22.06.2014 Views

TaittirÁya-ÓraÉyaka - Sanskrit Web

TaittirÁya-ÓraÉyaka - Sanskrit Web

TaittirÁya-ÓraÉyaka - Sanskrit Web

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

satyaÎ vÀcaÏ pratiÍÊhÀ satye sarvaÎ pratiÍÊhitaÎ tasmÀthsatyaÎ paramaÎ vadanti<br />

tapasÀ devÀ devatÀmagra ÀyantapasarÍayassuvaranvavindantapasÀ<br />

sapatnÀnpraÉudÀmÀrÀtÁstapasi sarvaÎ pratiÍÊhitaÎ tasmÀttapaÏ paramaÎ vadanti<br />

damena dÀntÀÏ kilbiÍamavadhÂnvanti damena brahmacÀriÉassuvaragacchandamo<br />

bhÂtÀnÀÎ durÀdharÍaÎ dame sarvaÎ pratiÍÊhitaÎ tasmÀddamaÏ paramaÎ vadanti<br />

Ìamena ÌÀntÀÌÌivamÀcaranti Ìamena nÀkaÎ munayo'nvavindaÈcchamo bhÂtÀnÀÎ<br />

durÀdharÍaÈchame sarvaÎ pratiÍÊhitaÎ tasmÀcchamaÏ paramaÎ vadanti dÀnaÎ<br />

yajÈÀnÀÎ varÂthaÎ dakÍiÉÀ loke dÀtÀraÙ sarvabhÂtÀnyupajÁvanti<br />

dÀnenÀrÀtÁrapÀnudanta dÀnena dviÍanto mitrÀ bhavanti dÀne sarvaÎ pratiÍÊhitaÎ<br />

tasmÀddÀnaÎ paramaÎ vadanti dharmo viÌvasya jagataÏ pratiÍÊhÀ loke<br />

dharmiÍÊhaÎ prajÀ upasarpanti dharmeÉa pÀpamapanudati dharme sarvaÎ<br />

pratiÍÊhitaÎ tasmÀddharmaÎ paramaÎ vadanti prajananaÎ vai pratiÍÊhÀ loke<br />

sÀdhu prajÀyÀstantuÎ tanvÀnaÏ pitÃÉÀmanÃÉo bhavati tadeva tasyÀ anÃÉaÎ<br />

tasmÀtprajananaÎ paramaÎ vadantyagnayo vai trayÁ vidyÀ devayÀnaÏ panthÀ<br />

gÀrhapatya ÃkpÃthivÁ rathantaramanvÀhÀryapacanaÎ yajurantarikÍaÎ<br />

vÀmadevyamÀhavanÁyassÀma suvargo loko bÃhattasmÀdagnÁnparamaÎ<br />

vadantyagnihotraÙ sÀyaÎ prÀtargÃhÀÉÀÎ niÍkÃtissviÍÊaÙ suhutaÎ yajÈakratÂnÀÎ<br />

prÀyaÉaÙ suvargasya lokasya jyotistasmÀdagnihotraÎ paramaÎ vadanti yajÈa iti<br />

yajÈena hi devÀ divaÎ gatÀ yajÈenÀsurÀnapÀnudanta yajÈena dviÍanto mitrÀ<br />

bhavanti yajÈe sarvaÎ pratiÍÊhitaÎ tasmÀdyajÈaÎ paramaÎ vadanti mÀnasaÎ vai<br />

prÀjÀpatyaÎ pavitraÎ mÀnasena manasÀ sÀdhu paÌyati mÀnasÀ ÃÍayaÏ prajÀ<br />

asÃjanta mÀnase sarvaÎ pratiÍÊhitaÎ tasmÀnmÀnasaÎ paramaÎ vadanti nyÀsa<br />

ityÀhurmanÁÍiÉo brahmÀÉaÎ brahmÀ viÌvaÏ katamassvayaÎbhuÏ<br />

prajÀpatissaÎvathsara iti saÎvathsaro'sÀvÀdityo ya eÍa Àditye puruÍassa<br />

parameÍÊhÁ brahmÀtmÀ yÀbhirÀdityastapati raÌmibhistÀbhiÏ parjanyo varÍati<br />

parjanyenauÍadhivanaspatayaÏ prajÀyanta oÍadhivanaspatibhirannaÎ<br />

bhavatyannena prÀÉÀÏ prÀÉairbalaÎ balena tapastapasÀ ÌraddhÀ ÌraddhayÀ medhÀ<br />

medhayÀ manÁÍÀ manÁÍayÀ mano manasÀ ÌÀntiÌÌÀntyÀ cittaÎ cittena smÃti× smÃtyÀ<br />

smÀra× smÀreÉa vijÈÀnaÎ vijÈÀnenÀtmÀnaÎ vedayati tasmÀdannaÎ<br />

dadanthsarvÀÉyetÀni dadÀtyannÀtprÀÉÀ bhavanti bhÂtÀnÀÎ prÀÉairmano<br />

manasaÌca vijÈÀnaÎ vijÈÀnÀdÀnando brahma yonissa vÀ eÍa puruÍaÏ paÈcadhÀ<br />

paÈcÀtmÀ yena sarvamidaÎ protaÎ pÃthivÁ cÀntarikÍaÎ ca dyauÌca<br />

diÌaÌcÀvÀntaradiÌÀÌca sa vai sarvamidaÎ jagatsa sa bhÂtaÙ sa bhavyaÎ<br />

jijÈÀsaklÃpta ÃtajÀ rayiÍÊhÀÌÌraddhÀ satyo mahasvÀntapasovariÍÊhÀdjÈÀtvÀ tamevaÎ<br />

manasÀ hÃdÀ ca bhÂyo na mÃtyumupayÀhi vidvÀntasmÀnnyÀsameÍÀÎ<br />

tapasÀmatiriktamÀhuÏ vasuraÉvo vibhÂrasi prÀÉe tvamasi saÎdhÀtÀ<br />

brahmantvamasi viÌvadhÃttejodÀstvamasyagnirasi varcodÀstvamasi sÂryasya<br />

dyumnodÀstvamasi candramasa upayÀmagÃhÁto'si brahmaÉe tvÀ mahasa<br />

omityÀtmÀnaÎ yuÈjÁtaitadvai mahopaniÍadaÎ devÀnÀÎ guhyaÎ ya evaÎ veda<br />

brahmaÉo mahimÀnamÀpnoti tasmÀdbrahmaÉo mahimÀnamityupaniÍat || 100 || || 79 ||<br />

[[10-80-1]]<br />

tasyaivaÎ viduÍo yajÈasyÀtmÀ yajamÀnaÌÌraddhÀ patnÁ ÌarÁramidhmamuro<br />

vedirlomÀni barhirvedaÌÌikhÀ hÃdayaÎ yÂpaÏ kÀma ÀjyaÎ manyuÏ<br />

paÌustapo'gnirdamaÌÌamayitÀ dakÍiÉÀ vÀgghotÀ prÀÉa udgÀtÀ<br />

cakÍuradhvaryurmano brahmÀ ÌrotramagnÁdyÀvaddhriyate sÀ dÁkÍÀ yadaÌnÀti<br />

taddhaviryatpibati tadasya somapÀnaÎ yadramate tadupasado<br />

yathsaÎcaratyupaviÌatyuttiÍÊhate ca sa pravargyo yanmukhaÎ tadÀhavanÁyo yÀ<br />

TaittirÁya-ÓraÉyaka - Searchable Text, Page 154 of 155 - 25.11.2005 - www.sanskritweb.net/yajurveda

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!