03.04.2013 Views

Shiva Sahasranama Stotram Ling Purana - Bharatiweb

Shiva Sahasranama Stotram Ling Purana - Bharatiweb

Shiva Sahasranama Stotram Ling Purana - Bharatiweb

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

shree shiva sahasranaama stotram<br />

(linga puraaNa)<br />

| atha linga puraaNaantargata shree shiva sahasranaama stotra mantraih abhishekaha |<br />

om<br />

rishaya oochuhu -<br />

katham devena vai soota devadevaan maheshvaraat |<br />

sudarshanaakhyam vai labdham vaktum arhasi vishNunaa || 1 ||<br />

soota uvaacha -<br />

devaanaama surendraaNaama bhavaccha sudaaruNah |<br />

sarveshaam eva bhootaanaam vinaashakaraNo mahaan || 2 ||<br />

te devaah shaktimushalaih saayakainarta parvabhih |<br />

prabhidyamaanaah kuntaishcha dudruvurbhaya vihvalaah || 3 ||<br />

paraajitaah tadaa devaa devadeveshvaram harim |<br />

praNemustam sureshaanam shika samvigna maanasaah || 4 ||<br />

taan sameekshyaatha bhagavaan devadeveshvaro harih |<br />

praNipatya sthitaan devaan idam vachanamabraveet || 5 ||<br />

vatsaah kimati vai devaashchyuta alankaara vikramaah |<br />

samaagataah sasntaapaa vaktum arhatha suvrataah || 6 ||<br />

tasya tadvachanam shrutvaa tathaabhootaah surottamaah |<br />

praNamyaahuryathaa vrittam devadevaaya vishNave || 7 ||<br />

bhagavan devadevesha vishNo jishNo janaardana |<br />

daanavaih peeDitaah sarve vayam sharaNam aagataah || 8 ||<br />

tvameva devadevesha gartinah purushottama |<br />

tvameva paramaatmaa hi tvam pitaa jagataamapi || 9 ||<br />

tvameva bhartaa hartaa cha bhoktaa daataa janaardana |<br />

hantum arhasi tasmaattvam daanavaandaanavaardana || 10 ||<br />

daityaashcha vaishNavairbraahmai roudrairyaamyaih sudaaruNaih |<br />

kouberaishchaiva saumyaishcha nairitairvaaruNairdriDhaih || 11 ||<br />

vaayavyaishcha tathaa agneyairaishaanairvaashikaih shubhaih |<br />

sourai roudraih tathaa bheemaih kampanairjrimbhaNairdriDjaih || 12 ||<br />

shiva sahasranaama stotram (<strong>Ling</strong>a Puraana) v1<br />

www.bharatiweb.com Page 1


avadhyaa varalaabhaatte sarve vaarijalochana |<br />

sooryamanDala sambhootam tvadeeyam chakramudyatam || 13 ||<br />

kunThitam hi dadheechena chyaavanena jagadguro |<br />

danDam shaarngam tava astram cha labdham daityaih prasaadatah || 14 ||<br />

puraa jalandharam hantum nirmittam tripuraariNaa |<br />

rathaangam sushitam ghoram tena taan hantum arhasi || 15 ||<br />

tasmaattena nihantavyaa naanyaih shastra shatairapi |<br />

tato nishamya teshaam vai vachanam vaarijekshaNah || 16 ||<br />

vaachaspati mukhaanaaha sa harishchakrabhrit svayam |<br />

shree vishNuruvaacha -<br />

bhobho devaa mahaadevam sarvaidaivaih sanaatanaih || 17 ||<br />

sampraapya saampratam sarvam karishyaami divoukasaam |<br />

devaa jalandharam hantum nirmittam hi puraariNaa || 18 ||<br />

labdhvaa rathaangam tenaiva nihatya cha mahaasuraan |<br />

sarvaandhundhu mukhaan daityaanashTa shashTi shataansuraan || 19 ||<br />

sabaandhavaan kshaNaadeva yushmaan santaarayaamyaham |<br />

soota uvaacha -<br />

evam uktvaa surashreshThaan surashreshTham anusmaran || 20 ||<br />

surashreshThah tadaa shreshTham poojayaamaasa shankaram |<br />

lingam sthaapya yathaanyaayam himavat shikhare shubhe || 21 ||<br />

meruparvata sankaasham nirmittam vishvakarmaNaa |<br />

tvaritaakhyena rudreNa roudreNa cha janaardanah || 22 ||<br />

snaapya sampoojya gandhaadyaih jvaalaakaaram manoramam |<br />

tushTaava cha tadaa rudram sampoojyaagnou praNamya cha || 23 ||<br />

deva naamnaam sahasreNa bhavaadyena yathaakramam |<br />

poojayaamaasa cha shivam praNavaadyam namontakam || 24 ||<br />

deva naamnaam sahasreNa bhavaadyena maheshvaram |<br />

pratinaama sapadmena poojayaamaasa shankaram || 25 ||<br />

shiva sahasranaama stotram (<strong>Ling</strong>a Puraana) v1<br />

www.bharatiweb.com Page 2


agnou cha naamabhirdevam bhavaadyaih samidaadibhih |<br />

svaahaantaih vidhivaddhutvaa pratyekamayutam prabhum || 26 ||<br />

tushTaava cha punah shambhum bhavaadyairbhavam eeshvaram |<br />

shree vishNuruvaacha -<br />

bhavah shivo haro rudrah purushah padmalochanah || 27 ||<br />

arthitavyah sadaachaarah sarvashambhurmaheshvarah |<br />

eeshvarah sthaaNureeshaanah sahasraakshah sahasrapaat || 28 ||<br />

vareeyaan varado vandyah shankara parameshvarah |<br />

gangaadharah shooladharah paraarthaika prayojanah || 29 ||<br />

sarvagyah sarvadevaadi giridhanvaa jaTaadharah |<br />

chandraapeeDah chandramouLih vidvaan vishvaamareshvarah || 30 ||<br />

vedaantasaarasandohah kapaalee neelalohitah |<br />

dhyaanaadhaaro&pariChedyo goureebhartaa gaNeshvarah || 31 ||<br />

ashTamoortih vishvamoortih trivargah svargasaadhanah |<br />

gyaanagamyo driDhapragyo devadevah trilochanah || 32 ||<br />

vaamadevo mahaadevah paanDuh paridriDho driDhah |<br />

vishvaroopo viroopaaksho vaageeshah shuchirantarah || 33 ||<br />

sarvapraNayasamvaadee vrishaanko vrishavaahanah |<br />

eeshah pinaakee khaTvaangee chitraveshah chirantanah || 34 ||<br />

tamoharo mahaayogee goptaa brahmaangahrijjaTee |<br />

kaalakaalah krittivaasaa subhagah praNavaatmakah || 35 ||<br />

unmattaveshah chakshuyodurvaasaah smarashaasanah |<br />

driDhaayudhah skandaguruh parameshThee paraayaNah || 36 ||<br />

anaadimadhyanidhano girisho giribaandhavah |<br />

kuberabandhuh shreekanTho lokavarNottamottamah || 37 ||<br />

saamaanyadevah kodanDee neelakanThah parashvadhee |<br />

vishaalaaksho mrigavyaadhah sureshah sooryataapanah || 38 ||<br />

dharmakarmaakshamah kshetram bhagavaan bhaganetrabhit |<br />

ugrah pashupatih taarkshya priyabhaktah priyamvadah |<br />

shiva sahasranaama stotram (<strong>Ling</strong>a Puraana) v1<br />

www.bharatiweb.com Page 3


daataa dayaakaro dakshah kapardee kaamashaasanah |<br />

shmashaananilayah sookshmah shmashaanastho maheshvarah || 40 ||<br />

lokakartaa bhootapatih mahaakartaa mahoushadhee |<br />

uttaro gopatirgoptaa gyaanagamyah puraatanah |<br />

neetih suneetih shuddhaatmaa somasomaratah sukhee |<br />

somapo&mritapah somo mahaaneettimahaamatih || 42 ||<br />

ajaatashatruraalokah sambhaavyo havyavaahanah |<br />

lokakaaro vedakaarah sootrakaarah sanaatanah || 43 ||<br />

maharshih kapilaachaaryo vishvadeeptih trilochanah |<br />

pinaakapaaNibhoodevah svastidah svastikritsadaa || 44 ||<br />

tridhaamaa soubhagah sharvah sarvagyah sarvagocharah |<br />

brahmadhrigvishvasriksvargah karNikaarah priyah kavih || 45 ||<br />

shaakho vishaakho goshaakhah shivo naikah kratuh samah |<br />

gangaaplavodako bhaavah sakalasthapatisthirah || 46 ||<br />

vijitaatmaa vidheyaatmaa bhootavaahanasaarathih |<br />

sagaNo gaNakaaryashcha sukeertih Chinnasamshayah || 47 ||<br />

kaamadevah kaamapaalo bhasmoddooLitavigraha |<br />

bhasmapriyo bhasmashaayee kaamee kaantah kritaagamah || 48 ||<br />

samaayukto nivrittaatmaa dharmayuktah sadaashivah |<br />

chaturmukhah turbaahuh duraavaaso duraasadah || 49 ||<br />

durgamo durlabho durgah sarvaayudha vishaaradah |<br />

adhyaatmayoganilayah sutantuh tantuvardhanah || 50 ||<br />

shubhaango lokasaarango jagadeesho amritaashanah |<br />

bhasmashuddhikaro merurojasvee shuddhavigraha || 51 ||<br />

hiraNyaretaah taraNih mareechih himaalayah |<br />

mahaahrado mahaagarbhah siddhavrindaara vanditah || 52 ||<br />

vyaaghracharmadharo vyaalee mahaabhooto mahaanidhih |<br />

amritaango amritavapuh panchayagyah prabhanjanah || 53 ||<br />

panchavimshati tattvagyah paarijaatah paraavarah |<br />

sulabhah suvratah shooro vaangmayaikanidhirnidhih || 54 ||<br />

varNaashrama gururvarNee shatrujicChatrutaapanah |<br />

shiva sahasranaama stotram (<strong>Ling</strong>a Puraana) v1<br />

www.bharatiweb.com Page 4


aashramah kshapaNah kshaamo gyaanavaana chalaachalah || 55 ||<br />

pramaaNabhooto durgyeyah suparNo vaayuvaahanah |<br />

dhanurdharo dhanurvedo guNaraashih guNaakarah || 56 ||<br />

anantadrishTih aanando danDo damayitaa damah |<br />

abhivaadyo mahaachaaryo vishvakarmaa vishaaradah || 57 ||<br />

veetaraago vineetaatmaa tapasvee bhootabhaavanah |<br />

unmattaveshah pracChanno jitakaamo jitapriyah || 58 ||<br />

kalyaaNaprakritih kalpah sarvaloka prajaapatih |<br />

tapasvee taarako dheenaam pradhaana prabhuravyayah || 59 ||<br />

lokapaalo antarhitaatmaa kalyaadih kamalekshaNah |<br />

vedashaastraartha tattvagyo niyamo niyamaashrayah || 60 ||<br />

chandrah sooryah shanih ketuh viraamo vidrumacChavih |<br />

bhaktigamyah param brahma mrigabaaNaarpaNo&naghah || 61 ||<br />

adriraajaalayah kaantah paramaatmaa jagadguruh |<br />

sarvakarmaachalah tvashTaa maangaLyo mangaLaavritah || 62 ||<br />

mahaatapaa deerghatapaah sthavishThah sthaviro dhruvah |<br />

ahah samvatsaro vyaaptih pramaaNam paramam tapah || 63 ||<br />

samvatsarakaro mantrah pratyayah sarvadarshanah |<br />

ajah sarveshvarah snigdho mahaaretaa mahaabalah || 64 ||<br />

yogee yogyo mahaaretaah siddhah sarvaadiragnidah |<br />

vasurvasumanaah satyah sarvapaapaharo harah || 65 ||<br />

amritah shaashvatah shaanto baaNahastah prataapavaan |<br />

kamanDaludharo dhanvee vedaango vedavinmunih || 66 ||<br />

bhraajishNurbhojanam bhoktaa lokanetaa duraadharah |<br />

ateendriyo mahaamaayah sarvaavaasah chatushpathah || 67 ||<br />

kaalayogee mahaanaado mahotsaaho mahaabalah |<br />

mahaabuddhih mahaaveeryo bhootachaaree purandarah || 68 ||<br />

nishaacharah pretachaaree mahaashaktih mahaadyutih |<br />

anirdeshyavapuh shreemaan sarvahaayarmito gatih || 69 ||<br />

bahushruto bahumayo niyataatmaa bhavodbhavah |<br />

ojastejo dyutikaro nartakah sarvakaamakah || 70 ||<br />

shiva sahasranaama stotram (<strong>Ling</strong>a Puraana) v1<br />

www.bharatiweb.com Page 5


nrityapriyo nrityanrityah prakaashaatmaa prataapanah |<br />

buddhah spashTaaksharo mantrah sanmaanah saarasamplavah || 71 ||<br />

yugaadikridyugaavarto gambheero vrishavaahanah |<br />

ishTo vishishTah shishTeshTah sharabhah sharabho dhanuh || 72 ||<br />

apaamnidhiradhishThaanam vijayo jayakaalavit |<br />

pratishThitah pramaaNagyo hiraNyakavacho harih || 73 ||<br />

virochanah suragaNo vidyesho vibhudhaashrayah |<br />

baalaroopo balonmaathee vivarto gahano guruh || 74 ||<br />

karaNam kaaraNam kartaa sarvabandha vimochanah |<br />

vidvattamo veetabhayo vishvabharto nishaakarah || 75 ||<br />

vyavasaayo vyavasthaanah sthaanado jagadaadijah |<br />

dundubho lalito vishvo bhavaatmaatmani samsthitah || 76 ||<br />

veereshvaro veerabhadro veerahaa veerabhridviraaT |<br />

veerachooDaamaNih vettaa teevranaado nadeedharah || 77 ||<br />

aagyaakaarah trishoolee cha shipivishTah shivaalayah |<br />

vaalakhilyo mahaachaapah tigmaamshuh nidhiravyayah || 78 ||<br />

abhiraamah susharaNah subrahmaNyah sudhaapatih |<br />

maghavaankoushiko gomaan vishraamah sarvashaasanah || 79 ||<br />

lalaaTaaksho vishvadehah saarah samsaarachakrabhrit |<br />

amoghadanDee madhyastho hiraNyo brahmavarchasee || 80 ||<br />

paramaarthah paramayah shambaro vyaaghrako analah |<br />

ruchirvararuchirvandyo vaachaspatiraharpatih || 81 ||<br />

ravirvirochanah skandhah shaastaa vaivasvato janah |<br />

yuktirunnata keertishcha shaantaraagah paraajayah || 82 ||<br />

kailaasapatikaamaarih savitaa ravilochanah |<br />

vidvattamo veetabhayo vishvahartaa&nivaaritah || 83 ||<br />

nityo niyatakalyaaNah puNyashravaNakeertanah |<br />

doorashravaa vishvasaho dhyeyo duhsvapnanaashanah || 84 ||<br />

uttarako dushkritihaa durdhasho duhsaho&bhayah ||<br />

anaadirbhoorbhuvo lakshmeeh kireeTi tridashaadhipah || 85 ||<br />

shiva sahasranaama stotram (<strong>Ling</strong>a Puraana) v1<br />

www.bharatiweb.com Page 6


vishvagoptaa vishvabhartaa sudheero ruchiraangadah |<br />

janano janajanmaadih preetimaan neetimaannayah || 86 ||<br />

vishishTah kaashyapo bhaanurbheemo bheemaparaakramah |<br />

praNavah saptadhaachaaro mahaakaayo mahaadhanuh || 87 ||<br />

janmaadhipo mahaadevah sakalaagama paaragah |<br />

tattvaatattva vivekaatmaa vibhooshNurbhootibhooshaNah || 88 ||<br />

rishih braahmaNavit jishNuh janma mrityu jaraatigah |<br />

yagyo yagyapatiryajvaa yagyaanto amoghavikramah || 89 ||<br />

mahendro durbharah senee yagyaango yagyavaahanah |<br />

panchabrahma samutpattih vishvesho vimalodayah || 90 ||<br />

aatmayoniranaadyanto shaDvimshat saptalokadhrik |<br />

gaayatreevallabhah praamshurvishvaavaasah prabhaakarah || 91 ||<br />

shishurgiriratah samraaT susheNah surashatruhaa |<br />

amogho arishTamathano mukundo vigatajvarah || 92 ||<br />

svayamjyotir anujyotir aatmajyotirachanchalah |<br />

pingaLah kapilashmashruh shaastranetrah trayeetanuh || 93 ||<br />

gyaanaskandho mahaagyaanee nirutpattih upaplavah |<br />

bhago vivasvaanaadityo yogaachaaryo brihaspatih || 94 ||<br />

udaarakeertih udyogee sadyogee sadasanmayah |<br />

nakshatramaalee raakeshah saadhishThaanah shaDaashrayah || 95 ||<br />

pavitrapaaNih paapaarirmaNipooro manogatih |<br />

hritpunDareekamaaseenah shuklah shaanto vrishaakapih || 96 ||<br />

vishNurgrahapatih krishNah samartho anarthanaashanah |<br />

adharmashatrurakshayyah puruhootah purushTutah || 97 ||<br />

brahmagarbho brihadgarbho dharmadhenuh dhanaagamah |<br />

jagat hitaishi sugatah kumaarah kushalaagamah || 98 ||<br />

hiraNyavarNo jyotishmaan naanaabhootadharo dhvanih |<br />

arogo niyamaadhyaksho vishvaamitro dvijottamah || 99 ||<br />

brihajyotih sudhaamaa cha mahaajyotiranuttamah |<br />

maataamaho maatarishvaa nabhasvan naagahaaradhrik || 100 ||<br />

pulastyah pulaho&gastyo jaatookarNyah paraasharah |<br />

shiva sahasranaama stotram (<strong>Ling</strong>a Puraana) v1<br />

www.bharatiweb.com Page 7


niraavaraNa dharmagyo virincho vishTarashravaa || 101 ||<br />

aatmabhooh niruddho&tri gyaanamoortih mahaashayaah |<br />

lokachooDaamaNih veerashchanDa satyaparaakramah || 102 ||<br />

vyaalakalpo mahakalpo mahaavrikshah kalaadharah |<br />

alankarishNustvachalo rochishNurvikramottamah || 103 ||<br />

aashushabdapatirvegee plavanah shikhisaarathih |<br />

asamsrishTo&tithih shakrah pramaathee paapanaashanah || 104 ||<br />

vasushravaah kavyavaahah pratapto vishvabhojanah |<br />

jaryo jaraadhishamano lohitashcha tanoonapaat || 105 ||<br />

prishadashvo nabhoyonih suprateekastamistrahaa |<br />

nidaaghastapano meghah pakshah parapuranjayah || 106 ||<br />

mukhaanilah sunnishpannah surabhih shishiraatmakah |<br />

vasanto maadhavo greeshmo nabhasyo beejavaahanah || 107 ||<br />

angiraamuniraatreyo vimalo vishvavaahanah |<br />

paavanah purujit chakrah trividyo naravaahanah || 108 ||<br />

mano buddhirahankaarah kshetragyah kshetrapaalakah |<br />

tejonidhih gyaananidhih vipaako vighnakaarakah || 109 ||<br />

adharo anuttaro gyeyo jyeshTho nihshreyasaalayah |<br />

shailo nagastanurdoho daanavaarirarindamah || 110 ||<br />

chaarudheeh janakah chaaru vishalyo lokashalyakrit |<br />

chaturvedah chaturbhaavah chaturah chaturapriyah || 111 ||<br />

aamnaayo&tha samaannaayah teerthadeva shivaalayah |<br />

bahuroopo mahaaroopah sarvaroopah charaacharah || 112 ||<br />

nyaayanirvaahako nyaayo nyaayagamyo niranjanah |<br />

sahasramoordhaa devendrah sarvashastra prabhanjanah || 113 ||<br />

munDo viroopo vikrito danDee daanto guNottamah |<br />

pingaLaaksho&tha haryaksho neelagreevo niraamayah || 114 ||<br />

sahasrabaahuh sarveshah sharaNyah sarvalokabhrit |<br />

padmaasanah paranjyotih paraavara phalapradah || 115 ||<br />

padmagarbho mahaagarbho vishvagarbho vichakshaNah |<br />

paraavaragyo beejeshah sumukhah sumahaasvanah || 116 ||<br />

shiva sahasranaama stotram (<strong>Ling</strong>a Puraana) v1<br />

www.bharatiweb.com Page 8


devaasura gururdevo devaasura namaskritah |<br />

devaasura mahaamaatro devaasura mahaashrayah || 117 ||<br />

devaadidevo devarshih devaasura varapradah |<br />

devaasureshvaro divyo devaasura maheshvarah || 118 ||<br />

sarvadevamayo achintyo devataatmaa aatmasambhavah |<br />

eeDyo aneeshah suravyaaghro devasimho divaakarah || 119 ||<br />

vibhudhaagra varashreshThah sarvadevottamottamah |<br />

shivagyaanaratah shreemaan shikhishreeparvatapriyah || 120 ||<br />

jayastambho vishishTambho narasimha nipaatanah |<br />

brahmachaaree lokachaaree dharmachaaree dhanaadhipah || 121 ||<br />

nandee nandeeshvaro nagno nagnavratadharah shuchih |<br />

lingaadhyakshah suraadhyaksho yugaadhyaksho yugaavahah || 122 ||<br />

svavashah savashah svarga svarah svaramayah svanah |<br />

beejaadhyaksho beejakartaa dhanakriddharma vardhanah || 123 ||<br />

dambho adambho mahaadambhah sarvabhoota maheshvarah |<br />

shmashaana nilayastishyah seturapratimaakritih || 124 ||<br />

lokottara sphuTaalokah trayambako naagabhooshaNah |<br />

andhakaararih makhadveshee vishNukandharapaatanah || 125 ||<br />

veetadosho akshayaguNo dakshaarih pooshadantahrit |<br />

dhoorjaTih khanDaparashuh sakalo nishkalo anaghah || 126 ||<br />

aadhaarah sakalaadhaarah paanDuraabho mriDo naTah |<br />

poorNah poorayitaa puNyah sukumaarah sulochanah || 127 ||<br />

saamageyah priyakarah puNyakeertiranaamayah |<br />

manojavah teerthakaro jaTilo jeeviteshvarah || 128 ||<br />

jeevitaantakaro nityo vasuretaa vasupriyah |<br />

sadgatih satkritih saktah kaalakanThah kalaadharah || 129 ||<br />

maanee naanyo mahaakaalah sadbhootih satparaayaNah |<br />

chandrasanjeevana shaastaa lokagooDho amaraadhipah || 130 ||<br />

lokabandhurlokanaathah kritagyah kritibhooshaNah |<br />

anapaayyaksharah kaantah sarvashaastrabhritaam varah || 131 ||<br />

shiva sahasranaama stotram (<strong>Ling</strong>a Puraana) v1<br />

www.bharatiweb.com Page 9


tejomayo dyutidharo lokamaayo agraNeeraNuh |<br />

shuchismitah prasannaatmaa durjayo duratikramah || 132 ||<br />

jyotirmayo niraakaaro jagannaatho jaleshvarah |<br />

tumbaveeNee mahaakaayo vishokah shokanaashanah || 133 ||<br />

trilokaatmaa trilokeshah shuddhah shuddhee rathaakshajah |<br />

avyaktalakshaNo avyakto vyaktaavyakto vishaampatih || 134 ||<br />

varasheelo varatulo maano maanadhano mayah |<br />

brahmaa vishNuh prajaapaalo hamso hamsagatiryamah || 135 ||<br />

vedhaa dhaataa vidhaataa cha attaa hartaa chaturmukhah |<br />

kailaasashikharaavaasee sarvaavaasee sataam gatih || 136 ||<br />

hiraNyagarbho hariNah purushah poorvajah pitaa |<br />

bhootaalayo bhootapatih bhootido bhuvaneshvarah || 137 ||<br />

samyogee yogavidbrahmaa brahmaNyo braahmaNapriyah |<br />

devapriyo devanaatho devagyo devachintakah || 138 ||<br />

vishamaakshah kalaadhyaksho vrishaanko vrishavardhanah |<br />

narmado nirahankaaro nirmoho nirupadravah || 139 ||<br />

darpahaa darpito driptah sarvartu parivartakah |<br />

saptajivhah sahasraarchih snigdhah prakritidakshiNah || 140 ||<br />

bhootabhavya bhavannaathah prabhavo bhraantinaashanah |<br />

artho anartho mahaakoshah parakaaryaika panDitah || 141 ||<br />

nishkanTaka kritaanando nirvyaajo vyaajamardanah |<br />

sattvavaan saattvikah satyakeertih stambha kritaagamah || 142 ||<br />

akampito guNagraahee naikaatmaa naikakarmakrit |<br />

supreetah sumukhah sookshmah sukaro dakshiNo analah || 143 ||<br />

skandhah skandhadharo dhuryah prakaTah preetivardhana |<br />

aparaajitah sarvasaho vidagdhah sarvavaahanah || 144 ||<br />

adhritah svadhritah saadhyah poortamoortih yashodharah |<br />

varaaha shringadhrigvaayuh balavaan ekanaayakah || 145 ||<br />

shrutiprakaashah shrutimaaneka bandhuranekadhrik |<br />

shreevallabha shivaarambhah shaantabhadrah samanjasah || 146 ||<br />

bhooshayo bhootikridbhootirbhooshaNo bhootavaahanah |<br />

shiva sahasranaama stotram (<strong>Ling</strong>a Puraana) v1<br />

www.bharatiweb.com Page 10


akaayo bhaktakaayasthah kaalagyaanee kalaavapuh || 147 ||<br />

satyavrata mahaatyaagee nishThaashaantiparaayaNah |<br />

paraarthavrittirvarado viviktah shrutisaagarah || 148 ||<br />

anirviNNo guNagraahee kalankaankah kalankahaa |<br />

svabhaavarudro madhyasthah shatrughno madhyanaashakah || 149 ||<br />

shikhanDee kavachee shoolee chanDee munDee cha kunDalee |<br />

mekhalee kavachee khaDgee maayee samsaarasaarathih || 150 ||<br />

amrityuh sarvadrik samhastejoraashih mahaamaNih |<br />

asankhyeyo aprameyaatmaa veeryavaankaaryakovidah || 151 ||<br />

vedyo vedaarthavidgoptaa sarvaachaaro muneeshvarah |<br />

anuttamo duraadharsho madhurah priyadarshanah || 152 ||<br />

sureshah sharaNam sarvah shabdabrahmasataam gatih |<br />

kaalabhakshah kalankaari kankaNeekritavaasukih || 153 ||<br />

maheshvaaso maheebhartaa nishkalanko vishrinkhalah |<br />

dyumaNistaraNirdhanyah siddhidah siddhisaadhanah || 154 ||<br />

nivrittah samvritah shilpo vyooDhorasko mahaabhujah |<br />

ekajyotih niraatanko naro naaraayaNapriyah || 155 ||<br />

nirlepo nishprapanchaatmaa nivyargo vyagranaashanah |<br />

stavyastvapriyah stotaa vyaasamoortiranaakulah || 156 ||<br />

niravadya padopaayo vidyaaraashiravikramah |<br />

prashaamtabuddhirakshudrah kshudrahaa nityasumdarah || 157 ||<br />

dairyaagrayadhuryo dhaatreeshah shaakalyah sharvareepatih |<br />

paramaartha gururdrishTih gururaashrita vatsalah || 158 ||<br />

raso rasagyah sarvagyah sarvasattvaavalambanah |<br />

soota uvaacha -<br />

evam naamnaam sahasreNa tushTaava vrishabhadhvajam || 159 ||<br />

snnaapayaamaasa cha vibhuh poojayaamaasa pamkajaih |<br />

pareekshaartham hareh poojaakamaleshu maheshvarah || 160 ||<br />

gopayaamaasakamalam tadaikam bhuvaneshvarah |<br />

hritapushpo harih tatra kimidam tvabhya chimtayan || 161 ||<br />

shiva sahasranaama stotram (<strong>Ling</strong>a Puraana) v1<br />

www.bharatiweb.com Page 11


gyaatvaa svanetramuddhritya sarvasattvaavalambanam |<br />

poojayaamaasa bhaavena naamnaa tena jagadgurum || 162 ||<br />

tatastatra vibhurdrishTvaa tathaabhootam haro harim |<br />

tasmaadavatataaraashu mamDalaat paavakasya cha || 163 ||<br />

koTibhaaskarasamkaasham jaTaamukuTamamDitam |<br />

jvaalaamaalaavritam divyam teekshNadamshTram bhayamkaram || 164 ||<br />

shoola Tamka gadaa chakra kumta paashadharam haram |<br />

varadaabhaya hastam cha deepicharmottareeyakam || 165 ||<br />

itthambhootam tadaa drishTvaa bhavam bhasmavibhooshitam |<br />

hrishTo namashchakaaraashu devadevam janaardanah || 166 ||<br />

dudruvustam parikramya semdraa devaastrilochanam |<br />

chachaala brahmabhuvanam chakampe cha vasumdharaa || 167 ||<br />

dadaaha tejastat shambhoh praamtam vai shatayojanam |<br />

adhastaacchordhvatashchaiva haahetyakrita bhootale || 168 ||<br />

tadaa praaha mahaadevah prahasanniva shamkarah |<br />

samprekshya praNayaadvishNum kritaamjalipuTam sthitam || 169 ||<br />

gyaatam madeyamadhunaa devakaaryam janaardanah |<br />

sudarshanaakhyam chakram cha dadaami tava shobhanam || 170 ||<br />

yadroopam bhavataa drishTam sarvalokabhayamkaram |<br />

hitaaya tava yatnena tava bhaavaaya suvrata || 171 ||<br />

shaamtam raNaajire vishNo devaanaam duhkhasaadhanam |<br />

shaamtasya cha astram shaamtam syaacChaamtenanaastreNa kim phalam || 172 ||<br />

shaamtasya samare cha astram shaamtireva tapasvinaam |<br />

yoddhuh shaamtyaa balacChedah parasya balavriddhih || 173 ||<br />

devairashaamtairyadroopam madeeyam bhaavayaavyayam |<br />

kimaayudhena kaaryam vai yoddhum devaarisoodana || 174 ||<br />

kshamaa yudhi na kaaryam vai yoddhum devaarisoodana |<br />

anaagate vyateete cha dourbalye svajanotkare || 175 ||<br />

akaalike tvadharme cha anarthevaarisoodana |<br />

evamuktvaa dadou chakram sooryaayuta samaprabham || 176 ||<br />

shiva sahasranaama stotram (<strong>Ling</strong>a Puraana) v1<br />

www.bharatiweb.com Page 12


netram cha netaa jagataam prabhurvai padmasannibham |<br />

tadaaprabhriti tam praahuh padmaakshamiti suvratam || 177 ||<br />

dattvainam nayanam chakram vishNave neelalohitah |<br />

pasparshah cha karaabhyaam vai sushubhaabhyaam uvaacha ha || 178 ||<br />

varadoham varashreshTha varaanvaraya cha ipsitaan |<br />

bhaktyaa vasheekrito noonam tvayaaham purushottama || 179 ||<br />

ityukto devadevena devadevam praNamya tam |<br />

tvayi bhaktirmahaadeva praseeda varam uttamam || 180 ||<br />

naanyam icChaami bhaktaanaam aartayo naasti yatprabho |<br />

tat shrutvaa vachanam tasya dayaavaan sutaraam bhavah || 181 ||<br />

pasparshah cha dadou tasmai shraddhaam sheetaamshu bhooshaNah |<br />

praaha chaivam mahaadevah paramaatmaanam achyutam || 182 ||<br />

mayi bhaktashcha vamdyashcha poojyashchaiva suraasuraih |<br />

bhavishyati na samdeho matprasaadaat surottamah || 183 ||<br />

yadaa satee dakshaputree vinindyeva sulochanaa |<br />

maataram pitaram daksham bhavishyati sureshvaree || 184 ||<br />

divyaa haimavatee vishNo tadaa tvamapi suvrata |<br />

bhagineem tava kalyaaNeem deveem haimavateem umaam || 185 ||<br />

niyogaadbrahmaNah saadhveem pradaasyasi mamaiva taam |<br />

matsambamdhee cha lokaanaam madhye poojyo bhavishyasi || 186 ||<br />

maam divyena cha bhaavena tadaa prabhriti shamkaram |<br />

drakshyase cha prasannena mitrabhootamivaatmanaa || 187 ||<br />

ityuktvaa amtardhe rudro bhagavaana neelalohitah |<br />

janaardanopi bhagavaan devaanaam api sannidhou || 188 ||<br />

ayaachata mahaadevam brahmaaNam munibhih samam |<br />

mayaa proktam stavam divyam padmayone sushobhanam || 189 ||<br />

yah paThet shruNuyaat va api shraavayedvaa dvijottamaan |<br />

pratinaamni hiraNyasya dattasya phalamaapnuyaat || 190 ||<br />

ashvamedha sahasreNa phalam bhavati tasya vai |<br />

ghritaadyaih snaapayedrudam sthaalyaa vai kalashaih shubhaih || 191 ||<br />

naamnaam sahasreNaanena shraddhayaa shivam eeshvaram |<br />

shiva sahasranaama stotram (<strong>Ling</strong>a Puraana) v1<br />

www.bharatiweb.com Page 13


so api yagya sahasrasya phalam labdhvaa sureshvaraih || 192 ||<br />

poojyo bhavati rudrasya preetih bhavati tasya vai |<br />

tathaastviti tathaa praaha padmayoneh janaardanam || 193 ||<br />

jagmatuh praNipatyainam devadevam jagadgurum |<br />

tasmaan naamnaam sahasreNa poojayet anagho dvijaah || 194 ||<br />

japen naamnaam sahasram cha sa yaati paramaam gatim || 195 ||<br />

|| iti shree limga mahaapuraaNe poorvabhaage sahasranaamabhih poojanaat<br />

vishNuchakralaabho naamaashTanavatitamodhyaayah ||<br />

shiva sahasranaama stotram (<strong>Ling</strong>a Puraana) v1<br />

www.bharatiweb.com Page 14

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!