29.01.2015 Views

English to Pāli Exercises in AK Warder's ... - Pali Text Society

English to Pāli Exercises in AK Warder's ... - Pali Text Society

English to Pāli Exercises in AK Warder's ... - Pali Text Society

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

ENGLISH TO PĀLI EXERCISES IN A.K. WARDER’S INTRODUCTION TO PALI<br />

Although the <strong>English</strong> <strong>to</strong> Pāli exercises <strong>in</strong> Warder are based on passages found <strong>in</strong> the<br />

Dīgha-nikāya, Majjhima-nikāya, and V<strong>in</strong>aya-piaka, there are of course no set “answers” <strong>to</strong><br />

Warder’s exercises but, rather, several possible Pāli translations. As such, the translations<br />

given below are only guides or suggestions. I have tried <strong>to</strong> rema<strong>in</strong> as close as possible <strong>to</strong><br />

the Pāli of the orig<strong>in</strong>al texts (as represented <strong>in</strong> the PTS editions), but sometimes this has<br />

been modified, partly <strong>in</strong> order <strong>to</strong> conform with the grammar and vocabulary covered by<br />

Warder as far as the chapter <strong>in</strong> question, and partly because Warder sometimes adjusts the<br />

orig<strong>in</strong>al. I have largely followed Warder’s style of writ<strong>in</strong>g Pāli: for example, no capitals at<br />

the beg<strong>in</strong>n<strong>in</strong>g of sentences (unless the <strong>in</strong>itial word is a proper noun), no question marks or<br />

quotation marks, ko ci rather than koci, etc.<br />

Just<strong>in</strong> Meiland<br />

Exercise 7<br />

(1) sukha paisavedenti.<br />

(2) mayā dhammo paññat<strong>to</strong>.<br />

(3) samao santuho hoti.<br />

(4) maraa dukkha.<br />

(5) eva me suta / suta m’ eta.<br />

(6) aha kamma akāsi.<br />

(7) dāna deti.<br />

(8) kāyo kilan<strong>to</strong>.<br />

Exercise 8<br />

(1) im<strong>in</strong>ā dvārena pavisanti.<br />

(2) rājā bhagavanta abhivādetvā nisīdi.<br />

(3) upasakamitvā bhagavanta abhivādetvā nisīdisu.<br />

(4) te upasakamitvā ime pañhe pucchāmi. 1<br />

(5) nivāsetvā patta ādāya gāma pāvisi.<br />

(6) mā bhavan<strong>to</strong> eva avacuttha.<br />

(7) bhava Jotipālo pabbaji.<br />

(8) gaccha passati.<br />

(9) na Brahmunā mantemi.<br />

(10) agāra pāvisi.<br />

(11) pāna deti.<br />

(12) bhojana na labhāmi.<br />

(13) vattha passati.<br />

(14) senāsanena santuho hoti.<br />

(15) sattā dukkha paisavedenti.<br />

(16) upāsakā yena padeso tena āgacchanti.<br />

1<br />

Canonical Pāli texts tend <strong>to</strong> say: tyāha upasakamitvā (tyāha = te aha).<br />

1


2 <strong>English</strong> <strong>to</strong> Pāli <strong>Exercises</strong> <strong>in</strong> A.K. Warder’s Introduction <strong>to</strong> <strong>Pali</strong><br />

Exercise 9<br />

(1) ete dhammā pahīyanti.<br />

(2) ajā haññanti.<br />

(3) brāhmao dissati.<br />

(4) avijjā pahīyati.<br />

(5) aya vuccati samao ti.<br />

(6) ida vuccati dukkha.<br />

(7) māla ādāya yena sālā tena upasakamisu.<br />

Exercise 10<br />

(1) imesa manussāna puttā bhavissanti.<br />

(2) aha assa dāso.<br />

(3) bhaya bhavissati.<br />

(4) (so) dhamma desessati.<br />

(5) samao bhavissāmi.<br />

(6) atthi brāhmaassa put<strong>to</strong> (or: brāhmaassa put<strong>to</strong> hoti).<br />

(7) rañño sarīra vatthena vehenti.<br />

(8) aya tassa bhagava<strong>to</strong> thūpo.<br />

(9) mayam pi bhagava<strong>to</strong> sarīrāna bhāga arahāma.<br />

Exercise 11<br />

(1) anan<strong>to</strong> loko.<br />

(2) na ida sukara<br />

(3) aha kho magga agamāsi<br />

(4) rājā kumāra addasā.<br />

(5) phīta nagara ahosi.<br />

(6) so dhuvo nicco sassa<strong>to</strong>.<br />

(7) bhagavanta addasāma.<br />

(8) vācā kantā.<br />

(9) mama jīvita tena d<strong>in</strong>na, tassa jīvita mayā d<strong>in</strong>na.<br />

(10) pass’ Ānanda, ete atītā viruddhā vipariatā.<br />

(11) tassa pahūta suvaa hoti.<br />

Exercise 12<br />

(1) adāsi me.<br />

(2) piyo me Udāyibhaddo kumāro.<br />

(3) bhagavā patta ādāya gāma piāya pāvisi.<br />

(4) nibbānāya dhamma deseti.<br />

(5) ya assa khamati ta khādati.<br />

(6) atha kho bhagavā yena dvārena nikkhami ta Gotamadvāra nāma ahosi.<br />

(7) ta ki maññasi, mahārāja.<br />

(8) maya bhavanta Gotama dassanāya idh’ upasakantā.<br />

(9) ki āvuso sadda assosi. na kho aha āvuso sadda assosi.<br />

(10) tassa jīva nikkhamanta na passāma.


<strong>English</strong> <strong>to</strong> Pāli <strong>Exercises</strong> <strong>in</strong> A.K. Warder’s Introduction <strong>to</strong> <strong>Pali</strong> 3<br />

Exercise 13<br />

(1) aya dukkha-nirodho.<br />

(2) par<strong>in</strong>ibbāna-kālo dāni bhagava<strong>to</strong>.<br />

(3) Cundo kammāra-put<strong>to</strong> paīta khādaniya paiyādāpetvā bhagava<strong>to</strong> kāla<br />

ārocāpesi: kālo, bhante, nihita bhattan ti.<br />

(4) sīho miga-rājā nikkhami.<br />

(5) atthi aññe dhammā gambhīrā paītā ye tathāga<strong>to</strong> pavedeti.<br />

(6) ta citta bhāveti.<br />

(7) rājā brāhmae āmantāpetvā etad avoca: passantu brāhmaā kumāran ti.<br />

(8) rājā kumāra nisīdāpetvā anusāsati.<br />

(9) brāhmao puratthimena nagarassa nava agāra kārāpesi.<br />

(10) mante vācetha.<br />

(11) aje muñcāpemi.<br />

Exercise 14<br />

(1) uhāy’ āsanā pakkāmi.<br />

(2) sace samao Gotamo ima parisa āgaccheyya, ima ta pañha<br />

puccheyyāma.<br />

(3) ki kareyyāma.<br />

(4) puññāni kareyya.<br />

(5) phassa-paccayā vedanā.<br />

(6) yathā te khameyya tathā ta vyākareyyāsi.<br />

(7) ta āsanena nimanteyyāma. 2<br />

(8) canda-ggāho bhavissati.<br />

(9) n’ atthi ettha kiñ ci.<br />

(10) brāhmaā brāhmaa nagarā pabbājeyyu.<br />

Exercise 15<br />

(1) ya aha jānāmi ta tva jānāsi, ya tva jānāsi ta aha jānāmi.<br />

(2) aha bhagava<strong>to</strong> bhāsita ājānāmi.<br />

(3) ya aha vyākarissāmi ta khippam eva ājānissati.<br />

(4) so aparena samayena ariya dhamma suāti.<br />

(5) bhagavā patta-cīvara ādāya Rājagaha piāya pāvisi.<br />

(6) ala Ānanda, mā soci.<br />

(7) ime sattā kāya-duccaritena samannāgatā ti pajānāti.<br />

(8) ta vāca anuggahan<strong>to</strong> pakkāmi.<br />

(9) kasmā pan’ eta samaena Gotamena avyākata.<br />

(10) tumhe agārasmā anagāriya pabbajitā.<br />

Exercise 16<br />

aha ce va kho pana samaa Gotama pañha puccheyya, tatra ce ma samao<br />

Gotamo eva vadeyya: na c’ esa, brāhmaa, pañho eva pucchitabbo, eva nām’ esa,<br />

brāhmaa, pañho pucchitabbo ti, tena ma aya parisā paribhaveyya: bālo Soadao<br />

2<br />

This passage appears <strong>to</strong> be <strong>in</strong> D I 61 rather than D I 60 as stated <strong>in</strong> Warder.


4 <strong>English</strong> <strong>to</strong> Pāli <strong>Exercises</strong> <strong>in</strong> A.K. Warder’s Introduction <strong>to</strong> <strong>Pali</strong><br />

brāhmao avyat<strong>to</strong>, nāsakkhi 3 samaa Gotama yoniso pañha pucchitun ti. ma ce va<br />

kho pana samao Gotamo pañha puccheyya, tassa cāha 4 pañhassa veyyākaraena citta<br />

na ārādheyya, tatra ce ma samao Gotamo eva vadeyya: na c’ esa, brāhmaa, pañho<br />

eva vyākātabbo, eva nām’ esa, brāhmaa, pañho vyākātabbo ti, tena ma aya parisā<br />

paribhaveyya: bālo Soadao brāhmao avyat<strong>to</strong>, nāsakkhi samaassa Gotamassa<br />

pañhassa veyyākaraena citta ārādhetun ti. 5<br />

Exercise 17<br />

(1) imehi pañcahi agehi samannāgata brāhmaā brāhmaa paññāpenti.<br />

(2) imesa pañcanna agāna vaa hapayāma. ki hi vao karissati.<br />

(3) tihatha tumhe, Soadao brāhmao mayā saddhi mantetū ti. eva vutte<br />

Soadao brāhmao bhagavanta etad avoca: tihatu bhava Gotamo, tuhī bhava<br />

Gotamo hotu. aham eva tesa saha dhammena paivacana karissāmī ti. atha kho<br />

Soadao brāhmao te brāhmae etad avoca: mā bhavan<strong>to</strong> eva avacuttha: apavadat’ eva<br />

bhava Soadao vaa apavadati mante, ekasena bhava Soadao samaass’ eva<br />

Gotamassa vāda anupakkhandatī ti; nāha bho apavadāmi vaa vā mante vā ti.<br />

(4) tena kho pana samayena Soadaassa brāhmaassa bhāg<strong>in</strong>eyyo Agako nāma<br />

māavako tassa parisāya nis<strong>in</strong>no hoti.<br />

(5) passanti bhon<strong>to</strong> ima Agaka māavaka amhāka bhāg<strong>in</strong>eyyan ti. eva bho ti.<br />

(6) yattha sīla tattha paññā, yattha paññā tattha sīla.<br />

(7) sīla-paññāna lokasmi agga akkhāyati.<br />

Exercise 18<br />

eka samaya bhagavā Koiyesu viharati. atha kho Puo ca Koiyaput<strong>to</strong> govatiko<br />

acelo ca Seniyo kukkuravatiko yena bhagavā ten’ upasakamisu. upasakamitvā Puo<br />

Koiyaput<strong>to</strong> govatiko bhagavanta abhivādetvā ekamanta nisīdi. acelo pana Seniyo<br />

kukkuravatiko bhagavatā saddhi sammodi. sammodanīya katha sārāīya vītisāretvā<br />

kukkuro va palikujjitvā ekamanta nisīdi. ekamanta nis<strong>in</strong>no kho Puo Koiyaput<strong>to</strong><br />

govatiko bhagavanta etad avoca:<br />

aya, bhante, acelo Seniyo kukkuravatiko dukkarakārako. tassa ta kukkuravata<br />

dīgharatta samādia. tassa ko abhisamparāyo ti.<br />

ala, Pua, tihat’ eta. mā ma eta pucchī ti. […] api ca te aha vyākarissāmi.<br />

idha, Pua, ekacco kukkuravata bhāveti paripua. so kukkuravata bhāvetvā<br />

paripua, kukkurasīla bhāvetvā paripua, kukkuracitta bhāvetvā paripua,<br />

kukkurākappa bhāvetvā paripua, param maraā kukkurāna sahavyata upapajjati.<br />

sace kho pan’ assa eva dihi hoti: im<strong>in</strong>ā ’ha sīlena vā vatena vā devo bhavissāmī ti, sā<br />

’ssa hoti micchādihī ti.<br />

Exercise 19<br />

kullūpama vo, bhikkhave, dhamma desessāmi nittharaatthāya, no gahaatthāya.<br />

seyyathā pi puriso maggappaipanno. so passeyya mahanta udakaava, orima tīra<br />

sāsaka sappaibhaya, pārima tīra khema appaibhaya; na c’ assa nāvā setu vā<br />

apārā pāra gamanāya. tassa evam assa:<br />

3<br />

nāsakkhi = na asakkhi.<br />

4<br />

cāha = ca aha.<br />

5<br />

This passage is <strong>in</strong> D I 117–18 rather than D I 118 as stated <strong>in</strong> Warder.


<strong>English</strong> <strong>to</strong> Pāli <strong>Exercises</strong> <strong>in</strong> A.K. Warder’s Introduction <strong>to</strong> <strong>Pali</strong> 5<br />

aya kho mahā udakaavo, orimañ ca tīra sāsaka sappaibhaya, pārima tīra<br />

khema appaibhaya; n’ atthi ca nāvā setu vā apārā pāra gamanāya. ya nūnāha<br />

tiakahasākhāpalāsa sakahitvā, kulla bandhitvā, ta kulla nissāya sotth<strong>in</strong>ā<br />

pāra uttareyyan ti.<br />

atha kho so puriso tiakahasākhāpalāsa sakahitvā, kulla bandhitvā, ta kulla<br />

nissāya, sotth<strong>in</strong>ā pāra uttareyya. tassa tiassa pāragatassa evam assa:<br />

bahukāro kho me aya kullo. ya nūnāha ima kulla sīse āropetvā pakkameyyan<br />

ti.<br />

ta ki maññatha, bhikkhave. api nu so puriso evakārī tasmi kulle kiccakārī assā ti.<br />

no h’ eta, bhante.<br />

idha, bhikkhave, tassa purisassa tiassa pāragatassa evam assa:<br />

[…] ya nūnāha ima kulla thale ussādetvā pakkameyyan ti.<br />

evakārī kho so, bhikkhave, puriso tasmi kulle kiccakārī assa. evam eva kho,<br />

bhikkhave, kullūpamo mayā dhammo desi<strong>to</strong> nittharaatthāya, no gahaatthāya. kullūpama<br />

vo, bhikkhave, ājānantehi dhammā pi vo pahātabbā pag eva adhammā ti.<br />

Exercise 20<br />

tena kho pana samayena Vesālī iddhā c’ eva hoti phītā ca. Ambapālī gaikā abhirūpā<br />

hoti pāsādikā paramāya vaapokkharatāya samannāgatā. padakkhiā nacce ca gīte ca<br />

vādite ca. abhisaā atthikāna manussāna paññāsāya ratti gacchati, tāya ca Vesālī<br />

bhiyyoso mattāya upasobhati.<br />

atha kho Rājagahako negamo Vesāli agamāsi kenacid eva karaīyena. addasa kho<br />

Vesāli iddha ca phīta ca, Ambapāli ca gaika, tāya ca Vesāli bhiyyoso mattāya<br />

upasobhita. 6 atha kho negamo Rājagaha paccāgacchi. yena rājā Māgadho Seniyo<br />

Bimbisāro ten’ upasakami, upasakamitvā etad avoca:<br />

Vesālī, deva, iddhā c’ eva phītā ca, tāya ca Vesālī bhiyyoso mattāya upasobhati. sādhu,<br />

deva, mayam pi gaika vuhāpeyyāmā ti.<br />

tena hi, bhae, tādisi kumāri jānātha ya tumhe gaika vuhāpeyyāthā ti.<br />

tena kho pana samayena Rājagahe Sālavatī nāma kumārī abhirūpā hoti pāsādikā<br />

paramāya vaapokkharatāya samannāgatā. atha kho negamo Sālavati kumāri gaika<br />

vuhāpesi. atha kho Sālavatī na cirass’ eva padakkhiā ahosi nacce ca gīte ca vādite ca.<br />

abhisaā atthikāna manussāna satena ratti gacchati. atha kho Sālavatī na cirass’ eva<br />

gabbh<strong>in</strong>ī ahosi. atha kho Sālavatiyā etad ahosi:<br />

itthī kho gabbh<strong>in</strong>ī purisāna amanāpā. sace ma ko ci jānissati Sālavatī gabbh<strong>in</strong>ī ti,<br />

sabbo me sakkāro parihāyissati. ya nūnāha gilānā ti paivedeyyan ti.<br />

atha kho Sālavatī dovārika āāpesi:<br />

mā, bhae dovārika, ko ci puriso pāvisi. yo ma pucchati, gilānā ti paivedehī ti.<br />

eva, ayye ti kho so dovāriko Sālavatiyā gaikāya paccassosi.<br />

Exercise 21<br />

atha kho Sālavatī gaikā tassa gabbhassa paripāka anvāya putta vijāyi. atha kho<br />

Sālavatī dāsi āāpesi:<br />

handa, je, ima dāraka kattarasuppe pakkhipitvā nīharitvā sakārakūe chaehī ti.<br />

6<br />

The Chahasagāyana (Burmese edition of the Pāli canon produced for the Sixth Buddhist Council of<br />

1956, CD-Rom version) gives upasobhanti.


6 <strong>English</strong> <strong>to</strong> Pāli <strong>Exercises</strong> <strong>in</strong> A.K. Warder’s Introduction <strong>to</strong> <strong>Pali</strong><br />

[…] tena kho pana samayena Abhayo nāma rājakumāro kālass’ eva rājupahāna<br />

gacchan<strong>to</strong> addasa ta dāraka kākehi samparikia. disvāna manusse pucchi:<br />

ki eta, bhae, kākehi samparikian ti<br />

dārako, devā ti.<br />

jīvati, bhae ti.<br />

jīvati, devā ti.<br />

tena hi, bhae, ta dāraka amhāka antepura netvā dhātīna detha posetun ti.<br />

[…] tassa jīvatī ti Jīvako ti nāma akasu. kumārena posāpi<strong>to</strong> ti Komārabhacco ti<br />

nāma akasu. atha kho Jīvako Komārabhacco na cirass’ eva viññuta pāpui. […] atha<br />

kho tassa etad ahosi:<br />

imāni kho rājakulāni na sukarāni asippena upajīvitu. ya nūnāha sippa<br />

sikkheyyan ti.<br />

tena kho pana samayena Takkasilāya disāpāmokkho vejjo paivasati. atha kho Jīvako<br />

Komārabhacco yena Takkasilā tena pakkāmi. anupubbena yena Takkasilā, yena so vejjo<br />

ten’ upasakami; upasakamitvā ta vejja etad avoca:<br />

icchām’ aha, ācariya, sippa sikkhitun ti.<br />

[…] atha kho Jīvako bahu ca gahāti lahu ca gahāti. […] sattanna vassāna<br />

accayena Jīvakassa etad ahosi:<br />

aha kho bahu gahāmi. […] na-y-imassa 7 sippassa an<strong>to</strong> paññāyati. kadā imassa<br />

sippassa an<strong>to</strong> paññāyissatī ti.<br />

atha kho Jīvako yena so vejjo ten’ upasakami. […]<br />

tena hi, bhae Jīvaka, khaitti ādāya Takkasilāya samantā yojana āhian<strong>to</strong> ya kiñ<br />

ci abhesajja passeyyāsi ta āharā ti.<br />

eva, ācariyā ti […] āhian<strong>to</strong> na kiñ ci abhesajja addasa. […]<br />

na kiñ ci abhesajja addasan ti.<br />

sikkhi<strong>to</strong> ’si, bhae Jīvaka, ala te ettaka jīvikāyā ti.<br />

Exercise 22<br />

(Free essay)<br />

Exercise 23<br />

atha kho so jailo kālass’ eva vuhāya yena so satthavāso ten’ upasakami.<br />

upasakamitvā addasa tasmi satthavāse dahara kumāra chaita. disvān’ assa etad<br />

ahosi:<br />

na kho ta pairūpa ya me pekkhamānassa manussabhū<strong>to</strong> kāla kareyya. ya<br />

nūnāha ima dāraka assama netvā poseyyan ti.<br />

atha kho so jailo ta dāraka assama netvā posesi. yadā so dārako<br />

dasavassuddesiko hoti, atha kho tassa jailassa janapade kañ cid eva karaīya uppajji. atha<br />

kho so jailo ta dāraka etad avoca:<br />

icchām’ aha, tāta, janapada gantu. aggi paricareyyāsi; mā ca te aggi nibbāyi.<br />

sace te aggi nibbāyeyya, aya vāsī imāni kahāni ida araisahita. aggi nibbattetvā<br />

7<br />

An example of the hiatus between “a” and “i” be<strong>in</strong>g bridged by “y”. See Warder p.255.


<strong>English</strong> <strong>to</strong> Pāli <strong>Exercises</strong> <strong>in</strong> A.K. Warder’s Introduction <strong>to</strong> <strong>Pali</strong> 7<br />

aggi paricareyyāsī ti.<br />

atha kho so jailo ta dāraka eva anusāsitvā janapada agamāsi. tassa<br />

khiāpasutassa aggi nibbāyi. atha kho tassa dārakassa etad ahosi:<br />

pitā kho ma eva avaca: aggi, tāta, paricareyyāsi […] aggi paricareyyāsī ti. ya<br />

nūnāha aggi nibbattetvā aggi paricareyyan ti.<br />

atha kho so dārako araisahita vāsiyā tacchi, app eva nāma aggi adhigaccheyyan ti.<br />

Exercise 24<br />

tena kho pana samayena Sākete sehibhariyāya sattavassiko sīsābādho hoti. bahū<br />

mahantā disāpāmokkhā vejjā āgantvā nāsakkhisu āroga kātu. bahu hirañña ādāya<br />

agamasu. atha kho Jīvako Komārabhacco Sāketa pavisitvā manusse pucchi:<br />

ko, bhae, gilāno. ka tikicchāmī ti<br />

etissā, ācariya, sehibhariyāya sattavassiko sīsābādho. gaccha, ācariya, sehibhariya<br />

tikicchāhī ti.<br />

atha kho Jīvako yena sehissa nivesana ten’ upasakami, upasakamitvā dovārika<br />

āāpesi:<br />

gaccha, bhae dovārika, sehibhariyāya pāvada: vejjo, ayye, āga<strong>to</strong>; so ta dahukāmo<br />

ti.<br />

eva, ācariyā ti kho so dovāriko Jīvakassa Komārabhaccassa paisuitvā yena<br />

sehibhariyā ten’ upasakami. upasakamitvā sehibhariya etad avoca:<br />

vejjo, ayye, āga<strong>to</strong>; so ta dahukāmo ti.<br />

kīdiso, bhae dovārika, vejjo ti.<br />

daharako, ayye ti.<br />

ala, bhae dovārika, ki me daharako vejjo karissati. bahū mahantā disāpāmokkhā<br />

vejjā āgantvā nāsakkhisu āroga kātu. bahu hirañña ādāya agamasū ti.<br />

atha kho so dovāriko […] sehibhariya etad avoca:<br />

vejjo, ayye, evam āha: mā kira, ayye, pure kiñ ci adāsi. yadā ārogā ahosi tadā ya<br />

iccheyyāsi ta dajjeyyāsī ti.<br />

tena hi, bhae dovārika, vejjo āgacchatū ti.<br />

Exercise 25<br />

tena kho pana samayena rañño Pajjotassa paurogābādho hoti. bahū mahantā<br />

disāpāmokkhā vejjā āgantvā nāsakkhisu āroga kātu. bahu hirañña ādāya<br />

agamasu. atha kho rājā Pajjo<strong>to</strong> rañño Māgadhassa Seniyassa Bimbisārassa santike dūta<br />

pāhesi:<br />

mayha kho tādiso ābādho, sādhu devo Jīvaka vejja āāpetu, so ma tikicchissatī<br />

ti.<br />

atha kho rājā Bimbisāro Jīvaka āāpesi:<br />

gaccha, bhae Jīvaka, Ujjeni; rājāna Pajjota tikicchāhī ti.<br />

eva devā ti kho Jīvako rañño Bimbisārassa paisuitvā Ujjeni gantvā yena rājā<br />

Pajjo<strong>to</strong> ten’ upasakami, upasakamitvā rañño Pajjotassa vikāra sallakkhetvā rājāna<br />

Pajjota etad avoca:<br />

sappi, deva, nippacissāmi. ta devo pivissatī ti.<br />

ala, bhae Jīvaka. ya te sakkā v<strong>in</strong>ā sapp<strong>in</strong>ā āroga kātu ta karohi. jeguccha<br />

me sappi, paikkūlan ti.<br />

atha kho Jīvakassa etad ahosi:


8 <strong>English</strong> <strong>to</strong> Pāli <strong>Exercises</strong> <strong>in</strong> A.K. Warder’s Introduction <strong>to</strong> <strong>Pali</strong><br />

imassa kho rañño tādiso ābādho na sakkā v<strong>in</strong>ā sapp<strong>in</strong>ā āroga kātu. ya nūnāha<br />

sappi nippaceyya kasāvavaa kasāvagandha kasāvarasan ti.<br />

atha kho Jīvako nānābhesajjehi sappi nippaci kasāvavaa kasāvagandha<br />

kasāvarasa. atha kho Jīvakassa etad ahosi:<br />

imassa kho rañño sappi pīta pariāmenta uddeka dassati. cao ’ya rājā;<br />

ghātāpeyyāti ma. ya nūnāha paigacc’ eva āpuccheyyan ti.<br />

atha kho Jīvako yena rājā Pajjo<strong>to</strong> ten’ upasakami, upasakamitvā rājāna Pajjota<br />

etad avoca:<br />

maya kho, deva, vejjā nāma tādisena muhuttena mūlāni uddharāma bhesajjāni<br />

saharāma. sādhu devo vāhanāgāresu ca dvāresu ca āāpetu: yena vāhanena Jīvako icchati<br />

tena vāhanena gacchatu, yena dvārena icchati tena dvārena gacchatu, ya kāla icchati ta<br />

kāla gacchatu, ya kāla icchati ta kāla pavisatū ti.<br />

Exercise 26<br />

tena kho pana samayena rañño Pajjotassa Bhaddavatikā nāma hatth<strong>in</strong>ikā<br />

paññāsayojanikā hoti. atha kho Jīvako rañño Pajjotassa sappi upanāmesi: kasāva devo<br />

pivatū ti. atha kho Jīvako rājāna Pajjota sappi pāyetvā hatthisāla gantvā<br />

Bhaddavatikāya hatth<strong>in</strong>ikāya nagaramhā nippati. atha kho rañño Pajjotassa ta sappi pīta<br />

pariāmenta uddeka adāsi. atha kho rājā Pajjo<strong>to</strong> manusse etad avoca:<br />

duhena, bhae, Jīvakena sappi pāyi<strong>to</strong> ’mhi. tena hi, bhae, Jīvaka vejja vic<strong>in</strong>athā<br />

ti.<br />

Bhaddavatikāya, deva, hatth<strong>in</strong>ikāya nagaramhā nippati<strong>to</strong> ti.<br />

tena kho pana samayena rañño Pajjotassa Kāko nāma dāso sahiyojaniko hoti,<br />

amanussena paicca jā<strong>to</strong>. atha kho rājā Pajjo<strong>to</strong> Kāka dāsa āāpesi:<br />

gaccha, bhae Kāka, Jīvaka vejja nivattehi: rājā ta, ācariya, nivattāpetī ti. ete kho,<br />

bhae Kāka, vejjā nāma bahumāyā. mā c’ assa kiñ ci paiggahesī ti.<br />

atha kho Kāko dāso Jīvaka antarāmagge Kosambiya sambhāvesi pātarāsa<br />

karonta. atha kho Kāko dāso Jīvaka etad avoca:<br />

rājā ta, ācariya, nivattāpetī ti.<br />

āgamehi, bhae Kāka, yāva bhuñjāma. handa, bhae Kāka, bhuñjassū ti.<br />

ala, ācariya, raññ’ amhi āat<strong>to</strong>: ete kho, bhae Kāka, vejjā nāma bahumāyā, mā c’<br />

assa kiñci paiggahesī ti.<br />

tena kho pana samayena Jīvako nakhena bhesajja olumpetvā āmalaka ca khādati<br />

pānīya ca pivati. atha kho Jīvako Kāka dāsa etad avoca:<br />

handa, bhae Kāka, āmalaka ca khāda pānīya ca pivassū ti.<br />

Exercise 27<br />

1. atha kho Kāko dāso: aya kho vejjo āmalaka ca khādati pānīya ca pivati, na<br />

arahati kiñ ci pāpaka hotun ti, upahāmalaka ca khādi pānīya ca apāyi. tassa ta<br />

upahāmalaka khāyita 8 tatth’ eva nicchāresi. atha kho Kāko dāso Jīvaka etad avoca:<br />

atthi me, ācariya, jīvitan ti.<br />

mā, bhae Kāka, bhāyi, tva c’ eva ārogo bhavissasi. cao rājā, so rājā ghātāpeyyāti<br />

ma, tenāha na nivattāmī ti.<br />

Bhaddavatika hatth<strong>in</strong>ika Kākassa niyyādetvā yena Rājagaha tena pakkāmi.<br />

8<br />

khādita is also possible.


<strong>English</strong> <strong>to</strong> Pāli <strong>Exercises</strong> <strong>in</strong> A.K. Warder’s Introduction <strong>to</strong> <strong>Pali</strong> 9<br />

anupubbena yena Rājagaha yena rājā Māgadho Seniyo Bimbisāro ten’ upasakami.<br />

upasakamitvā rañño etam attha ārocesi.<br />

suhu, bhae Jīvaka, akāsi yam pi na nivat<strong>to</strong>. cao so rājā, ghātāpeyyāti tan ti.<br />

atha kho rājā Pajjo<strong>to</strong> ārogo samāno Jīvakassa santike dūta pāhesi: āgacchatu Jīvako,<br />

vara dassāmī ti.<br />

2. ya kho panāya parisā paribhaveyya yaso pi tassa hāyetha, yassa kho pana yaso<br />

hāyetha bhogā pi tassa hāyeyyu.<br />

Exercise 28<br />

1. dve ’me, bhikkhave, antā pabbajitena na sevitabbā. katame dve. yo cāya kāmesu<br />

kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasahi<strong>to</strong>, yo cāya<br />

attakilamathānuyogo dukkho anariyo anatthasahi<strong>to</strong>. ete kho, bhikkhave, ubho ante<br />

anupagamma, majjhimā paipadā tathāgatena abhisambuddhā, cakkhukaraī ñāakaraī<br />

upasamāya abhiññāya sambodhāya nibbānāya savattati. katamā ca sā, bhikkhave,<br />

majjhimā paipadā tathāgatena abhisambuddhā, cakkhukaraī ñāakaraī upasamāya<br />

abhiññāya sambodhāya nibbānāya savattati. ayam eva ariyo ahagiko maggo,<br />

seyyathīda: sammādihi, sammāsakappo, sammāvācā, sammākamman<strong>to</strong>, sammāājīvo,<br />

sammāvāyāmo, sammāsati, sammāsamādhi.<br />

2. Makkhali Gosālo ma etad avoca:<br />

n’ atthi mahārāja hetu n’ atthi paccayo sattāna sakilesāya, ahetu-apaccayā sattā<br />

sakilissanti. n’ atthi hetu, n’ atthi paccayo sattāna visuddhiyā, ahetu-apaccayā sattā<br />

visujjhanti. n’ atthi attakāro, n’ atthi parakāro, n’ atthi purisakāro, 9 n’ atthi bala, n’ atthi<br />

viriya, n’ atthi purisathāmo, n’ atthi purisaparakkamo. sabbe sattā sabbe pāā sabbe bhūtā<br />

sabbe jīvā avasā abalā aviriyā niyatisagatibhāvapariatā chass’ evābhijātīsu sukhadukkha<br />

paisavedentī ti.<br />

3. Aji<strong>to</strong> Kesakambalī ma etad avoca:<br />

n’ atthi, mahārāja, d<strong>in</strong>na, n’ atthi yiha, n’ atthi huta. n’ atthi sukatadukkaāna<br />

kammāna phala vipāko. n’ atthi paro loko. 10 n’ atthi mātā, n’ atthi pitā, n’ atthi sattā<br />

opapātikā. n’ atthi loke samaabrāhmaā sammaggatā, sammāpaipannā, ye imañ ca loka<br />

parañ ca loka saya abhiññā sacchikatvā pavedenti. cātummahābhūtiko aya puriso.<br />

yadā kāla karoti, pathavī pathavikāya anupeti anupagacchati, āpo āpokāya anupeti<br />

anupagacchati, tejo tejokāya anupeti anupagacchati, vāyo vāyokāya anupeti<br />

anupagacchati, ākāsa <strong>in</strong>driyāni sakamanti. […] bālo ca pai<strong>to</strong> ca 11 kāyassa bhedā<br />

ucchijjanti v<strong>in</strong>assanti, na honti param maraā ti.<br />

Exercise 29<br />

eka yeva nu kho, bhante, bhagavā saññagga paññāpeti, udāhu puthū pi saññagge<br />

paññapetī ti.<br />

ekam pi kho aha, Pohapāda, saññagga paññāpemi, puthū pi saññagge paññāpemī<br />

ti.<br />

9 The orig<strong>in</strong>al text actually reads: n’ atthi attakāre, n’ atthi parakāre, n’ atthi purisakāre. These<br />

nom<strong>in</strong>ative s<strong>in</strong>gular forms <strong>in</strong> –e are remnants of an Eastern dialect. See Geiger §80.1 and Oberlies §30.1.<br />

10<br />

Warder omits the phrase before this: “there is no this world”, n’ atthi aya loko.<br />

11<br />

Aga<strong>in</strong>, the orig<strong>in</strong>al text has the Eastern forms <strong>in</strong> –e for the nom<strong>in</strong>ative s<strong>in</strong>gular: bāle ca paite ca.


10 <strong>English</strong> <strong>to</strong> Pāli <strong>Exercises</strong> <strong>in</strong> A.K. Warder’s Introduction <strong>to</strong> <strong>Pali</strong><br />

yathā katha pana, bhante, bhagavā ekam pi saññagga paññāpeti, puthū pi saññagge<br />

paññāpetī ti.<br />

yathā yathā kho, Pohapāda, nirodha phusati, tathā tathā ’ha saññagga paññāpemi.<br />

eva kho aha, Pohapāda, ekam pi saññagga paññāpemi, puthū pi saññagge paññāpemī<br />

ti.<br />

saññā nu kho, bhante, pahama uppajjati, pacchā ñāa, udāhu ñāa pahama<br />

uppajjati, pacchā saññā, udāhu saññā ca ñāañ ca apubba acarima uppajjantī ti.<br />

saññā kho, Pohapāda, pahama uppajjati, pacchā ñāa, saññuppādā ca pana<br />

ñāuppādo hoti. so eva pajānāti: idappaccayā kira me ñāa udapādī ti. im<strong>in</strong>ā p’ eta,<br />

Pohapāda, pariyāyena veditabba: yathā saññā pahama uppajjati, pacchā ñāa,<br />

saññuppādā ca pana ñāuppādo hotī ti.<br />

saññā nu kho, bhante, purisassa attā, udāhu aññā saññā añño attā ti.<br />

kim pana tva, Pohapāda, attāna paccesī ti.<br />

oārika kho aha, bhante, attāna paccemi rūpi cātummahābhūtika<br />

kabaikārāhārabhakkhan ti.<br />

oāriko ca hi te, Pohapāda, attā abhavissa rūpī cātummahābhūtiko kabaikārāhārabhakkho,<br />

eva santa kho te, Pohapāda, aññā va saññā bhavissati añño attā. tad im<strong>in</strong>ā p’<br />

eta, Pohapāda, pariyāyena veditabba yathā aññā va saññā bhavissati añño attā. tihat’<br />

evāya, Pohapāda, oāriko attā rūpī cātummahābhūtiko kabaikārāhāra-bhakkho, atha<br />

imassa purisassa aññā va saññā uppajjanti, aññā va saññā nirujjhanti. im<strong>in</strong>ā pi kho eta,<br />

Pohapāda, pariyāyena veditabba yathā aññā va saññā bhavissati añño attā ti.<br />

Exercise 30<br />

manomaya kho aha, bhante, attāna paccemi sabbagapaccagi ahīn<strong>in</strong>driyan ti.<br />

manomayo ca hi te, Pohapāda, attā abhavissa sabbagapaccagī ahīn<strong>in</strong>driyo, eva<br />

santam pi kho te, Pohapāda, aññā va saññā bhavissati añño attā. tad im<strong>in</strong>ā p’ eta,<br />

Pohapāda, pariyāyena veditabba yathā aññā va saññā bhavissati añño attā. tihat’<br />

evāya, Pohapāda, manomayo attā sabbagapaccagī ahīn<strong>in</strong>driyo, atha imassa purisassa<br />

aññā va saññā uppajjanti, aññā va saññā nirujjhanti. im<strong>in</strong>ā pi kho eta, Pohapāda,<br />

pariyāyena veditabba yathā aññā va saññā bhavissati añño attā ti.<br />

arūpi kho aha, bhante, attāna paccemi saññāmayan ti.<br />

arūpī ca hi te, Pohapāda, attā abhavissa saññāmayo […] aññā va saññā bhavissati añño<br />

attā […] ti.<br />

sakkā pan’ eta, bhante, mayā ñātu: saññā purisassa attā ti vā aññā saññā añño attā ti<br />

vā ti.<br />

dujjāna kho eta, Pohapāda, tayā aññadihikena […] ti.<br />

sac’ eta, bhante, mayā dujjāna aññadihikena […] kim pana, bhante, sassa<strong>to</strong> loko.<br />

idam eva sacca mogham aññan ti.<br />

avyākata kho eta, Pohapāda, mayā: sassa<strong>to</strong> loko. idam eva sacca mogham aññan<br />

ti.<br />

kim pana, bhante, asassa<strong>to</strong> loko […] ti.<br />

avyākata […] ti.<br />

kim pana, bhante, antavā […] avyākata […] anantavā […] avyākata […] ti.<br />

kim pana, bhante, ta jīva ta sarīra. idam eva sacca mogham aññan ti.<br />

avyākata […] ti.<br />

kim pana, bhante, añña jīva añña sarīra […] ti.


<strong>English</strong> <strong>to</strong> Pāli <strong>Exercises</strong> <strong>in</strong> A.K. Warder’s Introduction <strong>to</strong> <strong>Pali</strong> 11<br />

etam pi kho, Pohapāda, mayā avyākata […] ti.<br />

[…] hoti tathāga<strong>to</strong> param maraā […] avyākata […] na hoti tathāga<strong>to</strong> param maraā<br />

[…] avyākata […] hoti ca na ca hoti tathāga<strong>to</strong> param maraā […] n’ eva hoti na na hoti<br />

tathāga<strong>to</strong> param maraā […] ti.<br />

etam pi kho, Pohapāda, mayā avyākata […] ti.<br />

kasmā, bhante, bhagavatā avyākatan ti.<br />

na h’ eta, Pohapāda, atthasahita na dhammasahita […] na nibbānāya<br />

savattatī ti.<br />

kim pana, bhante, bhagavatā vyākatan ti.<br />

ida dukkhan ti, Pohapāda, mayā vyākata. aya dukkhasamudayo ti […], aya<br />

dukkhanirodho ti […], aya dukkhanirodhagām<strong>in</strong>ī paipadā ti kho, Pohapāda, mayā<br />

vyākatan ti.<br />

REFERENCES<br />

Chahasagāyana tipiaka. 1997. CD-ROM. Igatpuri, Vipassana Research Institute.<br />

W. Geiger. 1994. A Pāli Grammar. Translated by B. Ghosh. Revised and edited by K.R.<br />

Norman. Oxford, The <strong>Pali</strong> <strong>Text</strong> <strong>Society</strong>.<br />

T. Oberlies. 2001. Pāli: A Grammar of the Language of the Theravāda Tipiaka. Berl<strong>in</strong>,<br />

Walter de Gruyter.<br />

A.K. Warder. 1991 (third edition). Introduction <strong>to</strong> <strong>Pali</strong>. Oxford, <strong>Pali</strong> <strong>Text</strong> <strong>Society</strong>.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!