiyo’bhave dadhati bhāvam anuprabhavam<br />
10870323 katham anuvartatā ṃ bhava-bhaya ṃ tava yad bhrū-kuṭiḥ<br />
10870324 sṛjati muhus tri-nemir abhavac-charaṇeṣu bhayam<br />
10870331 vijita-hṛṣīka-vāyubhir adānta-manas turagaṃ<br />
10870332 ya iha yatanti yantum ati-lolam upāya-khidaḥ<br />
10870333 vyasana-śatānvitā ḥ samavahāya guroś caraṇaṃ<br />
10870334 vaṇija ivāja santy akṛta-karṇa-dharā jaladhau<br />
10870341 svajana-sutātma-dāra-dhana-dhāma-dharāsu-rathais<br />
10870342 tvayi sati ki ṃ nṛṇā ṃ śrayata ātmani sarva-rase<br />
10870343 iti sad ajānatā ṃ mithunato rataye caratāṃ<br />
10870344 sukhayati ko nv iha sva-vihate sva-nirasta-bhage<br />
10870351 bhuvi puru-puṇya-tīrtha-sadanāny ṛṣayo vimadās<br />
10870352 ta uta bhavat-padāmbuja-hṛdo’gha-bhid-aṅghri-jalāḥ<br />
10870353 dadhati sakṛn manas tvayi ya ātmani nitya-sukhe<br />
10870354 na punar upāsate puruṣa-sāra-harāvasathān<br />
10870361 sata idam utthita ṃ sad iti cen nanu tarka-hataṃ<br />
10870362 vyabhicarati kva ca kva ca mṛṣā na tathobhaya-yuk<br />
10870363 vyavahṛtaye vikalpa iṣito’ndha-paramparayā<br />
10870364 bhramayati bhāratī ta uru-vṛttibhir uktha-jaḍān<br />
10870371 na yad idam agra āsa na bhaviṣyad<br />
ato nidhanād
10870372 anu mitam antarā tvayi vibhāti mṛṣaika-rase<br />
10870373 ata upamīyate draviṇa-jāti-vikalpa-pathair<br />
10870374 vitatha-mano-vilāsam ṛtam ity avayanty abudhā ḥ<br />
10870381 sa yad ajayā tv ajām anuśayīta guṇāṃś ca juṣan<br />
10870382 bhajati sarūpatā ṃ tad anu mṛtyum apeta-bhagaḥ<br />
10870383 tvam uta jahāsi tām ahir iva tvacam ātta-bhago<br />
10870384 mahasi mahīyase’ ṣṭa-guṇite’parimeya-bhagaḥ<br />
10870391 yadi na samuddharanti yatayo hṛdi kāma-jaṭā<br />
10870392 duradhigamo’satā ṃ hṛdi gato’smṛta-kaṇṭha-maṇiḥ<br />
10870393 asu-tṛpa-yoginām ubhayato’py asukha ṃ bhagavann<br />
10870394 anapagatāntakād anadhirūṭha-padād bhavataḥ<br />
10870401 tvad-avagamī na vetti bhavad-uttha-śubhāśubhayor<br />
10870402 guṇa-viguṇānvayāṃs tarhi deha-bhṛtā ṃ ca giraḥ<br />
10870403 anu-yugam anv-aha ṃ sa-guṇa gīta-paramparayā<br />
10870404 śravaṇa-bhṛto yatas tvam apavarga-gatir manu-jaiḥ<br />
10870411 dyu-pataya eva te na yayur antam anantatayā<br />
10870412 tvam api yad-antarāṇḍa-nicayā nanu sāvaraṇāḥ<br />
10870413 kha iva rajāṃsi vānti vayasā saha yac chrutayas<br />
10870414 tvayi hi phalanty atan-nirasanena bhavan-nidhanāḥ<br />
1087042 śrī-bhagavān uvāca<br />
10870421 ity etad brahmaṇa ḥ putrā āśrutyātmānuśāsanam<br />
10870423 sanandanam athānarcu ḥ siddhā jñātvātmano gatim<br />
10870431 ity aśeṣa-samāmnāya- purāṇopaniṣad-rasaḥ<br />
10870433 samuddhṛta ḥ pūrva-jātair vyoma-yānair mahātmabhiḥ<br />
10870441 tva ṃ caitad brahma-dāyāda śraddhayātmānuśāsanam<br />
10870443 dhārayaṃś cara gā ṃ kāma ṃ kāmānā ṃ bharjana ṃ nṛṇām<br />
1087045 śrī-śuka uvāca<br />
10870451 eva ṃ sa ṛṣiṇādiṣṭa ṃ gṛhītvā śraddhayātmavān<br />
10870453 pūrṇa ḥ śruta-dharo rājann āha vīra-vrato muniḥ<br />
1087046 śrī-nārada uvāca<br />
10870461 namas tasmai bhagavate kṛṣṇāyāmala-kīrtaye<br />
10870463 yo dhatte sarva-bhūtānām abhavāyośatī ḥ kalāḥ<br />
10870471 ity ādyam ṛṣim ānamya tac-chiṣyāṃś ca mahātmanaḥ<br />
10870473 tato’gād āśrama ṃ sākṣāt pitur dvaipāyanasya me<br />
10870481 sabhājito bhagavatā kṛtāsana-parigrahaḥ<br />
10870483 tasmai tad varṇayām āsa nārāyaṇa-mukhāc chrutam<br />
10870491 ity etad varṇita ṃ rājan yan na ḥ praśna ḥ kṛtas tvayā<br />
10870493 yathā brahmaṇy anirdeśye nirguṇe’pi manaś caret<br />
10870501 yo’syotprekṣaka ādi-madhya-nidhane yo’vyakta-jīveśvaro<br />
10870502 ya ḥ sṛṣṭvedam anupraviśya ṛṣiṇā cakre pura ḥ śāsti tāḥ<br />
10870503 ya ṃ sampadya jahāty ajām anuśayī supta ḥ kulāya ṃ yathā<br />
10870504 ta ṃ kaivalya-nirasta-yonim abhaya ṃ dhyāyed ajasra ṃ harim<br />
1088001 śrī-rājovāca<br />
10880011 devāsura-manuṣyeṣu ye bhajanty aśiva ṃ śivam<br />
10880013 prāyas te dhanino bhojā na tu lakṣmyā ḥ pati ṃ harim<br />
10880021 etad veditum icchāma ḥ sandeho’tra mahān hi naḥ<br />
10880023 viruddha-śīlayo ḥ prabhvor viruddhā bhajatā ṃ gatiḥ<br />
1088003 śrī-śuka uvāca<br />
10880031 śiva ḥ śakti-yuta ḥ śaśvat tri-liṅgo guṇa-saṃvṛtaḥ<br />
10880033 vaikārikas taijasaś ca tāmasaś cety aha ṃ tridhā<br />
10880041 tato vikārā abhavan ṣoḍaśāmīṣu kañcana<br />
10880043 upadhāvan vibhūtīnā ṃ sarvāsām aśnute gatim<br />
10880051 harir hi nirguṇa ḥ sākṣāt puruṣa ḥ prakṛte ḥ paraḥ<br />
10880053 sa sarva-dṛg upadraṣṭā ta ṃ bhajan nirguṇo bhavet<br />
10880061 nivṛtteṣv aśvamedheṣu rājā yuṣmat-pitāmahaḥ<br />
10880063 śṛṇvan bhagavato dharmān apṛcchad idam acyutam<br />
10880071 sa āha bhagavāṃs tasmai prīta ḥ śuśrūṣave prabhuḥ<br />
10880073 nṛṇā ṃ niḥśreyasārthāya yo’vatīrṇo yado ḥ kule<br />
1088008 śrī-bhagavān uvāca<br />
10880081 yasyāham anugṛhṇāmi hariṣye tad-dhana ṃ śanaiḥ<br />
10880083 tato’dhana ṃ tyajanty asya sva-janā duḥkha-duḥkhitam<br />
10880091 sa yadā vitathodyogo nirviṇṇa ḥ syād dhanehayā<br />
10880093 mat-parai ḥ kṛta-maitrasya kariṣye<br />
mad-anugraham
10880101 tad brahma parama ṃ sūkṣma ṃ cin-mātra ṃ sad anantakam<br />
10880103 vijñāyātmatayā dhīra ḥ saṃsārāt parimucyate<br />
10880111 ato mā ṃ su-durārādhya ṃ hitvānyān bhajate janaḥ<br />
10880113 tatas ta āśu-toṣebhyo labdha-rājya-śriyoddhatāḥ<br />
10880115 mattā ḥ pramattā vara-dān vismayanty avajānate<br />
1088012 śrī-śuka uvāca<br />
10880121 śāpa-prasādayor īśā brahma-viṣṇu-śivādayaḥ<br />
10880123 sadya ḥ śāpa-prasādo’ ṅga śivo brahmā na cācyutaḥ<br />
10880131 atra codāharantīmam itihāsa ṃ purātanam<br />
10880133 vṛkāsurāya giriśo vara ṃ dattvāpa saṅkaṭam<br />
10880141 vṛko nāmāsura ḥ putra ḥ śakune ḥ pathi nāradam<br />
10880143 dṛṣṭvāśu-toṣa ṃ papraccha deveṣu triṣu durmatiḥ<br />
10880151 sa āha deva ṃ giriśam upādhāvāśu sidhyasi<br />
10880153 yo’lpābhyā ṃ guṇa-doṣābhyām āśu tuṣyati kupyati<br />
10880161 daśāsya-bāṇayos tuṣṭa ḥ stuvator vandinor iva<br />
10880163 aiśvaryam atula ṃ dattvā tata āpa su-saṅkaṭam<br />
10880171 ity ādiṣṭas tam asura upādhāvat sva-gātrataḥ<br />
10880173 kedāra ātma-kravyeṇa juhvāno’gni-mukha ṃ haram<br />
10880181 devopalabdhim aprāpya nirvedāt saptame’hani<br />
10880183 śiro’vṛścat sudhitinā tat-tīrtha-klinna-mūrdhajam<br />
10880191 tadā mahā-kāruṇiko sa dhūrjaṭir<br />
10880192 yathā vaya ṃ cāgnir ivotthito’nalāt<br />
10880192 nigṛhya dorbhyā ṃ bhujayor nyavārayat<br />
10880194 tat-sparśanād bhūya upaskṛtākṛtiḥ<br />
10880201 tam āha cāṅgālam ala ṃ vṛṇīṣva me<br />
10880202 yathābhikāma ṃ vitarāmi te varam<br />
10880202 prīyeya toyena nṛṇā ṃ prapadyatām<br />
10880204 aho tvayātmā bhṛśam ardyate vṛthā<br />
10880211 deva ṃ sa vavre pāpīyān vara ṃ bhūta-bhayāvaham<br />
10880213 yasya yasya kara ṃ śīrṣṇi dhāsye sa mriyatām iti<br />
10880221 tac chrutvā bhagavān rudro durmanā iva bhārata<br />
10880223 om iti prahasaṃs tasmai dade’her amṛta ṃ yathā<br />
10880231 sa tad-vara-parīkṣārtha ṃ śambhor mūrdhni kilāsuraḥ<br />
10880233 sva-hasta ṃ dhātum ārebhe so’bibhyat sva-kṛtāc chivaḥ<br />
10880241 tenopasṛṣṭa ḥ santrasta ḥ parādhāvan sa-vepathuḥ<br />
10880243 yāvad anta ṃ divo bhūme ḥ kāṣṭhānām udagād udak<br />
10880251 ajānanta ḥ prati-vidhi ṃ tūṣṇīm āsan sureśvarāḥ<br />
10880253 tato vaikuṇṭham agamad bhāsvara ṃ tamasa ḥ param<br />
10880261 yatra nārāyaṇa ḥ sākṣān nyāsinā ṃ paramo gatiḥ<br />
10880263 śāntānā ṃ nyasta-daṇḍānā ṃ yato nāvartate gataḥ<br />
10880271 ta ṃ tathā vyasana ṃ dṛṣṭvā bhagavān vṛjinārdanaḥ<br />
10880273 dūrāt pratyudiyād bhūtvā baṭuko yoga-māyayā<br />
10880281 mekhalājina-daṇḍākṣais tejasāgnir iva jvalan<br />
10880283 abhivādayām āsa ca ta ṃ kuśa-pāṇir vinīta-vat<br />
1088029 śrī-bhagavān uvāca<br />
10880291 śākuneya bhavān vyakta ṃ śrānta ḥ ki ṃ dūram āgataḥ<br />
10880293 kṣaṇa ṃ viśramyatā ṃ puṃsa ātmāya ṃ sarva-kāma-dhuk<br />
10880301 yadi na ḥ śravaṇāyāla ṃ yuṣmad-vyavasita ṃ vibho<br />
10880303 bhaṇyatā ṃ prāyaśa ḥ pumbhir dhṛtai ḥ svārthān samīhate<br />
1088031 śrī-śuka uvāca<br />
10880311 eva ṃ bhagavatā pṛṣṭo vacasāmṛta-varṣiṇā<br />
10880313 gata-klamo’bravīt tasmai yathā-pūrvam anuṣṭhitam<br />
1088032 śrī-bhagavān uvāca<br />
10880321 eva ṃ cet tarhi tad-vākya ṃ na vaya ṃ śraddadhīmahi<br />
10880323 yo dakṣa-śāpāt paiśācya ṃ prāpta ḥ preta-piśāca-rāṭ<br />
10880331 yadi vas tatra viśrambho dānavendra jagad-gurau<br />
10880333 tarhy aṅgāśu sva-śirasi hasta ṃ nyasya pratīyatām<br />
10880341 yady asatya ṃ vaca ḥ śambho ḥ kathañcid dānavarṣabha<br />
10880343 tadaina ṃ jahy asad-vāca ṃ na yad vaktānṛta ṃ punaḥ<br />
10880351 ittha ṃ bhagavataś citrair vacobhi ḥ sa su-peśalaiḥ<br />
10880353 bhinna-dhīr vismṛta ḥ śīrṣṇi sva-hasta ṃ kumatir nyadhāt<br />
10880361 athāpatad bhinna-śirā vajrāhata iva kṣaṇāt<br />
10880363 jaya-śabdo namaḥ-śabda ḥ sādhu-śabdo’bhavad divi<br />
10880371 mumucu ḥ puṣpa-varṣāṇi hate pāpe vṛkāsure
10880373 devarṣi-pitṛ-gandharvā mocita ḥ saṅkaṭāc chivaḥ<br />
10880381 mukta ṃ giriśam abhyāha bhagavān puruṣottamaḥ<br />
10880383 aho deva mahā-deva pāpo’ya ṃ svena pāpmanā<br />
10880391 hata ḥ ko nu mahatsv īśa jantur vai kṛta-kilbiṣaḥ<br />
10880393 kṣemī syāt kim u viśveśe kṛtāgasko jagad-gurau<br />
10880401 ya evam avyākṛta-śakty-udanvataḥ<br />
10880402 parasya sākṣāt paramātmano hareḥ<br />
10880403 giritra-mokṣa ṃ kathayec chṛṇoti vā<br />
10880404 vimucyate saṃsṛtibhis tathāribhiḥ<br />
1089001 śrī-śuka uvāca<br />
10890011 sarasvatyās taṭe rājann ṛṣaya ḥ satram āsata<br />
10890013 vitarka ḥ samabhūt teṣā ṃ triṣv adhīśeṣu ko mahān<br />
10890021 tasya jijñāsayā te vai bhṛgu ṃ brahma-suta ṃ nṛpa<br />
10890023 taj-jñaptyai preṣayām āsu ḥ so’bhyagād brahmaṇa ḥ sabhām<br />
10890031 na tasmai prahvaṇa ṃ stotra ṃ cakre sattva-parīkṣayā<br />
10890033 tasmai cukrodha bhagavān prajvalan svena tejasā<br />
10890041 sa ātmany utthita ṃ manyum ātmajāyātmanā prabhuḥ<br />
10890043 aśīśamad yathā vahni ṃ sva-yonyā vāriṇātma-bhūḥ<br />
10890051 tata ḥ kailāsam agamat sa ta ṃ devo maheśvaraḥ<br />
10890053 parirabdhu ṃ samārebha utthāya bhrātara ṃ mudā<br />
10890061 naicchat tvam asy utpatha-ga iti devaś cukopa ha<br />
10890063 śūlam udyamya ta ṃ hantum ārebhe tigma-locanaḥ<br />
10890071 patitvā pādayor devī sāntvayām āsa ta ṃ girā<br />
10890073 atho jagāma vaikuṇṭha ṃ yatra devo janārdana ḥ<br />
10890081 śayāna ṃ śriya utsaṅge padā vakṣasy atāḍayat<br />
10890083 tata utthāya bhagavān saha lakṣmyā satā ṃ gatiḥ<br />
10890091 sva-talpād avaruhyātha nanāma śirasā munim<br />
10890093 āha te svāgata ṃ brahman niṣīdātrāsane kṣaṇam<br />
10890095 ajānatām āgatān va ḥ kṣantum arhatha na ḥ prabho<br />
[10890101 atīva-komalau tāta caraṇau te mahāmune<br />
10890103 ity uktvā vipra-caraṇau mardayan svena pāṇinā]<br />
10890111 punīhi saha-loka ṃ mā ṃ loka-pālāṃś ca mad-gatān<br />
10890113 pādodakena bhavatas tīrthānā ṃ tīrtha-kāriṇā<br />
10890121 adyāha ṃ bhagavaŸ lakṣmyā āsam ekānta-bhājanam<br />
10890123 vatsyaty urasi me bhūtir bhavat-pāda-hatāṃhasa<br />
ḥ<br />
1089013 śrī-śuka uvāca<br />
10890131 eva ṃ bruvāṇe vaikuṇṭhe bhṛgus tan-mandrayā girā<br />
10890133 nirvṛtas tarpitas tūṣṇī ṃ bhakty-utkaṇṭho’śru-locanaḥ<br />
10890141 punaś ca satram āvrajya munīnā ṃ brahma-vādinām<br />
10890143 svānubhūtam aśeṣeṇa rājan bhṛgur avarṇayat<br />
10890151 tan niśamyātha munayo vismitā mukta-saṃśayāḥ<br />
10890153 bhūyāṃsa ṃ śraddadhur viṣṇu ṃ yata ḥ śāntir yato’bhayam<br />
10890161 dharma ḥ sākṣād yato jñāna ṃ vairāgya ṃ ca tad-anvitam<br />
10890163 aiśvarya ṃ cāṣṭadhā yasmād yaśaś cātma-malāpaham<br />
10890171 munīnā ṃ nyasta-daṇḍānā ṃ śāntānā ṃ sama-cetasām<br />
10890173 akiñcanānā ṃ sādhūnā ṃ yam āhu ḥ paramā ṃ gatim<br />
10890181 sattva ṃ yasya priyā mūrtir brāhmaṇās tv iṣṭa-devatāḥ<br />
10890183 bhajanty anāśiṣa ḥ śāntā ya ṃ vā nipuṇa-buddhaya<br />
ḥ<br />
10890191 tri-vidhākṛtayas tasya rākṣasā asurā ḥ surāḥ<br />
10890193 guṇinyā māyayā sṛṣṭā ḥ sattva ṃ tat tīrtha-sādhanam<br />
1089020 śrī-śuka uvāca<br />
10890201 ittha ṃ sārasvatā viprā nṛṇā ṃ saṃśaya-nuttaye<br />
10890203 puruṣasya padāmbhoja- sevayā tad-gati ṃ gatāḥ<br />
1089021 śrī-sūta uvāca<br />
10890211 ity etan muni-tanayāsya-padma-gandha-<br />
10890212 pīyūṣa ṃ bhava-bhaya-bhit parasya puṃsaḥ<br />
10890213 su-śloka ṃ śravaṇa-puṭai ḥ pibaty abhīkṣṇa<br />
ṃ<br />
10890214 pāntho’dhva-bhramaṇa-pariśrama ṃ jahāti<br />
1089022 śrī-śuka uvāca<br />
10890221 ekadā dvāravatyā ṃ tu vipra-patnyā ḥ kumārakaḥ<br />
10890223 jāta-mātro bhuva ṃ spṛṣṭvā mamāra kila bhārata<br />
10890231 vipro gṛhītvā mṛtaka ṃ rāja-dvāry upadhāya saḥ<br />
10890233 ida ṃ provāca vilapann āturo dīna-mānasaḥ<br />
10890241 brahma-dviṣa ḥ śaṭha-dhiyo lubdhasya viṣayātmanaḥ
10890243 kṣatra-bandho ḥ karma-doṣāt pañcatva ṃ me gato’rbhakaḥ<br />
10890251 hiṃsā-vihāra ṃ nṛpati ṃ duḥśīlam ajitendriyam<br />
10890253 prajā bhajantya ḥ sīdanti daridrā nitya-duḥkhitāḥ<br />
10890261 eva ṃ dvitīya ṃ viprarṣis tṛtīya ṃ tv evam eva ca<br />
10890263 visṛjya sa nṛpa-dvāri tā ṃ gāthā ṃ samagāyata<br />
10890271 tām arjuna upaśrutya karhicit keśavāntike<br />
10890273 parete navame bāle brāhmaṇa ṃ samabhāṣata<br />
10890281 ki ṃ svid brahmaṃs tvan-nivāse iha nāsti dhanur-dharaḥ<br />
10890283 rājanya-bandhur ete vai brāhmaṇā ḥ satra āsate<br />
10890291 dhana-dārātmajāpṛktā yatra śocanti brāhmaṇāḥ<br />
10890293 te vai rājanya-veṣeṇa naṭā jīvanty asum-bharāḥ<br />
10890301 aha ṃ prajā vā ṃ bhagavan rakṣiṣye dīnayor iha<br />
10890303 anistīrṇa-pratijño’gni ṃ pravekṣye hata-kalmaṣaḥ<br />
1089031 śrī-brāhmaṇa uvāca<br />
10890311 saṅkarṣaṇo vāsudeva ḥ pradyumno dhanvinā ṃ varaḥ<br />
10890313 aniruddho’prati-ratho na trātu ṃ śaknuvanti yat<br />
10890321 tat katha ṃ nu bhavān karma duṣkara ṃ jagad-īśvaraiḥ<br />
10890323 tva ṃ cikīrṣasi bāliśyāt tan na śraddadhmahe vayam<br />
1089033 śrī-arjuna uvāca<br />
10890331 nāha ṃ saṅkarṣaṇo brahman na kṛṣṇa ḥ kārṣṇir eva ca<br />
10890333 aha ṃ vā arjuno nāma gāṇḍīva ṃ yasya vai dhanuḥ<br />
10890341 māvamaṃsthā mama brahman vīrya ṃ tryambaka-toṣaṇam<br />
10890343 mṛtyu ṃ vijitya pradhane āneṣye te prajā ḥ prabho<br />
10890351 eva ṃ viśrambhito vipra ḥ phālgunena paran-tapa<br />
10890353 jagāma sva-gṛha ṃ prīta ḥ pārtha-vīrya ṃ niśāmayan<br />
10890361 prasūti-kāla āsanne bhāryāyā dvija-sattamaḥ<br />
10890363 pāhi pāhi prajā ṃ mṛtyor ity āhārjunam āturaḥ<br />
10890371 sa upaspṛśya śucy ambho namaskṛtya maheśvaram<br />
10890373 divyāny astrāṇi saṃsmṛtya sajya ṃ gāṇḍīvam ādade<br />
10890381 nyaruṇat sūtikāgāra ṃ śarair nānāstra-yojitaiḥ<br />
10890383 tiryag ūrdhvam adha ḥ pārthaś cakāra śara-pañjaram<br />
10890391 tata ḥ kumāra ḥ sañjāto vipra-patnyā rudan muhuḥ<br />
10890393 sadyo’darśanam āpede sa-śarīro vihāyasā<br />
10890401 tadāha vipro vijaya ṃ vinindan kṛṣṇa-sannidhau<br />
10890403 mauḍhya ṃ paśyata me yo’ha ṃ śraddadhe klība-kathanam<br />
10890411 na pradyumno nāniruddho na rāmo na ca keśavaḥ<br />
10890413 yasya śeku ḥ paritrātu ṃ ko’nyas tad-aviteśvaraḥ<br />
10890421 dhig arjuna ṃ mṛṣā-vāda ṃ dhig ātma-ślāghino dhanuḥ<br />
10890423 daivopasṛṣṭa ṃ yo mauḍhyād āninīṣati durmatiḥ<br />
10890431 eva ṃ śapati viprarṣau vidyām āsthāya phālgunaḥ<br />
10890433 yayau saṃyamanīm āśu yatrāste bhagavān yamaḥ<br />
10890441 viprāpatyam acakṣāṇas tata aindrīm agāt purīm<br />
10890443 āgneyī ṃ nairṛtī ṃ saumyā ṃ vāyavyā ṃ vāruṇīm atha<br />
10890445 rasātala ṃ nāka-pṛṣṭha ṃ dhiṣṇyāny anyāny udāyudhaḥ<br />
10890451 tato’labdha-dvija-suto hy anistīrṇa-pratiśrutaḥ<br />
10890453 agni ṃ vivikṣu ḥ kṛṣṇena pratyukta ḥ pratiṣedhatā<br />
10890461 darśaye dvija-sūnūṃs te māvajñātmānam ātmanā<br />
10890463 ye te na ḥ kīrti ṃ vimalā ṃ manuṣyā ḥ sthāpayiṣyanti<br />
10890471 iti sambhāṣya bhagavān arjunena saheśvaraḥ<br />
10890473 divya ṃ sva-ratham āsthāya pratīcī ṃ diśam āviśat<br />
10890481 sapta dvīpān sa-sindhūṃś ca sapta sapta girīn atha<br />
10890483 lokāloka ṃ tathātītya viveśa su-mahat tamaḥ<br />
10890491 tatrāśvā ḥ śaibya-sugrīva- meghapuṣpa-balāhakāḥ<br />
10890493 tamasi bhraṣṭa-gatayo babhūvur bharatarṣabha<br />
10890501 tān dṛṣṭvā bhagavān kṛṣṇo mahā-yogeśvareśvaraḥ<br />
10890503 sahasrāditya-saṅkāśa ṃ sva-cakra ṃ prāhiṇot puraḥ<br />
10890511 tama ḥ su-ghora ṃ gahana ṃ kṛta ṃ mahad<br />
10890512 vidārayad bhūri-tareṇa rociṣā<br />
10890513 mano-java ṃ nirviviśe sudarśanaṃ<br />
10890514 guṇa-cyuto rāma-śaro yathā camūḥ<br />
10890521 dvāreṇa cakrānupathena tat tamaḥ<br />
10890522 para ṃ para ṃ jyotir ananta-pāram<br />
10890523 samaśnuvāna ṃ prasamīkṣya phālgunaḥ<br />
10890524 pratāḍitākṣo’pidadhe’kṣiṇī<br />
ubhe
10890531 tata ḥ praviṣṭa ḥ salila ṃ nabhasvatā<br />
10890532 balīyasaijad-bṛhad-ūrmi-bhūṣaṇam<br />
10890533 tatrādbhuta ṃ vai bhavana ṃ dyumattamaṃ<br />
10890534 bhrājan-maṇi-stambha-sahasra-śobhitam<br />
10890541 tasmin mahā-bhogam anantam adbhutaṃ<br />
10890542 sahasra-mūrdhanya-phaṇā-maṇi-dyubhiḥ<br />
10890543 vibhrājamāna ṃ dvi-guṇekṣaṇolbaṇaṃ<br />
10890544 sitācalābha ṃ śiti-kaṇṭha-jihvam<br />
10890551 dadarśa tad-bhoga-sukhāsana ṃ vibhuṃ<br />
10890552 mahānubhāva ṃ puruṣottamottamam<br />
10890553 sāndrāmbudābha ṃ su-piśaṅga-vāsasaṃ<br />
10890554 prasanna-vaktra ṃ rucirāyatekṣaṇam<br />
10890561 mahā-maṇi-vrāta-kirīṭa-kuṇḍala-<br />
10890562 prabhā-parikṣipta-sahasra-kuntalam<br />
10890563 pralamba-cārv-aṣṭa-bhuja ṃ sa-kaustubhaṃ<br />
10890564 śrīvatsa-lakṣma ṃ vana-mālayāvṛtam<br />
10890571 sunanda-nanda-pramukhai ḥ sva-pārṣadaiś<br />
10890572 cakrādibhir mūrti-dharair nijāyudhaiḥ<br />
10890573 puṣṭyā śriyā kīrty-ajayākhilarddhibhir<br />
10890574 niṣevyamāna ṃ parame-ṣṭhinā ṃ patim<br />
10890581 vavanda ātmānam anantam acyuto<br />
10890582 jiṣṇuś ca tad-darśana-jāta-sādhvasaḥ<br />
10890583 tāv āha bhūmā parameṣṭhinā ṃ prabhur<br />
10890584 baddhāñjalī sa-smitam ūrjayā girā<br />
10890591 dvijātmajā me yuvayor didṛkṣuṇā<br />
10890592 mayopanītā bhuvi dharma-guptaye<br />
10890593 kalāvatīrṇāv avaner bharāsurān<br />
10890594 hatveha bhūyas tvarayetam anti me<br />
10890601 pūrṇa-kāmāv api yuvā ṃ nara-nārāyaṇāv ṛṣī<br />
10890603 dharmam ācaratā ṃ sthityai ṛṣabhau loka-saṅgraham<br />
10890611 ity ādiṣṭau bhagavatā tau kṛṣṇau parame-ṣṭhinā<br />
10890613 om ity ānamya bhūmānam ādāya dvija-dārakān<br />
10890621 nyavartetā ṃ svaka ṃ dhāma samprahṛṣṭau yathā-gatam<br />
10890623 viprāya dadatu ḥ putrān yathā-rūpa ṃ yathā-vayaḥ<br />
10890631 niśāmya vaiṣṇava ṃ dhāma pārtha ḥ parama-vismitaḥ<br />
10890633 yat kiñcit pauruṣa ṃ puṃsā ṃ mene kṛṣṇānukampitam<br />
10890641 itīdṛśāny anekāni vīryāṇīha pradarśayan<br />
10890643 bubhuje viṣayān grāmyān īje cāty-ūrjitair makhaiḥ<br />
10890651 pravavarṣākhilān kāmān prajāsu brāhmaṇādiṣu<br />
10890653 yathā-kāla ṃ tathaivendro bhagavān śraiṣṭhyam āsthitaḥ<br />
10890661 hatvā nṛpān adharmiṣṭhān ghātayitvārjunādibhiḥ<br />
10890663 añjasā vartayām āsa dharma ṃ dharma-sutādibhiḥ<br />
1090001 śrī-śuka uvāca<br />
10900011 sukha ṃ sva-puryā ṃ nivasan dvārakāyā ṃ śriya ḥ patiḥ<br />
10900013 sarva-sampat-samṛddhāyā ṃ juṣṭāyā ṃ vṛṣṇi-puṅgavaiḥ<br />
10900021 strībhiś cottama-veṣābhir nava-yauvana-kāntibhiḥ<br />
10900023 kandukādibhir harmyeṣu krīḍantībhis taḍid-dyubhiḥ<br />
10900031 nitya ṃ saṅkula-mārgāyā ṃ mada-cyudbhir mataṅ-gajaiḥ<br />
10900033 sv-alaṅkṛtair bhaṭair aśvai rathaiś ca kanakojjvalaiḥ<br />
10900041 udyānopavanāṭhyāyā ṃ puṣpita-druma-rājiṣu<br />
10900043 nirviśad-bhṛṅga-vihagair nāditāyā ṃ samantataḥ<br />
10900051 reme ṣoḍaśa-sāhasra- patnīnām eka-vallabhaḥ<br />
10900053 tāvad vicitra-rūpo’sau tad-geheṣu maharddhiṣu<br />
10900061 protphullotpala-kahlāra- kumudāmbhoja-reṇubhiḥ<br />
10900063 vāsitāmala-toyeṣu kūjad-dvija-kuleṣu ca<br />
10900071 vijahāra vigāhyāmbho hradinīṣu mahodayaḥ<br />
10900073 kuca-kuṅkuma-liptāṅga ḥ parirabdhaś ca yoṣitām<br />
10900081 upagīyamāno gandharvair mṛdaṅga-paṇavānakān<br />
10900083 vādayadbhir mudā vīṇā ṃ sūta-māgadha-vandibhiḥ<br />
10900091 sicyamāno’cyutas tābhir hasantībhi ḥ sma recakaiḥ<br />
10900093 pratiṣiñcan vicikrīḍe yakṣībhir yakṣa-rā ḍ iva<br />
10900101 tā ḥ klinna-vastra-vivṛtoru-kuca-pradeśāḥ<br />
10900102 siñcantya uddhṛta-bṛhat-kavara-prasūnāḥ<br />
10900103 kānta ṃ sma recaka-jihīrṣayayopaguhya
10900104 jāta-smarotsmaya-lasad-vadanā virejuḥ<br />
10900111 kṛṣṇas tu tat-stana-viṣajjita-kuṅkuma-srak<br />
10900112 krīḍābhiṣaṅga-dhuta-kuntala-vṛnda-bandhaḥ<br />
10900113 siñcan muhur yuvatibhi ḥ pratiṣicyamāno<br />
10900114 reme kareṇubhir ivebha-pati ḥ parītaḥ<br />
10900121 naṭānā ṃ nartakīnā ṃ ca gīta-vādyopajīvinām<br />
10900123 krīḍālaṅkāra-vāsāṃsi kṛṣṇo’dāt tasya ca striyaḥ<br />
10900131 kṛṣṇasyaiva ṃ viharato gaty-ālāpekṣita-smitaiḥ<br />
10900133 narma-kṣveli-pariṣvaṅgai ḥ strīṇā ṃ kila hṛtā dhiyaḥ<br />
10900141 ūcur mukundaika-dhiyo gira unmatta-vaj jaḍam<br />
10900143 cintayantyo’ravindākṣa ṃ tāni me gadata ḥ śṛṇu<br />
1090015 mahiṣya ūcuḥ<br />
10900151 kurari vilapasi tva ṃ vīta-nidrā na śeṣe<br />
10900152 svapiti jagati rātryām īśvaro gupta-bodhaḥ<br />
10900153 vayam iva sakhi kaccid gāṭha-nirviddha-cetā<br />
10900154 nalina-nayana-hāsodāra-līlekṣitena<br />
10900161 netre nimīlayasi naktam adṛṣṭa-bandhus<br />
10900162 tva ṃ roravīṣi karuṇa ṃ bata cakravāki<br />
10900163 dāsya ṃ gatā vayam ivācyuta-pāda-juṣṭāṃ<br />
10900164 ki ṃ vā sraja ṃ spṛhayase kavareṇa voṭhum<br />
10900171 bho bho ḥ sadā niṣṭanase udanvann<br />
10900172 alabdha-nidro’dhigata-prajāgaraḥ<br />
10900173 ki ṃ vā mukundāpahṛtātma-lāñchanaḥ<br />
10900174 prāptā ṃ daśā ṃ tva ṃ ca gato duratyayām<br />
10900181 tva ṃ yakṣmaṇā balavatāsi gṛhīta indo<br />
10900182 kṣīṇas tamo na nija-dīdhitibhi ḥ kṣiṇoṣi<br />
10900183 kaccin mukunda-gaditāni yathā vaya ṃ tvaṃ<br />
10900184 vismṛtya bho ḥ sthagita-gīr upalakṣyase naḥ<br />
10900191 ki ṃ nv ācaritam asmābhir malayānila te’priyam<br />
10900193 govindāpāṅga-nirbhinne hṛdīrayasi na ḥ smaram<br />
10900201 megha śrīmaṃs tvam asi dayito yādavendrasya nūnaṃ<br />
10900202 śrīvatsāṅka ṃ vayam iva bhavān dhāyati prema-baddhaḥ<br />
10900203 aty-utkaṇṭha ḥ śavala-hṛdayo’smad-vidho bāṣpa-dhārāḥ<br />
10900204 smṛtvā smṛtvā visṛjasi muhur duḥkha-das tat-prasaṅgaḥ<br />
10900211 priya-rāva-padāni bhāṣase<br />
10900212 mṛta-sañjīvikayānayā girā<br />
10900213 karavāṇi kim adya te priyaṃ<br />
10900214 vada me valgita-kaṇṭha kokila<br />
10900221 na calasi na vadasy udāra-buddhe<br />
10900222 kṣiti-dhara cintayase mahāntam artham<br />
10900223 api bata vasudeva-nandanāṅghriṃ<br />
10900224 vayam iva kāmayase stanair vidhartum<br />
10900231 śuṣyad-dhradā ḥ karaśitā bata sindhu-patnyaḥ<br />
10900232 sampraty apāsta-kamala-śriya iṣṭa-bhartuḥ<br />
10900233 yadvad vaya ṃ madhu-pate ḥ praṇayāvalokam<br />
10900234 aprāpya muṣṭa-hṛdayā ḥ puru-karśitā ḥ sma<br />
10900241 haṃsa svāgatam āsyatā ṃ piba payo brūhy aṅga śaure ḥ kathāṃ<br />
10900242 dūta ṃ tvā ṃ nu vidāma kaccid ajita ḥ svasty āsta ukta ṃ purā<br />
10900243 ki ṃ vā naś cala-sauhṛda ḥ smarati ta ṃ kasmād bhajāmo vayaṃ<br />
10900244 kṣaudrālāpaya kāma-da ṃ śriyam ṛte saivaika-niṣṭhā striyām<br />
1090025 śrī-śuka uvāca<br />
10900251 itīdṛśena bhāvena kṛṣṇe yogeśvareśvare<br />
10900253 kriyamāṇena mādhavyo lebhire paramā ṃ gatim<br />
10900261 śruta-mātro’pi ya ḥ strīṇā ṃ prasahyākarṣate manaḥ<br />
10900263 uru-gāyoru-gīto vā paśyantīnā ṃ ca ki ṃ punaḥ<br />
10900271 yā ḥ samparyacaran premṇā pāda-saṃvāhanādibhiḥ<br />
10900273 jagad-guru ṃ bhartṛ-buddhyā tāsā ṃ ki ṃ varṇyate tapaḥ<br />
10900281 eva ṃ vedodita ṃ dharmam anutiṣṭhan satā ṃ gatiḥ<br />
10900283 gṛha ṃ dharmārtha-kāmānā ṃ muhuś cādārśayat padam<br />
10900291 āsthitasya para ṃ dharma ṃ kṛṣṇasya gṛha-medhinām<br />
10900293 āsan ṣoḍaśa-sāhasra ṃ mahiṣyaś ca śatādhikam<br />
10900301 tāsā ṃ strī-ratna-bhūtānām aṣṭau yā ḥ prāg udāhṛtāḥ<br />
10900303 rukmiṇī-pramukhā rājaṃs tat-putrāś cānupūrvaśaḥ<br />
10900311 ekaikasyā ṃ daśa daśa kṛṣṇo’jījanad<br />
ātmajān
10900313 yāvatya ātmano bhāryā amogha-gatir īśvaraḥ<br />
10900321 teṣām uddāma-vīryāṇām aṣṭā-daśa mahā-rathāḥ<br />
10900323 āsann udāra-yaśasas teṣā ṃ nāmāni me śṛṇu<br />
10900331 pradyumnaś cāniruddhaś ca dīptimān bhānur eva ca<br />
10900333 sāmbo madhur bṛhadbhānuś citrabhānur vṛko’ruṇaḥ<br />
10900341 puṣkaro vedabāhuś ca śrutadeva ḥ sunandanaḥ<br />
10900343 citrabāhur virūpaś ca kavir nyagrodha eva ca<br />
10900351 eteṣām api rājendra tanu-jānā ṃ madhu-dviṣaḥ<br />
10900353 pradyumna āsīt prathama ḥ pitṛ-vad rukmiṇī-sutaḥ<br />
10900361 sa rukmiṇo duhitaram upayeme mahā-rathaḥ<br />
10900363 tasyā ṃ tato’niruddho’bhūt nāgāyuta-balānvita ḥ<br />
10900371 sa cāpi rukmiṇa ḥ pautrī ṃ dauhitro jagṛhe tataḥ<br />
10900373 vajras tasyābhavad yas tu mauṣalād avaśeṣitaḥ<br />
10900381 pratibāhur abhūt tasmāt subāhus tasya cātmajaḥ<br />
10900383 subāho ḥ śāntaseno’bhūc chatasenas tu tat-sutaḥ<br />
10900391 na hy etasmin kule jātā adhanā abahu-prajāḥ<br />
10900393 alpāyuṣo’lpa-vīryāś ca abrāhmaṇyāś ca jajñire<br />
10900401 yadu-vaṃśa-prasūtānā ṃ puṃsā ṃ vikhyāta-karmaṇām<br />
10900403 saṅkhyā na śakyate kartum api varṣāyutair nṛpa<br />
10900411 tisra ḥ koṭya ḥ sahasrāṇām aṣṭāśīti-śatāni ca<br />
10900413 āsan yadu-kulācāryā ḥ kumārāṇām iti śrutam<br />
10900421 saṅkhyāna ṃ yādavānā ṃ ka ḥ kariṣyati mahātmanām<br />
10900423 yatrāyutānām ayuta- lakṣeṇāste sa āhukaḥ<br />
10900431 devāsurāhava-hatā daiteyā ye su-dāruṇāḥ<br />
10900433 te cotpannā manuṣyeṣu prajā dṛptā babādhire<br />
10900441 tan-nigrahāya hariṇā proktā devā yado ḥ kule<br />
10900443 avatīrṇā ḥ kula-śata ṃ teṣām ekādhika ṃ nṛpa<br />
10900451 teṣā ṃ pramāṇa ṃ bhagavān prabhutvenābhavad dhariḥ<br />
10900453 ye cānuvartinas tasya vavṛdhu ḥ sarva-yādavāḥ<br />
10900461 śayyāsanāṭanālāpa- krīḍā-snānādi-karmasu<br />
10900463 na vidu ḥ santam ātmāna ṃ vṛṣṇaya ḥ kṛṣṇa-cetasaḥ<br />
10900471 tīrtha ṃ cakre nṛpona ṃ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṃ<br />
10900472 vidviṭ-snigdhā ḥ svarūpa ṃ yayur ajita-parā śrīr yad-arthe’nya-yatnaḥ<br />
10900473 yan-nāmāmaṅgala-ghna ṃ śrutam atha gadita ṃ yat-kṛto gotra-dharmaḥ<br />
10900474 kṛṣṇasyaitan na citra ṃ kṣiti-bhara-haraṇa ṃ kāla-cakrāyudhasya<br />
10900481 jayati jana-nivāso devakī-janma-vādo<br />
10900482 yadu-vara-pariṣat svair dorbhir asyann adharmam<br />
10900483 sthira-cara-vṛjina-ghna ḥ su-smita- śrī-mukhena<br />
10900484 vraja-pura-vanitānā ṃ vardhayan kāma-devam<br />
10900491 ittha ṃ parasya nija-vartma-rirakṣayātta-<br />
10900492 līlā-tanos tad-anurūpa-viḍambanāni<br />
10900493 karmāṇi karma-kaṣaṇāni yadūttamasya<br />
10900494 śrūyād amuṣya padayor anuvṛttim icchan<br />
10900501 martyas tayānusavam edhitayā mukunda-<br />
10900502 śrīmat-kathā-śravaṇa-kīrtana-cintayaiti<br />
10900503 tad-dhāma dustara-kṛtānta-javāpavargaṃ<br />
10900504 grāmād vana ṃ kṣiti-bhujo’pi yayur yad-arthāḥ<br />
1101001 śrī-śuka uvāca<br />
11010011 kṛtvā daitya-vadha ṃ kṛṣṇa ḥ sa-rāmo yadubhir vṛtaḥ<br />
11010013 bhuvo’vatārayad bhāra ṃ javiṣṭha ṃ janayan kalim<br />
11010021 ye kopitā ḥ su-bahu pāṇḍu-sutā ḥ sapatnair<br />
11010022 durdyūta-helana-kaca-grahaṇādibhis tān<br />
11010023 kṛtvā nimittam itaretarata ḥ sametān<br />
11010024 hatvā nṛpān niraharat kṣiti-bhāram īśaḥ<br />
11010031 bhū-bhāra-rāja-pṛtanā yadubhir nirasya<br />
11010032 guptai ḥ sva-bāhubhir acintayad aprameyaḥ<br />
11010033 manye’vaner nanu gato’py agata ṃ hi bhāraṃ<br />
11010034 yad yādava ṃ kulam aho aviṣahyam āste<br />
11010041 naivānyata ḥ paribhavo’sya bhavet kathañcin<br />
11010042 mat-saṃśrayasya vibhavonnahanasya nityam<br />
11010043 anta ḥ kali ṃ yadu-kulasya vidhāya veṇu-<br />
11010044 stambasya vahnim iva śāntim upaimi dhāma<br />
11010051 eva ṃ vyavasito rājan satya-saṅkalpa īśvaraḥ
11010053 śāpa-vyājena viprāṇā ṃ sañjahre sva-kula ṃ vibhuḥ<br />
11010061 sva-mūrtyā loka-lāvaṇya- nirmuktyā locana ṃ nṛṇām<br />
11010063 gīrbhis tā ḥ smaratā ṃ citta ṃ padais tān īkṣatā ṃ kriyāḥ<br />
11010071 ācchidya kīrti ṃ su-ślokā ṃ vitatya hy añjasā nu kau<br />
11010073 tamo’nayā tariṣyantīty agāt sva ṃ padam īśvaraḥ<br />
1101008 śrī-rājovāca<br />
11010081 brahmaṇyānā ṃ vadānyānā ṃ nitya ṃ vṛddhopasevinām<br />
11010083 vipra-śāpa ḥ katham abhūd vṛṣṇīnā ṃ kṛṣṇa-cetasām<br />
11010091 yan-nimitta ḥ sa vai śāpo yādṛśo dvija-sattama<br />
11010093 katham ekātmanā ṃ bheda etat sarva ṃ vadasva me<br />
1101010 śrī-bādarāyaṇir uvāca<br />
11010101 bibhrad vapu ḥ sakala-sundara-sanniveśaṃ<br />
11010102 karmācaran bhuvi su-maṅgalam āpta-kāmaḥ<br />
11010103 āsthāya dhāma ramamāṇa udāra-kīrtiḥ<br />
11010104 saṃhartum aicchata kula ṃ sthita-kṛtya-śeṣaḥ<br />
11010111 karmāṇi puṇya-nivahāni su-maṅgalāni<br />
11010112 gāyaj-jagat-kali-malāpaharāṇi kṛtvā<br />
11010113 kālātmanā nivasatā yadu-deva-gehe<br />
11010114 piṇḍāraka ṃ samagaman munayo nisṛṣṭāḥ<br />
11010121 viśvāmitro’sita ḥ kaṇvo durvāsā bhṛgur aṅgirāḥ<br />
11010123 kaśyapo vāmadevo’trir vasiṣṭho nāradādayaḥ<br />
11010131 krīḍantas tān upavrajya kumārā yadu-nandanāḥ<br />
11010133 upasaṅgṛhya papracchur avinītā vinīta-vat<br />
11010141 te veṣayitvā strī-veṣai ḥ sāmba ṃ jāmbavatī-sutaḥ<br />
11010143 eṣā pṛcchati vo viprā antar-vatny asitekṣaṇā<br />
11010151 praṣṭu ṃ vilajjatī sākṣāt prabrūtāmogha-darśanāḥ<br />
11010153 prasoṣyantī putra-kāmā ki ṃ svit sañjanayiṣyati<br />
11010161 eva ṃ pralabdhā munayas tān ūcu ḥ kupitā nṛpa<br />
11010163 janayiṣyati vo mandā muṣala ṃ kula-nāśanam<br />
11010171 tac chrutvā te’ti-santrastā vimucya sahasodaram<br />
11010173 sāmbasya dadṛśus tasmin muṣala ṃ khalv ayas-mayam<br />
11010181 ki ṃ kṛta ṃ manda-bhāgyair na ḥ ki ṃ vadiṣyanti no janāḥ<br />
11010183 iti vihvalitā gehān ādāya muṣala ṃ yayuḥ<br />
11010191 tac copanīya sadasi parimlāna-mukha-śriyaḥ<br />
11010193 rājña āvedayā ṃ cakru ḥ sarva-yādava-sannidhau<br />
11010201 śrutvāmogha ṃ vipra-śāpa ṃ dṛṣṭvā ca muṣala ṃ nṛpa<br />
11010203 vismitā bhaya-santrastā babhūvur dvārakaukasaḥ<br />
11010211 tac cūrṇayitvā muṣala ṃ yadu-rāja ḥ sa āhukaḥ<br />
11010213 samudra-salile prāsyal loha ṃ cāsyāvaśeṣitam<br />
11010221 kaścin matsyo’grasīl loha ṃ cūrṇāni taralais tataḥ<br />
11010223 uhyamānāni velāyā ṃ lagnāny āsan kilairakāḥ<br />
11010231 matsyo gṛhīto matsya-ghnair jālenānyai ḥ sahārṇave<br />
11010233 tasyodara-gata ṃ loha ṃ sa śalye lubdhako’karot<br />
11010241 bhagavāñ jñāta-sarvārtha īśvaro’pi tad anyathā<br />
11010243 kartu ṃ naicchad vipra-śāpa ṃ kāla-rūpy anvamodata<br />
1102001 śrī-śuka uvāca<br />
11020011 govinda-bhuja-guptāyā ṃ dvāravatyā ṃ kurūdvaha<br />
11020013 avātsīn nārado’bhīkṣṇaṃkṛṣṇopāsana-lālasaḥ<br />
11020021 ko nu rājann indriya-vān mukunda-caraṇāmbujam<br />
11020023 na bhajet sarvato-mṛtyur upāsyan amarottamaiḥ<br />
11020031 tam ekadā tu devarṣi ṃ vasudevo gṛhāgatam<br />
11020033 arcita ṃ sukham āsīnam abhivādyedam abravīt<br />
1102004 śrī-vasudeva uvāca<br />
11020041 bhagavan bhavato yātrā svastaye sarva-dehinām<br />
11020043 kṛpaṇānā ṃ yathā pitror uttama-śloka-vartmanām<br />
11020051 bhūtānā ṃ deva-carita ṃ duḥkhāya ca sukhāya ca<br />
11020053 sukhāyaiva hi sādhūnā ṃ tvādṛśām acyutātmanām<br />
11020061 bhajanti ye yathā devān devā api tathaiva tān<br />
11020063 chāyeva karma-sacivā ḥ sādhavo dīna-vatsalāḥ<br />
11020071 brahmaṃs tathāpi pṛcchāmo dharmān bhāgavatāṃs tava<br />
11020073 yān śrutvā śraddhayā martyo mucyate sarvato bhayāt<br />
11020081 aha ṃ kila purānanta ṃ prajārtho bhuvi mukti-dam<br />
11020083 apūjaya ṃ na mokṣāya mohito deva-māyayā<br />
11020091 yathā vicitra-vyasanād bhavadbhir viśvato-bhayāt
11020093 mucyema hy añjasaivāddhā tathā na ḥ śādhi su-vrata<br />
1102010 śrī-śuka uvāca<br />
11020101 rājann eva ṃ kṛta-praśno vasudevena dhī-matā<br />
11020103 prītas tam āha devarṣir hare ḥ saṃsmārito guṇaiḥ<br />
1102011 śrī-nārada uvāca<br />
11020111 samyag etad vyavasita ṃ bhavatā sātvatarṣabha<br />
11020113 yat pṛcchase bhāgavatān dharmāṃs tva ṃ viśva-bhāvanān<br />
11020121 śruto’nupaṭhito dhyāta ādṛto vānumoditaḥ<br />
11020123 sadya ḥ punāti sad-dharmo deva-viśva-druho’pi hi<br />
11020131 tvayā parama-kalyāṇa ḥ puṇya-śravaṇa-kīrtanaḥ<br />
11020133 smārito bhagavān adya devo nārāyaṇo mama<br />
11020141 atrāpy udāharantīmam itihāsa ṃ purātanam<br />
11020143 ārṣabhāṇā ṃ ca saṃvāda ṃ videhasya mahātmanaḥ<br />
11020151 priyavrato nāma suto mano ḥ svāyambhuvasya yaḥ<br />
11020153 tasyāgnīdhras tato nābhir ṛṣabhas tat-suta ḥ smṛtaḥ<br />
11020161 tam āhur vāsudevāṃśa ṃ mokṣa-dharma-vivakṣayā<br />
11020163 avatīrṇa ṃ suta-śata ṃ tasyāsīd brahma-pāra-gam<br />
11020171 teṣā ṃ vai bharato jyeṣṭho nārāyaṇa-parāyaṇaḥ<br />
11020173 vikhyāta ṃ varṣam etad yan- nāmnā bhāratam adbhutam<br />
11020181 sa bhukta-bhogā ṃ tyaktvemā ṃ nirgatas tapasā harim<br />
11020183 upāsīnas tat-padavī ṃ lebhe vai janmabhis tribhiḥ<br />
11020191 teṣā ṃ nava nava-dvīpa- patayo’sya samantataḥ<br />
11020193 karma-tantra-praṇetāra ekāśītir dvi-jātayaḥ<br />
11020201 navābhavan mahā-bhāgā munayo hy artha-śaṃsinaḥ<br />
11020203 śramaṇā vāta-rasanā ātma-vidyā-viśāradāḥ<br />
11020211 kavir havir antarīkṣa ḥ prabuddha ḥ pippalāyanaḥ<br />
11020213 āvirhotro’tha drumilaś camasa ḥ karabhājanaḥ<br />
11020221 ta ete bhagavad-rūpa ṃ viśva ṃ sad-asad-ātmakam<br />
11020223 ātmano’vyatirekeṇa paśyanto vyacaran mahīm<br />
11020231 avyāhateṣṭa-gataya ḥ sura-siddha-sādhya-<br />
11020232 gandharva-yakṣa-nara-kinnara-nāga-lokān<br />
11020233 muktāś caranti muni-cāraṇa-bhūtanātha-<br />
11020234 vidyādhara-dvija-gavā ṃ bhuvanāni kāmam<br />
11020241 ta ekadā nime ḥ satram upajagmur yadṛcchayā<br />
11020243 vitāyamānā ṛṣibhir ajanābhe mahātmanaḥ<br />
11020251 tān dṛṣṭvā sūrya-saṅkāśān mahā-bhāgavatān nṛpa<br />
11020253 yajamāno’gnayo viprā ḥ sarva evopatasthire<br />
11020261 videhas tān abhipretya nārāyaṇa-parāyaṇān<br />
11020263 prīta ḥ sampūjayā ṃ cakre āsana-sthān yathārhataḥ<br />
11020271 tān rocamānān sva-rucā brahma-putropamān nava<br />
11020273 papraccha parama-prīta ḥ praśrayāvanato nṛpaḥ<br />
1102028 śrī-videha uvāca<br />
11020281 manye bhagavata ḥ sākṣāt pārṣadān vo madhu-dviṣaḥ<br />
11020283 viṣṇor bhūtāni lokānā ṃ pāvanāya caranti hi<br />
11020291 durlabho mānuṣo deho dehinā ṃ kṣaṇa-bhaṅguraḥ<br />
11020293 tatrāpi durlabha ṃ manye vaikuṇṭha-priya-darśanam<br />
11020301 ata ātyantiko kṣema ṃ pṛcchāmo bhavato’naghāḥ<br />
11020303 saṃsāre’smin kṣaṇārdho’pi sat-saṅga ḥ śevadhir nṛṇām<br />
11020311 dharmān bhāgavatān brūta yadi na ḥ śrutaye kṣamam<br />
11020313 yai ḥ prasanna ḥ prapannāya dāsyaty ātmānam apy ajaḥ<br />
1102032 śrī-nārada uvāca<br />
11020321 eva ṃ te niminā pṛṣṭā vasudeva mahat-tamāḥ<br />
11020323 pratipūjyābruvan prītyā sa-sadasyartvija ṃ nṛpam<br />
1102033 śrī-kavir uvāca<br />
11020331 manye’kutaścid-bhayam acyutasya<br />
11020332 pādāmbujopāsanam atra nityam<br />
11020333 udvigna-buddher asad-ātma-bhāvād<br />
11020334 viśvātmanā yatra nivartate bhīḥ<br />
11020341 ye vai bhagavatā proktā upāyā hy ātma-labdhaye<br />
11020343 añja ḥ puṃsām aviduṣā ṃ viddhi bhāgavatān hi tān<br />
11020351 yān āsthāya naro rājan na pramādyeta karhicit<br />
11020353 dhāvan nimīlya vā netre na skhalen na pated iha<br />
11020361 kāyena vācā manasendriyair vā<br />
11020362 buddhyātmanā vānusṛta-svabhāvāt
11020363 karoti yad yat sakala ṃ parasmai<br />
11020364 nārāyaṇāyeti samarpayet tat<br />
11020371 bhaya ṃ dvitīyābhiniveśata ḥ syād<br />
11020372 īśād apetasya viparyayo’smṛtiḥ<br />
11020373 tan-māyayāto budha ābhajet taṃ<br />
11020374 bhaktyaikayeśa ṃ guru-devatātmā<br />
11020381 avidyamāno’py avabhāti hi dvayo<br />
11020382 dhyātur dhiyā svapna-manorathau yathā<br />
11020383 tat karma-saṅkalpa-vikalpaka ṃ mano<br />
11020384 budho nirundhyād abhaya ṃ tata ḥ syāt<br />
11020391 śṛṇvan su-bhadrāṇi rathāṅga-pāṇer<br />
11020392 janmāni karmāṇi ca yāni loke<br />
11020393 gītāni nāmāni tad-arthakāni<br />
11020394 gāyan vilajjo vicared asaṅgaḥ<br />
11020401 evaṃ-vrata ḥ sva-priya-nāma-kīrtyā<br />
11020402 jātānurāgo druta-citta uccaiḥ<br />
11020403 hasaty atho roditi rauti gāyaty<br />
11020404 unmāda-van nṛtyati loka-bāhyaḥ<br />
11020411 kha ṃ vāyum agni ṃ salila ṃ mahī ṃ ca<br />
11020412 jyotīṃṣi sattvāni diśo drumādīn<br />
11020413 sarit-samudrāṃś ca hare ḥ śarīraṃ<br />
11020414 yat ki ṃ ca bhūta ṃ praṇamed ananyaḥ<br />
11020421 bhakti ḥ pareśānubhavo viraktir<br />
11020422 anyatra caiṣa trika eka-kālaḥ<br />
11020423 prapadyamānasya yathāśnata ḥ syus<br />
11020424 tuṣṭi ḥ puṣṭi ḥ kṣud-apāyo’nu-ghāsam<br />
11020431 ity acyutāṅghri ṃ bhajato’nuvṛttyā<br />
11020432 bhaktir viraktir bhagavat-prabodhaḥ<br />
11020433 bhavanti vai bhāgavatasya rājaṃs<br />
11020434 tata ḥ parā ṃ śāntim upaiti sākṣāt<br />
1102044 śrī-rājovāca<br />
11020441 atha bhāgavata ṃ brūta yad-dharmo yādṛśo nṛṇām<br />
11020443 yathārcarati yad brūte yair liṅgair bhagavat-priyaḥ<br />
1102045 śrī-havir uvāca<br />
11020451 sarva-bhūteṣu ya ḥ paśyed bhagavad-bhāvam ātmanaḥ<br />
11020453 bhūtāni bhagavaty ātmany eṣa bhāgavatottamaḥ<br />
11020461 īśvare tad-adhīneṣu bāliśeṣu dviṣatsu ca<br />
11020463 prema-maitrī-kṛpopekṣā ya ḥ karoti sa madhyamaḥ<br />
11020471 arcāyām eva haraye pūjā ṃ ya ḥ śraddhayehate<br />
11020473 na tad-bhakteṣu cānyeṣu sa bhakta ḥ prākṛta ḥ smṛtaḥ<br />
11020481 gṛhītvāpīndriyair arthān yo na dveṣṭi na hṛṣyati<br />
11020483 viṣṇor māyām ida ṃ paśyan sa vai bhāgavatottamaḥ<br />
11020491 dehendriya-prāṇa-mano-dhiyā ṃ yo<br />
11020492 janmāpyaya-kṣud-bhaya-tarṣa-kṛcchraiḥ<br />
11020493 saṃsāra-dharmair avimuhyamānaḥ<br />
11020494 smṛtyā harer bhāgavata-pradhānaḥ<br />
11020501 na kāma-karma-bījānā ṃ yasya cetasi sambhavaḥ<br />
11020503 vāsudevaika-nilaya ḥ sa vai bhāgavatottamaḥ<br />
11020511 na yasya janma-karmabhyā ṃ na varṇāśrama-jātibhiḥ<br />
11020513 sajjate’sminn aham-bhāvo dehe vai sa hare ḥ priyaḥ<br />
11020521 na yasya sva ḥ para iti vitteṣv ātmani vā bhidā<br />
11020523 sarva-bhūta-sama ḥ śānta ḥ sa vai bhāgavatottamaḥ<br />
11020531 tri-bhuvana-vibhava-hetave’py akuṇṭha-<br />
11020532 smṛtir ajitātma-surādibhir vimṛgyāt<br />
11020533 na calati bhagavat-padāravindāl<br />
11020534 lava-nimiṣārdham api ya ḥ sa vaiṣṇavāgryaḥ<br />
11020541 bhagavata uru-vikramāṅghri-śākhā-<br />
11020542 nakha-maṇi-candrikayā nirasta-tāpe<br />
11020543 hṛdi katham upasīdatā ṃ puna ḥ sa<br />
11020544 prabhavati candra ivodite’rka-tāpaḥ<br />
11020551 visṛjati hṛdaya ṃ na yasya sākṣād<br />
11020552 dharir avaśābhihito’py aghaugha-nāśaḥ<br />
11020553 praṇaya-rasanayā dhṛtāṅghri-padmaḥ<br />
11020554 sa bhavati bhāgavata-pradhāna uktaḥ
1103001 śrī-rājovāca<br />
11030011 parasya viṣṇor īśasya māyinā ṃ api mohinīm<br />
11030013 māyā ṃ veditum icchāmo bhagavanto bruvantu naḥ<br />
11030021 nānutṛpye juṣan yuṣmad- vaco hari-kathāmṛtam<br />
11030023 saṃsāra-tāpa-nistapto martyas tat-tāpa-bheṣajam<br />
1103003 śrī-antarīkṣa uvāca<br />
11030031 ebhir bhūtāni bhūtātmā mahā-bhūtair mahā-bhuja<br />
11030033 sasarjoccāvacāny ādya ḥ sva-mātrātma-prasiddhaye<br />
11030041 eva ṃ sṛṣṭāni bhūtāni praviṣṭa ḥ pañca-dhātubhiḥ<br />
11030043 ekadhā daśadhātmāna ṃ vibhajan juṣate guṇān<br />
11030051 guṇair guṇān sa bhuñjāna ātma-pradyotitai ḥ prabhuḥ<br />
11030053 manyamāna ida ṃ sṛṣṭam ātmānam iha sajjate<br />
11030061 karmāṇi karmabhi ḥ kurvan sa-nimittāni deha-bhṛt<br />
11030063 tat tat karma-phala ṃ gṛhṇan bhramatīha sukhetaram<br />
11030071 ittha ṃ karma-gatīr gacchan bahv-abhadra-vahā ḥ pumān<br />
11030073 ā-bhūta-samplavāt sarga- pralayāv aśnute’vaśaḥ<br />
11030081 dhātūpaplava āsanne vyakta ṃ dravya-guṇātmakam<br />
11030083 anādi-nidhana ḥ kālo hy avyaktāyāpakarṣati<br />
11030091 śata-varṣā hy anāvṛṣṭir bhaviṣyaty ulbaṇā bhuvi<br />
11030093 tat-kālopacitoṣṇārko lokāṃs trīn pratapiṣyati<br />
11030101 pātāla-talam ārabhya saṅkarṣaṇa-mukhānalaḥ<br />
11030103 dahann ūrdhva-śikho viṣvag vardhate vāyuneritaḥ<br />
11030111 saṃvartako megha-gaṇo varṣati sma śata ṃ samāḥ<br />
11030113 dhārābhir hasti-hastābhir līyate salile virāṭ<br />
11030121 tato virājam utsṛjya vairāja ḥ puruṣo nṛpa<br />
11030123 avyakta ṃ viśate sūkṣma ṃ nirindhana ivānalaḥ<br />
11030131 vāyunā hṛta-gandhā bhū ḥ salilatvāya kalpate<br />
11030133 salila ṃ tad-dhṛta-rasa ṃ jyotiṣṭvāyopakalpate<br />
11030141 hṛta-rūpa ṃ tu tamasā vāyau jyoti ḥ pralīyate<br />
11030143 hṛta-sparśo’vakāśena vāyur nabhasi līyate<br />
11030151 kālātmanā hṛta-guṇa ṃ nabha ātmani līyate<br />
11030153 indriyāṇi mano buddhi ḥ saha vaikārikair nṛpa<br />
11030155 praviśanti hy ahaṅkāra ṃ sva-guṇair aham ātmani<br />
11030161 eṣā māyā bhagavata ḥ sarga-sthity-anta-kāriṇī<br />
11030163 tri-varṇā varṇitāsmābhi ḥ ki ṃ bhūya ḥ śrotum icchasi<br />
1103017 śrī-rājovāca<br />
11030171 yathaitām aiśvarī ṃ māyā ṃ dustarām akṛtātmabhiḥ<br />
11030173 taranty añja ḥ sthūla-dhiyo maharṣa idam ucyatām<br />
1103018 śrī-prabuddha uvāca<br />
11030181 karmāṇy ārabhamāṇānā ṃ duḥkha-hatyai sukhāya ca<br />
11030183 paśyet pāka-viparyāsa ṃ mithunī-cāriṇā ṃ nṛṇām<br />
11030191 nityārti-dena vittena durlabhenātma-mṛtyunā<br />
11030193 gṛhāpatyāpta-paśubhi ḥ kā prīti ḥ sādhitaiś calaiḥ<br />
11030201 eva ṃ loka ṃ para ṃ vidyān naśvara ṃ karma-nirmitam<br />
11030203 sa-tulyātiśaya-dhvaṃsa ṃ yathā maṇḍala-vartinām<br />
11030211 tasmād guru ṃ prapadyeta jijñāsu ḥ śreya uttamam<br />
11030213 śābde pare ca niṣṇāta ṃ brahmaṇy upaśamāśrayam<br />
11030221 tatra bhāgavatān dharmān śikṣed gurv-ātma-daivataḥ<br />
11030223 amāyayānuvṛttyā yais tuṣyed ātmātma-do hariḥ<br />
11030231 sarvato manaso’saṅgam ādau saṅga ṃ ca sādhuṣu<br />
11030233 dayā ṃ maitrī ṃ praśraya ṃ ca bhūteṣv addhā yathocitam<br />
11030241 śauca ṃ tapas titikṣā ṃ ca mauna ṃ svādhyāyam ārjavam<br />
11030243 brahma-caryam ahiṃsā ṃ ca samatva ṃ dvandva-saṃjñayoḥ<br />
11030251 sarvatrātmeśvarānvīkṣā ṃ kaivalyam aniketatām<br />
11030253 vivikta-cīra-vasana ṃ santoṣa ṃ yena kenacit<br />
11030261 śraddhā ṃ bhāgavate śāstre’nindām anyatra cāpi hi<br />
11030263 mano-vāk-karma-daṇḍa ṃ ca satya ṃ śama-damāv api<br />
11030271 śravaṇa ṃ kīrtana ṃ dhyāna ṃ harer adbhuta-karmaṇaḥ<br />
11030273 janma-karma-guṇānā ṃ ca tad-arthe’khila-ceṣṭitam<br />
11030281 iṣṭa ṃ datta ṃ tapo japta ṃ vṛtta ṃ yac cātmana ḥ priyam<br />
11030283 dārān sutān gṛhān prāṇān yat parasmai nivedanam<br />
11030291 eva ṃ kṛṣṇātma-nātheṣu manuṣyeṣu ca sauhṛdam<br />
11030293 paricaryā ṃ cobhayatra mahatsu nṛṣu sādhuṣu<br />
11030301 parasparānukathana ṃ pāvana ṃ bhagavad-yaśaḥ
11030303 mitho ratir mithas tuṣṭir nivṛttir mitha ātmanaḥ<br />
11030311 smaranta ḥ smārayantaś ca mitho’ghaugha-hara ṃ harim<br />
11030313 bhaktyā sañjātayā bhaktyā bibhraty utpulakā ṃ tanum<br />
11030321 kvacid rudanty acyuta-cintayā kvacid<br />
11030322 dhasanti nandanti vadanty alaukikāḥ<br />
11030323 nṛtyanti gāyanty anuśīlayanty ajaṃ<br />
11030324 bhavanti tūṣṇī ṃ param etya nirvṛtāḥ<br />
11030331 iti bhāgavatān dharmān śikṣan bhaktyā tad-utthayā<br />
11030333 nārāyaṇa-paro māyām añjas tarati dustarām<br />
1103034 śrī-rājovāca<br />
11030341 nārāyaṇābhidhānasya brahmaṇa ḥ paramātmanaḥ<br />
11030343 niṣṭhām arhatha no vaktu ṃ yūya ṃ hi brahma-vittamāḥ<br />
1103035 śrī-pippalāyana uvāca<br />
11030351 sthity-udbhava-pralaya-hetur ahetur asya<br />
11030352 yat svapna-jāgara-suṣuptiṣu sad bahiś ca<br />
11030353 dehendriyāsu-hṛdayāni caranti yena<br />
11030354 sañjīvitāni tad avehi para ṃ narendra<br />
11030361 naitan mano viśati vāg uta cakṣur ātmā<br />
11030362 prāṇendriyāṇi ca yathānalam arciṣa ḥ svāḥ<br />
11030363 śabdo’pi bodhaka-niṣedhatayātma-mūlam<br />
11030364 arthoktam āha yad-ṛte na niṣedha-siddhiḥ<br />
11030371 sattva ṃ rajas tama iti tri-vṛd ekam ādau<br />
11030372 sūtra ṃ mahān aham iti pravadanti jīvam<br />
11030373 jñāna-kriyārtha-phala-rūpatayoru-śakti<br />
11030374 brahmaiva bhāti sad asac ca tayo ḥ para ṃ yat<br />
11030381 ātmā jajāna na mariṣyati naidhate’sau<br />
11030382 na kṣīyate savana-vid vyabhicāriṇā ṃ hi<br />
11030383 sarvatra śaśvad anapāyy upalabdhi-mātraṃ<br />
11030384 prāṇo yathendriya-balena vikalpita ṃ sat<br />
11030391 aṇḍeṣu peśiṣu taruṣv aviniściteṣu<br />
11030392 prāṇo hi jīvam upadhāvati tatra tatra<br />
11030393 sanne yad indriya-gaṇe’hami ca prasupte<br />
11030394 kūṭa-stha āśayam ṛte tad-anusmṛtir naḥ<br />
11030401 yarhy abja-nābha-caraṇaiṣaṇayoru-bhaktyā<br />
11030402 ceto-malāni vidhamed guṇa-karma-jāni<br />
11030403 tasmin viśuddha upalabhyata ātma-tattvaṃ<br />
11030404 sākṣād yathāmala-dṛśo ḥ savitṛ-prakāśaḥ<br />
1103041 śrī-rājovāca<br />
11030411 karma-yoga ṃ vadata na ḥ puruṣo yena saṃskṛtaḥ<br />
11030413 vidhūyehāśu karmāṇi naiṣkarmya ṃ vindate param<br />
11030421 eva ṃ praśna ṃ ṛṣīn pūrvam apṛccha ṃ pitur antike<br />
11030423 nābruvan brahmaṇa ḥ putrās tatra kāraṇam ucyatām<br />
1103043 śrī-āvirhotra uvāca<br />
11030431 karmākarma vikarmeti veda-vādo na laukikaḥ<br />
11030433 vedasya ceśvarātmatvāt tatra muhyanti sūrayaḥ<br />
11030441 parokṣa-vādo vedo’ya ṃ bālānām anuśāsanam<br />
11030443 karma-mokṣāya karmāṇi vidhatte hy agada ṃ yathā<br />
11030451 nācared yas tu vedokta ṃ svayam ajño’jitendriyaḥ<br />
11030453 vikarmaṇā hy adharmeṇa mṛtyor mṛtyum upaiti saḥ<br />
11030461 vedoktam eva kurvāṇo niḥsaṅgo’rpitam īśvare<br />
11030463 naiṣkarmya ṃ labhate siddhi ṃ rocanārthā phala-śrutiḥ<br />
11030471 ya āśu hṛdaya-granthi ṃ nirjihīrṣu ḥ parātmanaḥ<br />
11030473 vidhinopacared deva ṃ tantroktena ca keśavam<br />
11030481 labdhvānugraha ācāryāt tena sandarśitāgamaḥ<br />
11030483 mahā-puruṣam abhyarcen mūrtyābhimatayātmanaḥ<br />
11030491 śuci ḥ sammukham āsīna ḥ prāṇa-saṃyamanādibhiḥ<br />
11030493 piṇḍa ṃ viśodhya sannyāsa- kṛta-rakṣo’rcayed dharim<br />
11030501 arcādau hṛdaye cāpi yathā-labdhopacārakaiḥ<br />
11030503 dravya-kṣity-ātma-liṅgāni niṣpādya prokṣya cāsanam<br />
11030511 pādyādīn upakalpyātha sannidhāpya samāhitaḥ<br />
11030513 hṛd-ādibhi ḥ kṛta-nyāso mūla-mantreṇa cārcayet<br />
11030521 sāṅgopāṅgā ṃ sa-pārṣadā ṃ tā ṃ tā ṃ mūrti ṃ sva-mantrataḥ<br />
11030523 pādyārghyācamanīyādyai ḥ snāna-vāso-vibhūṣaṇaiḥ<br />
11030531 gandha-mālyākṣata-sragbhir dhūpa-dīpopahārakaiḥ
11030533 sāṅga ṃ sampūjya vidhi-vat stavai ḥ stutvā named dharim<br />
11030541 ātmāna ṃ tan-maya ṃ dhyāyan mūrti ṃ sampūjayed dharim<br />
11030543 śeṣām ādhāya śirasāsva-dhāmny udvāsya sat-kṛtam<br />
11030551 evam agny-arka-toyādāv atithau hṛdaye ca yaḥ<br />
11030553 yajatīśvaram ātmānam acirān mucyate hi saḥ<br />
1104001 śrī-rājovāca<br />
11040011 yāni yānīha karmāṇi yair yai ḥ svacchanda-janmabhiḥ<br />
11040013 cakre karoti kartā vā haris tāni bruvantu naḥ<br />
1104002 śrī-drumila uvāca<br />
11040021 yo vā anantasya guṇān anantān<br />
11040022 anukramiṣyan sa tu bāla-buddhiḥ<br />
11040023 rajāṃsi bhūmer gaṇayet kathañcit<br />
11040024 kālena naivākhila-śakti-dhāmnaḥ<br />
11040031 bhūtair yadā pañcabhir ātma-sṛṣṭaiḥ<br />
11040032 pura ṃ virāja ṃ viracayya tasmin<br />
11040033 svāṃśena viṣṭa ḥ puruṣābhidhānam<br />
11040034 avāpa nārāyaṇa ādi-devaḥ<br />
11040041 yat-kāya eṣa bhuvana-traya-sanniveśo<br />
11040042 yasyendriyais tanu-bhṛtām ubhayendriyāṇi<br />
11040043 jñāna ṃ svata ḥ śvasanato balam oja īhā<br />
11040044 sattvādibhi ḥ sthiti-layodbhava ādi-kartā<br />
11040051 ādāv abhūc chata-dhṛtī rajasāsya sarge<br />
11040052 viṣṇu ḥ sthitau kratu-patir dvija-dharma-setuḥ<br />
11040053 rudro’pyayāya tamasā puruṣa ḥ sa ādya<br />
11040054 ity udbhava-sthiti-laya ḥ satata ṃ prajāsu<br />
11040061 dharmasya dakṣa-duhitary ajaniṣṭa mūrtyāṃ<br />
11040062 nārāyaṇo nara ṛṣi-pravara ḥ praśāntaḥ<br />
11040063 naiṣkarmya-lakṣaṇam uvāca cacāra karma<br />
11040064 yo’dyāpi cāsta ṛṣi-varya-niṣevitāṅghriḥ<br />
11040071 indro viśaṅkya mama dhāma jighṛkṣatīti<br />
11040072 kāma ṃ nyayuṅkta sa-gaṇa ṃ sa badary-upākhyam<br />
11040073 gatvāpsaro-gaṇa-vasanta-sumanda-vātaiḥ<br />
11040074 strī-prekṣaṇeṣubhir avidhyad atan-mahi-jñaḥ<br />
11040081 vijñāya śakra-kṛtam akramam ādi-devaḥ<br />
11040082 prāha prahasya gata-vismaya ejamānān<br />
11040083 mā bhair vibho madana māruta deva-vadhvo<br />
11040084 gṛhṇīta no balim aśūnyam ima ṃ kurudhvam<br />
11040091 ittha ṃ bruvaty abhaya-de nara-deva devāḥ<br />
11040092 sa-vrīḍa-namra-śirasa ḥ sa-ghṛṇa ṃ tam ūcuḥ<br />
11040093 naitad vibho tvayi pari’vikṛte vicitraṃ<br />
11040094 svārāma-dhīra-nikarānata-pāda-padme<br />
11040101 tvā ṃ sevatā ṃ sura-kṛtā bahavo’ntarāyāḥ<br />
11040102 svauko vilaṅghya parama ṃ vrajatā ṃ pada ṃ te<br />
11040103 nānyasya barhiṣi balīn dadata ḥ sva-bhāgān<br />
11040104 dhatte pada ṃ tvam avitā yadi vighna-mūrdhni<br />
11040111 kṣut-tṛt-tri-kāla-guṇa-māruta-jaihva-śaiṣṇān<br />
11040112 asmān apāra-jaladhīn atitīrya kecit<br />
11040113 krodhasya yānti viphalasya vaśa ṃ pade gor<br />
11040114 majjanti duścara-tapaś ca vṛthotsṛjanti<br />
11040121 iti pragṛṇatā ṃ teṣā ṃ striyo’ty-adbhuta-darśanāḥ<br />
11040123 darśayām āsa śuśrūṣā ṃ sv-arcitā ḥ kurvatīr vibhuḥ<br />
11040131 te devānucarā dṛṣṭvā striya ḥ śrīr iva rūpiṇīḥ<br />
11040133 gandhena mumuhus tāsā ṃ rūpaudārya-hata-śriyaḥ<br />
11040141 tān āha deva-deveśa ḥ praṇatān prahasann iva<br />
11040143 āsām ekatamā ṃ vṛṅdhva ṃ sa-varṇā ṃ svarga-bhūṣaṇām<br />
11040151 om ity ādeśam ādāya natvā ta ṃ sura-vandinaḥ<br />
11040153 urvaśīm apsaraḥ-śreṣṭhā ṃ puras-kṛtya diva ṃ yayuḥ<br />
11040161 indrāyānamya sadasi śṛṇvatā ṃ tri-divaukasām<br />
11040163 ūcur nārāyaṇa-bala ṃ śakras tatrāsa vismitaḥ<br />
11040171 haṃsa-svarūpy avadad acyuta ātma-yogaṃ<br />
11040172 datta ḥ kumāra ṛṣabho bhagavān pitā naḥ<br />
11040173 viṣṇu ḥ śivāya jagatā ṃ kalayāvatīrṇas<br />
11040174 tenāhṛtā madhu-bhidā śrutayo hayāsye<br />
11040181 gupto’pyaye manur ilauṣadhayaś<br />
ca mātsye
11040182 krauḍe hato diti-ja uddharatāmbhasa ḥ kṣmām<br />
11040183 kaurme dhṛto’drir amṛtonmathane sva-pṛṣṭhe<br />
11040184 grāhāt prapannam ibha-rājam amuñcad ārtam<br />
11040191 saṃstunvato nipatitān śramaṇān ṛṣīṃś ca<br />
11040192 śakra ṃ ca vṛtra-vadhatas tamasi praviṣṭam<br />
11040193 deva-striyo’sura-gṛhe pihitā anāthā<br />
11040194 jaghne’surendram abhayāya satā ṃ nṛsiṃhe<br />
11040201 devāsure yudhi ca daitya-patīn surārthe<br />
11040202 hatvāntareṣu bhuvanāny adadhāt kalābhiḥ<br />
11040203 bhūtvātha vāmana imā ṃ aharad bale ḥ kṣmāṃ<br />
11040204 yācñā-cchalena samadād adite ḥ sutebhyaḥ<br />
11040211 niḥkṣatriyām akṛta gā ṃ ca triḥ-sapta-kṛtvo<br />
11040212 rāmas tu haihaya-kulāpyaya-bhārgavāgniḥ<br />
11040213 so’bdhi ṃ babandha daśa-vaktram ahan sa-laṅkaṃ<br />
11040214 sītā-patir jayati loka-mala-ghna-kīrtiḥ<br />
11040221 bhūmer bharāvataraṇāya yaduṣv ajanmā<br />
11040222 jāta ḥ kariṣyati surair api duṣkarāṇi<br />
11040223 vādair vimohayati yajña-kṛto’tad-arhān<br />
11040224 śūdrān kalau kṣiti-bhujo nyahaniṣyad ante<br />
11040231 evaṃ-vidhāni janmāni karmāṇi ca jagat-pateḥ<br />
11040233 bhūrīṇi bhūri-yaśaso varṇitāni mahā-bhuja<br />
1105001 śrī-rājovāca<br />
11050011 bhagavanta ṃ hari ṃ prāyo na bhajanty ātma-vit-tamāḥ<br />
11050013 teṣām aśānta-kāmānā ṃ kā niṣṭhāvijitātmanām<br />
1105002 śrī-camasa uvāca<br />
11050021 mukha-bāhūru-pādebhya ḥ puruṣasyāśramai ḥ saha<br />
11050023 catvāro jajñire varṇā guṇair viprādaya ḥ pṛthak<br />
11050031 ya eṣā ṃ puruṣa ṃ sākṣād ātma-prabhavam īśvaram<br />
11050033 na bhajanty avajānanti sthānād bhraṣṭā ḥ patanty adhaḥ<br />
11050041 dūre hari-kathā ḥ kecid dūre cācyuta-kīrtanāḥ<br />
11050043 striya ḥ śūdrādayaś caiva te’nukampyā bhavādṛśām<br />
11050051 vipro rājanya-vaiśyau vā hare ḥ prāptā ḥ padāntikam<br />
11050053 śrautena janmanāthāpi muhyanty āmnāya-vādinaḥ<br />
11050061 karmaṇy akovidā ḥ stabdhā mūrkhā ḥ paṇḍita-māninaḥ<br />
11050063 vadanti cāṭukān mūḍhā yayā mādhvyā girotsukāḥ<br />
11050071 rajasā ghora-saṅkalpā ḥ kāmukā ahi-manyavaḥ<br />
11050073 dāmbhikā mānina ḥ pāpā vihasanty acyuta-priyān<br />
11050081 vadanti te’nyonyam upāsita-striyo<br />
11050082 gṛheṣu maithunya-pareṣu cāśiṣaḥ<br />
11050083 yajanty asṛṣṭānna-vidhāna-dakṣiṇaṃ<br />
11050084 vṛttyai para ṃ ghnanti paśūn atad-vidaḥ<br />
11050091 śriyā vibhūtyābhijanena vidyayā<br />
11050092 tyāgena rūpeṇa balena karmaṇā<br />
11050093 jāta-smayenāndha-dhiya ḥ saheśvarān<br />
11050094 sato’vamanyanti hari-priyān khalāḥ<br />
11050101 sarveṣu śaśvat tanu-bhṛtsv avasthitaṃ<br />
11050102 yathā kham ātmānam abhīṣṭam īśvaram<br />
11050103 vedopagīta ṃ ca na śṛṇvate’budhā<br />
11050104 mano-rathānā ṃ pravadanti vārtayā<br />
11050111 loke vyavāyāmiṣa-madya-sevā<br />
11050112 nityā hi jantor na hi tatra codanā<br />
11050113 vyavasthitis teṣu vivāha-yajña-<br />
11050114 surā-grahair āsu nivṛttir iṣṭā<br />
11050121 dhana ṃ ca dharmaika-phala ṃ yato vai<br />
11050122 jñāna ṃ ca sa-vijñānam anupraśānti<br />
11050123 gṛheṣu yuñjanti kalevarasya<br />
11050124 mṛtyu ṃ na paśyanti duranta-vīryam<br />
11050131 yad ghrāṇa-bhakṣo vihita ḥ surāyās<br />
11050132 tathā paśor ālabhana ṃ na hiṃsā<br />
11050133 eva ṃ vyavāya ḥ prajayā na ratyā<br />
11050134 ima ṃ viśuddha ṃ na vidu ḥ sva-dharmam<br />
11050141 ye tv anevaṃ-vido’santa ḥ stabdhā ḥ sad-abhimāninaḥ<br />
11050143 paśūn druhyanti viśrabdhā ḥ pretya khādanti te ca tān<br />
11050151 dviṣanta ḥ para-kāyeṣu svātmāna ṃ harim īśvaram
11050153 mṛtake sānubandhe’smin baddha-snehā ḥ patanty adhaḥ<br />
11050161 ye kaivalyam asamprāptā ye cātītāś ca mūḍhatām<br />
11050163 trai-vargikā hy akṣaṇikā ātmāna ṃ ghātayanti te<br />
11050171 eta ātma-hano’śāntā ajñāne jñāna-māninaḥ<br />
11050173 sīdanty akṛta-kṛtyā vai kāla-dhvasta-manorathāḥ<br />
11050181 hitvātma-māyā-racitā gṛhāpatya-suhṛt-striyaḥ<br />
11050183 tamo viśanty anicchanto vāsudeva-parāṅ-mukhāḥ<br />
1105019 śrī-rājovāca<br />
11050191 kasmin kāle sa bhagavān ki ṃ varṇa ḥ kīdṛśo nṛbhiḥ<br />
11050193 nāmnā vā kena vidhinā pūjyate tad ihocyatām<br />
1105020 śrī-karabhājana uvāca<br />
11050201 kṛta ṃ tretā dvāpara ṃ ca kalir ity eṣu keśavaḥ<br />
11050203 nānā-varṇābhidhākāro nānaiva vidhinejyate<br />
11050211 kṛte śuklaś catur-bāhur jaṭilo valkalāmbaraḥ<br />
11050213 kṛṣṇājinopavītākṣān bibhrad daṇḍa-kamaṇḍalū<br />
11050221 manuṣyās tu tadā śāntā nirvairā ḥ suhṛda ḥ samāḥ<br />
11050223 yajanti tapasā deva ṃ śamena ca damena ca<br />
11050231 haṃsa ḥ suparṇo vaikuṇṭho dharmo yogeśvaro’malaḥ<br />
11050233 īśvara ḥ puruṣo’vyakta ḥ paramātmeti gīyate<br />
11050241 tretāyā ṃ rakta-varṇo’sau catur-bāhus tri-mekhalaḥ<br />
11050243 hiraṇya-keśas trayy-ātmā sruk-sruvādy-upalakṣaṇaḥ<br />
11050251 ta ṃ tadā manujā deva ṃ sarva-deva-maya ṃ harim<br />
11050253 yajanti vidyayā trayyā dharmiṣṭhā brahma-vādinaḥ<br />
11050261 viṣṇur yajña ḥ pṛśnigarbha ḥ sarvadeva urukramaḥ<br />
11050263 vṛṣākapir jayantaś ca urugāya itīryate<br />
11050271 dvāpare bhagavāñ śyāma ḥ pīta-vāsā nijāyudhaḥ<br />
11050273 śrīvatsādibhir aṅkaiś ca lakṣaṇair upalakṣitaḥ<br />
11050281 ta ṃ tadā puruṣa ṃ martyā mahā-rājopalakṣaṇam<br />
11050283 yajanti veda-tantrābhyā ṃ para ṃ jijñāsavo nṛpa<br />
11050291 namas te vāsudevāya nama ḥ saṅkarṣaṇāya ca<br />
11050293 pradyumnāyāniruddhāya tubhya ṃ bhagavate namaḥ<br />
11050301 nārāyaṇāya ṛṣaye puruṣāya mahātmane<br />
11050303 viśveśvarāya viśvāya sarva-bhūtātmane namaḥ<br />
11050311 iti dvāpara urv-īśa stuvanti jagad-īśvaram<br />
11050313 nānā-tantra-vidhānena kalāv api tathā śṛṇu<br />
11050321 kṛṣṇa-varṇa ṃ tviṣākṛṣṇa ṃ sāṅgopāṅgāstra-pārṣadam<br />
11050323 yajñai ḥ saṅkīrtana-prāyair yajanti hi su-medhasaḥ<br />
11050331 dhyeya ṃ sadā paribhava-ghnam abhīṣṭa-dohaṃ<br />
11050332 tīrthāspada ṃ śiva-viriñci-nuta ṃ śaraṇyaṃ<br />
11050333 bhṛtyārti-ha ṃ praṇata-pāla bhavābdhi-potaṃ<br />
11050334 vande mahā-puruṣa te caraṇāravindam<br />
11050341 tyaktvā su-dustyaja-surepsita-rājya-lakṣmīṃ<br />
11050342 dharmiṣṭha ārya-vacasā yad agād araṇyam<br />
11050343 māyā-mṛga ṃ dayitayepsitam anvadhāvad<br />
11050344 vande mahā-puruṣa te caraṇāravindam<br />
11050351 eva ṃ yugānurūpābhyā ṃ bhagavān yuga-vartibhiḥ<br />
11050353 manujair ijyate rājan śreyasām īśvaro hariḥ<br />
11050361 kali ṃ sabhājayanty āryā guṇa-jñā ḥ sāra-bhāginaḥ<br />
11050363 yatra saṅkīrtanenaiva sarva-svārtho’bhilabhyate<br />
11050371 na hy ata ḥ paramo lābho dehinā ṃ bhrāmyatām iha<br />
11050373 yato vindeta paramā ṃ śānti ṃ naśyati saṃsṛtiḥ<br />
11050381 kṛtādiṣu prajā rājan kalāv icchanti sambhavam<br />
11050383 kalau khalu bhaviṣyanti nārāyaṇa-parāyaṇāḥ<br />
11050391 kvacit kvacin mahā-rāja draviḍeṣu ca bhūriśaḥ<br />
11050393 tāmraparṇī nadī yatra kṛtamālā payasvinī<br />
11050401 kāverī ca mahā-puṇyā pratīcī ca mahā-nadī<br />
11050403 ye pibanti jala ṃ tāsā ṃ manujā manujeśvara<br />
11050405 prāyo bhaktā bhagavati vāsudeve’malāśayāḥ<br />
11050411 devarṣi-bhūtāpta-nṛṇā ṃ pitṝṇāṃ<br />
11050412 na kiṅkaro nāyam ṛṇī ca rājan<br />
11050413 sarvātmanā ya ḥ śaraṇa ṃ śaraṇyaṃ<br />
11050414 gato mukunda ṃ parihṛtya kartam<br />
11050421 sva-pāda-mūla ṃ bhajata ḥ priyasya<br />
11050422 tyaktānya-bhāvasya hari ḥ pareśaḥ
11050423 vikarma yac cotpatita ṃ kathañcid<br />
11050424 dhunoti sarva ṃ hṛdi sanniviṣṭaḥ<br />
1105043 śrī-nārada uvāca<br />
11050431 dharmān bhāgavatān ittha ṃ śrutvātha mithileśvaraḥ<br />
11050433 jāyanteyān munīn prīta ḥ sopādhyāyo hy apūjayat<br />
11050441 tato’ntardadhire siddhā ḥ sarva-lokasya paśyataḥ<br />
11050443 rājā dharmān upātiṣṭhann avāpa paramā ṃ gatim<br />
11050451 tvam apy etān mahā-bhāga dharmān bhāgavatān śrutān<br />
11050453 āsthita ḥ śraddhayā yukto niḥsaṅgo yāsyase param<br />
11050461 yuvayo ḥ khalu dam-patyor yaśasā pūrita ṃ jagat<br />
11050463 putratām agamad yad vā ṃ bhagavān īśvaro hariḥ<br />
11050471 darśanāliṅganālāpai ḥ śayanāsana-bhojanaiḥ<br />
11050473 ātmā vā ṃ pāvita ḥ kṛṣṇe putra-sneha ṃ prakurvataḥ<br />
11050481 vaireṇa ya ṃ nṛpataya ḥ śiśupāla-pauṇḍra-<br />
11050482 śālvādayo gati-vilāsa-vilokanādyaiḥ<br />
11050483 dhyāyanta ākṛta-dhiya ḥ śayanāsanādau<br />
11050484 tat-sāmyam āpur anurakta-dhiyā ṃ puna ḥ kim<br />
11050491 māpatya-buddhim akṛthā ḥ kṛṣṇe sarvātmanīśvare<br />
11050493 māyā-manuṣya-bhāvena gūṭhaiśvarye pare’vyaye<br />
11050501 bhū-bhārāsura-rājanya- hantave guptaye satām<br />
11050503 avatīrṇasya nirvṛtyai yaśo loke vitanyate<br />
1105051 śrī-śuka uvāca<br />
11050511 etac chrutvā mahā-bhāgo vasudeva’ti-vismitaḥ<br />
11050513 devakī ca mahā-bhāgā jahatur moham ātmanaḥ<br />
11050521 itihāsam ima ṃ puṇya ṃ dhārayed ya ḥ samāhitaḥ<br />
11050523 sa vidhūyeha śamala ṃ brahma-bhūyāya kalpate<br />
1106001 śrī-śuka uvāca<br />
11060011 atha brahmātma-jair devai ḥ prajeśair āvṛto’bhyagāt<br />
11060013 bhavaś ca bhūta-bhavyeśo yayau bhūta-gaṇair vṛtaḥ<br />
11060021 indro marudbhir bhagavān ādityā vasavo’śvinau<br />
11060023 ṛbhavo’ ṅgiraso rudrā viśve sādhyāś ca devatāḥ<br />
11060031 gandharvāpsaraso nāgā ḥ siddha-cāraṇa-guhyakāḥ<br />
11060033 ṛṣaya ḥ pitaraś caiva sa-vidyādhara-kinnarāḥ<br />
11060041 dvārakām upasaṅgamya sarve kṛṣṇa-didṛkṣavaḥ<br />
11060043 vapuṣā yena bhagavān nara-loka-manoramaḥ<br />
11060045 yaśo vitene lokeṣu sarva-loka-malāpaham<br />
11060051 tasyā ṃ vibhrājamānāyā ṃ samṛddhāyā ṃ maharddhibhiḥ<br />
11060053 vyacakṣatāvitṛptākṣa ḥ kṛṣṇam adbhuta-darśanam<br />
11060061 svargodyānopagair mālyaiś chādayanto yadūttamam<br />
11060063 gīrbhiś citra-padārthābhis tuṣṭuvur jagad-īśvaram<br />
1106007 śrī-devā ūcuḥ<br />
11060071 natā ḥ sma te nātha padāravindaṃ<br />
11060072 buddhīndriya-prāṇa-mano-vacobhiḥ<br />
11060073 yac cintyate’ntar hṛdi bhāva-yuktair<br />
11060074 mumukṣubhi ḥ karma-mayoru-pāśāt<br />
11060081 tva ṃ māyayā tri-guṇayātmani durvibhāvyaṃ<br />
11060082 vyakta ṃ sṛjasy avasi lumpasi tad-guṇa-sthaḥ<br />
11060083 naitair bhavān ajita karmabhir ajyate vai<br />
11060084 yat sve sukhe’vyavahite’bhirato’navadyaḥ<br />
11060091 śuddhir nṛṇā ṃ na tu tatheḍya durāśayānāṃ<br />
11060092 vidyā-śrutādhyayana-dāna-tapaḥ-kriyābhiḥ<br />
11060093 sattvātmanām ṛṣabha te yaśasi pravṛddha-<br />
11060094 sac-chraddhayā śravaṇa-sambhṛtayā yathā syāt<br />
11060101 syān nas tavāṅghrir aśubhāśaya-dhūmaketuḥ<br />
11060102 kṣemāya yo munibhir ārdra-hṛdohyamānaḥ<br />
11060103 ya ḥ sātvatai ḥ sama-vibhūtaya ātma-vadbhir<br />
11060104 vyūhe’rcita ḥ savanaśa ḥ svar-atikramāya<br />
11060111 yaś cintyate prayata-pāṇibhir adhvarāgnau<br />
11060112 trayyā nirukta-vidhineśa havir gṛhītvā<br />
11060113 adhyātma-yoga uta yogibhir ātma-māyāṃ<br />
11060114 jijñāsubhi ḥ parama-bhāgavatai ḥ parīṣṭaḥ<br />
11060121 paryuṣṭayā tava vibho vana-mālayeyaṃ<br />
11060122 saṃspārdhinī bhagavatī pratipatnī-vac chrīḥ<br />
11060123 ya ḥ su-praṇītam amuyārhaṇam<br />
ādadan no
11060124 bhūyāt sadāṅghrir aśubhāśaya-dhūmaketuḥ<br />
11060131 ketus tri-vikrama-yutas tri-patat-patāko<br />
11060132 yas te bhayābhaya-karo’sura-deva-camvoḥ<br />
11060133 svargāya sādhuṣu khaleṣv itarāya bhūman<br />
11060134 pāda ḥ punātu bhagavan bhajatām agha ṃ naḥ<br />
11060141 nasy ota-gāva iva yasya vaśe bhavanti<br />
11060142 brahmādayas tanu-bhṛto mithur ardyamānāḥ<br />
11060143 kālasya te prakṛti-pūruṣayo ḥ parasya<br />
11060144 śa ṃ nas tanotu caraṇa ḥ puruṣottamasya<br />
11060151 asyāsi hetur udaya-sthiti-saṃyamānām<br />
11060152 avyakta-jīva-mahatām api kālam āhuḥ<br />
11060153 so’ya ṃ tri-nābhir akhilāpacaye pravṛttaḥ<br />
11060154 kālo gabhīra-raya uttama-pūruṣas tvam<br />
11060161 tvatta ḥ pumān samadhigamya yayāsya vīryaṃ<br />
11060162 dhatte mahāntam iva garbham amogha-vīryaḥ<br />
11060163 so’ya ṃ tayānugata ātmana āṇḍa-kośaṃ<br />
11060164 haima ṃ sasarja bahir āvaraṇair upetam<br />
11060171 tat tasthūṣaś ca jagataś ca bhavān adhīśo<br />
11060172 yan māyayottha-guṇa-vikriyayopanītān<br />
11060173 arthāñ juṣann api hṛṣīka-pate na lipto<br />
11060174 ye’nye svata ḥ parihṛtād api bibhyati sma<br />
11060181 smāyāvaloka-lava-darśita-bhāva-hāri-<br />
11060182 bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ<br />
11060183 patnyas tu ṣoḍaśa-sahasram anaṅga-bāṇair<br />
11060184 yasyendriya ṃ vimathitu ṃ karaṇair na vibhvyaḥ<br />
11060191 vibhvyas tavāmṛta-kathoda-vahās tri-lokyāḥ<br />
11060192 pādāvane-ja-sarita ḥ śamalāni hantum<br />
11060193 ānuśrava ṃ śrutibhir aṅghri-jam aṅga-saṅgais<br />
11060194 tīrtha-dvaya ṃ śuci-ṣadas ta upaspṛśanti<br />
1106020 śrī-bādarāyaṇir uvāca<br />
11060201 ity abhiṣṭūya vibudhai ḥ seśa ḥ śatadhṛtir harim<br />
11060203 abhyabhāṣata govinda ṃ praṇamyāmbaram āśritaḥ<br />
1106021 śrī-brahmovāca<br />
11060211 bhūmer bhārāvatārāya purā vijñāpita ḥ prabho<br />
11060213 tvam asmābhir aśeṣātman tat tathaivopapāditam<br />
11060221 dharmaś ca sthāpita ḥ satsu satya-sandheṣu vai tvayā<br />
11060223 kīrtiś ca dikṣu vikṣiptā sarva-loka-malāpahā<br />
11060231 avatīrya yador vaṃśe bibhrad rūpam anuttamam<br />
11060233 karmāṇy uddāma-vṛttāni hitāya jagato’kṛthāḥ<br />
11060241 yāni te caritānīśa manuṣyā ḥ sādhava ḥ kalau<br />
11060243 śṛṇvanta ḥ kīrtayantaś ca tariṣyanty añjasā tamaḥ<br />
11060251 yadu-vaṃśe’vatīrṇasya bhavata ḥ puruṣottama<br />
11060253 śarac-chata ṃ vyatīyāya pañca-viṃśādhika ṃ prabho<br />
11060261 nādhunā te’khilādhāra deva-kāryāvaśeṣitam<br />
11060263 kula ṃ ca vipra-śāpena naṣṭa-prāyam abhūd idam<br />
11060271 tata ḥ sva-dhāma parama ṃ viśasva yadi manyase<br />
11060273 sa-lokān loka-pālān na ḥ pāhi vaikuṇṭha-kiṅkarān<br />
1106028 śrī-bhagavān uvāca<br />
11060281 avadhārita etan me yad āttha vibudheśvara<br />
11060283 kṛta ṃ va ḥ kāryam akhila ṃ bhūmer bhāro’vatāritaḥ<br />
11060291 tad ida ṃ yādava-kula ṃ vīrya-śaurya-śriyoddhatam<br />
11060293 loka ṃ jighṛkṣad ruddha ṃ me velayeva mahārṇavaḥ<br />
11060301 yady asaṃhṛtya dṛptānā ṃ yadūnā ṃ vipula ṃ kulam<br />
11060303 gantāsmi anena loko’yam udvelena vinaṅkṣyati<br />
11060311 idānī ṃ nāśa ārabdha ḥ kulasya dvija-śāpa-jaḥ<br />
11060313 yāsyāmi bhavana ṃ brahmann etad-ante tavānagha<br />
1106032 śrī-śuka uvāca<br />
11060321 ity ukto loka-nāthena svayam-bhū ḥ praṇipatya tam<br />
11060323 saha deva-gaṇair deva ḥ sva-dhāma samapadyata<br />
11060331 atha tasyā ṃ mahotpātān dvāravatyā ṃ samutthitān<br />
11060333 vilokya bhagavān āha yadu-vṛddhān samāgatān<br />
1106034 śrī-bhagavān uvāca<br />
11060341 ete vai su-mahotpātā vyuttiṣṭhantīha sarvataḥ<br />
11060343 śāpāś ca na ḥ kulasyāsīd brāhmaṇebhyo duratyayaḥ
11060351 na vastavyam ihāsmābhir jijīviṣubhir āryakāḥ<br />
11060353 prabhāsa ṃ su-mahat-puṇya ṃ yāsyāmo’dyaiva mā ciram<br />
11060361 yatra snātvā dakṣa-śāpād gṛhīto yakṣmaṇoḍu-rāṭ<br />
11060363 vimukta ḥ kilbiṣāt sadyo bheje bhūya ḥ kalodayam<br />
11060371 vaya ṃ ca tasminn āplutya tarpayitvā pitṝn surān<br />
11060373 bhojayitvośijo viprān nānā-guṇa-vatāndhasā<br />
11060381 teṣu dānāni pātreṣu śraddhayoptvā mahānti vai<br />
11060383 vṛjināni tariṣyāmo dānair naubhir ivārṇavam<br />
1106039 śrī-śuka uvāca<br />
11060391 eva ṃ bhagavatādiṣṭā yādavā ḥ kuru-nandana<br />
11060393 gantu ṃ kṛta-dhiyas tīrtha ṃ syandanān samayūyujan<br />
11060401 tan nirīkṣyoddhavo rājan śrutvā bhagavatoditam<br />
11060403 dṛṣṭvāriṣṭāni ghorāṇi nitya ṃ kṛṣṇam anuvrataḥ<br />
11060411 vivikta upasaṅgamya jagatām īśvareśvaram<br />
11060413 praṇamya śirasā pādau prāñjalis tam abhāṣata<br />
1106042 śrī-uddhava uvāca<br />
11060421 deva-deveśa yogeśa puṇya-śravaṇa-kīrtana<br />
11060423 saṃhṛtyaitat kula ṃ nūna ṃ loka ṃ santyakṣyate bhavān<br />
11060425 vipra-śāpa ṃ samartho’pi pratyahan na yad īśvaraḥ<br />
11060431 nāha ṃ tavāṅghri-kamala ṃ kṣaṇārdham api keśava<br />
11060433 tyaktu ṃ samutsahe nātha sva-dhāma naya mām api<br />
11060441 tava vikrīḍita ṃ kṛṣṇa nṛṇā ṃ parama-maṅgalam<br />
11060443 karṇa-pīyūṣam āsādya tyajanty anya-spṛhā ṃ janāḥ<br />
11060451 śayyāsanāṭana-sthāna- snāna-krīḍāśanādiṣu<br />
11060453 katha ṃ tvā ṃ priyam ātmāna ṃ vaya ṃ bhaktās tyajema hi<br />
11060461 tvayopabhukta-srag-gandha- vāso-'laṅkāra-carcitāḥ<br />
11060463 ucchiṣṭa-bhojino dāsās tava māyā ṃ jayema hi<br />
11060471 vāta-vasanā ya ṛṣaya ḥ śramaṇā ūrdhva-manthinaḥ<br />
11060473 brahmākhya ṃ dhāma te yānti śāntā ḥ sannyāsino’malāḥ<br />
11060481 vaya ṃ tv iha mahā-yogin bhramanta ḥ karma-vartmasu<br />
11060483 tvad-vārtayā tariṣyāmas tāvakair dustara ṃ tamaḥ<br />
11060491 smaranta ḥ kīrtayantas te kṛtāni gaditāni ca<br />
11060493 gaty-utsmitekṣaṇa-kṣveli yan nṛ-loka-viḍambanam<br />
1106050 śrī-śuka uvāca<br />
11060501 eva ṃ vijñāpito rājan bhagavān devakī-sutaḥ<br />
11060503 ekāntina ṃ priya ṃ bhṛtyam uddhava ṃ samabhāṣata<br />
1107001 śrī-bhagavān uvāca<br />
11070011 yad āttha mā ṃ mahā-bhāga tac cikīrṣitam eva me<br />
11070013 brahmā bhavo loka-pālā ḥ svar-vāsa ṃ me’bhikāṅkṣiṇaḥ<br />
11070021 mayā niṣpādita ṃ hy atra deva-kāryam aśeṣataḥ<br />
11070023 yad-artham avatīrṇo’ham aṃśena brahmaṇārthitaḥ<br />
11070031 kula ṃ vai śāpa-nirdagdha ṃ naṅkṣyaty anyonya-vigrahāt<br />
11070033 samudra ḥ saptame hy enā ṃ purī ṃ ca plāvayiṣyati<br />
11070041 yarhy evāya ṃ mayā tyakto loko’ya ṃ naṣṭa-maṅgalaḥ<br />
11070043 bhaviṣyaty acirtāt sādho kalināpi nirākṛtaḥ<br />
11070051 na vastavya ṃ tvayaiveha mayā tyakte mahī-tale<br />
11070053 jano’bhadra-rucir bhadra bhaviṣyati kalau yuge<br />
11070061 tva ṃ tu sarva ṃ parityajya sneha ṃ sva-jana-bandhuṣu<br />
11070063 mayy āveśya mana ḥ samyak sama-dṛg vicarasva gām<br />
11070071 yad ida ṃ manasā vācā cakṣurbhyā ṃ śravaṇādibhiḥ<br />
11070073 naśvara ṃ gṛhyamāṇa ṃ ca viddhi māyā-mano-mayam<br />
11070081 puṃso’yuktasya nānārtho bhrama ḥ sa guṇa-doṣa-bhāk<br />
11070083 karmākarma vikarmetiguṇa-doṣa-dhiyo bhidā<br />
11070091 tasmād yuktendriya-grāmo yukta-citta ida ṃ jagat<br />
11070093 ātmanīkṣasva vitatam ātmāna ṃ mayy adhīśvare<br />
11070101 jñāna-vijñāna-saṃyukta ātma-bhūta ḥ śarīriṇām<br />
11070103 ātmānubhāva-tuṣṭātmā nāntarāyair vihanyase<br />
11070111 doṣa-buddhyobhayātīto niṣedhān na nivartate<br />
11070113 guṇa-buddhyā ca vihita ṃ na karoti yathārbhakaḥ<br />
11070121 sarva-bhūta-suhṛc chānto jñāna-vijñāna-niścayaḥ<br />
11070123 paśyan mad-ātmaka ṃ viśva ṃ na vipadyeta vai punaḥ<br />
1107013 śrī-śuka uvāca<br />
11070131 ity ādiṣṭo bhagavatā mahā-bhāgavato nṛpa<br />
11070133 uddhava ḥ praṇipatyāha tattva ṃ jijñāsur acyutam
1107014 śrī-uddhava uvāca<br />
11070141 yogeśa yoga-ninyāsa yogātman yoga-sambhava<br />
11070143 niḥśreyasāya me proktas tyāga ḥ sannyāsa-lakṣaṇaḥ<br />
11070151 tyāgo’ya ṃ duṣkaro bhūman kāmānā ṃ viṣayātmabhiḥ<br />
11070153 sutarā ṃ tvayi sarvātmann abhaktair iti me matiḥ<br />
11070161 so’ha ṃ mamāham iti mūḍha-matir vigāṭhas<br />
11070162 tvan-māyayā viracitātmani sānubandhe<br />
11070163 tat tv añjasā nigadita ṃ bhavatā yathāhaṃ<br />
11070164 saṃsādhayāmi bhagavann anuśādhi bhṛtyam<br />
11070171 satyasya te sva-dṛśa ātmana ātmano’nyaṃ<br />
11070172 vaktāram īśa vibudheṣv api nānucakṣe<br />
11070173 sarve vimohita-dhiyas tava māyayeme<br />
11070174 brahmādayas tanu-bhṛto bahir-artha-bhāvāḥ<br />
11070181 tasmād bhavantam anavadyam ananta-pāraṃ<br />
11070182 sarva-jñam īśvaram akuṇṭha-vikuṇṭha-dhiṣṇyam<br />
11070183 nirviṇṇa-dhīr aham u he vṛjinābhitapto<br />
11070184 nārāyaṇa ṃ nara-sakha ṃ śaraṇa ṃ prapadye<br />
1107019 śrī-bhagavān uvāca<br />
11070191 prāyeṇa manujā loke loka-tattva-vicakṣaṇāḥ<br />
11070193 samuddharanti hy ātmānam ātmanaivāśubhāśayāt<br />
11070201 ātmano guru ātmaiva puruṣasya viśeṣataḥ<br />
11070203 yat pratyakṣānumānābhyā ṃ śreyo’sāv anuvindate<br />
11070211 puruṣatve ca mā ṃ dhīrā ḥ sāṅkhya-yoga-viśāradāḥ<br />
11070213 āvistarā ṃ prapaśyanti sarva-śakty-upabṛṃhitam<br />
11070221 eka-dvi-tri-catuṣ-pādo bahu-pādas tathāpadaḥ<br />
11070223 bahvya ḥ santi pura ḥ sṛṣṭās tāsā ṃ me pauruṣī priyā<br />
11070231 atra mā ṃ mṛgayanty addhā yuktā hetubhir īśvaram<br />
11070233 gṛhyamāṇair guṇair liṅgair agrāhyam anumānataḥ<br />
11070241 atrāpy udāharantīmam itihāsa ṃ purātanam<br />
11070243 avadhūtasya saṃvāda ṃ yador amita-tejasaḥ<br />
11070251 avadhūta ṃ dvija ṃ kañcic carantam akuto-bhayam<br />
11070253 kavi ṃ nirīkṣya taruṇa ṃ yadu ḥ papraccha dharma-vit<br />
1107026 śrī-yadur uvāca<br />
11070261 kuto buddhir iya ṃ brahmann akartu ḥ su-viśāradā<br />
11070263 yām āsādya bhavāŸ loka ṃ vidvāṃś carati bāla-vat<br />
11070271 prāyo dharmārtha-kāmeṣu vivitsāyā ṃ ca mānavāḥ<br />
11070273 hetunaiva samīhanta āyuṣo yaśasa ḥ śriyaḥ<br />
11070281 tva ṃ tu kalpa ḥ kavir dakṣa ḥ su-bhago’mṛta-bhāṣaṇaḥ<br />
11070283 na kartā nehase kiñcij jaḍonmatta-piśāca-vat<br />
11070291 janeṣu dahyamāneṣu kāma-lobha-davāgninā<br />
11070293 na tapyase’gninā mukto gaṅgāmbhaḥ-stha iva dvipaḥ<br />
11070301 tva ṃ hi na ḥ pṛcchatā ṃ brahmann ātmany ānanda-kāraṇam<br />
11070303 brūhi sparśa-vihīnasya bhavata ḥ kevalātmanaḥ<br />
1107031 śrī-bhagavān uvāca<br />
11070311 yadunaiva ṃ mahā-bhāgo brahmaṇyena su-medhasā<br />
11070313 pṛṣṭa ḥ sabhājita ḥ prāha praśrayāvanata ṃ dvijaḥ<br />
1107032 śrī-brāhmaṇa uvāca<br />
11070321 santi me guravo rājan bahavo buddhy-upāśritāḥ<br />
11070323 yato buddhim upādāya mukto’ ṭāmīha tān śṛṇu<br />
11070331 pṛthivī vāyur ākāśam āpo’gniś candramā raviḥ<br />
11070333 kapoto’jagara ḥ sindhu ḥ pataṅgo madhu-kṛd gajaḥ<br />
11070341 madhu-hā hariṇo mīna ḥ piṅgalā kuraro’rbhakaḥ<br />
11070343 kumārī śara-kṛt sarpa ūrṇanābhi ḥ supeśa-kṛt<br />
11070351 ete me guravo rājan catur-viṃśatir āśritāḥ<br />
11070353 śikṣā vṛttibhir eteṣām anvaśikṣam ihātmanaḥ<br />
11070361 yato yad anuśikṣāmi yathā vā nāhuṣātmaja<br />
11070363 tat tathā puruṣa-vyāghra nibodha kathayāmi te<br />
11070371 bhūtair ākramyamāṇo’pi dhīro daiva-vaśānugaiḥ<br />
11070373 tad vidvān na calen mārgād anvaśikṣa ṃ kṣiter vratam<br />
11070381 śaśvat parārtha-sarveha ḥ parārthaikānta-sambhavaḥ<br />
11070383 sādhu ḥ śikṣeta bhūbhṛtto naga-śiṣya ḥ parātmatām<br />
11070391 prāṇa-vṛttyaiva santuṣyen munir naivendriya-priyaiḥ<br />
11070393 jñāna ṃ yathā na naśyeta nāvakīryeta vāṅ-manaḥ<br />
11070401 viṣayeṣv āviśan yogī nānā-dharmeṣu sarvataḥ
11070403 guṇa-doṣa-vyapetātmā na viṣajjeta vāyu-vat<br />
11070411 pārthiveṣv iha deheṣu praviṣṭas tad-guṇāśrayaḥ<br />
11070413 guṇair na yujyate yogī gandhair vāyur ivātma-dṛk<br />
11070421 antarhitaś ca sthira-jaṅgameṣu<br />
11070422 brahmātma-bhāvena samanvayena<br />
11070422 vyāptyāvyavacchedam asaṅgam ātmano<br />
11070424 munir nabhastva ṃ vitatasya bhāvayet<br />
11070431 tejo-'b-anna-mayair bhāvair meghādyair vāyuneritaiḥ<br />
11070433 na spṛśyate nabhas tadvat kāla-sṛṣṭair guṇai ḥ pumān<br />
11070441 svaccha ḥ prakṛtita ḥ snigdho mādhuryas tīrtha-bhūr nṛṇām<br />
11070443 muni ḥ punāty apā ṃ mitram īkṣopasparśa-kīrtanaiḥ<br />
11070451 tejasvī tapasā dīpto durdharṣodara-bhājanaḥ<br />
11070453 sarva-bhakṣyo’pi yuktātmā nādatte malam agni-vat<br />
11070461 kvacic channa ḥ kvacit spaṣṭa upāsya ḥ śreya icchatām<br />
11070463 bhuṅkte sarvatra dātṝṇā ṃ dahan prāg-uttarāśubham<br />
11070471 sva-māyayā sṛṣṭam ida ṃ sad-asal-lakṣaṇa ṃ vibhuḥ<br />
11070473 praviṣṭa īyate tat-tat- svarūpo’gnir ivaidhasi<br />
11070481 visargādyā ḥ śmaśānāntā bhāvā dehasya nātmanaḥ<br />
11070483 kalānām iva candrasya kālenāvyakta-vartmanā<br />
11070491 kālena hy ogha-vegena bhūtānā ṃ prabhavāpyayau<br />
11070493 nityāv api na dṛśyete ātmano’gner yathārciṣām<br />
11070501 guṇair guṇān upādatte yathā-kāla ṃ vimuñcati<br />
11070503 na teṣu yujyate yogī gobhir gā iva go-patiḥc<br />
11070511 budhyate sve na bhedena vyakti-stha iva tad-gataḥ<br />
11070513 lakṣyate sthūla-matibhir ātmā cāvasthito’rka-vat<br />
11070521 nāti-sneha ḥ prasaṅgo vā kartavya ḥ kvāpi kenacit<br />
11070523 kurvan vindeta santāpa ṃ kapota iva dīna-dhīḥ<br />
11070531 kapota ḥ kaścanāraṇye kṛta-nīḍo vanaspatau<br />
11070533 kapotyā bhāryayā sārdham uvāsa katicit samāḥ<br />
11070541 kapotau sneha-guṇita- hṛdayau gṛha-dharmiṇau<br />
11070543 dṛṣṭi ṃ dṛṣṭyāṅgam aṅgena buddhi ṃ buddhyā babandhatuḥ<br />
11070551 śayyāsanāṭana-sthāna- vārtā-krīḍāśanādikam<br />
11070553 mithunī-bhūya viśrabdhau ceratur vana-rājiṣu<br />
11070561 ya ṃ ya ṃ vāñchati sā rājan tarpayanty anukampitā<br />
11070563 ta ṃ ta ṃ samanayat kāma ṃ kṛcchreṇāpy ajitendriyaḥ<br />
11070571 kapotī prathama ṃ garbha ṃ gṛhṇantī kāla āgate<br />
11070573 aṇḍāni suṣuve nīḍe sva-patyu ḥ sannidhau satī<br />
11070581 teṣu kāle vyajāyanta racitāvayavā hareḥ<br />
11070583 śaktibhir durvibhāvyābhi ḥ komalāṅga-tanūruhāḥ<br />
11070591 prajā ḥ pupuṣatu ḥ prītau dam-patī putra-vatsalau<br />
11070593 śṛṇvantau kūjita ṃ tāsā ṃ nirvṛtau kala-bhāṣiṇaḥ<br />
11070601 tāsā ṃ patatrai ḥ su-sparśai ḥ kūjitair mugdha-ceṣṭitaiḥ<br />
11070603 pratyudgamair adīnānā ṃ pitarau mudam āpatuḥ<br />
11070611 snehānubaddha-hṛdayāv anyonya ṃ viṣṇu-māyayā<br />
11070613 vimohitau dīna-dhiyau śiśūn pupuṣatu ḥ prajāḥ<br />
11070621 ekadā jagmatus tāsām annārtha ṃ tau kuṭumbinau<br />
11070623 parita ḥ kānane tasminn arthinau ceratuś ciram<br />
11070631 dṛṣṭvā tān lubdhaka ḥ kaścid yadṛcchāto vane-caraḥ<br />
11070633 jagṛhe jālam ātatya carata ḥ svālayāntike<br />
11070641 kapotaś ca kapotī ca prajā-poṣe sadotsuke<br />
11070643 gatau poṣaṇam ādāya sva-nīḍam upajagmatuḥ<br />
11070651 kapotī svātmajān vīkṣya bālakān jāla-saṃvṛtān<br />
11070653 tān abhyadhāvat krośantī krośato bhṛśa-duḥkhitā<br />
11070661 sāsakṛt sneha-guṇitā dīna-cittāja-māyayā<br />
11070663 svaya ṃ cābadhyata śicā baddhān paśyanty apasmṛtiḥ<br />
11070671 kapota ḥ svātmajān baddhān ātmano’py adhikān priyān<br />
11070673 bhāryā ṃ cātma-samā ṃ dīno vilalāpāti-duḥkhitaḥ<br />
11070681 aho me paśyatāpāyam alpa-puṇyasya durmateḥ<br />
11070683 atṛptasyākṛtārthasya gṛhas trai-vargiko hataḥ<br />
11070691 anurūpānukūlā ca yasya me pati-devatā<br />
11070693 śūnye gṛhe mā ṃ santyajya putrai ḥ svar yāti sādhubhiḥ<br />
11070701 so’ha ṃ śūnye gṛhe dīno mṛta-dāro mṛta-prajaḥ<br />
11070703 jijīviṣe kim artha ṃ vā vidhuro duḥkha-jīvitaḥ<br />
11070711 tāṃs tathaivāvṛtān śigbhir mṛtyu-grastān viceṣṭataḥ
11070713 svaya ṃ ca kṛpaṇa ḥ śikṣu paśyann apy abudho’patat<br />
11070721 ta ṃ labdhvā lubdhaka ḥ krūra ḥ kapota ṃ gṛha-medhinam<br />
11070723 kapotakān kapotī ṃ ca siddhārtha ḥ prayayau gṛham<br />
11070731 eva ṃ kuṭumby aśāntātmā dvandvārāma ḥ patatri-vat<br />
11070733 puṣṇan kuṭumba ṃ kṛpaṇa ḥ sānubandho’vasīdati<br />
11070741 ya ḥ prāpya mānuṣa ṃ loka ṃ mukti-dvāram apāvṛtam<br />
11070743 gṛheṣu khaga-vat saktas tam ārūṭha-cyuta ṃ viduḥ<br />
1108001 śrī-brāhmaṇa uvāca<br />
11080011 sukham aindriyaka ṃ rājan svarge naraka eva ca<br />
11080013 dehinā ṃ yad yathā duḥkha ṃ tasmān neccheta tad-budhaḥ<br />
11080021 grāsa ṃ su-mṛṣṭa ṃ virasa ṃ mahānta ṃ stokam eva vā<br />
11080023 yadṛcchayaivāpatita ṃ grased ājagaro’kriyaḥ<br />
11080031 śayītāhāni bhūrīṇi nirāhāro’nupakramaḥ<br />
11080033 yadi nopanayed grāso mahāhir iva diṣṭa-bhuk<br />
11080041 ojaḥ-saho-bala-yuta ṃ bibhrad deham akarmakam<br />
11080043 śayāno vīta-nidrāś ca nehetendriya-vān api<br />
11080051 muni ḥ prasanna-gambhīro durvigāhyo duratyayaḥ<br />
11080053 ananta-pāro hy akṣobhya ḥ stimitoda ivārṇavaḥ<br />
11080061 samṛddha-kāmo hīno vā nārāyaṇa-paro muniḥ<br />
11080063 notsarpeta na śuṣyeta saridbhir iva sāgaraḥ<br />
11080071 dṛṣṭvā striya ṃ deva-māyā ṃ tad-bhāvair ajitendriyaḥ<br />
11080073 pralobhita ḥ pataty andhe tamasy agnau pataṅga-vat<br />
11080081 yoṣid-dhiraṇyābharaṇāmbarādi-<br />
11080082 dravyeṣu māyā-raciteṣu mūḍhaḥ<br />
11080083 pralobhitātmā hy upabhoga-buddhyā<br />
11080084 pataṅga-van naśyati naṣṭa-dṛṣṭiḥ<br />
11080091 stoka ṃ stoka ṃ grased grāsa ṃ deho varteta yāvatā<br />
11080093 gṛhān ahiṃsann ātiṣṭhed vṛtti ṃ mādhu-karī ṃ muniḥ<br />
11080101 aṇubhyaś ca mahadbhyaś ca śāstrebhya ḥ kuśalo naraḥ<br />
11080103 sarvata ḥ sāram ādadyāt puṣpebhya iva ṣaṭpadaḥ<br />
11080111 sāyantana ṃ śvastana ṃ vā na saṅgṛhṇīta bhikṣitam<br />
11080113 pāṇi-pātrodarāmatro makṣikeva na saṅgrahī<br />
11080121 sāyantana ṃ śvastana ṃ vā na saṅgṛhṇīta bhikṣukaḥ<br />
11080123 makṣikā iva saṅgṛhṇan saha tena vinaśyati<br />
11080131 padāpi yuvatī ṃ bhikṣur na spṛśed dāravīm api<br />
11080133 spṛśan karīva badhyeta kariṇyā aṅga-saṅgataḥ<br />
11080141 nādhigacchet striya ṃ prājña ḥ karhicin mṛtyum ātmanaḥ<br />
11080143 balādhika ḥ sa hanyeta gajair anyair gajo yathā<br />
11080151 na deya ṃ nopabhogya ṃ ca lubdhair yad duḥkha-sañcitam<br />
11080153 bhuṅkte tad api tac cānyo madhu-hevārtha-vin madhu<br />
11080161 su-duḥkhopārjitair vittair āśāsānā ṃ gṛhāśiṣaḥ<br />
11080163 madhu-hevāgrato bhuṅkte yatir vai gṛha-medhinām<br />
11080171 grāmya-gīta ṃ na śṛṇuyād yatir vana-cara ḥ kvacit<br />
11080173 śikṣeta hariṇād baddhān mṛgayor gīta-mohitāt<br />
11080181 nṛtya-vāditra-gītāni juṣan grāmyāni yoṣitām<br />
11080183 āsā ṃ krīḍanako vaśya ṛṣyaśṛṅgo mṛgī-sutaḥ<br />
11080191 jihvayāti-pramāthinyā jano rasa-vimohitaḥ<br />
11080193 mṛtyum ṛcchaty asad-buddhir mīnas tu baḍiśair yathā<br />
11080201 indriyāṇi jayanty āśu nirāhārā manīṣiṇaḥ<br />
11080203 varjayitvā tu rasana ṃ tan nirannasya vardhate<br />
11080211 tāvaj jitendriyo na syād vijitānyendriya ḥ pumān<br />
11080213 na jayed rasana ṃ yāvaj jita ṃ sarva ṃ jite rase<br />
11080221 piṅgalā nāma veśyāsīd videha-nagare purā<br />
11080223 tasyā me śikṣita ṃ kiñcin nibodha nṛpa-nandana<br />
11080231 sā svairiṇy ekadā kānta ṃ saṅketa upaneṣyatī<br />
11080233 abhūt kāle bahir dvāre bibhratī rūpam uttamam<br />
11080241 mārga āgacchato vīkṣya puruṣān puruṣarṣabha<br />
11080243 tān śulka-dān vitta-vata ḥ kāntān mene’rtha-kāmukī<br />
11080251 āgateṣv apayāteṣu sā saṅketopajīvinī<br />
11080253 apy anyo vitta-vān ko’pi mām upaiṣyati bhūri-daḥ<br />
11080261 eva ṃ durāśayā dhvasta- nidrā dvāry avalambatī<br />
11080263 nirgacchantī praviśatī niśītha ṃ samapadyata<br />
11080271 tasyā vittāśayā śuṣyad- vaktrāyā dīna-cetasaḥ<br />
11080273 nirveda ḥ paramo jajñe cintā-hetu ḥ sukhāvahaḥ
11080281 tasyā nirviṇṇa-cittāyā gīta ṃ śṛṇu yathā mama<br />
11080283 nirveda āśā-pāśānā ṃ puruṣasya yathā hy asiḥ<br />
11080291 na hy aṅgājāta-nirvedo deha-bandha ṃ jihāsati<br />
11080293 yathā vijñāna-rahito manujo mamatā ṃ nṛpa<br />
1108030 piṅgalovāca<br />
11080301 aho me moha-vitati ṃ paśyatāvijitātmanaḥ<br />
11080303 yā kāntād asata ḥ kāma ṃ kāmaye yena bāliśā<br />
11080311 santa ṃ samīpe ramaṇa ṃ rati-pradaṃ<br />
11080312 vitta-prada ṃ nityam ima ṃ vihāya<br />
11080313 akāma-da ṃ duḥkha-bhayādhi-śoka-<br />
11080314 moha-prada ṃ tuccham aha ṃ bhaje’jñā<br />
11080321 aho mayātmā paritāpito vṛthā<br />
11080322 sāṅketya-vṛttyāti-vigarhya-vārtayā<br />
11080323 straiṇān narād yārtha-tṛṣo’nuśocyāt<br />
11080324 krītena vitta ṃ ratim ātmanecchatī<br />
11080331 yad asthibhir nirmita-vaṃśa-vaṃśya-<br />
11080332 sthūṇa ṃ tvacā roma-nakhai ḥ pinaddham<br />
11080333 kṣaran-nava-dvāram agāram etad<br />
11080334 viṇ-mūtra-pūrṇa ṃ mad upaiti kānyā<br />
11080341 videhānā ṃ pure hy asminn aham ekaiva mūḍha-dhīḥ<br />
11080343 yānyam icchanty asaty asmād ātma-dāt kāmam acyutāt<br />
11080351 suhṛt preṣṭha-tamo nātha ātmā cāya ṃ śarīriṇām<br />
11080353 ta ṃ vikrīyātmanaivāha ṃ rame’nena yathā ramā<br />
11080361 kiyat priya ṃ te vyabhajan kāmā ye kāma-dā narāḥ<br />
11080363 ādy-anta-vanto bhāryāyā devā vā kāla-vidrutāḥ<br />
11080371 nūna ṃ me bhagavān prīto viṣṇu ḥ kenāpi karmaṇā<br />
11080373 nirvedo’ya ṃ durāśāyā yan me jāta ḥ sukhāvahaḥ<br />
11080381 maiva ṃ syur manda-bhāgyāyā ḥ kleśā nirveda-hetavaḥ<br />
11080383 yenānubandha ṃ nirhṛtya puruṣa ḥ śamam ṛcchati<br />
11080391 tenopakṛtam ādāya śirasā grāmya-saṅgataḥ<br />
11080393 tyaktvā durāśā ḥ śaraṇa ṃ vrajāmi tam adhīśvaram<br />
11080401 santuṣṭā śraddadhaty etad yathā-lābhena jīvatī<br />
11080403 viharāmy amunaivāham ātmanā ramaṇena vai<br />
11080411 saṃsāra-kūpe patita ṃ viṣayair muṣitekṣaṇam<br />
11080413 grasta ṃ kālāhinātmāna ṃ ko’nyas trātum adhīśvaraḥ<br />
11080421 ātmaiva hy ātmano goptā nirvidyeta yadākhilāt<br />
11080423 apramatta ida ṃ paśyed grasta ṃ kālāhinā jagat<br />
1108043 śrī-brāhmaṇa uvāca<br />
11080431 eva ṃ vyavasita-matir durāśā ṃ kānta-tarṣa-jām<br />
11080433 chittvopaśamam āsthāya śayyām upaviveśa sā<br />
11080441 āśā hi parama ṃ duḥkha ṃ nairāśya ṃ parama ṃ sukham<br />
11080443 yathā sañchidya kāntāśā ṃ sukha ṃ suṣvāpa piṅgalā<br />
1109001 śrī-brāhmaṇa uvāca<br />
11090011 parigraho hi duḥkhāya yad yat priya-tama ṃ nṛṇām<br />
11090013 ananta ṃ sukham āpnotitad vidvān yas tv akiñcanaḥ<br />
11090021 sāmiṣa ṃ kurara ṃ jaghnur balino’nye nirāmiṣāḥ<br />
11090023 tadāmiṣa ṃ parityajya sa sukha ṃ samavindata<br />
11090031 na me mānāpamānau sto na cintā geha-putriṇām<br />
11090033 ātma-krīḍa ātma-ratir vicarāmīha bāla-vat<br />
11090041 dvāv eva cintayā muktau paramānanda āplutau<br />
11090043 yo vimugdho jaḍo bālo yo guṇebhya ḥ para ṃ gataḥ<br />
11090051 kvacit kumārī tv ātmāna ṃ vṛṇānān gṛham āgatān<br />
11090053 svaya ṃ tān arhayām āsa kvāpi yāteṣu bandhuṣu<br />
11090061 teṣām abhyavahārārtha ṃ śālīn rahasi pārthiva<br />
11090063 avaghnantyā ḥ prakoṣṭha-sthāś cakru ḥ śaṅkhā ḥ svana ṃ mahat<br />
11090071 sā taj jugupsita ṃ matvā mahatī vrīḍitā tataḥ<br />
11090073 babhañjaikaikaśa ḥ śaṅkhān dvau dvau pāṇyor aśeṣayat<br />
11090081 ubhayor apy abhūd ghoṣo hy avaghnantyā ḥ sva-śaṅkhayoḥ<br />
11090083 tatrāpy eka ṃ nirabhidad ekasmān nābhavad dhvaniḥ<br />
11090091 anvaśikṣam ima ṃ tasyā upadeśam arin-dama<br />
11090093 lokān anucarann etān loka-tattva-vivitsayā<br />
11090101 vāse bahūnā ṃ kalaho bhaved vārtā dvayor api<br />
11090103 eka eva vaset tasmāt kumāryā iva kaṅkaṇaḥ<br />
11090111 mana ekatra saṃyuñjyāj jita-śvāso jitāsanaḥ
11090113 vairāgyābhyāsa-yogena dhriyamāṇam atandritaḥ<br />
11090121 yasmin mano labdha-pada ṃ yad etac<br />
11090122 chanai ḥ śanair muñcati karma-reṇūn<br />
11090123 sattvena vṛddhena rajas tamaś ca<br />
11090124 vidhūya nirvāṇam upaity anindhanam<br />
11090131 tadaivam ātmany avaruddha-citto<br />
11090132 na veda kiñcid bahir antara ṃ vā<br />
11090133 yatheṣu-kāro nṛpati ṃ vrajantaṃ<br />
11090134 iṣau gatātmā na dadarśa pārśve<br />
11090141 eka-cāry aniketa ḥ syād apramatto guhāśayaḥ<br />
11090143 alakṣyamāṇa ācārair munir eko’lpa-bhāṣaṇaḥ<br />
11090151 gṛhārambho hi duḥkhāya viphalaś cādhruvātmanaḥ<br />
11090153 sarpa ḥ para-kṛta ṃ veśma praviśya sukham edhate<br />
11090161 eko nārāyaṇo deva ḥ pūrva-sṛṣṭa ṃ sva-māyayā<br />
11090163 saṃhṛtya kāla-kalayā kalpānta idam īśvaraḥ<br />
11090171 eka evādvitīyo’bhūd ātmādhāro’khilāśrayaḥ<br />
11090173 kālenātmanubhāvena sāmya ṃ nītāsu śaktiṣu<br />
11090175 sattvādiṣv ādi-puruṣa ḥ pradhāna-puruṣeśvaraḥ<br />
11090181 parāvarāṇā ṃ parama āste kaivalya-saṃjñitaḥ<br />
11090183 kevalānubhavānanda- sandoho nirupādhikaḥ<br />
11090191 kevalātmānubhāvena sva-māyā ṃ tri-guṇātmakam<br />
11090193 saṅkṣobhayan sṛjaty ādau tayā sūtram arin-dama<br />
11090201 tām āhus tri-guṇa-vyakti ṃ sṛjantī ṃ viśvato-mukham<br />
11090203 yasmin protam ida ṃ viśva ṃ yena saṃsarate pumān<br />
11090211 yathorṇanābhir hṛdayād ūrṇā ṃ santatya vaktrataḥ<br />
11090213 tayā vihṛtya bhūyas tā ṃ grasaty eva ṃ maheśvaraḥ<br />
11090221 yatra yatra mano dehī dhārayet sakala ṃ dhiyā<br />
11090223 snehād dveṣād bhayād vāpi yāt tat-tat-svarūpatām<br />
11090231 kīṭa ḥ peśaskṛta ṃ dhyāyan kuḍyā ṃ tena praveśitaḥ<br />
11090233 yāti tat-sātmatā ṃ rājan pūrva-rūpam asantyajan<br />
11090241 eva ṃ gurubhya etebhya eṣā me śikṣitā matiḥ<br />
11090243 svātmopaśikṣitā ṃ buddhi ṃ śṛṇu me vadata ḥ prabho<br />
11090251 deho guru mama virakti-viveka-hetur<br />
11090252 bibhrat sma sattva-nidhana ṃ satatārty-udarkam<br />
11090253 tattvāny anena vimṛśāmi yathā tathāpi<br />
11090254 pārakyam ity avasito vicarāmy asaṅgaḥ<br />
11090261 jāyātmajārtha-paśu-bhṛtya-gṛhāpta-vargān<br />
11090262 puṣṇāti yat-priya-cikīrṣayā vitanvan<br />
11090263 svānte sa-kṛcchram avaruddha-dhana ḥ sa dehaḥ<br />
11090264 sṛṣṭvāsya bījam avasīdati vṛkṣa-dharmaḥ<br />
11090271 jihvaikato’mum apakarṣati karhi tarṣā<br />
11090272 śiśno’nyatas tvag udara ṃ śravaṇa ṃ kutaścit<br />
11090273 ghrāṇo’nyataś capala-dṛk kva ca karma-śaktir<br />
11090274 bahvya ḥ sapatnya iva geha-pati ṃ lunanti<br />
11090281 sṛṣṭvā purāṇi vividhāny ajayātma-śaktyā<br />
11090282 vṛkṣān sarīsṛpa-paśūn khaga-dandaśūkān<br />
11090283 tais tair atuṣṭā-hṛdaya ḥ puruṣa ṃ vidhāya<br />
11090284 brahmāvaloka-dhiṣaṇa ṃ mudam āpa devaḥ<br />
11090291 labdhvā su-durlabham ida ṃ bahu-sambhavānte<br />
11090292 mānuṣyam artha-dam anityam apīha dhīraḥ<br />
11090293 tūrṇa ṃ yateta na pated anu-mṛtyu yāvan<br />
11090294 niḥśreyasāya viṣaya ḥ khalu sarvata ḥ syāt<br />
11090301 eva ṃ sañjāta-vairāgyo vijñānāloka ātmani<br />
11090303 vicarāmi mahīm etā ṃ mukta-saṅgo’nahaṅkṛtaḥ<br />
11090311 na hy ekasmād guror jñāna ṃ su-sthira ṃ syāt su-puṣkalam<br />
11090313 brahmaitad advitīya ṃ vai gīyate bahudharṣibhiḥ<br />
1109032 śrī-bhagavān uvāca<br />
11090321 ity uktvā sa yadu ṃ vipras tam āmantrya gabhīra-dhīḥ<br />
11090323 vandita ḥ sv-arcito rājñā yayau prīto yathāgatam<br />
11090331 avadhūta-vaca ḥ śrutvā pūrveṣā ṃ na ḥ sa pūrva-jaḥ<br />
11090333 sarva-saṅga-vinirmukta ḥ sama-citto babhūva ha<br />
1110001 śrī-bhagavān uvāca<br />
11100011 mayoditeṣv avahita ḥ sva-dharmeṣu mad-āśrayaḥ<br />
11100013 varṇāśrama-kulācāram<br />
akāmātmā samācaret
11100021 anvīkṣeta viśuddhātmā dehinā ṃ viṣayātmanām<br />
11100023 guṇeṣu tattva-dhyānena sarvārambha-viparyayam<br />
11100031 suptasya viṣayāloko dhyāyato vā manorathaḥ<br />
11100033 nānātmakatvād viphalas tathā bhedātma-dhīr guṇaiḥ<br />
11100041 nivṛtta ṃ karma seveta pravṛtta ṃ mat-paras tyajet<br />
11100043 jijñāsāyā ṃ sampravṛtto nādriyet karma-codanām<br />
11100051 yamān abhīkṣṇa ṃ seveta niyamān mat-para ḥ kvacit<br />
11100053 mad-abhijña ṃ guru ṃ śāntam upāsīta mad-ātmakam<br />
11100061 amāny amatsaro dakṣo nirmamo dṛḍha-sauhṛdaḥ<br />
11100063 asatvaro’rtha-jijñāsur anasūyur amogha-vāk<br />
11100071 jāyāpatya-gṛha-kṣetra- svajana-draviṇādiṣu<br />
11100073 udāsīna ḥ sama ṃ paśyan sarveṣv artham ivātmanaḥ<br />
11100081 vilakṣaṇa ḥ sthūla-sūkṣmād dehād ātmekṣitā sva-dṛk<br />
11100083 yathāgnir dāruṇo dāhyād dāhako’nya ḥ prakāśakaḥ<br />
11100091 nirodhotpatty-aṇu-bṛhan- nānātva ṃ tat-kṛtān guṇān<br />
11100093 anta ḥ praviṣṭa ādhatta eva ṃ deha-guṇān paraḥ<br />
11100101 yo’sau guṇair viracito deho’ya ṃ puruṣasya hi<br />
11100103 saṃsāras tan-nibandho’ya ṃ puṃso vidyā cchid ātmanaḥ<br />
11100111 tasmāj jijñāsayātmānam ātma-stha ṃ kevala ṃ param<br />
11100113 saṅgamya nirased etad vastu-buddhi ṃ yathā-kramam<br />
11100121 ācāryo’raṇir ādya ḥ syād ante-vāsy uttarāraṇiḥ<br />
11100123 tat-sandhāna ṃ pravacana ṃ vidyā-sandhi ḥ sukhāvahaḥ<br />
11100131 vaiśāradī sāti-viśuddha-buddhir<br />
11100132 dhunoti māyā ṃ guṇa-samprasūtām<br />
11100133 guṇāṃś ca sandahya yad-ātmam etat<br />
11100134 svaya ṃ ca śāṃyaty asamid yathāgniḥ<br />
11100141 athaiṣā ṃ karma-kartṝṇā ṃ bhoktṝṇā ṃ sukha-duḥkhayoḥ<br />
11100143 nānātvam atha nityatva ṃ loka-kālāgamātmanām<br />
11100151 manyase sarva-bhāvānā ṃ saṃsthā hy autpattikī yathā<br />
11100153 tat-tad-ākṛti-bhedena jāyate bhidyate ca dhīḥ<br />
11100161 evam apy aṅga sarveṣā ṃ dehinā ṃ deha-yogataḥ<br />
11100163 kālāvayavata ḥ santi bhāvā janmādayo’sakṛt<br />
11100171 tatrāpi karmaṇā ṃ kartur asvātantrya ṃ ca lakṣyate<br />
11100173 bhoktuś ca duḥkha-sukhayo ḥ ko nv artho vivaśa ṃ bhajet<br />
11100181 na dehinā ṃ sukha ṃ kiñcid vidyate viduṣām api<br />
11100183 tathā ca duḥkha ṃ mūḍhānā ṃ vṛthāhaṅkaraṇa ṃ param<br />
11100191 yadi prāpti ṃ vighāta ṃ ca jānanti sukha-duḥkhayoḥ<br />
11100193 te’py addhā na vidur yoga ṃ mṛtyur na prabhaved yathā<br />
11100201 ko’nv artha ḥ sukhayaty ena ṃ kāmo vā mṛtyur antike<br />
11100203 āghāta ṃ nīyamānasya vadhyasyeva na tuṣṭi-daḥ<br />
11100211 śruta ṃ ca dṛṣṭa-vad duṣṭa ṃ spardhāsūyātyaya-vyayaiḥ<br />
11100213 bahv-antarāya-kāmatvāt kṛṣi-vac cāpi niṣphalam<br />
11100221 antarāyair avihito yadi dharma ḥ sv-anuṣṭhitaḥ<br />
11100223 tenāpi nirjita ṃ sthāna ṃ yathā gacchati tac chṛṇu<br />
11100231 iṣṭveha devatā yajñai ḥ svar-loka ṃ yāti yājñikaḥ<br />
11100233 bhuñjīta deva-vat tatra bhogān divyān nijārjitān<br />
11100241 sva-puṇyopacite śubhre vimāna upagīyate<br />
11100243 gandharvair viharan madhye devīnā ṃ hṛdya-veṣa-dhṛk<br />
11100251 strībhi ḥ kāmaga-yānena kiṅkiṇī-jāla-mālinā<br />
11100253 krīḍan na vedātma-pāta ṃ surākrīḍeṣu nirvṛtaḥ<br />
11100261 tāvat sa modate svarge yāvat puṇya ṃ samāpyate<br />
11100263 kṣīṇa-puṇya ḥ pataty arvāg anicchan kāla-cālitaḥ<br />
11100271 yady adharma-rata ḥ saṅgād asatā ṃ vājitendriyaḥ<br />
11100273 kāmātmā kṛpaṇo lubdha ḥ straiṇo bhūta-vihiṃsakaḥ<br />
11100281 paśūn avidhinālabhya preta-bhūta-gaṇān yajan<br />
11100283 narakān avaśo jantur gatvā yāty ulbaṇa ṃ tamaḥ<br />
11100291 karmāṇi duḥkhodarkāṇi kurvan dehena tai ḥ punaḥ<br />
11100293 deham ābhajate tatra ki ṃ sukha ṃ martya-dharmiṇaḥ<br />
11100301 lokānā ṃ loka-pālānā ṃ mad-bhaya ṃ kalpa-jīvinām<br />
11100303 brahmaṇo’pi bhaya ṃ matto dvi-parārdha-parāyuṣaḥ<br />
11100311 guṇā ḥ sṛjanti karmāṇi guṇo’nusṛjate guṇān<br />
11100313 jīvas tu guṇa-saṃyukto bhuṅkte karma-phalāny asau<br />
11100321 yāvat syād guṇa-vaiṣamya ṃ tāvan nānātvam ātmanaḥ<br />
11100323 nānātvam ātmano yāvat pāratantrya ṃ tadaiva hi
11100331 yāvad asyāsvatantratva ṃ tāvad īśvarato bhayam<br />
11100333 ya etat samupāsīraṃs te muhyanti śucārpitāḥ<br />
11100341 kāla ātmāgamo loka ḥ svabhāvo dharma eva ca<br />
11100343 iti mā ṃ bahudhā prāhur guṇa-vyatikare sati<br />
1110035 śrī-uddhava uvāca<br />
11100351 guṇeṣu vartamāno’pi deha-jeṣv anapāvṛtaḥ<br />
11100353 guṇair na badhyate dehī badhyate vā katha ṃ vibho<br />
11100361 katha ṃ varteta viharet kair vā jñāyeta lakṣaṇaiḥ<br />
11100363 ki ṃ bhuñjītota visṛjec chayītāsīta yāti vā<br />
11100371 etad acyuta me brūhi praśna ṃ praśna-vidā ṃ vara<br />
11100373 nitya-baddho nitya-mukta eka eveti me bhramaḥ<br />
1111001 śrī-bhagavān uvāca<br />
11110011 baddho mukta iti vyākhyā guṇato me na vastutaḥ<br />
11110013 guṇasya māyā-mūlatvān na me mokṣo na bandhanam<br />
11110021 śoka-mohau sukha ṃ duḥkha ṃ dehāpattiś ca māyayā<br />
11110023 svapno yathātmana ḥ khyāti ḥ saṃsṛtir na tu vāstavī<br />
11110031 vidyāvidye mama tanū viddhy uddhava śarīriṇām<br />
11110033 mokṣa-bandha-karī ādye māyayā me vinirmite<br />
11110041 ekasyaiva mamāṃśasya jīvasyaiva mahā-mate<br />
11110043 bandho’syāvidyayānādir vidyayā ca tathetaraḥ<br />
11110051 atha baddhasya muktasya vailakṣaṇya ṃ vadāmi te<br />
11110053 viruddha-dharmiṇos tāta sthitayor eka-dharmiṇi<br />
11110061 suparṇāv etau sadṛśau sakhāyau<br />
11110062 yadṛcchayaitau kṛta-nīḍau ca vṛkṣe<br />
11110063 ekas tayo ḥ khādati pippalānnam<br />
11110064 anyo niranno’pi balena bhūyān<br />
11110071 ātmānam anya ṃ ca sa veda vidvān<br />
11110072 apippalādo na tu pippalādaḥ<br />
11110073 yo’vidyayā yuk sa tu nitya-baddho<br />
11110074 vidyā-mayo ya ḥ sa tu nitya-muktaḥ<br />
11110081 deha-stho’pi na deha-stho vidvān svapnād yathotthitaḥ<br />
11110083 adeha-stho’pi deha-stha ḥ ku-mati ḥ svapna-dṛg yathā<br />
11110091 indriyair indriyārtheṣu guṇair api guṇeṣu ca<br />
11110093 gṛhyamāṇeṣv aha ṃ kuryān na vidvān yas tv avikriyaḥ<br />
11110101 daivādhīne śarīre’smin guṇa-bhāvyena karmaṇā<br />
11110103 vartamāno’budhas tatra kartāsmīti nibadhyate<br />
11110111 eva ṃ virakta ḥ śayana āsanāṭana-majjane<br />
11110113 darśana-sparśana-ghrāṇa- bhojana-śravaṇādiṣu<br />
11110121 na tathā badhyate vidvān tatra tatrādayan guṇān<br />
11110123 prakṛti-stho’py asaṃsakto yathā kha ṃ savitānilaḥ<br />
11110131 vaiśāradyekṣayāsaṅga- śitayā chinna-saṃśayaḥ<br />
11110133 pratibuddha iva svapnān nānātvād vinivartate<br />
11110141 yasya syur vīta-saṅkalpā ḥ prāṇendriya-mano-dhiyām<br />
11110143 vṛttaya ḥ sa vinirmukto deha-stho’pi hi tad-guṇaiḥ<br />
11110151 yasyātmā hiṃsyate hiṃsrair yena kiñcid yadṛcchayā<br />
11110153 arcyate vā kvacit tatra na vyatikriyate budhaḥ<br />
11110161 na stuvīta na nindeta kurvata ḥ sādhv asādhu vā<br />
11110163 vadato guṇa-doṣābhyā ṃ varjita ḥ sama-d ṛṅ muniḥ<br />
11110171 na kuryān na vadet kiñcin na dhyāyet sādhv asādhu vā<br />
11110173 ātmārāmo’nayā vṛttyā vicarej jaḍa-van muniḥ<br />
11110181 śabda-brahmaṇi niṣṇāto na niṣṇāyāt pare yadi<br />
11110183 śramas tasya śrama-phalo hy adhenum iva rakṣataḥ<br />
11110191 gā ṃ dugdha-dohām asatī ṃ ca bhāryāṃ<br />
11110192 deha ṃ parādhīnam asat-prajā ṃ ca<br />
11110193 vitta ṃ tv atīrthī-kṛtam aṅga vācaṃ<br />
11110194 hīna ṃ mayā rakṣati duḥkha-duḥkhī<br />
11110201 yasyā ṃ na me pāvanam aṅga karma<br />
11110202 sthity-udbhava-prāṇa-nirodham asya<br />
11110203 līlāvatārepsita-janma vā syād<br />
11110204 vandhyā ṃ gira ṃ tā ṃ bibhṛyān na dhīraḥ<br />
11110211 eva ṃ jijñāsayāpohya nānātva-bhramam ātmani<br />
11110213 upārameta viraja ṃ mano mayy arpya sarva-ge<br />
11110221 yady anīśo dhārayitu ṃ mano brahmaṇi niścalam<br />
11110223 mayi sarvāṇi karmāṇi nirapekṣa ḥ samācara
11110231 śraddhālur mat-kathā ḥ śṛṇvan su-bhadrā loka-pāvanīḥ<br />
11110233 gāyann anusmaran karma janma cābhinayan muhuḥ<br />
11110241 mad-arthe dharma-kāmārthān ācaran mad-apāśrayaḥ<br />
11110243 labhate niścalā ṃ bhakti ṃ mayy uddhava sanātane<br />
11110251 sat-saṅga-labdhayā bhaktyā mayi mā ṃ sa upāsitā<br />
11110253 sa va me darśita ṃ sadbhir añjasā vindate padam<br />
1111026 śrī-uddhava uvāca<br />
11110261 sādhus tavottama-śloka mata ḥ kīdṛg-vidha ḥ prabho<br />
11110263 bhakti tvayy upayujyeta kīdṛśī sadbhir ādṛtā<br />
11110271 etan me puruṣādhyakṣa lokādhyakṣa jagat-prabho<br />
11110273 praṇatāyānuraktāya prapannāya ca kathyatām<br />
11110281 tva ṃ brahma parama ṃ vyoma puruṣa ḥ prakṛte ḥ paraḥ<br />
11110283 avatīrṇo’si bhagavan svecchopātta-pṛthag-vapuḥ<br />
1111029 śrī-bhagavān uvāca<br />
11110291 kṛpālur akṛta-drohas titikṣu ḥ sarva-dehinām<br />
11110293 satya-sāro’navadyātmā sama ḥ sarvopakārakaḥ<br />
11110301 kāmair ahata-dhīr dānto mṛdu ḥ śucir akiñcanaḥ<br />
11110303 anīho mita-bhuk śānta ḥ sthiro mac-charaṇo muniḥ<br />
11110311 apramatto gabhīrātmā dhṛti-māñ jita-ṣaḍ-guṇaḥ<br />
11110313 amānī māna-da ḥ kalyo maitra ḥ kāruṇika ḥ kaviḥ<br />
11110321 ājñāyaiva ṃ guṇān doṣān mayādiṣṭān api svakān<br />
11110323 dharmān santyajya ya ḥ sarvān mā ṃ bhajeta sa tu sattamaḥ<br />
11110331 jñātvājñātvātha ye vai mā ṃ yāvān yaś cāsmi yādṛśaḥ<br />
11110333 bhajanty ananya-bhāvena te me bhakta-tamā matāḥ<br />
11110341 mal-liṅga-mad-bhakta-jana- darśana-sparśanārcanam<br />
11110343 paricaryā stuti ḥ prahva- guṇa-karmānukīrtanam<br />
11110351 mat-kathā-śravaṇe śraddhā mad-anudhyānam uddhava<br />
11110353 sarva-lābhopaharaṇa ṃ dāsyenātma-nivedanam<br />
11110361 maj-janma-karma-kathana ṃ mama parvānumodanam<br />
11110363 gīta-tāṇḍava-vāditra- goṣṭhībhir mad-gṛhotsavaḥ<br />
11110371 yātrā bali-vidhāna ṃ ca sarva-vārṣika-parvasu<br />
11110373 vaidikī tāntrikī dīkṣā madīya-vrata-dhāraṇam<br />
11110381 mamārcā-sthāpane śraddhā svata ḥ saṃhatya codyamaḥ<br />
11110383 udyānopavanākrīḍa- pura-mandira-karmaṇi<br />
11110391 sammārjanopalepābhyā ṃ seka-maṇḍala-vartanaiḥ<br />
11110393 gṛha-śuśrūṣaṇa ṃ mahya ṃ dāsa-vad yad amāyayā<br />
11110401 amānitvam adambhitva ṃ kṛtasyāparikīrtanam<br />
11110403 api dīpāvaloka ṃ me nopayuñjyān niveditam<br />
11110411 yad yad iṣṭatama ṃ loke yac cāti-priyam ātmanaḥ<br />
11110413 tat tan nivedayen mahya ṃ tad ānantyāya kalpate<br />
11110421 sūryo’gnir brāhmaṇā gāvo vaiṣṇava ḥ kha ṃ maruj jalam<br />
11110423 bhūr ātmā sarva-bhūtāni bhadra pūjā-padāni me<br />
11110431 sūrye tu vidyayā trayyā haviṣāgnau yajeta mām<br />
11110433 ātithyena tu viprāgrye goṣv aṅga yavasādinā<br />
11110441 vaiṣṇave bandhu-sat-kṛtyā hṛdi khe dhyāna-niṣṭhayā<br />
11110443 vāyau mukhya-dhiyā toye dravyais toya-puraḥ-saraiḥ<br />
11110451 sthaṇḍile mantra-hṛdayair bhogair ātmānam ātmani<br />
11110453 kṣetra-jña ṃ sarva-bhūteṣu samatvena yajeta mām<br />
11110461 dhiṣṇyeṣv ity eṣu mad-rūpa ṃ śaṅkha-cakra-gadāmbujaiḥ<br />
11110463 yukta ṃ catur-bhuja ṃ śānta ṃ dhyāyann arcet samāhitaḥ<br />
11110471 iṣṭā-pūrtena mām eva ṃ yo yajeta samāhitaḥ<br />
11110473 labhate mayi sad-bhakti ṃ mat-smṛti ḥ sādhu-sevayā<br />
11110481 prāyeṇa bhakti-yogena sat-saṅgena vinoddhava<br />
11110483 nopāyo vidyate samyak prāyaṇa ṃ hi satām aham<br />
11110491 athaitat parama ṃ guhya ṃ śṛṇvato yadu-nandana<br />
11110493 sugopyam api vakṣyāmi tva ṃ me bhṛtya ḥ suhṛt sakhā<br />
1112001 śrī-bhagavān uvāca<br />
11120011 no rodhayati mā ṃ yogo na sāṅkhya ṃ dharma eva ca<br />
11120013 na svādhyāyas tapas tyāgo neṣṭā-pūrta ṃ na dakṣiṇā<br />
11120021 vratāni yajñaś chandāṃsi tīrthāni niyamā yamāḥ<br />
11120023 yathāvarundhe sat-saṅga ḥ sarva-saṅgāpaho hi mām<br />
11120031 sat-saṅgena hi daiteyā yātudhānā mṛgā ḥ khagāḥ<br />
11120033 gandharvāpsaraso nāgā ḥ siddhāś cāraṇa-guhyakāḥ
11120041 vidyādharā manuṣyeṣu vaiśyā ḥ śūdrā ḥ striyo’ntyajāḥ<br />
11120043 rajas-tamaḥ-prakṛtaya tasmiṃs tasmin yuge yuge<br />
11120051 bahavo mat-pada ṃ prāptās tvāṣṭra-kāyādhavādayaḥ<br />
11120053 vṛṣaparvā balir bāṇo mayaś cātha vibhīṣaṇaḥ<br />
11120061 sugrīvo hanumān ṛkṣo gajo gṛdhro vaṇik-pathaḥ<br />
11120063 vyādha ḥ kubjā vraje gopyo yajña-patnyas tathāpare<br />
11120071 te nādhīta-śruti-gaṇā nopāsita-mahat-tamāḥ<br />
11120073 avratātapta-tapaso mat-saṅgān mām upāgatāḥ<br />
11120081 kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ<br />
11120083 ye’nye mūḍha-dhiyo nāgā ḥ siddhā mām īyur añjasā<br />
11120091 ya ṃ na yogena sāṅkhyena dāna-vrata-tapo-'dhvaraiḥ<br />
11120093 vyākhyā-svādhyāya-sannyāsai ḥ prāpnuyād yatnavān api<br />
11120101 rāmeṇa sārdha ṃ mathurā ṃ praṇīte<br />
11120102 śvāphalkinā mayy anurakta-cittāḥ<br />
11120103 vigāṭha-bhāvena na me viyoga-<br />
11120104 tīvrādhayo’nya ṃ dadṛśu ḥ sukhāya<br />
11120111 tās tā ḥ kṣapā ḥ preṣṭha-tamena nītā<br />
11120112 mayaiva vṛndāvana-gocareṇa<br />
11120113 kṣaṇārdha-vat tā ḥ punar aṅga tāsāṃ<br />
11120114 hīnā mayā kalpa-samā babhūvuḥ<br />
11120121 tā nāvidan mayy anuṣaṅga-baddha-<br />
11120122 dhiya ḥ svam ātmānam adas tathedam<br />
11120123 yathā samādhau munayo’bdhi-toye<br />
11120124 nadya ḥ praviṣṭā iva nāma-rūpe<br />
11120131 mat-kāmā ramaṇa ṃ jāram asvarūpa-vido’balāḥ<br />
11120133 brahma mā ṃ parama ṃ prāpu ḥ saṅgāc chata-sahasraśaḥ<br />
11120141 tasmāt tvam uddhavotsṛjya codanā ṃ praticodanām<br />
11120143 pravṛtti ṃ ca nivṛtti ṃ ca śrotavya ṃ śrutam eva ca<br />
11120151 mām ekam eva śaraṇam ātmāna ṃ sarva-dehinām<br />
11120153 yāhi sarvātma-bhāvena mayā syā hy akuto-bhayaḥ<br />
1112016 śrī-uddhava uvāca<br />
11120161 saṃśaya ḥ śṛṇvato vāca ṃ tava yogeśvareśvara<br />
11120163 na nivartata ātma-stho yena bhrāmyati me manaḥ<br />
1112017 śrī-bhagavān uvāca<br />
11120171 sa eṣa jīvo vivara-prasūtiḥ<br />
11120172 prāṇena ghoṣeṇa guhā ṃ praviṣṭaḥ<br />
11120173 mano-maya ṃ sūkṣmam upetya<br />
11120174 rūpa ṃ mātrā svaro varṇa iti sthaviṣṭhaḥ<br />
11120181 yathānala ḥ khe’nila-bandhur uṣmā<br />
11120182 balena dāruṇy adhimathyamānaḥ<br />
11120183 aṇu ḥ prajāto haviṣā samedhate<br />
11120184 tathaiva me vyaktir iya ṃ hi vāṇī<br />
11120191 eva ṃ gadi ḥ karma gatir visargo<br />
11120192 ghrāṇo raso dṛk sparśa ḥ śrutiś ca<br />
11120193 saṅkalpa-vijñānam athābhimānaḥ<br />
11120194 sūtra ṃ rajaḥ-sattva-tamo-vikāraḥ<br />
11120201 aya ṃ hi jīvas tri-vṛd abja-yonir<br />
11120202 avyakta eko vayasā sa ādyaḥ<br />
11120203 viśliṣṭa-śaktir bahudheva bhāti<br />
11120204 bījāni yoni ṃ pratipadya yadvat<br />
11120211 yasminn ida ṃ protam aśeṣam otaṃ<br />
11120212 paṭo yathā tantu-vitāna-saṃsthaḥ<br />
11120213 ya eṣa saṃsāra-taru ḥ purāṇaḥ<br />
11120214 karmātmaka ḥ puṣpa-phale prasūte<br />
11120221 dve asya bīje śata-mūlas tri-nālaḥ<br />
11120222 pañca-skandha ḥ pañca-rasa-prasūtiḥ<br />
11120223 daśaika-śākho dvi-suparṇa-nīḍas<br />
11120224 tri-valkalo dvi-phalo’rka ṃ praviṣṭaḥ<br />
11120231 adanti caika ṃ phalam asya gṛdhrā<br />
11120232 grāme-carā ekam araṇya-vāsāḥ<br />
11120233 haṃsā ya eka ṃ bahu-rūpam ijyair<br />
11120234 māyā-maya ṃ veda sa veda vedam<br />
11120241 eva ṃ gurūpāsanayaika-bhaktyā<br />
11120242 vidyā-kuṭhāreṇa śitena dhīraḥ
11120243 vivṛścya jīvāśayam apramattaḥ<br />
11120244 sampadya cātmānam atha tyajāstram<br />
1113001 śrī-bhagavān uvāca<br />
11130011 sattva ṃ rajas tama iti guṇā buddher na cātmanaḥ<br />
11130013 sattvenānyatamau hanyāt sattva ṃ sattvena caiva hi<br />
11130021 sattvād dharmo bhaved vṛddhāt puṃso mad-bhakti-lakṣaṇaḥ<br />
11130023 sāttvikopāsayā sattva ṃ tato dharma ḥ pravartate<br />
11130031 dharmo rajas tamo hanyāt sattva-vṛddhir anuttamaḥ<br />
11130033 āśu naśyati tan-mūlo hy adharma ubhaye hate<br />
11130041 āgamo’pa ḥ prajā deśa ḥ kāla ḥ karma ca janma ca<br />
11130043 dhyāna ṃ mantro’tha saṃskāro daśaite guṇa-hetavaḥ<br />
11130051 tat tat sāttvikam evaiṣā ṃ yad yad vṛddhā ḥ pracakṣate<br />
11130053 nindanti tāmasa ṃ tat tad rājasa ṃ tad-upekṣitam<br />
11130061 sāttvikāny eva seveta pumān sattva-vivṛddhaye<br />
11130063 tato dharmas tato jñāna ṃ yāvat smṛtir apohanam<br />
11130071 veṇu-saṅgharṣa-jo vahnir dagdhvā śāmyati tad vanam<br />
11130073 eva ṃ guṇa-vyatyaya-jo deha ḥ śāmyati tat-kriyaḥ<br />
1113008 śrī-uddhava uvāca<br />
11130081 vidanti martyā ḥ prāyeṇa viṣayān padam āpadām<br />
11130083 tathāpi bhuñjate kṛṣṇa tat katha ṃ śva-kharāja-vat<br />
1113009 śrī-bhagavān uvāca<br />
11130091 aham ity anyathā-buddhi ḥ pramattasya yathā hṛdi<br />
11130093 utsarpati rajo ghora ṃ tato vaikārika ṃ manaḥ<br />
11130101 rajo-yuktasya manasa ḥ saṅkalpa ḥ sa-vikalpakaḥ<br />
11130103 tata ḥ kāmo guṇa-dhyānād duḥsaha ḥ syād dhi durmateḥ<br />
11130111 karoti kāma-vaśa-ga ḥ karmāṇy avijitendriyaḥ<br />
11130113 duḥkhodarkāṇi sampaśyan rajo-vega-vimohitaḥ<br />
11130121 rajas-tamobhyā ṃ yad api vidvān vikṣipta-dhī ḥ punaḥ<br />
11130123 atandrito mano yuñjan doṣa-dṛṣṭir na sajjate<br />
11130131 apramatto’nuyuñjīta mano mayy arpayañ chanaiḥ<br />
11130133 anirviṇṇo yathā-kāla ṃ jita-śvāso jitāsanaḥ<br />
11130141 etāvān yoga ādiṣṭo mac-chiṣyai ḥ sanakādibhiḥ<br />
11130143 sarvato mana ākṛṣya mayy addhāveśyate manaḥ<br />
1113015 śrī-uddhava uvāca<br />
11130151 yadā tva ṃ sanakādibhyo yena rūpeṇa keśava<br />
11130153 yogam ādiṣṭavān etad rūpam icchāmi veditum<br />
1113016 śrī-bhagavān uvāca<br />
11130161 putrā hiraṇyagarbhasya mānasā ḥ sanakādayaḥ<br />
11130163 papracchu ḥ pitara ṃ sūkṣmā ṃ yogasyaikāntikī ṃ gatim<br />
1113017 sanakādaya ūcuḥ<br />
11130171 guṇeṣv āviśate ceto guṇāś cetasi ca prabho<br />
11130173 katham anyonya-santyāgo mukukṣor atititīrṣoḥ<br />
1113018 śrī-bhagavān uvāca<br />
11130181 eva ṃ pṛṣṭo mahā-deva ḥ svayam-bhūr bhūta-bhāvanaḥ<br />
11130183 dhyāyamāna ḥ praśna-bīja ṃ nābhyapadyata karma-dhīḥ<br />
11130191 sa mām acintayad deva ḥ praśna-pāra-titīrṣayā<br />
11130193 tasyāha ṃ haṃsa-rūpeṇa sakāśam agama ṃ tadā<br />
11130201 dṛṣṭvā mā ṃ ta upavrajya kṛtvā pādābhivandanam<br />
11130203 brahmāṇam agrata ḥ kṛtvā papracchu ḥ ko bhavān iti<br />
11130211 ity aha ṃ munibhi ḥ pṛṣṭas tattva-jijñāsubhis tadā<br />
11130213 yad avocam aha ṃ tebhyas tad uddhava nibodha me<br />
11130221 vastuno yady anānātva ātmana ḥ praśna īdṛśaḥ<br />
11130223 katha ṃ ghaṭeta vo viprā vaktur vā me ka āśrayaḥ<br />
11130231 pañcātmakeṣu bhūteṣu samāneṣu ca vastutaḥ<br />
11130233 ko bhavān iti va ḥ praśno vācārambho hy anarthakaḥ<br />
11130241 manasā vacasā dṛṣṭyā gṛhyate’nyair apīndriyaiḥ<br />
11130243 aham eva na matto’nyad iti budhyadhvam añjasā<br />
11130251 guṇeṣv āviśate ceto guṇāś cetasi ca prajāḥ<br />
11130253 jīvasya deha ubhaya ṃ guṇāś ceto mad-ātmanaḥ<br />
11130261 guṇeṣu cāviśac cittam abhīkṣṇa ṃ guṇa-sevayā<br />
11130263 guṇāś ca citta-prabhavā mad-rūpa ubhaya ṃ tyajet<br />
11130271 jāgrat svapna ḥ suṣupta ṃ ca guṇato buddhi-vṛttayaḥ<br />
11130273 tāsā ṃ vilakṣaṇo jīva ḥ sākṣitvena viniścitaḥ
11130281 yarhi saṃsṛti-bandho’yam ātmano guṇa-vṛtti-daḥ<br />
11130283 mayi turye sthito jahyāt tyāgas tad guṇa-cetasām<br />
11130291 ahaṅkāra-kṛta ṃ bandham ātmano’rtha-viparyayam<br />
11130293 vidvān nirvidya saṃsāra- cintā ṃ turye sthitas tyajet<br />
11130301 yāvan nānārtha-dhī ḥ puṃso na nivarteta yuktibhiḥ<br />
11130303 jāgarty api svapann ajña ḥ svapne jāgaraṇa ṃ yathā<br />
11130311 asattvād ātmano’nyeṣā ṃ bhāvānā ṃ tat-kṛtā bhidā<br />
11130313 gatayo hetavaś cāsya mṛṣā svapna-dṛśo yathā<br />
11130321 yo jāgare bahir anukṣaṇa-dharmiṇo’rthān<br />
11130322 bhuṅkte samasta-karaṇair hṛdi tat-sadṛkṣān<br />
11130323 svapne suṣupta upasaṃharate sa ekaḥ<br />
11130324 smṛty-anvayāt tri-guṇa-vṛtti-dṛg indriyeśaḥ<br />
11130331 eva ṃ vimṛśya guṇato manasas try-avasthā<br />
11130332 man-māyayā mayi kṛtā iti niścitārthāḥ<br />
11130333 sañchidya hārdam anumāna-sad-ukti-tīkṣṇa-<br />
11130334 jñānāsinā bhajata mākhila-saṃśayādhim<br />
11130341 īkṣeta vibhramam ida ṃ manaso vilāsaṃ<br />
11130342 dṛṣṭa ṃ vinaṣṭam ati-lolam alāta-cakram<br />
11130343 vijñānam ekam urudheva vibhāti māyā<br />
11130344 svapnas tridhā guṇa-visarga-kṛto vikalpaḥ<br />
11130351 dṛṣṭi ṃ tata ḥ pratinivartya nivṛtta-tṛṣṇas<br />
11130352 tūṣṇī ṃ bhaven nija-sukhānubhavo nirīhaḥ<br />
11130353 sandṛśyate kva ca yadīdam avastu-buddhyā<br />
11130354 tyakta ṃ bhramāya na bhavet smṛtir ā-nipātāt<br />
11130361 deha ṃ ca naśvaram avasthitam utthita ṃ vā<br />
11130362 siddho na paśyati yato’dhyagamat svarūpam<br />
11130363 daivād apetam atha daiva-vaśād upetaṃ<br />
11130364 vāso yathā parikṛta ṃ madirā-madāndhaḥ<br />
11130371 deho’pi daiva-vaśa-ga ḥ khalu karma yāvat<br />
11130372 svārambhaka ṃ pratisamīkṣata eva sāsuḥ<br />
11130373 ta ṃ sa-prapañcam adhirūṭha-samādhi-yogaḥ<br />
11130374 svāpna ṃ punar na bhajate pratibuddha-vastuḥ<br />
11130381 mayaitad ukta ṃ vo viprā guhya ṃ yat sāṅkhya-yogayoḥ<br />
11130383 jānīta māgata ṃ yajña ṃ yuṣmad-dharma-vivakṣayā<br />
11130391 aha ṃ yogasya sāṅkhyasya satyasyartasya tejasaḥ<br />
11130393 parāyaṇa ṃ dvija-śreṣṭhā ḥ śriya ḥ kīrter damasya ca<br />
11130401 mā ṃ bhajanti guṇā ḥ sarve nirguṇa ṃ nirapekṣakam<br />
11130403 suhṛda ṃ priyam ātmāna ṃ sāmyāsaṅgādayo’guṇāḥ<br />
11130411 iti me chinna-sandehā munaya ḥ sanakādayaḥ<br />
11130413 sabhājayitvā parayā bhaktyāgṛṇata saṃstavaiḥ<br />
11130421 tair aha ṃ pūjita ḥ samyak saṃstuta ḥ paramarṣibhiḥ<br />
11130423 pratyeyāya svaka ṃ dhāma paśyata ḥ parameṣṭhinaḥ<br />
1114001 śrī-uddhava uvāca<br />
11140011 vadanti kṛṣṇa śreyāṃsi bahūni brahma-vādinaḥ<br />
11140013 teṣā ṃ vikalpa-prādhānyam utāho eka-mukhyatā<br />
11140021 bhavatodāhṛta ḥ svāmin bhakti-yogo’napekṣitaḥ<br />
11140023 nirasya sarvata ḥ saṅga ṃ yena tvayy āviśen manaḥ<br />
1114003 śrī-bhagavān uvāca<br />
11140031 kālena naṣṭā pralaye vāṇīya ṃ veda-saṃjñitā<br />
11140033 mayādau brahmaṇe proktā dharmo yasyā ṃ mad-ātmakaḥ<br />
11140041 tena proktā sva-putrāya manave pūrva-jāya sā<br />
11140043 tato bhṛgv-ādayo’gṛhṇan sapta brahma-maharṣayaḥ<br />
11140051 tebhya ḥ pitṛbhyas tat-putrā deva-dānava-guhyakāḥ<br />
11140053 manuṣyā ḥ siddha-gandharvā ḥ sa-vidyādhara-cāraṇāḥ<br />
11140061 kindevā ḥ kinnarā nāgā rakṣaḥ-kimpuruṣādayaḥ<br />
11140063 bahvyas teṣā ṃ prakṛtayo rajaḥ-sattva-tamo-bhuvaḥ<br />
11140071 yābhir bhūtāni bhidyante bhūtānā ṃ patayas tathā<br />
11140073 yathā-prakṛti sarveṣā ṃ citrā vāca ḥ sravanti hi<br />
11140081 eva ṃ prakṛti-vaicitryād bhidyante matayo nṛṇām<br />
11140083 pāramparyeṇa keṣāñcit pāṣaṇḍa-matayo’pare<br />
11140091 man-māyā-mohita-dhiya ḥ puruṣā ḥ puruṣarṣabha<br />
11140093 śreyo vadanty anekānta ṃ yathā-karma yatha-ruci<br />
11140101 dharmam eke yaśaś cānye kāma ṃ satya ṃ dama ṃ śamam<br />
11140103 anye vadanti svārtha ṃ vā aiśvarya ṃ tyāga-bhojanam
11140111 kecid yajña ṃ tapo dāna ṃ vratāni niyamān yamān<br />
11140113 ādy-anta-vanta evaiṣā ṃ lokā ḥ karma-vinirmitāḥ<br />
11140115 duḥkhodarkās tamo-niṣṭhā ḥ kṣudrā mandā ḥ śucārpitāḥ<br />
11140121 mayy arpitātmana ḥ sabhya nirapekṣasya sarvataḥ<br />
11140123 mayātmanā sukha ṃ yat tat kuta ḥ syād viṣayātmanām<br />
11140131 akiñcanasya dāntasya śāntasya sama-cetasaḥ<br />
11140133 mayā santuṣṭa-manasa ḥ sarvā ḥ sukha-mayā diśaḥ<br />
11140141 na pārameṣṭhya ṃ na mahendra-dhiṣṇyaṃ<br />
11140142 na sārvabhauma ṃ na rasādhipatyam<br />
11140143 na yoga-siddhīr apunar-bhava ṃ vā<br />
11140144 mayy arpitātmecchati mad vinānyat<br />
11140151 na tathā me priyatama ātma-yonir na śaṅkaraḥ<br />
11140153 na ca saṅkarṣaṇo na śrīr naivātmā ca yathā bhavān<br />
11140161 nirapekṣa ṃ muni ṃ śānta ṃ nirvaira ṃ sama-darśanam<br />
11140163 anuvrajāmy aha ṃ nitya ṃ pūyeyety aṅghri-reṇubhiḥ<br />
11140171 niṣkiñcanā mayy anurakta-cetasaḥ<br />
11140172 śāntā mahānto’khila-jīva-vatsalāḥ<br />
11140173 kāmair anālabdha-dhiyo juṣanti te<br />
11140174 yan nairapekṣya ṃ na vidu ḥ sukha ṃ mama<br />
11140181 bādhyamāno’pi mad-bhakto viṣayair ajitendriyaḥ<br />
11140183 prāya ḥ pragalbhayā bhaktyā viṣayair nābhibhūyate<br />
11140191 yathāgni ḥ su-samṛddhārci ḥ karoty edhāṃsi bhasmasāt<br />
11140193 tathā mad-viṣayā bhaktir uddhavaināṃsi kṛtsnaśaḥ<br />
11140201 na sādhayati mā ṃ yogo na sāṅkhya ṃ dharma uddhava<br />
11140203 na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā<br />
11140211 bhaktyāham ekayā grāhya ḥ śraddhayātmā priya ḥ satām<br />
11140213 bhakti ḥ punāti man-niṣṭhā śva-pākān api sambhavāt<br />
11140221 dharma ḥ satya-dayopeto vidyā vā tapasānvitā<br />
11140223 mad-bhaktyāpetam ātmāna ṃ na samyak prapunāti hi<br />
11140231 katha ṃ vinā roma-harṣa ṃ dravatā cetasā vinā<br />
11140233 vinānandāśru-kalayā śudhyed bhaktyā vināśayaḥ<br />
11140241 vāg gadgadā dravate yasya cittaṃ<br />
11140242 rudaty abhīkṣṇa ṃ hasati kvacic ca<br />
11140243 vilajja udgāyati nṛtyate ca<br />
11140244 mad-bhakti-yukto bhuvana ṃ punāti<br />
11140251 yathāgninā hema mala ṃ jahāti<br />
11140252 dhmāta ṃ puna ḥ sva ṃ bhajate ca rūpam<br />
11140253 ātmā ca karmānuśaya ṃ vidhūya<br />
11140254 mad-bhakti-yogena bhajaty atho mām<br />
11140261 yathā yathātmā parimṛjyate’sau<br />
11140262 mat-puṇya-gāthā-śravaṇābhidhānaiḥ<br />
11140263 tathā tathā paśyati vastu sūkṣmaṃ<br />
11140264 cakṣur yathaivāñjana-samprayuktam<br />
11140271 viṣayān dhyāyataś citta ṃ viṣayeṣu viṣajjate<br />
11140273 mām anusmarataś citta ṃ mayy eva pravilīyate<br />
11140281 tasmād asad-abhidhyāna ṃ yathā svapna-manoratham<br />
11140283 hitvā mayi samādhatsva mano mad-bhāva-bhāvitam<br />
11140291 strīṇā ṃ strī-saṅginā ṃ saṅga ṃ tyaktvā dūrata ātma-vān<br />
11140293 kṣeme vivikta āsīnaś cintayen mām atandritaḥ<br />
11140301 na tathāsya bhavet kleśo bandhaś cānya-prasaṅgataḥ<br />
11140303 yoṣit-saṅgād yathā puṃso yathā tat-saṅgi-saṅgataḥ<br />
1114031 śrī-uddhava uvāca<br />
11140311 yathā tvām aravindākṣa yādṛśa ṃ vā yad-ātmakam<br />
11140313 dhyāyen mumukṣur etan me dhyāna ṃ tva ṃ vaktum arhasi<br />
1114032 śrī-bhagavān uvāca<br />
11140321 sama āsana āsīna ḥ saha-kāyo yathā-sukham<br />
11140323 hastāv utsaṅga ādhāya sva-nāsāgra-kṛtekṣaṇaḥ<br />
11140331 prāṇasya śodhayen mārga ṃ pūra-kumbhaka-recakaiḥ<br />
11140333 viparyayeṇāpi śanair abhyasen nirjitendriyaḥ<br />
11140341 hṛdy avicchinnam oṃ-kāra ṃ ghaṇṭā-nāda ṃ bisorṇa-vat<br />
11140343 prāṇenodīrya tatrātha puna ḥ saṃveśayet svaram<br />
11140351 eva ṃ praṇava-saṃyukta ṃ prāṇam eva samabhyaset<br />
11140353 daśa-kṛtvas tri-ṣavaṇa ṃ māsād arvāg jitānilaḥ<br />
11140361 hṛt-puṇḍarīkam antaḥ-stham<br />
ūrdhva-nālam adho-mukham
11140363 dhyātvordhva-mukham unnidram aṣṭa-patra ṃ sa-karṇikam<br />
11140371 karṇikāyā ṃ nyaset sūrya- somāgnīn uttarottaram<br />
11140373 vahni-madhye smared rūpa ṃ mamaitad dhyāna-maṅgalam<br />
11140381 sama ṃ praśānta ṃ su-mukha ṃ dīrgha-cāru-catur-bhujam<br />
11140383 su-cāru-sundara-grīva ṃ su-kapola ṃ śuci-smitam<br />
11140391 samāna-karṇa-vinyasta- sphuran-makara-kuṇḍalam<br />
11140393 hemāmbara ṃ ghana-śyāma ṃ śrīvatsa- śrī-niketanam<br />
11140401 śaṅkha-cakra-gadā-padma- vama-mālā-vibhūṣitam<br />
11140403 nūpurair vilasat-pāda ṃ kaustubha-prabhayā yutam<br />
11140411 dyumat-kirīṭa-kaṭaka- kaṭi-sūtrāṅgadāyutam<br />
11140413 sarvāṅga-sundara ṃ hṛdya ṃ prasāda-sumukhekṣaṇam<br />
11140415 su-kumāram abhidhyāyet sarvāṅgeṣu mano dadhat<br />
11140421 indriyāṇīndriyārthebhyo manasākṛṣya tan manaḥ<br />
11140423 buddhyā sārathinā dhīra ḥ praṇayen mayi sarvataḥ<br />
11140431 tat sarva-vyāpaka ṃ cittam ākṛṣyaikatra dhārayet<br />
11140433 nānyāni cintayed bhūya ḥ su-smita ṃ bhāvayen mukham<br />
11140441 tatra labdha-pada ṃ cittam ākṛṣya vyomni dhārayet<br />
11140443 tac ca tyaktvā mad-āroho na kiñcid api cintayet<br />
11140451 eva ṃ samāhita-matir mām evātmānam ātmani<br />
11140453 vicaṣṭe mayi sarvātman jyotir jyotiṣi saṃyutam<br />
11140461 dhyānenettha ṃ su-tīvreṇa yuñjato yogino manaḥ<br />
11140463 saṃyāsyaty āśu nirvāṇa ṃ dravya-jñāna-kriyā-bhramaḥ<br />
1115001 śrī-bhagavān uvāca<br />
11150011 jitendriyasya yuktasya jita-śvāsasya yoginaḥ<br />
11150013 mayi dhārayataś ceta upatiṣṭhanti siddhayaḥ<br />
1115002 śrī-uddhava uvāca<br />
11150021 kayā dhāraṇayā kā svit katha ṃ vā siddhir acyuta<br />
11150023 kati vā siddhayo brūhi yoginā ṃ siddhi-do bhavān<br />
1115003 śrī-bhagavān uvāca<br />
11150031 siddhayo’ ṣṭādaśa proktā dhāraṇā yoga-pāra-gaiḥ<br />
11150033 tāsām aṣṭau mat-pradhānā daśaiva guṇa-hetavaḥ<br />
11150041 aṇimā mahimā mūrter laghimā prāptir indriyaiḥ<br />
11150043 prākāmya ṃ śruta-dṛṣṭeṣu śakti-preraṇam īśitā<br />
11150051 guṇeṣv asaṅgo vaśitā yat-kāmas tad avasyati<br />
11150053 etā me siddhaya ḥ saumya aṣṭāv autpattikā matāḥ<br />
11150061 anūrmi-mattva ṃ dehe’smin dūra-śravaṇa-darśanam<br />
11150063 mano-java ḥ kāma-rūpa ṃ para-kāya-praveśanam<br />
11150071 svacchanda-mṛtyur devānā ṃ saha-krīḍānudarśanam<br />
11150073 yathā-saṅkalpa-saṃsiddhir ājñāpratihatā gatiḥ<br />
11150081 tri-kāla-jñatvam advandva ṃ para-cittādy-abhijñatā<br />
11150083 agny-arkāmbu-viṣādīnā ṃ pratiṣṭambho’parājayaḥ<br />
11150091 etāś coddeśata ḥ proktā yoga-dhāraṇa-siddhayaḥ<br />
11150093 yayā dhāraṇayā yā syād yathā vā syān nibodha me<br />
11150101 bhūta-sūkṣmātmani mayi tan-mātra ṃ dhārayen manaḥ<br />
11150103 aṇimānam avāpnoti tan-mātropāsako mama<br />
11150111 mahat-tattvātmani mayi yathā-saṃstha ṃ mano dadhat<br />
11150113 mahimānam avāpnoti bhūtānā ṃ ca pṛthak pṛthak<br />
11150121 paramāṇu-maye citta ṃ bhūtānā ṃ mayi rañjayan<br />
11150123 kāla-sūkṣmārthatā ṃ yogī laghimānam avāpnuyāt<br />
11150131 dhārayan mayy ahaṃ-tattve mano vaikārike’khilam<br />
11150133 sarvendriyāṇām ātmatva ṃ prāpti ṃ prāpnoti man-manāḥ<br />
11150141 mahaty ātmani ya ḥ sūtre dhārayen mayi mānasam<br />
11150143 prākāmya ṃ pārameṣṭhya ṃ me vindate’vyakta-janmanaḥ<br />
11150151 viṣṇau try-adhīśvare citta ṃ dhārayet kāla-vigrahe<br />
11150153 sa īśitvam avāpnoti kṣetrajña-kṣetra-codanām<br />
11150161 nārāyaṇe turīyākhye bhagavac-chabda-śabdite<br />
11150163 mano mayy ādadhad yogī mad-dharmā vaśitām iyāt<br />
11150171 nirguṇe brahmaṇi mayi dhārayan viśada ṃ manaḥ<br />
11150173 paramānandam āpnoti yatra kāmo’vasīyate<br />
11150181 śvetadvīpa-patau citta ṃ śuddhe dharma-maye mayi<br />
11150183 dhārayañ chvetatā ṃ yāti ṣaḍ-ūrmi-rahito naraḥ<br />
11150191 mayy ākāśātmani prāṇe manasā ghoṣam udvahan<br />
11150193 tatropalabdhā bhūtānā ṃ haṃso vāca ḥ śṛṇoty asau<br />
11150201 cakṣus tvaṣṭari saṃyojya tvaṣṭāram api cakṣusi
11150203 mā ṃ tatra manasā dhyāyan viśva ṃ paśyati dūrataḥ<br />
11150211 mano mayi su-saṃyojya deha ṃ tad-anuvāyunā<br />
11150213 mad-dhāraṇānubhāvena tatrātmā yatra vai manaḥ<br />
11150221 yadā mana upādāya yad yad rūpa ṃ bubhūṣati<br />
11150223 tat tad bhaven mano-rūpa ṃ mad-yoga-balam āśrayaḥ<br />
11150231 para-kāya ṃ viśan siddha ātmāna ṃ tatra bhāvayet<br />
11150233 piṇḍa ṃ hitvā viśet prāṇo vāyu-bhūta ḥ ṣaḍaṅghri-vat<br />
11150241 pārṣṇyāpīḍya guda ṃ prāṇa ṃ hṛd-uraḥ-kaṇṭha-mūrdhasu<br />
11150243 āropya brahma-randhreṇa brahma nītvotsṛjet tanum<br />
11150251 vihariṣyan surākrīḍe mat-stha ṃ sattva ṃ vibhāvayet<br />
11150253 vimānenopatiṣṭhanti sattva-vṛttī ḥ sura-striyaḥ<br />
11150261 yathā saṅkalpayed buddhyā yadā vā mat-para ḥ pumān<br />
11150263 mayi satye mano yuñjaṃs tathā tat samupāśnute<br />
11150271 yo vai mad-bhāvam āpanna īśitur vaśitu ḥ pumān<br />
11150273 kutaścin na vihanyeta tasya cājñā yathā mama<br />
11150281 mad-bhaktyā śuddha-sattvasya yogino dhāraṇā-vidaḥ<br />
11150283 tasya trai-kālikī buddhir janma-mṛtyūpabṛṃhitā<br />
11150291 agny-ādibhir na hanyeta muner yoga-maya ṃ vapuḥ<br />
11150293 mad-yoga-śānta-cittasya yādasām udaka ṃ yathā<br />
11150301 mad-vibhūtīr abhidhyāyan śrīvatsāstra-vibhūṣitāḥ<br />
11150303 dhvajātapatra-vyajanai ḥ sa bhaved aparājitaḥ<br />
11150311 upāsakasya mām eva ṃ yoga-dhāraṇayā muneḥ<br />
11150313 siddhaya ḥ pūrva-kathitā upatiṣṭhanty aśeṣataḥ<br />
11150321 jitendriyasya dāntasya jita-śvāsātmano muneḥ<br />
11150323 mad-dhāraṇā ṃ dhārayata ḥ kā sā siddhi ḥ su-durlabhā<br />
11150331 antarāyān vadanty etā yuñjato yogam uttamam<br />
11150333 mayā sampadyamānasya kāla-kṣapaṇa-hetavaḥ<br />
11150341 janmauṣadhi-tapo-mantrair yāvatīr iha siddhayaḥ<br />
11150343 yogenāpnoti tā ḥ sarvā nānyair yoga-gati ṃ vrajet<br />
11150351 sarvāsām api siddhīnā ṃ hetu ḥ patir aha ṃ prabhuḥ<br />
11150353 aha ṃ yogasya sāṅkhyasya dharmasya brahma-vādinām<br />
11150361 aham ātmāntaro bāhyo’nāvṛta ḥ sarva-dehinām<br />
11150363 yathā bhūtāni bhūteṣu bahir anta ḥ svaya ṃ tathā<br />
1116001 śrī-uddhava uvāca<br />
11160011 tva ṃ brahma parama ṃ sākṣād anādy-antam apāvṛtam<br />
11160013 sarveṣām api bhāvānā ṃ trāṇa-sthity-apyayodbhavaḥ<br />
11160021 uccāvaceṣu bhūteṣu durjñeyam akṛtātmabhiḥ<br />
11160023 upāsate tvā ṃ bhagavan yāthā-tathyena brāhmaṇāḥ<br />
11160031 yeṣu yeṣu ca bhūteṣu bhaktyā tvā ṃ paramarṣayaḥ<br />
11160033 upāsīnā ḥ prapadyante saṃsiddhi ṃ tad vadasva me<br />
11160041 gūṭhaś carasi bhūtātmā bhūtānā ṃ bhūta-bhāvana<br />
11160043 na tvā ṃ paśyanti bhūtāni paśyanta ṃ mohitāni te<br />
11160051 yā ḥ kāś ca bhūmau divi vai rasāyāṃ<br />
11160052 vibhūtayo dikṣu mahā-vibhūte<br />
11160053 tā mahyam ākhyahy anubhāvitās te<br />
11160054 namāmi te tīrtha-padāṅghri-padmam<br />
1116006 śrī-bhagavān uvāca<br />
11160061 evam etad aha ṃ pṛṣṭa ḥ praśna ṃ praśna-vidā ṃ vara<br />
11160063 yuyutsunā vinaśane sapatnair arjunena vai<br />
11160071 jñātvā jñāti-vadha ṃ garhyam adharma ṃ rājya-hetukam<br />
11160073 tato nivṛtto hantāha ṃ hato’yam iti laukikaḥ<br />
11160081 sa tadā puruṣa-vyāghro yuktyā me pratibodhitaḥ<br />
11160083 abhyabhāṣata mām eva ṃ yathā tva ṃ raṇa-mūrdhani<br />
11160091 aham ātmoddhavāmīṣā ṃ bhūtānā ṃ suhṛd īśvaraḥ<br />
11160093 aha ṃ sarvāṇi bhūtāni teṣā ṃ sthity-udbhavāpyayaḥ<br />
11160101 aha ṃ gatir gati-matā ṃ kāla ḥ kalayatām aham<br />
11160103 guṇānā ṃ cāpy aha ṃ sāmya ṃ guṇiny autpattiko guṇaḥ<br />
11160111 guṇinām apy aha ṃ sūtra ṃ mahatā ṃ ca mahān aham<br />
11160113 sūkṣmāṇām apy aha ṃ jīvo durjayānām aha ṃ manaḥ<br />
11160121 hiraṇyagarbho vedānā ṃ mantrāṇā ṃ praṇavas tri-vṛt<br />
11160123 akṣarāṇām a-kāro’smi padāni cchandasām aham<br />
11160131 indro’ha ṃ sarva-devānā ṃ vasūnām asmi havya-vāṭ<br />
11160133 ādityānām aha ṃ viṣṇū rudrāṇā ṃ nīla-lohitaḥ<br />
11160141 brahmarṣīṇā ṃ bhṛgur aha ṃ rājarṣīṇām aha ṃ manuḥ
11160143 devarṣīṇā ṃ nārado’ha ṃ havirdhāny asmi dhenuṣu<br />
11160151 siddheśvarāṇā ṃ kapila ḥ suparṇo’ha ṃ patatriṇām<br />
11160153 prajāpatīnā ṃ dakṣo’ha ṃ pitṝṇām aham aryamā<br />
11160161 mā ṃ viddhy uddhava daityānā ṃ prahlādam asureśvaram<br />
11160163 soma ṃ nakṣatrauṣadhīnā ṃ dhaneśa ṃ yakṣa-rakṣasām<br />
11160171 airāvata ṃ gajendrāṇā ṃ yādasā ṃ varuṇa ṃ prabhum<br />
11160173 tapatā ṃ dyu-matā ṃ sūrya ṃ manuṣyāṇa ṃ ca bhū-patim<br />
11160181 uccaiḥśravās turaṅgāṇā ṃ dhātūnām asmi kāñcanam<br />
11160183 yama ḥ saṃyamatā ṃ cāha ṃ sarpāṇām asmi vāsukiḥ<br />
11160191 nāgendrāṇām ananto’ha ṃ mṛgendra ḥ śṛṅgi-daṃṣṭriṇām<br />
11160193 āśramāṇām aha ṃ turyo varṇānā ṃ prathamo’nagha<br />
11160201 tīrthānā ṃ srotasā ṃ gaṅgā samudra ḥ sarasām aham<br />
11160203 āyudhānā ṃ dhanur aha ṃ tripura-ghno dhanuṣ-matām<br />
11160211 dhiṣṇyānām asmy aha ṃ merur gahanānā ṃ himālayaḥ<br />
11160213 vanaspatīnām aśvattha oṣadhīnām aha ṃ yavaḥ<br />
11160221 purodhasā ṃ vasiṣṭho’ha ṃ brahmiṣṭhānā ṃ bṛhaspatiḥ<br />
11160223 skando’ha ṃ sarva-senānyām agraṇyā ṃ bhagavān ajaḥ<br />
11160231 yajñānā ṃ brahma-yajño’ha ṃ vratānām avihiṃsanam<br />
11160233 vāyv-agny-arkāmbu-vāg-ātmā śucīnām apy aha ṃ śuciḥ<br />
11160241 yogānām ātma-saṃrodho mantro’smi vijigīṣatām<br />
11160243 ānvīkṣikī kauśalānā ṃ vikalpa ḥ khyāti-vādinām<br />
11160251 strīṇā ṃ tu śatarūpāha ṃ puṃsā ṃ svāyambhuvo manuḥ<br />
11160253 nārāyaṇo munīnā ṃ ca kumāro brahmacāriṇām<br />
11160261 dharmāṇām asmi sannyāsa ḥ kṣemāṇām abahir-matiḥ<br />
11160263 guhyānā ṃ su-nṛta ṃ mauna ṃ mithunānām ajas tv aham<br />
11160271 saṃvatsaro’smy animiṣām ṛtūnā ṃ madhu-mādhavau<br />
11160273 māsānā ṃ mārgaśīrṣo’ha ṃ nakṣatrāṇā ṃ tathābhijit<br />
11160281 aha ṃ yugānā ṃ ca kṛta ṃ dhīrāṇā ṃ devalo’sitaḥ<br />
11160283 dvaipāyano’smi vyāsānā ṃ kavīnā ṃ kāvya ātma-vān<br />
11160291 vāsudevo bhagavatā ṃ tva ṃ tu bhāgavateṣv aham<br />
11160293 kimpuruṣāṇā ṃ hanumān vidyādhrāṇā ṃ sudarśanaḥ<br />
11160301 ratnānā ṃ padmarāgo’smi padma-kośa ḥ su-peśasām<br />
11160303 kuśo’smi darbha-jātīnā ṃ gavyam ājya ṃ haviḥsv aham<br />
11160311 vyavasāyinām aha ṃ lakṣmī ḥ kitavānā ṃ chala-grahaḥ<br />
11160313 titikṣāsmi titikṣūṇā ṃ sattva ṃ sattva-vatām aham<br />
11160321 oja ḥ saho bala-vatā ṃ karmāha ṃ viddhi sātvatām<br />
11160323 sātvatā ṃ nava-mūrtīnām ādi-mūrtir aha ṃ parā<br />
11160331 viśvāvasu ḥ pūrvacitttir gandharvāpsarasām aham<br />
11160333 bhūdharāṇām aha ṃ sthairya ṃ gandha-mātram aha ṃ bhuvaḥ<br />
11160341 apā ṃ rasaś ca paramas tejiṣṭhānā ṃ vibhāvasuḥ<br />
11160343 prabhā sūryendu-tārāṇā ṃ śabdo’ha ṃ nabhasa ḥ paraḥ<br />
11160351 brahmaṇyānā ṃ balir aha ṃ vīrāṇām aham arjunaḥ<br />
11160353 bhūtānā ṃ sthitir utpattir aha ṃ vai pratisaṅkramaḥ<br />
11160361 gaty-ukty-utsargopādānam ānanda-sparśa-lakṣaṇam<br />
11160363 āsvāda-śruty-avaghrāṇam aha ṃ sarvendriyendriyam<br />
11160371 pṛthivī vāyur ākāśa āpo jyotir aha ṃ mahān<br />
11160373 vikāra ḥ puruṣo’vyakta ṃ raja ḥ sattva ṃ tama ḥ param<br />
11160381 aham etat prasaṅkhyāna ṃ jñāna ṃ tattva-viniścayaḥ<br />
11160383 mayeśvareṇa jīvena guṇena guṇinā vinā<br />
11160385 sarvātmanāpi sarveṇa na bhāvo vidyate kvacit<br />
11160391 saṅkhyāna ṃ paramāṇūnā ṃ kālena kriyate mayā<br />
11160393 na tathā me vibhūtīnā ṃ sṛjato’ ṇḍāni koṭiśaḥ<br />
11160401 teja ḥ śrī ḥ kīrtir aiśvarya ṃ hrīs tyāga ḥ saubhaga ṃ bhagaḥ<br />
11160403 vīrya ṃ titikṣā vijñāna ṃ yatra yatra sa me’ ṃśakaḥ<br />
11160411 etās te kīrtitā ḥ sarvā ḥ saṅkṣepeṇa vibhūtayaḥ<br />
11160413 mano-vikārā evaite yathā vācābhidhīyate<br />
11160421 vāca ṃ yaccha mano yaccha prāṇān yacchendriyāṇi ca<br />
11160423 ātmānam ātmanā yaccha na bhūya ḥ kalpase’dhvane<br />
11160431 yo vai vāṅ-manasī samyag asaṃyacchan dhiyā yatiḥ<br />
11160433 tasya vrata ṃ tapo dāna ṃ sravaty āma-ghaṭāmbu-vat<br />
11160441 tasmād vaco mana ḥ prāṇān niyacchen mat-parāyaṇaḥ<br />
11160443 mad-bhakti-yuktayā buddhyā tata ḥ parisamāpyate<br />
1117001 śrī-uddhava uvāca<br />
11170011 yas tvayābhihita ḥ pūrva ṃ dharmas tvad-bhakti-lakṣaṇaḥ
11170013 varṇāśramācāra-vatā ṃ sarveṣā ṃ dvi-padām api<br />
11170021 yathānuṣṭhīyamānena tvayi bhaktir nṛṇā ṃ bhavet<br />
11170023 sva-dharmeṇāravindākṣa tan mamākhyātum arhasi<br />
11170031 purā kila mahā-bāho dharma ṃ paramaka ṃ prabho<br />
11170033 yat tena haṃsa-rūpeṇa brahmaṇe’bhyāttha mādhava<br />
11170041 sa idānī ṃ su-mahatā kālenāmitra-karśana<br />
11170043 na prāyo bhavitā martya- loke prāg anuśāsitaḥ<br />
11170051 vaktā kartāvitā nānyo dharmasyācyuta te bhuvi<br />
11170053 sabhāyām api vairiñcyā ṃ yatra mūrti-dharā ḥ kalāḥ<br />
11170061 kartrāvitrā pravaktrā ca bhavatā madhusūdana<br />
11170063 tyakte mahī-tale deva vinaṣṭa ṃ ka ḥ pravakṣyati<br />
11170071 tat tva ṃ na ḥ sarva-dharma-jña dharmas tvad-bhakti-lakṣaṇaḥ<br />
11170073 yathā yasya vidhīyeta tathā varṇaya me prabho<br />
1117008 śrī-śuka uvāca<br />
11170081 ittha ṃ sva-bhṛtya-mukhyena pṛṣṭa ḥ sa bhagavān hariḥ<br />
11170083 prīta ḥ kṣemāya martyānā ṃ dharmān āha sanātanān<br />
1117009 śrī-bhagavān uvāca<br />
11170091 dharmya eṣa tava praśno naiḥśreyasa-karo nṛṇām<br />
11170093 varṇāśramācāra-vatā ṃ tam uddhava nibodha me<br />
11170101 ādau kṛta-yuge varṇo nṛṇā ṃ haṃsa iti smṛtaḥ<br />
11170103 kṛta-kṛtyā ḥ prajā jātyā tasmāt kṛta-yuga ṃ viduḥ<br />
11170111 veda ḥ praṇava evāgre dharmo’ha ṃ vṛṣa-rūpa-dhṛk<br />
11170113 upāsate tapo-niṣṭhā haṃsa ṃ mā ṃ mukta-kilbiṣāḥ<br />
11170121 tretā-mukhe mahā-bhāga prāṇān me hṛdayāt trayī<br />
11170123 vidyā prādurabhūt tasyā aham āsa ṃ tri-vṛn makhaḥ<br />
11170131 vipra-kṣatriya-viṭ-śūdrā mukha-bāhūru-pāda-jāḥ<br />
11170133 vairājāt puruṣāj jātā ya ātmācāra-lakṣaṇāḥ<br />
11170141 gṛhāśramo jaghanato brahmacarya ṃ hṛdo mama<br />
11170143 vakṣaḥ-sthalād vane-vāsa ḥ sannyāsa ḥ śirasi sthitaḥ<br />
11170151 varṇānām āśramāṇā ṃ ca janma-bhūmy-anusāriṇīḥ<br />
11170153 āsan prakṛtayo nṝṇā ṃ nīcair nīcottamottamāḥ<br />
11170161 śamo damas tapa ḥ śauca ṃ santoṣa ḥ kṣāntir ārjavam<br />
11170163 mad-bhaktiś ca dayā satya ṃ brahma-prakṛtayas tv imāḥ<br />
11170171 tejo bala ṃ dhṛti ḥ śaurya ṃ titikṣaudāryam udyamaḥ<br />
11170173 sthairya ṃ brahmaṇyam aiśvarya ṃ kṣatra-prakṛtayas tv imāḥ<br />
11170181 āstikya ṃ dāna-niṣṭhā ca adambho brahma-sevanam<br />
11170183 atuṣṭir arthopacayair vaiśya-prakṛtayas tv imāḥ<br />
11170191 śuśrūṣaṇa ṃ dvija-gavā ṃ devānā ṃ cāpy amāyayā<br />
11170193 tatra labdhena santoṣa ḥ śūdra-prakṛtayas tv imāḥ<br />
11170201 aśaucam anṛta ṃ steya ṃ nāstikya ṃ śuṣka-vigrahaḥ<br />
11170203 kāma ḥ krodhaś ca tarṣaś ca sa bhāvo’ntyāvasāyinām<br />
11170211 ahiṃsā satyam asteyam akāma-krodha-lobhatā<br />
11170213 bhūta-priya-hitehā ca dharmo’ya ṃ sarva-varṇikaḥ<br />
11170221 dvitīya ṃ prāpyānupūrvyāj janmopanayana ṃ dvijaḥ<br />
11170223 vasan guru-kule dānto brahmādhīyīta cāhūtaḥ<br />
11170231 mekhalājina-daṇḍākṣa- brahma-sūtra-kamaṇḍalūn<br />
11170233 jaṭilo’dhauta-dad-vāso’rakta-pīṭha ḥ kuśān dadhat<br />
11170241 snāna-bhojana-homeṣu japoccāre ca vāg-yataḥ<br />
11170243 na cchindyān nakha-romāṇi kakṣopastha-gatāny api<br />
11170251 reto nāvakirej jātu brahma-vrata-dhara ḥ svayam<br />
11170253 avakīrṇe’vagāhyāpsu yatāsus tri-padā ṃ japet<br />
11170261 agny-arkācārya-go-vipra- guru-vṛddha-surāñ śuciḥ<br />
11170263 samāhita upāsīta sandhye dve yata-vāg japan<br />
11170271 ācārya ṃ mā ṃ vijānīyān nāvamanyeta karhicit<br />
11170273 na martya-buddhyāsūyeta sarva-deva-mayo guruḥ<br />
11170281 sāya ṃ prātar upānīya bhaikṣya ṃ tasmai nivedayet<br />
11170283 yac cānyad apy anujñātam upayuñjīta saṃyataḥ<br />
11170291 śuśrūṣamāṇa ācārya ṃ sadopāsīta nīca-vat<br />
11170293 yāna-śayyāsana-sthānair nāti-dūre kṛtāñjaliḥ<br />
11170301 evaṃ-vṛtto guru-kule vased bhoga-vivarjitaḥ<br />
11170303 vidyā samāpyate yāvad bibhrad vratam akhaṇḍitam<br />
11170311 yady asau chandasā ṃ lokam ārokṣyan brahma-viṣṭapam<br />
11170313 gurave vinyased deha ṃ svādhyāyārtha ṃ bṛhad-vrataḥ<br />
11170321 agnau gurāv ātmani ca sarva-bhūteṣu mā ṃ param
11170323 apṛthag-dhīr upāsīta brahma-varcasy akalmaṣaḥ<br />
11170331 strīṇā ṃ nirīkṣaṇa-sparśa- saṃlāpa-kṣvelanādikam<br />
11170333 prāṇino mithunī-bhūtān agṛha-stho’gratas tyajet<br />
11170341 śaucam ācamana ṃ snāna ṃ sandhyopāstir mamārcanam<br />
11170343 tīrtha-sevā japo’spṛśya- bhakṣyāsambhāṣya-varjanam<br />
11170351 sarvāśrama-prayukto’ya ṃ niyama ḥ kula-nandana<br />
11170353 mad-bhāva ḥ sarva-bhūteṣu mano-vāk-kāya-saṃyamaḥ<br />
11170361 eva ṃ bṛhad-vrata-dharo brāhmaṇo’gnir iva jvalan<br />
11170363 mad-bhaktas tīvra-tapasā dagdha-karmāśayo’malaḥ<br />
11170371 athānantaram āvekṣyan yathā-jijñāsitāgamaḥ<br />
11170373 gurave dakṣiṇā ṃ dattvā snāyād gurv-anumoditaḥ<br />
11170381 gṛha ṃ vana ṃ vopaviśet pravrajed vā dvijottamaḥ<br />
11170383 āśramād āśrama ṃ gacchen nānyathāmat-paraś caret<br />
11170391 gṛhārthī sadṛśī ṃ bhāryām udvahed ajugupsitām<br />
11170393 yavīyasī ṃ tu vayasā yā ṃ sa-varṇā ṃ anu kramāt<br />
11170401 ijyādhyayana-dānāni sarveṣā ṃ ca dvi-janmanām<br />
11170403 pratigraho’dhyāpana ṃ ca brāhmaṇasyaiva yājanam<br />
11170411 pratigraha ṃ manyamānas tapas-tejo-yaśo-nudam<br />
11170413 anyābhyām eva jīveta śilair vā doṣa-dṛk tayoḥ<br />
11170421 brāhmaṇasya hi deho’ya ṃ kṣudra-kāmāya neṣyate<br />
11170423 kṛcchrāya tapase ceha pretyānanta-sukhāya ca<br />
11170431 śiloñcha-vṛttyā parituṣṭa-citto<br />
11170432 dharma ṃ mahānta ṃ viraja ṃ juṣāṇaḥ<br />
11170433 mayy arpitātmā gṛha eva tiṣṭhan<br />
11170434 nāti-prasakta ḥ samupaiti śāntim<br />
11170441 samuddharanti ye vipra ṃ sīdanta ṃ mat-parāyaṇam<br />
11170443 tān uddhariṣye na cirād āpadbhyo naur ivārṇavāt<br />
11170451 sarvā ḥ samuddhared rājā piteva vyasanāt prajāḥ<br />
11170453 ātmānam ātmanā dhīro yathā gaja-patir gajān<br />
11170461 evaṃ-vidho nara-patir vimānenārka-varcasā<br />
11170463 vidhūyehāśubha ṃ kṛtsnam indreṇa saha modate<br />
11170471 sīdan vipro vaṇig-vṛttyā paṇyair evāpada ṃ taret<br />
11170473 khaḍgena vāpadākrānto na śva-vṛttyā kathañcana<br />
11170481 vaiśya-vṛttyā tu rājānyo jīven mṛgayayāpadi<br />
11170483 cared vā vipra-rūpeṇa na śva-vṛttyā kathañcana<br />
11170491 śūdra-vṛtti ṃ bhajed vaiśya ḥ śūdra ḥ kāru-kaṭa-kriyām<br />
11170493 kṛcchrān mukto na garhyeṇa vṛtti ṃ lipseta karmaṇā<br />
11170501 vedādhyāya-svadhā-svāhā- baly-annādyair yathodayam<br />
11170503 devarṣi-pitṛ-bhūtāni mad-rūpāṇy anv-aha ṃ yajet<br />
11170511 yadṛcchayopapannena śuklenopārjitena vā<br />
11170513 dhanenāpīḍayan bhṛtyān nyāyenaivāharet kratūn<br />
11170521 kuṭumbeṣu na sajjeta na pramādyet kuṭumby api<br />
11170523 vipaścin naśvara ṃ paśyed adṛṣṭam api dṛṣṭa-vat<br />
11170531 putra-dārāpta-bandhūnā ṃ saṅgama ḥ pāntha-saṅgamaḥ<br />
11170533 anu-deha ṃ viyanty ete svapno nidrānugo yathā<br />
11170541 ittha ṃ parimṛśan mukto gṛheṣv atithi-vad vasan<br />
11170543 na gṛhair anubadhyeta nirmamo nirahaṅkṛtaḥ<br />
11170551 karmabhir gṛha-medhīyair iṣṭvā mām eva bhakti-mān<br />
11170553 tiṣṭhed vana ṃ vopaviśet prajā-vān vā parivrajet<br />
11170561 yas tv āsakta-matir gehe putra-vittaiṣaṇāturaḥ<br />
11170563 straiṇa ḥ kṛpaṇa-dhīr mūḍho mamāham iti badhyate<br />
11170571 aho me pitarau vṛddhau bhāryā bālātmajātmajāḥ<br />
11170573 anāthā mām ṛte dīnā ḥ katha ṃ jīvanti duḥkhitāḥ<br />
11170581 eva ṃ gṛhāśayākṣipta- hṛdayo mūḍha-dhīr ayam<br />
11170583 atṛptas tān anudhyāyan mṛto’ndha ṃ viśate tamaḥ<br />
1118001 śrī-bhagavān uvāca<br />
11180011 vana ṃ vivikṣu ḥ putreṣu bhāryā ṃ nyasya sahaiva vā<br />
11180013 vana eva vasec chāntas tṛtīya ṃ bhāgam āyuṣaḥ<br />
11180021 kanda-mūla-phalair vanyair medhyair vṛtti ṃ prakalpayet<br />
11180023 vasīta valkala ṃ vāsas tṛṇa-parṇājināni vā<br />
11180031 keśa-roma-nakha-śmaśru- malāni bibhṛyād dataḥ<br />
11180033 na dhāved apsu majjeta tri-kāla ṃ sthaṇḍile-śayaḥ<br />
11180041 grīṣme tapyeta pañcāgnīn varṣāv āsāra-ṣā ḍ jale<br />
11180043 ā-kaṇṭha-magna ḥ śiśira eva ṃ vṛttas<br />
tapaś caret
11180051 agni-pakva ṃ samaśnīyāt kāla-pakvam athāpi vā<br />
11180053 ulūkhalāśma-kuṭṭo vā dantolūkhala eva vā<br />
11180061 svaya ṃ sañcinuyāt sarvam ātmano vṛtti-kāraṇam<br />
11180063 deśa-kāla-balābhijño nādadītānyadāhṛtam<br />
11180071 vanyaiś caru-puroḍāśair nirvapet kāla-coditān<br />
11180073 na tu śrautena paśunā mā ṃ yajeta vanāśramī<br />
11180081 agnihotra ṃ ca darśaś ca paurṇamāsaś ca pūrva-vat<br />
11180083 cāturmāsyāni ca muner āmnātāni ca naigamaḥ<br />
11180091 eva ṃ cīrṇena tapasā munir dhamani-santataḥ<br />
11180093 mā ṃ tapo-mayam ārādhya ṛṣi-lokād upaiti mām<br />
11180101 yas tv etat kṛcchrataś cīrṇa ṃ tapo niḥśreyasa ṃ mahat<br />
11180103 kāmāyālpīyase yuñjyād bāliśa ḥ ko’paras tataḥ<br />
11180111 yadāsu niyame’kalpo jarayā jāta-vepathuḥ<br />
11180113 ātmany agnīn samāropya mac-citto’gni ṃ samāviśet<br />
11180121 yadā karma-vipākeṣu lokeṣu nirayātmasu<br />
11180123 virāgo jāyate samya ṅ nyastāgni ḥ pravrajet tataḥ<br />
11180131 iṣṭvā yathopadeśa ṃ mā ṃ dattvā sarva-svam ṛtvije<br />
11180133 agnīn sva-prāṇa āveśya nirapekṣa ḥ parivrajet<br />
11180141 viprasya vai sannyasato devā dārādi-rūpiṇaḥ<br />
11180143 vighnān kurvanty aya ṃ hy asmān ākramya samiyāt param<br />
11180151 bibhṛyāc cen munir vāsa ḥ kaupīnācchādana ṃ param<br />
11180153 tyakta ṃ na daṇḍa-pātrābhyām anyat kiñcid anāpadi<br />
11180161 dṛṣṭi-pūta ṃ nyaset pāda ṃ vastra-pūta ṃ pibej jalam<br />
11180163 satya-pūtā ṃ vaded vāca ṃ manaḥ-pūta ṃ samācaret<br />
11180171 maunānīhānilāyāmā daṇḍā vāg-deha-cetasām<br />
11180173 na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ<br />
11180181 bhikṣā ṃ caturṣu varṇeṣu vigarhyān varjayaṃś caret<br />
11180183 saptāgārān asaṅkLptāṃs tuṣyel labdhena tāvatā<br />
11180191 bahir jalāśaya ṃ gatvā tatropaspṛśya vāg-yataḥ<br />
11180193 vibhajya pāvita ṃ śeṣa ṃ bhuñjītāśeṣam āhṛtam<br />
11180201 ekaś caren mahīm etā ṃ niḥsaṅga ḥ saṃyatendriyaḥ<br />
11180203 ātma-krīḍa ātma-rata ātma-vān sama-darśanaḥ<br />
11180211 vivikta-kṣema-śaraṇo mad-bhāva-vimalāśayaḥ<br />
11180213 ātmāna ṃ cintayed ekam abhedena mayā muniḥ<br />
11180221 anvīkṣetātmano bandha ṃ mokṣa ṃ ca jñāna-niṣṭhayā<br />
11180223 bandha indriya-vikṣepo mokṣa eṣā ṃ ca saṃyamaḥ<br />
11180231 tasmān niyamya ṣaḍ-varga ṃ mad-bhāvena caren muniḥ<br />
11180233 virakta ḥ kṣudra-kāmebhyo labdhvātmani sukha ṃ mahat<br />
11180241 pura-grāma-vrajān sārthān bhikṣārtha ṃ praviśaṃś caret<br />
11180243 puṇya-deśa-saric-chaila- vanāśrama-vatī ṃ mahīm<br />
11180251 vānaprasthāśrama-padeṣv abhīkṣṇa ṃ bhaikṣyam ācaret<br />
11180253 saṃsidhyaty āśu asammoha ḥ śuddha-sattva ḥ śilāndhasā<br />
11180261 naitad vastutayā paśyed dṛśyamāna ṃ vinaśyati<br />
11180263 asakta-citto viramed ihāmutra-cikīrṣitāt<br />
11180271 yad etad ātmani jagad mano-vāk-prāṇa-saṃhatam<br />
11180273 sarva ṃ māyeti tarkeṇa sva-sthas tyaktvā na tat smaret<br />
11180281 jñāna-niṣṭho virakto vā mad-bhakto vānapekṣakaḥ<br />
11180283 sa-liṅgān āśramāṃs tyaktvā cared avidhi-gocaraḥ<br />
11180291 budho bālaka-vat krīḍet kuśalo jaḍa-vac caret<br />
11180293 vaded unmatta-vad vidvān go-caryā ṃ naigamaś caret<br />
11180301 veda-vāda-rato na syān na pāṣaṇḍī na haitukaḥ<br />
11180303 śuṣka-vāda-vivāde nakañcit pakṣa ṃ samāśrayet<br />
11180311 nodvijeta janād dhīro jana ṃ codvejayen na tu<br />
11180313 ati-vādāṃs titikṣeta nāvamanyeta kañcana<br />
11180315 deham uddiśya paśu-vad vaira ṃ kuryān na kenacit<br />
11180321 eka eva paro hy ātmā bhūteṣv ātmany avasthitaḥ<br />
11180323 yathendur uda-pātreṣu bhūtāny ekātmakāni ca<br />
11180331 alabdhvā na viṣīdeta kāle kāle’śana ṃ kvacit<br />
11180333 labdhvā na hṛṣyed dhṛti-mān ubhaya ṃ daiva-tantritam<br />
11180341 āhārārtha ṃ samīheta yukta ṃ tat-prāṇa-dhāraṇam<br />
11180343 tattva ṃ vimṛśyate tena tad vijñāya vimucyate<br />
11180351 yadṛcchayopapannānnam adyāc chreṣṭham utāparam<br />
11180353 tathā vāsas tathā śayyā ṃ prāpta ṃ prāpta ṃ bhajen muniḥ<br />
11180361 śaucam ācamana ṃ snāna ṃ na tu codanayā caret
11180363 anyāṃś ca niyamāñ jñānī yathāha ṃ līlayeśvaraḥ<br />
11180371 na hi tasya vikalpākhyā yā ca mad-vīkṣayā hatā<br />
11180373 ā-dehāntāt kvacit khyātis tata ḥ sampadyate mayā<br />
11180381 duḥkhodarkeṣu kāmeṣu jāta-nirveda ātma-vān<br />
11180383 ajijñāsita-mad-dharmo muni ṃ gurum upavrajet<br />
11180391 tāvat paricared bhakta ḥ śraddhā-vān anasūyakaḥ<br />
11180393 yāvad brahma vijānīyān mām eva gurum ādṛtaḥ<br />
11180401 yas tv asaṃyata-ṣaḍ-varga ḥ pracaṇḍendriya-sārathiḥ<br />
11180403 jñāna-vairāgya-rahitas tri-daṇḍam upajīvati<br />
11180411 surān ātmānam ātma-stha ṃ nihnute mā ṃ ca dharma-hā<br />
11180413 avipakva-kaṣāyo’smād amuṣmāc ca vihīyate<br />
11180421 bhikṣor dharma ḥ śamo’hiṃsā tapa īkṣā vanaukasaḥ<br />
11180423 gṛhiṇo bhūta-rakṣejyā dvijasyācārya-sevanam<br />
11180431 brahma-carya ṃ tapa ḥ śauca ṃ santoṣo bhūta-sauhṛdam<br />
11180433 gṛha-sthasyāpy ṛtau gantu ḥ sarveṣā ṃ mad-upāsanam<br />
11180441 iti mā ṃ ya ḥ sva-dharmeṇa bhajen nityam anaya-bhāk<br />
11180443 sarva-bhūteṣu mad-bhāvo mad-bhakti ṃ vindate dṛḍhām<br />
11180451 bhaktyoddhavānapāyinyā sarva-loka-maheśvaram<br />
11180453 sarvotpatty-apyaya ṃ brahma kāraṇa ṃ mopayāti saḥ<br />
11180461 iti sva-dharma-nirṇikta- sattvo nirjñāta-mad-gatiḥ<br />
11180463 jñāna-vijñāna-sampanno na cirāt samupaiti mām<br />
11180471 varṇāśrama-vatā ṃ dharma eṣa ācāra-lakṣaṇaḥ<br />
11180473 sa eva mad-bhakti-yuto niḥśreyasa-kara ḥ paraḥ<br />
11180481 etat te’bhihita ṃ sādho bhavān pṛcchati yac ca mām<br />
11180483 yathā sva-dharma-saṃyukto bhakto mā ṃ samiyāt param<br />
1119001 śrī-bhagavān uvāca<br />
11190011 yo vidyā-śruta-sampanna ātma-vān nānumānikaḥ<br />
11190013 māyā-mātram ida ṃ jñātvā jñāna ṃ ca mayi sannyaset<br />
11190021 jñāninas tv aham eveṣṭa ḥ svārtho hetuś ca sammataḥ<br />
11190023 svargaś caivāpavargaś ca nānyo’rtho mad-ṛte priyaḥ<br />
11190031 jñāna-vairāgya-saṃsiddhā ḥ pada ṃ śreṣṭha ṃ vidur mama<br />
11190033 jñānī priya-tamo’to me jñānenāsau bibharti mām<br />
11190041 tapas tīrtha ṃ japo dāna ṃ pavitrāṇītarāṇi ca<br />
11190043 nāla ṃ kurvanti tā ṃ siddhi ṃ yā jñāna-kalayā kṛtā<br />
11190051 tasmāj jñānena sahita ṃ jñātvā svātmānam uddhava<br />
11190053 jñāna-vijñāna-sampanno bhaja mā ṃ bhakti-bhāvataḥ<br />
11190061 jñāna-vijñāna-yajñena mām iṣṭvātmānam ātmani<br />
11190063 sarva-yajña-pati ṃ mā ṃ vai saṃsiddhi ṃ munayo’gaman<br />
11190071 tvayy uddhavāśrayati yas tri-vidho vikāro<br />
11190072 māyāntarāpatati nādy-apavargayor yat<br />
11190073 janmādayo’sya yad amī tava tasya ki ṃ syur<br />
11190074 ādy-antayor yad asato’sti tad eva madhye<br />
1119008 śrī-uddhava uvāca<br />
11190081 jñāna ṃ viśuddha ṃ vipula ṃ yathaitad<br />
11190082 vairāgya-vijñāna-yuta ṃ purāṇam<br />
11190083 ākhyāhi viśveśvara viśva-mūrte<br />
11190084 tvad-bhakti-yoga ṃ ca mahad-vimṛgyam<br />
11190091 tāpa-trayeṇābhihatasya ghore<br />
11190092 santapyamānasya bhavādhvanīśa<br />
11190093 paśyāmi nānyac charaṇa ṃ tavāṅghri-<br />
11190094 dvandvātapatrād amṛtābhivarṣāt<br />
11190101 daṣṭa ṃ jana ṃ sampatita ṃ bile’smin<br />
11190102 kālāhinā kṣudra-sukhoru-tarṣam<br />
11190103 samuddharaina ṃ kṛpayāpavargyair<br />
11190104 vacobhir āsiñca mahānubhāva<br />
1119011 śrī-bhagavān uvāca<br />
11190111 ittham etat purā rājābhīṣma ṃ dharma-bhṛtā ṃ varam<br />
11190113 ajāta-śatru ḥ papraccha sarveṣā ṃ no’nuśṛṇvatām<br />
11190121 nivṛtte bhārate yuddhe suhṛn-nidhana-vihvalaḥ<br />
11190123 śrutvā dharmān bahūn paścān mokṣa-dharmān apṛcchata<br />
11190131 tān aha ṃ te’bhidhāsyāmi deva-vrata-mukhāc chrutān<br />
11190133 jñāna-vairāgya-vijñāna- śraddhā-bhakty-upabṛṃhitān<br />
11190141 naivaikādaśa pañca trīn bhāvān bhūteṣu yena vai<br />
11190143 īkṣetāthaikam apy eṣu taj jñāna ṃ mama niścitam
11190151 etad eva hi vijñāna ṃ na tathaikena yena yat<br />
11190153 sthity-utpatty-apyayān paśyed bhāvānā ṃ tri-guṇātmanām<br />
11190161 ādāv ante ca madhye ca sṛjyāt sṛjya ṃ yad anviyāt<br />
11190163 punas tat-pratisaṅkrāme yac chiṣyeta tad eva sat<br />
11190171 śruti ḥ pratyakṣam aitihyam anumāna ṃ catuṣṭayam<br />
11190173 pramāṇeṣv anavasthānād vikalpāt sa virajyate<br />
11190181 karmaṇā ṃ pariṇāmitvād ā-viriñcyād amaṅgalam<br />
11190183 vipaścin naśvara ṃ paśyed adṛṣṭam api dṛṣṭa-vat<br />
11190191 bhakti-yoga ḥ puraivokta ḥ prīyamāṇāya te’nagha<br />
11190193 punaś ca kathayiṣyāmi mad-bhakte ḥ kāraṇa ṃ param<br />
11190201 śraddhāmṛta-kathāyā ṃ me śaśvan mad-anukīrtanam<br />
11190203 pariniṣṭhā ca pūjāyā ṃ stutibhi ḥ stavana ṃ mama<br />
11190211 ādara ḥ paricaryāyā ṃ sarvāṅgair abhivandanam<br />
11190213 mad-bhakta-pūjābhyadhikā sarva-bhūteṣu man-matiḥ<br />
11190221 mad-artheṣv aṅga-ceṣṭā ca vacasā mad-guṇeraṇam<br />
11190223 mayy arpaṇa ṃ ca manasa ḥ sarva-kāma-vivarjanam<br />
11190231 mad-arthe’rtha-parityāgo bhogasya ca sukhasya ca<br />
11190233 iṣṭa ṃ datta ṃ huta ṃ japta ṃ mad-artha ṃ yad vrata ṃ tapaḥ<br />
11190241 eva ṃ dharmair manuṣyāṇām uddhavātma-nivedinām<br />
11190243 mayi sañjāyate bhakti ḥ ko’nyo’rtho’syāvaśiṣyate<br />
11190251 yadātmany arpita ṃ citta ṃ śānta ṃ sattvopabṛṃhitam<br />
11190253 dharma ṃ jñāna ṃ sa vairāgyam aiśvarya ṃ cābhipadyate<br />
11190261 yad arpita ṃ tad vikalpe indriyai ḥ paridhāvati<br />
11190263 rajas-vala ṃ cāsan-niṣṭha ṃ citta ṃ viddhi viparyayam<br />
11190271 dharmo mad-bhakti-kṛt prokto jñāna ṃ caikātmya-darśanam<br />
11190273 guṇeṣv asaṅgo vairāgyam aiśvarya ṃ cāṇimādayaḥ<br />
1119028 śrī-uddhava uvāca<br />
11190281 yama ḥ kati-vidha ḥ prokto niyamo vāri-karṣaṇa<br />
11190283 ka ḥ śama ḥ ko dama ḥ kṛṣṇa kā titikṣā dhṛti ḥ prabho<br />
11190291 ki ṃ dāna ṃ ki ṃ tapa ḥ śaurya ṃ ki ṃ satyam ṛtam ucyate<br />
11190293 kas tyāga ḥ ki ṃ dhana ṃ ceṣṭa ṃ ko yajña ḥ kā ca dakṣiṇā<br />
11190301 puṃsa ḥ ki ṃ svid bala ṃ śrīmān bhago lābhaś ca keśava<br />
11190303 kā vidyā hrī ḥ parā kā śrī ḥ ki ṃ sukha ṃ duḥkham eva ca<br />
11190311 ka ḥ paṇḍita ḥ kaś ca mūrkha ḥ ka ḥ panthā utpathaś ca kaḥ<br />
11190313 ka ḥ svargo naraka ḥ ka ḥ svit ko bandhur uta ki ṃ gṛham<br />
11190321 ka āṭhya ḥ ko daridro vā kṛpaṇa ḥ ka ḥ ka īśvaraḥ<br />
11190323 etān praśnān mama brūhi viparītāṃś ca sat-pate<br />
1119033 śrī-bhagavān uvāca<br />
11190331 ahiṃsā satyam asteyam asaṅgo hrīr asañcayaḥ<br />
11190333 āstikya ṃ brahma-carya ṃ ca mauna ṃ sthairya ṃ kṣamābhayam<br />
11190341 śauca ṃ japas tapo homa ḥ śraddhātithya ṃ mad-arcanam<br />
11190343 tīrthāṭana ṃ parārthehā tuṣṭir ācārya-sevanam<br />
11190351 ete yamā ḥ sa-niyamā ubhayor dvādaśa smṛtāḥ<br />
11190353 puṃsām upāsitās tāta yathā-kāma ṃ duhanti hi<br />
11190361 śamo man-niṣṭhatā buddher dama indriya-saṃyamaḥ<br />
11190363 titikṣā duḥkha-sammarṣo jihvopastha-jayo dhṛtiḥ<br />
11190371 daṇḍa-nyāsa ḥ para ṃ dāna ṃ kāma-tyāgas tapa ḥ smṛtam<br />
11190373 svabhāva-vijaya ḥ śaurya ṃ satya ṃ ca sama-darśanam<br />
11190381 anyac ca sunṛtā vāṇī kavibhi ḥ parikīrtitā<br />
11190383 karmasv asaṅgama ḥ śauca ṃ tyāga ḥ sannyāsa ucyate<br />
11190391 dharma iṣṭa ṃ dhana ṃ nṝṇā ṃ yajño’ha ṃ bhagavat-tamaḥ<br />
11190393 dakṣiṇā jñāna-sandeśa ḥ prāṇāyāma ḥ para ṃ balam<br />
11190401 bhago ma aiśvaro bhāvo lābho mad-bhaktir uttamaḥ<br />
11190403 vidyātmani bhidā-bādho jugupsā hrīr akarmasu<br />
11190411 śrī guṇā nairapekṣyādyā ḥ sukha ṃ duḥkha-sukhātyayaḥ<br />
11190413 duḥkha ṃ kāma-sukhāpekṣā paṇḍito bandha-mokṣa-vit<br />
11190421 mūrkho dehādy-ahaṃ-buddhi ḥ panthā man-nigama ḥ smṛtaḥ<br />
11190423 utpathaś citta-vikṣepa ḥ svarga ḥ sattva-guṇodayaḥ<br />
11190431 narakas tama-unnāho bandhur gurur aha ṃ sakhe<br />
11190433 gṛha ṃ śarīra ṃ mānuṣya ṃ guṇāṭhyo hy āṭhya ucyate<br />
11190441 daridro yas tv asantuṣṭa ḥ kṛpaṇo yo’jitendriyaḥ<br />
11190443 guṇeṣv asakta-dhīr īśo guṇa-saṅgo viparyayaḥ<br />
11190451 eta uddhava te praśnā ḥ sarve sādhu nirūpitāḥ<br />
11190453 ki ṃ varṇitena bahunā lakṣaṇa ṃ guṇa-doṣayoḥ
11190455 guṇa-doṣa-dṛśir doṣo guṇas tūbhaya-varjitaḥ<br />
1120001 śrī-uddhava uvāca<br />
11200011 vidhiś ca pratiṣedhaś ca nigamo hīśvarasya te<br />
11200013 avekṣate’ravindākṣa guṇa ṃ doṣa ṃ ca karmaṇām<br />
11200021 varṇāśrama-vikalpa ṃ ca pratilomānuloma-jam<br />
11200023 dravya-deśa-vayaḥ-kālān svarga ṃ narakam eva ca<br />
11200031 guṇa-doṣa-bhidā-dṛṣṭim antareṇa vacas tava<br />
11200033 niḥśreyasa ṃ katha ṃ nṝṇā ṃ niṣedha-viddhi-lakṣaṇam<br />
11200041 pitṛ-deva-manuṣyāṇā ṃ vedaś cakṣur taveśvara<br />
11200043 śreyas tv anupalabdhe’rthe sādhya-sādhanayor api<br />
11200051 guṇa-doṣa-bhidā-dṛṣṭir nigamāt te na hi svataḥ<br />
11200053 nigamenāpavādaś ca bhidāyā iti ha bhramaḥ<br />
1120006 śrī-bhagavān uvāca<br />
11200061 yogās trayo mayā proktā nṝṇā ṃ śreyo-vidhitsayā<br />
11200063 jñāna ṃ karma ca bhaktiś ca nopāyo’nyo’sti kutracit<br />
11200071 nirviṇṇānā ṃ jñāna-yogo nyāsinām iha karmasu<br />
11200073 teṣv anirviṇṇa-cittānā ṃ karma-yogas tu kāminām<br />
11200081 yadṛcchayā mat-kathādau jāta-śraddhas tu ya ḥ pumān<br />
11200083 na nirviṇṇo nāti-sakto bhakti-yogo’sya siddhi-daḥ<br />
11200091 tāvat karmāṇi kurvīta na nirvidyeta yāvatā<br />
11200093 mat-kathā-śravaṇādau vā śraddhā yāvan na jāyate<br />
11200101 sva-dharma-stho yajan yajñair anāśīḥ-kāma uddhava<br />
11200103 na yāti svarga-narakau yady anyan na samācaret<br />
11200111 asmin loke vartamāna ḥ sva-dharma-stho’nagha ḥ śuciḥ<br />
11200113 jñāna ṃ viśuddham āpnoti mad-bhakti ṃ vā yadṛcchayā<br />
11200121 svargiṇo’py etam icchanti loka ṃ nirayiṇas tathā<br />
11200123 sādhaka ṃ jñāna-bhaktibhyām ubhaya ṃ tad-asādhakam<br />
11200131 na nara ḥ svar-gati ṃ kāṅkṣen nārakī ṃ vā vicakṣaṇaḥ<br />
11200133 nema ṃ loka ṃ ca kāṅkṣeta devāveśāt pramādyati<br />
11200141 etad vidvān purā mṛtyor abhavāya ghaṭeta saḥ<br />
11200143 apramatta ida ṃ jñātvā martyam apy artha-siddhi-dam<br />
11200151 chidyamāna ṃ yamair etai ḥ kṛta-nīḍa ṃ vanaspatim<br />
11200153 khaga ḥ sva-ketam utsṛjya kṣema ṃ yāti hy alampaṭaḥ<br />
11200161 aho-rātraiś chidyamāna ṃ buddhvāyur bhaya-vepathuḥ<br />
11200163 mukta-saṅga ḥ para ṃ buddhvā nirīha upaśāmyati<br />
11200171 nṛ-deham ādya ṃ su-labha ṃ su-durlabhaṃ<br />
11200172 plava ṃ su-kalpa ṃ guru-karṇa-dhāram<br />
11200173 mayānukūlena nabhasvateritaṃ<br />
11200174 pumān bhavābdhi ṃ na taret sa ātma-hā<br />
11200181 yadārambheṣu nirviṇṇo virakta ḥ saṃyatendriyaḥ<br />
11200183 abhyāsenātmano yogī dhārayed acala ṃ manaḥ<br />
11200191 dhāryamāṇa ṃ mano yarhi bhrāmyad āśv anavasthitam<br />
11200193 atandrito’nurodhena mārgeṇātma-vaśa ṃ nayet<br />
11200201 mano-gati ṃ na visṛjej jita-prāṇo jitendriyaḥ<br />
11200203 sattva-sampannayā buddhyā mana ātma-vaśa ṃ nayet<br />
11200211 eṣa vai paramo yogo manasa ḥ saṅgraha ḥ smṛtaḥ<br />
11200213 hṛdaya-jñatvam anvicchan damyasyevārvato muhuḥ<br />
11200221 sāṅkhyena sarva-bhāvānā ṃ pratilomānulomataḥ<br />
11200223 bhavāpyayāv anudhyāyen mano yāvat prasīdati<br />
11200231 nirviṇṇasya viraktasya puruṣasyokta-vedinaḥ<br />
11200233 manas tyajati daurātmya ṃ cintitasyānucintayā<br />
11200241 yamādibhir yoga-pathair ānvīkṣikyā ca vidyayā<br />
11200243 mamārcopāsanābhir vā nānyair yogya ṃ smaren manaḥ<br />
11200251 yadi kuryāt pramādena yogī karma vigarhitam<br />
11200253 yogenaiva dahed aṃho nānyat tatra kadācana<br />
11200261 sve sve’dhikāre yā niṣṭhā sa guṇa ḥ parikīrtitaḥ<br />
11200263 karmaṇā ṃ jāty-aśuddhānām anena niyama ḥ kṛtaḥ<br />
11200265 guṇa-doṣa-vidhānena saṅgānā ṃ tyājanecchayā<br />
11200271 jāta-śraddho mat-kathāsu nirviṇṇa ḥ sarva-karmasu<br />
11200273 veda duḥkhātmaka ṃ kāmān parityāge’py anīśvaraḥ<br />
11200281 tato bhajeta mā ṃ prīta ḥ śraddhālur dṛḍha-niścayaḥ<br />
11200283 juṣamāṇaś ca tān kāmān duḥkhodarkāṃś ca garhayan<br />
11200291 proktena bhakti-yogena bhajato māsakṛn muneḥ<br />
11200293 kāmā hṛdayyā naśyanti sarve mayi hṛdi<br />
sthite
11200301 bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ<br />
11200303 kṣīyante cāsya karmāṇi mayi dṛṣṭe’khilātmani<br />
11200311 tasmān mad-bhakti-yuktasya yogino vai mad-ātmanaḥ<br />
11200313 na jñāna ṃ na ca vairāgya ṃ prāya ḥ śreyo bhaved iha<br />
11200321 yat karmabhir yat tapasā jñāna-vairāgyataś ca yat<br />
11200323 yogena dāma-dharmeṇa śreyobhir itarair api<br />
11200331 sarva ṃ mad-bhakti-yogena mad-bhakto labhate’ñjasā<br />
11200333 svargāpavarga ṃ mad-dhāma kathañcid yadi vāñchati<br />
11200341 na kiñcit sādhavo dhīrā bhaktā hy ekāntino mama<br />
11200343 vāñchanty api mayā datta ṃ kaivalyam apunar-bhavam<br />
11200351 nairapekṣya ṃ para ṃ prāhur niḥśreyasam analpakam<br />
11200353 tasmān nirāśiṣo bhaktir nirapekṣasya me bhavet<br />
11200361 na mayy ekānta-bhaktānā ṃ guṇa-doṣodbhavā guṇāḥ<br />
11200363 sādhūnā ṃ sama-cittānā ṃ buddhe ḥ param upeyuṣām<br />
11200371 evam etān mayā diṣṭān anutiṣṭhanti me pathaḥ<br />
11200373 kṣema ṃ vindanti mat-sthāna ṃ yad brahma parama ṃ viduḥ<br />
1121001 śrī-bhagavān uvāca<br />
11210011 ya etān mat-patho hitvā bhakti-jñāna-kriyātmakān<br />
11210013 kṣudrān kāmāṃś calai ḥ prāṇair juṣanta ḥ saṃsaranti hi<br />
11210021 sve sve’dhikāre yā niṣṭhā sa guṇa ḥ parikīrtitaḥ<br />
11210023 viparyayas tu doṣa ḥ syād ubhayor eṣa niścayaḥ<br />
11210031 śuddhy-aśuddhī vidhīyete samāneṣv api vastuṣu<br />
11210033 dravyasya vicikitsārtha ṃ guṇa-doṣau śubhāśubhau<br />
11210041 dharmārtha ṃ vyavahārārtha ṃ yātrārtham iti cānagha<br />
11210043 darśito’ya ṃ mayācāro dharmam udvahatā ṃ dhuram<br />
11210051 bhūmy-ambv-agny-anilākāśā bhūtānā ṃ pañca-dhātavaḥ<br />
11210053 ā-brahma-sthāvarādīnā ṃ śārīrā ātma-saṃyutāḥ<br />
11210061 vedena nāma-rūpāṇi viṣamāṇi sameṣv api<br />
11210063 dhātuṣūddhava kalpyanta eteṣā ṃ svārtha-siddhaye<br />
11210071 deśa-kālādi-bhāvānā ṃ vastūnā ṃ mama sattama<br />
11210073 guṇa-doṣau vidhīyete niyamārtha ṃ hi karmaṇām<br />
11210081 akṛṣṇa-sāro deśānām abrahmaṇyo’śucir bhavet<br />
11210083 kṛṣṇa-sāro’py asauvīra- kīkaṭāsaṃskṛteriṇam<br />
11210091 karmaṇyo guṇa-vān kālo dravyata ḥ svata eva vā<br />
11210093 yato nivartate karma sa doṣo’karmaka ḥ smṛtaḥ<br />
11210101 dravyasya śuddhy-aśuddhī ca dravyeṇa vacanena ca<br />
11210103 saṃskāreṇātha kālena mahattvālpatayātha vā<br />
11210111 śaktyāśaktyātha vā buddhyā samṛddhyā ca yad ātmane<br />
11210113 agha ṃ kurvanti hi yathā deśāvasthānusārataḥ<br />
11210121 dhānya-dārv-asthi-tantūnā ṃ rasa-taijasa-carmaṇām<br />
11210123 kāla-vāyv-agni-mṛt-toyai ḥ pārthivānā ṃ yutāyutaiḥ<br />
11210131 amedhya-lipta ṃ yad yena gandha-lepa ṃ vyapohati<br />
11210133 bhajate prakṛti ṃ tasya tac chauca ṃ tāvad iṣyate<br />
11210141 snāna-dāna-tapo-'vasthā- vīrya-saṃskāra-karmabhiḥ<br />
11210143 mat-smṛtyā cātmana ḥ śauca ṃ śuddha ḥ karmācared dvijaḥ<br />
11210151 mantrasya ca parijñāna ṃ karma-śuddhir mad-arpaṇam<br />
11210153 dharma ḥ sampadyate ṣaḍbhir adharmas tu viparyayaḥ<br />
11210161 kvacid guṇo’pi doṣa ḥ syād doṣo’pi vidhinā guṇaḥ<br />
11210163 guṇa-doṣārtha-niyamas tad-bhidām eva bādhate<br />
11210171 samāna-karmācaraṇa ṃ patitānā ṃ na pātakam<br />
11210173 autpattiko guṇa ḥ saṅgo na śayāna ḥ pataty adhaḥ<br />
11210181 yato yato nivarteta vimucyeta tatas tataḥ<br />
11210183 eṣa dharmo nṛṇā ṃ kṣema ḥ śoka-moha-bhayāpahaḥ<br />
11210191 viṣayeṣu guṇādhyāsāt puṃsa ḥ saṅgas tato bhavet<br />
11210193 saṅgāt tatra bhavet kāma ḥ kāmād eva kalir nṛṇām<br />
11210201 kaler durviṣaha ḥ krodhas tamas tam anuvartate<br />
11210203 tamasā grasyate puṃsaś cetanā vyāpinī drutam<br />
11210211 tayā virahita ḥ sādho jantu ḥ śūnyāya kalpate<br />
11210213 tato’sya svārtha-vibhraṃśo mūrcchitasya mṛtasya ca<br />
11210221 viṣayābhiniveśena nātmāna ṃ veda nāparam<br />
11210223 vṛkṣa-jīvikayā jīvan vyartha ṃ bhastreva ya ḥ śvasan<br />
11210231 phala-śrutir iya ṃ nṝṇā ṃ na śreyo rocana ṃ param<br />
11210233 śreyo-vivakṣayā prokta ṃ yathā bhaiṣajya-rocanam<br />
11210241 utpattyaiva hi kāmeṣu prāṇeṣu sva-janeṣu<br />
ca
11210243 āsakta-manaso martyā ātmano’nartha-hetuṣu<br />
11210251 natān aviduṣa ḥ svārtha ṃ bhrāmyato vṛjinādhvani<br />
11210253 katha ṃ yuñjyāt punas teṣu tāṃs tamo viśato budhaḥ<br />
11210261 eva ṃ vyavasita ṃ kecid avijñāya kubuddhayaḥ<br />
11210263 phala-śruti ṃ kusumitā ṃ na veda-jñā vadanti hi<br />
11210271 kāmina ḥ kṛpaṇā lubdhā ḥ puṣpeṣu phala-buddhayaḥ<br />
11210273 agni-mugdhā dhūmatāntā ḥ sva ṃ loka ṃ na vidanti te<br />
11210281 na te mām aṅga jānanti hṛdi-stha ṃ ya ida ṃ yataḥ<br />
11210283 uktha-śastrā hy asu-tṛpo yathā nīhāra-cakṣuṣaḥ<br />
11210291 te me matam avijñāya parokṣa ṃ viṣayātmakāḥ<br />
11210293 hiṃsāyā ṃ yadi rāga ḥ syād yajña eva na codanā<br />
11210301 hiṃsā-vihārā hy ālabdhai ḥ paśubhi ḥ sva-sukhecchayā<br />
11210303 yajante devatā yajñai ḥ pitṛ-bhūta-patīn khalāḥ<br />
11210311 svapnopamam amu ṃ lokam asanta ṃ śravaṇa-priyam<br />
11210313 āśiṣo hṛdi saṅkalpya tyajanty arthān yathā vaṇik<br />
11210321 rajaḥ-sattva-tamo-niṣṭhā rajaḥ-sattva-tamo-juṣaḥ<br />
11210323 upāsata indra-mukhyān devādīn na yathaiva mām<br />
11210331 iṣṭveha devatā yajñair gatvā raṃsyāmahe divi<br />
11210333 tasyānta iha bhūyāsma mahā-śālā mahā-kulāḥ<br />
11210341 eva ṃ puṣpitayā vācā vyākṣipta-manasā ṃ nṛṇām<br />
11210343 māninā ṃ cāti-lubdhānā ṃ mad-vārtāpi na rocate<br />
11210351 vedā brahmātma-viṣayās tri-kāṇḍa-viṣayā ime<br />
11210353 parokṣa-vādā ṛṣaya ḥ parokṣa ṃ mama ca priyam<br />
11210361 śabda-brahma su-durbodha ṃ prāṇendriya-mano-mayam<br />
11210363 ananta-pāra ṃ gambhīra ṃ durvigāhya ṃ samudra-vat<br />
11210371 mayopabṛṃhita ṃ bhūmnā brahmaṇānanta-śaktinā<br />
11210373 bhūteṣu ghoṣa-rūpeṇa viseṣūrṇeva lakṣyate<br />
11210381 yathorṇanābhir hṛdayād ūrṇām udvamate mukhāt<br />
11210383 ākāśād ghoṣa-vān prāṇo manasā sparśa-rūpiṇā<br />
11210391 chando-mayo’mṛta-maya ḥ sahasra-padavī ṃ prabhuḥ<br />
11210393 oṃ-kārād vyañjita-sparśa- svaroṣmāntastha-bhūṣitam<br />
11210401 vicitra-bhāṣā-vitatā ṃ chandobhiś catur-uttaraiḥ<br />
11210403 ananta-pārā ṃ bṛhatī ṃ sṛjaty ākṣipate svayam<br />
11210411 gāyatry uṣṇig anuṣṭup ca bṛhatī paṅktir eva ca<br />
11210413 triṣṭub jagaty aticchando hy atyaṣṭy-atijagad-virāṭ<br />
11210421 ki ṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet<br />
11210423 ity asyā hṛdaya ṃ loke nānyo mad veda kaścana<br />
11210431 mā ṃ vidhatte’bhidhatte mā ṃ vikalpyāpohyate tv aham<br />
11210433 etāvān sarva-vedārtha ḥ śabda āsthāya mā ṃ bhidām<br />
11210435 māyā-mātram anūdyānte pratiṣidhya prasīdati<br />
1122001 śrī-uddhava uvāca<br />
11220011 kati tattvāni viśveśa saṅkhyātāny ṛṣibhi ḥ prabho<br />
11220013 navaikādaśa pañca trīṇy āttha tvam iha śuśruma<br />
11220021 kecit ṣaḍ-viṃśati ṃ prāhur apare pañca-viṃśatim<br />
11220023 saptaike nava ṣa ṭ kecic catvāry ekādaśāpare<br />
11220031 kecit saptadaśa prāhu ḥ ṣoḍaśaike trayodaśa<br />
11220033 etāvattva ṃ hi saṅkhyānām ṛṣayo yad-vivakṣayā<br />
11220035 gāyanti pṛthag āyuṣmann ida ṃ no vaktum arhasi<br />
1122004 śrī-bhagavān uvāca<br />
11220041 yukta ṃ ca santi sarvatra bhāṣante brāhmaṇā yathā<br />
11220043 māyā ṃ madīyām udgṛhya vadatā ṃ ki ṃ nu durghaṭam<br />
11220051 naitad eva ṃ yathāttha tva ṃ yad aha ṃ vacmi tat tathā<br />
11220053 eva ṃ vivadatā ṃ hetu ṃ śaktayo me duratyayāḥ<br />
11220061 yāsā ṃ vyatikarād āsīd vikalpo vadatā ṃ padam<br />
11220063 prāpte śama-dame’pyeti vādas tam anu śāmyati<br />
11220071 parasparānupraveśāt tattvānā ṃ puruṣarṣabha<br />
11220073 paurvāparya-prasaṅkhyāna ṃ yathā vaktur vivakṣitam<br />
11220081 ekasminn api dṛśyante praviṣṭānītarāṇi ca<br />
11220083 pūrvasin vā parasmin vā tattve tattvāni sarvaśaḥ<br />
11220091 paurvāparyam ato’mīṣā ṃ prasaṅkhyānam abhīpsatam<br />
11220093 yathā vivikta ṃ yad-vaktra ṃ gṛhṇīmo yukti-sambhavāt<br />
11220101 anādy-avidyā-yuktasya puruṣasyātma-vedanam<br />
11220103 svato na sambhavād anyas tattva-jño jñāna-do bhavet<br />
11220111 puruṣeśvarayor atra na vailakṣaṇyam aṇv<br />
api
11220113 tad-anya-kalpanāpārthā jñāna ṃ ca prakṛter guṇaḥ<br />
11220121 prakṛtir guṇa-sāmya ṃ vai prakṛter nātmano guṇāḥ<br />
11220123 sattva ṃ rajas tama iti sthity-utpatty-anta-hetavaḥ<br />
11220131 sattva ṃ jñāna ṃ raja ḥ karma tamo’jñānam ihocyate<br />
11220133 guṇa-vyatikara ḥ kāla ḥ svabhāva ḥ sūtram eva ca<br />
11220141 puruṣa ḥ prakṛtir vyaktam ahaṅkāro nabho’nilaḥ<br />
11220143 jyotir āpa ḥ kṣitir iti tattvāny uktāni me nava<br />
11220151 śrotra ṃ tvag darśana ṃ ghrāṇo jihveti jñāna-śaktayaḥ<br />
11220153 vāk-pāṇy-upastha-pāyv-aṅghri ḥ karmāṇy aṅgobhaya ṃ manaḥ<br />
11220161 śabda ḥ sparśo raso gandho rūpa ṃ cety artha-jātayaḥ<br />
11220163 gaty-ukty-utsarga-śilpāni karmāyatana-siddhayaḥ<br />
11220171 sargādau prakṛtir hy asya kārya-kāraṇa-rūpiṇī<br />
11220173 sattvādibhir guṇair dhatte puruṣo’vyakta īkṣate<br />
11220181 vyaktādayo vikurvāṇā dhātava ḥ puruṣekṣayā<br />
11220183 labdha-vīryā ḥ sṛjanty aṇḍa ṃ saṃhatā ḥ prakṛter balāt<br />
11220191 saptaiva dhātava iti tatrārthā ḥ pañca khādayaḥ<br />
11220193 jñānam ātmobhayādhāras tad dehendriyāsavaḥ<br />
11220201 ṣa ḍ ity atrāpi bhūtāni pañca ṣaṣṭha ḥ para ḥ pumān<br />
11220203 tair yukta ātma-sambhūta ḥ sṛṣṭveda ṃ samupāviśat<br />
11220211 catvāry eveti tatrāpi teja āpo’nnam ātmanaḥ<br />
11220213 jātāni tair ida ṃ jāta ṃ janmāvayavina ḥ khalu<br />
11220221 saṅkhyāne saptadaśake bhūta-mātrendriyāṇi ca<br />
11220223 pañca pañcaika-manasā ātmā saptadaśa smṛtaḥ<br />
11220231 tadvat ṣoḍaśa-saṅkhyāne ātmaiva mana ucyate<br />
11220233 bhūtendriyāṇi pañcaiva mana ātmā trayodaśa<br />
11220241 ekādaśatva ātmāsau mahā-bhūtendriyāṇi ca<br />
11220243 aṣṭau prakṛtayaś caiva puruṣaś ca navety atha<br />
11220251 iti nānā-prasaṅkhyāna ṃ tattvānām ṛṣibhi ḥ kṛtam<br />
11220253 sarva ṃ nyāyya ṃ yukti-mattvād viduṣā ṃ kim aśobhanam<br />
1122026 śrī-uddhava uvāca<br />
11220261 prakṛti ḥ puruṣaś cobhau yady apy ātma-vilakṣaṇau<br />
11220263 anyonyāpāśrayāt kṛṣṇa dṛśyate na bhidā tayoḥ<br />
11220271 prakṛtau lakṣyate hy ātmā prakṛtiś ca tathātmani<br />
11220273 eva ṃ me puṇḍarīkākṣa mahānta ṃ saṃśaya ṃ hṛdi<br />
11220275 chettum arhasi sarva-jña vacobhir naya-naipuṇaiḥ<br />
11220281 tvatto jñāna ṃ hi jīvānā ṃ pramoṣas te’tra śaktitaḥ<br />
11220283 tvam eva hy ātma-māyāyā gati ṃ vettha na cāparaḥ<br />
1122029 śrī-bhagavān uvāca<br />
11220291 prakṛti ḥ puruṣaś ceti vikalpa ḥ puruṣarṣabha<br />
11220293 eṣa vaikārika ḥ sargo guṇa-vyatikarātmakaḥ<br />
11220301 mamāṅga māyā guṇa-mayy anekadhā<br />
11220302 vikalpa-buddhiś ca guṇair vidhatte<br />
11220303 vaikārikas tri-vidho’dhyātmam ekam<br />
11220304 athādhidaivam adhibhūtam anyat<br />
11220311 dṛg rūpam ārka ṃ vapur atra randhre<br />
11220312 paraspara ṃ sidhyati ya ḥ svata ḥ khe<br />
11220313 ātmā yad eṣām aparo ya ādyaḥ<br />
11220314 svayānubhūtyākhila-siddha-siddhiḥ<br />
11220315 eva ṃ tvag-ādi śravaṇādi cakṣur<br />
11220316 jihvādi nāsādi ca citta-yuktam<br />
11220321 yo’sau guṇa-kṣobha-kṛto vikāraḥ<br />
11220322 pradhāna-mūlān mahata ḥ prasūtaḥ<br />
11220323 aha ṃ tri-vṛn moha-vikalpa-hetur<br />
11220324 vaikārikas tāmasa aindriyaś ca<br />
11220331 ātmāparijñāna-mayo vivādo<br />
11220332 hy astīti nāstīti bhidārtha-niṣṭhaḥ<br />
11220333 vyartho’pi naivoparameta puṃsāṃ<br />
11220334 matta ḥ parāvṛtta-dhiyā ṃ sva-lokāt<br />
1122034 śrī-uddhava uvāca<br />
11220341 tvatta ḥ parāvṛtta-dhiya ḥ sva-kṛtai ḥ karmabhi ḥ prabho<br />
11220343 uccāvacān yathā dehān gṛhṇanti visṛjanti ca<br />
11220351 tan mamākhyāhi govinda durvibhāvya ṃ anātmabhiḥ<br />
11220353 na hy etat prāyaśo loke vidvāṃsa ḥ santi vañcitāḥ<br />
1122036 śrī-bhagavān uvāca
11220361 mana ḥ karma-maya ṃ nṝṇā ṃ indriyai ḥ pañcabhir yutam<br />
11220363 lokāl loka ṃ prayāty anya ātmā tad anuvartate<br />
11220371 dhyāyan mano’nu viṣayān dṛṣṭān vānuśrutān atha<br />
11220373 udyat sīdat karma-tantra ṃ smṛtis tad anu śāmyati<br />
11220391 viṣayābhiniveśena nātmāna ṃ yat smaret punaḥ<br />
11220393 jantor vai kasyacid dhetor mṛtyur atyanta-vismṛtiḥ<br />
11220401 janma tv ātmatayā puṃsa ḥ sarva-bhāvena bhūri-da<br />
11220403 viṣaya-svīkṛti ṃ prāhur yathā svapna-manorathaḥ<br />
11220411 svapna ṃ manoratha ṃ cettha ṃ prāktana ṃ na smaraty asau<br />
11220413 tatra pūrvam ivātmānam apūrva ṃ cānupaśyati<br />
11220421 indriyāyana-sṛṣṭyeda ṃ trai-vidhya ṃ bhāti vastuni<br />
11220423 bahir-antar-bhidā-hetur jano’saj-jana-kṛd yathā<br />
11220431 nityadā hy aṅga bhūtāni bhavanti na bhavanti ca<br />
11220433 kālenālakṣya-vegena sūkṣmatvāt tan na dṛśyate<br />
11220441 yathārciṣā ṃ srotasā ṃ ca phalānā ṃ vā vanaspateḥ<br />
11220443 tathaiva sarva-bhūtānā ṃ vayo-'vasthādaya ḥ kṛtāḥ<br />
11220451 so’ya ṃ dīpo’rciṣā ṃ yadvat srotasā ṃ tad ida ṃ jalam<br />
11220453 so’ya ṃ pumān iti nṛṇā ṃ mṛṣā gīr dhīr mṛṣāyuṣām<br />
11220461 mā svasya karma-bījena jāyate so’py aya ṃ pumān<br />
11220463 mriyate vāmaro bhrāntyā yathāgnir dāru-saṃyutaḥ<br />
11220471 niṣeka-garbha-janmāni bālya-kaumāra-yauvanam<br />
11220473 vayo-madhya ṃ jarā mṛtyur ity avasthās tanor nava<br />
11220481 etā manoratha-mayīr hānyasyoccāvacās tanūḥ<br />
11220483 guṇa-saṅgād upādatte kvacit kaścij jahāti ca<br />
11220491 ātmana ḥ pitṛ-putrābhyām anumeyau bhavāpyayau<br />
11220493 na bhavāpyaya-vastūnām abhijño dvaya-lakṣaṇaḥ<br />
11220501 taror bīja-vipākābhyā ṃ yo vidvāñ janma-saṃyamau<br />
11220503 taro vilakṣaṇo draṣṭā eva ṃ draṣṭā tano ḥ pṛthak<br />
11220511 prakṛter evam ātmānam avivicyābudha ḥ pumān<br />
11220513 tattvena sparśa-sammūḍha ḥ saṃsāra ṃ pratipadyate<br />
11220521 sattva-saṅgād ṛṣīn devān rajasāsura-mānuṣān<br />
11220523 tamasā bhūta-tiryaktva ṃ bhrāmito yāti karmabhiḥ<br />
11220531 nṛtyato gāyata ḥ paśyan yathaivānukaroti tān<br />
11220533 eva ṃ buddhi-guṇān paśyann anīho’py anukāryate<br />
11220541 yathāmbhasā pracalatā taravo’pi calā iva<br />
11220543 cakṣuṣā bhrāmyamāṇena dṛśyate bhramatīva bhūḥ<br />
11220551 yathā manoratha-dhiyo viṣayānubhavo mṛṣā<br />
11220553 svapna-dṛṣṭāś ca dāśārha tathā saṃsāra ātmanaḥ<br />
11220561 arthe hy avidyamāne’pi saṃsṛtir na nivartate<br />
11220563 dhyāyato viṣayān asya svapne’narthāgamo yathā<br />
11220571 tasmād uddhava mā bhuṅkṣva viṣayān asad-indriyaiḥ<br />
11220573 ātmāgrahaṇa-nirbhāta ṃ paśya vaikalpika ṃ bhramam<br />
11220581 kṣipto’vamānito’sadbhi ḥ pralabdho’sūyito’tha vā<br />
11220583 tāḍita ḥ sanniruddho vā vṛttyā vā parihāpitaḥ<br />
11220591 niṣṭhyuto mūtrito vājñair bahudhaiva ṃ prakampitaḥ<br />
11220593 śreyas-kāma ḥ kṛcchra-gata ātmanātmānam uddharet<br />
1122060 śrī-uddhava uvāca<br />
11220601 yathaivam anubudhyeya ṃ vada no vadatā ṃ vara<br />
11220603 su-duḥsaham ima ṃ manya ātmany asad-atikramam<br />
11220611 viduṣām api viśvātman prakṛtir hi balīyasī<br />
11220613 ṛte tvad-dharma-niratān śāntāṃs te caraṇālayān<br />
1123001 śrī-bādarāyaṇir uvāca<br />
11230011 sa evam āśaṃsita uddhavena<br />
11230012 bhāgavata-mukhyena dāśārha-mukhyaḥ<br />
11230013 sabhājayan bhṛtya-vaco mukundas<br />
11230014 tam ābabhāṣe śravaṇīya-vīryaḥ<br />
1123002 śrī-bhagavān uvāca<br />
11230021 bārhaspatya sa nāsty atra sādhur vai durjaneritaiḥ<br />
11230023 duruktair bhinnam ātmāna ṃ ya ḥ samādhātum īśvaraḥ<br />
11230031 na tathā tapyate viddha ḥ pumān bāṇais tu marma-gaiḥ<br />
11230033 yathā tudanti marma-sthā hy asatā ṃ paruṣeṣavaḥ<br />
11230041 kathayanti mahat puṇyam itihāsam ihoddhava<br />
11230043 tam aha ṃ varṇayiṣyāmi nibodha su-samāhitaḥ<br />
11230051 kenacid bhikṣuṇā gīta ṃ paribhūtena durjanaiḥ
11230053 smaratā dhṛti-yuktena vipāka ṃ nija-karmaṇām<br />
11230061 avantiṣu dvija ḥ kaścid āsīd āṭhya-tama ḥ śriyā<br />
11230063 vārtā-vṛtti ḥ kadaryas tu kāmī lubdho’ti-kopanaḥ<br />
11230071 jñātayo’tithayas tasya vāṅ-mātreṇāpi nārcitāḥ<br />
11230073 śūnyāvasatha ātmāpi kāle kāmair anarcitaḥ<br />
11230081 duḥśīlasya kadaryasya druhyante putra-bāndhavāḥ<br />
11230083 dārā duhitaro bhṛtyā viṣaṇṇā nācaran priyam<br />
11230091 tasyaiva ṃ yakṣa-vittasya cyutasyobhaya-lokataḥ<br />
11230093 dharma-kāma-vihīnasya cukrudhu ḥ pañca-bhāginaḥ<br />
11230101 tad-avadhyāna-visrasta- puṇya-skandhasya bhūri-da<br />
11230103 artho’py agacchan nidhana ṃ bahv-āyāsa-pariśramaḥ<br />
11230111 jñātayo jagṛhu ḥ kiñcit kiñcid dasyava uddhava<br />
11230113 daivata ḥ kālata ḥ kiñcid brahma-bandhor nṛ-pārthivāt<br />
11230121 sa eva ṃ draviṇe naṣṭe dharma-kāma-vivarjitaḥ<br />
11230123 upekṣitaś ca sva-janaiś cintām āpa duratyayām<br />
11230131 tasyaiva ṃ dhyāyato dīrgha ṃ naṣṭa-rāyas tapasvinaḥ<br />
11230133 khidyato bāṣpa-kaṇṭhasya nirveda ḥ su-mahān abhūt<br />
11230141 sa cāhedam aho kaṣṭa ṃ vṛthātmā me’nutāpitaḥ<br />
11230143 sa dharmāya na kāmāya yasyārthāyāsa īdṛśaḥ<br />
11230151 prāyeṇārthā ḥ kadaryāṇā ṃ na sukhāya kadācana<br />
11230153 iha cātmopatāpāya mṛtasya narakāya ca<br />
11230161 yaśo yaśasvinā ṃ śuddha ṃ ślāghyā ye guṇinā ṃ guṇāḥ<br />
11230163 lobha ḥ sv-alpo’py tān hanti śvitro rūpam ivepsitam<br />
11230171 arthasya sādhane siddhe utkarṣe rakṣaṇe vyaye<br />
11230173 nāśopabhoga āyāsas trāsaś cintā bhramo nṛṇām<br />
11230181 steya ṃ hiṃsānṛta ṃ dambha ḥ kāma ḥ krodha ḥ smayo madaḥ<br />
11230183 bhedo vairam aviśvāsa ḥ saṃspardhā vyasanāni ca<br />
11230191 ete pañcadaśānarthā hy artha-mūlā matā nṛṇām<br />
11230193 tasmād anartham arthākhya ṃ śreyo-'rthī dūratas tyajet<br />
11230201 bhidyate bhrātaro dārā ḥ pitara ḥ suhṛdas tathā<br />
11230203 ekāsnigdhā ḥ kākiṇinā sadya ḥ sarve’raya ḥ kṛtāḥ<br />
11230211 arthenālpīyasā hy ete saṃrabdhā dīpta-manyavaḥ<br />
11230213 tyajanty āśu spṛdho ghnanti sahasotsṛjya sauhṛdam<br />
11230221 labdhvā janmāmara-prārthya ṃ mānuṣya ṃ tad dvijāgryatām<br />
11230223 tad anādṛtya ye svārtha ṃ ghnanti yānty aśubhā ṃ gatim<br />
11230231 svargāpavargayor dvāra ṃ prāpya lokam ima ṃ pumān<br />
11230233 draviṇe ko’nuṣajjeta martyo’narthasya dhāmani<br />
11230241 devarṣi-pitṛ-bhūtāni jñātīn bandhūṃś ca bhāginaḥ<br />
11230243 asaṃvibhajya cātmāna ṃ yakṣa-vitta ḥ pataty adhaḥ<br />
11230251 vyarthayārthehayā vitta ṃ pramattasya vayo balam<br />
11230253 kuśalā yena sidhyanti jaraṭha ḥ ki ṃ nu sādhaye<br />
11230261 kasmāt saṅkliśyate vidvān vyarthayārthehayāsakṛt<br />
11230263 kasyacin māyayā nūna ṃ loko’ya ṃ su-vimohitaḥ<br />
11230271 ki ṃ dhanair dhana-dair vā ki ṃ kāmair vā kāma-dair uta<br />
11230273 mṛtyunā grasyamānasya karmabhir vota janma-daiḥ<br />
11230281 nūna ṃ me bhagavāṃs tuṣṭa ḥ sarva-deva-mayo hariḥ<br />
11230283 yena nīto daśām etā ṃ nirvedaś cātmana ḥ plavaḥ<br />
11230291 so’ha ṃ kālāvaśeṣeṇa śoṣayiṣye’ ṅgam ātmanaḥ<br />
11230293 apramatto’khila-svārthe yadi syāt siddha ātmani<br />
11230301 tatra mām anumoderan devās tri-bhuvaneśvarāḥ<br />
11230303 muhūrtena brahma-loka ṃ khaṭvāṅga ḥ samasādhayat<br />
1123031 śrī-bhagavān uvāca<br />
11230311 ity abhipretya manasā hy āvantyo dvija-sattamaḥ<br />
11230313 unmucya hṛdaya-granthīn śānto bhikṣur abhūn muniḥ<br />
11230321 sa cacāra mahīm etā ṃ saṃyatātmendriyānilaḥ<br />
11230323 bhikṣārtha ṃ nagara-grāmān asaṅgo’lakṣito’viśat<br />
11230331 ta ṃ vai pravayasa ṃ bhikṣum avadhūtam asaj-janāḥ<br />
11230333 dṛṣṭvā paryabhavan bhadra bahvībhi ḥ paribhūtibhiḥ<br />
11230341 kecit tri-veṇu ṃ jagṛhur eke pātra ṃ kamaṇḍalum<br />
11230343 pīṭha ṃ caike’kṣa-sūtra ṃ ca kanthā ṃ cīrāṇi kecana<br />
11230351 pradāya ca punas tāni darśitāny ādadur muneḥ<br />
11230353 anna ṃ ca bhaikṣya-sampanna ṃ bhuñjānasya sarit-taṭe<br />
11230361 mūtrayanti ca pāpiṣṭhā ḥ ṣṭhīvanty asya ca mūrdhani<br />
11230363 yata-vāca ṃ vācayanti tāḍayanti<br />
na vakti cet
11230371 tarjayanty apare vāgbhi ḥ steno’yam iti vādinaḥ<br />
11230373 badhnanti rajjvā ta ṃ kecid badhyatā ṃ badhyatām iti<br />
11230381 kṣipanty eke’vajānanta eṣa dharma-dhvaja ḥ śaṭhaḥ<br />
11230383 kṣīṇa-vitta imā ṃ vṛttim agrahīt sva-janojjhitaḥ<br />
11230391 aho eṣa mahā-sāro dhṛti-mān giri-rā ḍ iva<br />
11230393 maunena sādhayaty artha ṃ baka-vad dṛḍha-niścayaḥ<br />
11230401 ity eke vihasanty enam eke durvātayanti ca<br />
11230403 ta ṃ babandhur nirurudhur yathā krīḍanaka ṃ dvijam<br />
11230411 eva ṃ sa bhautika ṃ duḥkha ṃ daivika ṃ daihika ṃ ca yat<br />
11230413 bhoktavyam ātmano diṣṭa ṃ prāpta ṃ prāptam abudhyata<br />
11230421 paribhūta imā ṃ gāthām agāyata narādhamaiḥ<br />
11230423 pātayadbhi ḥ sva-dharma-stho dhṛtim āsthāya sāttvikīm<br />
1123043 dvija uvāca<br />
11230431 nāya ṃ jana me sukha-duḥkha-hetur<br />
11230432 na devatātmā graha-karma-kālāḥ<br />
11230433 mana ḥ para ṃ kāraṇam āmananti<br />
11230434 saṃsāra-cakra ṃ parivartayed yat<br />
11230441 mano guṇān vai sṛjate balīyas<br />
11230442 tataś ca karmāṇi vilakṣaṇāni<br />
11230443 śuklāni kṛṣṇāny atha lohitāni<br />
11230444 tebhya ḥ sa-varṇā ḥ sṛtayo bhavanti<br />
11230451 anīha ātmā manasā samīhatā<br />
11230452 hiraṇ-mayo mat-sakha udvicaṣṭe<br />
11230453 mana ḥ sva-liṅga ṃ parigṛhya kāmān<br />
11230454 juṣan nibaddho guṇa-saṅgato’sau<br />
11230461 dāna ṃ sva-dharmo niyamo yamaś ca<br />
11230462 śruta ṃ ca karmāṇi ca sad-vratāni<br />
11230463 sarve mano-nigraha-lakṣaṇāntāḥ<br />
11230464 paro hi yogo manasa ḥ samādhiḥ<br />
11230471 samāhita ṃ yasya mana ḥ praśāntaṃ<br />
11230472 dānādibhi ḥ ki ṃ vada tasya kṛtyam<br />
11230473 asaṃyata ṃ yasya mano vinaśyad<br />
11230474 dānādibhiś ced apara ṃ kim ebhiḥ<br />
11230481 mano-vaśe’nye hy abhavan sma devā<br />
11230482 manaś ca nānyasya vaśa ṃ sameti<br />
11230483 bhīṣmo hi deva ḥ sahasa ḥ sahīyān<br />
11230484 yuñjyād vaśe ta ṃ sa hi deva-devaḥ<br />
11230491 ta ṃ durjaya ṃ śatrum asahya-vegam<br />
11230492 arun-tuda ṃ tan na vijitya kecit<br />
11230493 kurvanty asad-vigraham atra martyair<br />
11230494 mitrāṇy udāsīna-ripūn vimūḍhāḥ<br />
11230501 deha ṃ mano-mātram ima ṃ gṛhītvā<br />
11230502 mamāham ity andha-dhiyo manuṣyāḥ<br />
11230503 eṣo’ham anyo’ham iti bhrameṇa<br />
11230504 duranta-pāre tamasi bhramanti<br />
11230511 janas tu hetu ḥ sukha-duḥkhayoś cet<br />
11230512 kim ātmanaś cātra hi bhaumayos tat<br />
11230513 jihvā ṃ kvacit sandaśati sva-dadbhis<br />
11230514 tad-vedanāyā ṃ katamāya kupyet<br />
11230521 duḥkhasya hetur yadi devatās tu<br />
11230522 kim ātmanas tatra vikārayos tat<br />
11230523 yad aṅgam aṅgena nihanyate kvacit<br />
11230524 krudhyeta kasmai puruṣa ḥ sva-dehe<br />
11230531 ātmā yadi syāt sukha-duḥkha-hetuḥ<br />
11230532 kim anyatas tatra nija-svabhāvaḥ<br />
11230533 na hy ātmano’nyad yadi tan mṛṣā syāt<br />
11230534 krudhyeta kasmān na sukha ṃ na duḥkham<br />
11230541 grahā nimitta ṃ sukha-duḥkhayoś cet<br />
11230542 kim ātmano’jasya janasya te vai<br />
11230543 grahair grahasyaiva vadanti pīḍāṃ<br />
11230544 krudhyeta kasmai puruṣas tato’nyaḥ<br />
11230551 karmāstu hetu ḥ sukha-duḥkhayoś cet<br />
11230552 kim ātmanas tad dhi jaḍājaḍatve<br />
11230553 dehas tv acit puruṣo’ya ṃ suparṇaḥ
11230554 krudhyeta kasmai na hi karma mūlam<br />
11230561 kālas tu hetu ḥ sukha-duḥkhayoś cet<br />
11230562 kim ātmanas tatra tad-ātmako’sau<br />
11230563 nāgner hi tāpo na himasya tat syāt<br />
11230564 krudhyeta kasmai na parasya dvandvam<br />
11230571 na kenacit kvāpi kathañcanāsya<br />
11230572 dvandvoparāga ḥ parata ḥ parasya<br />
11230573 yathāhama ḥ saṃsṛti-rūpiṇa ḥ syād<br />
11230574 eva ṃ prabuddho na bibheti bhūtaiḥ<br />
11230581 etā ṃ sa āsthāya parātma-niṣṭhām<br />
11230582 adhyāsitā ṃ pūrva-tamair maharṣibhiḥ<br />
11230583 aha ṃ tariṣyāmi duranta-pāraṃ<br />
11230584 tamo mukundāṅghri-niṣevayaiva<br />
1123059 śrī-bhagavān uvāca<br />
11230591 nirvidya naṣṭa-draviṇe gata-klamaḥ<br />
11230592 pravrajya gā ṃ paryaṭamāna ittham<br />
11230593 nirākṛto’sadbhir api sva-dharmād<br />
11230594 akampito’mū ṃ munir āha gāthām<br />
11230601 sukha-duḥkha-prado nānya ḥ puruṣasyātma-vibhramaḥ<br />
11230603 mitrodāsīna-ripava ḥ saṃsāras tamasa ḥ kṛtaḥ<br />
11230611 tasmāt sarvātmanā tāta nigṛhāṇa mano dhiyā<br />
11230613 mayy āveśitayā yukta etāvān yoga-saṅgrahaḥ<br />
11230621 ya etā ṃ bhikṣuṇā gītā ṃ brahma-niṣṭhā ṃ samāhitaḥ<br />
11230623 dhārayañ chrāvayañ chṛṇvan dvandvair naivābhibhūyate<br />
1124001 śrī-bhagavān uvāca<br />
11240011 atha te sampravakṣyāmi sāṅkhya ṃ pūrvair viniścitam<br />
11240013 yad vijñāya pumān sadyo jahyād vaikalpika ṃ bhramam<br />
11240021 āsīj jñānam atho artha ekam evāvikalpitam<br />
11240023 yadā viveka-nipuṇā ādau kṛta-yuge’yuge<br />
11240031 tan māyā-phala-rūpeṇa kevala ṃ nirvikalpitam<br />
11240033 vāṅ-mano-'gocara ṃ satya ṃ dvidhā samabhavad bṛhat<br />
11240041 tayor ekataro hy artha ḥ prakṛti ḥ sobhayātmikā<br />
11240043 jñāna ṃ tv anyatamo bhāva ḥ puruṣa ḥ so’bhidhīyate<br />
11240051 tamo raja ḥ sattvam iti prakṛter abhavan guṇāḥ<br />
11240053 mayā prakṣobhyamāṇāyā ḥ puruṣānumatena ca<br />
11240061 tebhya ḥ samabhavat sūtra ṃ mahān sūtreṇa saṃyutaḥ<br />
11240063 tato vikurvato jāto yo’haṅkāro vimohanaḥ<br />
11240071 vaikārikas taijasaś ca tāmasaś cety aha ṃ tri-vṛt<br />
11240073 tan-mātrendriya-manasā ṃ kāraṇa ṃ cid-acin-mayaḥ<br />
11240081 arthas tan-mātrikāj jajñe tāmasād indriyāṇi ca<br />
11240083 taijasād devatā āsann ekādaśa ca vaikṛtāt<br />
11240091 mayā sañcoditā bhāvā ḥ sarve saṃhatya-kāriṇaḥ<br />
11240093 aṇḍam utpādayām āsur mamāyatanam uttamam<br />
11240101 tasminn aha ṃ samabhavam aṇḍe salila-saṃsthitau<br />
11240103 mama nābhyām abhūt padma ṃ viśvākhya ṃ tatra cātma-bhūḥ<br />
11240111 so’sṛjat tapasā yukto rajasā mad-anugrahāt<br />
11240113 lokān sa-pālān viśvātmā bhūr bhuva ḥ svar iti tridhā<br />
11240121 devānām oka āsīt svar bhūtānā ṃ ca bhuva ḥ padam<br />
11240123 martyādīnā ṃ ca bhūr loka ḥ siddhānā ṃ tritayāt param<br />
11240131 adho’surāṇā ṃ nāgānā ṃ bhūmer oko’sṛjat prabhuḥ<br />
11240133 tri-lokyā ṃ gataya ḥ sarvā ḥ karmaṇā ṃ tri-guṇātmanām<br />
11240141 yogasya tapasaś caiva nyāsasya gatayo’malāḥ<br />
11240143 mahar janas tapa ḥ satya ṃ bhakti-yogasya mad-gatiḥ<br />
11240151 mayā kālātmanā dhātrā karma-yuktam ida ṃ jagat<br />
11240153 guṇa-pravāha etasminn unmajjati nimajjati<br />
11240161 aṇur bṛhat kṛśa ḥ sthūlo yo yo bhāva ḥ prasidhyati<br />
11240163 sarvo’py ubhaya-saṃyukta ḥ prakṛtyā puruṣeṇa ca<br />
11240171 yas tu yasyādir antaś ca sa vai madhya ṃ ca tasya san<br />
11240173 vikāro vyavahārārtho yathā taijasa-pārthivāḥ<br />
11240181 yad upādāya pūrvas tu bhāvo vikurute’param<br />
11240183 ādir anto yadā yasya tat satyam abhidhīyate<br />
11240191 prakṛtir yasyopādānam ādhāra ḥ puruṣa ḥ paraḥ<br />
11240193 sato’bhivyañjaka ḥ kālo brahma tat tritaya ṃ tv aham<br />
11240201 sarga ḥ pravartate tāvat paurvāparyeṇa nityaśaḥ
11240203 mahān guṇa-visargārtha ḥ sthity-anto yāvad īkṣaṇam<br />
11240211 virā ṇ mayāsādyamāno loka-kalpa-vikalpakaḥ<br />
11240213 pañcatvāya viśeṣāya kalpate bhuvanai ḥ saha<br />
11240221 anne pralīyate martyam anna ṃ dhānāsu līyate<br />
11240223 dhānā bhūmau pralīyante bhūmir gandhe pralīyate<br />
11240231 apsu pralīyate gandha āpaś ca sva-guṇe rase<br />
11240233 līyate jyotiṣi raso jyotī rūpe pralīyate<br />
11240241 rūpa ṃ vāyau ca sa sparśe līyate so’pi cāmbare<br />
11240243 ambara ṃ śabda-tan-mātra indriyāṇi sva-yoniṣu<br />
11240251 yonir vaikārike saumya līyate manasīśvare<br />
11240253 śabdo bhūtādim apyeti bhūtādir mahati prabhuḥ<br />
11240261 sa līyate mahān sveṣu guṇeṣu guṇa-vattamaḥ<br />
11240263 te’vyakte sampralīyante tat kāle līyate’vyaye<br />
11240271 kālo māyā-maye jīve jīva ātmani mayy aje<br />
11240273 ātmā kevala ātma-stho vikalpāpāya-lakṣaṇaḥ<br />
11240281 evam anvīkṣamāṇasya katha ṃ vaikalpiko bhramaḥ<br />
11240283 manaso hṛdi tiṣṭheta vyomnīvārkodaye tamaḥ<br />
11240291 eṣa sāṅkhya-vidhi ḥ prokta ḥ saṃśaya-granthi-bhedanaḥ<br />
11240293 pratilomānulomābhyā ṃ parāvara-dṛśā mayā<br />
1125001 śrī-bhagavān uvāca<br />
11250011 guṇānām asammiśrāṇā ṃ pumān yena yathā bhavet<br />
11250013 tan me puruṣa-varyedam upadhāraya śaṃsataḥ<br />
11250021 śamo damas titikṣekṣā tapa ḥ satya ṃ dayā smṛtiḥ<br />
11250023 uṣṭis tyāgo’spṛhā śraddhā hrīr dayādi ḥ sva-nirvṛtiḥ<br />
11250031 kāma īhā madas tṛṣṇā stambha āśīr bhidā sukham<br />
11250033 madotsāho yaśaḥ-prītir hāsya ṃ vīrya ṃ balodyamaḥ<br />
11250041 krodho lobho’nṛta ṃ hiṃsā yācñā dambha ḥ klama ḥ kaliḥ<br />
11250043 śoka-mohau viṣādārtī nidrāśā bhīr anudyamaḥ<br />
11250051 sattvasya rajasaś caitās tamasaś cānupūrvaśaḥ<br />
11250053 vṛttayo varṇita-prāyā ḥ sannipātam atho śṛṇu<br />
11250061 sannipātas tv aham iti mamety uddhava yā matiḥ<br />
11250063 vyavahāra ḥ sannipāto mano-mātrendriyāsubhiḥ<br />
11250071 dharme cārthe ca kāme ca yadāsau pariniṣṭhitaḥ<br />
11250073 guṇānā ṃ sannikarṣo’ya ṃ śraddhā-rati-dhanāvahaḥ<br />
11250081 pravṛtti-lakṣaṇe niṣṭhā pumān yarhi gṛhāśrame<br />
11250083 sva-dharme cānu tiṣṭheta guṇānā ṃ samitir hi sā<br />
11250091 puruṣa ṃ sattva-saṃyuktam anumīyāc chamādibhiḥ<br />
11250093 kāmādibhī rajo-yukta ṃ krodhādyais tamasā yutam<br />
11250101 yadā bhajati mā ṃ bhaktyā nirapekṣa ḥ sva-karmabhiḥ<br />
11250103 ta ṃ sattva-prakṛti ṃ vidyāt puruṣa ṃ striyam eva vā<br />
11250111 yadā āśiṣa āśāsya mā ṃ bhajeta sva-karmabhiḥ<br />
11250113 ta ṃ rajaḥ-prakṛti ṃ vidyād hiṃsām āśāsya tāmasam<br />
11250121 sattva ṃ rajas tama iti guṇā jīvasya naiva me<br />
11250123 citta-jā yais tu bhūtānā ṃ sajjamāno nibadhyate<br />
11250131 yadetarau jayet sattva ṃ bhāsvara ṃ viśada ṃ śivam<br />
11250133 tadā sukhena yujyeta dharma-jñānādibhi ḥ pumān<br />
11250141 yadā jayet tama ḥ sattva ṃ raja ḥ saṅga ṃ bhidā calam<br />
11250143 tadā duḥkhena yujyeta karmaṇā yaśasā śriyā<br />
11250151 yadā jayed raja ḥ sattva ṃ tamo mūḍha ṃ laya ṃ jaḍam<br />
11250153 yujyeta śoka-mohābhyā ṃ nidrayā hiṃsayāśayā<br />
11250161 yadā citta ṃ prasīdeta indriyāṇā ṃ ca nirvṛtiḥ<br />
11250163 dehe’bhaya ṃ mano-'saṅga ṃ tat sattva ṃ viddhi mat-padam<br />
11250171 vikurvan kriyayā cā-dhīr anivṛttiś ca cetasām<br />
11250173 gātrāsvāsthya ṃ mano bhrānta ṃ raja etair niśāmaya<br />
11250181 sīdac citta ṃ vilīyeta cetaso grahaṇe’kṣamam<br />
11250183 mano naṣṭa ṃ tamo glānis tamas tad upadhāraya<br />
11250191 edhamāne guṇe sattve devānā ṃ balam edhate<br />
11250193 asurāṇā ṃ ca rajasi tamasy uddhava rakṣasām<br />
11250201 sattvāj jāgaraṇa ṃ vidyād rajasā svapnam ādiśet<br />
11250203 prasvāpa ṃ tamasā jantos turīya ṃ triṣu santatam<br />
11250211 upary upari gacchanti sattvena brāhmaṇā janāḥ<br />
11250213 tamasādho’dha ā-mukhyād rajasāntara-cāriṇaḥ<br />
11250221 sattve pralīnā ḥ svar yānti nara-loka ṃ rajo-layāḥ<br />
11250223 tamo-layās tu niraya ṃ yānti mām eva nirguṇāḥ
11250231 mad-arpaṇa ṃ niṣphala ṃ vā sāttvika ṃ nija-karma tat<br />
11250233 rājasa ṃ phala-saṅkalpa ṃ hiṃsā-prāyādi tāmasam<br />
11250241 kaivalya ṃ sāttvika ṃ jñāna ṃ rajo vaikalpika ṃ ca yat<br />
11250243 prākṛta ṃ tāmasa ṃ jñāna ṃ man-niṣṭha ṃ nirguṇa ṃ smṛtam<br />
11250251 vana ṃ tu sāttviko vāso grāmo rājasa ucyate<br />
11250253 tāmasa ṃ dyūta-sadana ṃ man-niketa ṃ tu nirguṇam<br />
11250261 sāttvika ḥ kārako’saṅgī rāgāndho rājasa ḥ smṛtaḥ<br />
11250263 tāmasa ḥ smṛti-vibhraṣṭo nirguṇo mad-apāśrayaḥ<br />
11250271 sāttviky ādhyātmikī śraddhā karma-śraddhā tu rājasī<br />
11250273 tāmasy adharme yā śraddhā mat-sevāyā ṃ tu nirguṇā<br />
11250281 pathya ṃ pūtam anāyastam āhārya ṃ sāttvika ṃ smṛtam<br />
11250283 rājasa ṃ cendriya-preṣṭha ṃ tāmasa ṃ cārti-dāśuci<br />
11250291 sāttvika ṃ sukham ātmottha ṃ viṣayottha ṃ tu rājasam<br />
11250293 tāmasa ṃ moha-dainyottha ṃ nirguṇa ṃ mad-apāśrayam<br />
11250301 dravya ṃ deśa ḥ phala ṃ kālo jñāna ṃ karma ca kārakaḥ<br />
11250303 śraddhāvasthākṛtir niṣṭhā trai-guṇya ḥ sarva eva hi<br />
11250311 sarve guṇa-mayā bhāvā ḥ puruṣāvyakta-dhiṣṭhitāḥ<br />
11250313 dṛṣṭa ṃ śrutam anudhyāta ṃ buddhyā vā puruṣarṣabha<br />
11250321 etā ḥ saṃsṛtaya ḥ puṃso guṇa-karma-nibandhanāḥ<br />
11250323 yeneme nirjitā ḥ saumya guṇā jīvena citta-jāḥ<br />
11250325 bhakti-yogena man-niṣṭho mad-bhāvāya prapadyate<br />
11250331 tasmād deham ima ṃ labdhvā jñāna-vijñāna-sambhavam<br />
11250333 guṇa-saṅga ṃ vinirdhūya mā ṃ bhajantu vicakṣaṇāḥ<br />
11250341 niḥsaṅgo mā ṃ bhajed vidvān apramatto jitendriyaḥ<br />
11250343 rajas tamaś cābhijayet sattva-saṃsevayā muniḥ<br />
11250351 sattva ṃ cābhijayed yukto nairapekṣyeṇa śānta-dhīḥ<br />
11250353 sampadyate guṇair mukto jīvo jīva ṃ vihāya mām<br />
11250361 jīvo jīva-vinirmukto guṇaiś cāśaya-sambhavaiḥ<br />
11250363 mayaiva brahmaṇā pūrṇo na bahir nāntaraś caret<br />
1126001 śrī-bhagavān uvāca<br />
11260011 mal-lakṣaṇam ima ṃ kāya ṃ labdhvā mad-dharma āsthita ḥ<br />
11260013 ānanda ṃ paramātmānam ātma-stha ṃ samupaiti mām<br />
11260021 guṇa-mayyā jīva-yonyā vimukto jñāna-niṣṭhayā<br />
11260023 guṇeṣu māyā-mātreṣu dṛśyamāneṣv avastuta ḥ<br />
11260025 vartamāno’pi na pumān yujyate’vastubhir guṇai<br />
ḥ<br />
11260031 saṅga ṃ na kuryād asatā ṃ śiśnodara-tṛpā ṃ kvacit<br />
11260033 tasyānugas tamasy andhe pataty andhānugāndha-vat<br />
11260041 aila ḥ samrā ḍ imā ṃ gāthām agāyata bṛhac-chravā<br />
ḥ<br />
11260043 urvaśī-virahān muhyan nirviṇṇa ḥ śoka-saṃyame<br />
11260051 tyaktvātmāna ṃ vrajantī ṃ tā ṃ nagna unmatta-van nṛpa<br />
ḥ<br />
11260053 vilapann anvagāj jāye ghore tiṣṭheti viklava ḥ<br />
11260061 kāmān atṛpto’nujuṣan kṣullakān varṣa-yāminīḥ<br />
11260063 na veda yāntīr nāyāntīr urvaśy-ākṛṣṭa-cetanaḥ<br />
1126007 aila uvāca<br />
11260071 aho me moha-vistāra ḥ kāma-kaśmala-cetasaḥ<br />
11260073 devyā gṛhīta-kaṇṭhasya nāyuḥ-khaṇḍā ime smṛtāḥ<br />
11260081 nāha ṃ vedābhinirmukta ḥ sūryo vābhyudito’muyā<br />
11260083 mūṣito varṣa-pūgānā ṃ batāhāni gatāny uta<br />
11260091 aho me ātma-sammoho yenātmā yoṣitā ṃ kṛtaḥ<br />
11260093 krīḍā-mṛgaś cakravartī naradeva-śikhāmaṇiḥ<br />
11260101 sa-paricchadam ātmāna ṃ hitvā tṛṇam iveśvaram<br />
11260103 yāntī ṃ striya ṃ cānvagama ṃ nagna unmatta-vad rudan<br />
11260111 kutas tasyānubhāva ḥ syāt teja īśatvam eva vā<br />
11260113 yo’nvagacchan striya ṃ yāntī ṃ khara-vat pāda-tāḍitaḥ<br />
11260121 ki ṃ vidyayā ki ṃ tapasā ki ṃ tyāgena śrutena vā<br />
11260123 ki ṃ viviktena maunena strībhir yasya mano hṛtam<br />
11260131 svārthasyākovida ṃ dhi ṅ mā ṃ mūrkha ṃ paṇḍita-māninam<br />
11260133 yo’ham īśvaratā ṃ prāpya strībhir go-khara-vaj jitaḥ<br />
11260141 sevato varṣa-pūgān me urvaśyā adharāsavam<br />
11260143 na tṛpyaty ātma-bhū ḥ kāmo vahnir āhutibhir yathā<br />
11260151 puṃścalyāpahṛta ṃ citta ṃ ko nv anyo mocitu ṃ prabhu ḥ<br />
11260153 ātmārāmeśvaram ṛte bhagavantam adhokṣajam<br />
11260161 bodhitasyāpi devyā me sūkta-vākyena durmate ḥ<br />
11260163 mano-gato mahā-moho nāpayāty ajitātmana ḥ
11260171 kim etayā no’pakṛta ṃ rajjvā vā sarpa-cetasa ḥ<br />
11260173 draṣṭu ḥ svarūpāviduṣo yo’ha ṃ yad ajitendriya ḥ<br />
11260181 kvāya ṃ malīmasa ḥ kāyo daurgandhyādy-ātmako’śuci ḥ<br />
11260183 kva guṇā ḥ saumanasyādyā hy adhyāso’vidyayā kṛta<br />
ḥ<br />
11260191 pitro ḥ ki ṃ sva ṃ nu bhāryāyā ḥ svāmino’gne ḥ śva-gṛdhrayo<br />
ḥ<br />
11260193 kim ātmana ḥ ki ṃ suhṛdām iti yo nāvasīyate<br />
11260201 tasmin kalevare’medhye tuccha-niṣṭhe viṣajjate<br />
11260203 aho su-bhadra ṃ su-nasa ṃ su-smita ṃ ca mukha ṃ striya ḥ<br />
11260211 tvaṅ-māṃsa-rudhira-snāyu- medo-majjāsthi-saṃhatau<br />
11260213 viṅ-mūtra-pūye ramatā ṃ kṛmīṇā ṃ kiyad antaram<br />
11260221 athāpi nopasajjeta strīṣu straiṇeṣu cārtha-vit<br />
11260223 viṣayendriya-saṃyogān mana ḥ kṣubhyati nānyathā<br />
11260231 adṛṣṭād aśrutād bhāvān na bhāva upajāyate<br />
11260233 asamprayuñjata ḥ prāṇān śāmyati stimita ṃ mana ḥ<br />
11260241 tasmāt saṅgo na kartavya ḥ strīṣu straiṇeṣu cendriyai ḥ<br />
11260243 viduṣā ṃ cāpy avisrabdha ḥ ṣaḍ-varga ḥ kim u mādṛśām<br />
1126025 śrī-bhagavān uvāca<br />
11260251 eva ṃ pragāyan nṛpa-deva-devaḥ<br />
11260252 sa urvaśī-lokam atho vihāya<br />
11260253 ātmānam ātmany avagamya mā ṃ vai<br />
11260254 upāramaj jñāna-vidhūta-moha ḥ<br />
11260261 tato duḥsaṅgam utsṛjya satsu sajjeta buddhimān<br />
11260263 santa evāsya chindanti mano-vyāsaṅgam uktibhi ḥ<br />
11260271 santo’napekṣā mac-cittā ḥ praśāntā ḥ sama-darśina ḥ<br />
11260273 nirmamā nirahaṅkārā nirdvandvā niṣparigrahā<br />
ḥ<br />
11260281 teṣu nitya ṃ mahā-bhāga mahā-bhāgeṣu mat-kathā ḥ<br />
11260283 sambhavanti hi tā n. ṇā ṃ juṣatā ṃ prapunanty agham<br />
11260291 tā ye śṛṇvanti gāyanti hy anumodanti cādṛtā<br />
ḥ<br />
11260293 mat-parā ḥ śraddadhānāś ca bhakti ṃ vindanti te mayi<br />
11260301 bhakti ṃ labdhavata ḥ sādho ḥ kim anyad avaśiṣyate<br />
11260303 mayy ananta-guṇe brahmaṇy ānandānubhavātmani<br />
11260311 yathopaśrayamāṇasya bhagavanta ṃ vibhāvasum<br />
11260313 śīta ṃ bhaya ṃ tamo’pyeti sādhūn saṃsevatas tathā<br />
11260321 nimajjyonmajjatā ṃ ghore bhavābdhau paramāyaṇam<br />
11260323 santo brahma-vida ḥ śāntā naur dṛḍhevāpsu majjatām<br />
11260331 anna ṃ hi prāṇinā ṃ prāṇa ārtānā ṃ śaraṇa ṃ tv aham<br />
11260333 dharmo vitta ṃ nṛṇā ṃ pretya santo’rvāg bibhyato’raṇam<br />
11260341 santo diśanti cakṣūṃṣi bahir arka ḥ samutthita ḥ<br />
11260343 devatā bāndhavā ḥ santa ḥ santa ātmāham eva ca<br />
11260351 vaitasenas tato’py evam urvaśyā loka-niṣpṛha<br />
ḥ<br />
11260353 mukta-saṅgo mahīm etām ātmārāmaś cacāra ha<br />
1127001 śrī-uddhava uvāca<br />
11270011 kriyā-yoga ṃ samācakṣva bhavad-ārādhana ṃ prabho<br />
11270013 yasmāt tvā ṃ ye yathārcanti sātvatā ḥ sātvatarṣabha<br />
11270021 etad vadanti munayo muhur niḥśreyasa ṃ nṛṇām<br />
11270023 nārado bhagavān vyāsa ācāryo’ ṅgirasa ḥ suta ḥ<br />
11270031 niḥsṛta ṃ te mukhāmbhojād yad āha bhagavān aja ḥ<br />
11270033 putrebhyo bhṛgu-mukhyebhyo devyai ca bhagavān bhavaḥ<br />
11270041 etad vai sarva-varṇānām āśramāṇā ṃ ca sammatam<br />
11270043 śreyasām uttama ṃ manye strī-śūdrāṇā ṃ ca māna-da<br />
11270051 etat kamala-patrākṣa karma-bandha-vimocanam<br />
11270053 bhaktāya cānuraktāya brūhi viśveśvareśvara<br />
1127006 śrī-bhagavān uvāca<br />
11270061 na hy anto’nanta-pārasya karma-kāṇḍasya coddhava<br />
11270063 saṅkṣipta ṃ varṇayiṣyāmi yathāvad anupūrvaśa ḥ<br />
11270071 vaidikas tāntriko miśra iti me tri-vidho makha ḥ<br />
11270073 trayāṇām īpsitenaiva vidhinā mā ṃ samarcayet<br />
11270081 yadā sva-nigamenokta ṃ dvijatva ṃ prāpya pūruṣa<br />
ḥ<br />
11270083 yathā yajeta mā ṃ bhaktyā śraddhayā tan nibodha me<br />
11270091 arcāyā ṃ sthaṇḍile’gnau vā sūrye vāpsu hṛdi dvija ḥ<br />
11270093 dravyeṇa bhakti-yukto’rcet sva-guru ṃ mām amāyayā<br />
11270101 pūrva ṃ snāna ṃ prakurvīta dhauta-danto’ ṅga-śuddhaye<br />
11270103 ubhayair api ca snāna ṃ mantrair mṛd-grahaṇādinā<br />
11270111 sandhyopāstyādi-karmāṇi<br />
vedenācoditāni me
11270113 pūjā ṃ tai ḥ kalpayet samyak- saṅkalpa ḥ karma-pāvanīm<br />
11270121 śailī dāru-mayī lauhī lepyā lekhyā ca saikatī<br />
11270123 mano-mayī maṇi-mayī pratimāṣṭa-vidhā smṛtā<br />
11270131 calācaleti dvi-vidhā pratiṣṭhā jīva-mandiram<br />
11270133 udvāsāvāhane na sta ḥ sthirāyām uddhavārcane<br />
11270141 asthirāyā ṃ vikalpa ḥ syāt sthaṇḍile tu bhaved dvayam<br />
11270143 snapana ṃ tv avilepyāyām anyatra parimārjanam<br />
11270151 dravyai ḥ prasiddhair mad-yāga ḥ pratimādiṣv amāyina ḥ<br />
11270153 bhaktasya ca yathā-labdhair hṛdi bhāvena caiva hi<br />
11270161 snānālaṅkaraṇa ṃ preṣṭham arcāyām eva tūddhava<br />
11270163 sthaṇḍile tattva-vinyāso vahnāv ājya-pluta ṃ havi ḥ<br />
11270171 sūrye cābhyarhaṇa ṃ preṣṭha ṃ salile salilādibhi ḥ<br />
11270173 śraddhayopāhṛta ṃ preṣṭha ṃ bhaktena mama vāry api<br />
11270181 bhūry apy abhaktopahṛta ṃ na me toṣāya kalpate<br />
11270183 gandho dhūpa ḥ sumanaso dīpo’nnādya ṃ ca ki ṃ punaḥ<br />
11270191 śuci ḥ sambhṛta-sambhāra ḥ prāg-darbhai ḥ kalpitāsanaḥ<br />
11270193 āsīna ḥ prāg udag vārced arcāyā ṃ tv atha sammukhaḥ<br />
11270201 kṛta-nyāsa ḥ kṛta-nyāsā ṃ mad-arcā ṃ pāṇināmṛjet<br />
11270203 kalaśa ṃ prokṣaṇīya ṃ ca yathāvad upasādhayet<br />
11270211 tad-adbhir deva-yajana ṃ dravyāṇy ātmānam eva ca<br />
11270213 prokṣya pātrāṇi trīṇy adbhis tais tair dravyaiś ca sādhayet<br />
11270221 pādyārghyācamanīyārtha ṃ trīṇi pātrāṇi deśikaḥ<br />
11270223 hṛdā śīrṣṇātha śikhayā gāyatryā cābhimantrayet<br />
11270231 piṇḍe vāyv-agni-saṃśuddhe hṛt-padma-sthā ṃ parā ṃ mama<br />
11270233 aṇvī ṃ jīva-kalā ṃ dhyāyen nādānte siddha-bhāvitām<br />
11270241 tayātma-bhūtayā piṇḍe vyāpte sampūjya tan-mayaḥ<br />
11270243 āvāhyārcādiṣu sthāpya nyastāṅga ṃ mā ṃ prapūjayet<br />
11270251 pādyopasparśārhaṇādīn upacārān prakalpayet<br />
11270253 dharmādibhiś ca navabhi ḥ kalpayitvāsana ṃ mama<br />
11270261 padmam aṣṭa-dala ṃ tatra karṇikā-kesarojjvalam<br />
11270263 ubhābhyā ṃ veda-tantrābhyā ṃ mahya ṃ tūbhaya-siddhaye<br />
11270271 sudarśana ṃ pāñcajanya ṃ gadāsīṣu-dhanur-halān<br />
11270273 muṣala ṃ kaustubha ṃ mālā ṃ śrīvatsa ṃ cānupūjayet<br />
11270281 nanda ṃ sunanda ṃ garuḍa ṃ pracaṇḍa ṃ caṇḍam eva ca<br />
11270283 mahābala ṃ bala ṃ caiva kumuda ṃ kumudekṣaṇam<br />
11270291 durgā ṃ vināyaka ṃ vyāsa ṃ viṣvaksena ṃ gurūn surān<br />
11270293 sve sve sthāne tv abhimukhān pūjayet prokṣaṇādibhi<br />
ḥ<br />
11270301 candanośīra-karpūra- kuṅkumāguru-vāsitai<br />
ḥ<br />
11270303 salilai ḥ snāpayen mantrair nityadā vibhave sati<br />
11270311 svarṇa-gharmānuvākena mahāpuruṣa-vidyayā<br />
11270313 pauruṣeṇāpi sūktena sāmabhī rājanādibhi ḥ<br />
11270321 vastropavītābharaṇa- patra-srag-gandha-lepanai ḥ<br />
11270323 alaṅkurvīta sa-prema mad-bhakto mā ṃ yathocitam<br />
11270331 pādyam ācamanīya ṃ ca gandha ṃ sumanaso’kṣatān<br />
11270333 dhūpa-dīpopahāryāṇi dadyān me śraddhayārcaka ḥ<br />
11270341 guḍa-pāyasa-sarpīṃṣi śaṣkuly-āpūpa-modakān<br />
11270343 saṃyāva-dadhi-sūpāṃś ca naivedya ṃ sati kalpayet<br />
11270351 abhyaṅgonmardanādarśa- danta-dhāvābhiṣecanam<br />
11270353 annādya-gīta-nṛtyāni parvaṇi syur utānv-aham<br />
11270361 vidhinā vihite kuṇḍe mekhalā-garta-vedibhi ḥ<br />
11270363 agnim ādhāya parita ḥ samūhet pāṇinoditam<br />
11270371 paristīryātha paryukṣed anvādhāya yathā-vidhi<br />
11270373 prokṣaṇyāsādya dravyāṇi prokṣyāgnau bhāvayeta mām<br />
11270381 tapta-jāmbūnada-prakhya ṃ śaṅkha-cakra-gadāmbujai<br />
ḥ<br />
11270383 lasac-catur-bhuja ṃ śānta ṃ padma-kiñjalka-vāsasam<br />
11270391 sphurat-kirīṭa-kaṭaka- kaṭi-sūtra-varāṅgadam<br />
11270393 śrīvatsa-vakṣasa ṃ bhrājat- kaustubha ṃ vana-mālinam<br />
11270401 dhyāyann abhyarcya dārūṇi haviṣābhighṛtāni ca<br />
11270403 prāsyājya-bhāgāv āghārau dattvā cājya-pluta ṃ havi ḥ<br />
11270411 juhuyān mūla-mantreṇa ṣoḍaśarcāvadānata<br />
ḥ<br />
11270413 dharmādibhyo yathā-nyāya ṃ mantrai ḥ sviṣṭi-kṛta ṃ budha ḥ<br />
11270421 abhyarcyātha namaskṛtya pārṣadebhyo bali ṃ haret<br />
11270423 mūla-mantra ṃ japed brahma smaran nārāyaṇātmakam<br />
11270431 dattvācamanam uccheṣa ṃ viṣvaksenāya<br />
kalpayet
11270433 mukha-vāsa ṃ surabhimat tāmbūlādyam athārhayet<br />
11270441 upagāyan gṛṇan nṛtyan karmāṇy abhinayan mama<br />
11270443 mat-kathā ḥ śrāvayan śṛṇvan muhūrta ṃ kṣaṇiko bhavet<br />
11270451 stavair uccāvacai ḥ stotrai ḥ paurāṇai ḥ prākṛtair api<br />
11270453 stutvā prasīda bhagavann iti vandeta daṇḍa-vat<br />
11270461 śiro mat-pādayo ḥ kṛtvā bāhubhyā ṃ ca parasparam<br />
11270463 prapanna ṃ pāhi mām īśa bhīta ṃ mṛtyu-grahārṇavāt<br />
11270471 iti śeṣā ṃ mayā dattā ṃ śirasy ādhāya sādaram<br />
11270473 udvāsayec ced udvāsya ṃ jyotir jyotiṣi tat puna ḥ<br />
11270481 arcādiṣu yadā yatra śraddhā mā ṃ tatra cārcayet<br />
11270483 sarva-bhūteṣv ātmani ca sarvātmāham avasthita ḥ<br />
11270491 eva ṃ kriyā-yoga-pathai ḥ pumān vaidika-tāntrikai ḥ<br />
11270493 arcann ubhayata ḥ siddhi ṃ matto vindaty abhīpsitām<br />
11270501 mad-arcā ṃ sampratiṣṭhāpya mandira ṃ kārayed dṛḍham<br />
11270503 puṣpodyānāni ramyāṇi pūjā-yātrotsavāśritān<br />
11270511 pūjādīnā ṃ pravāhārtha ṃ mahā-parvasv athānv-aham<br />
11270513 kṣetrāpaṇa-pura-grāmān dattvā mat-sārṣṭitām iyāt<br />
11270521 pratiṣṭhayā sārvabhauma ṃ sadmanā bhuvana-trayam<br />
11270523 pūjādinā brahma-loka ṃ tribhir mat-sāmyatām iyāt<br />
11270531 mām eva nairapekṣyeṇa bhakti-yogena vindati<br />
11270533 bhakti-yoga ṃ sa labhata eva ṃ ya ḥ pūjayeta mām<br />
11270541 ya ḥ sva-dattā ṃ parair dattā ṃ hareta sura-viprayo ḥ<br />
11270543 vṛtti ṃ sa jāyate viḍ-bhug varṣāṇām ayutāyutam<br />
11270551 kartuś ca sārather hetor anumoditur eva ca<br />
11270553 karmaṇā ṃ bhāgina ḥ pretya bhūyo bhūyasi tat-phalam<br />
1128001 śrī-bhagavān uvāca<br />
11280011 para-svabhāva-karmāṇi na praśaṃsen na garhayet<br />
11280013 viśvam ekātmaka ṃ paśyan prakṛtyā puruṣeṇa ca<br />
11280021 para-svabhāva-karmāṇi ya ḥ praśaṃsati nindati<br />
11280023 sa āśu bhraśyate svārthād asaty abhiniveśataḥ<br />
11280031 taijase nidrayāpanne piṇḍa-stho naṣṭa-cetanaḥ<br />
11280033 māyā ṃ prāpnoti mṛtyu ṃ vā tadvan nānārtha-dṛk pumān<br />
11280041 ki ṃ bhadra ṃ kim abhadra ṃ vā dvaitasyāvastuna ḥ kiyat<br />
11280043 vācodita ṃ tad anṛta ṃ manasā dhyātam eva ca<br />
11280051 chāyā-pratyāhvayābhāsā hy asanto’py artha-kāriṇaḥ<br />
11280053 eva ṃ dehādayo bhāvā yacchanty ā-mṛtyuto bhayam<br />
11280061 ātmaiva tad ida ṃ viśva ṃ sṛjyate sṛjati prabhuḥ<br />
11280063 trāyate trāti viśvātmā hriyate haratīśvaraḥ<br />
11280071 tasmān na hy ātmano’nyasmād anyo bhāvo nirūpitaḥ<br />
11280073 nirūpite’ya ṃ tri-vidhā nirmūlā bhātir ātmani<br />
11280075 ida ṃ guṇa-maya ṃ viddhi tri-vidha ṃ māyayā kṛtam<br />
11280081 etad vidvān mad-udita ṃ jñāna-vijñāna-naipuṇam<br />
11280083 na nindati na ca stauti loke carati sūrya-vat<br />
11280091 pratyakṣeṇānumānena nigamenātma-saṃvidā<br />
11280093 ādy-antavad asaj jñātvā niḥsaṅgo vicared iha<br />
1128010 śrī-uddhava uvāca<br />
11280101 naivātmano na dehasya saṃsṛtir draṣṭṛ-dṛśyayoḥ<br />
11280103 anātma-sva-dṛśor īśa kasya syād upalabhyate<br />
11280111 ātmāvyayo’guṇa ḥ śuddha ḥ svayaṃ-jyotir anāvṛtaḥ<br />
11280113 agni-vad dāru-vad acid deha ḥ kasyeha saṃsṛtiḥ<br />
1128012 śrī-bhagavān uvāca<br />
11280121 yāvad dehendriya-prāṇair ātmana ḥ sannikarṣaṇam<br />
11280123 saṃsāra ḥ phalavāṃs tāvad apārtho’py avivekinaḥ<br />
11280131 arthe hy avidyamāne’pi saṃsṛtir na nivartate<br />
11280133 dhyāyato viṣayān asya svapne’narthāgamo yathā<br />
11280141 yathā hy apratibuddhasya prasvāpo bahv-anartha-bhṛt<br />
11280143 sa eva pratibuddhasya na vai mohāya kalpate<br />
11280151 śoka-harṣa-bhaya-krodha- lobha-moha-spṛhādayaḥ<br />
11280153 ahaṅkārasya dṛśyante janma-mṛtyuś ca nātmanaḥ<br />
11280161 dehendriya-prāṇa-mano-'bhimāno<br />
11280162 jīvo’ntar-ātmā guṇa-karma-mūrtiḥ<br />
11280163 sūtra ṃ mahān ity urudheva gītaḥ<br />
11280164 saṃsāra ādhāvati kāla-tantraḥ<br />
11280171 amūlam etad bahu-rūpa-rūpitaṃ
11280172 mano-vacaḥ-prāṇa-śarīra-karma<br />
11280173 jñānāsinopāsanayā śitena<br />
11280174 cchittvā munir gā ṃ vicaraty atṛṣṇaḥ<br />
11280181 jñāna ṃ viveko nigamas tapaś ca<br />
11280182 pratyakṣam aitihyam athānumānam<br />
11280183 ādy-antayor asya yad eva kevalaṃ<br />
11280184 kālaś ca hetuś ca tad eva madhye<br />
11280191 yathā hiraṇya ṃ sv-akṛta ṃ purastāt<br />
11280192 paścāc ca sarvasya hiraṇ-mayasya<br />
11280193 tad eva madhye vyavahāryamāṇaṃ<br />
11280194 nānāpadeśair aham asya tadvat<br />
11280201 vijñānam etat triy-avastham aṅga<br />
11280202 guṇa-traya ṃ kāraṇa-kārya-kartṛ<br />
11280203 samanvayena vyatirekataś ca<br />
11280204 yenaiva turyeṇa tad eva satyam<br />
11280211 na yat purastād uta yan na paścān<br />
11280212 madhye ca tan na vyapadeśa-mātram<br />
11280213 bhūta ṃ prasiddha ṃ ca pareṇa yad yat<br />
11280214 tad eva tat syād iti me manīṣā<br />
11280221 avidyamāno’py avabhāsate yo<br />
11280222 vaikāriko rājasa-sarga eṣaḥ<br />
11280223 brahma svaya ṃ jyotir ato vibhāti<br />
11280224 brahmendriyārthātma-vikāra-citram<br />
11280231 eva ṃ sphuṭa ṃ brahma-viveka-hetubhiḥ<br />
11280232 parāpavādena viśāradena<br />
11280233 chittvātma-sandeham upārameta<br />
11280234 svānanda-tuṣṭo’khila-kāmukebhyaḥ<br />
11280241 nātmā vapu ḥ pārthivam indriyāṇi<br />
11280242 devā hy asur vāyur-jala ṃ hutāśaḥ<br />
11280243 mano’nna-mātra ṃ dhiṣaṇā ca sattvam<br />
11280244 ahaṅkṛti ḥ kha ṃ kṣitir artha-sāmyam<br />
11280251 samāhitai ḥ ka ḥ karaṇair guṇātmabhir<br />
11280252 guṇo bhaven mat-suvivikta-dhāmnaḥ<br />
11280253 vikṣipyamāṇair uta ki ṃ nu dūṣaṇaṃ<br />
11280254 ghanair upetair vigatai rave ḥ kim<br />
11280261 yathā nabho vāyv-analāmbu-bhū-guṇair<br />
11280262 gatāgatair vartu-guṇair na sajjate<br />
11280263 tathākṣara ṃ sattva-rajas-tamo-malair<br />
11280264 ahaṃ-mate ḥ saṃsṛti-hetubhi ḥ param<br />
11280271 tathāpi saṅga ḥ parivarjanīyo<br />
11280272 guṇeṣu māyā-raciteṣu tāvat<br />
11280273 mad-bhakti-yogena dṛḍhena yāvad<br />
11280274 rajo nirasyeta manaḥ-kaṣāyaḥ<br />
11280281 yathāmayo’sādhu cikitsito nṛṇāṃ<br />
11280282 puna ḥ puna ḥ santudati prarohan<br />
11280283 eva ṃ mano’pakva-kaṣāya-karma<br />
11280284 kuyogina ṃ vidhyati sarva-saṅgam<br />
11280291 kuyogino ye vihitāntarāyair<br />
11280292 manuṣya-bhūtais tridaśopasṛṣṭaiḥ<br />
11280293 te prāktanābhyāsa-balena bhūyo<br />
11280294 yuñjanti yoga ṃ na tu karma-tantram<br />
11280301 karoti karma kriyate ca jantuḥ<br />
11280302 kenāpy asau codita ā-nipātāt<br />
11280303 na tatra vidvān prakṛtau sthito’pi<br />
11280304 nivṛtta-tṛṣṇa ḥ sva-sukhānubhūtyā<br />
11280311 tiṣṭhantam āsīnam uta vrajantaṃ<br />
11280312 śayānam ukṣantam adantam annam<br />
11280313 svabhāvam anyat kim apīhamānam<br />
11280314 ātmānam ātma-stha-matir na veda<br />
11280321 yadi sma paśyaty asad-indriyārthaṃ<br />
11280322 nānānumānena viruddham anyat<br />
11280323 na manyate vastutayā manīṣī<br />
11280324 svāpna ṃ yathotthāya tirodadhānam<br />
11280331 pūrva ṃ gṛhīta ṃ guṇa-karma-citram
11280332 ajñānam ātmany aviviktam aṅga<br />
11280333 nivartate tat punar īkṣayaiva<br />
11280334 na gṛhyate nāpi visṛjya ātmā<br />
11280341 yathā hi bhānor udayo nṛ-cakṣuṣā<br />
ṃ<br />
11280342 tamo nihanyān na tu sad vidhatte<br />
11280343 eva ṃ samīkṣā nipuṇā satī me<br />
11280344 hanyāt tamisra ṃ puruṣasya buddheḥ<br />
11280351 eṣa svayaṃ-jyotir ajo’prameyo<br />
11280352 mahānubhūti ḥ sakalānubhūtiḥ<br />
11280353 eko’dvitīyo vacasā ṃ virāme<br />
11280354 yeneṣitā vāg-asavaś caranti<br />
11280361 etāvān ātma-sammoho yad vikalpas tu kevale<br />
11280363 ātman ṛte svam ātmānam avalambo na yasya hi<br />
11280371 yan nāmākṛtibhir grāhya ṃ pañca-varṇam abādhitam<br />
11280373 vyarthenāpy artha-vādo’ya ṃ dvaya ṃ paṇḍita-māninām<br />
11280381 yogino’pakva-yogasya yuñjata ḥ kāya utthitaiḥ<br />
11280383 upasargair vihanyeta tatrāya ṃ vihito vidhiḥ<br />
11280391 yoga-dhāraṇayā kāṃścid āsanair dhāraṇānvitaiḥ<br />
11280393 tapo-mantrauṣadhai ḥ kāṃścid upasargān vinirdahet<br />
11280401 kāṃścin mamānudhyānena nāma-saṅkīrtanādibhiḥ<br />
11280403 yogeśvarānuvṛttyā vā hanyād aśubha-dān śanaiḥ<br />
11280411 kecid deham ima ṃ dhīrā ḥ su-kalpa ṃ vayasi sthiram<br />
11280413 vidhāya vividhopāyair atha yuñjanti siddhaye<br />
11280421 na hi tat kuśalādṛtya ṃ tad-āyāso hy apārthakaḥ<br />
11280423 antavattvāc charīrasya phalasyeva vanaspateḥ<br />
11280431 yoga ṃ niṣevato nitya ṃ kāyaś cet kalpatām iyāt<br />
11280433 tac chraddadhyān na matimān yogam utsṛjya mat-paraḥ<br />
11280441 yoga-caryām imā ṃ yogī vicaran mad-apāśrayaḥ<br />
11280443 nāntarāyair vihanyeta niḥspṛha ḥ sva-sukhānubhūḥ<br />
1129001 śrī-uddhava uvāca<br />
11290011 su-dustarām imā ṃ manye yoga-caryām anātmanaḥ<br />
11290013 yathāñjasā pumān sidhyet tan me brūhy añjasācyuta<br />
11290021 prāyaśa ḥ puṇḍarīkākṣa yuñjanto yogino manaḥ<br />
11290023 viṣīdanty asamādhānān mano-nigraha-karśitāḥ<br />
11290031 athāta ānanda-dugha ṃ padāmbujaṃ<br />
11290032 haṃsā ḥ śrayerann aravinda-locana<br />
11290033 sukha ṃ nu viśveśvara yoga-karmabhis<br />
11290034 tvan-māyayāmī vihatā na māninaḥ<br />
11290041 ki ṃ citram acyuta tavaitad aśeṣa-bandho<br />
11290042 dāseṣv ananya-śaraṇeṣu yad ātma-sāttvam<br />
11290043 yo’rocayat saha mṛgai ḥ svayam īśvarāṇāṃ<br />
11290044 śrīmat-kirīṭa-taṭa-pīḍita-pāda-pīṭhaḥ<br />
11290051 ta ṃ tvākhilātma-dayiteśvaram āśritānāṃ<br />
11290052 sarvārtha-da ṃ sva-kṛta-vid visṛjeta ko nu<br />
11290053 ko vā bhajet kim api vismṛtaye’nu bhūtyai<br />
11290054 ki ṃ vā bhaven na tava pāda-rajo-juṣā ṃ naḥ<br />
11290061 naivopayanty apaciti ṃ kavayas taveśa<br />
11290062 brahmāyuṣāpi kṛtam ṛddha-muda ḥ smarantaḥ<br />
11290063 yo’ntar bahis tanu-bhṛtām aśubha ṃ vidhunvann<br />
11290064 ācārya-caittya-vapuṣā sva-gati ṃ vyanakti<br />
1129007 śrī-śuka uvāca<br />
11290071 ity uddhavenāty-anurakta-cetasā<br />
11290072 pṛṣṭo jagat-krīḍanaka ḥ sva-śaktibhiḥ<br />
11290073 gṛhīta-mūrti-traya īśvareśvaro<br />
11290074 jagāda sa-prema-manohara-smitaḥ<br />
1129008 śrī-bhagavān uvāca<br />
11290081 hanta te kathayiṣyāmi mama dharmān su-maṅgalān<br />
11290083 yān śraddhayācaran martyo mṛtyu ṃ jayati durjayam<br />
11290091 kuryāt sarvāṇi karmāṇi mad-artha ṃ śanakai ḥ smaran<br />
11290093 mayy arpita-manaś-citto mad-dharmātma-mano-ratiḥ<br />
11290101 deśān puṇyān āśrayeta mad-bhaktai ḥ sādhubhi ḥ śritān<br />
11290103 devāsura-manuṣyeṣu mad-bhaktācaritāni ca<br />
11290111 pṛthak satreṇa vā mahya ṃ parva-yātrā-mahotsavān<br />
11290113 kārayed gīta-nṛtyādyair mahārāja-vibhūtibhiḥ
11290121 mām eva sarva-bhūteṣu bahir antar apāvṛtam<br />
11290123 īkṣetātmani cātmāna ṃ yathā kham amalāśayaḥ<br />
11290131 iti sarvāṇi bhūtāni mad-bhāvena mahā-dyute<br />
11290133 sabhājayan manyamāno jñāna ṃ kevalam āśritaḥ<br />
11290141 brāhmaṇe pukkase stene brahmaṇye’rke sphuliṅgake<br />
11290143 akrūre krūrake caiva sama-dṛk paṇḍito mataḥ<br />
11290151 nareṣv abhīkṣṇa ṃ mad-bhāva ṃ puṃso bhāvayato’cirāt<br />
11290153 spardhāsūyā-tiraskārā ḥ sāhaṅkārā viyanti hi<br />
11290161 visṛjya smayamānān svān dṛśa ṃ vrīḍā ṃ ca daihikīm<br />
11290163 praṇamed daṇḍa-vad bhūmāv ā-śva-cāṇḍāla-go-kharam<br />
11290171 yāvat sarveṣu bhūteṣu mad-bhāvo nopajāyate<br />
11290173 tāvad evam upāsīta vāṅ-manaḥ-kāya-vṛttibhiḥ<br />
11290181 sarva ṃ brahmātmaka ṃ tasya vidyayātma-manīṣayā<br />
11290183 paripaśyann uparamet sarvato mukta-saṃśayaḥ<br />
11290191 aya ṃ hi sarva-kalpānā ṃ sadhrīcīno mato mama<br />
11290193 mad-bhāva ḥ sarva-bhūteṣu mano-vāk-kāya-vṛttibhiḥ<br />
11290201 na hy aṅgopakrame dhvaṃso mad-dharmasyoddhavāṇv api<br />
11290203 mayā vyavasita ḥ samya ṅ nirguṇatvād anāśiṣaḥ<br />
11290211 yo yo mayi pare dharma ḥ kalpyate niṣphalāya cet<br />
11290213 tad-āyāso nirartha ḥ syād bhayāder iva sattama<br />
11290221 eṣā buddhimatā ṃ buddhir manīṣā ca manīṣiṇām<br />
11290223 yat satyam anṛteneha martyenāpnoti māmṛtam<br />
11290231 eṣa te’bhihita ḥ kṛtsno brahma-vādasya saṅgrahaḥ<br />
11290233 samāsa-vyāsa-vidhinā devānām api durgamaḥ<br />
11290241 abhīkṣṇaśas te gadita ṃ jñāna ṃ vispaṣṭa-yuktimat<br />
11290243 etad vijñāya mucyeta puruṣo naṣṭa-saṃśayaḥ<br />
11290251 su-vivikta ṃ tava praśna ṃ mayaitad api dhārayet<br />
11290253 sanātana ṃ brahma-guhya ṃ para ṃ brahmādhigacchati<br />
11290261 ya etan mama bhakteṣu sampradadyāt su-puṣkalam<br />
11290263 tasyāha ṃ brahma-dāyasya dadāmy ātmānam ātmanā<br />
11290271 ya etat samadhīyīta pavitra ṃ parama ṃ śuci<br />
11290273 sa pūyetāhar ahar mā ṃ jñāna-dīpena darśayan<br />
11290281 ya etac chraddhayā nityam avyagra ḥ śṛṇuyān naraḥ<br />
11290283 mayi bhakti ṃ parā ṃ kurvan karmabhir na sa badhyate<br />
11290291 apy uddhava tvayā brahma sakhe samavadhāritam<br />
11290293 api te vigato moha ḥ śokaś cāsau mano-bhavaḥ<br />
11290301 naitat tvayā dāmbhikāya nāstikāya śaṭhāya ca<br />
11290303 aśuśrūṣor abhaktāya durvinītāya dīyatām<br />
11290311 etair doṣair vihīnāya brahmaṇyāya priyāya ca<br />
11290313 sādhave śucaye brūyād bhakti ḥ syāc chūdra-yoṣitām<br />
11290321 naitad vijñāya jijñāsor jñātavyam avaśiṣyate<br />
11290323 pītvā pīyūṣam amṛta ṃ pātavya ṃ nāvaśiṣyate<br />
11290331 jñāne karmaṇi yoge ca vārtāyā ṃ daṇḍa-dhāraṇe<br />
11290333 yāvān artho nṛṇā ṃ tāta tāvāṃs te’ha ṃ catur-vidhaḥ<br />
11290341 martyo yadā tyakta-samasta-karmā<br />
11290342 niveditātmā vicikīrṣito me<br />
11290343 tadāmṛtatva ṃ pratipadyamāno<br />
11290344 mayātma-bhūyāya ca kalpate vai<br />
1129035 śrī-śuka uvāca<br />
11290351 sa evam ādarśita-yoga-mārgas<br />
11290352 tadottamaḥśloka-vaco niśamya<br />
11290353 baddhāñjali ḥ prīty-uparuddha-kaṇṭho<br />
11290354 na kiñcid ūce’śru-pariplutākṣaḥ<br />
11290361 viṣṭabhya citta ṃ praṇayāvaghūrṇaṃ<br />
11290362 dhairyeṇa rājan bahu-manyamānaḥ<br />
11290363 kṛtāñjali ḥ prāha yadu-pravīraṃ<br />
11290364 śīrṣṇā spṛśaṃs tac-caraṇāravindam<br />
1129037 śrī-uddhava uvāca<br />
11290371 vidrāvito moha-mahāndhakāro<br />
11290372 ya āśrito me tava sannidhānāt<br />
11290373 vibhāvaso ḥ ki ṃ nu samīpa-gasya<br />
11290374 śīta ṃ tamo bhī ḥ prabhavanty ajādya<br />
11290381 pratyarpito me bhavatānukampinā<br />
11290382 bhṛtyāya vijñāna-maya ḥ pradīpaḥ
11290383 hitvā kṛta-jñas tava pāda-mūlaṃ<br />
11290384 ko’nya ṃ samīyāc charaṇa ṃ tvadīyam<br />
11290391 vṛkṇaś ca me su-dṛḍha ḥ sneha-pāśo<br />
11290392 dāśārha-vṛṣṇy-andhaka-sātvateṣu<br />
11290393 prasārita ḥ sṛṣṭi-vivṛddhaye tvayā<br />
11290394 sva-māyayā hy ātma-subodha-hetinā<br />
11290401 namo’stu te mahā-yogin prapannam anuśādhi mām<br />
11290403 yathā tvac-caraṇāmbhoje rati ḥ syād anapāyinī<br />
1129041 śrī-bhagavān uvāca<br />
11290411 gacchoddhava mayādiṣṭo badary-ākhya ṃ mamāśramam<br />
11290413 tatra mat-pāda-tīrthode snānopasparśanai ḥ śuciḥ<br />
11290421 īkṣayālakanandāyā vidhūtāśeṣa-kalmaṣaḥ<br />
11290423 vasāno valkalāny aṅga vanya-bhuk sukha-niḥspṛhaḥ<br />
11290431 titikṣur dvandva-mātrāṇā ṃ suśīla ḥ saṃyatendriyaḥ<br />
11290433 śānta ḥ samāhita-dhiyā jñāna-vijñāna-saṃyutaḥ<br />
11290441 matto’nuśikṣita ṃ yat te viviktam anubhāvayan<br />
11290443 mayy āveśita-vāk-citto mad-dharma-nirato bhava<br />
11290445 ativrajya gatīs tisro mām eṣyasi tata ḥ param<br />
1129045 śrī-śuka uvāca<br />
11290451 sa evam ukto hari-medhasoddhavaḥ<br />
11290452 pradakṣiṇa ṃ ta ṃ parisṛtya pādayoḥ<br />
11290453 śiro nidhāyāśru-kalābhir ārdra-dhīr<br />
11290454 nyaṣiñcad advandva-paro’py apakrame<br />
11290461 su-dustyaja-sneha-viyoga-kātaro<br />
11290462 na śaknuvaṃs ta ṃ parihātum āturaḥ<br />
11290463 kṛcchra ṃ yayau mūrdhani bhartṛ-pāduke<br />
11290464 bibhran namaskṛtya yayau puna ḥ punaḥ<br />
11290471 tatas tam antar hṛdi sanniveśya<br />
11290472 gato mahā-bhāgavato viśālām<br />
11290473 yathopadiṣṭā ṃ jagad-eka-bandhunā<br />
11290474 tapa ḥ samāsthāya harer agād gatim<br />
11290481 ya etad ānanda-samudra-sambhṛtaṃ<br />
11290482 jñānāmṛta ṃ bhāgavatāya bhāṣitam<br />
11290483 kṛṣṇena yogeśvara-sevitāṅghriṇā<br />
11290484 sac-chraddhayāsevya jagad vimucyate<br />
11290491 bhava-bhayam apahantu ṃ jñāna-vijñāna-sāraṃ<br />
11290492 nigama-kṛd upajahre bhṛṅga-vad veda-sāram<br />
11290493 amṛtam udadhitaś cāpāyayad bhṛtya-vargān<br />
11290494 puruṣam ṛṣabham ādya ṃ kṛṣṇa-saṃjña ṃ nato’smi<br />
1130001 śrī-rājovāca<br />
11300011 tato mahā-bhāgavata uddhave nirgate vanam<br />
11300013 dvāravatyā ṃ kim akarod bhagavān bhūta-bhāvanaḥ<br />
11300021 brahma-śāpopasaṃsṛṣṭe sva-kule yādavarṣabhaḥ<br />
11300023 preyasī ṃ sarva-netrāṇā ṃ tanu ṃ sa katham atyajat<br />
11300031 pratyākraṣṭu ṃ nayanam abalā yatra lagna ṃ na śekuḥ<br />
11300032 karṇāviṣṭa ṃ na sarati tato yat satām ātma-lagnam<br />
11300033 yac-chrīr vācā ṃ janayati rati ṃ ki ṃ nu māna ṃ kavīnāṃ<br />
11300034 dṛṣṭvā jiṣṇor yudhi ratha-gata ṃ yac ca tat-sāmyam īyuḥ<br />
1130004 śrī-ṛṣir uvāca<br />
11300041 divi bhuvy antarikṣe ca mahotpātān samutthitān<br />
11300043 dṛṣṭvāsīnān su-dharmāyā ṃ kṛṣṇa ḥ prāha yadūn idam<br />
1130005 śrī-bhagavān uvāca<br />
11300051 ete ghorā mahotpātā dvārvatyā ṃ yama-ketavaḥ<br />
11300053 muhūrtam api na stheyam atra no yadu-puṅgavāḥ<br />
11300061 striyo bālāś ca vṛddhāś ca śaṅkhoddhāra ṃ vrajantv itaḥ<br />
11300063 vaya ṃ prabhāsa ṃ yāsyāmo yatra pratyak sarasvatī<br />
11300071 tatrābhiṣicya śucaya upoṣya su-samāhitāḥ<br />
11300073 devatā ḥ pūjayiṣyāma ḥ snapanālepanārhaṇaiḥ<br />
11300081 brāhmaṇāṃs tu mahā-bhāgān kṛta-svastyayanā vayam<br />
11300083 go-bhū-hiraṇya-vāsobhir gajāśva-ratha-veśmabhiḥ<br />
11300091 vidhir eṣa hy ariṣṭa-ghno maṅgalāyanam uttamam<br />
11300093 deva-dvija-gavā ṃ pūjā bhūteṣu paramo bhavaḥ<br />
11300101 iti sarve samākarṇya yadu-vṛddhā madhu-dviṣaḥ<br />
11300103 tatheti naubhir uttīrya prabhāsa ṃ prayayū rathaiḥ
11300111 tasmin bhagavatādiṣṭa ṃ yadu-devena yādavāḥ<br />
11300113 cakru ḥ paramayā bhaktyā sarva-śreyopabṛṃhitam<br />
11300121 tatas tasmin mahā-pāna ṃ papur maireyaka ṃ madhu<br />
11300123 diṣṭa-vibhraṃśita-dhiyo yad-dravair bhraśyate matiḥ<br />
11300131 mahā-pānābhimattānā ṃ vīrāṇā ṃ dṛpta-cetasām<br />
11300133 kṛṣṇa-māyā-vimūḍhānā ṃ saṅgharṣa ḥ su-mahān abhūt<br />
11300141 yuyudhu ḥ krodha-saṃrabdhā velāyām ātatāyinaḥ<br />
11300143 dhanurbhir asibhir bhallair gadābhis tomararṣṭibhiḥ<br />
11300151 patat-patākai ratha-kuñjarādibhiḥ<br />
11300152 kharoṣṭra-gobhir mahiṣair narair api<br />
11300153 mitha ḥ sametyāśvatarai ḥ su-durmadā<br />
11300154 nyahan śarair dadbhir iva dvipā vane<br />
11300161 pradyumna-sāmbau yudhi rūṭha-matsarāv<br />
11300162 akrūra-bhojāv aniruddha-sātyakī<br />
11300163 subhadra-saṅgrāmajitau su-dāruṇau<br />
11300164 gadau sumitrā-surathau samīyatuḥ<br />
11300171 anye ca ye vai niśaṭholmukādayaḥ<br />
11300172 sahasrajic-chatajid-bhānu-mukhyāḥ<br />
11300173 anyonyam āsādya madāndha-kāritā<br />
11300174 jaghnur mukundena vimohitā bhṛśam<br />
11300181 dāśārha-vṛṣṇy-andhaka-bhoja-sātvatā<br />
11300182 madhv-arbudā māthura-śūrasenāḥ<br />
11300183 visarjanā ḥ kukurā ḥ kuntayaś ca<br />
11300184 mithas tu jaghnu ḥ su-visṛjya sauhṛdam<br />
11300191 putrā ayudhyan pitṛbhir bhrātṛbhiś ca<br />
11300192 svasrīya-dauhitra-pitṛvya-mātulaiḥ<br />
11300193 mitrāṇi mitrai ḥ suhṛda ḥ suhṛdbhir<br />
11300194 jñātīṃs tv ahan jñātaya eva mūḍhāḥ<br />
11300201 śareṣu hīyamāneṣu bhajyamāneṣu dhanvasu<br />
11300203 śastreṣu kṣīyamāneṣu muṣṭibhir jahrur erakāḥ<br />
11300211 tā vajra-kalpā hy abhavan parighā muṣṭinā bhṛtāḥ<br />
11300213 jaghnur dviṣas tai ḥ kṛṣṇena vāryamāṇās tu ta ṃ ca te<br />
11300221 pratyanīka ṃ manyamānā balabhadra ṃ ca mohitāḥ<br />
11300223 hantu ṃ kṛta-dhiyo rājann āpannā ātatāyinaḥ<br />
11300231 atha tāv api saṅkruddhāv udyamya kuru-nandana<br />
11300233 erakā-muṣṭi-parighau carantau jaghnatur yudhi<br />
11300241 brahma-śāpopasṛṣṭānā ṃ kṛṣṇa-māyāvṛtātmanām<br />
11300243 spardhā-krodha ḥ kṣaya ṃ ninye vaiṇavo’gnir yathā vanam<br />
11300251 eva ṃ naṣṭeṣu sarveṣu kuleṣu sveṣu keśavaḥ<br />
11300253 avatārito bhuvo bhāra iti mene’vaśeṣitaḥ<br />
11300261 rāma ḥ samudra-velāyā ṃ yogam āsthāya pauruṣam<br />
11300263 tatyāja loka ṃ mānuṣya ṃ saṃyojyātmānam ātmani<br />
11300271 rāma-niryāṇam ālokya bhagavān devakī-sutaḥ<br />
11300273 niṣasāda dharopasthe tūṣṇīm āsādya pippalam<br />
11300281 bibhrac catur-bhuja ṃ rūpa ṃ bhrājiṣṇu prabhayā svayā<br />
11300283 diśo vitimirā ḥ kurvan vidhūma iva pāvakaḥ<br />
11300291 śrīvatsāṅka ṃ ghana-śyāma ṃ tapta-hāṭaka-varcasam<br />
11300293 kauśeyāmbara-yugmena parivīta ṃ su-maṅgalam<br />
11300301 sundara-smita-vaktrābja ṃ nīla-kuntala-maṇḍitam<br />
11300303 puṇḍarīkābhirāmākṣa ṃ sphuran makara-kuṇḍalam<br />
11300311 kaṭi-sūtra-brahma-sūtra- kirīṭa-kaṭakāṅgadaiḥ<br />
11300313 hāra-nūpura-mudrābhi ḥ kaustubhena virājitam<br />
11300321 vana-mālā-parītāṅga ṃ mūrtimadbhir nijāyudhaiḥ<br />
11300323 kṛtvorau dakṣiṇe pādam āsīna ṃ paṅkajāruṇam<br />
11300331 muṣalāvaśeṣāyaḥ-khaṇḍa- kṛteṣur lubdhako jarā<br />
11300333 mṛgāsyākāra ṃ tac-caraṇa ṃ vivyādha mṛga-śaṅkayā<br />
11300341 catur-bhuja ṃ ta ṃ puruṣa ṃ dṛṣṭvā sa kṛta-kilbiṣaḥ<br />
11300343 bhīta ḥ papāta śirasā pādayor asura-dviṣaḥ<br />
11300351 ajānatā kṛtam ida ṃ pāpena madhusūdana<br />
11300353 kṣantum arhasi pāpasya uttamaḥśloka me’nagha<br />
11300361 yasyānusmaraṇa ṃ nṛṇām ajñāna-dhvānta-nāśanam<br />
11300363 vadanti tasya te viṣṇo mayāsādhu kṛta ṃ prabho<br />
11300371 tan māśu jahi vaikuṇṭha pāpmāna ṃ mṛga-lubdhakam<br />
11300373 yathā punar aha ṃ tv eva ṃ na kuryā ṃ sad-atikramam
11300381 yasyātma-yoga-racita ṃ na vidur viriñco<br />
11300382 rudrādayo’sya tanayā ḥ patayo girā ṃ ye<br />
11300383 tvan-māyayā pihita-dṛṣṭaya etad añjaḥ<br />
11300384 ki ṃ tasya te vayam asad-gatayo gṛṇīmaḥ<br />
1130039 śrī-bhagavān uvāca<br />
11300391 mā bhair jare tvam uttiṣṭha kāma eṣa kṛto hi me<br />
11300393 yāhi tva ṃ mad-anujñāta ḥ svarga ṃ su-kṛtinā ṃ padam<br />
11300401 ity ādiṣṭo bhagavatā kṛṣṇenecchā-śarīriṇā<br />
11300403 tri ḥ parikramya tā ṃ natvā vimānena diva ṃ yayau<br />
11300411 dāruka ḥ kṛṣṇa-padavīm anvicchann adhigamya tam<br />
11300413 vāyu ṃ tulasikāmodam āghrāyābhimukha ṃ yayau<br />
11300421 ta ṃ tatra tigma-dyubhir āyudhair vṛtaṃ<br />
11300422 hy aśvattha-mūle kṛte-ketana ṃ patim<br />
11300423 sneha-plutātmā nipapāta pādayo<br />
11300424 rathād avaplutya sa-bāṣpa-locanaḥ<br />
11300431 apaśyatas tvac-caraṇāmbuja ṃ prabho<br />
11300432 dṛṣṭi ḥ praṇaṣṭā tamasi praviṣṭā<br />
11300433 diśo na jāne na labhe ca śāntiṃ<br />
11300434 yathā niśāyām uḍupe praṇaṣṭe<br />
11300441 iti bruvati sūte vai ratho garuḍa-lāñchanaḥ<br />
11300443 kham utpapāta rājendra sāśva-dhvaja udīkṣataḥ<br />
11300451 tam anvagacchan divyāni viṣṇu-praharaṇāni ca<br />
11300453 tenāti-vismitātmāna ṃ sūtam āha janārdanaḥ<br />
11300461 gaccha dvāravatī ṃ sūta jñātīnā ṃ nidhana ṃ mithaḥ<br />
11300463 saṅkarṣaṇasya niryāṇa ṃ bandhubhya brūhi mad-daśām<br />
11300471 dvārakāyā ṃ ca na stheya ṃ bhavadbhiś ca sva-bandhubhiḥ<br />
11300473 mayā tyaktā ṃ yadu-purī ṃ samudra ḥ plāvayiṣyati<br />
11300481 sva ṃ sva ṃ parigraha ṃ sarve ādāya pitarau ca naḥ<br />
11300483 arjunenāvitā ḥ sarva indraprastha ṃ gamiṣyatha<br />
11300491 tva ṃ tu mad-dharmam āsthāya jñāna-niṣṭha upekṣakaḥ<br />
11300493 man-māyā-racitām etā ṃ vijñāyopaśama ṃ vraja<br />
11300501 ity uktas ta ṃ parikramya namaskṛtya puna ḥ punaḥ<br />
11300503 tat-pādau śīrṣṇy upādhāya durmanā ḥ prayayau purīm<br />
1131001 śrī-śuka uvāca<br />
11310011 atha tatrāgamad brahmā bhavānyā ca sama ṃ bhavaḥ<br />
11310013 mahendra-pramukhā devā munaya ḥ sa-prajeśvarāḥ<br />
11310021 pitara ḥ siddha-gandharvā vidyādhara-mahoragāḥ<br />
11310023 cāraṇā yakṣa-rakṣāṃsi kinnarāpsaraso dvijāḥ<br />
11310031 draṣṭu-kāmā bhagavato niryāṇa ṃ paramotsukāḥ<br />
11310033 gāyantaś ca gṛṇantaś ca śaure ḥ karmāṇi janma ca<br />
11310041 vavṛṣu ḥ puṣpa-varṣāṇi vimānāvalibhir nabhaḥ<br />
11310043 kurvanta ḥ saṅkula ṃ rājan bhaktyā paramayā yutāḥ<br />
11310051 bhagavān pitāmaha ṃ vīkṣya vibhūtīr ātmano vibhuḥ<br />
11310053 saṃyojyātmani cātmāna ṃ padma-netre nyamīlayat<br />
11310061 lokābhirāmā ṃ sva-tanu ṃ dhāraṇā-dhyāna-maṅgalam<br />
11310063 yoga-dhāraṇayāgneyyā- dagdhvā dhāmāviśat svakam<br />
11310071 divi dundubhayo nedu ḥ petu ḥ sumanasaś ca khāt<br />
11310073 satya ṃ dharmo dhṛtir bhūme ḥ kīrti ḥ śrīś cānu ta ṃ yayuḥ<br />
11310081 devādayo brahma-mukhyā na viśanta ṃ sva-dhāmani<br />
11310083 avijñāta-gati ṃ kṛṣṇa ṃ dadṛśuś cāti-vismitāḥ<br />
11310091 saudāmanyā yathākāśe yāntyā hitvābhra-maṇḍalam<br />
11310093 gatir na lakṣyate martyais tathā kṛṣṇasya daivataiḥ<br />
11310101 brahma-rudrādayas te tu dṛṣṭvā yoga-gati ṃ hareḥ<br />
11310103 vismitās tā ṃ praśaṃsanta ḥ sva ṃ sva ṃ loka ṃ yayus tadā<br />
11310111 rājan parasya tanu-bhṛj-jananāpyayehā<br />
11310112 māyā-viḍambanam avehi yathā naṭasya<br />
11310113 sṛṣṭvātmanedam anuviśya vihṛtya cānte<br />
11310114 saṃhṛtya cātma-mahinoparata ḥ sa āste<br />
11310121 martyena yo guru-suta ṃ yama-loka-nītaṃ<br />
11310122 tvā ṃ cānayac charaṇa-da ḥ paramāstra-dagdham<br />
11310123 jigye’ntakāntakam apīśam asāv anīśaḥ<br />
11310124 ki ṃ svānane svar anayan mṛgayā ṃ sa-deham<br />
11310131 tathāpy aśeṣa-sthiti-sambhavāpyayeṣv<br />
11310132 ananya-hetur yad aśeṣa-śakti-dhṛk
11310133 naicchat praṇetu ṃ vapur atra śeṣitaṃ<br />
11310134 martyena ki ṃ sva-stha-gati ṃ pradarśayan<br />
11310141 ya etā ṃ prātar utthāya kṛṣṇasya padavī ṃ parām<br />
11310143 prayata ḥ kīrtayed bhaktyā tām evāpnoty anuttamām<br />
11310151 dāruko dvārakām etya vasudevograsenayoḥ<br />
11310153 patitvā caraṇāv asrair nyaṣiñcat kṛṣṇa-vicyutaḥ<br />
11310161 kathayām āsa nidhana ṃ vṛṣṇīnā ṃ kṛtsnaśo nṛpa<br />
11310163 tac chrutvodvigna-hṛdayā janā ḥ śoka-vimūrcchitāḥ<br />
11310171 tatra sma tvaritā jagmu ḥ kṛṣṇa-viśleṣa-vihvalāḥ<br />
11310173 vyasava ḥ śerate yatra jñātayo ghnanta ānanam<br />
11310181 devakī rohiṇī caiva vasudevas tathā sutau<br />
11310183 kṛṣṇa-rāmāv apaśyanta ḥ śokārtā vijahu ḥ smṛtim<br />
11310191 prāṇāṃś ca vijahus tatra bhagavad-virahāturāḥ<br />
11310193 upaguhya patīṃs tāta citām āruruhu ḥ striyaḥ<br />
11310201 rāma-patnyaś ca tad-deham upaguhyāgnim āviśan<br />
11310203 vasudeva-patnyas tad-gātra ṃ pradyumnādīn hare ḥ snuṣāḥ<br />
11310205 kṛṣṇa-patnyo’viśann agni ṃ rukmiṇy-ādyās tad-ātmikāḥ<br />
11310211 arjuna ḥ preyasa ḥ sakhyu ḥ kṛṣṇasya virahāturaḥ<br />
11310213 ātmāna ṃ sāntvayām āsa kṛṣṇa-gītai ḥ sad-uktibhiḥ<br />
11310221 bandhūnā ṃ naṣṭa-gotrāṇām arjuna ḥ sāmparāyikam<br />
11310223 hatānā ṃ kārayām āsa yathā-vad anupūrvaśaḥ<br />
11310231 dvārakā ṃ hariṇā tyaktā ṃ samudro’plāvayat kṣaṇāt<br />
11310233 varjayitvā mahā-rāja śrīmad-bhagavad-ālayam<br />
11310241 nitya ṃ sannihitas tatra bhagavān madhusūdanaḥ<br />
11310243 smṛtyāśeṣāśubha-hara ṃ sarva-maṅgala-maṅgalam<br />
11310251 strī-bāla-vṛddhān ādāya hata-śeṣān dhanañjayaḥ<br />
11310253 indraprastha ṃ samāveśya vajra ṃ tatrābhyaṣecayat<br />
11310261 śrutvā suhṛd-vadha ṃ rājann arjunāt te pitāmahāḥ<br />
11310263 tvā ṃ tu vaṃśa-dhara ṃ kṛtvā jagmu ḥ sarve mahā-patham<br />
11310271 ya etad deva-devasya viṣṇo ḥ karmāṇi janma ca<br />
11310273 kīrtayec chraddhayā martya ḥ sarva-pāpai ḥ pramucyate<br />
11310281 ittha ṃ harer bhagavato rucirāvatāra-<br />
11310282 vīryāṇi bāla-caritāni ca śantamāni<br />
11310283 anyatra ceha ca śrutāni gṛṇan manuṣyo<br />
11310284 bhakti ṃ parā ṃ paramahaṃsa-gatau labheta<br />
1201001 rājovāca<br />
12010011 svadhāmānugate kṛṣṇe yadu-vaṃśa-vibhūṣaṇe<br />
12010013 kasya vaṃśo’bhavat pṛthvyām etad ācakṣva me mune<br />
1201002 śrī-śuka uvāca<br />
12010021 yo’ntya ḥ purañjayo nāma bhaviṣyo bārahadrathaḥ<br />
12010023 tasyāmātyas tu śunako hatvā svāminam ātma-jam<br />
12010031 pradyota-saṃjña ṃ rājāna ṃ kartā yat-pālaka ḥ sutaḥ<br />
12010033 viśākhayūpas tat-putro bhavitā rājakas tataḥ<br />
12010041 nandivardhanas tat-putra ḥ pañca pradyotanā ime<br />
12010043 aṣṭa-triṃśottara-śata ṃ bhokṣyanti pṛthivī ṃ nṛpāḥ<br />
12010051 śiśunāgas tato bhāvya ḥ kākavarṇas tu tat-sutaḥ<br />
12010053 kṣemadharmā tasya suta ḥ kṣetrajña ḥ kṣemadharma-jaḥ<br />
12010061 vidhisāra ḥ sutas tasyā- jātaśatrur bhaviṣyati<br />
12010063 darbhakas tat-suto bhāvī darbhakasyājaya ḥ smṛtaḥ<br />
12010071 nandivardhana ājeyo mahānandi ḥ sutas tataḥ<br />
12010073 śiśunāgā daśaivaite ṣaṣṭy-uttara-śata-trayam<br />
12010081 samā bhokṣyanti pṛthivī ṃ kuru-śreṣṭha kalau nṛpāḥ<br />
12010083 mahānandi-suto rājan śūdrā-garbhodbhavo balī<br />
12010091 mahāpadma-pati ḥ kaścin nanda ḥ kṣatra-vināśa-kṛt<br />
12010093 tato nṛpā bhaviṣyanti śūdra-prāyās tv adhārmikāḥ<br />
12010101 sa eka-cchatra ṃ pṛthivīm anullaṅghita-śāsanaḥ<br />
12010103 śāsiṣyati mahāpadmo dvitīya iva bhārgavaḥ<br />
12010111 tasya cāṣṭau bhaviṣyanti sumālya-pramukhā ḥ sutāḥ<br />
12010113 ya imā ṃ bhokṣyanti mahī ṃ rājānaś ca śata ṃ samāḥ<br />
12010121 nava nandān dvija ḥ kaścit prapannān uddhariṣyati<br />
12010123 teṣām abhāve jagatī ṃ mauryā bhokṣyanti vai kalau<br />
12010131 sa eva candragupta ṃ vai dvijo rājye’bhiṣekṣyati<br />
12010133 tat-suto vārisāras tu tataś cāśokavardhanaḥ<br />
12010141 suyaśā bhavitā tasya saṅgata ḥ suyaśaḥ-sutaḥ
12010143 śāliśūkas tatas tasya somaśarmā bhaviṣyati<br />
12010151 śatadhanvā tatas tasya bhavitā tad bṛhadrathaḥ<br />
12010153 mauryā hy ete daśa nṛpā ḥ sapta-triṃśac-chatottaram<br />
12010155 samā bhokṣyanti pṛthivī ṃ kalau kuru-kulodvaha<br />
12010161 hatvā bṛhad-ratha ṃ maurya ṃ tasya senāpati ḥ kalau<br />
12010163 puṣpāmitras tu śṛṅgāhva ḥ svaya ṃ rājya ṃ kariṣyati<br />
12010165 agnimitras tatas tasmāt sujyeṣṭho bhavitā tataḥ<br />
12010171 vasumitro bhadrakaś ca pulindo bhavitā sutaḥ<br />
12010173 tato ghoṣa ḥ sutas tasmād vajramitro bhaviṣyati<br />
12010181 tato bhāgavatas tasmād devabhūti ḥ kurūdvaha<br />
12010183 śuṅgā daśaite bhokṣyanti bhūmi ṃ varṣa-śatādhikam<br />
12010191 tata ḥ kāṇvān iya ṃ bhūmir yāsyaty alpa-guṇān nṛpa<br />
12010193 śuṅga ṃ hatvā devabhūti ṃ kāṇvo’mātyas tu kāminam<br />
12010201 svaya ṃ kariṣyate rājya ṃ vasudevo mahā-matiḥ<br />
12010203 tasya putras tu bhūmitras tasya nārāyaṇa ḥ sutaḥ<br />
12010205 nārāyaṇasya bhavitā suśarmā nāma viśrutaḥ<br />
12010211 kāṇvāyanā ime bhūmi ṃ catvāriṃśac ca pañca ca<br />
12010213 śatāni trīṇi bhokṣyanti varṣāṇā ṃ ca kalau yuge<br />
12010221 hatvā kāṇva ṃ suśarmāṇa ṃ tad-bhṛtyo vṛṣalo balī<br />
12010223 gā ṃ bhokṣyaty andhra-jātīya ḥ kañcit kālam asattamaḥ<br />
12010231 kṛṣṇa-nāmātha tad-bhrātā bhavitā pṛthivī-patiḥ<br />
12010233 śrī-śāntakarṇas tat-putra ḥ paurṇamāsas tu tat-sutaḥ<br />
12010241 lambodaras tu tat-putras tasmāc cibilako nṛpaḥ<br />
12010243 meghasvātiś cibilakād aṭamānas tu tasya ca<br />
12010251 aniṣṭakarmā hāleyas talakas tasya cātma-jaḥ<br />
12010253 purīṣabhīrus tat-putras tato rājā sunandanaḥ<br />
12010261 cakoro bahavo yatra śivasvātir arin-damaḥ<br />
12010263 tasyāpi gomatī putra ḥ purīmān bhavitā tataḥ<br />
12010271 medaśirā ḥ śivaskando yajñaśrīs tat-sutas tataḥ<br />
12010273 vijayas tat-suto bhāvyaś candravijña ḥ sa-lomadhiḥ<br />
12010281 ete triṃśan nṛpatayaś catvāry abda-śatāni ca<br />
12010283 ṣaṭ-pañcāśac ca pṛthivī ṃ bhokṣyanti kuru-nandana<br />
12010291 saptābhīrā āvabhṛtyā daśa gardabhino nṛpāḥ<br />
12010293 kaṅkā ḥ ṣoḍaśa bhū-pālā bhaviṣyanty ati-lolupāḥ<br />
12010301 tato’ ṣṭau yavanā bhāvyāś caturdaśa turuṣkakāḥ<br />
12010303 bhūyo daśa guruṇḍāś ca maulā ekādaśaiva tu<br />
12010311 ete bhokṣyanti pṛthivī ṃ daśa varṣa-śatāni ca<br />
12010313 navādhikā ṃ ca navati ṃ maulā ekādaśa kṣitim<br />
12010321 bhokṣyanty abda-śatāny aṅga trīṇi tai ḥ saṃsthite tataḥ<br />
12010323 kilakilāyā ṃ nṛpatayo bhūtanando’tha vaṅgiriḥ<br />
12010331 śiśunandiś ca tad-bhrātā yaśonandi ḥ pravīrakaḥ<br />
12010333 ity ete vai varṣa-śata ṃ bhaviṣyanty adhikāni ṣaṭ<br />
12010341 teṣā ṃ trayodaśa sutā bhavitāraś ca bāhlikaḥ<br />
12010343 puṣpamitro’tha rājanyo durmitro’sya tathaiva ca<br />
12010351 eka-kālā ime bhū-pā ḥ saptāndhrā ḥ sapta kauśalāḥ<br />
12010353 vidūra-patayo bhāvyā niṣadhās tata eva hi<br />
12010361 māgadhānā ṃ tu bhavitā viśvasphūrji ḥ purañjayaḥ<br />
12010363 kariṣyaty aparo varṇān pulinda-yadu-madrakān<br />
12010371 prajāś cābrahma-bhūyiṣṭhā ḥ sthāpayiṣyati durmatiḥ<br />
12010373 vīryavān kṣatram utsādya padmavatyā ṃ sa vai purī<br />
12010375 anu-gaṅgam ā-prayāga ṃ guptā ṃ bhokṣyati medinīm<br />
12010381 saurāṣṭrāvanty-ābhīrāś ca śūrā arbuda-mālavāḥ<br />
12010383 vrātyā dvijā bhaviṣyanti śūdra-prāyā janādhipāḥ<br />
12010391 sindhos taṭa ṃ candrabhāgā ṃ kauntī ṃ kāśmīra-maṇḍalam<br />
12010393 bhokṣyanti śūdrā vrātyādyā mlecchāś cābrahma-varcasaḥ<br />
12010401 tulya-kālā ime rājan mleccha-prāyāś ca bhūbhṛtaḥ<br />
12010403 ete’dharmānṛta-parā ḥ phalgu-dās tīvra-manyavaḥ<br />
12010411 strī-bāla-go-dvija-ghnāś ca para-dāra-dhanādṛtāḥ<br />
12010413 uditāsta-mita-prāyā alpa-sattvālpakāyuṣaḥ<br />
12010421 asaṃskṛtā ḥ kriyā-hīnā rajasā tamasāvṛtāḥ<br />
12010423 prajās te bhakṣayiṣyanti mlecchā rājanya-rūpiṇaḥ<br />
12010431 tan-nāthās te janapadās tac-chīlācāra-vādinaḥ<br />
12010433 anyonyato rājabhiś ca kṣaya ṃ yāsyanti pīḍitāḥ<br />
1202001 śrī-śuka uvāca
12020011 tataś cānu-dina ṃ dharma ḥ satya ṃ śauca ṃ kṣamā dayā<br />
12020013 kālena balinā rājan naṅkṣaty āyur bala ṃ smṛtiḥ<br />
12020021 vittam eva kalau nṝṇā ṃ janmācāra-guṇodayaḥ<br />
12020023 dharma-nyāya-vyavasthāyā ṃ kāraṇa ṃ balam eva hi<br />
12020031 dām-patye’bhirucir hetur māyaiva vyāvahārike<br />
12020033 strītve puṃstve ca hi ratir vipratve sūtram eva hi<br />
12020041 liṅgam evāśrama-khyātāv anyonyāpatti-kāraṇam<br />
12020043 avṛttyā nyāya-daurbalya ṃ pāṇḍitye cāpala ṃ vacaḥ<br />
12020051 anāṭhyataivāsādhutve sādhutve dambha eva tu<br />
12020053 svī-kāra eva codvāhe snānam eva prasādhanam<br />
12020061 dūre vāry-ayana ṃ tīrtha ṃ lāvaṇya ṃ keśa-dhāraṇam<br />
12020063 udaram-bharatā svārtha ḥ satyatve dhārṣṭyam eva hi<br />
12020071 dākṣya ṃ kuṭumba-bharaṇa ṃ yaśo’rthe dharma-sevanam<br />
12020073 eva ṃ prajābhir duṣṭābhir ākīrṇe kṣiti-maṇḍale<br />
12020081 brahma-viṭ-kṣatra-śūdrāṇā ṃ yo balī bhavitā nṛpaḥ<br />
12020083 prajā hi labdhai rājanyair nirghṛṇair dasyu-dharmabhiḥ<br />
12020091 ācchinna-dāra-draviṇā yāsyanti giri-kānanam<br />
12020093 śāka-mūlāmiṣa-kṣaudra- phala-puṣpāṣṭi-bhojanāḥ<br />
12020101 anāvṛṣṭyā vinaṅkṣyanti durbhikṣa-kara-pīḍitāḥ<br />
12020103 śīta-vātātapa-prāvṛḍ- himair anyonyata ḥ prajāḥ<br />
12020111 kṣut-tṛḍbhyā ṃ vyādhibhiś caiva santapsyante ca cintayā<br />
12020113 triṃśad viṃśati varṣāṇi paramāyu ḥ kalau nṛṇām<br />
12020121 kṣīyamāṇeṣu deheṣu dehinā ṃ kali-doṣataḥ<br />
12020123 varṇāśrama-vatā ṃ dharme naṣṭe veda-pathe nṛṇām<br />
12020131 pāṣaṇḍa-pracure dharme dasyu-prāyeṣu rājasu<br />
12020133 caryānṛta-vṛthā-hiṃsā- nānā-vṛttiṣu vai nṛṣu<br />
12020141 śūdra-prāyeṣu varṇeṣu cchāga-prāyāsu dhenuṣu<br />
12020143 gṛha-prāyeṣv āśrameṣu yauna-prāyeṣu bandhuṣu<br />
12020151 aṇu-prāyāsv oṣadhīṣu śamī-prāyeṣu sthāsnuṣu<br />
12020153 vidyut-prāyeṣu megheṣu śūnya-prāyeṣu sadmasu<br />
12020161 ittha ṃ kalau gata-prāye janeṣu khara-dharmiṣu<br />
12020163 dharma-trāṇāya sattvena bhagavān avatariṣyati<br />
12020171 carācara-guror viṣṇor īśvarasyākhilātmanaḥ<br />
12020173 dharma-trāṇāya sādhūnā ṃ janma karmāpanuttaye<br />
12020181 śambhala-grāma-mukhyasya brāhmaṇasya mahātmanaḥ<br />
12020183 bhavane viṣṇuyaśasa ḥ kalki ḥ prādurbhaviṣyati<br />
12020191 aśvam āśu-gam āruhya devadatta ṃ jagat-patiḥ<br />
12020193 asināsādhu-damanam aṣṭaiśvarya-guṇānvitaḥ<br />
12020201 vicarann āśunā kṣauṇyā ṃ hayenāpratima-dyutiḥ<br />
12020203 nṛpa-liṅga-cchado dasyūn koṭiśo nihaniṣyati<br />
12020211 atha teṣā ṃ bhaviṣyanti manāṃsi viśadāni vai<br />
12020213 vāsudevāṅga-rāgāti- puṇya-gandhānila-spṛśām<br />
12020213 paura-jānapadānā ṃ vai hateṣv akhila-dasyuṣu<br />
12020221 teṣā ṃ prajā-visargaś ca sthaviṣṭha ḥ sambhaviṣyati<br />
12020223 vāsudeve bhagavati sattva-mūrtau hṛdi sthite<br />
12020231 yadāvatāro bhagavān kalkir dharma-patir hariḥ<br />
12020233 kṛta ṃ bhaviṣyati tadā prajā-sūtiś ca sāttvikī<br />
12020241 yadā candraś ca sūryaś ca tathā tiṣya-bṛhaspatī<br />
12020243 eka-rāśau sameṣyanti bhaviṣyati tadā kṛtam<br />
12020251 ye’tītā vartamānā ye bhaviṣyanti ca pārthivāḥ<br />
12020253 te ta uddeśata ḥ proktā vaṃśīyā ḥ soma-sūryayoḥ<br />
12020261 ārabhya bhavato janma yāvan nandābhiṣecanam<br />
12020263 etad varṣa-sahasra ṃ tu śata ṃ pañcadaśottaram<br />
12020271 saptarṣīṇā ṃ tu yau pūrvau dṛśyete uditau divi<br />
12020273 tayos tu madhye nakṣatra ṃ dṛśyate yat sama ṃ niśi<br />
12020281 tenaiva ṛṣayo yuktās tiṣṭhanty abda-śata ṃ nṛṇām<br />
12020283 te tvadīye dvijā ḥ kāla adhunā cāśritā maghāḥ<br />
12020291 viṣṇor bhagavato bhānu ḥ kṛṣṇākhyo’sau diva ṃ gataḥ<br />
12020293 tadāviśat kalir loka ṃ pāpe yad ramate janaḥ<br />
12020301 yāvat sa pāda-padmābhyā ṃ spṛśan āste ramā-patiḥ<br />
12020303 tāvat kalir vai pṛthivī ṃ parākrantu ṃ na cāśakat<br />
12020311 yadā devarṣaya ḥ sapta maghāsu vicaranti hi<br />
12020313 tadā pravṛttas tu kalir dvādaśābda-śatātmakaḥ<br />
12020321 yadā maghābhyo yāsyanti pūrvāṣāṭhā ṃ maharṣayaḥ
12020323 tadā nandāt prabhṛty eṣa kalir vṛddhi ṃ gamiṣyati<br />
12020331 yasmin kṛṣṇo diva ṃ yātas tasminn eva tadāhani<br />
12020333 pratipanna ṃ kali-yuga ṃ iti prāhu ḥ purā-vidaḥ<br />
12020341 divyābdānā ṃ sahasrānte caturthe tu puna ḥ kṛtam<br />
12020343 bhaviṣyati tadā nṝṇā ṃ mana ātma-prakāśakam<br />
12020351 ity eṣa mānavo vaṃśo yathā saṅkhyāyate bhuvi<br />
12020353 tathā viṭ-śūdra-viprāṇā ṃ tās tā jñeyā yuge yuge<br />
12020361 eteṣā ṃ nāma-liṅgānā ṃ puruṣāṇā ṃ mahātmanām<br />
12020363 kathā-mātrāvaśiṣṭānā ṃ kīrtir eva sthitā bhuvi<br />
12020371 devāpi ḥ śāntanor bhrātā maruś cekṣvāku-vaṃśa-jaḥ<br />
12020373 kalāpa-grāma āsāte mahā-yoga-balānvitau<br />
12020381 tāv ihaitya kaler ante vāsudevānuśikṣitau<br />
12020383 varṇāśrama-yuta ṃ dharma ṃ pūrva-vat prathayiṣyataḥ<br />
12020391 kṛta ṃ tretā dvāpara ṃ ca kaliś ceti catur-yugam<br />
12020393 anena krama-yogena bhuvi prāṇiṣu vartate<br />
12020401 rājann ete mayā proktā nara-devās tathāpare<br />
12020403 bhūmau mamatva ṃ kṛtvānte hitvemā ṃ nidhana ṃ gatāḥ<br />
12020411 kṛmi-viḍ-bhasma-saṃjñānte rāja-nāmno’pi yasya ca<br />
12020413 bhūta-dhruk tat-kṛte svārtha ṃ ki ṃ veda nirayo yataḥ<br />
12020421 katha ṃ seyam akhaṇḍā bhū ḥ pūrvair me puruṣair dhṛtā<br />
12020423 mat-putrasya ca pautrasya mat-pūrvā vaṃśa-jasya vā<br />
12020431 tejo-'b-anna-maya ṃ kāya ṃ gṛhītvātmatayābudhāḥ<br />
12020433 mahī ṃ mamatayā cobhau hitvānte’darśana ṃ gatāḥ<br />
12020441 ye ye bhū-patayo rājan bhuñjate bhuvam ojasā<br />
12020443 kālena te kṛtā ḥ sarve kathā-mātrā ḥ kathāsu ca<br />
1203001 śrī-śuka uvāca<br />
12030011 dṛṣṭvātmani jaye vyagrān nṛpān hasati bhūr iyam<br />
12030013 aho mā vijigīṣanti mṛtyo ḥ krīḍanakā nṛpāḥ<br />
12030021 kāma eṣa narendrāṇā ṃ mogha ḥ syād viduṣām api<br />
12030023 yena phenopame piṇḍe ye’ti-viśrambhitā nṛpāḥ<br />
12030031 pūrva ṃ nirjitya ṣaḍ-varga ṃ jeṣyāmo rāja-mantrinaḥ<br />
12030033 tata ḥ saciva-paurāpta- karīndrān asya kaṇṭakān<br />
12030041 eva ṃ krameṇa jeṣyāma ḥ pṛthvī ṃ sāgara-mekhalām<br />
12030043 ity āśā-baddha-hṛdayā na paśyanty antike’ntakam<br />
12030051 samudrāvaraṇā ṃ jitvā mā ṃ viśanty abdhim ojasā<br />
12030053 kiyad ātma-jayasyaitan muktir ātma-jaye phalam<br />
12030061 yā ṃ visṛjyaiva manavas tat-sutāś ca kurūdvaha<br />
12030063 gatā yathāgata ṃ yuddhe tā ṃ mā ṃ jeṣyanty abuddhayaḥ<br />
12030071 mat-kṛte pitṛ-putrāṇā ṃ bhrātṝṇā ṃ cāpi vigrahaḥ<br />
12030073 jāyate hy asatā ṃ rājye mamatā-baddha-cetasām<br />
12030081 mamaiveya ṃ mahī kṛtsnā na te mūḍheti vādinaḥ<br />
12030083 spardhamānā mitho ghnanti mriyante mat-kṛte nṛpāḥ<br />
12030091 pṛthu ḥ purūravā gādhir nahuṣo bharato’rjunaḥ<br />
12030093 māndhātā sagaro rāma ḥ khaṭvāṅgo dhundhuhā raghuḥ<br />
12030101 tṛṇabindur yayātiś ca śaryāti ḥ śantanur gayaḥ<br />
12030103 bhagīratha ḥ kuvalayāśva ḥ kakutstho naiṣadho nṛgaḥ<br />
12030111 hiraṇyakaśipur vṛtro rāvaṇo loka-rāvaṇaḥ<br />
12030113 namuci ḥ śambaro bhaumo hiraṇyākṣo’tha tārakaḥ<br />
12030121 anye ca bahavo daityā rājāno ye maheśvarāḥ<br />
12030123 sarve sarva-vida ḥ śūrā ḥ sarve sarva-jito’jitāḥ<br />
12030131 mamatā ṃ mayy avartanta kṛtvoccair martya-dharmiṇaḥ<br />
12030133 kathāvaśeṣā ḥ kālena hy akṛtārthā ḥ kṛtā vibho<br />
12030141 kathā imās te kathitā mahīyasāṃ<br />
12030142 vitāya lokeṣu yaśa ḥ pareyuṣām<br />
12030143 vijñāna-vairāgya-vivakṣayā vibho<br />
12030144 vaco-vibhūtīr na tu pāramārthyam<br />
12030151 yat tūttamaḥ-śloka-guṇānuvādaḥ<br />
12030152 saṅgīyate’bhīkṣṇam amaṅgala-ghnaḥ<br />
12030153 tam eva nitya ṃ śṛṇuyād abhīkṣṇaṃ<br />
12030154 kṛṣṇe’malā ṃ bhaktim abhīpsamānaḥ<br />
1203016 śrī-rājovāca<br />
12030161 kenopāyena bhagavan kaler doṣān kalau janāḥ<br />
12030163 vidhamiṣyanty upacitāṃs tan me brūhi yathā mune<br />
12030171 yugāni yuga-dharmāṃś ca māna ṃ pralaya-kalpayoḥ
12030173 kālasyeśvara-rūpasya gati ṃ viṣṇor mahātmanaḥ<br />
1203018 śrī-śuka uvāca<br />
12030181 kṛte pravartate dharmaś catuṣ-pāt taj-janair dhṛtaḥ<br />
12030183 satya ṃ dayā tapo dānam iti pādā vibhor nṛpa<br />
12030191 santuṣṭā ḥ karuṇā maitrā ḥ śāntā dāntās titikṣavaḥ<br />
12030193 ātmārāmā ḥ sama-dṛśa ḥ prāyaśa ḥ śramaṇā janāḥ<br />
12030201 tretāyā ṃ dharma-pādānā ṃ turyāṃśo hīyate śanaiḥ<br />
12030203 adharma-pādair anṛta- hiṃsāsantoṣa-vigrahaiḥ<br />
12030211 tadā kriyā-tapo-niṣṭhā nāti-hiṃsrā na lampaṭāḥ<br />
12030213 trai-vargikās trayī-vṛddhā varṇā brahmottarā nṛpa<br />
12030221 tapaḥ-satya-dayā-dāneṣv ardha ṃ hrasati dvāpare<br />
12030223 hiṃsātuṣṭy-anṛta-dveṣair dharmasyādharma-lakṣaṇaiḥ<br />
12030231 yaśasvino mahā-śīlā ḥ svādhyāyādhyayane ratāḥ<br />
12030233 āṭhyā ḥ kuṭumbino hṛṣṭā varṇā ḥ kṣatra-dvijottarāḥ<br />
12030241 kalau tu dharma-pādānā ṃ turyāṃśo’dharma-hetubhiḥ<br />
12030243 edhamānai ḥ kṣīyamāṇo hy ante so’pi vinaṅkṣyati<br />
12030251 tasmin lubdhā durācārā nirdayā śuṣka-vairiṇaḥ<br />
12030253 durbhagā bhūri-tarṣāś ca śūdra-dāsottarā ḥ prajāḥ<br />
12030261 sattva ṃ rajas tama iti dṛśyante puruṣe guṇāḥ<br />
12030263 kāla-sañcoditās te vai parivartanta ātmani<br />
12030271 prabhavanti yadā sattve mano-buddhīndriyāṇi ca<br />
12030273 tadā kṛta-yuga ṃ vidyāj jñāne tapasi yad ruciḥ<br />
12030281 yadā karmasu kāmyeṣu bhaktir yaśasi dehinām<br />
12030283 tadā tretā rajo-vṛttir iti jānīhi buddhi-man<br />
12030291 yadā lobhas tv asantoṣo māno dambho’tha matsaraḥ<br />
12030293 karmaṇā ṃ cāpi kāmyānā ṃ dvāpara ṃ tad rajas-tamaḥ<br />
12030301 yadā māyānṛta ṃ tandrā nidrā hiṃsā viṣādanam<br />
12030303 śoka-mohau bhaya ṃ dainya ṃ sa kalis tāmasa ḥ smṛtaḥ<br />
12030311 tasmāt kṣudra-dṛśo martyā ḥ kṣudra-bhāgyā mahāśanāḥ<br />
12030313 kāmino vitta-hīnāś ca svairiṇyaś ca striyo’satīḥ<br />
12030321 dasyūtkṛṣṭā janapadā vedā ḥ pāṣaṇḍa-dūṣitāḥ<br />
12030323 rājānaś ca prajā-bhakṣā ḥ śiśnodara-parā dvijāḥ<br />
12030331 avratā baṭavo’śaucā bhikṣavaś ca kuṭumbinaḥ<br />
12030333 tapasvino grāma-vāsā nyāsino’tyartha-lolupāḥ<br />
12030341 hrasva-kāyā mahāhārā bhūry-apatyā gata-hriyaḥ<br />
12030343 śaśvat kaṭuka-bhāṣiṇyaś caurya-māyoru-sāhasāḥ<br />
12030351 paṇayiṣyanti vai kṣudrā ḥ kirāṭā ḥ kūṭa-kāriṇaḥ<br />
12030353 anāpady api maṃsyante vārtā ṃ sādhu jugupsitām<br />
12030361 pati ṃ tyakṣyanti nirdravya ṃ bhṛtyā apy akhilottamam<br />
12030363 bhṛtya ṃ vipanna ṃ pataya ḥ kaula ṃ gāś cāpayasvinīḥ<br />
12030371 pitṛ-bhrātṛ-suhṛj-jñātīn hitvā saurata-sauhṛdāḥ<br />
12030373 nanāndṛ-śyāla-saṃvādā dīnā ḥ straiṇā ḥ kalau narāḥ<br />
12030381 śūdrā ḥ pratigrahīṣyanti tapo-veṣopajīvinaḥ<br />
12030383 dharma ṃ vakṣyanty adharma-jñā adhiruhyottamāsanam<br />
12030391 nityam udvigna-manaso durbhikṣa-kara-karśitāḥ<br />
12030393 niranne bhū-tale rājan anāvṛṣṭi-bhayāturāḥ<br />
12030401 vāso-'nna-pāna-śayana- vyavāya-snāna-bhūṣaṇaiḥ<br />
12030403 hīnā ḥ piśāca-sandarśā bhaviṣyanti kalau prajāḥ<br />
12030411 kalau kākiṇike’py arthe vigṛhya tyakta-sauhṛdāḥ<br />
12030413 tyakṣyanti ca priyān prāṇān haniṣyanti svakān api<br />
12030421 na rakṣisyanti manujā ḥ sthavirau pitarāv api<br />
12030423 putrān bhāryā ṃ ca kula-jā ṃ kṣudrā ḥ śiśnodaram-bharāḥ<br />
12030431 kalau na rājan jagatā ṃ para ṃ guruṃ<br />
12030432 tri-loka-nāthānata-pāda-paṅkajam<br />
12030433 prāyeṇa martyā bhagavantam acyutaṃ<br />
12030434 yakṣyanti pāṣaṇḍa-vibhinna-cetasaḥ<br />
12030441 yan-nāmadheya ṃ mriyamāṇa āturaḥ<br />
12030442 patan skhalan vā vivaśo gṛṇan pumān<br />
12030443 vimukta-karmārgala uttamā ṃ gatiṃ<br />
12030444 prāpnoti yakṣyanti na ta ṃ kalau janāḥ<br />
12030451 puṃsā ṃ kali-kṛtā ṃ doṣān dravya-deśātma-sambhavān<br />
12030453 sarvān harati citta-stho bhagavān puruṣottamaḥ<br />
12030461 śruta ḥ saṅkīrtito dhyāta ḥ pūjitaś cādṛto’pi vā<br />
12030463 nṛṇā ṃ dhunoti bhagavān hṛt-stho<br />
janmāyatāśubham
12030471 yathā hemni sthito vahnir durvarṇa ṃ hanti dhātu-jam<br />
12030473 evam ātma-gato viṣṇur yoginām aśubhāśayam<br />
12030481 vidyā-tapaḥ-prāṇa-nirodha-maitrī<br />
12030482 tīrthābhiṣeka-vrata-dāna-japyaiḥ<br />
12030483 nātyanta-śuddhi ṃ labhate’ntar-ātmā<br />
12030484 yathā hṛdi-sthe bhagavaty anante<br />
12030491 tasmāt sarvātmanā rājan hṛdi-stha ṃ kuru keśavam<br />
12030493 mriyamāṇo hy avahitas tato yāsi parā ṃ gatim<br />
12030501 mriyamāṇair abhidhyeyo bhagavān puruṣottamaḥ<br />
12030503 ātma-bhāva ṃ nayaty aṅga sarvātmā sarva-saṃśrayaḥ<br />
12030511 kaler doṣa-nidhe rājann asti hy eko mahān guṇaḥ<br />
12030513 kīrtanād eva kṛṣṇasya mukta-saṅga ḥ para ṃ vrajet<br />
12030521 kṛte yad dhyāyato viṣṇu ṃ tretāyā ṃ yajato makhaiḥ<br />
12030523 dvāpare paricaryāyā ṃ kalau tad dhari-kīrtanāt<br />
1204001 śrī-śuka uvāca<br />
12040011 kālas te paramāṇv-ādir dvi-parārdhāvadhir nṛpa<br />
12040013 kathito yuga-māna ṃ ca śṛṇu kalpa-layāv api<br />
12040021 catur-yuga-sahasra ṃ tu brahmaṇo dinam ucyate<br />
12040023 sa kalpo yatra manavaś caturdaśa viśām-pate<br />
12040031 tad-ante pralayas tāvān brāhmī rātrir udāhṛtā<br />
12040033 trayo lokā ime tatra kalpante pralayāya hi<br />
12040041 eṣa naimittika ḥ prokta ḥ pralayo yatra viśva-sṛk<br />
12040043 śete’nantāsano viśvam ātmasāt-kṛtya cātma-bhūḥ<br />
12040051 dvi-parārdhe tv atikrānte brahmaṇa ḥ parameṣṭhinaḥ<br />
12040053 tadā prakṛtaya ḥ sapta kalpante pralayāya vai<br />
12040061 eṣa prākṛtiko rājan pralayo yatra līyate<br />
12040063 aṇḍa-koṣas tu saṅghāto vighāta upasādite<br />
12040071 parjanya ḥ śata-varṣāṇi bhūmau rājan na varṣati<br />
12040073 tadā niranne hy anyonya ṃ bhakṣyamāṇā ḥ kṣudhārditāḥ<br />
12040081 kṣaya ṃ yāsyanti śanakai ḥ kālenopadrutā ḥ prajāḥ<br />
12040083 sāmudra ṃ daihika ṃ bhauma ṃ rasa ṃ sāṃvartako raviḥ<br />
12040091 raśmibhi ḥ pibate ghorai ḥ sarva ṃ naiva vimuñcati<br />
12040093 tata ḥ saṃvartako vahni ḥ saṅkarṣaṇa-mukhotthitaḥ<br />
12040101 dahaty anila-vegottha ḥ śūnyān bhū-vivarān atha<br />
12040103 upary adha ḥ samantāc ca śikhābhir vahni-sūryayoḥ<br />
12040111 dahyamāna ṃ vibhāty aṇḍa ṃ dagdha-gomaya-piṇḍa-vat<br />
12040113 tata ḥ pracaṇḍa-pavano varṣāṇām adhika ṃ śatam<br />
12040121 para ḥ sāṃvartako vāti dhūmra ṃ kha ṃ rajasāvṛtam<br />
12040123 tato megha-kulāny aṅga citra-varṇāny anekaśaḥ<br />
12040131 śata ṃ varṣāṇi varṣanti nadanti rabhasa-svanaiḥ<br />
12040133 tata ekodaka ṃ viśva ṃ brahmāṇḍa-vivarāntaram<br />
12040141 tadā bhūmer gandha-guṇa ṃ grasanty āpa uda-plave<br />
12040143 grasta-gandhā tu pṛthivī pralayatvāya kalpate<br />
12040151 apā ṃ rasam atho tejas tā līyante’tha nīrasāḥ<br />
12040153 grasate tejaso rūpa ṃ vāyus tad-rahita ṃ tadā<br />
12040161 līyate cānile tejo vāyo ḥ kha ṃ grasate guṇam<br />
12040163 sa vai viśati kha ṃ rājaṃs tataś ca nabhaso guṇam<br />
12040171 śabda ṃ grasati bhūtādir nabhas tam anu līyate<br />
12040173 taijasaś cendriyāṇy aṅga devān vaikāriko guṇaiḥ<br />
12040181 mahān grasaty ahaṅkāra ṃ guṇā ḥ sattvādayaś ca tam<br />
12040183 grasate’vyākṛta ṃ rājan guṇān kālena coditam<br />
12040191 na tasya kālāvayavai ḥ pariṇāmādayo guṇāḥ<br />
12040193 anādy anantam avyakta ṃ nitya ṃ kāraṇam avyayam<br />
12040201 na yatra vāco na mano na sattvaṃ<br />
12040202 tamo rajo vā mahad-ādayo’mī<br />
12040203 na prāṇa-buddhīndriya-devatā vā<br />
12040204 na sanniveśa ḥ khalu loka-kalpaḥ<br />
12040211 na svapna-jāgran na ca tat suṣuptaṃ<br />
12040202 na kha ṃ jala ṃ bhūr anilo’gnir arkaḥ<br />
12040213 saṃsupta-vac chūnya-vad apratarkyaṃ<br />
12040204 tan mūla-bhūta ṃ padam āmananti<br />
12040221 laya ḥ prākṛtiko hy eṣa puruṣāvyaktayor yadā<br />
12040223 śaktaya ḥ sampralīyante vivaśā ḥ kāla-vidrutāḥ<br />
12040231 buddhīndriyārtha-rūpeṇa jñāna ṃ bhāti tad-āśrayam
12040233 dṛśyatvāvyatirekābhyām ādy-anta-vad avastu yat<br />
12040241 dīpaś cakṣuś ca rūpa ṃ ca jyotiṣo na pṛthag bhavet<br />
12040243 eva ṃ dhī ḥ khāni mātrāś ca na syur anyatamād ṛtāt<br />
12040251 buddher jāgaraṇa ṃ svapna ḥ suṣuptir iti cocyate<br />
12040253 māyā-mātram ida ṃ rājan nānātva ṃ pratyag-ātmani<br />
12040261 yathā jala-dharā vyomni bhavanti na bhavanti ca<br />
12040263 brahmaṇīda ṃ tathā viśvam avayavy udayāpyayāt<br />
12040271 satya ṃ hy avayava ḥ prokta ḥ sarvāvayavinām iha<br />
12040273 vinārthena pratīyeran paṭasyevāṅga tantavaḥ<br />
12040281 yat sāmānya-viśeṣābhyām upalabhyeta sa bhramaḥ<br />
12040283 anyonyāpāśrayāt sarvam ādy-anta-vad avastu yat<br />
12040291 vikāra ḥ khyāyamāno’pi pratyag-ātmānam antarā<br />
12040293 na nirūpyo’sty aṇur api syāc cec cit-sama ātma-vat<br />
12040301 na hi satyasya nānātvam avidvān yadi manyate<br />
12040303 nānātva ṃ chidrayor yadvaj jyotiṣor vātayor iva<br />
12040311 yathā hiraṇya ṃ bahudhā samīyate<br />
12040312 nṛbhi ḥ kriyābhir vyavahāra-vartmasu<br />
12040313 eva ṃ vacobhir bhagavān adhokṣajo<br />
12040314 vyākhyāyate laukika-vaidikair janaiḥ<br />
12040321 yathā ghano’rka-prabhavo’rka-darśito<br />
12040322 hy arkāṃśa-bhūtasya ca cakṣuṣas tamaḥ<br />
12040323 eva ṃ tv aha ṃ brahma-guṇas tad-īkṣito<br />
12040324 brahmāṃśakasyātmana ātma-bandhanaḥ<br />
12040331 ghano yadārka-prabhavo vidīryate<br />
12040332 cakṣu ḥ svarūpa ṃ ravim īkṣate tadā<br />
12040333 yadā hy ahaṅkāra upādhir ātmano<br />
12040334 jijñāsayā naśyati tarhy anusmaret<br />
12040341 yadaivam etena viveka-hetinā<br />
12040342 māyā-mayāhaṅkaraṇātma-bandhanam<br />
12040343 chittvācyutātmānubhavo’vatiṣṭhate<br />
12040344 tam āhur ātyantikam aṅga samplavam<br />
12040351 nityadā sarva-bhūtānā ṃ brahmādīnā ṃ paran-tapa<br />
12040353 utpatti-pralayāv eke sūkṣma-jñā ḥ sampracakṣate<br />
12040361 kāla-sroto-javenāśu hriyamāṇasya nityadā<br />
12040363 pariṇāminām avasthās tā janma-pralaya-hetavaḥ<br />
12040371 anādy-anta-vatānena kāleneśvara-mūrtinā<br />
12040373 avasthā naiva dṛśyante viyati jyotiṣām iva<br />
12040381 nityo naimittikaś caiva tathā prākṛtiko layaḥ<br />
12040383 ātyantikaś ca kathita ḥ kālasya gatir īdṛśī<br />
12040391 etā ḥ kuru-śreṣṭha jagad-vidhātur<br />
12040392 nārāyaṇasyākhila-sattva-dhāmnaḥ<br />
12040393 līlā-kathās te kathitā ḥ samāsataḥ<br />
12040394 kārtsnyena nājo’py abhidhātum īśaḥ<br />
12040401 saṃsāra-sindhum ati-dustaram uttitīrṣor<br />
12040402 nānya ḥ plavo bhagavato puruṣottamasya<br />
12040403 līlā-kathā-rasa-niṣevanam antareṇa<br />
12040404 puṃso bhaved vividha-duḥkha-davārditasya<br />
12040411 purāṇa-saṃhitām etām ṛṣir nārāyaṇo’vyayaḥ<br />
12040413 nāradāya purā prāha kṛṣṇa-dvaipāyanāya saḥ<br />
12040421 sa vai mahya ṃ mahā-rāja bhagavān bādarāyaṇaḥ<br />
12040423 imā ṃ bhāgavatī ṃ prīta ḥ saṃhitā ṃ veda-sammitām<br />
12040431 imā ṃ vakṣyaty asau sūta ṛṣibhyo naimiṣālaye<br />
12040433 dīrgha-satre kuru-śreṣṭha sampṛṣṭa ḥ śaunakādibhiḥ<br />
1205001 śrī-śuka uvāca<br />
12050011 atrānuvarṇyate’bhīkṣṇa ṃ viśvātmā bhagavān hariḥ<br />
12050013 yasya prasāda-jo brahmā rudra ḥ krodha-samudbhavaḥ<br />
12050021 tva ṃ tu rājan mariṣyeti paśu-buddhim imā ṃ jahi<br />
12050023 na jāta ḥ prāg abhūto’dya deha-vat tva ṃ na naṅkṣyasi<br />
12050031 na bhaviṣyasi bhūtvā tva ṃ putra-pautrādi-rūpavān<br />
12050033 bījāṅkura-vad dehāder vyatirikto yathānalaḥ<br />
12050041 svapne yathā śiraś-cheda ṃ pañcatvādy ātmana ḥ svayam<br />
12050043 yasmāt paśyati dehasya tata ātmā hy ajo’maraḥ<br />
12050051 ghaṭe bhinne ghaṭākāśa ākāśa ḥ syād yathā purā<br />
12050053 eva ṃ dehe mṛte jīvo brahma sampadyate punaḥ
12050061 mana ḥ sṛjati vai dehān guṇān karmāṇi cātmanaḥ<br />
12050063 tan mana ḥ sṛjate māyā tato jīvasya saṃsṛtiḥ<br />
12050071 snehādhiṣṭhāna-varty-agni- saṃyogo yāvad īyate<br />
12050073 tāvad dīpasya dīpatvam eva ṃ deha-kṛto bhavaḥ<br />
12050075 rajaḥ-sattva-tamo-vṛttyā jāyate’tha vinaśyati<br />
12050081 na tatrātmā svayaṃ-jyotir yo vyaktāvyaktayo ḥ paraḥ<br />
12050083 ākāśa iva cādhāro dhruvo’nantopamas tataḥ<br />
12050091 evam ātmānam ātma-stham ātmanaivāmṛśa prabho<br />
12050093 buddhyānumāna-garbhiṇyā vāsudevānucintayā<br />
12050101 codito vipra-vākyena na tvā ṃ dhakṣyati takṣakaḥ<br />
12050103 mṛtyavo nopadhakṣyanti mṛtyūnā ṃ mṛtyum īśvaram<br />
12050111 aha ṃ brahma para ṃ dhāma brahmāha ṃ parama ṃ padam<br />
12050113 eva ṃ samīkṣya cātmānam ātmany ādhāya niṣkale<br />
12050121 daśanta ṃ takṣaka ṃ pāde lelihāna ṃ viṣānanaiḥ<br />
12050123 na drakṣyasi śarīra ṃ ca viśva ṃ ca pṛthag ātmanaḥ<br />
12050131 etat te kathita ṃ tāta yad ātmā pṛṣṭavān nṛpa<br />
12050133 harer viśvātmanaś ceṣṭā ṃ ki ṃ bhūya ḥ śrotum icchasi<br />
1206001 sūta uvāca<br />
12060011 etan niśamya muninābhihita ṃ parīkṣid<br />
12060012 vyāsātmajena nikhilātma-dṛśā samena<br />
12060013 tat-pāda-mūlam upasṛtya natena mūrdhnā<br />
12060014 baddhāñjalis tam idam āha sa viṣṇurātaḥ<br />
1206002 rājovāca<br />
12060021 siddho’smy anugṛhīto’smi bhavatā karuṇātmanā<br />
12060023 śrāvito yac ca me sākṣād anādi-nidhano hariḥ<br />
12060031 nāty-adbhutam aha ṃ manye mahatām acyutātmanām<br />
12060033 ajñeṣu tāpa-tapteṣu bhūteṣu yad anugrahaḥ<br />
12060041 purāṇa-saṃhitām etām aśrauṣma bhavato vayam<br />
12060043 yasyā ṃ khalūttama-śloko bhagavān anuvarṇyate<br />
12060051 bhagavaṃs takṣakādibhyo mṛtyubhyo na bibhemy aham<br />
12060053 praviṣṭo brahma nirvāṇam abhaya ṃ darśita ṃ tvayā<br />
12060061 anujānīhi mā ṃ brahman vāca ṃ yacchāmy adhokṣaje<br />
12060063 mukta-kāmāśaya ṃ ceta ḥ praveśya visṛjāmy asūn<br />
12060071 ajñāna ṃ na nirasta ṃ me jñāna-vijñāna-niṣṭhayā<br />
12060073 bhavatā darśita ṃ kṣema ṃ para ṃ bhagavato padam<br />
1206008 sūta uvāca<br />
12060081 ity uktas tam anujñāpya bhagavān bādarāyaṇiḥ<br />
12060083 jagāma bhikṣubhi ḥ sāka ṃ nara-devena pūjitaḥ<br />
12060091 parīkṣid api rājarṣir ātmany ātmānam ātmanā<br />
12060093 samādhāya para ṃ dadhyāv aspandāsur yathā taruḥ<br />
12060101 prāk-kūle barhiṣy āsīno gaṅgā-kūla udaṅ-mukhaḥ<br />
12060103 brahma-bhūto mahā-yogī niḥsaṅgaś chinna-saṃśayaḥ<br />
12060111 takṣaka ḥ prahito viprā ḥ kruddhena dvija-sūnunā<br />
12060113 hantu-kāmo nṛpa ṃ gacchan dadarśa pathi kaśyapam<br />
12060121 ta ṃ tarpayitvā draviṇair nivartya viṣa-hāriṇam<br />
12060123 dvija-rūpa-praticchanna ḥ kāma-rūpo’daśan nṛpam<br />
12060131 brahma-bhūtasya rājarṣer deho’hi-garalāgninā<br />
12060133 babhūva bhasma-sāt sadya ḥ paśyatā ṃ sarva-dehinām<br />
12060141 hāhā-kāro mahān āsīd bhuvi khe dikṣu sarvataḥ<br />
12060143 vismitā hy abhavan sarve devāsura-narādayaḥ<br />
12060151 deva-dundubhayo nedur gandharvāpsaraso jaguḥ<br />
12060153 vavṛṣu ḥ puṣpa-varṣāṇi vibudhā ḥ sādhu-vādinaḥ<br />
12060161 janmejaya ḥ sva-pitara ṃ śrutvā takṣaka-bhakṣitam<br />
12060163 yathājuhāva saṅkruddho nāgān satre saha dvijaiḥ<br />
12060171 sarpa-satre samiddhāgnau dahyamānān mahoragān<br />
12060173 dṛṣṭvendra ṃ bhaya-saṃvignas takṣaka ḥ śaraṇa ṃ yayau<br />
12060181 apaśyaṃs takṣaka ṃ tatra rājā pārīkṣito dvijān<br />
12060183 uvāca takṣaka ḥ kasmān na dahyetoragādhamaḥ<br />
12060191 ta ṃ gopāyati rājendra śakra ḥ śaraṇam āgatam<br />
12060193 tena saṃstambhita ḥ sarpas tasmān nāgnau pataty asau<br />
12060201 pārīkṣita iti śrutvā prāhartvija udāra-dhīḥ<br />
12060203 sahendras takṣako viprā nāgnau kim iti pātyate<br />
12060211 tac chrutvājuhuvur viprā ḥ sahendra ṃ takṣaka ṃ makhe
12060213 takṣakāśu patasveha sahendreṇa marut-vatā<br />
12060221 iti brahmoditākṣepai ḥ sthānād indra ḥ pracālitaḥ<br />
12060223 babhūva sambhrānta-mati ḥ sa-vimāna ḥ sa-takṣakaḥ<br />
12060231 ta ṃ patanta ṃ vimānena saha-takṣakam ambarāt<br />
12060233 vilokyāṅgirasa ḥ prāha rājāna ṃ ta ṃ bṛhaspatiḥ<br />
12060241 naiṣa tvayā manuṣyendra vadham arhati sarpa-rāṭ<br />
12060243 anena pītam amṛtam atha vā ajarāmaraḥ<br />
12060251 jīvita ṃ maraṇa ṃ jantor gati ḥ svenaiva karmaṇā<br />
12060253 rājaṃs tato’nyo nāsty asya pradātā sukha-duḥkhayoḥ<br />
12060261 sarpa-caurāgni-vidyudbhya ḥ kṣut-tṛḍ-vyādhy-ādibhir nṛpa<br />
12060263 pañcatvam ṛcchate jantur bhuṅkta ārabdha-karma tat<br />
12060271 tasmāt satram ida ṃ rājan saṃsthīyetābhicārikam<br />
12060273 sarpā anāgaso dagdhā janair diṣṭa ṃ hi bhujyate<br />
12060281 ity ukta ḥ sa tathety āha maharṣer mānayan vacaḥ<br />
12060283 sarpa-satrād uparata ḥ pūjayām āsa vāk-patim<br />
12060291 saiṣā viṣṇor mahā-māyā- bādhyayālakṣaṇā yayā<br />
12060293 muhyanty asyaivātma-bhūtā bhūteṣu guṇa-vṛttibhiḥ<br />
12060301 na yatra dambhīty abhayā virājitā<br />
12060302 māyātma-vāde’sakṛd ātma-vādibhiḥ<br />
12060303 na yad vivādo vividhas tad-āśrayo<br />
12060304 manaś ca saṅkalpa-vikalpa-vṛtti yat<br />
12060311 na yatra sṛjya ṃ sṛjatobhayo ḥ paraṃ<br />
12060312 śreyaś ca jīvas tribhir anvitas tv aham<br />
12060313 tad etad utsādita-bādhya-bādhakaṃ<br />
12060314 niṣidhya cormīn virameta tan muniḥ<br />
12060321 para ṃ pada ṃ vaiṣṇavam āmananti tad<br />
12060322 yan neti netīty atad-utsisṛkṣavaḥ<br />
12060323 visṛjya daurātmyam ananya-sauhṛdā<br />
12060324 hṛdopaguhyāvasita ṃ samāhitaiḥ<br />
12060331 ta etad adhigacchanti viṣṇor yat parama ṃ padam<br />
12060333 aha ṃ mameti daurjanya ṃ na yeṣā ṃ deha-geha-jam<br />
12060341 ati-vādāṃs titikṣeta nāvamanyeta kañcana<br />
12060343 na cema ṃ deham āśritya vaira ṃ kurvīta kenacit<br />
12060351 namo bhagavate tasmai kṛṣṇāyākuṇṭha-medhase<br />
12060353 yat-pādāmburuha-dhyānāt saṃhitām adhyagām imām<br />
1206036 śrī-śaunaka uvāca<br />
12060351 pailādibhir vyāsa-śiṣyairvedācāryair mahātmabhiḥ<br />
12060353 vedāś ca kathitā vyastā etat saumyābhidhehi naḥ<br />
1206037 sūta uvāca<br />
12060371 samāhitātmano brahman brahmaṇa ḥ parameṣṭhinaḥ<br />
12060373 hṛdy ākāśād abhūn nādo vṛtti-rodhād vibhāvyate<br />
12060381 yad-upāsanayā brahman yogino malam ātmanaḥ<br />
12060383 dravya-kriyā-kārakābhyā ṃ dhūtvā yānty apunar-bhavam<br />
12060391 tato’bhūt tri-vṛd oṃ-kāro yo’vyakta-prabhava ḥ sva-rāṭ<br />
12060393 yat tal liṅga ṃ bhagavato brahmaṇa ḥ paramātmanaḥ<br />
12060401 śṛṇoti ya ima ṃ sphoṭa ṃ supta-śrotre ca śūnya-dṛk<br />
12060403 yena vāg vyajyate yasya vyaktir ākāśa ātmanaḥ<br />
12060411 sva-dhāmno brahmaṇa ḥ sākṣād vācaka ḥ paramātmanaḥ<br />
12060413 sa sarva-mantropaniṣad veda-bīja ṃ sanātanam<br />
12060421 tasya hy āsaṃs trayo varṇā a-kārādyā bhṛgūdvaha<br />
12060423 dhāryante yais trayo bhāvā guṇa-nāmārtha-vṛttayaḥ<br />
12060431 tato’kṣara-samāmnāyam asṛjad bhagavān ajaḥ<br />
12060433 antasthoṣma-svara-sparśa- hrasva-dīrghādi-lakṣaṇam<br />
12060441 tenāsau caturo vedāṃś caturbhir vadanair vibhuḥ<br />
12060443 sa-vyāhṛtikān soṃ-kārāṃś cātur-hotra-vivakṣayā<br />
12060451 putrān adhyāpayat tāṃs tu brahmarṣīn brahma-kovidān<br />
12060453 te tu dharmopadeṣṭāra ḥ sva-putrebhya ḥ samādiśan<br />
12060461 te paramparayā prāptās tat-tac-chiṣyair dhṛta-vrataiḥ<br />
12060463 catur-yugeṣv atha vyastā dvāparādau maharṣibhiḥ<br />
12060471 kṣīṇāyuṣa ḥ kṣīṇa-sattvān durmedhān vīkṣya kālataḥ<br />
12060473 vedān brahmarṣayo vyasyan hṛdi-sthācyuta-coditāḥ<br />
12060481 asminn apy antare brahman bhagavān loka-bhāvanaḥ<br />
12060483 brahmeśādyair loka-pālair yācito dharma-guptaye<br />
12060491 parāśarāt satyavatyām aṃśāṃśa-kalayā vibhuḥ
12060493 avatīrṇo mahā-bhāga veda ṃ cakre catur-vidham<br />
12060501 ṛg-atharva-yajuḥ-sāmnā ṃ rāśīr uddhṛtya vargaśaḥ<br />
12060503 catasra ḥ saṃhitāś cakre mantrair maṇi-gaṇā iva<br />
12060511 tāsā ṃ sa catura ḥ śiṣyān upāhūya mahā-matiḥ<br />
12060513 ekaikā ṃ saṃhitā ṃ brahman ekaikasmai dadau vibhuḥ<br />
12060521 pailāya saṃhitām ādyā ṃ bahv-ṛcākhyām uvāca ha<br />
12060523 vaiśampāyana-saṃjñāya nigadākhya ṃ yajur-gaṇam<br />
12060531 sāmnā ṃ jaiminaye prāha tathā chandoga-saṃhitām<br />
12060533 atharvāṅgirasī ṃ nāma sva-śiṣyāya sumantave<br />
12060541 paila ḥ sva-saṃhitām ūce indrapramitaye muniḥ<br />
12060543 bāṣkalāya ca so’py āha śiṣyebhya ḥ saṃhitā ṃ svakām<br />
12060551 caturdhā vyasya bodhyāya yājñavalkyāya bhārgava<br />
12060553 parāśarāyāgnimitra indrapramitir ātma-vān<br />
12060561 adhyāpayat saṃhitā ṃ svā ṃ māṇḍūkeyam ṛṣi ṃ kavim<br />
12060563 tasya śiṣyo devamitra ḥ saubhary-ādibhya ūcivān<br />
12060571 śākalyas tat-suta ḥ svā ṃ tu pañcadhā vyasya saṃhitām<br />
12060573 vātsya-mudgala-śālīya- gokhalya-śiśireṣv adhāt<br />
12060581 jātūkarṇyaś ca tac-chiṣya ḥ sa-nirukta ṃ sva-saṃhitām<br />
12060583 balāka-paila-jābāla- virajebhyo dadau muniḥ<br />
12060591 bāṣkali ḥ prati-śākhābhyo vālakhilākhya-saṃhitām<br />
12060593 cakre vālāyanir bhajya ḥ kāśāraś caiva tā ṃ dadhuḥ<br />
12060601 bahv-ṛcā ḥ saṃhitā hy etā ebhir brahmarṣibhir dhṛtāḥ<br />
12060603 śrutvaitac-chandasā ṃ vyāsa ṃ sarva-pāpai ḥ pramucyate<br />
12060611 vaiśampāyana-śiṣyā vai carakādhvaryavo’bhavan<br />
12060613 yac cerur brahma-hatyāṃha ḥ kṣapaṇa ṃ sva-guror vratam<br />
12060621 yājñavalkyaś ca tac-chiṣya āhāho bhagavan kiyat<br />
12060623 caritenālpa-sārāṇā ṃ cariṣye’ha ṃ su-duścaram<br />
12060631 ity ukto guru apy āha kupito yāhy ala ṃ tvayā<br />
12060633 viprāvamantrā śiṣyeṇa mad-adhīta ṃ tyajāśv iti<br />
12060641 devarāta-suta ḥ so’pi charditvā yajuṣā ṃ gaṇam<br />
12060643 tato gato’tha munayo dadṛśus tān yajur-gaṇān<br />
12060651 yajūṃṣi tittirā bhūtvā tal-lolupatayādaduḥ<br />
12060653 taittirīyā iti yajuḥ- śākhā āsan su-peśalāḥ<br />
12060661 yājñavalkyas tato brahmaṃś chandāṃsy adhi gaveṣayan<br />
12060663 guror avidyamānāni sūpatasthe’rkam īśvaram<br />
1206067 śrī-yājñavalkya uvāca<br />
12060671 o ṃ namo bhagavate ādityāyākhila-jagatām ātma-svarūpeṇa kāla-svarūpeṇa<br />
catur-vidha-bhūta-nikāyānā ṃ brahmādi-stamba-paryantānām antar-hṛdayeṣu bahir<br />
api cākāśa ivopādhināvyavadhīyamāno bhavān eka eva kṣaṇa-lava-<br />
nimeṣāvayavopacita-saṃvatsara-gaṇenāpām ādāna-visargābhyām imā ṃ loka-yātrām<br />
anuvahati.<br />
12060681 yad u ha vāva vibudharṣabha savitar adas tapaty anu-savanam ahar ahar<br />
āmnāya-vidhinopatiṣṭhamānānām akhila-durita-vṛjina-bījāvabharjana bhagavataḥ<br />
samabhidhīmahi tapana maṇḍalam.<br />
12060691 ya iha vāva sthira-cara-nikarāṇā ṃ nija-niketanānā ṃ mana-indriyāsugaṇān<br />
anātmana ḥ svayam ātmāntar-yāmī pracodayati.<br />
12060701 ya evema ṃ lokam ati-karāla-vadanāndhakāra-saṃjñājagara-graha-gilitaṃ<br />
mṛtakam<br />
iva vicetanam avalokyānukampayā parama-kāruṇika īkṣayaivotthāpyāhar ahar<br />
anu-savanam śreyasi sva-dharmākhyātmāvasthāne pravartayati.<br />
12060711 avani-patir ivāsādhūnā ṃ bhayam udīrayann aṭ<br />
ati parita āśā-pālais tatra<br />
tatra<br />
kamala-kośāñjalibhir upahṛtārhaṇa ḥ.<br />
12060721 atha ha bhagavaṃs tava caraṇa-nalina-yugala ṃ tri-bhuvana-gurubhir<br />
abhivanditam aham ayāta-yāma-yajuṣ-kāma upasarāmīti.<br />
1206073 sūta uvāca<br />
12060731 eva ṃ stuta ḥ sa bhagavān vāji-rūpa-dharo raviḥ<br />
12060733 yajūṃṣy ayāta-yāmāni munaye’dāt prasāditaḥ<br />
12060741 yajurbhir akaroc chākhā daśa pañca śatair vibhuḥ<br />
12060743 jagṛhur vājasanyas tā ḥ kāṇva-mādhyandinādayaḥ<br />
12060751 jaimine ḥ sama-gasyāsīt sumantus tanayo muniḥ<br />
12060753 sutvāṃs tu tat-sutas tābhyām ekaikā ṃ prāha saṃhitām<br />
12060761 sukarmā cāpi tac-chiṣya ḥ sāma-veda-taror mahān
12060763 sahasra-saṃhitā-bheda ṃ cakre sāmnā ṃ tato dvija<br />
12060771 hiraṇyanābha ḥ kauśalya ḥ pauṣyañjiś ca sukarmaṇaḥ<br />
12060773 śiṣyau jagṛhatuś cānya āvantyo brahma-vit-tamaḥ<br />
12060781 udīcyā ḥ sāma-gā ḥ śiṣyā āsan pañca-śatāni vai<br />
12060783 pauṣyañjy-āvantyayoś cāpi tāṃś ca prācyān pracakṣate<br />
12060791 laugākṣir māṅgali ḥ kulya ḥ kuśīda ḥ kukṣir eva ca<br />
12060793 pauṣyañji-śiṣyā jagṛhu ḥ saṃhitās te śata ṃ śatam<br />
12060801 kṛto hiraṇyanābhasya catur-viṃśati saṃhitāḥ<br />
12060803 śiṣya ūce sva-śiṣyebhya ḥ śeṣā āvantya ātma-vān<br />
1207001 sūta uvāca<br />
12070011 atharva-vit sumantuś ca śiṣyam adhyāpayat svakām<br />
12070013 saṃhitā ṃ so’pi pathyāya vedadarśāya coktavān<br />
12070021 śauklāyanir brahmabalir modoṣa ḥ pippalāyaniḥ<br />
12070023 vedadarśasya śiṣyās te pathya-śiṣyān atho śṛṇu<br />
12070031 kumuda ḥ śunako brahman jājaliś cāpy atharva-vit<br />
12070033 babhru ḥ śiṣyo’thāṅgirasa ḥ saindhavāyana eva ca<br />
12070035 adhīyetā ṃ saṃhite dve sāvarṇādyās tathāpare<br />
12070041 nakṣatrakalpa ḥ śāntiś ca kaśyapāṅgirasādayaḥ<br />
12070043 ete ātharvaṇācāryā ḥ śṛṇu paurāṇikān mune<br />
12070051 trayyāruṇi ḥ kaśyapaś ca sāvarṇir akṛtavraṇaḥ<br />
12070053 vaiśampāyana-hārītau ṣa ḍ vai paurāṇikā ime<br />
12070061 adhīyanta vyāsa-śiṣyāt saṃhitā ṃ mat-pitur mukhāt<br />
12070063 ekaikām aham eteṣā ṃ śiṣya ḥ sarvā ḥ samadhyagām<br />
12070071 kaśyapo’ha ṃ ca sāvarṇī rāma-śiṣyo’kṛtavraṇaḥ<br />
12070073 adhīmahi vyāsa-śiṣyāc catvāro mūla-saṃhitāḥ<br />
12070081 purāṇa-lakṣaṇa ṃ brahman brahmarṣibhir nirūpitam<br />
12070083 śṛṇuṣva buddhim āśritya veda-śāstrānusārataḥ<br />
12070091 sargo’syātha visargaś ca vṛtti-rakṣāntarāṇi ca<br />
12070093 vaṃśo vaṃśānucarita ṃ saṃsthā hetur apāśrayaḥ<br />
12070101 daśabhir lakṣaṇair yukta ṃ purāṇa ṃ tad-vido viduḥ<br />
12070103 kecit pañca-vidha ṃ brahma mahad-alpa-vyavasthayā<br />
12070111 avyākṛta-guṇa-kṣobhān mahatas tri-vṛto’hamaḥ<br />
12070113 bhūta-sūkṣmendriyārthānā ṃ sambhava ḥ sarga ucyate<br />
12070121 puruṣānugṛhītānām eteṣā ṃ vāsanā-mayaḥ<br />
12070123 visargo’ya ṃ samāhāro bījād bīja ṃ carācaram<br />
12070131 vṛttir bhūtāni bhūtānā ṃ carāṇām acarāṇi ca<br />
12070133 kṛtā svena nṛṇā ṃ tatra kāmāc codanayāpi vā<br />
12070141 rakṣācyutāvatārehā viśvasyānu yuge yuge<br />
12070143 tiryaṅ-martyarṣi-deveṣu hanyante yais trayī-dviṣaḥ<br />
12070151 manv-antara ṃ manur devā manu-putrā ḥ sureśvarāḥ<br />
12070153 ṛṣayo’ ṃśāvatārāś ca hare ḥ ṣaḍ-vidham ucyate<br />
12070161 rājñā ṃ brahma-prasūtānā ṃ vaṃśas trai-kāliko’nvayaḥ<br />
12070163 vaṃśānucarita ṃ teṣā ṃ vṛtta ṃ vaṃśa-dharāś ca ye<br />
12070171 naimittika ḥ prākṛtiko nitya ātyantiko layaḥ<br />
12070173 saṃstheti kavibhi ḥ proktaś caturdhāsya svabhāvataḥ<br />
12070181 hetur jīvo’sya sargāder avidyā-karma-kārakaḥ<br />
12070183 ya ṃ cānuśāyina ṃ prāhur avyākṛtam utāpare<br />
12070191 vyatirekānvayo yasya jāgrat-svapna-suṣuptiṣu<br />
12070193 māyā-mayeṣu tad brahma jīva-vṛttiṣv apāśrayaḥ<br />
12070201 padārtheṣu yathā dravya ṃ san-mātra ṃ rūpa-nāmasu<br />
12070203 bījādi-pañcatāntāsu hy avasthāsu yutāyutam<br />
12070211 virameta yadā citta ṃ hitvā vṛtti-traya ṃ svayam<br />
12070213 yogena vā tadātmāna ṃ vedehāya nivartate<br />
12070221 eva ṃ lakṣaṇa-lakṣyāṇi purāṇāni purā-vidaḥ<br />
12070223 munayo’ ṣṭādaśa prāhu ḥ kṣullakāni mahānti ca<br />
12070231 brāhma ṃ pādma ṃ vaiṣṇava ṃ ca śaiva ṃ laiṅga ṃ sa-gāruḍam<br />
12070233 nāradīya ṃ bhāgavatam āgneya ṃ skānda-saṃjñitam<br />
12070241 bhaviṣya ṃ brahma-vaivarta ṃ mārkaṇḍeya ṃ sa-vāmanam<br />
12070243 vārāha ṃ mātsya ṃ kaurma ṃ ca brahmāṇḍākhyam iti tri-ṣaṭ<br />
12070251 brahmann ida ṃ samākhyāta ṃ śākhā-praṇayana ṃ muneḥ<br />
12070253 śiṣya-śiṣya-praśiṣyāṇā ṃ brahma-tejo-vivardhanam<br />
1208001 śrī-śaunaka uvāca<br />
12080011 sūta jīva cira ṃ sādho vada no vadatā ṃ vara<br />
12080013 tamasy apāre bhramatā ṃ nṝṇā ṃ tva ṃ pāra-darśanaḥ
12080021 āhuś cirāyuṣam ṛṣi ṃ mṛkaṇḍu-tanaya ṃ janāḥ<br />
12080023 ya ḥ kalpānte hy urvarito yena grastam ida ṃ jagat<br />
12080031 sa vā asmat-kulotpanna ḥ kalpe’smin bhārgavarṣabhaḥ<br />
12080033 naivādhunāpi bhūtānā ṃ samplava ḥ ko’pi jāyate<br />
12080041 eka evārṇave bhrāmyan dadarśa puruṣa ṃ kila<br />
12080043 vaṭa-patra-puṭe toka ṃ śayāna ṃ tv ekam adbhutam<br />
12080051 eṣa na ḥ saṃśayo bhūyān sūta kautūhala ṃ yataḥ<br />
12080053 ta ṃ naś chindhi mahā-yogin purāṇeṣv api sammataḥ<br />
1208006 sūta uvāca<br />
12080061 praśnas tvayā maharṣe’ya ṃ kṛto loka-bhramāpahaḥ<br />
12080063 nārāyaṇa-kathā yatra gītā kali-malāpahā<br />
12080071 prāpta-dvi-jāti-saṃskāro mārkaṇḍeya ḥ pitu ḥ kramāt<br />
12080073 chandāṃsy adhītya dharmeṇa tapaḥ-svādhyāya-saṃyutaḥ<br />
12080081 bṛhad-vrata-dhara ḥ śānto jaṭilo valkalāmbaraḥ<br />
12080083 bibhrat kamaṇḍalu ṃ daṇḍam upavīta ṃ sa-mekhalam<br />
12080091 kṛṣṇājina ṃ sākṣa-sūtra ṃ kuśāṃś ca niyamarddhaye<br />
12080093 agny-arka-guru-viprātmasv arcayan sandhyayor harim<br />
12080101 sāya ṃ prāta ḥ sa gurave bhaikṣyam āhṛtya vāg-yataḥ<br />
12080103 bubhuje gurv-anujñāta ḥ sakṛn no ced upoṣitaḥ<br />
12080111 eva ṃ tapaḥ-svādhyāya-paro varṣāṇām ayutāyutam<br />
12080113 ārādhayan hṛṣīkeśa ṃ jigye mṛtyu ṃ su-durjayam<br />
12080121 brahmā bhṛgur bhavo dakṣo brahma-putrāś ca ye’pare<br />
12080123 nṛ-deva-pitṛ-bhūtāni tenāsann ati-vismitāḥ<br />
12080131 ittha ṃ bṛhad-vrata-dharas tapaḥ-svādhyāya-saṃyamaiḥ<br />
12080133 dadhyāv adhokṣaja ṃ yogī dhvasta-kleśāntarātmanā<br />
12080141 tasyaiva ṃ yuñjataś citta ṃ mahā-yogena yoginaḥ<br />
12080143 vyatīyāya mahān kālo manvantara-ṣaḍ-ātmakaḥ<br />
12080151 etat purandaro jñātvā saptame’smin kilāntare<br />
12080153 tapo-viśaṅkito brahmann ārebhe tad-vighātanam<br />
12080161 gandharvāpsarasa ḥ kāma ṃ vasanta-malayānilau<br />
12080163 munaye preṣayām āsa rajas-toka-madau tathā<br />
12080171 te vai tad-āśrama ṃ jagmur himādre ḥ pārśva uttare<br />
12080173 puṣpabhadrā nadī yatra citrākhyā ca śilā vibho<br />
12080181 tad-āśrama-pada ṃ puṇya ṃ puṇya-druma-latāñcitam<br />
12080183 puṇya-dvija-kulākīrṇa ṃ puṇyāmala-jalāśayam<br />
12080191 matta-bhramara-saṅgīta ṃ matta-kokila-kūjitam<br />
12080193 matta-barhi-naṭāṭopa ṃ matta-dvija-kulākulam<br />
12080201 vāyu ḥ praviṣṭa ādāya hima-nirjhara-śīkarān<br />
12080203 sumanobhi ḥ pariṣvakto vavāv uttambhayan smaram<br />
12080211 udyac-candra-niśā-vaktra ḥ pravāla-stabakālibhiḥ<br />
12080213 gopa-druma-latā-jālais tatrāsīt kusumākaraḥ<br />
12080221 anvīyamāno gandharvair gīta-vāditra-yūthakaiḥ<br />
12080223 adṛśyatātta-cāpeṣu ḥ svaḥ-strī-yūtha-pati ḥ smaraḥ<br />
12080231 hutvāgni ṃ samupāsīna ṃ dadṛśu ḥ śakra-kiṅkarāḥ<br />
12080233 mīlitākṣa ṃ durādharṣa ṃ mūrtimantam ivānalam<br />
12080241 nanṛtus tasya purata ḥ striyo’tho gāyakā jaguḥ<br />
12080243 mṛdaṅga-vīṇā-paṇavair vādya ṃ cakrur mano-ramam<br />
12080251 sandadhe’stra ṃ sva-dhanuṣi kāma ḥ pañca-mukha ṃ tadā<br />
12080253 madhur mano rajas-toka indra-bhṛtyā vyakampayan<br />
12080261 krīḍantyā ḥ puñjikasthalyā ḥ kandukai ḥ stana-gauravāt<br />
12080263 bhṛśam udvigna-madhyāyā ḥ keśa-visraṃsita-srajaḥ<br />
12080271 itas tato bhramad-dṛṣṭeś calantyā anu kandukam<br />
12080273 vāyur jahāra tad-vāsa ḥ sūkṣma ṃ truṭita-mekhalam<br />
12080281 visasarja tadā bāṇa ṃ matvā ta ṃ sva-jita ṃ smaraḥ<br />
12080283 sarva ṃ tatrābhavan mogham anīśasya yathodyamaḥ<br />
12080291 ta ittham apakurvanto munes tat-tejasā mune<br />
12080293 dahyamānā nivavṛtu ḥ prabodhyāhim ivārbhakāḥ<br />
12080301 itīndrānucarair brahman dharṣito’pi mahā-muniḥ<br />
12080303 yan nāgād ahamo bhāva ṃ na tac citra ṃ mahatsu hi<br />
12080311 dṛṣṭvā nistejasa ṃ kāma ṃ sa-gaṇa ṃ bhagavān svarāṭ<br />
12080313 śrutvānubhāva ṃ brahmarṣer vismaya ṃ samagāt param<br />
12080321 tasyaiva ṃ yuñjataś citta ṃ tapaḥ-svādhyāya-saṃyamaiḥ<br />
12080323 anugrahāyāvirāsīn nara-nārāyaṇo hariḥ<br />
12080331 tau śukla-kṛṣṇau<br />
nava-kañja-locanau
12080332 catur-bhujau raurava-valkalāmbarau<br />
12080333 pavitra-pāṇī upavītaka ṃ tri-vṛt<br />
12080334 kamaṇḍalu ṃ daṇḍam ṛju ṃ ca vaiṇavam<br />
12080341 padmākṣa-mālām uta jantu-mārjanaṃ<br />
12080342 veda ṃ ca sākṣāt tapa eva rūpiṇau<br />
12080343 tapat-taḍid-varṇa-piśaṅga-rociṣā<br />
12080344 prāṃśū dadhānau vibudharṣabhārcitau<br />
12080351 te vai bhagavato rūpe nara-nārāyaṇāv ṛṣī<br />
12080353 dṛṣṭvotthāyādareṇoccair nanāmāṅgena daṇḍa-vat<br />
12080361 sa tat-sandarśanānanda- nirvṛtātmendriyāśayaḥ<br />
12080363 hṛṣṭa-romāśru-pūrṇākṣo na sehe tāv udīkṣitum<br />
12080371 utthāya prāñjali ḥ prahva autsukyād āśliṣann iva<br />
12080373 namo nama itīśānau babhāṣe gadgadākṣaram<br />
12080381 tayor āsanam ādāya pādayor avanijya ca<br />
12080383 arhaṇenānulepena dhūpa-mālyair apūjayat<br />
12080391 sukham āsanam āsīnau prasādābhimukhau munī<br />
12080393 punar ānamya pādābhyā ṃ gariṣṭhāv idam abravīt<br />
1208040 śrī-mārkaṇḍeya uvāca<br />
12080401 ki ṃ varṇaye tava vibho yad-udīrito’suḥ<br />
12080402 saṃspandate tam anu vāṅ-mana-indriyāṇi<br />
12080403 spandanti vai tanu-bhṛtām aja-śarvayoś ca<br />
12080404 svasyāpy athāpi bhajatām asi bhāva-bandhuḥ<br />
12080411 mūrtī ime bhagavato bhagavaṃs tri-lokyāḥ<br />
12080412 kṣemāya tāpa-viramāya ca mṛtyu-jityai<br />
12080413 nānā bibharṣy avitum anya-tanūr yathedaṃ<br />
12080414 sṛṣṭvā punar grasasi sarvam ivorṇanābhiḥ<br />
12080421 tasyāvitu ḥ sthira-careśitur aṅghri-mūlaṃ<br />
12080422 yat-stha ṃ na karma-guṇa-kāla-raja ḥ spṛśanti<br />
12080423 yad vai stuvanti ninamanti yajanty abhīkṣṇaṃ<br />
12080424 dhyāyanti veda-hṛdayā munayas tad-āptyai<br />
12080431 nānya ṃ tavāṅghry-upanayād apavarga-mūrteḥ<br />
12080432 kṣema ṃ janasya parito-bhiya īśa vidmaḥ<br />
12080433 brahmā bibhety alam ato dvi-parārdha-dhiṣṇyaḥ<br />
12080434 kālasya te kim uta tat-kṛta-bhautikānām<br />
12080441 tad vai bhajāmy ṛta-dhiyas tava pāda-mūlaṃ<br />
12080442 hitvedam ātma-cchadi cātma-guro ḥ parasya<br />
12080443 dehādy apārtham asad antyam abhijña-mātraṃ<br />
12080444 vindeta te tarhi sarva-manīṣitārtham<br />
12080451 sattva ṃ rajas tama itīśa tavātma-bandho<br />
12080452 māyā-mayā ḥ sthiti-layodaya-hetavo’sya<br />
12080453 līlā dhṛtā yad api sattva-mayī praśāntyai<br />
12080454 nānye nṛṇā ṃ vyasana-moha-bhiyaś ca yābhyām<br />
12080461 tasmāt taveha bhagavann atha tāvakānāṃ<br />
12080462 śuklā ṃ tanu ṃ sva-dayitā ṃ kuśalā bhajanti<br />
12080463 yat sātvatā ḥ puruṣa-rūpam uśanti sattvaṃ<br />
12080464 loko yato’bhayam utātma-sukha ṃ na cānyat<br />
12080471 tasmai namo bhagavate puruṣāya bhūmne<br />
12080472 viśvāya viśva-gurave para-devatāya<br />
12080473 nārāyaṇāya ṛṣaye ca narottamāya<br />
12080474 haṃsāya saṃyata-gire nigameśvarāya<br />
12080481 ya ṃ vai na veda vitathākṣa-pathair bhramad-dhīḥ<br />
12080482 santa ṃ svakeṣv asuṣu hṛdy api dṛk-patheṣu<br />
12080483 tan-māyayāvṛta-mati ḥ sa u eva sākṣād<br />
12080484 ādyas tavākhila-guror upasādya vedam<br />
12080491 yad-darśana ṃ nigama ātma-rahaḥ-prakāśaṃ<br />
12080492 muhyanti yatra kavayo’ja-parā yatantaḥ<br />
12080493 ta ṃ sarva-vāda-viṣaya-pratirūpa-śīlaṃ<br />
12080494 vande mahā-puruṣam ātma-nigūṭha-bodham<br />
1209001 sūta uvāca<br />
12090011 saṃstuto bhagavān ittha ṃ mārkaṇḍeyena dhīmatā<br />
12090013 nārāyaṇo nara-sakha ḥ prīta āha bhṛgūdvaham<br />
1209002 śrī-bhagavān uvāca<br />
12090021 bho bho brahmarṣi-varyo’si siddha ātma-samādhinā<br />
12090023 mayi bhaktyānapāyinyā tapaḥ-svādhyāya-saṃyamaiḥ
12090031 vaya ṃ te parituṣṭā ḥ sma tvad-bṛhad-vrata-caryayā<br />
12090033 vara ṃ pratīccha bhadra ṃ te vara-do’smi tvad-īpsitam<br />
1209004 śrī-ṛṣir uvāca<br />
12090041 jita ṃ te deva-deveśa prapannārti-harācyuta<br />
12090043 vareṇaitāvatāla ṃ no yad bhavān samadṛśyata<br />
12090051 gṛhītvājādayo yasya śrīmat-pādābja-darśanam<br />
12090053 manasā yoga-pakvena sa bhavān me’kṣi-gocaraḥ<br />
12090061 athāpy ambuja-patrākṣa puṇya-śloka-śikhāmaṇe<br />
12090063 drakṣye māyā ṃ yayā loka ḥ sa-pālo veda sad-bhidām<br />
1209007 sūta uvāca<br />
12090071 itīḍito’rcita ḥ kāmam ṛṣiṇā bhagavān mune<br />
12090073 tatheti sa smayan prāgād badary-āśramam īśvaraḥ<br />
12090081 tam eva cintayann artham ṛṣi ḥ svāśrama eva saḥ<br />
12090083 vasann agny-arka-somāmbu- bhū-vāyu-viyad-ātmasu<br />
12090091 dhyāyan sarvatra ca hari ṃ bhāva-dravyair apūjayat<br />
12090093 kvacit pūjā ṃ visasmāra prema-prasara-samplutaḥ<br />
12090101 tasyaikadā bhṛgu-śreṣṭha puṣpabhadrā-taṭe muneḥ<br />
12090103 upāsīnasya sandhyāyā ṃ brahman vāyur abhūn mahān<br />
12090111 ta ṃ caṇḍa-śabda ṃ samudīrayantaṃ<br />
12090112 balāhakā anv abhavan karālāḥ<br />
12090113 akṣa-sthaviṣṭhā mumucus taḍidbhiḥ<br />
12090114 svananta uccair abhi varṣa-dhārāḥ<br />
12090121 tato vyadṛśyanta catu ḥ samudrāḥ<br />
12090122 samantata ḥ kṣmā-talam āgrasantaḥ<br />
12090123 samīra-vegormibhir ugra-nakra-<br />
12090124 mahā-bhayāvarta-gabhīra-ghoṣāḥ<br />
12090131 antar bahiś cādbhir ati-dyubhi ḥ kharaiḥ<br />
12090132 śatahradābhir upatāpita ṃ jagat<br />
12090133 catur-vidha ṃ vīkṣya sahātmanā munir<br />
12090134 jalāplutā ṃ kṣmā ṃ vimanā ḥ samatrasat<br />
12090141 tasyaivam udvīkṣata ūrmi-bhīṣaṇaḥ<br />
12090142 prabhañjanāghūrṇita-vār mahārṇavaḥ<br />
12090143 āpūryamāṇo varaṣadbhir ambudaiḥ<br />
12090144 kṣmām apyadhād dvīpa-varṣādribhi ḥ samam<br />
12090151 sa-kṣmāntarikṣa ṃ sa-diva ṃ sa-bhā-gaṇaṃ<br />
12090152 trai-lokyam āsīt saha digbhir āplutam<br />
12090153 sa eka evorvarito mahā-munir<br />
12090154 babhrāma vikṣipya jaṭā jaḍāndha-vat<br />
12090161 kṣut-tṛṭ-parīto makarais timiṅgilair<br />
12090162 upadruto vīci-nabhasvatāhataḥ<br />
12090163 tamasy apāre patito bhraman diśo<br />
12090164 na veda kha ṃ gā ṃ ca pariśrameṣitaḥ<br />
12090171 kvacin magno mahāvarte taralais tāḍita ḥ kvacit<br />
12090173 yādobhir bhakṣyate kvāpi svayam anyonya-ghātibhiḥ<br />
12090181 kvacic choka ṃ kvacin moha ṃ kvacid duḥkha ṃ sukha ṃ bhayam<br />
12090183 kvacin mṛtyum avāpnoti vyādhy-ādibhir utārditaḥ<br />
12090191 ayutāyuta-varṣāṇā ṃ sahasrāṇi śatāni ca<br />
12090193 vyatīyur bhramatas tasmin viṣṇu-māyāvṛtātmanaḥ<br />
12090201 sa kadācid bhramaṃs tasmin pṛthivyā ḥ kakudi dvijaḥ<br />
12090203 nyāgrodha-pota ṃ dadṛśe phala-pallava-śobhitam<br />
12090211 prāg-uttarasyā ṃ śākhāyā ṃ tasyāpi dadṛśe śiśum<br />
12090213 śayāna ṃ parṇa-puṭake grasanta ṃ prabhayā tamaḥ<br />
12090221 mahā-marakata-śyāma ṃ śrīmad-vadana-paṅkajam<br />
12090223 kambu-grīva ṃ mahoraska ṃ su-nāsa ṃ sundara-bhruvam<br />
12090231 śvāsaijad-alakābhāta ṃ kambu-śrī-karṇa-dāḍimam<br />
12090233 vidrumādhara-bhāseṣac- choṇāyita-sudhā-smitam<br />
12090241 padma-garbhāruṇāpāṅga ṃ hṛdya-hāsāvalokanam<br />
12090243 śvāsaijad-vali-saṃvigna- nimna-nābhi-dalodaram<br />
12090251 cārv-aṅgulibhyā ṃ pāṇibhyām unnīya caraṇāmbujam<br />
12090253 mukhe nidhāya viprendro dhayanta ṃ vīkṣya vismitaḥ<br />
12090261 tad-darśanād vīta-pariśramo mudā<br />
12090262 protphulla-hṛt-padma-vilocanāmbujaḥ<br />
12090263 prahṛṣṭa-romādbhuta-bhāva-śaṅkitaḥ<br />
12090264 praṣṭu ṃ puras ta ṃ prasasāra bālakam
12090271 tāvac chiśor vai śvasitena bhārgavaḥ<br />
12090272 so’nta ḥ śarīra ṃ maśako yathāviśat<br />
12090273 tatrāpy ado nyastam acaṣṭa kṛtsnaśo<br />
12090274 yathā purāmuhyad atīva-vismitaḥ<br />
12090281 kha ṃ rodasī bhā-gaṇān adri-sāgarān<br />
12090282 dvīpān sa-varṣān kakubha ḥ surāsurān<br />
12090283 vanāni deśān sarita ḥ purākarān<br />
12090284 kheṭān vrajān āśrama-varṇa-vṛttayaḥ<br />
12090291 mahānti bhūtāny atha bhautikāny asau<br />
12090292 kāla ṃ ca nānā-yuga-kalpa-kalpanam<br />
12090293 yat kiñcid anyad vyavahāra-kāraṇaṃ<br />
12090294 dadarśa viśva ṃ sad ivāvabhāsitam<br />
12090301 himālaya ṃ puṣpavahā ṃ ca tā ṃ nadīṃ<br />
12090302 nijāśrama ṃ yatra ṛṣī apaśyata<br />
12090303 viśva ṃ vipaśyañ chvasitāc chiśor vai<br />
12090304 bahir nirasto nyapatal layābdhau<br />
12090311 tasmin pṛthivyā ḥ kakudi prarūṭhaṃ<br />
12090312 vaṭa ṃ ca tat-parṇa-puṭe śayānam<br />
12090313 toka ṃ ca tat-prema-sudhā-smitena<br />
12090314 nirīkṣito’pāṅga-nirīkṣaṇena<br />
12090321 atha ta ṃ bālaka ṃ vīkṣya netrābhyā ṃ dhiṣṭhita ṃ hṛdi<br />
12090323 abhyayād ati-saṅkliṣṭa ḥ pariṣvaktum adhokṣajam<br />
12090331 tāvat sa bhagavān sākṣād yogādhīśo guhāśayaḥ<br />
12090333 antardadha ṛṣe ḥ sadyo yathehānīśa-nirmitā<br />
12090341 tam anv atha vaṭo brahman salila ṃ loka-samplavaḥ<br />
12090343 tirodhāyi kṣaṇād asya svāśrame pūrva-vat sthitaḥ<br />
1210001 sūta uvāca<br />
12100011 sa evam anubhūyeda ṃ nārāyaṇa-vinirmitam<br />
12100013 vaibhava ṃ yoga-māyāyās tam eva śaraṇa ṃ yayau<br />
1210002 śrī-mārkaṇḍeya uvāca<br />
12100021 prapanno’smy aṅghri-mūla ṃ te prapannābhaya-da ṃ hare<br />
12100023 yan-māyayāpi vibudhā muhyanti jñāna-kāśayā<br />
1210003 sūta uvāca<br />
12100031 tam eva ṃ nibhṛtātmāna ṃ vṛṣeṇa divi paryaṭan<br />
12100033 rudrāṇyā bhagavān rudro dadarśa sva-gaṇair vṛtaḥ<br />
12100041 athomā tam ṛṣi ṃ vīkṣya giriśa ṃ samabhāṣata<br />
12100043 paśyema ṃ bhagavan vipra ṃ nibhṛtātmendriyāśayam<br />
12100051 nibhṛtoda-jhaṣa-vrāto vātāpāye yathārṇavaḥ<br />
12100053 kurv asya tapasa ḥ sākṣāt saṃsiddhi ṃ siddhi-do bhavān<br />
1210006 śrī-bhagavān uvāca<br />
12100061 naivecchaty āśiṣa ḥ kvāpi brahmarṣir mokṣam apy uta<br />
12100063 bhakti ṃ parā ṃ bhagavati labdhavān puruṣe’vyaye<br />
12100071 athāpi saṃvadiṣyāmo bhavāny etena sādhunā<br />
12100073 aya ṃ hi paramo lābho nṛṇā ṃ sādhu-samāgamaḥ<br />
1210008 sūta uvāca<br />
12100081 ity uktvā tam upeyāya bhagavān sa satā ṃ gatiḥ<br />
12100083 īśāna ḥ sarva-vidyānām īśvara ḥ sarva-dehinām<br />
12100091 tayor āgamana ṃ sākṣād īśayor jagad-ātmanoḥ<br />
12100093 na veda ruddha-dhī-vṛttir ātmāna ṃ viśvam eva ca<br />
12100101 bhagavāṃs tad abhijñāya giriśo yoga-māyayā<br />
12100103 āviśat tad-guhākāśa ṃ vāyuś chidram iveśvaraḥ<br />
12100111 ātmany api śiva ṃ prāpta ṃ taḍit-piṅga-jaṭā-dharam<br />
12100113 try-akṣa ṃ daśa-bhuja ṃ prāṃśum udyantam iva bhāskaram<br />
12100121 vyāghra-carmāmbara-dhara ṃ śūla-dhanur-iṣv-asi-carmabhiḥ<br />
12100123 akṣa-mālā-ḍamaruka- kapāla ṃ paraśu ṃ saha<br />
12100131 bibhrāṇa ṃ sahasā bhāta ṃ vicakṣya hṛdi vismitaḥ<br />
12100133 kim ida ṃ kuta eveti samādher virato muniḥ<br />
12100141 netre unmīlya dadṛśe sa-gaṇa ṃ somayāgatam<br />
12100143 rudra ṃ tri-lokaika-guru ṃ nanāma śirasā muniḥ<br />
12100151 tasmai saparyā ṃ vyadadhāt sa-gaṇāya sahomayā<br />
12100153 svāgatāsana-pādyārghya- gandha-srag-dhūpa-dīpakaiḥ<br />
12100161 āha tv ātmānubhāvena pūrṇa-kāmasya te vibho<br />
12100163 karavāma kim īśāna yeneda ṃ nirvṛta ṃ jagat<br />
12100171 nama ḥ śivāya śāntāya sattvāya pramṛḍāya<br />
ca
12100173 rajo-juṣo’pi ghorāya namas tubhya ṃ tamo-juṣe<br />
1210018 sūta uvāca<br />
12100181 eva ṃ stuta ḥ sa bhagavān ādi-deva ḥ satā ṃ gatiḥ<br />
12100183 parituṣṭa ḥ prasannātmā prahasaṃs tam abhāṣata<br />
1210019 śrī-bhagavān uvāca<br />
12100191 vara ṃ vṛṇīṣva na ḥ kāma ṃ vara-deśā vaya ṃ trayaḥ<br />
12100193 amogha ṃ darśana ṃ yeṣā ṃ martyo yad vindate’mṛtam<br />
12100201 brāhmaṇā ḥ sādhava ḥ śāntā niḥsaṅgā bhūta-vatsalāḥ<br />
12100203 ekānta-bhaktā asmāsu nirvairā ḥ sama-darśinaḥ<br />
12100211 sa-lokā loka-pālās tān vandanty arcanty upāsate<br />
12100213 aha ṃ ca bhagavān brahmā svaya ṃ ca harir īśvaraḥ<br />
12100221 na te mayy acyute’je ca bhidām aṇv api cakṣate<br />
12100223 nātmanaś ca janasyāpi tad yuṣmān vayam īmahi<br />
12100231 na hy am-mayāni tīrthāni na devāś cetanojjhitāḥ<br />
12100233 te punanty uru-kālena yūya ṃ darśana-mātrataḥ<br />
12100241 brāhmaṇebhyo namasyāmo ye’smad-rūpa ṃ trayī-mayam<br />
12100243 bibhraty ātma-samādhāna- tapaḥ-svādhyāya-saṃyamaiḥ<br />
12100251 śravaṇād darśanād vāpi mahā-pātakino’pi vaḥ<br />
12100253 śudhyerann antyajāś cāpi kim u sambhāṣaṇādibhiḥ<br />
1210026 sūta uvāca<br />
12100261 iti candra-lalāmasya dharma-guhyopabṛṃhitam<br />
12100263 vaco’mṛtāyanam ṛṣir nātṛpyat karṇayo ḥ piban<br />
12100271 sa cira ṃ māyayā viṣṇor bhrāmita ḥ karśito bhṛśam<br />
12100273 śiva-vāg-amṛta-dhvasta- kleśa-puñjas tam abravīt<br />
1210028 śrī-mārkaṇḍeya uvāca<br />
12100281 aho īśvara-līleya ṃ durvibhāvyā śarīriṇām<br />
12100283 yan namantīśitavyāni stuvanti jagad-īśvarāḥ<br />
12100291 dharma ṃ grāhayitu ṃ prāya ḥ pravaktāraś ca dehinām<br />
12100293 ācaranty anumodante kriyamāṇa ṃ stuvanti ca<br />
12100301 naitāvatā bhagavata ḥ sva-māyā-maya-vṛttibhiḥ<br />
12100303 na duṣyetānubhāvas tair māyina ḥ kuhaka ṃ yathā<br />
12100311 sṛṣṭveda ṃ manasā viśvam ātmanānupraviśya yaḥ<br />
12100313 guṇai ḥ kurvadbhir ābhāti karteva svapna-dṛg yathā<br />
12100321 tasmai namo bhagavate tri-guṇāya guṇātmane<br />
12100323 kevalāyādvitīyāya gurave brahma-mūrtaye<br />
12100331 ka ṃ vṛṇe nu para ṃ bhūman vara ṃ tvad vara-darśanāt<br />
12100333 yad-darśanāt pūrṇa-kāma ḥ satya-kāma ḥ pumān bhavet<br />
12100341 varam eka ṃ vṛṇe’thāpi pūrṇāt kāmābhivarṣaṇāt<br />
12100343 bhagavaty acyutā ṃ bhakti ṃ tat-pareṣu tathā tvayi<br />
1210035 sūta uvāca<br />
12100351 ity arcito’bhiṣṭutaś ca muninā sūktayā girā<br />
12100353 tam āha bhagavāñ charva ḥ śarvayā cābhinanditaḥ<br />
12100361 kāmo maharṣe sarvo’ya ṃ bhaktimāṃs tvam adhokṣaje<br />
12100363 ā-kalpāntād yaśa ḥ puṇyam ajarāmaratā tathā<br />
12100371 jñāna ṃ trai-kālika ṃ brahman vijñāna ṃ ca viraktimat<br />
12100373 brahma-varcasvino bhūyāt purāṇācāryatāstu te<br />
1210038 sūta uvāca<br />
12100381 eva ṃ varān sa munaye dattvāgāt try-akṣa īśvaraḥ<br />
12100383 devyai tat-karma kathayann anubhūta ṃ purāmunā<br />
12100391 so’py avāpta-mahā-yoga- mahimā bhārgavottamaḥ<br />
12100393 vicaraty adhunāpy addhā harāv ekāntatā ṃ gataḥ<br />
12100401 anuvarṇitam etat te mārkaṇḍeyasya dhīmataḥ<br />
12100403 anubhūta ṃ bhagavato māyā-vaibhavam adbhutam<br />
12100411 etat kecid avidvāṃso māyā-saṃsṛtim ātmanaḥ<br />
12100413 anādy-āvartita ṃ nṝṇā ṃ kādācitka ṃ pracakṣate<br />
12100421 ya evam etad bhṛgu-varya varṇitaṃ<br />
12100422 rathāṅga-pāṇer anubhāva-bhāvitam<br />
12100423 saṃśrāvayet saṃśṛṇuyād u tāv ubhau<br />
12100424 tayor na karmāśaya-saṃsṛtir bhavet<br />
1211001 śrī-śaunaka uvāca<br />
12110011 athemam artha ṃ pṛcchāmo bhavanta ṃ bahu-vittamam<br />
12110013 samasta-tantra-rāddhānte bhavān bhāgavata tattva-vit<br />
12110021 tāntrikā ḥ paricaryāyā ṃ kevalasya śriya ḥ pateḥ<br />
12110023 aṅgopāṅgāyudhākalpa ṃ kalpayanti yathā ca yaiḥ
12110031 tan no varṇaya bhadra ṃ te kriyā-yoga ṃ bubhutsatām<br />
12110033 yena kriyā-naipuṇena martyo yāyād amartyatām<br />
1211004 sūta uvāca<br />
12110041 namaskṛtya gurūn vakṣye vibhūtīr vaiṣṇavīr api<br />
12110043 yā ḥ proktā veda-tantrābhyām ācāryai ḥ padmajādibhiḥ<br />
12110051 māyādyair navabhis tattvai ḥ sa vikāra-mayo virāṭ<br />
12110053 nirmito dṛśyate yatra sa-citke bhuvana-trayam<br />
12110061 etad vai pauruṣa ṃ rūpa ṃ bhū ḥ pādau dyau ḥ śiro nabhaḥ<br />
12110063 nābhi ḥ sūryo’kṣiṇī nāse vāyu ḥ karṇau diśa ḥ prabhoḥ<br />
12110071 prajāpati ḥ prajanana ṃ apāno mṛtyur īśituḥ<br />
12110073 tad-bāhavo loka-pālā manaś candro bhruvau yamaḥ<br />
12110081 lajjottaro’dharo lobho dantā jyotsnā smayo bhramaḥ<br />
12110083 romāṇi bhūruhā bhūmno meghā ḥ puruṣa-mūrdhajāḥ<br />
12110091 yāvān aya ṃ vai puruṣo yāvatyā saṃsthayā mitaḥ<br />
12110093 tāvān asāv api mahā- puruṣo loka-saṃsthayā<br />
12110101 kaustubha-vyapadeśena svātma-jyotir bibharty ajaḥ<br />
12110103 tat-prabhā vyāpinī sākṣāt śrīvatsam urasā vibhuḥ<br />
12110111 sva-māyā ṃ vana-mālākhyā ṃ nānā-guṇa-mayī ṃ dadhat<br />
12110113 vāsaś chando-maya ṃ pīta ṃ brahma-sūtra ṃ tri-vṛt svaram<br />
12110121 bibharti sāṅkhya ṃ yoga ṃ ca devo makara-kuṇḍale<br />
12110123 mauli ṃ pada ṃ pārameṣṭhya ṃ sarva-lokābhayaṅ-karam<br />
12110131 avyākṛtam anantākhya ṃ āsana ṃ yad-adhiṣṭhitaḥ<br />
12110133 dharma-jñānādibhir yukta ṃ sattva ṃ padmam ihocyate<br />
12110141 ojaḥ-saho-bala-yuta ṃ mukhya-tattva ṃ gadā ṃ dadhat<br />
12110143 apā ṃ tattva ṃ dara-vara ṃ tejas-tattva ṃ sudarśanam<br />
12110151 nabho-nibha ṃ nabhas-tattva ṃ asi ṃ carma tamo-mayam<br />
12110153 kāla-rūpa ṃ dhanu ḥ śārṅga ṃ tathā karma-mayeṣudhim<br />
12110161 indriyāṇi śarān āhur ākūtīr asya syandanam<br />
12110163 tan-mātrāṇy asyābhivyakti ṃ mudrayārtha-kriyātmatām<br />
12110171 maṇḍala ṃ deva-yajana ṃ dīkṣā saṃskāra ātmanaḥ<br />
12110173 paricaryā bhagavata ātmano durita-kṣayaḥ<br />
12110181 bhagavān bhaga-śabdārtha ṃ līlā-kamalam udvahan<br />
12110183 dharma ṃ yaśaś ca bhagavāṃś cāmara-vyajane’bhajat<br />
12110191 ātapatra ṃ tu vaikuṇṭha ṃ dvijā dhāmākuto-bhayam<br />
12110193 tri-vṛd veda ḥ suparṇākhyo yajña ṃ vahati puruṣam<br />
12110201 anapāyinī bhagavatī śrī ḥ sākṣād ātmano hareḥ<br />
12110203 viṣvaksenas tantra-mūrtir vidita ḥ pārṣadādhipaḥ<br />
12110205 nandādayo’ ṣṭau dvāḥ-sthāś ca te’ ṇimādyā harer guṇāḥ<br />
12110211 vāsudeva ḥ saṅkarṣaṇa ḥ pradyumna ḥ puruṣa ḥ svayam<br />
12110213 aniruddha iti brahman mūrti-vyūho’bhidhīyate<br />
12110221 sa viśvas taijasa ḥ prājñas turīya iti vṛttibhiḥ<br />
12110223 arthendriyāśaya-jñānair bhagavān paribhāvyate<br />
12110231 aṅgopāṅgāyudhākalpair bhagavāṃs tac catuṣṭayam<br />
12110233 bibharti sma catur-mūrtir bhagavān harir īśvaraḥ<br />
12110241 dvija-ṛṣabha sa eṣa brahma-yoni ḥ svayaṃ-dṛk<br />
12110242 sva-mahima-paripūrṇo māyayā ca svayaitat<br />
12110243 sṛjati harati pātīty ākhyayānāvṛtākṣo<br />
12110244 vivṛta iva niruktas tat-parair ātma-labhyaḥ<br />
12110251 śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug-<br />
12110252 rājanya-vaṃśa-dahanānapavarga-vīrya<br />
12110253 govinda gopa-vanitā-vraja-bhṛtya-gīta-<br />
12110254 tīrtha-śrava ḥ śravaṇa-maṅgala pāhi bhṛtyān<br />
12110261 ya ida ṃ kalya utthāya mahā-puruṣa-lakṣaṇam<br />
12110263 tac-citta ḥ prayato japtvā brahma veda guhāśayam<br />
1211027 śrī-śaunaka uvāca<br />
12110271 śuko yad āha bhagavān viṣṇu-rātāya śṛṇvate<br />
12110273 sauro gaṇo māsi māsi nānā vasati saptakaḥ<br />
12110281 teṣā ṃ nāmāni karmāṇi saṃyuktānām adhīśvaraiḥ<br />
12110283 brūhi na ḥ śraddadhānānā ṃ vyūha ṃ sūryātmano hareḥ<br />
1211029 sūta uvāca<br />
12110291 anādy-avidyayā viṣṇor ātmana ḥ sarva-dehinām<br />
12110293 nirmito loka-tantro’ya ṃ lokeṣu parivartate<br />
12110301 eka eva hi lokānā ṃ sūrya ātmādi-kṛd dhariḥ<br />
12110303 sarva-veda-kriyā-mūlam ṛṣibhir bahudhoditaḥ
12110311 kālo deśa ḥ kriyā kartā karaṇa ṃ kāryam āgamaḥ<br />
12110313 dravya ṃ phalam iti brahman navadhokto’jayā hariḥ<br />
12110321 madhv-ādiṣu dvādaśasu bhagavān kāla-rūpa-dhṛk<br />
12110323 loka-tantrāya carati pṛthag dvādaśabhir gaṇaiḥ<br />
12110331 dhātā kṛtasthalī hetir vāsukī rathakṛn mune<br />
12110333 pulastyas tumburur iti madhu-māsa ṃ nayanty amī<br />
12110341 aryamā pulaho’thaujā ḥ praheti ḥ puñjikasthalī<br />
12110343 nārada ḥ kacchanīraś ca nayanty ete sma mādhavam<br />
12110351 mitro’tri ḥ pauruṣeyo’tha takṣako menakā hahāḥ<br />
12110353 rathasvana iti hy ete śukra-māsa ṃ nayanty amī<br />
12110361 vasiṣṭho varuṇo rambhā sahajanyas tathā huhūḥ<br />
12110363 śukraś citrasvanaś caiva śuci-māsa ṃ nayanty amī<br />
12110371 indro viśvāvasu ḥ śrotā elāpatras tathāṅgirāḥ<br />
12110373 pramlocā rākṣaso varyo nabho-māsa ṃ nayanty amī<br />
12110381 vivasvān ugrasenaś ca vyāghra āsāraṇo bhṛguḥ<br />
12110383 anumlocā śaṅkhapālo nabhasyākhya ṃ nayanty amī<br />
12110391 pūṣā dhanañjayo vāta ḥ suṣeṇa ḥ surucis tathā<br />
12110393 ghṛtācī gautamaś ceti tapo-māsa ṃ nayanty amī<br />
12110401 ṛtur varcā bharadvāja ḥ parjanya ḥ senajit tathā<br />
12110403 viśva airāvataś caiva tapasyākhya ṃ nayanty amī<br />
12110411 athāṃśu ḥ kaśyapas tārkṣya ṛtasenas tathorvaśī<br />
12110413 vidyucchatrur mahāśaṅkha ḥ saho-māsa ṃ nayanty amī<br />
12110421 bhaga ḥ sphūrjo’riṣṭanemir ūrṇa āyuś ca pañcamaḥ<br />
12110423 karkoṭaka ḥ pūrvacitti ḥ puṣya-māsa ṃ nayanty amī<br />
12110431 tvaṣṭā ṛcīka-tanaya ḥ kambalaś ca tilottamā<br />
12110433 brahmāpeto’tha śatajid dhṛtarāṣṭra iṣam-bharāḥ<br />
12110441 viṣṇur aśvataro rambhā sūryavarcāś ca satyajit<br />
12110443 viśvāmitro makhāpeta ūrja-māsa ṃ nayanty amī<br />
12110451 etā bhagavato viṣṇor ādityasya vibhūtayaḥ<br />
12110453 smaratā ṃ sandhyayor nṝṇā ṃ haranty aṃho dine dine<br />
12110461 dvādaśasv api māseṣu devo’sau ṣaḍbhir asya vai<br />
12110463 caran samantāt tanute paratreha ca san-matim<br />
12110471 sāmarg-yajurbhis tal-liṅgair ṛṣaya ḥ saṃstuvanty amum<br />
12110473 gandharvās ta ṃ pragāyanti nṛtyanty apsaraso’grataḥ<br />
12110481 unnahyanti ratha ṃ nāgā grāmaṇyo ratha-yojakāḥ<br />
12110483 codayanti ratha ṃ pṛṣṭhe nairṛtā bala-śālinaḥ<br />
12110491 vālakhilyā ḥ sahasrāṇi ṣaṣṭir brahmarṣayo’malāḥ<br />
12110493 purato’bhimukha ṃ yānti stuvanti stutibhir vibhum<br />
12110501 eva ṃ hy anādi-nidhano bhagavān harir īśvaraḥ<br />
12110503 kalpe kalpe svam ātmāna ṃ vyūhya lokān avaty ajaḥ<br />
1212001 sūta uvāca<br />
12120011 namo dharmāya mahate nama ḥ kṛṣṇāya vedhase<br />
12120013 brahmaṇebhyo namaskṛtya dharmān vakṣye sanātanān<br />
12120021 etad va ḥ kathita ṃ viprā viṣṇoś caritam adbhutam<br />
12120023 bhavadbhir yad aha ṃ pṛṣṭo narāṇā ṃ puruṣocitam<br />
12120031 atra saṅkīrtita ḥ sākṣāt sarva-pāpa-haro hariḥ<br />
12120033 nārāyaṇo hṛṣīkeśo bhagavān sātvatā ṃ patiḥ<br />
12120041 atra brahma para ṃ guhya ṃ jagata ḥ prabhavāpyayam<br />
12120043 jñāna ṃ ca tad-upākhyāna ṃ prokta ṃ vijñāna-saṃyutam<br />
12120051 bhakti-yoga ḥ samākhyāto vairāgya ṃ ca tad-āśrayam<br />
12120053 pārīkṣitam upākhyāna ṃ nāradākhyānam eva ca<br />
12120061 prāyopaveśo rājarṣer vipra-śāpāt parīkṣitaḥ<br />
12120063 śukasya brahmarṣabhasya saṃvādaś ca parīkṣitaḥ<br />
12120071 yoga-dhāraṇayotkrānti ḥ saṃvādo nāradājayoḥ<br />
12120073 avatārānugīta ṃ ca sarga ḥ prādhāniko’grataḥ<br />
12120081 viduroddhava-saṃvāda ḥ kṣattṛ-maitreyayos tataḥ<br />
12120083 purāṇa-saṃhitā-praśno mahā-puruṣa-saṃsthitiḥ<br />
12120091 tata ḥ prākṛtika ḥ sarga ḥ sapta-vaikṛtikāś ca ye<br />
12120093 tato brahmāṇḍa-sambhūtir vairāja ḥ puruṣo yataḥ<br />
12120101 kālasya sthūla-sūkṣmasya gati ḥ padma-samudbhavaḥ<br />
12120103 bhuva uddharaṇe’mbhodher hiraṇyākṣa-vadho yathā<br />
12120111 ūrdhva-tiryag-avāk-sargo rudra-sargas tathaiva ca<br />
12120113 ardha-nārīśvarasyātha yata ḥ svāyambhuvo manuḥ<br />
12120121 śatarūpā ca yā strīṇām ādyā prakṛtir<br />
uttamā
12120123 santāno dharma-patnīnā ṃ kardamasya prajāpateḥ<br />
12120131 avatāro bhagavata ḥ kapilasya mahātmanaḥ<br />
12120133 devahūtyāś ca saṃvāda ḥ kapilena ca dhī-matā<br />
12120141 nava-brahma-samutpattir dakṣa-yajña-vināśanam<br />
12120143 dhruvasya carita ṃ paścāt pṛtho ḥ prācīnabarhiṣaḥ<br />
12120151 nāradasya ca saṃvādas tata ḥ praiyavrata ṃ dvijāḥ<br />
12120153 nābhes tato’nucaritam ṛṣabhasya bharatasya ca<br />
12120161 dvīpa-varṣa-samudrāṇā ṃ giri-nady-upavarṇanam<br />
12120163 jyotiś-cakrasya saṃsthāna ṃ pātāla-naraka-sthitiḥ<br />
12120171 dakṣa-janma pracetobhyas tat-putrīṇā ṃ ca santatiḥ<br />
12120173 yato devāsura-narās tiryaṅ-naga-khagādayaḥ<br />
12120181 tvāṣṭrasya janma-nidhana ṃ putrayoś ca diter dvijāḥ<br />
12120183 daityeśvarasya carita ṃ prahrādasya mahātmanaḥ<br />
12120191 manv-antarānukathana ṃ gajendrasya vimokṣaṇam<br />
12120193 manv-antarāvatārāś ca viṣṇor hayaśirādayaḥ<br />
12120201 kaurma ṃ mātsya ṃ nārasiṃha ṃ vāmana ṃ ca jagat-pateḥ<br />
12120203 kṣīroda-mathana ṃ tadvad amṛtārthe divaukasām<br />
12120211 devāsura-mahā-yuddha ṃ rāja-vaṃśānukīrtanam<br />
12120213 ikṣvāku-janma tad-vaṃśa ḥ sudyumnasya mahātmanaḥ<br />
12120221 ilopākhyānam atrokta ṃ tāropākhyānam eva ca<br />
12120223 sūrya-vaṃśānukathana ṃ śaśādādyā nṛgādayaḥ<br />
12120231 saukanya ṃ cātha śaryāte ḥ kakutsthasya ca dhīmataḥ<br />
12120233 khaṭvāṅgasya ca māndhātu ḥ saubhare ḥ sagarasya ca<br />
12120241 rāmasya kośalendrasya carita ṃ kilbiṣāpaham<br />
12120243 nimer aṅga-parityāgo janakānā ṃ ca sambhavaḥ<br />
12120251 rāmasya bhārgavendrasya niḥkṣatrī-karaṇa ṃ bhuvaḥ<br />
12120253 ailasya soma-vaṃśasya yayāter nahuṣasya ca<br />
12120261 dauṣmanter bharatasyāpi śāntanos tat-sutasya ca<br />
12120263 yayāter jyeṣṭha-putrasya yador vaṃśo’nukīrtitaḥ<br />
12120271 yatrāvatīrṇo bhagavān kṛṣṇākhyo jagad-īśvaraḥ<br />
12120273 vasudeva-gṛhe janma tato vṛddhiś ca gokule<br />
12120281 tasya karmāṇy apārāṇi kīrtitāny asura-dviṣaḥ<br />
12120283 pūtanāsu-payaḥ-pāna ṃ śakaṭoccāṭana ṃ śiśoḥ<br />
12120291 tṛṇāvartasya niṣpeṣas tathaiva baka-vatsayoḥ<br />
[12120293 aghāsura-vadho dhātrā vatsa-pālāvagūhanam]<br />
12120301 dhenukasya saha-bhrātu ḥ pralambasya ca saṅkṣayaḥ<br />
12120303 gopānā ṃ ca paritrāṇa ṃ dāvāgne ḥ parisarpataḥ<br />
12120311 damana ṃ kāliyasyāher mahāher nanda-mokṣaṇam<br />
12120313 vrata-caryā tu kanyānā ṃ yatra tuṣṭo’cyuto vrataiḥ<br />
12120321 prasādo yajña-patnībhyo viprāṇā ṃ cānutāpanam<br />
12120323 govardhanoddhāraṇa ṃ ca śakrasya surabher atha<br />
12120331 yajñābhiṣeka ḥ kṛṣṇasya strībhi ḥ krīḍā ca rātriṣu<br />
12120333 śaṅkhacūḍasya durbuddher vadho’riṣṭasya keśinaḥ<br />
12120341 akrūrāgamana ṃ paścāt prasthāna ṃ rāma-kṛṣṇayoḥ<br />
12120343 vraja-strīṇā ṃ vilāpaś ca mathurālokana ṃ tataḥ<br />
12120351 gaja-muṣṭika-cāṇūra- kaṃsādīnā ṃ tathā vadhaḥ<br />
12120353 mṛtasyānayana ṃ sūno ḥ puna ḥ sāndīpaner guroḥ<br />
12120361 mathurāyā ṃ nivasatā yadu-cakrasya yat priyam<br />
12120363 kṛtam uddhava-rāmābhyā ṃ yutena hariṇā dvijāḥ<br />
12120371 jarāsandha-samānīta- sainyasya bahuśo vadhaḥ<br />
12120373 ghātana ṃ yavanendrasya kuśasthalyā niveśanam<br />
12120381 ādāna ṃ pārijātasya sudharmāyā ḥ surālayāt<br />
12120383 rukmiṇyā haraṇa ṃ yuddhe pramathya dviṣato hareḥ<br />
12120391 harasya jṛmbhaṇa ṃ yuddhe bāṇasya bhuja-kṛntanam<br />
12120393 prāgjyotiṣa-pati ṃ hatvā kanyānā ṃ haraṇa ṃ ca yat<br />
12120401 caidya-pauṇḍraka-śālvānā ṃ dantavakrasya durmateḥ<br />
12120403 śambaro dvivida ḥ pīṭho mura ḥ pañcajanādayaḥ<br />
12120411 māhātmya ṃ ca vadhas teṣā ṃ vārāṇasyāś ca dāhanam<br />
12120413 bhārāvataraṇa ṃ bhūmer nimittī-kṛtya pāṇḍavān<br />
12120421 vipra-śāpāpadeśena saṃhāra ḥ sva-kulasya ca<br />
12120423 uddhavasya ca saṃvādo vasudevasya cādbhutaḥ<br />
12120431 yatrātma-vidyā hy akhilā proktā dharma-vinirṇayaḥ<br />
12120433 tato martya-parityāga ātma-yogānubhāvataḥ<br />
12120441 yuga-lakṣaṇa-vṛttiś ca kalau nṝṇām upaplavaḥ
12120443 catur-vidhaś ca pralaya utpattis tri-vidhā tathā<br />
12120451 deha-tyāgaś ca rājarṣer viṣṇu-rātasya dhīmataḥ<br />
12120453 śākhā-praṇayana ṃ ṛṣer mārkaṇḍeyasya sat-kathā<br />
12120453 mahā-puruṣa-vinyāsa ḥ sūryasya jagad-ātmanaḥ<br />
12120461 iti cokta ṃ dvija-śreṣṭhā yat pṛṣṭo’ham ihāsmi vaḥ<br />
12120463 līlāvatāra-karmāṇi kīrtitānīha sarvaśaḥ<br />
12120471 patita ḥ skhalitaś cārta ḥ kṣuttvā vā vivaśo gṛṇan<br />
12120473 haraye nama ity uccair mucyate sarva-pātakāt<br />
12120481 saṅkīrtyamāno bhagavān anantaḥ<br />
12120482 śrutānubhāvo vyasana ṃ hi puṃsām<br />
12120483 praviśya citta ṃ vidhunoty aśeṣaṃ<br />
12120484 yathā tamo’rko’bhram ivāti-vātaḥ<br />
12120491 mṛṣā giras tā hy asatīr asat-kathā<br />
12120492 na kathyate yad bhagavān adhokṣajaḥ<br />
12120493 tad eva satya ṃ tad u haiva maṅgalaṃ<br />
12120494 tad eva puṇya ṃ bhagavad-guṇodayam<br />
12120501 tad eva ramya ṃ rucira ṃ nava ṃ navaṃ<br />
12120502 tad eva śaśvan manaso mahotsavam<br />
12120503 tad eva śokārṇava-śoṣaṇa ṃ nṛṇāṃ<br />
12120504 yad uttamaḥśloka-yaśo’nugīyate<br />
12120511 na yad vacaś citra-pada ṃ harer yaśo<br />
12120512 jagat-pavitra ṃ pragṛṇīta karhicit<br />
12120513 tad dhvāṅkṣa-tīrtha ṃ na tu haṃsa-sevitaṃ<br />
12120514 yatrācyutas tatra hi sādhavo’malāḥ<br />
12120521 tad vāg-visargo janatāgha-samplavo<br />
12120522 yasmin prati-ślokam abaddhavaty api<br />
12120523 nāmāny anantasya yaśo’ ṅkitāni yat<br />
12120524 śṛṇvanti gāyanti gṛṇanti sādhavaḥ<br />
12120531 naiṣkarmyam apy acyuta-bhāva-varjitaṃ<br />
12120532 na śobhate jñānam ala ṃ nirañjanam<br />
12120533 kuta ḥ puna ḥ śaśvad abhadram īśvare<br />
12120534 na hy arpita ṃ karma yad apy anuttamam<br />
12120541 yaśaḥ-śriyām eva pariśrama ḥ paro<br />
12120542 varṇāśramācāra-tapaḥ-śrutādiṣu<br />
12120543 avismṛti ḥ śrīdhara-pāda-padmayor<br />
12120544 guṇānuvāda-śravaṇādarādibhiḥ<br />
12120551 avismṛti ḥ kṛṣṇa-padāravindayoḥ<br />
12120552 kṣiṇoty abhadrāṇi ca śa ṃ tanoti<br />
12120553 sattvasya śuddhi ṃ paramātma-bhaktiṃ<br />
12120554 jñāna ṃ ca vijñāna-virāga-yuktam<br />
12120561 yūya ṃ dvijāgryā bata bhūri-bhāgā<br />
12120562 yac chaśvad ātmany akhilātma-bhūtam<br />
12120563 nārāyaṇa ṃ devam adevam īśam<br />
12120564 ajasra-bhāvā bhajatāviveśya<br />
12120571 aha ṃ ca saṃsmārita ātma-tattvaṃ<br />
12120572 śruta ṃ purā me paramarṣi-vaktrāt<br />
12120573 prāyopaveśe nṛpate ḥ parīkṣitaḥ<br />
12120574 sadasy ṛṣīṇā ṃ mahatā ṃ ca śṛṇvatām<br />
12120581 etad va ḥ kathita ṃ viprā ḥ kathanīyoru-karmaṇaḥ<br />
12120583 māhātmya ṃ vāsudevasya sarvāśubha-vināśanam<br />
12120591 ya etat śrāvayen nitya ṃ yāma-kṣaṇam ananya-dhīḥ<br />
12120593 ślokam eka ṃ tad-ardha ṃ vā pāda ṃ pādārdham eva vā<br />
12120595 śraddhāvān yo’nuśṛṇuyāt punāty ātmānam eva saḥ<br />
12120601 dvādaśyām ekādaśyā ṃ vā śṛṇvann āyuṣyavān bhavet<br />
12120603 paṭhaty anaśnan prayata ḥ pūto bhavati pātakāt<br />
12120611 puṣkare mathurāyā ṃ ca dvāravatyā ṃ yatātmavān<br />
12120613 upoṣya saṃhitām etā ṃ paṭhitvā mucyate bhayāt<br />
12120621 devatā munaya ḥ siddhā ḥ pitaro manavo nṛpāḥ<br />
12120623 yacchanti kāmān gṛṇata ḥ śṛṇvato yasya kīrtanāt<br />
12120631 ṛco yajūṃṣi sāmāni dvijo’dhītyānuvindate<br />
12120633 madhu-kulyā ghṛta-kulyā ḥ payaḥ-kulyāś ca tat phalam<br />
12120641 purāṇa-saṃhitām etām adhītya prayato dvijaḥ<br />
12120643 prokta ṃ bhagavatā yat tu tat pada ṃ parama ṃ vrajet<br />
12120651 vipro’dhītyāpnuyāt prajñā ṃ rājanyodadhi-mekhalām
12120653 vaiśyo nidhi-patitva ṃ ca śūdra ḥ śudhyeta pātakāt<br />
12120661 kali-mala-saṃhati-kālano’khileśo<br />
12120662 harir itaratra na gīyate hy abhīkṣṇam<br />
12120663 iha tu punar bhagavān aśeṣa-mūrtiḥ<br />
12120664 paripaṭhito’nu-pada ṃ kathā-prasaṅgaiḥ<br />
12120671 tam aham ajam anantam ātma-tattvaṃ<br />
12120672 jagad-udaya-sthiti-saṃyamātma-śaktim<br />
12120673 dyu-patibhir aja-śakra-śaṅkarādyair<br />
12120674 duravasita-stavam acyuta ṃ nato’smi<br />
12120681 upacita-nava-śaktibhi ḥ sva ātmany<br />
12120682 uparacita-sthira-jaṅgamālayāya<br />
12120683 bhagavata upalabdhi-mātra-dhāmne<br />
12120684 sura-ṛṣabhāya nama ḥ sanātanāya<br />
12120691 sva-sukha-nibhṛta-cetās tad-vyudastānya-bhāvo<br />
12120692’py ajita-rucira-līlākṛṣṭa-sāras tadīyam<br />
12120693 vyatanuta kṛpayā yas tattva-dīpa ṃ purāṇaṃ<br />
12120694 tam akhila-vṛjina-ghna ṃ vyāsa-sūnu ṃ nato’smi<br />
1213001 sūta uvāca<br />
12130011 ya ṃ brahmā varuṇendra-rudra-maruta ḥ stunvanti divyai ḥ stavair<br />
12130012 vedai ḥ sāṅga-pada-kramopaniṣadair gāyanti ya ṃ sāma-gāḥ<br />
12130013 dhyānāvasthita-tad-gatena manasā paśyanti ya ṃ yogino<br />
12130014 yasyānta ṃ na vidu ḥ surāsura-gaṇā devāya tasmai namaḥ<br />
12130021 pṛṣṭhe bhrāmyad amanda-mandara-giri-grāvāgra-kaṇḍūyanān<br />
12130022 nidrālo ḥ kamaṭhākṛter bhagavata ḥ śvāsānilā ḥ pāntu vaḥ<br />
12130023 yat-saṃskāra-kalānuvartana-vaśād velā-nibhenāmbhasāṃ<br />
12130024 yātāyātam atandrita ṃ jala-nidher nādyāpi viśrāmyati<br />
12130031 purāṇa-saṅkhyā-sambhūtim asya vācya-prayojane<br />
12130033 dāna ṃ dānasya māhātmya ṃ pāṭhādeś ca nibodhata<br />
12130041 brāhma ṃ daśa sahasrāṇi pādma ṃ pañcona-ṣaṣṭi ca<br />
12130043 śrī-vaiṣṇava ṃ trayo-viṃśac catur-viṃśati śaivakam<br />
12130051 daśāṣṭau śrī-bhāgavata ṃ nārada ṃ pañca-viṃśati<br />
12130053 mārkaṇḍa ṃ nava vāhna ṃ ca daśa-pañca catuḥ-śatam<br />
12130061 catur-daśa bhaviṣya ṃ syāt tathā pañca-śatāni ca<br />
12130063 daśāṣṭau brahma-vaivarta ṃ laiṅgam ekādaśaiva tu<br />
12130071 catur-viṃśati vārāham ekāśīti-sahasrakam<br />
12130073 skānda ṃ śata ṃ tathā caika ṃ vāmana ṃ daśa kīrtitam<br />
12130081 kaurma ṃ sapta-daśākhyāta ṃ mātsya ṃ tat tu catur-daśa<br />
12130083 ekona-viṃśat sauparṇa ṃ brahmāṇḍa ṃ dvādaśaiva tu<br />
12130091 eva ṃ purāṇa-sandohaś catur-lakṣa udāhṛtaḥ<br />
12130093 tatrāṣṭādaśa-sāhasra ṃ śrī-bhāgavatam iṣyate<br />
12130101 ida ṃ bhagavatā pūrva ṃ brahmaṇe nābhi-paṅkaje<br />
12130103 sthitāya bhava-bhītāya kāruṇyāt samprakāśitam<br />
12130111 ādi-madhyāvasāneṣu vairāgyākhyāna-saṃyutam<br />
12130113 hari-līlā-kathā-vrātā- mṛtānandita-sat-suram<br />
12130121 sarva-vedānta-sāra ṃ yad brahmātmaikatva-lakṣaṇam<br />
12130123 vastv advitīya ṃ tan-niṣṭha ṃ kaivalyaika-prayojanam<br />
12130131 prauṣṭhapadyā ṃ paurṇamāsyā ṃ hema-siṃha-samanvitam<br />
12130133 dadāti yo bhāgavata ṃ sa yāti paramā ṃ gatim<br />
12130141 rājante tāvad anyāni purāṇāni satā ṃ gaṇe<br />
12130143 yāvad bhāgavata ṃ naiva śrūyate’mṛta-sāgaram<br />
12130151 sarva-vedānta-sāra ṃ hi śrī-bhāgavatam iṣyate<br />
12130153 tad-rasāmṛta-tṛptasya nānyatra syād rati ḥ kvacit<br />
12130161 nimna-gānā ṃ yathā gaṅgā devānām acyuto yathā<br />
12130163 vaiṣṇavānā ṃ yathā śambhu ḥ purāṇānām ida ṃ tathā<br />
12130171 kṣetrāṇā ṃ caiva sarveṣā ṃ yathā kāśī hy anuttamā<br />
12130173 tathā purāṇa-vrātānā ṃ śrīmad-bhāgavata ṃ dvijāḥ<br />
12130181 śrīmad-bhāgavata ṃ purāṇam amala ṃ yad vaiṣṇavānā ṃ priyaṃ<br />
12130182 yasmin pāramahaṃsyam ekam amala ṃ jñāna ṃ para ṃ gīyate<br />
12130183 tatra jñāna-virāga-bhakti-sahita ṃ naiṣkarmyam āviṣkṛtaṃ<br />
12130184 tac chṛṇvan su-paṭhan vicāraṇa-paro bhaktyā vimucyen naraḥ<br />
12130191 kasmai yena vibhāsito’yam atulo jñāna-pradīpa ḥ purā<br />
12130192 tad-rūpeṇa ca nāradāya munaye kṛṣṇāya tad-rūpiṇā<br />
12130193 yogīndrāya tad-ātmanātha bhagavad-rātāya kāruṇyatas<br />
12130194 tac chuddha ṃ vimala ṃ viśokam amṛta ṃ satya ṃ para ṃ dhīmahi
12130201 namas tasmai bhagavate vāsudevāya sākṣiṇe<br />
12130203 ya ida ṃ kṛpayā kasmai vyācacakṣe mumukṣave<br />
12130211 yogīndrāya namas tasmai śukāya brahma-rūpiṇe<br />
12130213 saṃsāra-sarpa-daṣṭa ṃ yo viṣṇu-rātam amūmucat<br />
12130221 bhave bhave yathā bhakti ḥ pādayos tava jāyate<br />
12130223 tathā kuruṣva deveśa nāthas tva ṃ no yata ḥ prabho<br />
12130231 nāma-saṅkīrtana ṃ yasya sarva-pāpa-praṇāśanam<br />
12130233 praṇāmo duḥkha-śamanas ta ṃ namāmi hari ṃ param