10.07.2015 Views

RATNAGOTRA VIBHAGA-MAHAYANOTT = - Prajna Quest

RATNAGOTRA VIBHAGA-MAHAYANOTT = - Prajna Quest

RATNAGOTRA VIBHAGA-MAHAYANOTT = - Prajna Quest

SHOW MORE
SHOW LESS

Transform your PDFs into Flipbooks and boost your revenue!

Leverage SEO-optimized Flipbooks, powerful backlinks, and multimedia content to professionally showcase your products and significantly increase your reach.

THE<strong>RATNAGOTRA</strong> <strong>VIBHAGA</strong>-<strong>MAHAYANOTT</strong> =ARATANTRA-~ASTRACOMPARED WITHSANSKRIT AND CHINESEWITHINTRODUCTION AND NOTESBYZUIRYU NAKAMURASANKIBO-BUSSHORINTOKYO. 1961


1) Ratna-gorta-vibhago maha-yanottara -tantra-~ii8tram.2)--:)0(:--I3) (lb) om namal.:t «;ri-vajra-sattvaya I4) buddha«; ca dharma'.:b ~o4) C 0) rti 2)o5) "iti...... anugantavyani" C I;:I:!J( < 0 T Ii S K~ifci" ~o-1-5


tathagata-vi~ayo hi ~ariputrayam arthas tathagata-gocar~ Isarva-~ravaka-pratyekabuddhair api tavac chariputrayam artho na~akyal). samyak sva.prajfiaya 1) X X x dra~tum va pratyavek~itumva I prag eva bala. prithag-janair anyatra tathagate.~raddhagamaanatal). I ~raddhagamanlyo hi ~riputra paramarthal). I parama= 5rthal). iti ~ariputrasattva-dhator etad adhivacanam I sattva-dhaturiti ~ariputra tathagata~garbhasyaltad adhivacanam I tathagata_garbhaiti ~ariputradharma_ kayasyaltad adhivacanam I itidam caturthamvajra. padam aniinatvapiirl)atva-nird~a 2~ parivartanusarel)anugant =avyam I 10anuttara, samyak-sambodhir iti bhagavan nirval)a - dhator etadadhivacanam I nirval)a - dhatur iti bhagavams tathagata - :lharmakayasyaItadadhivacanam I itidam pai'icamam vajra_ pad am arya­~rl.mala_siitranusarel)anugantavyamyo 'yam ~ariputra tathagata. nirdi~to dharma - kayal). so'yam 15avinirbhaga-dharma \avinirmukta-jfiana.gul)o yad uta gaIiga. nadivalika_vyatikrantais tathagata_dharamail). 3) I i (2b) tidam ~a~thamvajra_ padam aniinatvapiirl)atva-nird~anusarel)anugantavyamna mafiju~rIs tathagatal). kalpayati na vikalpayati I 4) athavasyanabhogenakalpayato'vikalpayata iyam evam-riipa kriya prav= 20artate I itidam saptamam vajra_ padam tathagata-gUl)a-jfianacintyavi~ayavatara_ nird~anusarel)anugantavyam I itimani samasat~sapta. vajra_ padani sakalasyasya ~astrasyodd~a-mukha- samgraha =rthena ~arlram iti veditavyam IIsvalak~al)enanugatani cal~am yatha - 25kramam dharal)i-raja-siitre Inidanatas trIl)i padani vidyac catvaridhlmaj.jina-dharma-bhedat II 2 IIII) T ~i ~es pa (jiiatum) iJ~~ ~o2) T ~i parivarta ~?z < 03) C ~~~i "*5fIJ~···J3Jf.!ttif(" ~ ~ 0 T?z < 04) T ~~~t ran bshin gyis mkhas pa "ElM:Q)~"iJ~A? "C~-'Q.-3-


e~am ca saptanam vajra-padanam svalak~al)a - nirde~ena yathakramamarya - dharal)l~vara - ra ja_ sutra - nidana - parivartanugatanitril)i padani veditavyani I tata urdhvam ava~i~tanicatvari bodh=isattva - tathagata - dharma _ 1) nirde9a _ bhedad iti I tasmad yad~~I 5bhagavan sarva - dharma - samaUibhisambuddhatt supravartitadharma-cakro'nanta-~i~ya-gal)a-suvinUaiti I ebhis tribhir mulapadairyatha- kramam trayal)am ratnanam anupurva - samutpadasamudagama-yYavasthanamveditavyaml ava~i~tanicatvari padanitri- ratn6tpatty - anurupa - hetu _ samuda (3 a) gama-nirde~o vedita= 10vya1:.I I tatra yato '~tamyam bodhisattva-bhumau vartamanatt sarvadharma-va~ita_prapto bhavati tasmat sa bodhi-mal)Q.a_ vara _ gatal)sarva - dharma _ samaHtbhisambuddha ity ucyate I yato navam=yam bodhisattva - bhumau vartamano 'nuttara- dharma _ bhal)aka =tva- sampanna1:.I sarva - sattva~aya - suvidhi - joa indriya _ parama- 15paramita-praptaJ:I sarva-sattva-kle~a-vasall'a'1usamdhi-samudghatanaku~alobhavati tasmat so 'bhisambuddha - bodhiJ:I supravartitadharma- cakra ity ucyate I yato da~amyam bhuma v anuttaratathagata-dharma_yauva-rajyabhi~eka_ prapty _ anantaram anabhoga_buddha - karyapratipra~rabdho bhavati tasmat sa supravartita - 20dharma-cakro 'nanta_~i~ya-gal)a_suvinUaity ucyate I tam punarananta - ~i~ya - gal)a - suvinUatam tad anantaram anena granthenadar~ayati I mahata bhik~u-samghena sardham yavad aprameyeQ.aca bodhisattva - gaIjena sardham iti 2) I yatha-kramam ~ravakabodhaubuddha - bodhau ca suvinUatvad evam-gUl)a-samanvagata= 25ir iti Itata1:.I ~ravaka -bodhisattva - gUl)a- varl)a-nirde~anantaram acintya_1) T~:l: nirde~a a-7{ < 02) T ~:l: de Ita bu\li yon tan dan Idan pa dag dan shes bya ba ni. "1ko)~Q~Jf.Jma-Jl .. L '"Cfr1li'attJ: ~" iJ~~oo3) T~:l: ~khor gyi khyams CmaI].c;laia nlli9a) PiImB l::. ~ ~ •buddha-3amadhi-vri~abhatam pratUya vipula-ratna-vyuha 3)-mal)


vyuha _ nirvritti - tathagata _ pari9at - samavartana - vividha - divyadravya-puja-vidhana-stuti-meghabhisarhprava (3 b) r9a1)ato buddharatna_gUl).a_ vibhaga_ vyavasthanarh veditavyam I tad anantaramudara-dharmasana_vyuha_prabha-dharma_paryaya-nama_gu1)a_parik=irtanato dharma_r~tna_gu1).a-vibhaga-vyavasthanarh veditavyam I tad 5anantaram anyonyarh bodhisat tva_ samadhi _ gocara-vi!?aya_ prabhavasamdar~ana-tad-vicitra_gu1).a_var1).a- nirde~atal:I salngha_ ratna_ gU1)avibhaga- vyavasthanam veditavyam I tad anantaram punar apibuddha _ ra~my - abhigekair anuttara - dharma _ raja - jye9tha - putraparama- vai~aradya _ pratibhan6pakara1)atarh 1) praUtya tathagata- 10bhuta - gU1).a - paramartha - stuti - nirde~ata~ ca maha- yana_ paramadharmakatha- vastG.panyasanata~ ca tat-pratipattel:I parama - dhar =mai


ambhayati I tata~pa~cat tikglenamif?a-rasen6tkf?alya 1) khal).Q.ikaparyavadapanenaparyavadapayati I na ca tavan-matrel)a viryamprac;rambhayati I tata~ sa pa~can maha_bhaif?ajya-rasen6tkf?alyasuk~ma-vastra_paryavadapanena paryavadapayati I paryavadapitam2) dipagata-kacam abhijata-vai


akara - niruttara - tathagata - karma - nirde~enaimani sapta_ vajra_padani sva ~ lak~a1)a - nirde~atosiitraIP anugantavyani I kal;! punar ef?am anu~lef?al;!paridipitam I evambuddhad dharmo dharmata~ cary a ~ samghal)samghe garbho jfiana-dhatv_apti-nif?thal) Itaj-jffanapti


~anta-dharma-~ariratvadanabhogam itismritam II 6 IIpratyatmam adhigamyatvad a-parapratyayBd.ayam Ijffanam evam tridha bodhat karuI)a margade~anatII7 II~aktir jffana _ kripabhyam tu dul)kha - kle~anibarhaI)a t Itribhir adyair l)guI)ail). svarthal) pararthal)pa~cimais tribhil) II 8 IIsamskrita . viparyayeI)asamskritam veditavyam I tatra samsk =ritam ucyate yasyotpado 'pi prajffayate sthitir api bhango 'piprajffayate I tad abhavad buddhatvam an-adi-madhya-nidhanamasamskrita-dharma-kaya-prabhavitam dra?tavyam I sarva-prapa=fica_ vikalpopa~antatvad anabhogam I svayambhu - jffanadhigamy '" 15atvad a-parapratyayodayam u (5 b) dayo 'trabhisambodho2) 'bhipretotpadal) ity asamskritad apravritti -lak~anad api tathaga=tatvad anabhogatal) sarva - sambuddha - krityam a-sarilsara-koteranuparatam anupacchinnam pravartate Iity evam atyadbhutacintya _ vi~ayam buddhatvam a9rutva 20paratal) svayam anacaryakeI)a svayambhu - jffanena nirabhilapyasvabhavatamabhisambudhya tad anubodham praty ubudhanam.apijatyandhanam pare~am anubodhaya tad - anugami-marga_vyupade~akaraI)adanuttara-jffana-karUI)fi.llvitatvam veditavyam I margasyab=hayatvam lokottaratvat I lokottaratvam apunar-avrittita9 ca I yatha- 25kramam para-dul)kha-kle~a-mula-samudghatam praty anayor evatathagata-jffana-karuI)ayol) ~aktir asi-vajra-dri~tantena pari dip ita Itatra dul)kha-miilam samasato ya ka-cid bhave~unama-rupabhini=rvrittil). I kle9a-mulam ya ka-cit satkayabhinive9a-purvika dri~tirvicikitsa ca I tatra nama-rupa-samgrihitam dul)kham abhinirvritti- 30lak?aI)atvad ailkura- sthaniyam veditavyam I tac-chettritve tath=1) T l;t gUJ}.aiJ:1 ij:!X < 02) T Ii rna yin no (na) O)i!fJE;O) Jv:> -C ~, Q 0 nabhipretotpadaJ:1.-13 -510


agata- jnana - karUl;tayol:I ~aktir asi-drif?!anten6pamita veditavya Idrif?!i -vicikitsa- samgrihIto dar~ana _l)marga_ praheyal:I kle~o laukikajnana_ duravagaho durbhedatvad vana_ gahan6paguc;lha_ prakarasadri


udbhavitam I tatralvam-rUpan sarva-dharman iti 1) yatha-purvamnirdi~!an abha va - svabha vat abhisambudhyeti yatha - bhutamavikalpa-buddha - jnanena jnatva I sattvanam iti niyataniyatamithya-niyata-ra~LvyavasthitanamI dharma·-dhatum iti sva-dha..rmata _ prakriti - nirvi~i!?!a - tathagata _ garbham I vyavalokyetisarvakaram anavaranet)a buddha - cak!?u!?a dri!?!vaI a~uddhamkl~avarat)ena bala-prithag_ jananam avimalam jneyavarat)ena~ravaka_ pratyekabuddhanam I sailganam tad - ubhayanyatamavi~i!?!ataya bodhi _ sattvanam I vikrIQita vividha": sam panna -vinayopaya- mukhe!?u supravi!?!atvat sattve~u 2) maha-karut)apravartata iti samataya 3) sarva-sattva-nimittam 4) abhisambuddhabodhe1:Isva - dharmatadhigama: samprapat)a~ayatvat I yad itaurdhvam anuttara - inana- karut)a - pravritter asama-dharma-cakrapravartanabhinirhara_ prayoga9ramsanam iyam anayo1:Ipararthakarat)e9aktir veditavyatatral!?am eva yatha-kramam !?at)t)amtathagata-gut)anam adyais tribhir asarilskritadibhir yoga1;1 svarthasampatI tribhir ava~i~!airjfianadibhi1:I 5) parartha-sampat I apikhalu jnanena parama - nityopa9anti - pada - svabhisambodhi _ sthana-(7 a) gut)at svartha - sampat paridlpita I karut)a - ~aktibhyamanuttara-maha - dharma _ cakra-pravritti 6) - sthana-gut)at parartha- 20sampad iti I7) ato buddha-ratnad dharm,a-ratna_prabhavaneti tad anantaramtad adhikritya 9loka1;1 Iyo nasan na ca san na capi sad-asan nanyal}.sato nasato '~akyas tarkayitum nirukty­25apagata1;1 pratyatma-vedya1;1 ~iva1;11) T t:t go rim ji Ita ba (yatha kramam).2) T t:tmaha karuna, t.;~tJ:\' '03) T t:t sarva t.;~tJ:\' '0.) T t:t buddha t.;\tJ:\' '05) T t:t ban ldan (yoga p.) a-At1:L \, , Q.6) T t:t sthana t:tj:( < 07) C t:t ~ra-~~R~ 2::. -t" 0-17-51015


tasmai 1) dharma - divakaraya vimala _ jiiaml=vabhasa _ tvi,?esarvarambaI)a _ raga _ 2) do,?atimira-vyaghata-kartrenam~ II 9 IIanenq kim dar~itamIacintyadvaya_ni,?kalpa-~uddhL vyakti-vipak,?at~ Iyo yena ca virago 'sau dharm~ satya - dvi -5lak,?aI)a~ II 10 IIanena samasato ',?!abhir gUI)aiJ.:t samgrihuam dharma _ ratnamudbhavitam a,?!au gUI)~ katame acintyatvam advayatanirvikalpata ~uddhirabhivyakti-karaI)am pratipak,?ata virago viraga- 10hetur itinirodha-marga-satyabhyam samgrihUa virag ita IgUI)ais tribhis tribhi~ crute veditavye yatha -kramam 111111esam eva yatha - kramam ,?aI)I)am gUI)anam tribhir adyair 15acintyadvaya- nirvikalpata-guI)air nirodha-satya-paridIpanad vir=aga-samgraho veditavy~ I tribhir ava~i'?tai:tI ~uddhy-abhivyaktipratipak,?ata-guI)airmarga-satya-paridIpanad viraga -hetu -samgrahaiti I ya~ca virago nirodha-satyam yena ca virago marga-satyenatad ubhayam abhisamasya vyavadana - satya (7 b) - dvaya -lak,?aI)o 20viraga-dharma iti paridIpitam Iatarkyatvad alapyatvad arya_ jiianad acintyata I~ivatvad advayakalpau ~uddhy - adi trayamarkavat II 12 IIsamasato nirodha-satyasya tribhiJ.:t karaI)air acintyatvam vedi= 25tavyam I katamais tribhi:tI I asat-sat-sad-asaD_n6bhaya_prakarai~caturbhir api tarkagocaratvat I sarva-ruta_ravita-gho,?a_vakpathanirukti-samketa- vyavaha rabhilapair anabhilapyatvatca pratyatma-vedanlyatvat IaryaI)amtatra _ nirodha satyasya katham advayata nirvikalpata ca 301) T ~t dam chos iii rna "~~(7):;t;:m" 02) T ~t sdan ba "lIIfi" 0- 19-,• "7.


veditavya 1) I yath6ktam bhagavata 2) ~ivo 'yam ~ariputradharma _ kayo 'dvaya- dharmavikalpa _dharmatatra dvayamucyate karma-kle~a~ ca I vikalpa ucyate karma_kle~a_samudayahetur ayoni~o _ manasi -karal). I tat -prakriti-nirodha- prati vedhaddvaya _ vikalpasamudacara _ yogena yo dul).khasyatyantam anutpada 5idam ucyate dul).kha - nirodha - sat yam I na khalu kasya - ciddharmasya vina~ad dul;1kha - nirodha - sat yam paridlpitam Iyathoktam anutpadanirodhe man ju~rl~ citta - mano-vi jffananina 3) pravartante I yatra. citta-mano-vijnanani na pravartante tatrana ka~-cit parikalpo yena parikalpenayoni~o-manasi-kuryat sa 10yoni~o_manasi-kara_pra (8 a) yukto 'vidyam na samutthapayati Iyac cavidyasamutthanam tad dvada~anarn bhavanganamasamutthanam I sajatir iti vistaral). yath6ktam na khalubhagavan dharma - vina~o dul).kha - nirodhal;1 dul).kha-nirodhanamnabhagavann anadi-kaliko 'krito 'jato 'nutpanno 'k~ayal). k~ay = 15apagatal;1 nit yo dhruval;1 I ~ival). 4) ~a~vatal;1 prakriti-pari~uddhal).sarva-kle~a-ko~a-vinirmukto 5) ganga 6) -valika-vyativrittair avini=rbhagair acintyair buddha-dharmail). samanvagatas tathagata-dharma.­kayo de~ital). I ayam eva ca bhagavams tathagata-dharma-kayo, vinirmukta - kle~a-ko~as tathagata-garbhal). sucyate I iti sarva- 20vistarel).a yatha - sutram eva dul;1kha - nirodha -satya - vyavasthanamanugantavyam Iasya khalu dul;1kha - nirodha - sam jnitasya tathagata - dharmakayasyaprapti - hetur avikalpa -jnana - dar~ana - bhavana - margastri-vidhena sadharmyel).a dinakara-'3adri~al;1 veditavyal;1 I mal).Qala - 25vi~uddhi - sadharmyel).a sarv6pakle~a -mala - vigatatvat rupabhi =vyakti - karal).a - sadharmyel).asarvakara - jffeyavabhasakatvat1) veditavya ~ veditavye (L ~tl~i}fJi: p. 499 Ttl 2)02) T Ij: ~iva 71). hgog pa (nirodha).3) =;-.:f- A t- (L Ij: pravartantte C if) 0 t 4-O):tio < &t?o4) T Ij: mi 1).jig pa "/G~ "05) T Ij: l:. l:. (L rnam par dbyer med "0-mE t.r ~ " 71). Jv:> "( ~, 006) T Ij: gail ga1).i kluil ",tJ!fij" 0- 21-


tam~ - pratipak~a - sadharmyeI)a ca sarvakara - satya - dar~ana -vibandha-pratipak~a_bhutatvatIvibandha.Q punar - abhuta-vastu_nimittarambaI)a - manasi-karapurvikaraga - dve~a - moh6tpattir anu~aya - paryutthana _ yogatanu~ayato hi baHinam (8 b) abhiitam a-tat-svabhavam vastu 5~ubhakareI)a va nimittam bhavati rag6tpattital:I I pratighakareI)ava dve~6tpattital:II avidyakareI)a va moh6tpattital:I I tac ca ragadve~a-moha-nimittama-yatha-bhutam arambaI)am kurvatam ayoni


1) ato mahayana - dharma - ratnad avaivartika - bodhisattva - gaI).a -ratna-prabhavaneti tad-anantaram tad adhikritya e;lokal). Iye samyak_pratividhya sarva_jagato nairatmyakotiri:te;ivam tac-citta-prakriti-prabhasvaratayaklee;asvabhavek!?aI).at Isarvatranugatam anavrita - dhiyal? pae;yantisambuddhatam tebhyal? sattva-vie;uddhy _anantavi!?aya- jnanek!?aI).ebhyo namal). II 13 IIanena kim dare;itam Iyathavad yavad-adhyatma_jnana-dare;anae;uddhital?IdhImatam avivartyanam anuttara -gUI).airgaI).aQ II 14 II2) anena samasato 'vaivartika-bodhisattva_gaI).a-ratnasya dvabhyam3) akarabhyam yathavad-bhavikataya yavad-bhavikataya ca loka= 15ttara_jfiana-dare;ana-vie;uddhito 'nuttara-~uI).anvitatvam udbhavitam Iyathavat taj -jagac-chanta-dharmatavagamatsa ca Iprakritel? parie;uddhatvat klee;asyadi-4)k!?ayek!?aI).at 1115 II 20tatra yathavad-bhavikata kritsna (9b) sya pudgala- dharmak=hyasya jagato yathavan nairatmya-koter avagamad veditavya I sacay am avagamo 'tyantadi-~anta- svabhavataya pudgala- dharmavi=nae;a-yogena samasato dvabhyam karaI).abhyam utpadyate I prakritiprabhasvarata-dare;anac ca cittasyadi - k!?aya - nirodha - dare;anac ca 25tad -upaklee;asya I tatra ya cittasya prakriti - prabhasvarata yae; catad-upaklee;a ity etad dvayam anasrave dhatau kue;alakuc;alayoe;cittayor eka-caratvad dvitIya - cittanabhisamdhana - yogena paramadUl?prativedhyamI ata aha I kl?aI).ikam bhagavan kue;alam cittam I1) c ~t.l~Cf~{~3i:Jlt 2::. 1'"02) "anena····· ·udbhavi tam" C ~t jo{ ~, T ~t S ~;:. fRj 1.:.S) T ~t rgyu (karaI].abhyam)4) T l;t ik!ilaI}-at ~!X < 0- 25-510


eva tac cittam klec;ail;1 I na bhagavan klec;as tac cittamspric;anti I 1) katham atra bhagavann asparc;ana- dharmi cittamtamal;1-kli~tambhavati I asti ca bhagavann upaklec;al;1 I 2) asty upa=kli~tarn. cittam I atha ca punar bhagavan prakriti - paric;uddhasya 5cittasyopaklec;artho duJ:tprativedhyal} I iti vistareJ).a yathavad-bha=vikatam arabhya 3) dul;1prativedhartha-nirdec;o yatha-siitram anug=antavyal}4)10na klec;ail;1 sarilklic;yate I k~aJ).ikam akuc;alam cittam I na samkli~tam5) yavad-bhavikata jfieya-paryanta-gatayadhiya Isarva-sattve~u sarvajfia-dharmatastitvadarc;anatII 16 IItatra yavad-bhavikata sarva-jfieya-vastu-paryanta-gataya loko=ttaraya prajfiaya sarva - sattve~v antac;as tiryag _ yoni - gate~v apitathagata - garbhastitva _ darc;anad veditavya I tac ca darc;anarn.bodhisattvasya prathamayam eva bodhisattva - bhiimav utpadyate 20sarvatragarthena dharma-dhatu-prativedhat I6) ity evarn. yo 'vabodhas tat pratyatma -jiiana -darc;anam Itac chuddhir am ale dhatav asailgapratighatatal;1 II 17 II1) T.1 serns non mons pa yan rna lags na ~:mlA L -n.. \ ~ 02) T.1 ne bar non mons .:>ar J::1gyur baJ::1i serns rna mchis .l:. ~ ~ 0 Jfj~~A f$*v~ ~1 sems ne bar non mons pa yan mchis pas c ~ ~ ,*ijR~1;gm'~~Ju,~ijR~:t;gIi[~JUo3) T.1 rtogs par dka\l baJ::1i bar bstan pa (duJ::1prativedhantaranirde~o).4) C (J) ""ftf: 1)~~5)6) ?:O)fiIijfl(:t C lr.1k-rl:tiltrrc!:tJ:?"Ct'Qo T l:t S KfI!Ill/


ity evam anena pra (lOa) kareI}.a yathavad-bhavikataya cayavad - bhavikataya ca yo lok6ttara-margavabodhas tad aryaI}.ampratyatmam an-anya-sadharaI}.am lok6ttars-jnana-darc;anam abhip =retam I tac ca samasato dvabhyam karaI)abJ:tyam itara-pradeC;ikajfiana-darc;anamupanidhaya suvic;uddhir ity ucyate I katamabhy= 5am dvabhyam I asafigatvad apratihatatvac ca I tatra yathavadbhavikataya sattva-dhatu _ prakriti - vic;uddha - vi~ayatvad asangamyavad-bhavikatayananta_jneya-vastu-vi~ayatvad apratihatam Ijnana-darc;ana-c;uddhya buddha_ jnanad anuttarat Iavaivartyad bhavanty arya:tI C;araI)am sarva - 10dehinam II 18 IIitiyam jnana-darc;ana-1) c;uddhir avinivartanlya-bhiimi-samar=ii


51015na hi jatu paI)Q.ita bodhisattva-c;ravaka-guI)antara-jna mahabodhi- 2()vipula-pUI)ya- jnana -sambhara pfiryamaI)a -jnana-karuI)a-maI)Q.alamaprameya -sattva - dhatu - 1) gaI)a..., samtanavabhasa - pratyupasthitamanuttara - tathagata -pfirI)a - candra - (10 b) gamananukUla - marga ~•••pratipannam bodhisattva-nava- candram utsrijya pradec;ika-jnananif?!ha-gatamapi tara-rupavat svasanltanavabhasa - pratyupasthitam 25c;ravakam namasyanti I para -hita -kriyaC;aya _2) vic;uddhelJ. samni=c;raya-guI)enalva hi prathama-cittotpadiko 'pi boddhisattvo niranukroc;aman-anya-pof?i - gaI)yam anasrava - c;ila- samvara-vic;uddhini!;,!ha-gatamarya-c;ravakam abhibhavati I prag eva tad -anyairdaC;a-vac;itadibhir bodhisattva-guI)ailJ. I vakf?yati hi I 3()1) T ~t gaI.1a-samtana t.r:. Lo2) T ~t rnarn par rna dag pa~i phyir ro (avi~uddhe~).- 31-.-


yal). ~ilam atmartha-karam bibharti dul:I~nasattve.f?udaya -viyuktal). Iatmam -bharil). ~Ila -dhana pra~uddhovi~uddha­~naril na tam ahuT aryam IIyaJ).


samghal). e:;aral).am agryatvad gal).anam iti e:;astu~ e:;asanesupratipanna_


sattva yena tena hhayena hhltas tatas tato nif).sara1).arh parye?antetadvad arhatam apy asti tad bhayarh yatas te hhayad bhUastathagatam eva ~ara1).am upagacchanti I ya~ cruvam sabhayatvacchara1).am upagacchaty ava~yam bhayan nil;:tsaraI).am sa parye~ate Ini~sara1).a- parye!?itvac ca bhaya-nidam -praha1).am adhikritya ~aik~o 5bhavati sakara1).lya~ I ~aik!?atvat pratipannako bhavaty ahhayamar!?abha-sthanam anupraptum yad utanuttaram samyak - sambod=him I tasmat so 'pi tad-ariga-~ara1).atvan natyantarh c;araI).am Ievam ime dye ~ara1).e paryanta-kale ~ara1).a: ity ucyete Ijagac-chara1).am l)ekatra buddhatvam parama= 10rthikam I.. ..ga1).asya ca II 21 IImuner dharma-carlratvat tan nisthatvadanena tu purvoktena vidhinanutpadanirodha - prabhavitasyamnner vyavadana-satya-2) dvaya-viraga- dharma-kayatvad dharma- 15kaya-vi~uddhi-ni(12 a) ~thadhigama-paryavasanatvac ca trai-yani=kasya ga1).asya paramarthikam evatra1).e '


~aQ - abhi jfiady -acintya -prabha va -gUI)a -yogat I lokalamkara -sadh =armyeI)a sarva-jagad-ac;aya-c;obha-nimittatvat I ratna-prativarI)i =kagrya-sadharmyeI)a 10k6ttaratvat I stuti - nindady-avikara-sadhar=myeI)asamskrita - svabhavatvad iti Iratna-traya_nirdeC;anantaram yasmin saty 1) eva laukika-lok6tta= 5l"a - vic;uddhi-yoni - ratna-tray am utpadyate tad adhikritya c;loka1;t IsamaIa tatha13.tha nirmala vim ala buddhagUI)ajina-kriya Ivif?aya1;t paramartha-darc;inalTI c;ubha-ratnatraya_sargakoyata1;t II 23 IIanena kim paridlpitam Igotram ratna-tray asya sya vif?a (12 b) ya1;t sarvadarc;inamIcatur-vidhal;1 sa cacintyac; caturbhil;1 karaI)ail;110krama t II 24 ~tatra sam ala tatha13. yo dhatur avinirmukta - klec;a-koc;as ta=thagata - garbha ity ucyate nirmala tatha13. 2) sa eva buddhabhiimavac;raya-parivritti-Iakf?aI)o yas tathagata-dharma-kaya ityucyate vimala - buddha - gUI)a ye tasminn evac;raya-parivritti-15lakf?aJ).e tathagata - dharma-kaye lok6ttara dac;a - baladayo buddha- 20dharmal;1 I jina - kriya tef?am eva dac;a-baladlnam buddha -dh=armaI)am pratisvam anuttaram karma yad 3) anif?!hitam aviratamapratiprac;rabdham bodhisattva-vyakaraI)a-katham n6pacchinatti Itani punar imani catvari sthanani yatha-samkhyam eva caturbhi:takaraI)air acintyatvat 4)sarva-jfia- vif?aya ity ucyant~ I katamaic; ca= 25turbhil;1C;uddhy-upaklif?!ata-yogat nil;1samkleC;a-viC;u=ddhital;1 I1) T l;t eva 1i::!A < 02) T 0) D JtX l;t S K ~-t 0 0 P JtX l;t tathata 1i:: :m~o3) T l;t rned par rna gyur shin.4) T l;t sarvajiia 0) tx K ye ~es (jiiana) /J>' ~ 00- 39-


avinirbhaga-dharmatvad anabhogavikalpatal;111 25 IItatra samaia tathaUi yugapad-eka-kalam 1) vic;uddha ea samk:lif?ta eety aeintyam etat sthanaril gambhira-dharma _ nayadhimukt:an am api pratyekabuddhanam agocara-vif?ayatvat I yata aha \ dvavimau devi dharmau dUf?prativedhy:::.u 1 prakritL paric;uddha-eittam 5dUf?prativedhyam I tasyalva eittasyopaklif?tata du~prativedhyaanayor devi dharmayol:t c;rota tvari1 va bhaver atha va mahadharma-samanvagatabodhisattval;1 \ C;ef?a1)am devi 2) sarva-c;ravakapratyekabuddhanamtathagata-c;raddha-gamaniya (13 a) v evaltaudharmav iti I 10·tatra nirmala tathata purva - malasamkIil?ta pac;cad viC;uddhetyaeintyam etat sthanam yata aha prakriti - prabhasvaramcittam I tat tathalva jfianam I tata ueyate I eka-kf?a1)a- 3) Iakf:? =a1)a-samayuktaya prajfiaya samyak-sambodhir abhisambuddheti Itatra vimaia buddha-gu1)al;1 paurvaparye1)alkanta-samkli9tayam 15·api prithagjana-bhumav avinirbhaga-dharmataya nirvic;if?ta vidyantaity aeintyam etat-sthanam 1yata aha Ina sa kac;-eit sattval;1 sattva-nikaye samvidyate yatra tathagatajfianarilna sakalam anupravi9tam 1 Hpi tu samjfia-grahatas tathagatajfianamna prajnayate 1 samjna - graha - vigamat punal). sarva-jfia- 20jnanam svayari1bhu - jnanam asangatal). prabhavati I tad-yathapinama bho jina-putra tri-sahasra-maha-sahasra-Ioka-dhatu-4) pra:ma1)am maha-5) pustam bhavet 1tasmin khalu punar maha-pustetri - sahasra -maha - sahasra -loka-dhatul;1 6) sakala-samapta alikhitobhavet 1 7) maha-prithivi-prama1)ena maha-prithivi 1 dvi-saha= 251) T ~t "vi~uddha······cety" ~ rnam par dag pa gail yin la, kunnas non moils pa gan yin pal}i phyir.2) T v'l sarva '2:.?z < 03) T Ll: lak~aI].a '2:.?z < 04) T ~'l pramaI].a OJ »:.~;: dan mnam 7J>. ~ i5 05) T ~'l pus tam iJ~ dar yug (pattal}?)6) T l:t sakala tJ.. "'07) T ~'l'::''::'''~ de rta ste, khor yug chen pol}i tshad du ni khor yugchen po bris 7J>. ~ i5 ,- 41-I.,


-sra-loka-dhatu-pramal).ena dvi-sahasra-loka-dhatul) I sahasra-lokadhatupramal).ena sahasra-loka-dhatul). I catur-dvlpika-pramal).enacatur - dVlpikal). I maha- samudra - pramal).ena maha - samudral). Ijambu - dVlpa _ pramal).ena jambu - dvlpal).purva - videha - dVlpapramal).enapurva - videha - dvlpal). I 1) go (13 b) davarl - dVlpa- 5pramal).ena godavarl- dvlpal). I uttara-kuru-dvipa- pramal).enottarakuru-dvlpal). I sumeru-pramal).ena sumeraval). I bhumy - avacaradeva-vimana_pramal).enabhumy_avacara-deva-vimanani I kama=vacara - deva - vimana _ pramal).ena kamavacara - deva - vimanani Irupavacara_deva - vimana_ pramal).ena rupavacara-deva -vimanani I 10tac ca maha-pustam tri-sahasra-maha-sahasra-loka - dhatv - ayamavistara-prama!,lambhavet I tat khalu punar maha - pustam ekas =min paramal).u- rajasi prakf?iptam bhavet I yatha calka_ paramal).urajasi tan maha_ pustam prakf?iptam bhavet tathanyef?u sarva -para =mal).u-rajal).su tat-pramal).any eva maha-pustany abhyantara-prav= 15if?tani bhaveyul). I atha kac; - cid eva puruf?a utpadyate pal).Q.itonipul).o vyakto medhavl tatr6pagamikaya mlmamsaya samanvagataJ.:t I2) divyam casya cak9ul). samanta-paric;uddham prabhasvaram bha =vet I sa divyena cakf?uf?a vyavalokayati I idam maha - pustamevam - bhutam ihalva parHte paramal).u - rajasy anutif?thate I na 20kasya - cid api sattvasyopak~ri - bhutam bhavati tasyalvamsyat I yan nv aham maha-vlrya-bala-:;thamna etat paramal).u_rajo 3)bhittva etan maha-pustam sarva-jagad upajIvyaril kuryam I sa mahavlrya-bala-sthama-samjanayitvasukf?mel).a vajrel).a tat paramal).v-rajobhittva yathabhiprayam tan maha-pustam sarva-jagad upajIvyam 25kuryat I yatha cal (14 a) kasmattathac;ef?ebhyal;l. 4) paramal).ub=hyas tathaiva kuryat I evam eva bho Jma-putra tathagata-jnanam..apramal).a jnanam sarva-sa (VIla) ttvopajIvya-jnanam sarva-sattva-1) T ~t nub kyi ba Ian spyod kyi glin (aparagodani dvipa).2) T ~tdivya (J) t7Z~c mig tu (cak~u) 7J). ib ~ 03) T ~t bhi ttva (J)1Wv-C rdo rjes ( vajreI}a) 7J). ih .Q 0") T ~t !te~a (J)t7ZV'c mthal} dag (sarva or samasta) 7J; cb .Q 0- 43-


eitta - sariltane~u saka1am anupravi~!am I sarvaI).i ea tani sattvaeitta-samUinanyapi tathagata-1) jffana_pramaI).ani I atha ea punal;lsam jna-graha -vinibaddha ba1a na jananti na pra jananti mlnubha =vanti na sakf?at - kurvanti tathagata _ jffanam I tatas tathagato'sangena tathagata_ jnanena sarva-dharma-dhatu-sattva_ bhavanani 5vyava10kyaearya-samjnI bhavati ! aho bata ime sattva yathavattathagata- jffanam na pra jananti I tathagata_ jffamlnupravif?!a


iti vistareI).a· yavad vic;uddha - vai


atal:I param 1) e~am eva caturI).am padanam anupurvam ava~i~tenagranthena vistara-vibhaga-nirdec;o veditavya}:l I2)5tatra samalam tathatam adhikritya yad uktam sarva-sattvastathagata_garbha iti tat kenarthena I3) buddha-jfianantargamat sattva-rac;es tan -nairmalyasyadvayatvat prakritya Ibauddhe gotre tat-phalasy6pacarad ukta}:lsarve dehino buddha-garbha}:l II27 IIsambuddha - kaya- spharaI).at tathata vya=tibhedata}:l Igotratac; ca sada sarve buddha - garbha}:l~arIriI).al:I II 28 IIsamasatas tri - vidhenarthena sada sarva - sattvas tathagatagarbhaity uktam bhagavata I 4) yad uta sarva-sattve~u tathagata ...1015dharma - kaya _ parispharaI).arthena tathagata - tathata vyatibhedart:=hena tathagata-gotra-sarilbhavarthena cae~am punas trayal)amartha-padanam uttaratra tathagata - garbha - sutranusareI).a nirde~o 20bhavi~yati(15 b) purvataram tu yenarthena sarvatravi~e~eI).apravacane sarvakaram tad-artha_sucanam bhavati tad apy adhikr =itya nirdek~yamiI uddanam Isvabha va-hetvol:t phala-karma-yoga-vri tti~vavasthasv atha sarva-gatve Isada vikaritva _ gUI).e~v25abhede jfieyo 'rthasamdhi}:lparamartha-dhato}:l II 29 1/1) C liJ21r~~D*JG&~m1ic."9Qo2) S, T II: Ii "~:tm"""I±l1:~~~" 7J)t,J.t '03) T Ii 28(~ C. i" O)~~fflO) "samasatas···bhagavata" ~ 27 {~c. Atf;t, 27~'i%itMO) ~astra II: lit,J.V'Io4) T 'i "yad···bhavi~yati" C. purvataram.··nirdek~yami" ~~tlit"9 0- 49-


samasato dac;a - vidham artham abhisamdhaya parama - tattvajnana- vis;ayasya tathagata - dhator vyavasthanam anugantavyam Idac;a_vidho 'rthal;1 katamal;1 I tad yatha svabhavartho hetv-ar=thal;1 phalarthal;1 karmartho yogartho vritty-artho 'vastha_prabhed=arthal;1 sarvatragartho 'vikarartho 'bhedartha


samsara - du~kha - bhlrutvam sattvarthamnirapekl?ata II 32 UicchantikanariI tIrthyanam


tad - ubhayanabhilal?iI).~ punar maha -yana-samprasthital:tparama-tIkl?I).endriyal:t sattva ye napi samsaram ieehanti yathe=cehantika nanupaya-patitas tIrthikadivan napy upaya-patital.t~ravaka-pratyekabuddhavat I api tu samsara-nirvaI).a-1) samata=pti _ marga-pratipannas te bhavanty apratil?thita-nirvaI).ac;aya 5nirupakli~ta-samsara-gata-prayoga dric;lha-karuI).adhyac;aya-prat=il?thita-miila-paric;uddha iti Itatra ye sattva bhavabhilal?iI).a ieehantikas tan-niyati-patitaiha - dharmika 2) evoeyante mithyatva-niyatal:t sattva-raC;ir iti Iye vibhavabhila9iI).o 'py anupaya-patita ueyante 3)'niyata1.l sattvarac;iriti I ye vibhavabhilal?iI).a upaya-patitas tad-ubhayanabhila9=iI).ac; ea samatapti-marga-pratipannas ta ueyante samyaktva-niya=ta1:t sattva-rac;ir iti I (17a)tatra maha-yana-samprasthitan sattvananavaraI).a-gaminal:t sthapayitva ya 4) ito 5) 'nye 6) sattvas tadyatha[ ieehantikas tlrthyal:t c;ravaka~ pratyekabuddhaC; ea ! tef?amimani eatvary avaraI).ani tathagata-dhator anadhigamayasakl?atkriyayaisamvartante ! katamani ea eatvari ! tad-yatha maha-yanadharma-pratigha-ieehantikanamavaraI).am yasya pratipakl?o mahayana-dharmadhimukti-bhavanabodhisattvanam I dharmel?vatmadarc;anamanya-tirthanam avaraI).am yasya pratipakl?al:t prajna- 20paramita- bhavana bodhisattvanam I samsare du~kha-samjnadu.l).kha-bhirutvamc;ravaka-yanikana.m aVaraI).am yasya pratipak,?ogagana-ganjadi-samadhi-bhavana bodhisattvanam I sattvarthavimukhatasattvartha-nirapekl?ata pratyekabuddha-yanikanamavaraI).am yasya pratipak'?o maha-karuI).a-bhavana bodhisattvanam 25iti [1) 7"::f- A 1- K I':t samatapatti Co;b Q t, C I':t " J2. if!:rf{'i!!~~Sf~" Co;b ~ ,T t:t miiam-pa iiid thob-pa titK4-e):tm < ij1c~ 002) T I':t de giiis-ni(tad ubhaya) ~;co Qo3) T I':t de-dag-ni (te) ~; co 004) T t.t ya iJ' de-dag (te)5) T ~c.1':t ito iJ> tJ: ",.. 06) T t:t rmam-pa bshi-po (catur-vidhas) ~;I> 00-55-1015


etac catur-vidham avara1).am e~am catur-vidhanam sattvanamyasya pratipak~an imamc; caturo 'dhimuktyadin 1) bhavayitvabodhisattva niruttarartha-dharma-kaya-vic;uddhi-paramatam ad=higacchanty ebhic; ca vic;uddhi-samudagama-kara1).aic; caturbhiranugata dharma-raja-putra bhavanti tathagata-kule I katham iti I 5bijam ye~am agra-yanadhimuktir mataprajna buddha-dharma-prasutyai tgarbha-sthanam dhyana-saukhyam kripoktadhatri putras te 'nuja ta muninam II 34 IItatra phalartharn karmartham carabhya c;loka1;t Ic;ubha (17 b) tma-sukha-nityatva-gu1).aparamitaphalam tdu1;tkha-nirvic-chama-prapti-cchanda-pra1).idhi -karmakah II 35 IItatra piirve1).a C;lokardhena kiln darc;itam Iphalam e~am samasena dharma-kaye viparyayat 1catur-vidha-viparyasa-pratipak~a-prabhavitam II 36 IIya ete 'dhimukty-adayac; catvaro dharmas tathagata-dhatorvic;uddhi-hetava e~am yatha-samkhyam eva samasatac; catur-vidhaviparyasa-viparyaya-pratipak~e1).a catur-akara tathagata-dharma- 20kaya-gu1).a-paramita phalam draf?!avyam r tatra ya rupadike vas=tuny anitye nit yam iti samjiia I du1;tkhe sukham iti I anatmanyatmeti t ac;ubhe c;ubham iti samjna I ayam ucyate catur-vidhoviparyasa1;t r etad-viparyaye1).a catur-vidha evaviparyaso vedi=tavya1;t I katamac; catur-vidha1;t I ya tasminn eva rupadike vastu= 25ny anitya-samjiia I du1;tkha-samjiia I anatma-samjiia r ac;ubhasamjnaI ayam 3) ucyate catur-vidha-viparyasa-viparyaya1;t I sakhalv e~a nityadi-Iak~al)am tathagata-dharma-kayam adhikrit=yeha viparyaC;o 'bhipreto yasya pratipak~e1).acatur-akadi tathag=10151) T l'j: adin v ~ I'C chos (dharman) a: f¥ '? "C \(, 7.> 02) T i':t vi~uddhi :D~ nam-par-dag-pa bshi (catur-vi~uddhi)o3) T I< ucya te :D; t~ It" 0- 57-'I .


ata-dharma-kaya-guI).a-paramita vyavasthapita I tad-yatha nityaparamita-sukha-paramitatma-paramita-c;ubha-paramitetiI el?a ca,gran tho vistareI).a yatha sutram anugantavyaJ:! I viparyasta bhag==avan sattva upatte~u paficasfipadana-skandhe~l.i I ~e bhavantyanitye nitya-samjffinal? I dul).khe sukha-samjiiinaJ:! I anatmany 5atma-samjffinaJ:! I ac;ubhe c;ubha-sam (18 a) jiiinaJ:! I sarva-c;ra::vaka-pratyekabuddha api bhagavan c;iinyata-jnanenadrif?ta-piirvesarva-jna-jnana-vi~aye tathagata-dharma-kaye viparyastaJ:! l 1) y6bhagavan sattvaJ:! syur bhagavataJ:! putra aurasa nitya-sam jiiinaatma-samjffinaJ:! sukha-samjiiinaJ:! c;ubha-samjffinas te bhagavan 10sattvaJ:! syur aviparyastaJ:! I syus te bhagavan samyag-darc;ina\l/tat kasmad dhetoJ:! I tathagata-dharma-kaya eva bhagavaR nityaparamitasukha-paramita atma-paramita c;ubha-paramita I yebhagavan sattvas tathagata-dharma-kayam evam pac;yanti etsamyak pac;yanti / ye samyak pac;yanti te 2) bhagavataJ:! putra ·15aurasa iti vistaraJ:! Iasam punac; catasriI).am tathagata-dharma-kaya-guI).a-para==mitanam hetv-anupiirvya pratiloma-kramo veditavyaJ:! / tatramaha-yana-dharma-pratihatanam icchan tikanam ac;uci -samsara==bhirati-viparyayeI).a bodhisattvanam maha-yana-dharmadhimu== 20kti-bhavanayaJ:! c;ubha-paramitadhigamaJ:! phalam draf?tavyam Ipancasapadana-skandhe~v atma-'-darc;inam anya-tIrthyanam asadatma-grahabhirati-viparyayeI).aprajna-paramita-bhavanayaJ:! pa==ramatma-paramitadhigamaJ:! phalam dra9tavyam I 3) sarve hyanya-tirthya riipadikam atat-svabhavam vasty atmety upagatal). I 25tac Ca19amvastu yatha graham atma-lak~aI).ena visamvaditvatsarva-kalam anatma I tathagatal). (18 b) punar yatha-bhiita-1) ye a:: T (J) P 1Ili r.t de yan, D 1Ili r.t de dan G 1... -C It, .0 tJ~ S (J)"'Fit± tc: 1f? tJ{flQ < gan (ye) G attr....:::. ~ -c:~ .0 02) T r.t te (J):?k tc: thams-cad (sarve) tJ{ ~ .0 03) T ~ A 1- K. r.t sarvem G ~ .0 tJ~:?kK. anya-tirthya G ~ .0 'b~ b sarve tc:ijt~ Qo- 59-


jfianena sarva-dharma-nairatmya-para-pa (IX a) rami-praptall Itac casya nairatmyam anatma-Iak~alJ.ena yatha-dar~anam avisa=mvaditvat sarva-ka]am atmabhipreto nairatmyam evatmanikritva I 1) yath6ktam sthito 'sthana-yogeneti I 2)510samsara-dul.Ikha-bhirulJ.am ~ravaka-yanikanampa~ama-matrabhirati-viparyayeI)asamsara-dul),kh6=gagana-gaffjadi-samadhi-bha=vanayal), 3) sarva-Iaukika-Iok6ttara-4) sukha-paramitadhigamal), 15phalam dra~!avyam I sattvartha-nirapek~aI)am pratyekabuddhayaniyanamasamsarga-viharabhirati -viparyayeI)a 5)maha-karuI)abhavanayal),satata-samitam a-samsarat sattvartha-6) phaligodhapari~uddhatvannitya-paramitadhigamal), phalam dra~!avyam Iity 7)etasam catasriI)am adhimukti-prajna-samadhi-8)karuI)a.-bha= 20vananam yatha-samkhyam eva catur-akaram tathagata-dharmakaye~ubhatma-sukha-nityatva-guI)a-paramitakhyam phalam nH=1) "yatha······yogeneti" tir. C K. r.t t;r It'o2) S. T K.r.t C fD "J[D~~:ii······~E~~" tJrt;rIt'o3) T r.t sarva tJr t;r It'o4) Tr.t bde-ba dam-pal}i pha-rol-tu-phin-pa (parama-sukha-paramita)c t;r -:> -C It, Q 05) T r.t byan-chub-sems-dpal} rnams-kyi-siiiIi.-rje chen-po (bodhisattvanammaha-karuJ}.a) c ~ tl 06) T r.t yon-su-sbyon-ba (pari~ddhana).7) T r.t etasam catasriJ}.am tJ~t;r "'08) T r.t siiin-rje chin-po (maha-karuJ}.a).- 61-


vartyate bodhisattvanam I abhi


k~ma - nimitta - prapafiea - samudadira - sarnutthapitam anasravarhkarma-pratttya mano-maya-skandha-samudayat tannirodhamatyanta-sukha-paramitarh nadhigaeehanti I yavae ea niravac;e~a-klec;a-karma-janma- sarhklec;a-nirodha-samudbhutarh tathagatadhaturhna sak~at -kurvanti tavad aeintya-pariI)amikyaC; eyu 5(IX b) ter avigamad l)atyantananyatha-bhavarh nitya-paramitarhnadhigaeehanti I tatra klec;a-sarhklec;avad avidya-vasa-bhumil) Ikarma-sarhklec;avad anasrava-karmabhisarhskaral)I ]anma-sa=mklec;avat tri-vidha mano-mayatma-bhava-nirvrttir aeintya-pa=riI)amiki ea eyutir iti I 10ef?a ea grantho vistareI)a yatha sutram anugantavyal) I 2)syad yathapi nama bhagavann upadana-pratyayal) sasrava-karmahetukastrayo bhaval) sarhbhavanti I evam eva bhagavann avid=ya-vasa-bhumi-pratyaya anasrava-karma-hetuka arhatarh praty=ekabuddhanarh vac;ita-praptanam ea bodhisattvanarh mano-mayas 15trayal;t kayal) sarhbhavanti I asu bhagavan tisri~u*bhumif?vef?3.rhtrayaI)am mano-mayanarh kayanarh sarhbhavayanasravasya eakarmaI)0 'bhinirvrittaye pratyayo bhava (20 a) tyavidya-vasabhfimiriti vistaral) I yata ete~u trif?u mano-mayef?v arhatpratyekabuddha-3)bodhisattva-kayef?u c;ubhatma-sukha-nityatva- 204) gUI)a-paramita na samvidyante tasmat tathagata-dharmakayaeva nitya-paramita su~ha-paramitatma-paramitac;ubhaparamitetyuktam I5)sa hi prakriti-c;uddhatvad vasanapagamae ehucil) Iparama tma tma - naira tmya -prapanea-6) k~ayac;aDti tal) II37 II7)sukho mano-maya-skandha-tad-dhetu-1) T ~ atyanta a:!J( < 02) C~B.~(7)~a:lfii""o. T,~ bhiimi~v ~.x


vinivrittit~ Ini tyal;! samsara -nirva1).a -samataprativedhatal;!II 38 IIsamasato dvabhyam kara1).abhyam tathagata-dharma-kaye


.anupdiptaye I prajnaya hi bodhisattvo '


p~dgalasya gotre sati bhavati nahetukam napratyayam iti Il)yadihi tad 2)gotnull antareJ).a syad ah~tukamapratyayam 3)papasamuccheda- yogena tad icchantikanam apy apannlrvaJ).agotraJ).amsyat I na ca bhavati tavad yavad agantuka-ma1aviC;uddhi-gotramtrayaJ).am anyatama-dharmadhimuktim na sa 5(21 b) mudanayati satpurUf?a-Samsargadi-catu1;t-c;uk1a-samavadh=ana-yogena I - ,4)yatra ny aha 5) I tatra pac;cad antac;o mithyatva-niyatasamtananamapi sattvanam kayef?u tathagata-siirya-maJ).Qa1a-6)rac;mayo nipatanti 7) * * * anagata-hetu - samjananataya 10samvardhayanti ca kuc;alair dharmair iti I yat punar idam uktamicchantiko 'tyantam aparinirvaJ).a - dharIhetitan maha-yanadharma-pratighaicchantikatve hetur iti maha-yana-dharma-'I.pratigha-nivartamlrtham uktam kal(}ntarabhiprayeI)a I na khalukac; - cit prakriti-vic;uddha-gotra-sambhavad atyantavic;uddhi - 158) dharma bh,vitum arhati I 9) yasmad avic;ef?eI)a punar bhag~vatasarva-sattvef?u viC;uddhi-bhavyatam samdhay6ktam Ianadi-bhiito 'pi hi cavasanikaJ:t svabhava-·c;uddho dhruva -dharma -samhi ta1;tanadi-koc;air bahir-vrito na dric;yate suvarI)a- 20bimbam paricchaditam yatha Utatra yogartham arabhya c;loka1;t Imahodadhir ivameyB-guI)a-ratnak~ayakara1;t Ipradipavad anirbhaga-guI)a-yukta-svabhava=1) T tj: L L K de ciJ:li phir she na (tat kasmaddhetol).) ~t.:b.o o2) T gotram antareI]-a ~!J\.. < 03) T r.t sdig-pa mi zad-pa dan-ldan-paJ:li tshul-gyis. (papasamu=ccheda-yogena).) "yatra···tatra" T,P Jlir.t hi aha CVdi--C:.:b 11 DJfNr.t gan-gi phir(yasmadhy aha)5) ~W{~O~r.t jiHinalokalamkara sutra a: .:b 11-C It'" oo!lt3tY.t·gEj§JlJ ~ jifjj~Kffi'" .0 06) T tj: ye-~s-kyi l).od-zer (jiiana-ra~ayo).7) T r.t de dag la phan l).dogs l).gyur shin (te~u hitopakarayitva)8) T dharma !J\..o9) .. yasmat··.··· (5!JfHicv) yatha" C ~, T r.t S tc.--J§;o1!,it~-71-


tab 1142 ~tatra piirveI)a


ikritya yogartho veditavyal;1 I katamani triD-i ~tanani I tad-. yatha abhijffa-asrava-k!?aya-jffanam asrava-kf?aya


sattve~u jina-garbho 'yam dec;itas tattvadarc;ibhil:tII 45 IIanena kim dar~itamIprithag-jana viparyasta dri~!a-satyayathavarl aviparyasta ni~prapaiicastal:t II 46 IIyad idam tathagata-dhato~viparyayattathaga=sarva-dharma-tathata-vi~uddhisamanya-Iak!?aI)amupadi~!am prajiia-paramitadi (23 a) ~u nirvi=kalpa-jiiana-mukhavavadam arabhya bodhisattvanam asmlll1) samasatas trayaI)am pudgalanam prithag-janasyatattva- 10,dar~ina aryasya tattva-dar~ino vi~uddhi-ni~!hagatasya tathaga=tasya 2) tridha bhinna pravrittir veditavya yad - utaviparyastaviparyasta samyag-aviparyasta ni~prapaiicaca yathakramamI tatra viparyasta samjiia-citta-dri~!i-viparyasadbaJanam I aviparyasta viparyayeI)a tat - prahaI)ad aryaI)am I 15·sam yag-aviparyasta ni~prapaf.ica ca savasana - kle~a- jiieya varaI)asamudghatatsamyak-sambuddhanam latal:t param 3)etam eva vritty-artham arabhya tad-anye catvaro'rthal:t prabheda-nirde~ad eva veditavya~ I tatral~am trayaI)ampudgalanam avastha-prabhedartham 4) arabhya ~loka~ 20'acuddho 'cuddha-cuddho 'tha suvicuddho.:. .:...!) ..)yatha-kramam Isattva-dhatur 5) iti prokto bodhisattvastathagata~ II 47 IIanena kim dar~itamIsvabhavadibhir ity ebhil:t ~aQbhir arthaihsamasatal:t Idhatus tisri~vavasthasu vidito namabhis25tribhil). II48 II1) T I':t samasatas a: 'x < 02) T r.t de-kho-na mthon-ba (tattva-dar~ina) ;u~;b 003) T I':tetam eva a: 'x < 04) T Ii artham a: 'x < 05) T I':t dhatu a: j( ( 0-·77 -


iti ye ke-cid anasrava-dhatu-nirdec;a nana-dharma-paryayamukhesu. bhaaavata 0 vistarena .. nirdistah •. sarve ta ebhir evasamasata~ ~a9bhi~ svabhava-hetu-phala-karma-yoga-vritty-ar=thai~ samgrihItas tisri~v avasthasu yatha-kramam tri-namanirdec;atoni~~i~ta veditavya~ I yad-utac;uddhavasthayam sattva- 5dhatur iti I ac;uddha-c;uddhavasthayam bodhisattva iti [ (23 b)suviC;uddhavasthayam tathagata iti I yath6ktam bhagavata J ayameva c;ariputra dharma-kayo 'paryanta-klec;a-koc;a-koti-gu9ha~ Isamsara-srotasa uhyamano 'navaragra-samsara-gati-cyuty-upapa=tti~u samcaran sattva-dhatur ity ucyate [ sa eva c;ariputra 10dharma-kaya~ samsara-sroto - du~kha-nirvi1).1).o virakta~ sarvakama-vi~ayebhyodac;a-paramitantargataic; catur-ac;Itya dharmaskandha-sahasrairbodhaya caryam caran bodhisattva ity ucyateI sa eva puna~ C;ariputra dharma-kaya~ sarva-k1ec;a-koc;aparimukta~sarva-du~khatikranta~ sarv6paklec;a-ma1apagata~ c;u= 15ddho vic;uddha~ parama-paric;uddha-dharmatayam sthita~ sarvasattvalokanlyambhumim aru9ha~ sarvasyam jiieya-bhumavadvitlyam pauru~am sthama prapto 'navara1).a-dharmapratihatasarva-dharmaic;varya-balatamadhigatas tathagato 'rhan samyaksambuddhaity ucyate I 20tasv eva tisri~v avasthasu tathagata-dhato~ sarvatragarthamIsarvatranugatam yadvan nirvikalpa tmakamnabha~ Icitta-prakriti-vaimalya-dhatu:tI sarvatragasarabhya c;loka~tatha 1149\1anena kim darc;itam Itad-do~a-gu1).a-ni~tha~u vyapi-samanya-Iak~a=1).am Ihlna-madhya-vic;i~te~uiva 1150 \Ivyoma rupa - gate~vyasau pri thag-janarya-sambuddhanam avikalpa-citta-prakri=ti~ (24 a) sa tisri~v avasthasu yatha-kramam do~e~v apl gU1).e~v- 79_2530


api gUI).a-vi


yatha nagnihhir akac;am dagdha - piirvamkada-cana Itatha na pradahaty enam mrityu-vyadhijaragnaya~II 5411prithivyambau jalam vayau vayur vyomniprati~thita~ Iaprati~thitam aka~am vayv-amhu-k~iti-dha=tu~u 115511skandha-dha tv -indriyamkle~a.,.prati~thitamkarmakarma-kle~a~thita~ 115611ayoni~o-manas-kara~taJ:!Isarva-dharme~uItadvatsada yoni -manas-kara-prati~ci tta-~uddhi- prati~thi=cittasya prakritis tv aprati:~thita II 5711prithivi-l) dhatuvaj jiieyaJ). skandhayatanadhatava~ab-dhatu-sadri~aiI.1am II 58 IIIjiieyaJ). karma-kle~a~ ~arir=ayoni~o-manas-karo vijiieyo vayu-dhatuvat Itad amiiIaprati~thana prakritir vyomadhatuvat115911citta-prakritim alinayoni~o-manasa~-kriti~ Iayoni~o-manas-kara-prahhave klec;a-karmaI.1i1160 IIkarma-kle~ambu-sambhiita.J).skandhayatanadhatava~Iutpadyante nirudhyante tat - samvartavivartavatII 6111na hetu~ pratyayo napi na samagri na coda=510,I115 I20251) T ~ dhfitu !x. < 0-83--,


Ina vyayo na sthiti~ citta-prakriter vyoma ..ya~dha tuvat II 62 IIcittasya yasau prakritil.J prabhasvadijatu 1) sa dyaur iva yati vikriyam lagantukainaraga-maladibhis tv asav upaiti


durbalal;t kle


1akl?aI)am arabhya tejo-dhatu-sadharmyam noktam iti taducyate [trayo 'gnayo yugante 'gnir narakal). prakrital).kramat Itray as ta upama jneya mrityu-vyadhi-jara:::gnayal) II 65 IItribhil). (26a) kara1).air yatha-kramam mrityu-vyadhi-jara1).amagni sadharmyam veditavyam I l)l?aQ-ayatana-nirmamI kara1).atovicitra-2) kara1).anubhavanatal). samskara-paripakopanayanatal). Iebhir api mrityu-vyadhi-jaragnibhir 3) avikaratvam arabhya 10tathagata-dhator ac;uddhavasthayam idam uktam I loka-vyavaharael?a bhagavan mrita iti va jata iti va I mrita iti bhagavannindriy6parodha ei?al). I jata iti bhagavan navanam indriya1).ampradurbhava el?al). I na punar bhagavams tathagata-ga (XIIb)rbho jayate va jlryati va mriyate va cyavate votpadyate va I tat 15kasmad dhetol). I samskrita-Iak~a1).a-vii?aya-vyativritto bhagavamstathagata-garbho nit yo dhruval) c;ival) c;ac;vata iti Itatrac;uddha-c;uddhavasthayam avikarartham4) arabhya c;loka~1nirvritti-vyuparama-rug-jara-vimukta aSyaI=va prakritim 5)ananyathavagamya Ijanmadi-vyasanam rite 'pi tan - nidanamdhlmanto jagati kripodayad bhajante 116611anena kim darc;ayati Imrityu-vyadhi-jara -dul).kha-mulam aryairapoddhritam Ikarma-klec;a-vac;aj jatis tad abhavan na tel?Utat 11671152025IItI1) C r.t "!?aQ······upanayanataJ.1" 9to T r.t S ~ -~o2) T r.tkaraI].a :U~ sdug-bsIial (dultkha)3) T me gsum-po (tribhir agnibhih)4) T artham a: 9t < 05) T r.t ji-bshin.6) (~J{~Wrr) T t.t dUJ.1kha ~ < •.- 89-


Iasya khalu mrityu-vyadhi-jara-6) du1;Ikha-vahner ac;uddha=vasthayam ayonic;o-manasi-kara-karma-klec;a-purvika jatir indha=nam ivopadanam bhavati I yasya mano-mayatma-bhava-pratila=bdhe~u bodhisattve~u c;uddhac;uddhavasthayam atyantam anabha=sa-gamanad itarasyatyantam anujjvalanam prajfiayate I 51) janma - mrityu - jara - vyadhin darc;ayantikripa tmakaJ:I Ijaty-adi- 2)vinivrittac; ca yatha-bhutasyadarc;ana t II 68 IIkuc;ala-mula-3)samyojanad dhi bodhisattvaJ:I samcintyopapatti- 10vac;ita-samnil)c;rayeI)a karuI)aya trai-dhatuke samc;li~yantejatim apy upadarc;ayanti jaram api vyadhim api maraI)am apyupadarc;ayanti Ina ca te~am ime jaty-adayo dharmaJ:I samvidyante I4)yathapi tad asyalva dhator yatha-bhutam ajaty-anutpattidarc;anat1 sa punar iyam bodhisattvavastha vistareI)a yatha 15sutram anugantavya I yad aha I katame ca te samsara-pravartakaJ:Ikuc;ala-mula-samprayuktaJ:I klec;aJ:I I yad uta pUI)ya-sambharaparye~!y-atriptata-I samcintya-bhavopapatti-parigrahaJ:I l buddhasamavadhana-prarthanaI sattva-paripakaparikhedaJ:I saddharmaparigrahodyog~I sattva kim - karaI)iyotsukata I dharma- 205)raganuc;ayanutsargaJ:I 1 paramita-samyojananam aparityagaJ:I Iity ete sagaramate kuc;ala-mula-samprayuktaJ:I klec;a yair bodhi=sattvaJ:I samc;li~yante I na khalu klec;a-doc;air lipyante I ahapunaJ:I I yada bhagavan kuc;ala-mulani tat kena karaI)ena klec;aity ucyante I aha I b.tha hi sagaramate ebhir evam-rupail;t 256)klec;air bodhisattvas trai-dhatuke c;li~yante I 7)klec;a-sambhutam1) c. Q){~@I':tCK~-C I':t~fj l: tJ:? -C It ... .0 0 T r.t S K mI t' 02) T r.t ~das-gyur(vyativritta~)3) T r.t srid-pa kun-tu sbyor-ba(bhava-samyojana)4) T t.t yathapi ~!X < 05) T chags-pa\li bsam-pa (raga~ya)6) T r.t ran-bshin-gyi-non-mons-pa (prakriti-kle~)1) T t.t kun-nas-non-mons-pa (samkle~)- 91-


ea trai-dhatukam I tatra bodhisattva upaya-kauc;alena ea kuc;aJamiila-balanvadhanenaea sameintya trai-dhatuke


sattvanam citta-prakriti-prabhasvaratayam pravi~!ah. I agantukaete kle


5evam eva kula-putra bodhisattvo mahata yatnena mahata vlryel).a 10dri


.dharmataril prativicyemam avikaram jina=tma-ja~ Idri


e~amgatai1;l Isamatam eti loke~u sattva-samtaraI).amprati 117711atha eaI).o1;l prithivyac; ea gos padasyodadhec;ea yat I 5antaram bodhisattvanam buddhasya ea tadan taram \I 78 UdaC;anam C;lokanam yatha-kramam navabhi1;l c;lokai1;lpramuditaya bodhisattva-bhftmer adhac; ea samkleC;a-paramatamda


I' I.;,"ddha-bodhisattva-gul)a-vi~uddhi-lak9at;am paridipitam nava=mena dae;amena ca e;lokena parartham atmarthamni9tha-gata-bodhisattva-tathagatayor gut;a-vie;uddher 1)vi~e~ac;carabhyaavie;e~oca paridipital). Itatra suvie;uddhavasthayam avikarartham arabhya C;l~ 5ananyathatmak9aya-dharma-yogatocharat;yo 'naparanta-kotital). Isadadvayo 'say avikalpakatvatoJagac-, . -Vlnac;a-dharmapy akrita-svabhavatal). II 79 IIanena kim dare;ayati Ina jayate na mriyate badhyate no na jiryate Isa nityatvad dhruvatvac ca c;ivatvac chae;vata=(30a) tvatal:J II 80 IIna jayate sa nityatvad atmabhavair manomayail).Iacintya-parit;amena dhruvatvan mriyate nasal). II 81 IIvasana-vyadhibhil). siik!?umair badhyate nae;ivatvatal). Ianasra vabhisamskarail).jIryate II 82 IIe;ae;vatatvansa khalv e!?a tathagata-dhatur buddha-bhiimav atyanta-vima=la-vie;uddha-prabhasvaratayam sva-prakritau sthital). piirvantamupadaya nityatvan na punar jayate manomayair atmabhavail). Iaparantam upadaya dhruvatvan na punar mriyate 'cintya- 25parit;amikya cyutya I piirvaparan tam upadaya e;ivatvan napunar badhyate 'vidya-vasa-bhumi- parigrahet;a yae; ca"Ivamanarthapatital). sa e;ae;vatatvan na punar jiryaty anasrava-karmaphala-parit;amenaItatra dvabhyam atha dvabhyam dvabhyam 30dvahyam yatha-kramam Ipadabhyam nityatady-artho vijffeyo 'samsrkite1) T r.t vi(;uddher a:: Ix < 0-105-na10152()


1) pade 1183 IItad e~m asamskrita-dhatau 2)catur1).am nitya-dhruva-


uddha-dharmavinirbhagas tad - gotrasyatathagamal). Iamr if;lamof;la -dharmi tvam adi -prakri ti -


ekarthatvad advaya-dharma-naya-mukhena yae ea sarvakarasarva-dharmabhisambodhadbuddhatvam ity uktam yae ea1) mahabhisalnbodhat savasana-mala-prahaI)anuktam etad ubhayam anasrave dha tav advayamabhinnam aeehinnam Isarvakarair asamkhyeyair aein tyair amalairgUI)ail). Iabhinna-Iak~aI)o mok~o yo mok~al). satathagata iti IInirvaI)am ityiti dra~tavyamyad uk tam arhat-pratyekabuddha-parinirvaI)am adhikritya 10nirvaI)am iti bhagavann upaya e~a tathagatanam iti I anenadlrghadhva-paric;ran tanam a!avI-madhye nagara-nirmaI)avadavivartanopaya e~adharma-parame


2)tatraiko vyabhiyuktanamanya-de


l)buddha-bhumy-adhigamaya sarva-savasana-klec;a - jneyavaraI)avimok~a-jnana-samniC;rayeI}.agUI}.a-vic;uddhi-paramatii samudaga=cchati yata e~u catur~u bhumi-jnana-samnic;raye~v arhatpratyekabuddhana samdric;yante tasmat te durI-bhavanti caturakara-guI}.a-parini~patty-asambhinna-lak~aI}.an nirvaI)a - dha tor 5ity uktam r2)prajfia-jfiana-vimuktlnamdlpti-spharaI)ac;uddhi(XVb) ta~Iabhedatac; ca sadharmyam prabha-rac;myarka-maI}.Q.alai~(I 93 (I 10yaya prajfiaya yena jnanena yaya .vimuktya ~a catur-akaragUI)a-ni ~pa tty -asambhinna -lak!?aI)o nirvaI}.a-dha tu~ sucya te tasamyatha-kramam tribhir ekena ca karaI)ena catur-vidham adityasadharmyamparidlpi tam I ta tra buddha-san tiinikya 10k6ttaranirvikalpaya~parama-jfieya-tattvandhakara-vidhamana-pratyu= 15pasthanataya prajnaya dipti-sadharmyam I tat-PP!?!ha-Iabdhasyasarvajfia-jfianasya flarvakara-niravac;e~a-jfieya-vastu-pravpttatayarac;mi-jala-spharaI}.a-sadharmyam I tad - ubhayac;rayasyacittaprakriti-vimukter atyan ta- vimala-prabhasvaratayarka-maI}.Q.alaviC;uddhi-sadharmyamI tisriI}.am api dharma-dhatv-asambheda- 20svabhavataya tat-trayavinirbhaga-sadharmyam iti Iato 'nagamya-buddhatvam nirvaI}.am nadhi=gamyate Ina hi c;akya9. prabha-rac;mi nirvrijya prek!?i=tum ravi~ II 94 IIyata evam anadi (32b) - samnidhya-svabhava-c;ubha-dharm6=pahite dhatau tathagatanam avinirbhaga-guI}.a-dharmatvam atona;) tathagatatvam asangapratihata3 ) prajfia-jnana-dar


anagarnya sarvavaral)a-virnukti-laki?~u).asya nirval)a- 1) dhatoradhigarna~ sak~at-karalfam upapadyate prabha-rac;rny-adar


uddha-k!?audra-susara-kaficana-nidhi - n yagrodha-ratna=kriti-dvipagnldhipa-ratna-bimba-vimala-prakhyal). sa dh=atul). paral). II 98 IIl)kutsita-padma-koc;a-sadric;al). klec;al). I 2)buddhavat tathaga=ta-dhatur iti I 5yatha vivarlfambuja-garbha-ve!?titam tathag=atam dipta-sahasra-Iak!?aJ).am ~naral). samik!?yamala-divya-Iocano vimocayedambu ja-pattra-koc;atal). 1199 \Ivilokya tadvat sugatal). sva-dharmatamaVici-samsthe!?v api buddha-cak!?u~vimocayaty avaraI).ad anavrito 'paranta-kotisthitakal).kripatmakal). 11100 \Iyadvat syad vi jugupsitaril jala-ruham sarilmifiji eXVla)tam divya-drik tad-garbha-sthitam abhyudik~ya sugatam 15patralfi samchedayet Iraga-dve!?a-maladi- koc;a - nivritam sambuddha - garbhamjagat-karuJ).yad avalokya tan nivaraJ).am nirhanti tadvanmunih II 101 ~k!?udra-praJ).aka-sadric;al) klec;al) I kf?audravat tathagata- 20dhatur iti Iyatha madhu pralfi-:gaJ).opaguQ.ham vilokyavidvan puru!?as tad-arthi Isamantatal). pralfi - gaJ).asya 3)tasmad upayato'pakramaJ).am prakuryat 11102 ~ 25sarva-jfia-cak!?ur 4)viditam maha-rf?ir madh=upamam dhatum imam vilokya I1) ~;tt.. J: !J W. ""f;h.li


tad - avritlnam bhramar6pamanam a~le!?amatyantikam adadhati 11103 IIyadvat praJ)i-eahasra-ko!i-niyutair madhv avritam syannaro madhv - arthi vinihatya tan madhu-karan madhyaya tha - kama tal:I I 5kuryat karyam anasravam madhu-nibham jfianam tathadehi!?u klec;al:I ksmdra-nibhajinal:I puru!?avat tad ghatanekovidal:I II104 IIbahis-tu!?a-sadric;al:I kle


",- ~".tad devata divya-vic;uddha-cakI?UT vilokyatatra pravaden narasya IsuvarJ).am asmin navam agra-ratnam vic;odhyaratnena kurul?va karyam II 109 IIdril?!va munil). sattva-guJ).am tathalva kle


tadvad dharma-nidhir mano-griha-gatal).pamas te~ampadyate II114 IIsattva daridro::::tat pratilambha-kara1).am ril?ir loke samut::::tvak-koc;a-sadric;al). kle


yupayam vidadhati tadvat 11119 ~yadvad ratna-mayam tathagata-vapur durgandha-vastrav=ritam vartmany l)ujjhitam ek~ya divya-nayano muktyainriI).am dan;ayet Itadvat klec;a-vipiiti-vastra-nivritam samsara-vartm6jjhi= 5tam ti (34 b) ryak~uvyavalokya dhatum avadad dharmamvimuktyai jina1;t 11120 IIapanna-sattva-nari-sadric;a1;t klec;a1;t I kalala-maha-bhiitagata-cakra-vartivattathagata-dhatur iti Inari yatha ka-cid anatha-bhiita vased anath=avasathe viriipa IgarbheI).a ra ja-c;riyam udvahanti na savab=udhyeta nripam sva-kuk~au 11121 ~anatha-c;aleva bhav6papattir antarvati strivadac;uddha-sattva1;t Itad-garbhavat te!;'v amala1;t sa dhatur bhavantiyasmin sati te sanatha1;t ~ 122 IIyadvat str! mali~ambaravrita-tanur bibhatsa-riipanvitavinded du1;tkham anatha-vec;mani param garbhantara-sthenripe I 20tadvat kJec;a-vac;ad ac;anta-manaso du1;tkhalaya-stha jana1;tsan-nathe~uca satsv anatha-mataya1;t svatmantara-sthe~vapi ~ 123 IImrit-panka-Iepa-sadric;a1;t klec;a1;tI kanaka-bimbavat tathag=ata-dhatur iti Ihemno yathanta1;t-kvathitasya.piirI).am bimbambahir mrin-mayam ek~ya c;antam Iantar-vic;uddhyai kanakasya ta j-jfia1;t samcod==lO1525l) 7" ~ A He r.t ujjiiitam c. h 0 ~ 1;l1i],llEtc 118 m J: !J ~ L ujjhitam "t:hb?o A,alc6? o o


ayed avaraI).am bahirdha ,,124 IIprabhasvaratvam prakriter malanam agantu=katvam ca sada valokya Iratnakarabham jagad-agra-bodhir vic;odhayatya varaI)ebhya evam II125 IIyadvan nirmala-dlpta-kaneana-mayam bimbam mrid- 5antar-gatarn syae ehantam tad avetya ratna-kuc;alaltsarilCodayen mrittikam Itadvae ehantam avetya c;uddha-kanaka-prakhyaril manahsarva-vid dharmakhyana-naya-prahara-vidhitalt same=odayaty avritim 1/126 1/ 10udaharaI)anam piI)


anai;I idrin-marga-l)bhavanac;uddha-c;uddha-bhumi-gata 2)mala~11130 IIpadma-koc;adi-drif?~antair navadha samprakac;ital) Iaparyantopasamklec;a-koc;a-kotyas tu bhedatal) 11131"5samasata ime nava-klec;al) prakriti-paric;uddhe 'pi tathagatadhataupadma-koc:adaya iva buddha-bimbadif?u 3)sadagantukatayasariwidyante I katame nava I tad - yatha raganuc;aya-lakf?al).al)klec;al) I dvef?anuc;aya-Iakf?al).al) 4) I mohanuc;aya-lakf?al).al) 5) Itlbra-raga-dvef?a-moha- paryavasthana -lakf?al).al:tI avidya-vasabhumi-samgrihlta~ldarc;ana-prahatavyal) I bhavana-praha=tavyal) I ac;uddha-bhumi-gatal:t


.;;,antanika yatha-dri~ta-lokottara-dharma-bhavana-jnana-vadhy=as ta ueyante bhavana-prahatavya iti I ye 'ni9tha-gata-bodhi ...sattva-santanika]:I sapta-vidha-ifHina-bhiimi-vipak!?a a!?tamy-adibhiimi- traya-bhavana-jfiana-vadhyas ta ueyante '


;"ldu~kham ja (XVII b) nayati dve~o jayamanas tathahridi II 135 II~aly-adinam yatha saram avacchannam bahis tu~ai~ Il)moha:t;lQa-koc;a-samchannam evam sarartha-darc;anam1113611pratikiilam yathamedhyam evam 2)kama viragi:t;lamkama-seva-nimittatvat paryutthanany amedhyavat 11137 IIvasudhantaritam yadvad ajfianan napnuyur nidhim Isvayam-bhiitvam tathavidya-vasa - bhiimy - avrita jana~1113811 10yatha bija-tvag-ucchittir arikuradi-kram6dayat Itatha darc;ana-heyanam vyavrittis tattva-darc;anat 11139 nhata-satkaya-sara:t;lam arya-marganu~arigata~ Ibhavana-jfiana-heyanam piiti-vastra-3)nidarc;anam il140 ngarbha-koc;a-mala-prakhya:tI sapta-bhiimi-gata mala:tI I 15vikoc;a-garbhavaj jnanam avikalpam vipakavat 1114111mrit-parika-lepavaj-jneyas tri-bhiimy-anugata mala~vajr6pama-samadhana-4)jiiana-vadhya mahatmanam 11142 Revam padmadibhis tulya nava-ragadayo mala~dhator buddhadi-sadharmyam svabhava-traya-samgrahat 201114311tri-vidham svabhavam adhikritya citta-vyavadana-5)hetos tat=hagata-garbhasya navadha buddha-bimbadi-sadharmyam anugan=tavyam I tri-vidha~ svabhava~ katama~ Isvabhavo dharma-kayo 'sya tathata gotram ity api I 25(36 b) tribhir ekena sa jneya:tI paiicabhic; ca nidarc;anaiQ~ 144 IIII51) T r.t moha tJ~ ma-rig (avidya)2) Tr.t chags dati-bcas-rnams-kyi ( kamaviragiI)am)3) Tr.t mtshutis (sama) tJ{J....? -C It" Q 04) Tr.t jiiana t: ~ < 05) Tr.t hetos ~{ khams (dhatu)-13!l-


tribhir buddha - bimba - madhu -l)sara - dri!?!antair dharmakaya-svabhaval.:tsa dhatur avagantavyal.:t ekena suvarI).adri!?!antenatathata-svabhava~2) I paficabhir nidhi-taru-ratnaviaraha-cakra-varti-kanaka-bimba-dristantaistri-3)vidha-buddha-I:)•••kayotpatti-gotra-svabhava iti I tatra dharma-kayal.:t katamal:l Idharma-kayo dvidha jneyo dharma-dhatul:l sunirmalal). Itan - ni~yandac; ca gambhirya-vaicitrya-naya-dec;ana1114511dvi-vidho buddhanam dharma-kayo 'nugantavya~I suvic;ud=dhac; ca dharma-dhator avikalpa-·1)jfiana-gocara-vi!?ayal). 1()'sa ca tathagatanam pratyatmam adhigama-dharmam adhikrityaveditavyal).tat - prapti-hetuc; ca suvic;uddha-dharma-dhatunif?yandoyatha *vaineyika- para-sattve~;u vi jfiapti-prabhava~ Isa ca dec;ana-dharmam adhikritya veditavyal). I dec;ana punardvi-vidha siik!?maudarika - dharma-vyavasthana-naya-bhedat 15·yad uta gambhlra - bodhisattva - pitaka - dharma - 5)vyavasthana -naya-dec;ana caparamartha-satyam adhikritya vicitra-siitrageya-vyakaraI).a- gath6dana-nidanadi - vividha-dharma-vyavasth=ana-naya-dec;ana ca samvriti- sat yam adhikritya Ilok6ttaratval loke 'sya dri!?tantanupalabdhital). Idhatos tathagatenalva sadric;yam upapaditam 11146 ~madhv -eka-rasavat siik~ma-gambhlra-naya-dec;ana I6)nanaI).


(37 a) ti paridlpitam I na hi sa ka~-eit sattva!) sattva-dhatausamvidyate yas tathagata-dharma-kayad hahir akac;a-dhatorIva rupam I evam hy aha Iyathamharam sarva-gatam\ sada matam tath=alVa tat sarva-gatam sada matam Iyathambaram rupa-gate~m sarva-gam tatl:.alvatat sattva-gat:lef?u sarva-gam iti IIprakriter avikaritvat kalyat:latvad vic;uddhita1;l Ihemal)-mat:l


anidi-prakritistham ca samudanltam uttar am 11149 ~buddha-kaya-trayavaptir asmad gotra-dvayan mata Iprathamat prathamal). kayo dvitl (37 b) yad dvau tupar,cimau II 150 IIratna-vigrahavaj jfieyal) kayal) svabhavikal)


avinirbhaganam amukta-jnananam asarilskritanam dharmal)am Iasambaddhanam api bhagavan l)vinirbhaga-dharmal)am muktajnananamsamskritanam dharmal)am nic;raya adhara:tI prati!?!hatathagata-garbha iti I (38 a) tasmin sati· gati:tI sarveti I yadaha I sati bhagavams tathagata- garbhe samsara iti 2)parikalpam 5asya vacanayeti I nirval)adhigamo 'pi ceti I yad aha I tatha=gata-garbha


pfithag-janal.J


pravarteyul). I tac ca vapy-udakam maI).i-prabhavena l)tat-prabh=eva bhra jeta I evam te1?am tad udakam bhra jamanam 2)dri1?tvahomaI).ir iti gUI).a-samjna pravarteta I atha tatralka upaya-ku


dra~!avyam bhutato bhutam bhuta-darC;l vimucyate1115411c;unya agantukair dhatu~ sa-vinirbhaga-Iakl?aI).ai~ Iac;unyo 'nuttarair dharmair avinirbhaga-IakfjiaI).ai~ 11155 ~kim anena paridlpitam I yato na kim-cid apaneyam asty 5-atal.J. prakriti-paric;uddhat tathagata-dhato~agantuka-mala-l)c;unyata-prakrititvad asyasamklec;a-nimittamI napy atra kimcidupaneyam asti vyavadana-nimittam avinirbhaga-


agocara ity uktam anityadi-Ioka-dharma-pratipak~et:lalok6ttara-1) dharma - paridlpanat yatha 2)prakriti-pari


sattve l)sattve 'stiti buddhair ih6ktam 11156 nlinam cittam hll1a-sattve~v avajfHibhii (40 b)ta-graho bhiita-dharmc1pavada~atma-sneha~ cadhika~ pafica-do~a2) ye~amte~am tat prahaJ).artham uktam 1115711asya khalu ~loka-dvayasyartha~ samasena da~abhi~ ~lokairIviviktam samskritam sarva-prakaram bhiita-koti~uvedi tavya~kle~a-karma-vipakartham meghadivad udahritam 1115811kle~a megh6pama~ kritya-kriya svapn6pabhogavat Imaya - nirmitavat skandha vipaka~ kJe~a - karmaI)lim1115911piirvam evam vyavasthapya tantre punar ihottare Ipafica-do~a-prahal).aya dhatv-astitvam praka~itam 11160 ~tatha hy a~raval).ad asya bodhau cittam na jayate Ike~am cin nica-cittanam atmavajfiana-do~ata~ 1116111bodhi-citt6daye 'py asya ~reyan asmiti manyata~ Ibodhy-anutpanna-citte~u hlna-samjfia-pravartate 11162 IItasyalVam matinal) samyag-jiifmam n6tpadyate tatal) Iabhiitam parigrihl).ati bhiitam artham na vindate II 163 IIabhiitam sattva-do~as te kritrimagantukatvata~ Ibhutam tad - dOf?a-nairatmyam ~uddhi-prakritayoIIgUl).a~1116411gr.ihl).an dOf?an asad-bhiitan bhiitan apavadan gUl).an Imaitrim na labhate dhiman sattvatma-sama-darcikam 25~1116511tac-chravaj jayate tv asya protsaha~~astri- gauravam Iprajfia jfianam maha-maitri pafica-dharmodayat tata~1116611niravajfia./;1 sama-prekf?i nirdo~o gUl).avan asau I51()152()'3()I} T I':t sa ttve a: Ix < 02) T I':t lhag-pal)i skyon lIi.a (adhikal;l paiica-do~a)-153-


atma-sattva-sama-sneha~ k!?ipram apnoti buddhatam1116711l)iti ratna-gotra-vibhage maha-yan6ttara-tantra-


adhi?!hana-samanvagamo yogalJtribhir gambhlryaudaryamahatmya-prabhavitairbuddha-kayair nit yama-bhava-gateracintyena prakare (41b) I).a vartanam vrittir iti I uddanam Isvabhava-hetu-phalatalJ karma-yoga-pravrittitalJ Itan-nityacintyatac; calva buddha-bhiimif?v avasthitilJ 11 2 II 5tatra svabhavartham hetv-artham dirabhya buddhatve tatprapty-upayeca c;lokalJ 1buddhatvam prakriti-prabhasvaram iti proktam yad aga==ntuka-klec;a - jfieya - ghanabhra-1)jala - patala - cchannamravi-vyomavat lsarvair buddha-guI).air upetam amalair nit yam dhruvamc;ac;va tan1 dharmaI).am tad akal pana -pra vica ya - jfianac;ra==yad apyate 11311asya c;lokasyarthalJ samasena ca tur bhilJ c;lokair vedita vyalJ tbuddhatvam avinirbhaga-c;ukla-dharma-prabhavitam I 15adityakac;ava j jfiana-prahaI).a-dvaya-lakf?aI).am II 4 IIganga-2)tIra-ra jo-'tItair buddha-dharmailJ prabhasvarai-tI Isarvair akritakair yuktam avinirbhaga-vrittibhi-tI II 5 IIsvabhavaparinif?patti-vyapitvagantukatvatalJ Iklec;a-jneyavritis tasman meghavat samudahrita II 6 II 20dvayavaraI).a-vic;le~a-hetur jnana-dvayam puna-tI Inirvikalpam ca tat-prif?!ha-labdham taj jfianam if?yate11711yad uktam ac;raya-parivrittelJ svabhavo vic;uddhir iti tatravic;uddhi-tI samasato dvi-vidha pralqiti-vic;uddhir vaimalya- 25vic;uddhic; ca I tatra prakriti-vic;uddhir ya vimuktir na ca visa=myogalJprabhasvarayac; citta-prakriter agantuka-malavisamyo=>gat I vaimalya-vic;uddhir vimuktir visamyogaC; ca vary-adlnamiva raja -3)jaladibhya-tI prabhasvarayac; citta-prakriteranavac;e:z1()1) T r.t tshogs (gaI)a, sambhara)2) T r.t tira iJ~ kluil (nadl)3) T r.t jala a: !x < 0-157-


I?am agantuka (42a)-malebhyo visamyogat I tatra vaimalyavic;uddhauphalartham arabhya l)dvau c;lokau Ihrada iva vimalambul:I phulla-padma-2)kramaQ-hyal:I sakalaiva c;ac;ariko rahu-vaktrad vimuktal:I Iravir iva 3)jaladadi-klec;a-nirmukta-rac;mir vimala-gut;la- 5yutatvad bhati muktam tad eva II 8 IImuni-vrif?a-madhu- sara- hema-ratna- 4)pravaranidhana-5)maha-phala-drumabhamIsugata-vimala - ratna - vigrahagra - kf?iti - patikaficana-bimbavajjinatvam 11911 10asya khalu c;loka-dvayasyartha~ samasato 'f?!abhi~ c;lokairveditavya~Iragady-agantuka-klec;a-c;uddhir ambu-hradadivatjfianasya nirvikalpasya phalam uktam samasata~ 1110 ~sarvakara-var6peta-buddha-bhava-nidarc;ananl ! 15phalam tat-prif?!ha-labdhasya jfianasya paridlpitam 1111 ~svacchambu-hradavad raga-raja~-6)kaluf?ya-hanita~ Ivineyambu-ruha-dhyana-vary-abhif?yandanac ca tat 1112 IIdvef?a-rahu-pramuktatva (XXb) n maha- maitrI-kripam=c;ubhil:I l 20jagat-spharaI).atal:I purt;la-vimalendupamam ca tat 1113 IImohabhra-7)jala-nirmokf?aj jagati jfiana-rac;mibhi~tamo-vidhamanat tac ca buddhatvam amahirkavat 1114 ~stulya-tulya-dharmatvat saddharma-rasa-danata~phalgu-vyapagamat tac ca sugata-kf?audra-saravat 1115 ~ 25Il1)2)3)4)5)6)7)T ~ dvau ~X < 0T~ a


pavitratvad gU1).a-dravya-daridrya-vinivartanat 1vimukti-phala-1)danac ca suvart;a-nidhi-vrik!?avat 1116 IIdharma-ratnatma-bhavatvad dvi-padagradhipatyatal). \riipa-ratnakrititvac ca tad ratna-nripa-(42b)2)bimbavat111711yat tu 3)dvi-vidham lok6ttaram avikalpam tat-pri!?tha-labdh=am ca jnanam a~raya-parivritterhetur visamyoga-phala-sam jn=itayal). I tat karma sva-parartha-salupadanam ity Gktam I tatrakatama sva-parartha-sampat I ya savasana-klec:;a-jneyavarat;avimoksadanavarat;a-dharma-kaya-pdiptir iyam ucyate svartha- 10sampattil). I ya tad iirdhvam a-Iokad anabhogatal). kaya-dvayenasamdarc:;ana-de~anavibhutva-dvaya-pravrittir iyam ucyate para=rtha-sampattir iti I tasyam*sva-parartha-tham arabhya trayal). ~lokal).Ianasravam vyapy avinac:;a-dharmi ca dhru=Yam c:;ivam ~a~vatam acyutam padamtathagatatvam gagan6pamam satam !?ac;l-ind=riyarthanubhave!?u karat;am 1118"vibhiiti-riipartha-vidarc:;ane sada 4)nimittabhiitamsukatha-c:;uci-c:;rave Itathagatanam c:;uci-~na - jighrat;e maharyasaddharma-rasagra-vindane,,19 IIsampattau karmar=samadhi-samsparc:;a-sukhanubhiiti!?u svabhavagambhlrya-nayavabodhaneIsusiik!?ma-cinta-paramartha-5)gahvaram tatha=gata-vyoma-nimiUa- varjitam II20 II5152025II1) danae iJ~ T ID~K r.t smin-byed pyir : pakat)2) T r.t bimb:lVat iJ~ gser bshin (}-:em:lVat)3) T r.t dvi-vidham ~!J\. < 0 * sva-Darartham sampattau ~ ~'ilR K J: !J $eN> Q 04) T ,'Cy;t nimitta-bhiitam iJ: 2) W1 KA lJ, ~.z 20 'WI".:> samadhisamspar~a sukhanubhuti~u 1;: 19 -U~ I'CA.. -:> L: It, .0 05) T r.:t gahvaram :V~ bde-mdsad (~amkaram).-161-


asya khalu ~lok1.-trayasyartha\l samasato 'f?!abhil). c;loka!rveditavyul). tkarma jnana-dvayasyaitad veditavyam samasatal;1 ,pilral)am mukti-kayasya dharma-kayasya ~odhanam II 21 IIvimukti-dharma-kayau ea veditavyau dvir ekadha Ianasravatvad vyapitvad asamskrita-padatvatal;1 II 22 ~anasravatvam kle


atha khalv asya c;lokasyarthal;t samasato \,tabhil) c;lokair"'Veditavyal) Ivimukti-dharma-kayabhyam sva-parartho nidarc;ital;tsva-pararthac;raye tasmin yogo 'cintyadibhir gUl)ail). ~ 30 IIacintyam anugantavyam tri-jnanavi~ayatvatal). I 5(43b)sarva-jna-jfiana-vif?ayam l)buddhatvam jnana-dehi=bhil). 11 31 11c;rutasyavif?aya~ saukf?myac cintayal). paramarthata~ Ilaukyadi-bhavanayac; ca dharmata gahvaratvata~ 11 32 ~drif?ta-purvam na tad yasmad balair jaty-andha-kayavat I 10aryaic; ca 2)sutika-madhya-sthita-balarka-bimbavat 11 33 "utpada-vigaman nit yam nirodha-vigamad dhruvam \c;ivam etad - dvayabhavac chac;vatam dharmata-sthite~113411c;antam nirodha-satyatvad vyapi sarvavabodhatal) Iakalpam apratif?thanad asaktam klec;a-hanital) 11 35 ~sarvatrapratigham sarva-jneya varal)a-c;uddhital). Iparw?a-sparc;a-nirmuktam 3)mridu-karmal)ya-bhavatal).113611adric;yam tad arupitvad agrahyam animittata~ I 20c;ubham pralqiti-c;uddhatvad amalam mala-hanital). II 37 IIyat punar etad akac;avad asamskrita-gul)avinir bhaga-vritt=yapi tathagatatvam a-bhavagater acintya-mah6paya-karul)ajfiana-parikarma-vic;e~el)ajagad-dhita-sukhadhana-nimittam ama=lais tribhil) svabhavika-sambhogika-nairmal)ikail). 4)kayair anup= 25aratam anucchinnam anabhogena pravartata iti draf?!avyam ave=151) T r.t buddhatvam tJ~ sans-rgyas (buddha)2) T r.t sutika - madhya-sthita tJ~ btsas-pal}i khyim nas.3) T r.t mfidu tJ~ giiis med (advaya)4) T~;t kuyair ~7-:


kaya-vibhage eatvara~ ~lokal) Ianadi-madhyantam abhinnam advayam tridhavimuktamvimalavikalpakam lsamahita-yoginas tat -l)prayatnal) pa~yantiyam dharma-dhatu-svabhavam II 38 IIameya-ganga-sikatativrittair gUI)air aeintyairasamair upetal) Isavasanonmiilita-sarva (44a)-do~asanam amalal) sa dhatul) 113911tathagat=vieitra-saddharma-mayiikha-vigrahair jagadvimok~artha-samahritodyamal)1kriyasu einta-maI)i - raja - ratnavad vieitrabhavona ea tat-svabhavavan II 40 IIloke~u yae chanti - pathavatara - prapaeanavyakaraI)enidanam Ibimbam tad apy atra sadavaruddham aka~adhataviva riipa-dhatul) ~41 IIe~am khalu eaturI)am ~lokanam 2)piI)Qartho vim~ati-veditavyal) 1~lokairyat tad buddhatvam ity uktam sarva-jnatvam svayam- 20bhuvam 1nirvritil) paramaeintya-praptil) 3)pratyatma-vedita II 42 ~tat-prabhedas tribhil) kayair vrittil) svabhavikadibhi~ Igambhlryaudarya-maha tmya -gUI)a -dharma -prabha vita~~~~ ~tatra svabhavika~ kayo buddhanam panca-lak~al).a~4)pancakara-guI)opeto veditavya1;t samasata~ II 44 IIasarnskritam asambhinnam anta-dvaya-vivarjitam lkle~a-jneya-samapatti-trayavaraI)a-ni~sritam II 45 ~510151)2)3)4)TI'j: prayatnal} 'iJ~ rtogs-pa (vyutpannal})TI'j: piI].~a ~ ~ < 0TI'j: dgra-bchom (arhat) 'iJ~A?-C".. ~oT ~;.t akara a:!J( < 0-167-


vaimalyad avikalpatvad yoginam goearatvata}:I Iprabhasvaram v.i~uddham ea dharma-dhato}:I svabhavata}:I114611aprameyair asamkhyeyair aeintyair asamair gut).ai}:I Ivi~uddhi-parami-praptair yuktam svabhavikam vapu}:I114711udaratvad agat).yatvat tarkasyagoearatvatal:Ikaivalyad vasanoeehitter aprameyadaya}:I kramat II 48 IIvieittra-dharma-sambhoga-1)rupa-dharmavabhasatal:I IkarUl).a-~uddhi-ni~yanda-sattvarthasramsanatvata}:I ~ 49 ~nirvikalpam nirabhogam yathabhipraya-purita}:Ieinti-mat).i-prabhavarddhe}:I sambhogasya vyava( 44b) sthiti}:I II 50 IIde~al1e dar~ane krityasramsane 'nabhisamskritau Iatat-svabhavakhyane ea eitrat6kta ea pafieadha 11511ranga-pratyaya-vaieitryad atad-bhavo yatha mat).e}:I Isa ttva-pra tya ya -vaicitryad a tad -bha vas ta tha vibho}:I115211maha-karut).aya kritsnam lokam alokya loka-vit I1o.dharma-kayad 2)aviralam nirmat).ai~ eitra-rupibhi}:I II 53 ~ 2(}3)jatakany upapattim ea tu~ite~u eyutim tata}:I Igarbhavakramat).am janma


~anti-margavatirt:tamC;ca l)prapya nirvaI).a-samjffinal) Isaddharma-puI).c;iarikadi-dharma-tattva-prakac;anail). II 58 Upurva-grahan nivartyaltan prajffopaya - parigrahat Iparipacyottame yane vyakaroty agra-bodhaye 1159 II2)sallk~myat prabhava-sampatter bala-sarthativahanat 3 )1 5gambhiryaudarya-mahatmyam e~;ujffeyam yatha-kramam1160 IIprathamo dharma-kayo 'tra rupa-kayau tu pac;cimau Ivyomni rupa-gatasyeva prathame ~ntyasyavartanam 1161 ntasyalva kaya-trayasya jagad-dhita-sukhadhana-vrittau nity= 10artham arabhya c;lokal) Ihetv-anantyat sattva-4)dhatv-ak~ayatvat karuI).yarddhijffana-sampatti-yogatIdharmalc;varyan mrityu-maravabhangan nail).sva (45a)bhavyac cha


sa cayam a~raya-parivritti-prabhavitas tathagatanam praptinayo'cintya - nayenanugantavya iti I acintyartham arabhyac;loka~ Iavakyavattvat paramartha-samgrahad atarkabhumerupama-nivrittita~ Iniruttaratvad bhava-~anty-anudgrahadntya aryair api buddha-gocaral] IIasya piJ).c;larthac; caturbhi~69 IIc;lokair veditavyal]acintyo 'nabhilapyatvad alapyal] paramarthatal]aci=paramartho 'pratarkyatvad atarkyo vyanumeyatal] II 70 ~ 10vyanumeyo 'nuttaratvad anuttaryam anudgrahat Ianudgraho 'prati9!hanad gUJ).a-do~avikalpanat ~ 71 ~paficabhil] karaJ).ail] sauk~myad acintyo dharma-ka)atal] I~a~!henatattva-bhavitvad acintyo rupa-kayatal] I' 72 IIl)anuttara-jfiana-maha-kripadibhir gUJ).air aci=ntya gUJ).a-paraga jinal] I(45b) ata1:J. kramo 'ntyo 'yam api svayambh=uvo 2)'bhi~eka-labdhana maha"r!?ayo vidur iti117311iti ratna-gotra-vibhage maha-yan6ttara-tantra-~astre bodhy- 20adhikaro nama dvitiyal] paricchedal] II 2 ~---0'---IIIukta nirmala tathata I ye tad-ac;rita maJ).i-prabha-varJ).a- 25samsthanavad abhinna-prakritayo 'tyanta-nirmala gUJ).as ta ida=nlm vaktavya iti I anantaram buddha-guJ).a-vibhagam arahhyac;loka.g. Isvartha~ parartha~ paramartha-kayas tada~ritasamvriti-kayata ca I515301) C r.t73ft'Jc "iti···paricchedaJ::" a:~


phalam visamyoga-vipaka-bhavad etac catul).­l?al?!i-guI)a-prabhedam \Ikim uktam bha va ti I1 IIa tma-sampatty-adhil?!hanam


prakara -druma-bhedana -prakira1).a -cchedad balarh va ]r=avat II7 1Icatur-vai~aradya- prapta iti Isa rva -dha rmabhisam bodhe vibandha -pra ti~edhanemargakhyaoe nirodhaptau1) vai


~an~it1\14 nsarva-jnana-puro - javanuparivarty arthe~ukarma-tra=yam tri~v adhvasv l)aparahata suvipula-jfiana-pravrittirdhruvam Iity e~a jinata maha-karuI)aya yuktavabuddha2) jinair 5yad bodhaj jagati pravrittam abhayadam saddharma.-ca=kram mahat \I 15 II3)aka~avad iti Iya k~ity-adi~u dharmata na nabhasal;1 sa dharmata vidya(48b) te ye canavaraI)adi-lak~aI)a-guI)a vyomno na te 10riipi~uIk~ity-ambu - jvalananilambara-sama loke~usadharaI)a4)buddhaveI)ikata na caI)v api punar loke~u sadharaI)aU 1611dvatrim~an-maha-puru~a-Iak~aI)a-riipa-dhariti 1suprati~!hita-cakra:rika-vyayat6tsanga-padata Idirghangulikata jala-paI)i-padavanaddhata 1117 Utva:ri-mridu-~ri-tarUI)ata sapt6tsada-~arirata IeI)eya-janghata naga-ko~avad vasti-guhyata 1118 Usimha-piirvardha-kayatvam nirantara-citam~atasamvfitta-skandhata vfitta-~lak~I)anunnama-bahutan 19 n .pralamba -bah uta c;uddha-prabha -maI)Qala-ga tra takambu-grivatvam amalam mrigendra-hanuta sarna 11200catvarimc;ad5LdaC;anata svacchavirala-dantata I 25vic;uddha"3ama-dantatvam ~ukla-pravara-dam~!rata II 21 n1) T r.t thogs-pa med-pa (avyahata)2) T r.t avabuddha ::b~ briies (avalabdha)3) *C r.t~~.~~tclf!i'"o4) T t:t buddha i= !Ie. < 0 ca~ api t1 T ~ rdul phran tsam yan ~ 4b 011~ ; -atN> 1c 05) T t:t miiam-pa (sama) ::b~A-:>""C"'oo-179-I-1520: ,


prabhuta-jihvatanantiicintya-rasa-rasagrata Ikalavinka-rutam brahma-svarata ca svayambhuval]. D 221nil8tpala-c;r1-vri~a-pak~ma-netra-sitamaI8r1;.1=8dita-caru-vaktral]. Iu~1;.1i~a-~ir~a-vyavadata-sUk~ma-suvar1;.1a-var1;.1a.cchavir agra-sattval]. ft 23 nekaika-vic;li~ta-mridurdh va-deha -pradak~il}a=varta-susuksma-roma 1l}mahendra-nilamala-ratna-kec;o nyagrodhapurl}a-druma-mal}Q.alabhal].n 24 Dnara ya1;.1a -sthama -driQ.ha tma-hha val]. saman=ta-bhadro 'pratimo maha-ri~il].dvatrimC;ad etany 2)amita-dyutlni narendracihnanivadanti c;astul]. D 25 "3>daka-candravad iti I 15vyabhre yatha nabhasi candramaso vibhutim pac; ..yanti nila-c;arad-ambu-maha-hra (49a) de ca Isambuddha-ma1;.1Q.ala-tale~ujinatmaja-gal}a vyavalokayanti 1126 nIvibhor vibhutim tadvajitimani dac;a-tathagata-baHini catvari vaic;aradyany a~ta- 20dac;avel}ika buddha-dharma dvatrimC;ac ca maha-puru~a-Iak~a1;.1=any ekenabhisamk~ipya catul].-~a~!ir bhavanti 1gUJ).ac; calte catu:g.-~a~ti:g. sanidana:g. prithak-prithak Iveditavya yatha-samkhyam ratna-sutranusarata:g. II 270e~am khalu yath8ddi~!anam eva catu:g.-~a~tes tathagata- 25gUl}anam api yathanupurvya 4)vlstara-vibhage nirdec;o ratnadarika-sutranusarel}aveditavya:g. I yat punar e~u sthane~u 5)caturvidhameva yatha-kramam vajra-simhambara-daka-candr8daha=1) T t.t mahendra 1: ~ < 02) amita-dyutini ~~ T "'t:t.t bsam mi khyab-pa (acintya)3) * C t.t:*J3" 1: ~tc:. Wi"" 04) T t.t vistara 1: ~ < 05) T tot ca tur-vidham 1: ~ < 0-181-510,t .• "


aI).am udahritam asyapi piI).Qartho l)dva-da«;abhil.I «;lokair vedit=avyal.I Inirvedhikatva-nirdainya-ni~kaivalya-nirihatal.l Ivajra-simhambara-2)svaccha-daka-candra-nidar~anam II 28 IIbaladi~u balai1;l ~aQbhis tribhir ekena ca krama t Isarva-jneya-samapatti-savasana-3)ma16ddhritel.I II 29 "bhedad vikaraI).ac chedad varma-prakara-vrik~avat Iguru-sara-dridhabhedyam vajra-prakhyam ri~er balam1130 IIguru kasmad yatal). saram saram kasmad yato driQham Idric;iharn kasmad yato 'bhedyam abhedyatvac ca va jra=vat 113111nirbhayatvan nirasthatvat sthairyad vikrama-sampadal.I Iparl?ad-gaI).e~v a«;aradyam muni-simhasya simhavat II 32 IIsarvabhijnataya svastho viharaty akuto-bhayal.I Inirastha~ «;uddha-sattvebhyo 'py atmano 'sama-dar«;anatn 33 0sthi (49b) ro nitya-samadhanat sarva-dharme~u cetasal.I Ivikrantal.I paramavidya-vasa-bhiimi-vyatikramat II 34 IIlaukika -«;ra vakalkan ta -diri -dhlma t-svayambh u yam !uttarQttara-dhI-sauk~myat pancadha tu nidar~anam 1135 nsarva-Iok6pajivyatvad bhiimy~ambv-agny-anil6pamal).laukya-Iok6ttaratita-lak~aI).atvannabho-nibhal.I n 36 ngUI).a dva-trim~ad ity ete dharma-kaya-prabhavital.I ImaI).i-ratna-prabha-varI).a-samsthanavad abhedatal.I II 37 ndva-triri}(;al-Iak~aI).al.I 4)kaye dar«;anahladaka gUI).al.I InirmaI).a-dharma-sambhoga-5)riipa-kaya-dvaya«;rital.I II 38 n~uddher diirantika-sthanam loke 'tha jina-maI).Qale II510I~I15 1E.}- *'~Q2025* lUIIf!.-~~"~~51&,-1) T r.t dva-da~abhi\l fD dva a: ~ < 02) T r.t svaccha a: ~ < 03) T r.t mala a: ~ < 04) T r.t kaya ~ < 05) T r.t rUpa-kaya ~~ rdshogs sku.-183-


dvidha tad dar~anam l)~uddham vari-vyomendu-bimbavatU 39112)3)iti ratne gotra-vibhage mahayanottara-tantra-


yasya yena ea yavae ca yada ea vinaya-kriya Itad-vikalpodayabhavad anabhogal.:t sada munel? II 3 nyasya dhator vineyasya yenopayena bhuri1).a Iya vinIti-kriya yatra yada tad-de


l)tasya mahatmye e;lokal.:t Ie;akra-dundubhivan megha-brahmarka-mal)i-ratnavat Ipratie;rutir ivakae;a-prithivivat tathagatal}. 1113 IIasya khalu siitra-sthanlyasya e;lokasya yatha-kramam parie;i=~!ena granthena vistara-vibhaga-nirdee;o veditavyal.:t I 5


tad dhi darc;anam agamya kramad asmin naye sthital). Isaddharma-kayam madhya-stham pac;yanti jnana-cakf?uf?a1126111)bhur yadvat syat samanta-vyapagata-vi~ama-sthan


havo dharmodaharaI).am muner api tatha loke sva-karmo::::dbhavam Iyatna-sthana-c;arlra-citta-rahital). c;abdaJ:! sa c;anty-avahoyadvat tadvad rite catUf?!aya-mayam dharmaJ:! sa c;anty-a=vahaJ:! II 3411 5samgrama-klec;a-vrittavasura-bala-jaya-krIc;la-praI).udanamdundubhyaJ:! c;abda- hetu-prabhavam abhayadam yadvatsura-pure Isattvef?u klec;a -duJ:!kha -pramathana -c;amanam rnargottamavidhaudhyanarupyadi-hetu-prabhavam api tatha loke 10nigadi tam" 35 IIl)kasmad iha dharma-dundubhir evadhikrita na tad-anye div=yas turya-prakaraJ:! te 'pi hi divaukasam purva-krita-2)kuc;ala-kar=ma-vac;ad agha!!ita eva divya-c;ravaI).a-mano-hara- c;abdam anu=ruvanti I tais tathagata-ghof?asya catuJ:!-prakara-guI).a-vaidhar= 15myat I tat pu ( 48a) nal:I katamat I tad -yatha pradec;ikatvam ahita=tvam asukhatvam anairyaI).ikatvam iti 1 dharma - dundubhyal:Ipunar apradec;ikatvam ac;ef?a-pramatta-deva-gaI).a-samcodanataya catat-kalanatikramaI).ataya ca paridlpitam I hitatvam asuradi-paracakropadrava- bhaya - paritraI).ataya capramada- samniyojanataya 20ca 1 sukhatvam asat-kama-rati-sukha-vivecanataya ca dharmaramarati-sukhopasamharaI).atayaca I . nairyaI).ikatvam anitya-duJ:!khac;unyana tma -c;abdocca raI).ataya ca sarvopadra vopa yasopac;an ti -kara=I).ataya ca paridlpitam I ebhiJ:! samasatac; caturbhir akarair dharmadundubhi-sadharmyeI).abuddha-svara-maI).c;lalam vic;if?yata iti I 25buddha -s vara -maI).c;lala -vi c;e f?aI).a -c;lokaJ:! Isarva-janyo hita-sukhaJ:! pratiharya-trayanvital:I Imuner ghof?o yato divya-turyebhyo 'to C50a) vic;il?yate113611ef?am khalu caturI).am akaraI).am yatha-samkhyam eva catur~ 30bhil:I c;lokaiJ:! samasa-nirdec;o veditavyal.I I1) C I'j: "kasmad······41fi.,iK1illVJ pratYayan~rtham" k ~ < •2) T l'1 kus:ala ~ 7< { 0-193-


prayaty eke1?arh tu «ravaI)a-patham aki1~!a-manasam1141 IImeghavad iti Il)pravrit-kale yatha megha}::t prithivyam abhivar?ati Ivari-skandham nirabhogo nimittarh sasya-sarhpadal). II 42 II 52)karUI)ambudatas tadvat saddharma-salilarh jinai.:t Ijagat-ku«ala-sasye1?u nirvikalpam pravar~,ati II 43 II3)loke yatha 4)ku


haso dharmakank~i1).idharmata-pratihate loke ea salvO:.pama 114811sthiilair bindu-nipatanair a


Ajl)yadvad brahma vimanan na ealati satataril kamadhatu-pravi~tarildevaf.J. pa


yatal)


l)yathavikalparh mar;i-ratnam Ipsitarh dbanariIparebhyo vispjaty ayatnata~ Itatha munir yatnam rite yatharhata~ panlr=tham ati!?!hati nit yam a-bhavat II 69 IIdurlabha-prapta-bhavas tathagata iti Iiha


etac-chruta -may6dara -jfianalokady-alamkrita!:I Idhimanto 'vataranty a~u sakalam buddha-gocaram II 79 0ity-artham ~akra-vaidurya-pratibimbady-udahriti!:I Inavadh6dahrita tasmin tat-pi1).Qartho 'vadharyate II 80 Udar~anade~ana vyaptir vikritir jfiana-ni~sriti~ Imano-vak-kaya-guhyani prapti~ ca karu1).atmanam ~ 81 Bsarvabhoga-parispanda-pra~antanirvikalpika~ Idhiyo vimala-vai


l)katham punar anenodaharaI)a-nirde~ena satamm anutpannaaniruddha~ca buddha bhagavanta utpadyamana nirudhyamanac;ca samdri~yante sarva-jagati Cal!?am anabhogena buddha-karyapratiprac;rabdhiriti paridipitam I2)c;ubham vaic,liiryavac dtte buddha-dar~ana-hetukam Itad-vic;uddhir asamharya - C;raddhendriya -viriic,lhita II 89 IIC;ubhodaya-vyayad buddha-pratibimbodaya-vyaya!). Imunir nodeti na vyeti C;akravad dharma-kayatal). II 90 ~ayatnat krityam ity evam dar~anadi pravartate 1dharma-kayad allutpadanirodhad a-bhava-sthite!). \I 91 nayam e!?am samarartha-aupamyanam krama~ puna!). Ipurvakasyottarel).okto vaidharmya-pariharata!). II 92 IIbuddhatvam pratibimbabham tadvan na ca na gho!?avat Ideva-dundubhivat tadvan na ca no sarvathartha-krit 151193 IImaha-meghopamam tadvan na ca no sartha-bijavat Imaha-brahmopamam tadvan na ca natyanta-pacakam1194 IIsiirya-mal).c,lalavav) tadvan na natyanta-tamo 'paham I 20dnta-maI)i-nibharil Ladvan na ca no durlabh6dayalU ~I 95 nprati~rutk6pamaril tadvan na ca pratya) ..:-sambhavam Iaka~a-6adri~amprithivi-maI)c,lala-pra~'1yal.dtadvan na· c~ C;ukl,-,-,padam "a tat II 96 Utat-prati!?tha~rayatvatal;11laukya-lok6ttaraC;e!?a·iagat.4)ku~ala-sampadam II 97 \Ibuddhanam bodhim agamya lok6ttara-pathodayat 1


l)iti ratna-gotra-vibhage maha-yanottara-tantra-


upayaeyutaq \ya,; eanyaq


1)itidam apbigama-yukti-samC;rayad udahritamkevalam atma-c;uddhaye Idhiyadhimuktya kuc;alOpasampada samanvita5ye tad anugrahaya ca II 16 II2)prad1pa-vidyun-maJ).i-candra-bhaskaran pra ...tItya paC;yanti yatha sacak!?u!?al.:t Imahartha - dharma - pratibha - prabhakarammunim pratItyedam udahritam tatha II 17 n103)yad arthavad dharma - padopasamhitam tridhatu-samklec;a-nibarhaJ).amvaca}:l Ibhavec ca yac chanty - anuC;amsa - darc;akamtad uktam ar!?aril viparItam anyatha 1118 D4)yat syad avik!?ipta - manobhir uktam


tasman mibhinivec;a-dri!?!i-maline tasmin nlVec;ya matil.lC;uddham vastram upaiti ranga-vilqitim na sneha-pankan=kitam II 21 IIl)dhi-mandyad adhimukti-C;ukla-virahan mithyabhimana=C;rayat saddharma - vyasanavritatmakataya neyartha- 5-tattva-grahat Ilobha-gredhataya ea darC;ana-vaC;ad dharma-dvi!?am seva=nad arad dharma-bhritam ea hina-rueayo dharmanksipanty arhatam II 22 II2)nagner nogra-vi!?ad aher na vadhakan naivaC;anibhyas 10·tatha bhetavyam vidu!?am ativa tu yatha gambhIradharma-k!?ate!).Ikuryur jivita-viprayogam anala-vyalari -vajragnayas taddhetorna punar vrajed atibhayam avicikanam gatim 112311yo 'bhik!?J)am pratisevya papa-suhrida!). syad buddha- 15-du!?!ac;ayo rna ta -pi tr-arihad -vadhaearaJ)a-krit sanghagrabhettanara!). Isyat tasyapi tato vimuktir aciram dharmartha-nidhyanatodharme yasya tu manasam pratihatam tasmai vimuk~ku tah II 24 II 2()3)ratnani vyavadana-dhatum amalam bodhim gUJ)an karmaea vyakrityartha-padani sapta vidhivad yat pUJ)yam 25aptam maya Iteneyam janatamitayu!?am ri!?im paC;yed ananta-dyutimdri!?!va eamala-dharma-eak!?ur udayad bodhim paramap=nuyat 1125 II1) Tr.:t.t iiams-paJ;1i rgyu las brtsams te tshigs-su-b~ad-pa (vina~tahetumarabhya s:lokaJ;1)"h~ ¢ 02) T tt: I'i iiams-paJ;1i J;1bras-bu las brtsam te tshigs-su-bs:ad-pa(vina~taphalamarabhya ~lokal}):l){.:b ¢ 03) co"'F lEt 1) ~ P.«o- 2.17-j.


e~am api da

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!