22.06.2014 Views

TaittirÁya-ÓraÉyaka - Sanskrit Web

TaittirÁya-ÓraÉyaka - Sanskrit Web

TaittirÁya-ÓraÉyaka - Sanskrit Web

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

yaddÁvyannÃÉamahaÎ babhuvÀyuÍÊe viÌvato dadhadityetairÀjyaÎ juhuta<br />

vaiÌvÀnarÀya prativedayÀma ityupatiÍÊhata yadarvÀcÁnameno<br />

bhrÂÉahatyÀyÀstasmÀnmokÍyadhva iti ta<br />

etairajuhuvuste'repaso'bhavankarmÀdiÍvetairjuhuyÀtpÂto devalokÀnthsamaÌnute ||<br />

11 || || 7 ||<br />

[[2-8-1]]<br />

kÂÌmÀÉdairjuhuyÀdyo'pÂta iva manyeta yathÀ steno yathÀ bhrÂÉahaivameÍa<br />

bhavati yo'yonau retassiÈcati yadarvÀcÁnameno bhrÂÉahatyÀyÀstasmÀnmucyate<br />

yÀvadeno dÁkÍÀmupaiti dÁkÍita etaissatati juhoti saÎvathsaraÎ dÁkÍito bhavati<br />

saÎvathsarÀdevÀtmÀnaÎ punÁte mÀsaÎ dÁkÍito bhavati yo mÀsassa<br />

saÎvathsarassaÎvathsarÀdevÀtmÀnaÎ punÁte caturviÙÌatiÙ rÀtrÁrdÁkÍito bhavati<br />

caturviÙÌatirardhamÀsÀssaÎvathsarassaÎvathsarÀdevÀtmÀnaÎ punÁte dvÀdaÌa<br />

rÀtrÁrdÁkÍito bhavati dvÀdaÌa mÀsÀssaÎvathsarassaÎvathsarÀdevÀtmÀnaÎ punÁte<br />

ÍaËrÀtrÁrdÁkÍito bhavati ÍaËvÀ ÃtavassaÎvathsarassaÎvathsarÀdevÀtmÀnaÎ punÁte<br />

tisro rÀtrÁrdÁkÍito bhavati tripadÀ gÀyatrÁ gÀyatriyÀ evÀtmÀnaÎ punÁte na<br />

mÀÙsamaÌnÁyÀnna striyamupeyÀnnoparyÀsÁta jugupsetÀnÃtÀtpayo brÀhmaÉasya<br />

vrataÎ yavÀg rÀjanyasyÀmikÍÀ vaiÌyasyÀtho saumye'pyadhvara etadvrataÎ<br />

bruyÀdyadi manyetopadasyÀmÁtyodanaÎ<br />

dhÀnÀssaktÂnghÃtamityanuvratayedÀtmano'nupadÀsÀya || 12 || || 8 ||<br />

[[2-9-1]]<br />

ajÀn ha vai pÃÌnÁÙstapasyamÀnÀnbrahma svayambhvabhyÀnarÍatta<br />

ÃÍayo'bhavantadÃÍÁÉÀmÃÍitvaÎ tÀÎ devatÀmupÀtiÍÊhanta yajÈakÀmÀsta etaÎ<br />

brahmayajÈamapaÌyantamÀ'harantenÀyajanta yadÃco'dhyagÁÍata tÀÏ paya Àhutayo<br />

devÀnÀmabhavanyadyajuÙÍi ghÃtÀhutayo yatsÀmÀni somÀhutayo<br />

yadatharvÀÇgiraso madhvÀhutayo yadbrÀhmaÉÀnÁtihÀsÀnpurÀÉÀni kalpÀngÀthÀ<br />

nÀrÀÌaÙsÁrmedÀhutayo devÀnÀmabhavantÀbhiÏ kÍudhaÎ<br />

pÀpmÀnamapÀghnannapahatapÀpmÀno devÀssvargaÎ<br />

lokamÀyanbrahmaÉassÀyujyamÃÍayo'gacchan || 13 || || 9 ||<br />

[[2-10-1]]<br />

paÈca vÀ ete mahÀyajÈÀssatati pratÀyante satati santiÍÊhante devayajÈaÏ pitÃyajÈo<br />

bhÂtayajÈo manuÍyayajÈo brahmayajÈa iti yadagnau juhotyapi samidhaÎ<br />

taddevayajÈassantiÍÊhate<br />

yatpitÃbhyassvadhÀkarotyapyapastatpitÃyajÈassantiÍÊhate yadbhÂtebhyo baliÙ<br />

harati tadbhÂtayajÈassantiÍÊhate yadbrÀhmaÉebhyo'nnaÎ dadÀti<br />

tanmanuÍyayajÈassantiÍÊhate yatsvÀdhyÀyamadhÁyÁtaikÀmapyÃcaÎ yajussÀma vÀ<br />

tadbrahmayajÈassantiÍÊhate yadÃco'dhÁte payasaÏ kÂlyÀ asya pitÅnthsvadhÀ<br />

abhivahanti yadyajÂÙÍi ghÃtasya kÂlyÀ yatsÀmÀni soma ebhyaÏ pavate<br />

yadatharvÀÇgiraso madhoÏ kÂlyÀ yadbrÀhmaÉÀnÁtihÀsÀnpurÀÉÀni kalpÀngÀthÀ<br />

nÀrÀÌaÙsÁrmedasaÏ kÂlyÀ asya pitÅnthsvadhÀ abhivahanti yadÃco'dhÁte paya<br />

Àhutibhireva taddevÀÙstarpayati yadyajÂÙÍi ghÃtÀhutibhiryatsÀmÀni<br />

somÀhutibhiryadatharvÀÇgiraso madhvÀhutibhiryadbrÀhmaÉÀnÁtihÀsÀnpurÀÉÀni<br />

kalpÀngÀthÀ nÀrÀÌaÙsÁrmedÀhutitibhireva taddevÀÙstarpayati ta enaÎ tÃptÀ ÀyuÍÀ<br />

tejasÀ varcasÀ ÌriyÀ yaÌasÀ brahmavarcasenÀnnÀdyena ca tarpayanti || 14 || || 10 ||<br />

[[2-11-1]]<br />

TaittirÁya-ÓraÉyaka - Searchable Text, Page 41 of 155 - 25.11.2005 - www.sanskritweb.net/yajurveda

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!