11.07.2015 Views

Hindi

Hindi

Hindi

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

nyaUja,IlaOMD roija,DoinXayala p`aopTI- saola enDprcaoja, ega`ImaOMT\sa gaa[D ³nyaUja,IlaOMD irhayaXaIjaayadad ivaËya evaM Ëya AnaubanQa gaa[D´yah gaa[D rIyala esToT ejaoMT\sa A^qaairTI Wara tOyaar AaOr svaIkRt kI ga[- hO.www.reaa.govt.nz 0800 for REAA (0800 367 7322)


oija,DoinXayala p`aopTI- saola enD prcaoja, ega`ImaOMT\sa gaa[D ³irhayaXaI jaayadad ivaËya evaM Ëya AnaubanQa gaa[D´jaananao yaaogya ja$rI baatoM:1.2.3.4.5.6.saola AaOr prcaoja, AnaubanQa ek kanaUnaI $p sao baaMQanao vaalaa AnaubanQa hO.rIyala esToT ejaonT jaayadad baocanao vaalao ko ilae kama krta hO; prntu yah ja$rI hOik vah KrIdar ko saaqa nyaayasaMgat vyavahar kro.Aapko ilae knDIXanala ³Xatao-M saiht´ tqaa AnaknDIXanala ³ibanaa iksaI Xat- ko´AnaubanQa maoM Antr samaJanaa ja$rI hO.Aap saola evaM prcaoja AnaubanQa maoM ApnaI ja$rt ko Anausaar Xatao-M ko baaro maoMnaogaaoiXayaoT ³samaJaaOta´ kr sakto hOM.[sa baat ka Qyaana rKoM ik Aap hstaxar krnao sao phlao saola evaM prcaoja, AnaubanQakao pZ,oM AaOr ]sao samaJa laoM.yah sauJaava idyaa jaata hO ik Aap saola evaM prcaoja AnaubanQa pr hstaxar krnao saophlao Apnao vakIla sao ]sakI jaa*ca kra laoM.


pircayamakana KrIdnao AaOr baocanao ka inaNa-ya Aapko jaIvana kI ek sabasao baD,IAaiqa-k ijammaodarI hO. [samaoM tulanaa ko $p maoM k[- pocaIda isqaityaaoMoM ko baaro maoMnaogaaoiXayaoXana³saaOda yaa samaJaaOta´ krnaa pD,ta hO tqaa k[- baataoM ka Qyaana rKnaapD,ta hO.irhayaXaI jaayadad kao KrIdto yaa baocato samaya yah ja$rI hO ik Aapko pasa hmaoXaa ek ilaiKt saolaevaM prcaoja AnaubanQa hao. yah ek kanaUnaI dstavaoja hO jaao jaayadad kao KrIdnao AaOr baocanao vaalao ko baIcakanT/o@T ³[krarnaamao´ ka kama krta hO.yah saola evaM prcaoja AnaubanQa kI ek gaa[D hO tqaa Agar Aap irhayaXaI jaayadad KrIdnaa yaabaocanaa caahto hOM tao Aapkao [sapr hstaxar krnao ko ilae kha jaaegaa.[sa gaa[D maoM saola evaM prcaoja AnaubanQa ko baaro maoM jaanakarI dI ga[- hO; batayaa gayaa hO ik Aapkao AiQakjaanakarI kha* sao imala saktI hO; rIyala esToT ejaonT 1 sao Aap @yaa Apoxaa kr sakto hOM AaOr Agar kao[-samasyaa hao tao @yaa ikyaa jaae.yah gaa[D kovala irhayaXaI jaayadad sao sambainQat hO.[sa gaa[D ka kovala yahI Aqa- hO + maaga-dXa-na. kanaUnaI salaah ko ilae Aap [sa pr inaBa-r na rhoM. [saorIyala esToT ejaonT\sa Aqaa^irTI (REAA) Wara tOyaar ikyaa gayaa hO; jaao ik ek Ëa]na einTTI³rajakIyasaMsqaa´ hO; ijasao rIyala esToT ejaonT\sa AiQainayama 2008 Wara sqaaipt ikyaa gayaa qaa.1rIyala esToT ejaonT yaa ejaonT eosao Aama Xabd hO jaao ejaonT; ba`anca maOnaojar yaa saolsa vyai> ka ]llaoK krto hOM.1


oija,DoinXayala p`aopTI- saola enD prcaoja, ega`ImaOMT\sa gaa[D ³irhayaXaI jaayadad ivaËya evaM Ëya AnaubanQa gaa[D´Aap caaho KrIdar hOM yaa ivaËota; yah ja$rI hO ik Aapko saola evaM prcaoja AnaubanQa pr hstaxarkrnao sao phlao ejaonT Aapkao [sa gaa[D kI ek p`it ja$r do AaOr Aapsao yah ilaiKt svaIkRit laoik yah Aapkao imala ga[- hO. Agar Aapkao Aitir> jaanakarI caaihe; tao Apnao vakIla sao salaahlaoM. jaanakarI REAA kI www.reaa.govt.nz vaobasaa[T pr³ BaI ]plabQa hO.mauJao saola evaM prcaoja AnaubanQa kI @yaaoM ja$rt hOLsaola evaM prcaoja AnaubanQa sao KrIdar AaOr ivaËota daonaaoM kao sarTonTI ³inaiXcatta´ hao jaatI hO @yaaoMik[samaoM svaIkar kI ga[- saarI Xatao-M AaOr sambanQaaoM kao ilaiKt $p maoM spYT ikyaa jaata hO. yah ek kanaUnaI$p sao baaQyakarI kanT/o@T ³[krarnaamaa´ hO.@yaa maOM naogaaoiXayaoXana³saaOda yaa samaJaaOta´ kr saktaÀsaktI hU*Ljaba tk vao daonaaoM kImat AaOr Xatao-M pr rajaI nahIM hao jaato; tba tk ivaËota AaOr KrIdar ejaonT ko ja,iresaaOdabaajaI kr sakto hMO.jaananao yaaogya ja$rI caIjaoM:Aapko pasa ilaiKt saola evaM prcaoja AnaubanQa ka haonaa ja$rI hO.hstaxar krnao sao phlao hmaoXaa saola evaM prcaoja AnaubanQa kao AvaXya pZ, laoM.saola evaM prcaoja AnaubanQa pr hstaxar krnao sao phlao Apnao vakIla sao ]sakI jaa*cakrvaa laoM.KrIdar AaOr ivaËota daonaaoM maUlya AaOr Xatao-M ko baaro maoM saaOdobaajaI kr sakto hOM.saola evaM prcaoja AnaubanQa ek kanaUnaI $p sao baaQyakarI kanT/o@T hO.2


saola evaM prcaoja AnaubanQaAapka ejaonT Xaayad Aa^klaOMD iDisT/@T laa^ saaosaayaTI AaOr rIyala esToT [MsTIT\yaUT Aa^f nyaUja,IlaOMD fama-³eDIelaesa fama-´ ka p`yaaoga krogaa.Aapko saola evaM prcaoja AnaubanQa maoM inamnailaiKt ka Xaaimala haonaa ja$rI hO:ivaËota³AaoM´ AaOr KrIdar ³KrIdaraoM´ ko naama.jaayadad ka pta.Ta[-Tla ka p`kar ³ÍIhaolD; laIja,haolD Aaid´.jaayadad ko saaqa baocaI jaanao vaalaI cala+saMpi


oija,DoinXayala p`aopTI- saola enD prcaoja, ega`ImaOMT\sa gaa[D ³irhayaXaI jaayadad ivaËya evaM Ëya AnaubanQa gaa[D´dstavaoja maoM dI ga[- Xato-MAamataOr pr KrIdar kI [cCa haogaI ik kanT/o@T pr sahmat haonao sao phlao inamnailaiKt maoM sao kuC yaa saarIXato-M pUrI kI jaaeM.Ta[Tla saca- ³hk yaa AiQakar kI Kaoja´ + yah AamataOr pr KrIdar ko vakIla Wara kI jaatIhO [sa baat kI jaa*ca ko ilae ik jaayadad ka kanaUnaI maailak kaOna hO tqaa yah doKnao ko ilae ikjaayadad pr khIM iksaI AaOr ka tao kao[- davaa nahIM hO.fayanaonsa yaa QanaraiXa + [saka sambanQa saamaanya taOr pr ]illaiKt itiqa tk KrIdar Wara laaonaka Baugatana krnao sao haota hO.vaOlyaueoXana ³maUlya inaQaa-rNa´ irpaoT- + AamataOr pr [sakI maa*ga ?Nadata Wara kI jaatI hO; yahirpaoT- vat-maana maako-T maoM jaayadad kI kImat ka Andajaa haotI hO.laOnD [nfaomao-Xana maomaaorOnDma ³ilama´ irpoaT- + yah sqaanaIya ka]Misala Wara dI jaatI hO; [sa irpaoT- maoMroT; ibailDMga primaT evaM Anaumait; jalainakasaI evaM yaaojanaa jaOsaI baataoM ko baaro maoM jaanakarI dIjaatI hO.ibailDMga inarIxaNa irpaoT- + [sasao yah inaQaa-irt krnao maoM madd imalatI hO ik ibailDMga iktnaI majabaUthO tqaa [sao iksa marmmat kI ja$rt hO.[MjaIinayar kI irpaoT- + }prilaiKt ko samaana prntu jaayadad ko ZaMcao AaOr jamaIna pr AiQakkoind`t haotI hO.iksaI dUsaro Gar kI ibaËI + KrIdar kao dUsara Gar KrIdnao ko ilae phlao Apnaa Gar baocanaa pD,sakta hO.saaQaarNa yaa sTOnDD- @laa^ija,ja, ³QaaraeM´saola evaM prcaoja AnaubanQa maoM eosaI QaaraeM BaI Xaaimala haotIo hOM ijanamaoM saamaanya daiya%va AaOr Xato-M spYTkI jaatI hOM. [naka Aqa- samaJanaa ja$rI hO @yaaoMik Aapkao [naka palana krnaa pD,ogaa. ]dahrNaaoM maoMinamnailaiKt Xaaimala hao sakto hOM:p`vaoXa AiQakar + saOTlamaOMT haonao sao phlao KrIdar jaayadad ka inarIxaNa krnao ko ilae kba p`vaoXakr sakta hO.KrIdar Wara iDfa^lT ³BaUla yaa Baugatana na krnaa´ + KrIdar ko ilae ivaËota kao mauAavajaa donaapD, sakta hO jaOsao ik byaaja ka Baugatana.ivaËota Wara iDfa^lT ³BaUla yaa Baugatana na krnaa´ + ivaËota ko ilae KrIdar kao mauAavajaa donaapD, sakta hO jaOsao ik Aavaasa ka Kcaa-.baImaa + yah sauinaiXcat kroM ik jaayadad saOTlamaOMT kI tarIK tk baImaakRt rhtI hO tqaa yah$proKa banaanaa ik nauksaana haonao kI dXaa maoM @yaa haogaa.Aapka vakIla [na QaaraAaoM kao spYT krogaa.4


KrIdar kba poXagaI AaOr kba pUrI raiXa ka Baugatana krta hOLjaba ivaËota AaOr KrIdar saola evaM prcaoja AnaubanQa ko saaro phlauAaoM pr sahmat hao jaato hOM; tao KrIdarWara rIyala esToT ejaonT kao ek poXagaI raiXa ka Baugatana ikyaa jaata hO. Xau$ maoM yah raiXa ejaonT koT/sT Kato maoM rKI jaatI hO.AamataOr pr kanT/o@T ko AnaknDIXanala bana jaanao pr ejaonT poXagaI maoM sao Apnaa kmaIXana lao laota hO.ejaonsaI AnaubanQa 2 ko Anausaar [sakI sahmait ivaËota AaOr ejaonT ko baIca haotI hO. ivaËota yah AvaXyasauinaiXcat kro ik poXagaI kI raiXa [tnaI ja$r hao ik ]samaoM sao ejaonT ko kmaIXana kao kvar ikyaa jaasako.KrIdar Wara jaayadad ko ilae bakayaa raiXa ka Baugatana saOTlamaOMT ko idna ikyaa jaata hO; AamataOr pr]nako vakIla ko maaQyama sao. saOTlamaOMT ka idna AamataOr pr vah idna haota hO jaba KrIdar ]sa makana maoMbadlaI kr sakta hO.saola evaM prcaoja AnaubanQa ko AnakinDXanala bananao sao phlao tqaa kuC Xatao-M ko pUra na ike jaanao ko karNaibaËI pUrI nahIM hao patI tao KrIdar poXagaI kI saarI raiXa kI vaapsaI ka hkdar hao sakta hO.prntu; ek baar Aa^fr yaa p`stava jaba AnakinDXanala bana jaata hO tao Aap Agar iksaI karNa sao Apnaaivacaar badla laoto hOM tao Aapkao ApnaI poXagaI kI raiXa vaaipsa nahIM imala sakogaI.2rIyala esToT ejaonT\sa Aqaa^irTI kI nyaUja,IlaOMD roija,DoinXayala p`aopTI- ejaonsaI Aga`ImaOMT gaa[D kao doKoM.5


oija,DoinXayala p`aopTI- saola enD prcaoja, ega`ImaOMT\sa gaa[D ³irhayaXaI jaayadad ivaËya evaM Ëya AnaubanQa gaa[D´knDIXanala ³saXat- yaa Xatao-M saiht´ AaOr AnaknDIXanala ³ibanaa iksaI Xat- saiht´ AnaubanQa maoM@yaa Antr hOLkinDXanala ka Aqa- hO saola evaM prcaoja ko AnaubanQa maoM eosaI kuC Xato-M haonaa ijanaka pUra ikyaajaanaa ja$rI hO; jaOsao ik KrIdar ko vat-maana makana kI ibaËI haonaa; ibailDMga [nsapo@Xana kapUra ikyaa jaanaa; yaa pU*jaI kao Aarixat krnaa.AnakinDXanala ka Aqa- hO jaba saola evaM prcaoja AnaubanQa maoM dI ga[- saarI Xato-M pUrI kr dI ga[-haoM tqaa svaaima%va ko badlaava haonao pr laona+dona yaa saaOda tOyaar hO.Agar maOM Apnaa [rada badla laotaÀlaotI hU* tao @yaa maOM AnaubanQa kao kOMisala krsaktaÀsaktI hU*LAap isaf- [sailae saola evaM prcaoja ko AnaubanQa kao kOMisala nahIM kr sakto @yaaoMik sambainQat jaayadad kobaaro maoM Aapnao ifr sao ivacaar krnao ka [rada kr ilayaa hO.AamataOr pr; ek baar jaba Aap saola evaM prcaoja AnaubanQa pr hstaxar kr doto hOM AaOr ]samaoM ilaKI ga[-saarI Xato-M pUrI hao jaatI hOM; tao Aapkao jaayadad ko ivaËyaÀËya kao pUra krnaa hI pD,ogaa.maOM ejanoT sao @yaa Apoxaa kr saktaÀsaktI hU*LejaonT ivaËota ko ilae kama krta hO AaOr ]saka Baugatana BaI ivaËota Wara ikyaa jaata hO. [sailae yahja$rI hO ik ejaonT ivaËota ko ³ejaoMsaI AnaubanQa maoM ide gae´ AadoXaaoM ka palana kro tqaa ivaËota ko ihtmaoM kaya-vaahI kro.halaaMik ejaonT ivaËota ka p`itinaiQa%va krto hOM; tao BaI KrIdar ko p`it BaI ]nakI spYT $p sao ijammaodarIhaotI hO.6


jaayadad KrIdto samaya ejaonT sao savaala pUCoM. Aap jaao kuC BaI jaananaa caahto hOM ]sa baaro maoM spYT $psao baat kroM.saaro ejaonT REAA Wara jaarI ike gae kaoD Aa^f p`aofoXanala ka^nD@T enD @laa[nT koyar³vyaavasaaiyak Aacaar evaM ga`ahk doK+roK saMihta´ Wara baaQya haoto hOM. saMihta ko Antga-t; ejaoMTaoko ilae ja$rI hO ik vao saBaI paiT-yaaoM ko saaqa nyaayasaMgat evaM [-maanadarI sao vyavahar kroM.kaoD Aa^f p`aofoXanala ka^nD@T enD @laa[nT koyar kI p`it www.reaa.govt.nz vaobasaa[T pryaa 0800 for REAA (0800 367 7322) pr faona krnao sao ]plabQa hO.maora ejaonT yaa ]nasao sambainQat kao[- vyai> Agar jaayadad kao KrIdnaa caaho taoLAgar Aapka ejaonT; yaa ]nasao sambainQat kao[- vyai> AapkI jaayadad kao KrIdnaa caahto hOM; tao ]nakoilae ilaiKt $p maoM Aapsao eosaa krnao kI sahmait laonaa ja$rI hO.[sa pirisqait ko baaro maoM AiQak jaanakarI ka^naiFla@T Aa^f [nT/OsT ³prspr ivaraoQaI svaaqa-´[nfaomao-Xana XaIT maoM imala saktI hO; jaao www.reaa.govt.nz vaobasaa[T pr yaa0800 for REAA (0800 367 7322) pr faona krnao sao ]plabQa hO.yah ja$rI hO ik KrIdnao AaOr baocanao kI saarI p`iËyaa ko daOrana Aap Apnao vakIla sao salaah laoM.7


oija,DoinXayala p`aopTI- saola enD prcaoja, ega`ImaOMT\sa gaa[D ³irhayaXaI jaayadad ivaËya evaM Ëya AnaubanQa gaa[D´ejaonT kao Baugatana kaOna krta hOLnyaUja,IlaOMD maoM rIyala esToT ejaonT ivaËota kI trf sao kama krto hOM tqaa ivaËota hI ejaonTaoM ka Baugatanakrto hOM. ivaËota ko AaQaar pr jaayadad kao baocanao vaalaa ejaonT KrIdar sao ApnaI saovaaAaoM ko ilae pOsaokI maa*ga nahIM kr sakta.ejaonT ivaËota ko ilae kama krta hO AaOr KrIdar ko p`it ]nakI ]saI trh kI D\yaUTI nahIM haotIjaOsaI ik ivaËota ko p`it haotI hO.Buyers’ agent ³baayasa- ejaonT yaa KrIdaraoM ka dlaala´ @yaa haota hOLBuyers’ agent kuC Anya doXaaoM maoM Aama hMO. yao vaao ejaonT haoto hOM ijanhoM KrIdar jaayadadaoM kI Kaoja koilae kama pr lagaato hOM AaOr kBaI+kBaI KrIdar ko AaQaar pr KrIdarI ko baaro maoM saaOda krto hOM. AgarAap Buyers’ agent kao inayau> krto hOM tao BaI yah ja$rI hO ik Aapko pasa ek ilaiKt ejaonsaIAnaubanQa hao AaOr ]nakI saovaaAaoM ko ilae Aapkao Baugatana krnaa pD,ogaa.ivaËotaAaoM ko ejaonTaoM ko baaro maoM AiQak jaanakarI kao Buyers’ agent [nfaomao-Xana XaIT sao;www.reaa.govt.nz vaobasaa[T sao yaa 0800 for REAA (0800 367 7322) pr faonakrnao sao p`aPt ikyaa jaa sakta hO.Agar kao[- samasyaa hao taoLAap Agar iksaI ejaonT ko vyavahar ko baaro maoM icaintt hOM; tao Aap ]sa ejaonT yaa ]sako maOnaojar sao ApnaIicanta ko baaro maoM baatcaIt AvaXya kroM. ejaonTaoM ko pasa AaMtirk iXakayat samaaQaana kaya-+ivaiQa ka haonaaja$rI hO.Agar yah kama nahIM krta yaa ifr Aap [sa kaya-+ivaiQa ka [stomaala nahIM krnaa caahto; tao Aap REAAsao sampk- kr sakto hOM.REAA AapkI icantaAaoM ko baaro maoM k[- trh sao sahayata kr saktI hO. [samaoM ejaonT kao kmPlaayaMsaeDvaa[sa laOTr ³Anaupalana salaah p~´ Baojanaa; vaOkilpk ivavaad samaaQaana ka p`banQa krnaa yaa ]sa mau_o priXakayat ko $p maoM kdma ]zanaa Xaaimala haoto hOM. Aap jaba REAA sao sampk- kroMgao tao vao ApnaI icantasao inapTnao ko sabasao AcCo trIko ko baaro maoM AapkI sahayata kroMgao.REAA AapkI sahayata kOsao kr saktI hO [sa baaro maoM AiQak jaanakarI www.reaa.govt.nzvaobasaa[T pr yaa 0800 for REAA (0800 367 7322) pr faona krko p`aPt kI jaasaktI hO.8


Aap AiQak jaanakarI … sao p`aPt kr sakto hOM.Aap sahayata AaOr salaah ko ilae k[- sqaanaaoM pr jaa sakto hOM ijanamaoM inamnailaiKt Xaaimala hOM:rIyala esToT ejaonT\sa Aqaa^irTI (REAA) www.reaa.govt.nz vaobasaa[T pr jaaeM yaa0800 for REAA (0800 367 7322) nambar pr faona kroM.REAA ivaiBanna trh ko mau_aoM pr jaanakarI tqaa sahayata p`dana kr saktI hO tqaa rIyala esToTejaonTaoM ko baaro maoM icantaAaoM sao inapTnao ko ilae ijammaodar hO.Aapka vakIla.kmyauinaTI laa^ saOMTsa- www.communitylaw.org.nz.isaTIja,nsa eDvaa[sa byaUrao www.cab.org.nz.imainasT/I Aa^f knj,yaUmasa- Afoyasa- ³]pBaao>a sambanQa maM~alaya´www.consumeraffairs.govt.nz.nyaUja,IlaOMD laa^ saaosaayaTI p`aopTI- saO@Xana www.propertylawyers.org.nz.knj,yaUmar ibalD www.consumerbuild.org.nz.9


Iyala esToT ejaonT\sa Aqaa^irTIPO Box 25371, Wellington 6146faona: 0800 for REAA (0800 367 7322) yaa (04) 471 8930fO@sa: 04 815 8468[-maola: info@reaa.govt.nzvaobasaa[T: www.reaa.govt.nzrIyala esToT ejaonT\sa Aqaa^irTI kI sabasao ]

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!