22.06.2014 Views

TaittirÁya-ÓraÉyaka - Sanskrit Web

TaittirÁya-ÓraÉyaka - Sanskrit Web

TaittirÁya-ÓraÉyaka - Sanskrit Web

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

yasminnidaÙ saÎ ca vi caiti sarvaÎ yasmindevÀ adhi viÌve niÍeduÏ |<br />

tadeva bhÂtaÎ tadu bhavyamÀ idaÎ tadakÍare parame vyomann |<br />

yenÀvÃtaÎ khaÎ ca divaÎ mahÁÎ ca yenÀdityastapati tejasÀ bhrÀjasÀ ca |<br />

yamantassamudre kavayo vayanti yadakÍare parame prajÀÏ |<br />

yataÏ prasÂtÀ jagataÏ prasÂtÁ toyena jÁvÀnvyacasarja bhÂmyÀm |<br />

yadoÍadhÁbhiÏ puruÍÀnpaÌÂÙÌca viveÌa bhÂtÀni carÀcarÀÉi |<br />

ataÏ paraÎ nÀnyadaÉÁyasaÙ hi parÀtparaÎ yanmahato mahÀntam |<br />

yadekamavyaktamanantarÂpaÎ viÌvaÎ purÀÉaÎ tamasaÏ parastÀt || 1 ||<br />

[[10-1-2]]<br />

tadevartaÎ tadu satyamÀhustadeva brahma paramaÎ kavÁnÀm |<br />

iÍÊÀpÂrtaÎ bahudhÀ jÀtaÎ jÀyamÀnaÎ viÌvaÎ bibharti bhuvanasya nÀbhiÏ |<br />

tadevÀgnistadvÀyustathsÂryastadu candramÀÏ |<br />

tadeva ÌukramamÃtaÎ tadbrahma tadÀpassa prajÀpatiÏ |<br />

sarve nimeÍÀ jajÈire vidyutaÏ puruÍÀdadhi |<br />

kalÀ muhÂrtÀÏ kÀÍÊhÀÌcÀhorÀtrÀÌca sarvaÌaÏ |<br />

ardhamÀsÀ mÀsÀ ÃtavassaÎvathsaraÌca kalpantÀm |<br />

sa ÀpaÏ pradughe ubhe ime antarikÍamatho suvaÏ |<br />

nainamÂrdhvaÎ na tiryaÈcaÎ na madhye parijagrabhat |<br />

na tasyeÌe kaÌcana tasya nÀma mahadyaÌaÏ || 2 ||<br />

[[10-1-3]]<br />

na saÎdÃÌe tiÍÊhati rÂpamasya na cakÍuÍÀ paÌyati kaÌcanainam |<br />

hÃdÀ manÁÍÀ manasÀ'bhiklÃpto ya enaÎ viduramÃtÀste bhavanti |<br />

adbhyassaÎbhÂto hiraÉyagarbha ityaÍÊau |<br />

eÍa hi devaÏ pradiÌo'nu sarvÀÏ pÂrvo hi jÀtassa u garbhe antaÏ |<br />

sa vijÀyamÀnassa janiÍyamÀÉaÏ pratyaÇmukhÀstiÍÊhati viÌvatomukhaÏ |<br />

viÌvataÌcakÍuruta viÌvatomukho viÌvatohasta uta viÌvataspÀt |<br />

saÎ bÀhubhyÀÎ namati saÎ patatrairdyÀvÀpÃthivÁ janayandeva ekaÏ |<br />

venastatpaÌyanviÌvÀ bhuvanÀni vidvÀnyatra viÌvaÎ bhavatyekanÁÒam |<br />

yasminnidaÙ saÎ ca vi caikaÙ sa otaÏ protaÌca vibhuÏ prajÀsu |<br />

pra tadvoce amÃtaÎ nu vidvÀngandharvo nÀma nihitaÎ guhÀsu || 3 ||<br />

[[10-1-4]]<br />

trÁÉi padÀ nihitÀ guhÀsu yastadveda savituÏ pitÀ sat |<br />

sa no bandhurjanitÀ sa vidhÀtÀ dhÀmÀni veda bhuvanÀni viÌvÀ |<br />

yatra devÀ amÃtamÀnaÌÀnÀstÃtÁye dhÀmÀnyabhyairayanta |<br />

pari dyÀvÀpÃthivÁ yanti sadyaÏ pari lokÀnpari diÌaÏ pari suvaÏ |<br />

Ãtasya tantuÎ vitataÎ vicÃtya tadapaÌyattadabhavatprajÀsu |<br />

parÁtya lokÀnparÁtya bhÂtÀni parÁtya sarvÀÏ pradiÌo diÌaÌca |<br />

prajÀpatiÏ prathamajÀ ÃtasyÀtmanÀ''tmÀnamabhisaÎbabhÂva |<br />

sadasaspatimadbhutaÎ priyamindrasya kÀmyam |<br />

saniÎ medhÀmayÀsiÍam |<br />

uddÁpyasva jÀtavedo'paghnannirÃtiÎ mama || 4 ||<br />

[[10-1-5]]<br />

paÌÂÙÌca mahyamÀvaha jÁvanaÎ ca diÌo diÌa |<br />

mÀ no hiÙsÁjjÀtavedo gÀmaÌvaÎ puruÍaÎ jagat |<br />

TaittirÁya-ÓraÉyaka - Searchable Text, Page 136 of 155 - 25.11.2005 - www.sanskritweb.net/yajurveda

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!