28.11.2014 Views

IAST PDF

IAST PDF

IAST PDF

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

| 1 [j] hate duryodhane caiva hate sainye ca sarvaśa ḥ dhṛtarāṣṭro mahārājaḥ<br />

śrutvā kim akaron mune 2 tathaiva kauravo rājā dharmaputro mahāmanāḥ<br />

kṛpaprabhṛtayaś caiva kim akurvata te traya ḥ 3 aśvatthāmna ḥ śruta ṃ karma śāpaś<br />

cānyonya kārita ḥ vṛttāntam uttara ṃ brūhi yad abhāṣata saṃjaya ḥ 4 [v] hate<br />

putraśate dīna ṃ chinnaśākham iva drumam putraśokābhisaṃtapta ṃ dhṛtarāṣṭraṃ<br />

mahīpatim 5 dhyānamūkatvam āpanna ṃ cintayā samabhiplutam abhigamya<br />

mahāprājña ḥ saṃjayo vākyam abravīt 6 ki ṃ śocasi mahārāja nāsti śoke sahāyatā<br />

akṣauhiṇyo hatāś cāṣṭau daśa caiva viśā ṃ pate nirjaneya ṃ vasumatī śūnyā<br />

saṃprati kevalā 7 nānādigbhya ḥ samāgamya nānādeśyā narādhipā ḥ sahitās tava<br />

putreṇa sarve vai nidhana ṃ gatā ḥ 8 pitṝṇā ṃ putrapautrāṇā ṃ jñātīnā ṃ suhṛdāṃ<br />

tathā gurūṇā ṃ cānupūrvyeṇa pretakāryāṇi kāraya 9 [v] tac chrutvā karuṇaṃ<br />

vākya ṃ putrapautra vadhārdita ḥ papāta bhuvi durdharṣo vātāhata iva druma ḥ 10<br />

[dh ṛ] hataputro hatāmātyo hatasarvasuhṛj jana ḥ duḥkha ṃ nūna ṃ bhaviṣ<br />

yāmi<br />

vicaran pṛthivīm imām 11 ki ṃ nu bandhuvihīnasya jīvitena mamādya vai<br />

lūnapakṣasya iva me jarā jīrṇasya pakṣiṇa ḥ 12 hṛtarājyo hatasuhṛd dhatacakṣ<br />

uś ca<br />

vai tathā na bhrājiṣye mahāprājña kṣīṇaraśmir ivāṃśumān 13 na kṛta ṃ suhṛ<br />

do<br />

vākya ṃ jāmadagnyasya jalpata ḥ nāradasya ca devarṣe ḥ kṛṣṇ<br />

advaipāyanasya ca 14<br />

sabhāmadhye tu kṛṣṇena yac chreyo 'bhihita ṃ mama ala ṃ vaireṇa te rājan putraḥ<br />

saṃgṛhyatām iti 15 tac ca vākyam akṛtvāha ṃ bhṛśa ṃ tapyāmi durmati ḥ na hi<br />

śrotāsmi bhīṣmasya dharmayukta ṃ prabhāṣ<br />

itam 16 duryodhanasya ca tathā<br />

vṛṣabhasyeva nardata ḥ duḥśāsana vadha ṃ śrutvā karṇasya ca viparyayam droṇ<br />

a<br />

sūryoparāga ṃ ca hṛdaya ṃ me vidīryate 17 na smarāmy ātmana ḥ ki ṃ cit purā<br />

saṃjaya duṣkṛtam yasyeda ṃ phalam adyeha mayā mūḍhena bhujyate 18 nūna ṃ hy<br />

apakṛta ṃ ki ṃ cin mayā pūrveṣu janmasu yena mā ṃ duḥkhabhāgeṣ<br />

u dhātā karmasu<br />

yuktavān 19 pariṇāmaś ca vayasa ḥ sarvabandhukṣayaś ca me suhṛ<br />

n mitra vināśaś ca<br />

daivayogād upāgata ḥ ko 'nyo 'sti duḥ<br />

khitataro mayā loke pumān iha 20 tan mām<br />

adyaiva paśyantu pāṇḍavā ḥ saṃśitavratam vivṛta ṃ brahmalokasya dīrgham adhvānam<br />

āsthitam 21 [v] tasya lālapyamānasya bahu śoka ṃ vicinvata ḥ śokāpahaṃ<br />

narendrasya saṃjayo vākyam abravīt 22 śoka ṃ rājan vyapanuda śrutās te veda<br />

niścayā ḥ śāstrāgamāś ca vividhā vṛddhebhyo nṛpasattama sṛ<br />

ñjaye putraśokārte yad<br />

ūcur munaya ḥ purā 23 tathā yauvanaja ṃ darpam āsthite te sute nṛ<br />

pa na tvayā<br />

suhṛdā ṃ vākya ṃ bruvatām avadhāritam svārthaś ca na kṛta ḥ kaś cil lubdhena<br />

phalagṛddhinā 24 tava duḥ<br />

śāsano mantrī rādheyaś ca durātmavān śakuniś caiva<br />

duṣṭātmā citrasenaś ca durmati ḥ śalyaś ca yena vai sarva ṃ śalya bhūta ṃ kṛtaṃ<br />

jagat 25 kuruvṛddhasya bhīṣmasya gāndhāryā vidurasya ca na kṛta ṃ vacana ṃ tena<br />

tava putreṇa bhārata 26 na dharma ḥ satkṛta ḥ kaś cin nitya ṃ yuddham iti bruvan<br />

kṣapitā ḥ kṣatriyā ḥ sarve śatrūṇā ṃ vardhita ṃ yaśa ḥ 27 madhyastho hi tvam apy<br />

āsīr na kṣama ṃ ki ṃ cid uktavān dhūr dhareṇa tvayā bhāras tulayā na samaṃ<br />

dhṛta ḥ 28 ādāv eva manuṣyeṇa vartitavya ṃ yathā kṣamam yathā nātītam artha ṃ vai<br />

paścāt tāpena yujyate 29 putragṛddhyā tvayā rājan priya ṃ tasya cikīrṣ<br />

atā<br />

paścāt tāpam ida ṃ prāpta ṃ na tva ṃ śocitum arhasi 30 madhu ya ḥ kevala ṃ dṛṣṭ<br />

vā<br />

prapāta ṃ nānupaśyati sa bhraṣṭ<br />

o madhu lobhena śocaty eva yathā bhavān 31<br />

arthān na śocan prāpnoti na śocan vindate sukham na śocañ śriyam āpnoti na<br />

śocan vindate param 32 svayam utpādayitvāgni ṃ vastreṇa pariveṣṭ<br />

ayet dahyamāno<br />

manastāpa ṃ bhajate na sa paṇḍita ḥ 33 tvayaiva sa sutenāya ṃ vākyavāyusamīritaḥ<br />

lobhājyena ca saṃsikto jvalita ḥ pārtha pāvaka ḥ 34 tasmin samiddhe patitāḥ<br />

śalabhā iva te sutā ḥ tān keśavārcir nirdagdhān na tva ṃ śocitum arhasi 35 yac<br />

cāśrupāta kalila ṃ vadana ṃ vahase nṛpa aśāstradṛṣṭam etad dhi na praśaṃ<br />

santi<br />

paṇḍitā ḥ 36 visphuliṅgā iva hy etān dahanti kila mānavān jahīhi manyu ṃ buddhyā<br />

vai dhārayātmānam ātmanā 37 evam āśvāsitas tena saṃ<br />

jayena mahātmanā viduro<br />

bhūya evāha buddhipūrva ṃ paraṃtapa |<br />

| 1 [v] tato 'mṛtasamair vākyair hlādayan puruṣarṣabham vaicitra vīryaṃ<br />

viduro yad uvāca nibodha tat 2 [vidura] uttiṣṭha rājan ki ṃ śeṣ<br />

e dhārayātmānam<br />

ātmanā sthirajaṅgama martyānā ṃ sarveṣām eṣa nirṇaya ḥ 3 sarve kṣayāntā nicayāḥ<br />

patanāntā ḥ samucchrayā ḥ saṃyogā viprayogāntā maraṇānta ṃ hi jīvitam 4 yadā<br />

śūra ṃ ca bhīru ṃ ca yama ḥ karṣati bhārata tat ki ṃ na yotsyanti hi te kṣatriyāḥ<br />

kṣatriyarṣabha 5 ayudhyamāno mriyate yudhyamānaś ca jīvati kāla ṃ prāpya<br />

mahārāja na kaś cid ativartate 6 na cāpy etān hatān yuddhe rājañ śocitum arhasi<br />

pramāṇa ṃ yadi śāstrāṇi gatās te paramā ṃ gatim 7 sarve svādhyāyavanto hi sarve<br />

ca caritavratā ḥ sarve cābhimukhā ḥ kṣīṇ<br />

ās tatra kā paridevanā 8 adarśanād<br />

āpatitā ḥ punaś cādarśana ṃ gatā ḥ na te tava na teṣā ṃ tva ṃ tatra kā paridevanā 9


hato 'pi labhate svarga ṃ hatvā ca labhate yaśa ḥ ubhaya ṃ no bahuguṇa ṃ nāsti<br />

niṣphalatā raṇe 10 teṣā ṃ kāmadughāṁl lokān indra ḥ saṃkalpayiṣ<br />

yati<br />

indrasyātithayo hy ete bhavanti puruṣarṣabha 11 na yajñair dakṣiṇ<br />

āvadbhir na<br />

tapobhir na vidyayā svarga ṃ yānti tathā martyā yathā śūrā raṇe hatā ḥ 12 mātā<br />

pitṛsahasrāṇi putradāraśatāni ca saṃsāreṣ<br />

v anubhūtāni kasya te kasya vā vayam<br />

13 śokasthāna sahasrāṇi bhayasthāna śatāni ca divase divase mūḍ<br />

ham āviśanti na<br />

paṇḍitam 14 na kālasya priya ḥ kaś cin na dveṣya ḥ kurusattama na madhyasthaḥ<br />

kva cit kāla ḥ sarva ṃ kāla ḥ prakarṣati 15 anitya ṃ jīvita ṃ rūpa ṃ yauvanaṃ<br />

dravyasaṃcaya ḥ ārogya ṃ priya saṃvāso gṛdhyed eṣu na paṇḍita ḥ 16 na<br />

jānapadika ṃ duḥkham eka ḥ śocitum arhasi apy abhāvena yujyeta tac cāsya na<br />

nivartate 17 aśocan pratikurvīta yadi paśyet parākramam bhaiṣ<br />

ajyam etad<br />

duḥkhasya yad etan nānucintayet cintyamāna ṃ hi na vyeti bhūyaś cāpi vivardhate<br />

18 aniṣṭa saṃprayogāc ca viprayogāt priyasya ca manuṣyā mānasair duḥ<br />

khair<br />

yujyante ye 'lpabuddhaya ḥ 19 nārtho na dharmo na sukha ṃ yad etad anuśocasi na<br />

ca nāpaiti kāryārthāt trivargāc caiva bhraśyate 20 anyām anyā ṃ dhanāvasthāṃ<br />

prāpya vaiśeṣikī ṃ narā ḥ asaṃtuṣṭā ḥ pramuhyanti saṃtoṣa ṃ yānti paṇḍitā ḥ 21<br />

prajñayā mānasa ṃ duḥkha ṃ hanyāc chārīram auṣadhai ḥ etaj jñānasya sāmarthya ṃ na<br />

bālai ḥ samatām iyāt 22 śayāna ṃ cānuśayati tiṣṭhanta ṃ cānutiṣṭ<br />

hati anudhāvati<br />

dhāvanta ṃ karma pūrvakṛta ṃ naram 23 yasyā ṃ yasyām avasthāyā ṃ yat karoti<br />

śubhāśubham tasyā ṃ tasyām avasthāyā ṃ tat tat phalam upāśnute |<br />

| 1 [dh ṛ] subhāṣitair mahāprājña śoko 'ya ṃ vigato mama bhuya eva tu<br />

vākyāni śrotum icchāmi tattvata ḥ 2 aniṣṭānā ṃ ca saṃsargād iṣṭānā ṃ ca vivarjanāt<br />

katha ṃ hi mānasair duḥkhai ḥ pramucyante 'tra paṇḍitā ḥ 3 [vidura] yato yato<br />

manoduḥkhāt sukhād vāpi pramucyate tatas tata ḥ śama ṃ labdhvā sugati ṃ vindate<br />

budha ḥ 4 aśāśvatam ida ṃ sarva ṃ cintyamāna ṃ nararṣabha kadalī saṃnibho lokaḥ<br />

sāro hy asya na vidyate 5 gṛhāṇy eva hi martyānām āhur dehāni paṇḍitā ḥ kālena<br />

viniyujyante sattvam eka ṃ tu śobhanam 6 yathā jīrṇam ajīrṇa ṃ vā vastraṃ<br />

tyaktvā tu vai nara ḥ anyad rocayate vastram eva ṃ dehā ḥ śarīriṇ<br />

ām 7 vaicitra<br />

vīryavāsa ṃ hi duḥkha ṃ vāyadi vā sukham prāpnuvantīha bhūtāni svakṛ<br />

tenaiva<br />

karmaṇā 8 karmaṇā prāpyate svarga ṃ sukha ṃ duḥkha ṃ ca bhārata tato vahati taṃ<br />

bhāram avaśa ḥ svavaśo 'pi vā 9 yathā ca mṛn maya ṃ bhāṇḍa ṃ cakrārūḍhaṃ<br />

vipadyate ki ṃ cit prakiryamāṇa ṃ vā kṛtamātram athāpi vā 10 chinna ṃ vāpy<br />

avaropyantam avatīrṇam athāpi vā ārdra ṃ vāpy atha vā śuṣka ṃ pacyamānam athāpi<br />

vā 11 avatāryamāṇam āpākād uddhṛta ṃ vāpi bhārata atha vā paribhujyantam evaṃ<br />

dehā ḥ śarīriṇām 12 garbhastho vā prasūto vāpy atha vā divasāntara ḥ ardhamāsa<br />

gato vāpi māsamātragato 'pi vā 13 saṃvatsaragato vāpi dvisaṃ<br />

vatsara eva vā<br />

yauvanastho 'pi madhyastho vṛ<br />

ddho vāpi vipadyate 14 prāk karmabhis tu bhūtāni<br />

bhavanti na bhavanti ca eva ṃ sāṃ<br />

siddhike loke kimartham anutapyase 15 yathā<br />

ca salile rājan krīḍārtham anusaṃcaran unmajjec ca nimajjec ca ki ṃ cit sattvaṃ<br />

narādhipa 16 eva ṃ saṃ<br />

sāragahanād unmajjana nimajjanāt karma bhogena<br />

badhyanta ḥ kliśyante ye 'lpabuddhaya ḥ 17 ye tu prājñā ḥ sthitā ḥ satye saṃ<br />

sārānta<br />

gaveṣiṇa ḥ samāgamajñā bhūtānā ṃ te yānti paramā ṃ gatim |<br />

| 1 [dh ṛ] subhāṣitair mahāprājña śoko 'ya ṃ vigato mama bhuya eva tu<br />

vākyāni śrotum icchāmi tattvata ḥ 2 aniṣṭānā ṃ ca saṃsargād iṣṭānā ṃ ca vivarjanāt<br />

katha ṃ hi mānasair duḥkhai ḥ pramucyante 'tra paṇḍitā ḥ 3 [vidura] yato yato<br />

manoduḥkhāt sukhād vāpi pramucyate tatas tata ḥ śama ṃ labdhvā sugati ṃ vindate<br />

budha ḥ 4 aśāśvatam ida ṃ sarva ṃ cintyamāna ṃ nararṣabha kadalī saṃnibho lokaḥ<br />

sāro hy asya na vidyate 5 gṛhāṇy eva hi martyānām āhur dehāni paṇḍitā ḥ kālena<br />

viniyujyante sattvam eka ṃ tu śobhanam 6 yathā jīrṇam ajīrṇa ṃ vā vastraṃ<br />

tyaktvā tu vai nara ḥ anyad rocayate vastram eva ṃ dehā ḥ śarīriṇ<br />

ām 7 vaicitra<br />

vīryavāsa ṃ hi duḥkha ṃ vāyadi vā sukham prāpnuvantīha bhūtāni svakṛ<br />

tenaiva<br />

karmaṇā 8 karmaṇā prāpyate svarga ṃ sukha ṃ duḥkha ṃ ca bhārata tato vahati taṃ<br />

bhāram avaśa ḥ svavaśo 'pi vā 9 yathā ca mṛn maya ṃ bhāṇḍa ṃ cakrārūḍhaṃ<br />

vipadyate ki ṃ cit prakiryamāṇa ṃ vā kṛtamātram athāpi vā 10 chinna ṃ vāpy<br />

avaropyantam avatīrṇam athāpi vā ārdra ṃ vāpy atha vā śuṣka ṃ pacyamānam athāpi<br />

vā 11 avatāryamāṇam āpākād uddhṛta ṃ vāpi bhārata atha vā paribhujyantam evaṃ<br />

dehā ḥ śarīriṇām 12 garbhastho vā prasūto vāpy atha vā divasāntara ḥ ardhamāsa<br />

gato vāpi māsamātragato 'pi vā 13 saṃvatsaragato vāpi dvisaṃ<br />

vatsara eva vā


yauvanastho 'pi madhyastho vṛ<br />

ddho vāpi vipadyate 14 prāk karmabhis tu bhūtāni<br />

bhavanti na bhavanti ca eva ṃ sāṃ<br />

siddhike loke kimartham anutapyase 15 yathā<br />

ca salile rājan krīḍārtham anusaṃcaran unmajjec ca nimajjec ca ki ṃ cit sattvaṃ<br />

narādhipa 16 eva ṃ saṃ<br />

sāragahanād unmajjana nimajjanāt karma bhogena<br />

badhyanta ḥ kliśyante ye 'lpabuddhaya ḥ 17 ye tu prājñā ḥ sthitā ḥ satye saṃ<br />

sārānta<br />

gaveṣiṇa ḥ samāgamajñā bhūtānā ṃ te yānti paramā ṃ gatim |<br />

| 1 [dh ṛ] katha ṃ saṃsāragahana ṃ vijñeya ṃ vadatā ṃ vara etad icchāmy<br />

aha ṃ śrotu ṃ tattvam ākhyāhi pṛcchata ḥ 2 [vidura] janmaprabhṛti bhūtānāṃ<br />

kriyā ḥ sarvā ḥ śṛṇu prabho pūrvam eveha kalale vasate ki ṃ cid antaram 3 tataḥ<br />

sa pañcame 'tīte māse māsa ṃ prakalpayet tata ḥ sarvāṅgasaṃpūrṇ<br />

o garbho māse<br />

prajāyate 4 amedhyamadhye vasati māṃsaśoṇ<br />

italepane tatas tu vāyuvegena<br />

ūrdhvapādo hy adhaḥśirā ḥ 5 yonidvāram upāgamya bahūn kleśān samṛ<br />

cchati<br />

yonisaṃpīḍanāc caiva pūrvakarmabhir anvita ḥ 6 tasmān mukta ḥ sa saṃ<br />

sārād anyān<br />

paśyaty upadravān grahās tam upasarpanti sārameyā ivāmiṣam 7 tata ḥ prāptottare<br />

kāle vyādhayaś cāpi ta ṃ tathā upasarpanti jīvanta ṃ badhyamāna ṃ svakarmabhi ḥ 8<br />

baddham indriyapāśais ta ṃ saṅ<br />

gasvādubhir āturam vyasanāny upavartante<br />

vividhāni narādhipa badhyamānaś ca tair bhūyo naiva tṛptim upaiti sa ḥ 9 ayaṃ<br />

na budhyate tāvad yama lokam athāgatam yamadūtair vikṛṣyaṃś ca mṛtyu ṃ kālena<br />

gacchati 10 vāg ghīnasya ca yan mātram iṣṭāniṣṭa ṃ kṛta ṃ mukhe bhūya<br />

evātmanātmāna ṃ badhyamānam upekṣate 11 aho vinikṛto loko lobhena ca vaśīkṛtaḥ<br />

lobhakrodhamadonmatto nātmānam avabudhyate 12 kulīnatvena ramate duṣ<br />

kulīnān<br />

vikutsayan dhanadarpeṇa dṛ<br />

ptaś ca daridrān parikutsayan 13 mūrkhān iti parān<br />

āha nātmāna ṃ samavekṣate śikṣā ṃ kṣipati cānyeṣā ṃ nātmāna ṃ śāstum icchati 14<br />

adhruve jīvaloke 'smin yo dharmam anupālayan janmaprabhṛ<br />

ti varteta prāpnuyāt<br />

paramā ṃ gatim 15 eva ṃ sarva ṃ viditvā vai yas tattvam anuvartate sa pramokṣ<br />

āya<br />

labhate panthāna ṃ manujādhipa |<br />

| 1 [dh ṛ] yad ida ṃ dharmagahana ṃ buddhyā samanugamyate etad vistaraśaḥ<br />

sarva ṃ buddhimārga ṃ praśaṃsa me 2 [vidura] atra te vartayiṣyāmi nama ḥ kṛ<br />

tvā<br />

svaya ṃ bhuve yathā saṃsāragahana ṃ vadanti paramarṣaya ḥ 3 kaś cin mahati<br />

saṃsāre vartamāno dvija ḥ kila vana ṃ durgam anuprāpto mahat kravyādasaṃ<br />

kulam 4<br />

siṃhavyāghra gajākārair atighorair mahāśanai ḥ samantāt saṃparikṣipta ṃ mṛ<br />

tyor<br />

api bhayapradam 5 tad asya dṛṣṭvā hṛ<br />

dayam udvegam agamat param abhyucchrayaś ca<br />

romṇā ṃ vai vikriyāś ca paraṃtapa 6 sa tad vana ṃ vyanusaran vipradhāvan itas<br />

tata ḥ vīkṣamāṇo diśa ḥ sarvā ḥ śaraṇa ṃ kva bhaved iti 7 sa teṣā ṃ chidram<br />

anvicchan pradruto bhayapīḍita ḥ na ca niryāti vai dūra ṃ na ca tair viprayujyate<br />

8 athāpaśyad vana ṃ ghora ṃ samantād vāgurāvṛtam bāhubhyā ṃ saṃpariṣvaktaṃ<br />

striyā paramaghorayā 9 pañcaśīrṣa dharair nāgai ḥ śailair iva samunnataiḥ<br />

nabhaḥspṛśair mahāvṛkṣai ḥ parikṣipta ṃ mahāvanam 10 vanamadhye ca tatrābhūd<br />

udapāna ḥ samāvṛta ḥ vallībhis tṛṇachannābhir gūḍhābhir abhisaṃvṛta ḥ 11 papāta sa<br />

dvijas tatra nigūḍhe salilāśaye vilagnaś cābhavat tasmiṁl latā saṃtānasaṃkaṭ<br />

e<br />

12 panasasya yathā jāta ṃ vṛnta baddha ṃ mahāphalam sa tathā lambate tatra<br />

ūrdhvapādo hy adhaḥśirā ḥ 13 atha tatrāpi cānyo 'sya bhūyo jāta upadravaḥ<br />

kūpavīnāha velāyām apaśyata mahāgajam 14 ṣa ḍ vaktra ṃ kṛṣṇa śabala ṃ dviṣaṭ<br />

ka<br />

padacāriṇam krameṇa parisarpanta ṃ vallī vṛkṣasamāvṛ<br />

tam 15 tasya cāpi praśākhāsu<br />

vṛkṣaśākhāvalambina ḥ nānārūpā madhukarā ghorarūpā bhayāvahā ḥ āsate madhu<br />

saṃbhṛtya pūrvam eva niketajā ḥ 16 bhūyo bhūya ḥ samīhante madhūni bharatarṣ<br />

abha<br />

svādanīyāni bhūtānā ṃ na yair bālo 'pi tṛpyate 17 teṣā ṃ madhūnā ṃ bahudhā dhārā<br />

prasravate sadā tā ṃ lambamāna ḥ sa pumān dhārā ṃ pibati sarvadā na cāsya tṛṣṇ<br />

ā<br />

viratā pibamānasya saṃkaṭe 18 abhīpsati ca tā ṃ nityam atṛpta ḥ sa puna ḥ punaḥ<br />

na cāsya jīvite rājan nirveda ḥ samajāyata 19 tatraiva ca manuṣ<br />

yasya jīvitāśā<br />

pratiṣṭhitā kṛṣṇā ḥ śvetāś ca ta ṃ vṛkṣa ṃ kuṭṭayanti sma mūṣakā ḥ 20 vyālaiś ca<br />

vanadurgānte striyā ca paramograyā kūpādhastāc ca nāgena vīnāhe kuñjareṇ<br />

a ca 21<br />

vṛkṣaprapātāc ca bhaya ṃ mūṣakebhyaś ca pañcamam madhu lobhān madhukarai ḥ ṣaṣṭ<br />

ham<br />

āhur mahad bhayam 22 eva ṃ sa vasate tatra kṣipta ḥ saṃ<br />

sārasāgare na caiva<br />

jīvitāśāyā ṃ nirvedam upagacchati |


| 1 [dh ṛ] aho khalu mahad duḥkha ṃ kṛcchravāsa ṃ vasaty asau katha ṃ tasya<br />

ratis tatra tuṣṭir vā vadatā ṃ vara 2 sa deśa ḥ kva nu yatrāsau vasate<br />

dharmasaṃkaṭe katha ṃ vā sa vimucyeta naras tasmān mahābhayāt 3 etan me sarvam<br />

ācakṣva sādhu ceṣṭāmahe tathā kṛpā me mahatī jātā tasyābhyuddharaṇ<br />

ena hi 4<br />

[vidura] upamānam ida ṃ rājan mokṣavidbhir udāhṛtam sugati ṃ vindate yena<br />

paralokeṣu mānava ḥ 5 yat tad ucyati kāntāra ṃ mahat saṃsāra eva sa ḥ vanaṃ<br />

durga ṃ hi yat tv etat saṃsāragahana ṃ hi tat 6 ye ca te kathitā vyālā vyādhayas<br />

te prakīrtitā ḥ yā sā nārī bṛhat kāyā adhitiṣṭhati tatra vai tām āhus tu jarāṃ<br />

prājñā varṇarūpavināśinīm 7 yas tatra kūpo nṛpate sa tu deha ḥ śarīriṇ<br />

ām yas<br />

tatra vasate 'dhastān mahāhi ḥ kāla eva sa ḥ antaka ḥ sarvabhūtānā ṃ dehināṃ<br />

sarvahāry asau 8 kūpamadhye ca yā jātā vallī yatra sa mānava ḥ pratāne lambate<br />

sā tu jīvitāśā śarīriṇām 9 sa yas tu kūpavīnāhe ta ṃ vṛkṣa ṃ parisarpati ṣaḍ<br />

vaktra ḥ kuñjaro rājan sa tu saṃvatsara ḥ smṛta ḥ mukhāni ṛtavo māsā ḥ pādā dvādaśa<br />

kīrtitā ḥ 10 ye tu vṛkṣa ṃ nikṛntanti mūṣakā ḥ satatotthitā ḥ rātryahāni tu tāny<br />

āhur bhūtānā ṃ paricintakā ḥ ye te madhukarās tatra kāmās te parikīrtitā ḥ 11 yās<br />

tu tā bahuśo dhārā ḥ sravanti madhu nisravam tāṃ<br />

s tu kāmarasān vidyād yatra<br />

majjanti mānavā ḥ 12 eva ṃ saṃsāracakrasya parivṛtti ṃ sma ye vidu ḥ te vai<br />

saṃsāracakrasya pāśāṃś chindanti vai budhā ḥ |<br />

| 1 [dh ṛ] aho 'bhihitam ākhyāna ṃ bhavatā tattvadarśinā bhūya eva tu me<br />

harṣa ḥ śrotu ṃ vāg amṛta ṃ tava 2 [vidura] śṛṇu bhūya ḥ pravakṣ<br />

yāmi<br />

mārgasyaitasya vistaram yac chrutvā vipramucyante saṃsārebhyo vicakṣaṇā ḥ 3<br />

yathā tu puruṣo rājan dīrgham adhvānam āsthita ḥ kva cit kva cic chramāt sthātā<br />

kurute vāsam eva vā 4 eva ṃ saṃsāraparyāye garbhavāseṣ<br />

u bhārata kurvanti<br />

durbudhā vāsa ṃ mucyante tatra paṇḍitā ḥ 5 tasmād adhvānam evaitam āhuḥ<br />

śāstravido janā ḥ yat tu saṃsāragahana ṃ vanam āhur manīṣiṇa ḥ 6 so 'yaṃ<br />

lokasamāvarto martyānā ṃ bharatarṣabha carāṇā ṃ sthāvarāṇā ṃ ca gṛ<br />

dhyet tatra na<br />

paṇḍita ḥ 7 śārīrā mānasāś caiva martyānā ṃ ye tu vyādhaya ḥ pratyakṣ<br />

āś ca<br />

parokṣāś ca te vyālā ḥ kathitā budhai ḥ 8 kliśyamānāś ca tair nitya ṃ hanyamānāś<br />

ca bhārata svakarmabhir mahāvyālair nodvijanty alpabuddhaya ḥ 9 athāpi tair<br />

vimucyeta vyādhibhi ḥ puruṣo nṛpa āvṛṇoty eva ta ṃ paścāj jarā rūpavināśinī 10<br />

śabdarūparasasparśair gandhairś ca vividhair api majjamāna ṃ mahāpaṅ<br />

ke<br />

nirālambe samantata ḥ 11 saṃvatsarartavo māsā ḥ pakṣāho rātrasaṃdhayaḥ<br />

krameṇ<br />

āsya pralumpanti rūpam āyus tathaiva ca 12 ete kālasya nidhayo naitāj<br />

jānanti durbudhā ḥ atrābhilikhitāny āhu ḥ sarvabhūtāni karmaṇā 13 rathaṃ<br />

śarīra ṃ bhūtānā ṃ sattvam āhus tu sārathim indriyāṇi hayān āhu ḥ karma buddhiś<br />

ca raśmaya ḥ 14 teṣā ṃ hayānā ṃ yo vega ṃ dhāvatām anudhāvati sa tu saṃ<br />

sāracakre<br />

'smiṃ<br />

ś cakravat parivartate 15 yas tān yamayate buddhyā sa yantā na nivartate<br />

yāmyam āhū ratha ṃ hy ena ṃ muhyante yena durbudhā ḥ 16 sa caitat prāpnute rājan<br />

yat tva ṃ prāpto narādhipa rājyanāśa ṃ suhṛn nāśa ṃ suta nāśa ṃ ca bhārata 17<br />

anutarṣulam evaitad duḥkha ṃ bhavati bhārata sādhu ḥ paramaduḥkhānāṃ<br />

duḥkhabhaiṣajyam ācaret 18 na vikramo na cāpy artho na mitra ṃ na suhṛjjanaḥ<br />

tathonmocayate duḥkhād yathātmā sthirasaṃyama ḥ 19 tasmān maitra ṃ samāsthāya<br />

śīlam āpadya bhārata damas tyāgo 'pramādaś ca te trayo brahmaṇo hayā ḥ 20<br />

śīlaraśmi samāyukte sthito yo mānase rathe tyaktvā mṛtyubhaya ṃ rājan<br />

brahmaloka ṃ sa gacchati |<br />

| 1 [v] vidurasya tu tad vākya ṃ niśamya kurusattamaḥ<br />

putraśokābhisaṃtapta ḥ papāta bhuvi mūrchita ḥ 2 ta ṃ tathā patita ṃ bhūmau<br />

niḥsaṃjña ṃ prekṣya bāndhavā ḥ kṛṣṇadvaipāyanaś caiva kṣ<br />

attā ca viduras tathā 3<br />

saṃjaya ḥ suhṛdaś cānye dvāḥsthā ye cāsya saṃmatā ḥ jalena sukhaśītena<br />

tālavṛntaiś ca bhārata 4 paspṛśuś ca karair gātra ṃ vījamānāś ca yatnataḥ<br />

anvāsan sucira ṃ kāla ṃ dhṛtarāṣṭra ṃ tathāgatam 5 atha dīrghasya kālasya<br />

labdhasaṃjño mahīpati ḥ vilalāpa cira ṃ kāla ṃ putrādhi bhir abhipluta ḥ 6 dhig<br />

astu khalu mānuṣya ṃ mānuṣye ca parigraham yatomūlāni duḥkhāni saṃ<br />

bhavanti muhur<br />

muhu ḥ 7 putra nāśe 'rthanāśe ca jñātisaṃ<br />

bandhinām api prāpyate sumahad<br />

duḥkha ṃ viṣāgnipratima ṃ vibho 8 yena dahyanti gātrāṇ<br />

i yena prajñā vinaśyati<br />

yenābhibhūta ḥ puruṣo maraṇa ṃ bahu manyate 9 tad ida ṃ vyasana ṃ prāpta ṃ mayā<br />

bhāgyavivaryayāt tac caivāha ṃ kariṣ<br />

yāmi adyaiva dvijasattama 10 ity uktvā tu<br />

mahātmāna ṃ pitara ṃ brahmavittamam dhṛtarāṣṭro 'bhavan mūḍha ḥ śoka ṃ ca paramaṃ


gata ḥ abhūc ca tūṣṇī ṃ rājāsau dhyāyamāno mahīpate 11 tasya tad vacana ṃ śrutvā<br />

kṛṣṇadvaipāyana ḥ prabhu ḥ putraśokābhisaṃtapta ṃ putra ṃ vacanam abravīt 12<br />

dhṛtarāṣṭra mahābāho yat tvā ṃ vakṣyāmi tac chṛṇ<br />

u śrutavān asi medhāvī<br />

dharmārthakuśalas tathā 13 na te 'sty avidita ṃ ki ṃ cid veditavya ṃ paraṃ<br />

tapa<br />

anityatā ṃ hi martyānā ṃ vijānāsi na saṃśaya ḥ 14 adhruve jīvaloke ca sthāne<br />

vāśāśvate sati jīvite maraṇānte ca kasmāc chocasi bhārata 15 pratyakṣa ṃ tava<br />

rājendra vairasyāsya samudbhava ḥ putra ṃ te kāraṇa ṃ kṛtvā kālayogena kārita ḥ 16<br />

avaśya ṃ bhavitavye ca kurūṇā ṃ vaiśase nṛ<br />

pa kasmāc chocasi tāñ śūrān gatān<br />

paramikā ṃ gatim 17 jānatā ca mahābāho vidureṇa mahātmanā yatita ṃ sarvayatnena<br />

śama ṃ prati janeśvara 18 na ca daivakṛto mārga ḥ śakyo bhūtena kena cit<br />

ghaṭatāpi cira ṃ kāla ṃ niyantum iti me mati ḥ 19 devatānā ṃ hi yat kārya ṃ mayā<br />

pratyakṣata ḥ śrutam tat te 'ha ṃ saṃpravakṣyāmi katha ṃ sthairya ṃ bhavet tava 20<br />

purāha ṃ tvarito yāta ḥ sabhām aindrī ṃ jitaklama ḥ apaśya ṃ tatra ca tadā<br />

samavetān divaukasa ḥ nāradapramukhāṃś cāpi sarvān deva ṛṣīṃ<br />

s tathā 21 tatra<br />

cāpi mayā dṛṣṭā pṛthivī pṛthivīpate kāryārtham upasaṃprāptā devatānā ṃ samīpataḥ<br />

22 upagamya tadā dhātrī devān āha samāgatān yat kārya ṃ mama yuṣ<br />

mābhir<br />

brahmaṇa ḥ sadane tadā pratijñāta ṃ mahābhāgās tac chīghra ṃ saṃ<br />

vidhīyatām 23<br />

tasyās tad vacana ṃ śrutvā viṣṇur lokanamaskṛta ḥ uvāca prahasan vākya ṃ pṛthivīṃ<br />

deva saṃsadi 24 dhṛtarāṣṭrasya putrāṇā ṃ yas tu jyeṣṭha ḥ śatasya vai duryodhana<br />

iti khyāta ḥ sa te kārya ṃ kariṣyati ta ṃ ca prāpya mahīpāla ṃ kṛtakṛtyā bhaviṣ<br />

yasi<br />

25 tasyārthe pṛthivīpālā ḥ kurukṣetre samāgatā ḥ anyonya ṃ ghātayiṣyanti dṛḍhaiḥ<br />

śastrai ḥ prahāriṇa ḥ 26 tatas te bhavitā devi bhārasya yudhi nāśanam gaccha<br />

śīghra ṃ svaka ṃ sthāna ṃ lokān dhāraya śobhane 27 sa eṣa te suto rājaṁ<br />

l<br />

lokasaṃhāra kāraṇāt kaler aṃśa ḥ samutpanno gāndhāryā jaṭhare nṛpa 28 amarṣ<br />

ī<br />

capalaś cāpi krodhano duṣprasādhana ḥ daivayogāt samutpannā bhrātaraś cāsya<br />

tādṛśā ḥ 29 śakunir mātulaś caiva karṇaś ca parama ḥ sakhā samutpannā<br />

vināśārtha ṃ pṛthivyā ṃ sahitā nṛpā ḥ etam artha ṃ mahābāho nārado veda tattvataḥ<br />

30 ātmāparādhāt putrās te vinaṣṭā ḥ pṛ<br />

thivīpate mā tāñ śocasva rājendra na hi<br />

śoke 'sti kāraṇam 31 na hi te pāṇḍavā ḥ svalpam aparādhyanti bhārata putrās<br />

tava durātmānoyair iya ṃ ghātitā mahī 32 nāradena ca bhadra ṃ te pūrvam eva na<br />

saṃśaya ḥ yudhiṣṭhirasya samitau rājasūye niveditam 33 pāṇḍavā ḥ kauravāś caiva<br />

samāsādya parasparam na bhaviṣyanti kaunteya yat te kṛtya ṃ tad ācara 34<br />

nāradasya vaca ḥ śrutvā tadāśocanta pāṇḍavā ḥ etat te sarvam ākhyāta ṃ deva<br />

guhya ṃ sanātanam 35 katha ṃ te śokanāśa ḥ syāt prāṇeṣ<br />

u ca dayā prabho snehaś ca<br />

pāṇḍuputreṣu jñātvā daivakṛta ṃ vidhim 36 eṣ<br />

a cārtho mahābāho pūrvam eva mayā<br />

śruta ḥ kathito dharmarājasya rājasūye kratūttame 37 yatita ṃ dharmaputreṇ<br />

a mayā<br />

guhye nivedite avigrahe kauravāṇā ṃ daiva ṃ tu balavattaram 38 anatikramaṇ<br />

īyo<br />

hi vidhī rājan katha ṃ cana kṛtāntasya hi bhūtena sthāvareṇ<br />

a trasena ca 39<br />

bhavān karma paro yatra buddhiśreṣṭhaś ca bhārata muhyate prāṇinā ṃ jñātvā gatiṃ<br />

cāgatim eva ca 40 tvā ṃ tu śokena saṃtapta ṃ muhyamāna ṃ muhur muhu ḥ jñātvā<br />

yudhiṣṭhiro rājā prāṇān api parityajet 41 kṛpālur nityaśo vīras tiryagyonigateṣ<br />

v<br />

api sa katha tvayi rājendra kṛpā ṃ vai na kariṣ<br />

yati 42 mama caiva niyogena<br />

vidheś cāpy anivartanāt pāṇḍavānā ṃ ca kāruṇyāt prāṇān dhāraya bhārata 43 evaṃ<br />

te vartamānasya loke kīrtir bhaviṣyati dharmaś ca sumahāṃs tāta tapta ṃ syāc ca<br />

tapaś cirāt 44 putraśokasamutpanna ṃ hutāśa ṃ jvalita ṃ yathā prajñāmbhasā<br />

mahārāja nirvāpaya sadā sadā 45 etac chrutvā tu vacana ṃ vyāsasyāmita tejasaḥ<br />

muhūrta ṃ samanudhyāya dhṛtarāṣṭro 'bhyabhāṣata 46 mahatā śokajālena praṇ<br />

unno<br />

'smi dvijottama nātmānam avabudhyāmi muhyamāno muhur muhu ḥ 47 ida ṃ tu vacanaṃ<br />

śrutvā tava daivaniyogajam dhārayiṣyāmy aha ṃ prāṇān yatiṣ<br />

ye ca na śocitum 48<br />

etac chrutvā tu vacana ṃ vyāsa ḥ satyavatī suta ḥ dhṛtarāṣṭ<br />

rasya rājendra<br />

tatraivāntaradhīyata |<br />

| 1 [j] gate bhagavati vyāse dhṛtarāṣṭro mahīpati ḥ kim aceṣṭata viprarṣ<br />

e tan<br />

me vyākhyātum arhasi 2 [v] etac chrutvā naraśreṣṭha cira ṃ dhyātvā tv acetanaḥ<br />

saṃjaya ṃ yojayety uktvā vidura ṃ pratyabhāṣata 3 kṣipram ānaya gāndhārī ṃ sarvāś<br />

ca bharata striya ḥ vadhū ṃ kuntīm upādāya yāś cānyās tatra yoṣita ḥ 4 evam uktvā<br />

sa dharmātmā vidura ṃ dharmavittamam śokaviprahata jñāno yānam evānvapadyata 5<br />

gāndhārī caiva śokārtā bhartur vacanacoditā saha kuntyā yato rājā saha strībhir<br />

upādravat 6 tā ḥ samāsādya rājāna ṃ bhṛśa ṃ śokasamanvitā ḥ āmantryānyonyam īyuḥ<br />

sma bhṛśam uccukruśus tata ḥ 7 tā ḥ samāśvāsayat kṣattā tābhyaś cārtatara ḥ svayam<br />

aśrukaṇṭhī ḥ samāropya tato 'sau niryayau purāt 8 tata ḥ praṇāda ḥ saṃ<br />

jajñe<br />

sarveṣu kuru veśmasu ā kumāra ṃ pura ṃ sarvam abhavac chokakarśitam 9


adṛṣṭapūrvā yā nārya ḥ purā devagaṇair api pṛthagjanena dṛ<br />

śyanta tās tadā<br />

nihateśvarā ḥ 10 prakīrya keśān suśubhān bhūṣaṇ<br />

āny avamucya ca ekavastradharā<br />

nārya ḥ paripetur anāthavat 11 śvetaparvata rūpebhyo gṛ<br />

hebhyas tās tv apākraman<br />

guhābhya iva śailānā ṃ pṛṣatyo hatayūthapā ḥ 12 tāny udīrṇāni nārīṇā ṃ tadā<br />

vṛndāny anekaśa ḥ śokārtāny adravān rājan kiśorīṇām ivāṅgane 13 pragṛ<br />

hya bāhūn<br />

krośantya ḥ putrān bhrātṝn pitṝn api darśayantīva tā ha sma yugānte lokasaṃkṣ<br />

ayam<br />

14 vilapantyo rudantyaś ca dhāvamānās tatas tata ḥ śokenābhyāhata jñānāḥ<br />

kartavya ṃ na prajajñire 15 vrīḍā ṃ jagmu ḥ purā yā ḥ sma sakhīnām api yoṣita ḥ tā<br />

ekavastrā nirlajjā ḥ śvaśrūṇā ṃ purato 'bhavan 16 paraspara ṃ susūkṣmeṣu śokeṣ<br />

v<br />

āśvāsayan sma yā ḥ tā ḥ śokavihvalā rājann upaikṣanta parasparam 17 tābhiḥ<br />

parivṛto rājā rudatībhi ḥ sahasraśa ḥ niryayau nagarād dīnas tūrṇam ā yodhanaṃ<br />

prati 18 śilpino vaṇijo vaiśyā ḥ sarvakarmopajīvina ḥ te pārthiva ṃ puraskṛ<br />

tya<br />

niryayur nagarād bahi ḥ 19 tāsā ṃ vikrośamānānām ārtānā ṃ kuru saṃkṣ<br />

aye<br />

prādurāsīn mahāñ śabdo vyathayan bhuvanāny uta 20 yugāntakāle saṃ<br />

prāpte<br />

bhūtānā ṃ dahyatām iva abhāva ḥ syād aya ṃ prāpta iti bhūtāni menire 21 bhṛ<br />

śam<br />

udvignamanasas te paurā ḥ kuru saṃkṣ<br />

aye prākrośanta mahārāja svanuraktās tadā<br />

bhṛśam |<br />

| 1 [v] krośamātra ṃ tato gatvā dadṛśus tān mahārathān śāradvata ṃ kṛpaṃ<br />

drauṇi ṃ kṛtavarmāṇam eva ca 2 te tu dṛṣṭvaiva rājāna ṃ prajñā cakṣuṣ<br />

am īśvaram<br />

aśrukaṇṭhā viniḥśvasya rudantam idam abruvan 3 putras tava mahārāja kṛ<br />

tvā karma<br />

suduṣkaram gata ḥ sānucaro rājañ śakra loka ṃ mahīpati ḥ 4 duryodhana balān muktā<br />

vayam eva trayo rathā ḥ sarvam anyat parikṣīṇa ṃ sainya ṃ te bharatarṣ<br />

abha 5 ity<br />

evam uktvā rājāna ṃ kṛpa ḥ śāradvatas tadā gāndhārī ṃ putraśokārtām ida ṃ vacanam<br />

abravīt 6 abhītā yudhyamānās te ghnanta ḥ śatrugaṇān bahūn vīrakarmāṇi kurvāṇāḥ<br />

putrās te nidhana ṃ gatā ḥ 7 dhruva ṃ saṃprāpya lokāṃ<br />

s te nirmalāñ<br />

śastranirjitān bhāsvara ṃ deham āsthāya viharanty amarā iva 8 na hi kaś cid<br />

dhi śūrāṇā ṃ yudhyamāna ḥ parāṅmukha ḥ śastreṇa nidhana ṃ prāpto na ca kaś cit<br />

kṛtāñjali ḥ 9 etā ṃ tā ṃ kṣatriyasyāhu ḥ purāṇā ṃ paramā ṃ gatim śastreṇa nidhanaṃ<br />

saṃkhye tān na śocitum arhasi 10 na cāpi śatravas teṣām ṛdhyante rājñi pāṇḍavāḥ<br />

śṛṇu yatkṛtam asmābhir aśvatthāma purogamai ḥ 11 adharmeṇa hata ṃ śrutvā<br />

bhīmasenena te sutam supta ṃ śibiram āviśya pāṇḍūnā ṃ kadana ṃ kṛ<br />

tam 12 pāñcālā<br />

nihatā ḥ sarve dhṛṣṭadyumnapurogamā ḥ drupadasyātmajāś caiva draupadeyāś ca<br />

pātitā ḥ 13 tathā viśasana ṃ kṛtvā putraśatrugaṇasya te prādravāma raṇe sthātuṃ<br />

na hi śakyāmahe traya ḥ 14 te hi śūrā maheṣvāsā ḥ kṣipram eṣyanti pāṇḍavāḥ<br />

amarṣavaśam āpannā vaira ṃ pratijihīrṣava ḥ 15 nihatān ātmajāñ śrutvā pramattān<br />

puruṣarṣabhā ḥ ninīṣanta ḥ pada ṃ śūrā ḥ kṣipram eva yaśasvini 16 pāṇḍūnāṃ<br />

kilbiṣa ṃ kṛtvā saṃsthātu ṃ notsahāmahe anujānīhi no rājñi mā ca śoke manaḥ<br />

kṛthā ḥ 17 rājaṃs tvam anujānīhi dhairyam ātiṣṭha cottamam niṣṭhānta ṃ paśya cāpi<br />

tva ṃ kṣatradharma ṃ ca kevalam 18 ity evam uktvā rājāna ṃ kṛtvā cābhipradakṣiṇ<br />

am<br />

kṛpaś ca kṛtavarmā ca droṇaputraś ca bhārata 19 avekṣamāṇā rājāna ṃ dhṛtarāṣṭraṃ<br />

manīṣiṇam gaṅgām anu mahātmānas tūrṇ<br />

am aśvān acodayan 20 apakramya tu te rājan<br />

sarva eva mahārathā ḥ āmantryānyonyam udvignās tridhā te prayayus tata ḥ 21<br />

jagāma hāstinapura ṃ kṛpa ḥ śāradvatas tadā svam eva rāṣṭra ṃ hārdikyo drauṇ<br />

ir<br />

vyāsāśrama ṃ yayau 22 eva ṃ te prayayur vīrā vīkṣamāṇā ḥ parasparam bhayārtāḥ<br />

pāṇḍuputrāṇām āga ḥ kṛtvā mahātmanām 23 sametya vīrā rājāna ṃ tadā tv anudite<br />

ravau viprajagmur mahārāja yathecchakam ariṃdamā ḥ |<br />

| 1 [v] hateṣu sarvasainyeṣu dharmarājo yudhiṣṭhira ḥ śuśruve pitaraṃ<br />

vṛddha ṃ niryāta ṃ gajasāhvayāt 2 so 'bhyayāt putraśokārta ḥ putraśokapariplutam<br />

śocamāno mahārāja bhrātṛbhi ḥ sahitas tadā 3 anvīyamāno vīreṇa dāśārheṇ<br />

a<br />

mahātmanā yuyudhānena ca tathā tathaiva ca yuyutsunā 4 tam anvagāt suduḥ<br />

khārtā<br />

draupadī śokakarśitā saha pāñcāla yoṣidbhir yās tatrāsan samāgatā ḥ 5 sa gaṅ<br />

gām<br />

anu vṛndāni strīṇā ṃ bharatasattama kurarīṇām ivārtānā ṃ krośantīnā ṃ dadarśa ha<br />

6 tābhi ḥ parivṛto rājā rudatībhi ḥ sahasraśa ḥ ūrdhvabāhubhir ārtābhir<br />

bruvatībhi ḥ priyāpriye 7 kva nu dharmajñatā rājña ḥ kva nu sādya nṛśaṃ<br />

satā<br />

yadāvadhīt pitṝn bhrātṝn gurūn putrān sakhīn api 8 ghātayitvā katha ṃ droṇaṃ<br />

bhīṣma ṃ cāpi pitāmaham manas te 'bhūn mahābāho hatvā cāpi jayadratham 9 kiṃ<br />

nu rājyena te kārya ṃ pitṝn bhrātṝn apaśyata ḥ abhimanyu ṃ ca durdharṣaṃ<br />

draupadeyāṃś ca bhārata 10 atītya tā mahābāhu ḥ krośantī ḥ kurarīr iva vavande<br />

pitara ṃ jyeṣṭha ṃ dharmarājo yudhiṣṭhira ḥ 11 tato 'bhivādya pitaraṃ


dharmeṇāmitrakarśanā ḥ nyavedayanta nāmāni pāṇḍavās te 'pi sarvaśa ḥ 12 tam<br />

ātmajānta karaṇa ṃ pitā putravadhārdita ḥ aprīyamāṇa ḥ śokārta ḥ pāṇḍavaṃ<br />

pariṣasvaje 13 dharmarāja ṃ pariṣvajya sāntvayitvā ca bhārata duṣṭ<br />

ātmā bhīmam<br />

anvaicchad didhakṣur iva pāvaka ḥ 14 sa kopapāvakas tasya śokavāyusamīritaḥ<br />

bhīmasena maya ṃ dāva ṃ didhakṣur iva dṛśyate 15 tasya saṃkalpam ājñāya bhīmaṃ<br />

pratyaśubha ṃ hari ḥ bhīmam ākṣipya pāṇibhyā ṃ pradadau bhīmam āyasam 16 prāg<br />

eva tu mahābuddhir buddhvā tasyeṅgira ṃ hari ḥ saṃvidhāna ṃ mahāprājñas tatra<br />

cakre janārdana ḥ 17 ta ṃ tu gṛhyaiva pāṇibhyā ṃ bhīmasenam ayasmayam babhañja<br />

balavān rājā manyamāno vṛkodaram 18 nāgāyuta balaprāṇa ḥ sa rājā bhīmam āyasam<br />

bhaṅktvā vimathitoraska ḥ susrāva rudhira ṃ mukhāt 19 tata ḥ papāta medinyāṃ<br />

tathaiva rudhirokṣita ḥ prapuṣpitāgra śikhara ḥ pārijāta iva druma ḥ 20<br />

paryagṛhṇata ta ṃ vidvān sūto gāvalgaṇis tadā maivam ity abravīc caina ṃ śamayan<br />

sāntvayann iva 21 sa tu kopa ṃ samutsṛjya gatamanyur mahāmanā ḥ hāhā bhīmeti<br />

cukrośa bhūya ḥ śokasamanvita ḥ 22 ta ṃ viditvā gatakrodha ṃ bhīmasenavadhārditam<br />

vāsudevo vara ḥ puṃsām ida ṃ vacanam abravīt 23 mā śuco dhṛtarāṣṭra tva ṃ naiṣ<br />

a<br />

bhīmas tvayā hata ḥ āyasī pratimā hy eṣā tvayā rājan nipātitā 24 tvāṃ<br />

krodhavaśam āpanna ṃ viditvā bharatarṣabha mayāpakṛṣṭa ḥ kaunteyo mṛ<br />

tyor<br />

daṃṣṭrāntara ṃ gata ḥ 25 na hi te rājaśārdūla bale tulyo 'sti kaś cana kaḥ<br />

saheta mahābāho bāhvor nigrahaṇa ṃ nara ḥ 26 yathāntakam anuprāpya jīvan kaś cin<br />

na mucyate eva ṃ bāhvantara ṃ prāpya tava jīven na kaś cana 27 tasmāt putreṇ<br />

a<br />

yā sā te pratimā kāritāyasī bhīmasya seya ṃ kauravya tavaivopahṛ<br />

tā mayā 28<br />

putraśokābhisaṃtāpād dharmād apahṛta ṃ mana ḥ tava rājendra tena tva ṃ bhīmasenaṃ<br />

jighāṃsasi 29 na ca te tatkṣama ṃ rājan hanyās tva ṃ yad vṛ<br />

kodaram na hi putrā<br />

mahārāja jīveyus te katha ṃ cana 30 tasmād yatkṛtam asmābhir manyamānai ḥ kṣamaṃ<br />

prati anumanyasva tat sarva ṃ mā ca śoke mana ḥ kṛthā ḥ |<br />

| 1 [v] tata enam upātiṣṭhañ śaucārtha ṃ paricārakā ḥ kṛtaśauca ṃ punaś cainaṃ<br />

provāca madhusūdana ḥ 2 rājann adhītā vedās te śāstrāṇ<br />

i vividhāni ca śrutāni ca<br />

purāṇāni rājadharmāś ca kevalā ḥ 3 eva ṃ vidvān mahāprājña nākārṣīr vacana ṃ tadā<br />

pāṇḍavān adhikāñ jānabale śaurye ca kaurava 4 rājā hi ya ḥ sthiraprajña ḥ svayaṃ<br />

doṣān avekṣate deśakālavibhāga ṃ ca para ṃ śreya ḥ sa vindati 5 ucyamāna ṃ ca yaḥ<br />

śreyo gṛhṇīte no hitāhite āpada ṃ samanuprāpya sa śocaty anaye sthita ḥ 6 tato<br />

'nyavṛttam ātmāna ṃ samavekṣasva bhārata rājaṃs tva ṃ hy avidheyātmā duryodhana<br />

vaśe sthita ḥ 7 ātmāparādhād āyastas tat ki ṃ bhīma ṃ jighāṃ<br />

sasi tasmāt<br />

saṃyaccha kopa ṃ tva ṃ svam anusmṛtya duṣkṛtam 8 yas tu tā ṃ spardhayā kṣudraḥ<br />

pāñcālīm ānayat sabhām sa hato bhīmasenena vaira ṃ praticikīrṣ<br />

atā 9 ātmano<br />

'tikrama ṃ paśya putrasya ca durātmana ḥ yad anāgasi pāṇḍūnā ṃ parityāgaḥ<br />

paraṃtapa 10 evam ukta ḥ sa kṛṣṇena sarva ṃ satya ṃ janādhipa uvāca devakīputraṃ<br />

dhṛtarāṣṭro mahīpati ḥ 11 evam etan mahābāho yathā vadasi mādhava putrasnehas tu<br />

dharmātman dhairyān mā ṃ samacālayat 12 diṣṭyā tu puruṣ<br />

avyāghro balavān<br />

satyavikrama ḥ tvad gupto nāgamat kṛṣṇa bhīmo bāhvantara ṃ mama 13 idānī ṃ tv<br />

aham ekāgro gatamanyur gatajvara ḥ madhyama ṃ pāṇḍava ṃ vīra ṃ spraṣṭ<br />

um icchāmi<br />

keśava 14 hateṣu pārthivendreṣu putreṣu nihateṣu ca pāṇḍuputreṣ<br />

u me śarma<br />

prītiś cāpy avatiṣṭhate 15 tata ḥ sa bhīma ṃ ca dhanaṃjaya ṃ ca; mādryāś ca<br />

putrau puruṣapravīrau pasparśa gātrai ḥ prarudan sugātrān; āśvāsya kalyāṇ<br />

am<br />

uvāca cainān |<br />

| 1 [b] dhṛtarāṣṭrābhyanujñātās tatas te kurupuṃgavā ḥ abhyayur bhrātaraḥ<br />

sarve gāndhārī ṃ saha keśavā ḥ 2 tato jñātvā hatāmitra ṃ dharmarāja ṃ yudhiṣṭ<br />

hiram<br />

gāndhārī putraśokārtā śaptum aicchad aninditā 3 tasyā ḥ pāpam abhiprāyaṃ<br />

viditvā pāṇḍavān prati ṛṣi ḥ satyavatī putra ḥ prāg eva samabudhyata 4 sa<br />

gaṅgāyām upaspṛśya puṇyagandha ṃ paya ḥ śuci ta ṃ deśam upasaṃpede paramarṣ<br />

ir<br />

manojava ḥ 5 divyena cakṣuṣā paśyan manasānuddhatena ca sarvaprāṇabhṛtā ṃ bhāvaṃ<br />

sa tatra samabudhyata 6 sa snuṣām abravīt kāle kalya vādī mahātapā ḥ śāpakālam<br />

avākṣipya śama kālam udīrayan 7 na kopa ḥ kāṇḍ<br />

ave kāryo gāndhāri śamam āpnuhi<br />

rajo nigṛhyatām etac chṛṇu ceda ṃ vaco mama 8 uktāsy aṣṭādaśāhāni putreṇ<br />

a jayam<br />

icchatā śivam āśāssva me mātar yudhyamānasya śatrubhi ḥ 9 sā tathā yācyamānā<br />

tva ṃ kāle kāle jayaiṣiṇā uktavaty asi gāndhāri yato dharmas tato jaya ḥ 10 na<br />

cāpy atītā ṃ gāndhāri vāca ṃ te vitathām aham smarāmi bhāṣamāṇ<br />

āyās tathā<br />

praṇihitā hy asi 11 sā tva ṃ dharma ṃ parismṛtya vācā coktvā manasvini kopaṃ


saṃyaccha gāndhāri maiva ṃ bhū ḥ satyavādini 12 [g] bhagavan nābhyasūyāmi<br />

naitān icchāmi naśyata ḥ putraśokena tu balān mano vihvalatīva me 13 yathaiva<br />

kuntyā kaunteyā rakṣitavyās tathā mayā yathaiva dhṛtarāṣṭreṇa rakṣ<br />

itavyās tathā<br />

mayā 14 duryodhanāparādhena śakune ḥ saubalasya ca karṇa duḥśāsanābhyā ṃ ca<br />

vṛtto 'ya ṃ kuru saṃkṣaya ḥ 15 nāparādhyati bībhatsur na ca pārtho vṛkodaraḥ<br />

nakula ḥ sahadevo vā naiva jātu yudhiṣṭhira ḥ 16 yudhyamānā hi kauravyāḥ<br />

kṛntamānā ḥ parasparam nihatā ḥ sahitāś cānyais tatra nāsty apriya ṃ mama 17 yat<br />

tu karmākarod bhīmo vāsudevasya paśyata ḥ duryodhana ṃ samāhūya gadāyuddhe<br />

mahāmanā ḥ 18 śikṣayāmy adhika ṃ jñātvā caranta ṃ bahudhā raṇe adho nābhyāṃ<br />

prahṛtavāṃs tan me kopam avardhayat 19 katha ṃ nu dharma ṃ dharmajñaiḥ<br />

samuddhiṣṭa ṃ mahātmabhi ḥ tyajeyur āhave śūrā ḥ prāṇaheto ḥ katha ṃ cana |<br />

| 1 [v] tac chrutvā vacana ṃ tasyā bhīmaseno 'tha bhītavat gāndhārīṃ<br />

pratyuvāceda ṃ vaca ḥ sānunaya ṃ tadā 2 adharmo yadi vā dharmas trāsāt tatra mayā<br />

kṛta ḥ ātmāna ṃ trātukāmena tan me tva ṃ kṣ<br />

antum arhasi 3 na hi yuddhena putras<br />

te dharmeṇa sa mahābala ḥ śakya ḥ kena cid udyantum ato viṣ<br />

amam ācaram 4<br />

sainyasyaiko 'vaśiṣṭo 'ya ṃ gadāyuddhe ca vīryavān mā ṃ hatvā na hared rājyam iti<br />

caitat kṛta ṃ mayā 5 rājaputrī ṃ ca pāñcālīm ekavastrā ṃ rajasvalām bhavatyā<br />

vidita ṃ sarvam uktavān yat sutas tava 6 suyodhanam asaṃgṛhya na śakyā bhū ḥ sa<br />

sāragā kevalā bhoktum asmābhir ataś caitat kṛta ṃ mayā 7 tac cāpy apriyam<br />

asmāka ṃ putras te samupācarat draupadyā yat sabhāmadhye savyam ūrum adarśayat<br />

8 tatraiva vadhya ḥ so 'smāka ṃ durācāro 'mba te suta ḥ dharmarājājñayā caiva<br />

sthitā ḥ sma samaye tadā 9 vairam uddhukṣita ṃ rājñi putreṇ<br />

a tava tan mahat<br />

kleśitāś ca vane nitya ṃ tata etat kṛta ṃ mayā 10 vairasyāsya gata ḥ pāra ṃ hatvā<br />

duryodhana ṃ raṇe rājya ṃ yudhiṣṭhira ḥ prāpto vaya ṃ ca gatamanyava ḥ 11<br />

[gāndhārī] na tasyaiṣa vadhas tāta yat praśaṃsasi me sutam kṛtavāṃ<br />

ś cāpi tat<br />

sarva ṃ yad ida ṃ bhāṣase mayi 12 hatāśve nakule yat tad vṛṣ<br />

asenena bhārata<br />

apiba ḥ śoṇita ṃ saṃkhye duḥśāsana śarīrajam 13 sadbhir vigarhita ṃ ghoram anārya<br />

janasevitam krūra ṃ karmākaro ḥ kasmāt tad ayukta ṃ vṛ<br />

kodara 14 [bhīma]<br />

anyasyāpi na pātavya ṃ rudhira ṃ ki ṃ puna ḥ svakam yathaivātmā tathā bhrātā<br />

viśeṣo nāsti kaś cana 15 rudhira ṃ na vyatikrāmad dantauṣṭha ṃ me 'mba mā śucaḥ<br />

vaivasvatas tu tad veda hastau me rudhirokṣitau 16 hatāśva ṃ nakula ṃ dṛṣṭ<br />

vā<br />

vṛṣasenena saṃyuge bhrātṝṇā ṃ saṃprahṛṣṭānā ṃ trāsa ḥ saṃ<br />

janito mayā 17<br />

keśapakṣaparāmarśe draupadyā dyūtakārite krodhād yad abruva ṃ cāha ṃ tac ca me<br />

hṛdi vartate 18 kṣatradharmāc cyuto rājñi bhaveya ṃ śāsvatī ḥ samā ḥ pratijñāṃ<br />

tām anistīrya tatas tat kṛtavān aham 19 na mām arhasi gāndhāri doṣeṇ<br />

a<br />

pariśaṅkitum anigṛhya purā putrān asmāsv anapakāriṣu 20 [g] vṛ<br />

ddhasyāsya<br />

śata ṃ putrān nighnaṃs tvam aparājita ḥ kasmān na śeṣaya ḥ ka ṃ cid yenālpam<br />

aparādhitam 21 saṃtānam āvayos tāta vṛddhayor hṛtarājyayo ḥ aktham<br />

andhadvayasyāsya yaṣṭir ekā na varjitā 22 śeṣe hy avasthite tāta putrāṇ<br />

ām antake<br />

tvayi na me duḥkha ṃ bhaved etad yadi tva ṃ dharmam ācara ḥ |<br />

| 1 [v] evam uktvā tu gāndhārī yudhiṣṭhiram apṛ<br />

cchata kva sa rājeti sakrodhā<br />

putrapautra vadhārditā 2 tām abhyagacchad rājendro vepamāna ḥ kṛtāñjaliḥ<br />

yudhiṣṭhira ida ṃ cainā ṃ madhura ṃ vākyam abravīt 3 putra hantā nṛśaṃso 'haṃ<br />

tava devi yudhiṣṭhira ḥ śāpārha ḥ pṛthivī nāśe hetubhūta ḥ śapasva mām 4 na hi me<br />

jīvitenārtho na rājyena dhanena vā tādṛśān suhṛdo hatvā mūḍhasyāsya suhṛd druhaḥ<br />

5 tam eva ṃ vādina ṃ bhīta ṃ saṃnikarṣa gata ṃ tadā novāca ki ṃ cid gāndhārī<br />

niḥśvāsaparamā bhṛśam 6 tasyāvanata dehasya pādayor nipatiṣyata ḥ yudhiṣṭ<br />

hirasya<br />

nṛpater dharmajñā dharmadarśinī aṅguly agrāṇi dadṛśe devī paṭṭāntareṇ<br />

a sā 7<br />

tata ḥ sa ku nakī bhūto darśanīyanakho nṛpa ḥ ta ṃ dṛṣṭ<br />

vā cārjuno 'gacchad<br />

vāsudevasya pṛṣṭhata ḥ 8 eva ṃ saṃceṣṭamānāṃ<br />

s tān itaś cetaś ca bhārata gāndhārī<br />

vigatakrodhā sāntvayām āsa mātṛvat 9 tayā te samanujñātā mātara ṃ vīramātaram<br />

abhyagacchanta sahitā ḥ pṛthā ṃ pṛthula vakṣasa ḥ 10 cirasya dṛṣṭ<br />

vā putrān sā<br />

putrādhibhir abhiplutā bāṣpam āhārayad devī vastreṇāvṛ<br />

tya vai mukham 11 tato<br />

bāṣpa ṃ samutsṛjya saha putrais tathā pṛ<br />

thā apaśyad etāñ śastraughair bahudhā<br />

parivikṣatān 12 sā tān ekaikaśa ḥ putrān saṃspṛśantī puna ḥ puna ḥ anvaśocanta<br />

duḥkhārtā draupadī ṃ ca hatātmajām rudatīm atha pāñcālī ṃ dadarśa patitā ṃ bhuvi<br />

13 [dr] ārye pautrā ḥ kva te sarve saubhadra sahitā gatā ḥ na tvā ṃ te<br />

'dyābhigacchanti ciradṛṣṭā ṃ tapasvinīm ki ṃ nu rājyena vai kārya ṃ vihīnāyāḥ<br />

sutair mama 14 [v] tā ṃ samāśvāsayām āsa pṛthā pṛ<br />

thula locanā utthāpya


yājñasenī ṃ tu rudatī ṃ śokakarśitām 15 tayaiva sahitā cāpi putrair anugatā<br />

pṛ<br />

thā abhyagacchata gāndhārīm ārtām ārtatarā svayam 16 tām uvācātha gāndhārī<br />

saha vadhvā yaśasvinīm maiva ṃ putrīti śokārtā paśya mām api duḥ<br />

khitām 17<br />

manye lokavināśo 'ya ṃ kālaparyāya codita ḥ avaśya bhāvī saṃprāpta ḥ svabhāvāl<br />

lomaharṣaṇa ḥ 18 ida ṃ tat samanuprāpta ṃ vidurasya vaco mahat asiddhānunaye<br />

kṛṣṇe yad uvāca mahāmati ḥ 19 tasminn aparihārye 'rthe vyatīte ca viśeṣata ḥ mā<br />

śuco na hi śocyās te saṃgrāme nidhana ṃ gatā ḥ 20 yathaiva tva ṃ tathaivāha ṃ ko<br />

vā māśvāsayiṣyati mamaiva hy aparādhena kulam agrya ṃ vināśitam |<br />

| 1 [v] evam uktvā tu gāndhārī kurūṇām āvikartanam apaśyat tatra tiṣṭ<br />

hantī<br />

sarva ṃ divyena cakṣuṣā 2 pativratā mahābhāgā samānavratacāriṇī ugreṇ<br />

a tapasā<br />

yuktā satata ṃ satyavādinī 3 varadānena kṛṣṇasya maharṣe ḥ puṇyakarmaṇaḥ<br />

divyajñānabalopetā vividha ṃ paryadevayat 4 dadarśa sā buddhimatī dūrād api<br />

yathāntike raṇājira ṃ nṛvīrāṇām adbhuta ṃ lomaharṣaṇam 5 asthi keśaparistīrṇaṃ<br />

śoṇitaughapariplutam śarīrair bahusāhasrair vinikīrṇa ṃ samantata ḥ 6<br />

gajāśvarathayodhānām āvṛta ṃ rudhirāvilai ḥ śarīrair bahusāhasrair vinikīrṇaṃ<br />

samantata ḥ 7 gajāśvanaravīrāṇā ṃ niḥsattvair abhisaṃvṛtam sṛgālabaḍ<br />

a kākola<br />

kaṅkakākaniṣevitam 8 rakṣasā ṃ puruṣādānā ṃ modana ṃ kurarākulam aśivābhiḥ<br />

śivābhiś ca nādita ṃ gṛdhrasevitam 9 tato vyāsābhyanujñāto dhṛtarāṣṭro mahīpatiḥ<br />

pāṇḍuputrāś ca te sarve yudhiṣṭhirapurogamā ḥ 10 vāsudeva ṃ puraskṛ<br />

tya<br />

hatabandhu ṃ ca pārthivam kuru striya ḥ samāsādya jagmur āyodhana ṃ prati 11<br />

samāsādya kurukṣetra ṃ tā ḥ striyo nihateśvarā ḥ apaśyanta hatāṃ<br />

s tatra putrān<br />

bhrātṝn pitṝn patīn 12 kravyādair bhakṣyamāṇān vai gomāyubaḍa vāyasai ḥ bhūtaiḥ<br />

piśācai rakṣobhir vividhaiś ca niśācarai ḥ 13 rudrākrīḍa nibha ṃ dṛṣṭ<br />

vā tadā<br />

viśasana ṃ striya ḥ mahārhebhyo 'tha yānebhyo vikrośantyo nipetire 14<br />

adṛṣṭapūrva ṃ paśyantyo duḥkhārtā bharata striya ḥ śarīreṣ<br />

v askhalann anyā<br />

nyapataṃś cāparā bhuvi 15 śrāntānā ṃ cāpy anāthānā ṃ nāsīt kā cana cetanā<br />

pāñcāla kura yoṣāṇā ṃ kṛpaṇa ṃ tad abhūn mahat 16 duḥkhopahata cittābhi ḥ samantād<br />

anunāditam dṛṣṭvāyodhanam atyugra ṃ dharmajñā subalātmajā 17 tata ḥ sā<br />

puṇḍarīkākṣam āmantrya puruṣottamam kurūṇā ṃ vaiśasa ṃ dṛṣṭvā duḥ<br />

khād vacanam<br />

abravīt 18 paśyaitā ḥ puṇḍarīkākṣa snuṣā me nihateśvarā ḥ prakīrṇakeśā ḥ krośantīḥ<br />

kurarīr iva mādhava 19 amūs tv abhisamāgamya smarantyo bharatarṣabhān pṛ<br />

thag<br />

evābhyadhāvanta putrān bhrātṝn pitṝ<br />

n patīn 20 vīrasūbhir mahābāho hataputrābhir<br />

āvṛtam kva cic ca vīra patnībhir hatavīrābhir ākulam 21 śobhitaṃ<br />

puruṣavyāghrair bhīṣma karṇābhimanyubhi ḥ droṇ<br />

a drupada śalyaiś ca jvaladbhir iva<br />

pāvakai ḥ 22 kāñcanai ḥ kavacair niṣkair maṇibhiś ca mahātmanām aṅ<br />

gadair<br />

hastakeyūrai ḥ sragbhiś ca samalaṃkṛtam 23 vīrabāhuvisṛṣṭābhi ḥ śaktibhiḥ<br />

parighair api khaḍgaiś ca vimalais tīkṣṇai ḥ sa śaraiś ca śarāsanai ḥ 24<br />

kravyādasaṃghair muditais tiṣṭhadbhi ḥ sahitai ḥ kva cit kva cid ākrīḍ<br />

amānaiś ca<br />

śayānair aparai ḥ kva cit 25 etad evaṃvidha ṃ vīra saṃpaśyāyodhana ṃ vibho<br />

paśyamānā ca dahyāmi śokenāha ṃ janārdana 26 pāñcālānā ṃ kurūṇā ṃ ca vināśaṃ<br />

madhusūdana pañcānām iva bhūtānā ṃ nāha ṃ vadham acintayam 27 tān suparṇ<br />

āś ca<br />

gṛdhrāś ca niṣkarṣanty asṛg ukṣitān nigṛhya kavaceṣūgrā bhakṣayanti sahasraśa ḥ 28<br />

jayadrathasya karṇasya tathaiva droṇa bhīṣmayo ḥ abhimanyor vināśa ṃ ca kaś<br />

cintayitum arhati 29 avadhyakalpān nihatān dṛṣṭvāha ṃ madhusūdana<br />

gṛdhrakaṅkabaḍa śyenaśvasṛgālādanī kṛtān 30 amarṣ<br />

avaśam āpannān duryodhana vaśe<br />

sthitān paśyemān puruṣavyāghrān saṃśāntān pāvakān iva 31 śayanānyūcitā ḥ sarve<br />

mṛdūni vimalāni ca vipannās te 'dya vasudhā ṃ vivṛtām adhiśerate 32 bandibhiḥ<br />

satata ṃ kāle stuvadbhir abhinanditā ḥ śivānām aśivā ghorā ḥ śṛṇ<br />

vanti vividhā<br />

gira ḥ 33 ye purā śerate vīrā ḥ śayaneṣu yaśasvina ḥ candanāgurudigdhāṅ<br />

gās te<br />

'dya pāṃsuṣu śerate 34 teṣām ābharaṇāny ete gṛdhragomāyuvāyasā ḥ ākṣ<br />

ipanty aśivā<br />

ghorā vinadanta ḥ puna ḥ puna ḥ 35 cāpāni viśikhān pītān nistriṃ<br />

śān vimalā gadā<br />

yuddhābhimānina ḥ prītā jīvanta iva bibhrati 36 surūpa varṇā bahava ḥ kravyādair<br />

avaghaṭṭitā<br />

ḥ ṛṣabhapratirūpākṣā ḥ śerate haritasraja ḥ 37 apare punar āliṅ<br />

gya<br />

gadā ḥ parighabāhava ḥ śerate 'bhimukhā ḥ śūrā dayitā iva yoṣita ḥ 38 bibhrataḥ<br />

kavacāny anye vimalāny āyudhāni ca na dharṣ<br />

ayanti kravyādā jīvantīti janārdana<br />

39 kravyādai ḥ kṛṣyamāṇānām apareṣā ṃ mahātmanām śātakaumbhya ḥ srajaś citrā<br />

viprakīrṇā ḥ samantata ḥ 40 ete gomāyavo bhīmā nihatānā ṃ yaśasvinām kaṇṭ<br />

hāntara<br />

gatān hārān ākṣipanti sahasraśa ḥ 41 sarveṣv apararātreṣu yān anandanta bandinaḥ<br />

stutibhiś ca parārdhyābhir upacāraiś ca śikṣitā ḥ 42 tān imā ḥ paridevanti<br />

duḥkhārtā ḥ paramāṅganā ḥ kṛpaṇa ṃ vṛṣṇiśārdūla duḥkhaśokārditā bhṛ<br />

śam 43<br />

raktotpalavanānīva vibhānti rucirāṇi vai mukhāni paramastrīṇā ṃ pariśuṣkāṇ<br />

i


keśava 44 ruditoparatā hy etā dhyāyantya ḥ saṃpariplutā ḥ kuru striyo<br />

'bhigacchanti tena tenaiva duḥkhitā ḥ 45 etāny ādityavarṇ<br />

āni tapanīyanibhāni ca<br />

roṣarodana tāmrāṇi vaktrāṇi kuru yoṣitām 46 ā sāma paripūrṇārtha ṃ niśamya<br />

paridevitam itaretara saṃkrandān na vijānanti yoṣita ḥ 47 etā dīrgham<br />

ivocchvasya vikruśya ca vilapya ca vispandamānā duḥ<br />

khena vīrā jahati jīvitam 48<br />

bahvyo dṛṣṭvā śarīrāṇi krośanti vilapanti ca pāṇibhiś cāparā ghnanti śirāṃ<br />

si<br />

mṛdu pāṇaya ḥ 49 śirobhi ḥ patitair hastai ḥ sarvāṅgair yūthaśa ḥ kṛtai ḥ itaretara<br />

saṃpṛktair ākīrṇā bhāti medinī 50 viśiraskān atho kāyān dṛṣṭvā ghorābhinandinaḥ<br />

muhyanty anucitā nāryo videhāni śirāṃsi ca 51 śira ḥ kāyena saṃdhāya prekṣamāṇ<br />

ā<br />

vicetasa ḥ apaśyantyo para ṃ tatra nedam asyeti duḥkhitā ḥ 52 bāhūrucaraṇ<br />

ān anyān<br />

viśikhonmathitān pṛthak saṃdadhatyo 'sukhāviṣṭā mūrchanty etā ḥ puna ḥ puna ḥ 53<br />

utkṛtta śirasaś cānyān vijagdhān mṛgapakṣibhi ḥ dṛṣṭvā kāś cin na jānanti bhartṝ<br />

n<br />

bharata yoṣita ḥ 54 pāṇibhiś cāparā ghnanti śirāṃsi madhusūdana prekṣya bhrātṝ<br />

n<br />

pitṝn putrān patīṃś ca nihatān parai ḥ 55 bāhubhiś ca sa khaḍ<br />

gaiś ca śirobhiś ca<br />

sakuṇḍalai ḥ agamyakalpā pṛthivī māṃsaśoṇitakardamā 56 na duḥkheṣūcitā ḥ pūrvaṃ<br />

duḥkha ṃ gāhanty aninditā ḥ bhrātṛbhi ḥ pitṛbhi ḥ putrair upakīrṇā ṃ vasuṃ<br />

dharām 57<br />

yūthānīva kiśorīṇā ṃ sukeśīnā ṃ janārdana snuṣāṇā ṃ dhṛtarāṣṭrasya paśya vṛ<br />

ndāny<br />

anekaśa ḥ 58 ato duḥkhatara ṃ ku ṃ nu keśava pratibhāti me yad imā ḥ kurvate<br />

sarvā rūpam uccāvaca ṃ striya ḥ 59 nūnam ācarita ṃ pāpa ṃ mayā pūrveṣ<br />

u janmasu yā<br />

paśyāmi hatān putrān pautrān bhrātṝṃ<br />

ś ca keśava evam ārtā vilapatī dadarśa<br />

nihata ṃ sutam |<br />

| 1 [vaiṣampāyana] tato duryodhana ṃ dṛṣṭ<br />

vā gāndhārī śokakarśitā sahasā<br />

nyapatad bhūmau chinneva kadalī vane 2 sā tu labdhvā puna ḥ saṃjñā ṃ vikruśya ca<br />

puna ḥ puna ḥ duryodhanam abhiprekṣya śayāna ṃ rudhirokṣitam 3 pariṣ<br />

vajya ca<br />

gāndhārī kṛpaṇa ṃ paryadevayat hāhā putreti gāndhārī vilalāpākulendriyā 4<br />

sugūḍha jatru vipula ṃ hāraniṣkaniṣevitam vāriṇā netrajenora ḥ siñcantī<br />

śokatāpitā samīpastha ṃ hṛṣīkeśam ida ṃ vacanam abravīt 5 upasthite'smin<br />

saṃgrāme jñātīnā ṃ saṃkṣaye vibho mām aya ṃ prāha vārṣṇ<br />

eya prāñjalir<br />

nṛpasattama ḥ asmiñ jñātisamuddharṣ<br />

e jayam ambā bravītu me 6 ity ukte jānatī<br />

sarvam aha ṃ sva ṃ vyasanāgamam abruva ṃ puruṣavyāghra yato dharmas tato jaya ḥ 7<br />

yathā na yudhyamānas tva ṃ saṃpramuhyasi putraka dhruva ṃ śāstrajitāṁ<br />

l lokān<br />

prāptāsy amaravad vibho 8 ity evam abruva ṃ pūrva ṃ naina ṃ śocāmi vai prabho<br />

dhṛtarāṣṭra ṃ tu śocāmi kṛpaṇa ṃ hatabāndhavam 9 amarṣaṇa ṃ yudhā ṃ śreṣṭhaṃ<br />

kṛtāstra ṃ yuddhadurmadam śayāna ṃ vīraśayane paśya mādhava me sutam 10 yo 'yaṃ<br />

mūrdhāvasiktānām agre yāti paraṃtapa ḥ so 'ya ṃ pāṃsuṣ<br />

u śete 'dya paśya kālasya<br />

paryayam 11 dhruva ṃ duryodhano vīro gati ṃ nasulabhā ṃ gata ḥ tathā hy<br />

abhimukha ḥ śete śayane vīrasevite 12 ya ṃ purā paryupāsīnā ramayanti mahīkṣitaḥ<br />

mahītalastha ṃ nihata ṃ gṛdhrās ta ṃ paryupāsate 13 ya ṃ purā vyajanair agryair<br />

upavījanti yoṣita ḥ tam adya pakṣavyajanair upavījanti pakṣiṇa ḥ 14 eṣ<br />

a śete<br />

mahābāhur balavān satyavikrama ḥ siṃheneva dvipa ḥ saṃkhye bhīmasenena pātitaḥ<br />

15 paśya duryodhana ṃ kṛṣṇa śayāna ṃ rudhirokṣitam nihata ṃ bhīmasenena gadām<br />

udyamya bhārata 16 akṣauhiṇīr mahābāhur daśa caikā ṃ ca keśava anayad ya ḥ purā<br />

saṃkhye so 'nayān nidhana ṃ gata ḥ 17 eṣa duryodhana ḥ śete maheṣvāso mahārathaḥ<br />

śārdūla iva siṃhena bhīmasenena pātita ḥ 18 vidura ṃ hy avamanyaiṣa pitaraṃ<br />

caiva mandabhāk bālo vṛddhāvamānena mando mṛtyuvaśa ṃ gata ḥ 19 niḥ<br />

sapatnā mahī<br />

yasya trayodaśa samā ḥ sthitā sa śete nihato bhūmau putro me pṛthivīpati ḥ 20<br />

apaśya ṃ kṛṣṇa pṛthivī ṃ dhārtarāṣṭrānuśāsanāt pūrṇā ṃ hastigavāśvasya vārṣṇ<br />

eya na<br />

tu tac ciram 21 tām evādya mahābāho paśyāmy anyānuśāsanāt hīnāṃ<br />

hastigavāśvena ki ṃ nu jīvāmi mādhava 22 ida ṃ kṛcchratara ṃ paśya putrasyāpi<br />

vadhān mama yad imā ṃ paryupāsante hatāñ śūrān raṇe striya ḥ 23 prakīrṇakeśāṃ<br />

suśroṇī ṃ duryodhana bhujāṅkagām rukmavedī nibhā ṃ paśya kṛṣṇa lakṣmaṇ<br />

amātaram 24<br />

nūnam eṣ<br />

ā purā bālā jīvamāne mahābhuje bhujāv āśritya ramate subhujasya<br />

manasvinī 25 katha ṃ tu śatadhā neda ṃ hṛdaya ṃ mama dīryate paśyantyā nihataṃ<br />

putra ṃ putreṇa sahita ṃ raṇe 26 putra ṃ rudhirasaṃ<br />

siktam upajighraty aninditā<br />

duryodhana ṃ tu vāmoru ḥ pāṇinā parimārjati 27 ki ṃ nu śocati bhartāra ṃ putraṃ<br />

caiṣā manasvinī tathā hy avasthitā bhāti putra ṃ cāpy abhivīkṣya sā 28 svaśiraḥ<br />

pañcaśākhābhyām abhihatyāyatekṣaṇ<br />

ā pataty urasi vīrasya kururājasya mādhava 29<br />

puṇḍarīkanibhā bhāti puṇḍarīkāntara prabhā mukha ṃ vimṛ<br />

jya putrasya bhartuś<br />

caiva tapasvinī 30 yadi cāpy āgamā ḥ santi yadi vā śrutayas tathā dhruvaṃ<br />

lokān avāpto 'ya ṃ nṛpo<br />

bāhubalārjitān |


| 1 [gāndhārī] paśya mādhava putrān me śatasaṃ<br />

khyāñ jitaklamān gadayā<br />

bhīmasenena bhūyiṣṭha ṃ nihatān raṇe 2 ida ṃ duḥkhatara ṃ me 'dya yad imā<br />

muktamūrdhajā ḥ hataputrā raṇe bālā ḥ paridhāvanti me snuṣā ḥ 3<br />

prāsādatalacāriṇyaś caraṇair bhūṣaṇānvitai ḥ āpannā yat spṛśantīmā rudhirārdrāṃ<br />

vasuṃdharām 4 gṛdhrān utsārayantyaś ca gomāyūn vāyasāṃ<br />

s tathā śokenārtā<br />

vighūrṇantyo mattā iva caranty uta 5 eṣānyā tv anavadyāṅgī karasaṃ<br />

mitamadhyamā<br />

ghora ṃ tad vaiśasa ṃ dṛṣṭvā nipataty atiduḥkhitā 6 dṛṣṭvā me pārthivasutām etāṃ<br />

lakṣmaṇamātaram rājaputrī ṃ mahābāho mano na vyupaśāmyati 7 bhrātṝṃś cānyāḥ<br />

patīṃś cānyā ḥ putrāṃś ca nihatān bhuvi dṛṣṭvā paripatanty etā ḥ pragṛ<br />

hya subhujā<br />

bhujān 8 madhyamānā ṃ tu nārīṇā ṃ vṛddhānā ṃ cāparājita ākranda ṃ hatabandhūnāṃ<br />

dāruṇe vaiśase śṛṇu 9 rathanīḍāni dehāṃś ca hatānā ṃ gajavājinām āśritāḥ<br />

śramamohārtā ḥ sthitā ḥ paśya mahābala 10 anyā cāpahṛta ṃ kāyāc cārukuṇḍ<br />

alam<br />

unnasam svasya bandho ḥ śira ḥ kṛṣṇa gṛhītvā paśya tiṣṭhati 11 pūrvajātikṛtaṃ<br />

pāpa ṃ manye nāplam ivānagha etābhir anavadyābhir mayā caivālpamedhayā 12 tad<br />

ida ṃ dharmarājena yātita ṃ no janārdana na hi nāśo 'sti vārṣṇeya karmaṇoḥ<br />

śubhapāpayo ḥ 13 pratyagra vayasa ḥ paśya darśanīyakucodarā ḥ kuleṣ<br />

u jātā<br />

hrīmatya ḥ kṛṣṇapakṣākṣi mūrdhajā ḥ 14 haṃsagadgada bhāṣiṇyo duḥkhaśokapramohitāḥ<br />

sārasya iva vāśantya ḥ patitā ḥ paśya mādhava 15 phullapadmaprakāśāni<br />

puṇḍarīkākṣa yoṣitām anavadyāni vatrāṇi tapaty asukharaśmivān 16 īrṣūṇā ṃ mama<br />

putrāṇā ṃ vāsudevāvarodhanam mattamātaṅgadarpāṇā ṃ paśyanty adya pṛthagjanā ḥ 17<br />

śatacandrāṇi carmāṇi dhvajāṃś cādityasaṃnibhān raukmāṇi caiva varmāṇi niṣ<br />

kān<br />

api ca kāñcanān 18 śīrṣa trāṇāni caitāni putrāṇā ṃ me mahītale paśya dīptāni<br />

govinda pāvakān suhutān iva 19 eṣa duḥśāsana ḥ śete śūreṇ<br />

āmitra ghātinā<br />

pītaśoṇitasarvāṅgo bhīmasenena pātita ḥ 20 gadayā vīra ghātinyā paśya mādhava me<br />

sutam dyūtakleśān anusmṛ<br />

tya draupadyā coditena ca 21 uktā hy anena pāñcālī<br />

sabhāyā ṃ dyūtanirjitā priya ṃ cikīrṣatā bhrātu ḥ karṇ<br />

asya ca janārdana 22<br />

sahaiva sahadevena nakulenārjunena ca dāsabhāryāsi pāñcāli kṣipra ṃ praviśa no<br />

gṛhān 23 tato 'ham abruva ṃ kṛṣṇa tadā duryodhana ṃ nṛpam mṛtyupāśaparikṣiptaṃ<br />

śakuni ṃ putra varjaya 24 nibodhaina ṃ sudurbuddhi ṃ mātula ṃ kalahapriyam<br />

kṣipram ena ṃ parityajya putra śāmyasva pāṇḍavai ḥ 25 na budhyase tva ṃ durbuddhe<br />

bhīmasenam amarṣaṇam vāṅnārācais tudaṃs tīkṣṇ<br />

air ulkābhir iva kuñjaram 26 tān<br />

eṣa rabhasa ḥ krūro vākśalyān avadhārayan utsasarja viṣa ṃ teṣu sarpo govṛṣabheṣ<br />

v<br />

iva 27 eṣa duḥśāsana ḥ śete vikṣ<br />

ipya vipulau bhujau nihato bhīmasenena<br />

siṃheneva maharṣabha ḥ 28 atyartham akarod raudra ṃ bhīmaseno 'tyamarṣaṇaḥ<br />

duḥśāsanasya yat kruddho 'pibac choṇitam āhave |<br />

| 1 [g] eṣa mādhava putro me vikarṇa ḥ prājñasaṃmata ḥ bhūmau vinihataḥ<br />

śete bhīmena śatadhā kṛta ḥ 2 gajamadhya gata ḥ śete vikarṇ<br />

o madhusūdana<br />

nīlameghaparikṣipta ḥ śaradīva divākara ḥ 3 asya cāpagraheṇaiṣa pāṇi ḥ kṛtakiṇ<br />

o<br />

mahān katha ṃ cic chidyate gṛdhrair attu kāmais talatravān 4 asya bhāryāmiṣ<br />

a<br />

prepsūn gṛdhrān etāṃs tapasvinī vārayaty aniśa ṃ bālā na ca śaknoti mādhava 5<br />

yuvā vṛndāraka ḥ śūro vikarṇa ḥ puruṣarṣabha sukhocita ḥ sukhārhaś ca śete pāṃsuṣ<br />

u<br />

mādhava 6 karṇinālīkanārācair bhinnamarmāṇam āhave adyāpi na jahāty enaṃ<br />

lakṣṇīr bharatasattamam 7 eṣa saṃgrāmaśūreṇa pratijñā ṃ pālayiṣ<br />

yatā durmukho<br />

'bhimukha ḥ śete hato 'rigaṇahā raṇe 8 tasyaitad vadana ṃ kṛṣṇ<br />

a śvāpadair<br />

ardhabhakṣitam vibhāty abhyadhika ṃ tāta saptamyām iva candramā ḥ 9 śūrasya hi<br />

raṇe kṛṣṇa yasyānanam athedṛśam sa katha ṃ nihato 'mitrai ḥ pāṃ<br />

sūn grasati me<br />

suta ḥ 10 yasyāhava ṃ mukhe saumyā sthātā naivopapadyate sa katha ṃ kurmukho<br />

'mitrair hato vibudhalokajit 11 citrasena ṃ hata ṃ bhūmau śayāna ṃ madhusūdana<br />

dhārtarāṣṭram ima ṃ paśya pratimāna ṃ danuṣmatām 12 ta ṃ citramālyābharaṇaṃ<br />

yuvatya ḥ śokakarśitā ḥ kravyādasaṃghai ḥ sahitā rudantya ḥ paryupāsate 13<br />

strīṇā ṃ ruditanirghoṣa ḥ śvāpadānā ṃ ca garjitam citrarūpam ida ṃ kṛṣṇa vicitraṃ<br />

pratibhāti me 14 yuvā vṛndārako nitya ṃ pravara strī niṣevita ḥ viviṃ<br />

śatir asau<br />

śete dhvasta ḥ pāṃsuṣu mādhava 15 śarasaṃkṛtta varṇāṇa ṃ vīra ṃ viśasane hatam<br />

parivāryāsate gṛdhrā ḥ pariviṃśā viviṃśatim 16 praviśya samare vīra ḥ pāṇḍ<br />

avānām<br />

anīkinām āviśya śayane śete puna ḥ satpuruṣocitam 17 smitopapanna ṃ sunasaṃ<br />

subhru tārādhipopamam atīva śubhra ṃ vadana ṃ paśya kṛṣṇa viviṃśate ḥ 18 ya ṃ sma<br />

ta ṃ paryupāsante vasu ṃ vāsava yoṣita ḥ krīḍantam iva gandharva ṃ devakanyāḥ<br />

sahasraśa ḥ 19 hantāra ṃ vīrasenānā ṃ śūra ṃ samitiśobhanam nibarhaṇam amitrāṇāṃ<br />

duḥsaha ṃ viṣaheta ka ḥ 20 duḥsahasyaitad ābhāti śarīra ṃ saṃvṛta ṃ śarai ḥ girir


ātmaruhai ḥ phullai ḥ karṇikārair ivāvṛta ḥ 21 śātakaumbhyā srajā bhāti kavacena<br />

ca bhāsvatā agnineva giri ḥ śveto gatāsur api duḥsaha ḥ |<br />

| 1 [g] adhyardhaguṇam āhur ya ṃ bale śaurye ca mādhava pitrā tvayā ca<br />

dāśārha dṛpta ṃ siṃham ivotkaṭ<br />

am 2 yo bibheda camūm eko mama putrasya durbhidām<br />

sa bhūtvā mṛtyur anyeṣā ṃ svaya ṃ mṛtyuvaśa ṃ gata ḥ 3 tasyopalakṣaye kṛṣṇa kārṣṇ<br />

er<br />

amitatejasa ḥ abhimanyor hatasyāpi prabhā naivopaśāmyati 4 eṣā virāṭ<br />

a duhitā<br />

snuṣā gāṇḍīvadhanvana ḥ ārtā bālā pati ṃ vīra ṃ śocyā śocaty aninditā 5 tam eṣ<br />

ā<br />

hi samāsādya bhāryā bhartāram antike virāṭa duhitā kṛṣṇa pāṇ<br />

inā parimārjati 6<br />

tasya vaktram upāghrāya saubhadrasya yaśasvinī vibuddhakamalākāraṃ<br />

kambuvṛttaśiro dharam 7 kāmyarūpavatī caiṣā pariṣ<br />

vajati bhāminī lajja mānā<br />

puraivaina ṃ mādhvīka madamūrchitā 8 tasya kṣatajasaṃdigdha ṃ jātarūpapariṣkṛ<br />

tam<br />

vimucya kavaca ṃ kṛṣṇa śarīram abhivīkṣate 9 avekṣamāṇā ta ṃ bālā kṛṣṇ<br />

a tvām<br />

abhibhāṣate aya ṃ te puṇḍarīkākṣa sadṛśākṣo nipātita ḥ 10 bale vīrye ca sadṛ<br />

śas<br />

tejasā caiva te 'nagha rūpeṇa ca tavātyartha ṃ śete bhuvi nipātita ḥ 11<br />

atyantasukumārasya rāṅka vājina śāyina ḥ kac cid adya śarīra ṃ te bhūmau na<br />

paritapyate 12 mātaṅgabhuja varṣmāṇau jyākpepa kaṭhina tvacau kāñcanāṅ<br />

gadinau<br />

śeṣe nikṣipya vipulau bhujau 13 vyāyamya bahudhā nūna ṃ sukhasupta ḥ śramād iva<br />

eva ṃ vilapatīm ārtā ṃ na hi mām abhibhāṣase 14 āryām ārya subhadrā ṃ tvam imāṃ<br />

ś<br />

ca tridaśopamān pitṝn mā ṃ caiva duḥkhārtā ṃ vihāya kva gamiṣ<br />

yasi 15 tasya<br />

śoṇitasaṃdigdhān keśān unnāmya pāṇinā utsaṅ<br />

ge vaktram ādhāya jīvantam iva<br />

pṛcchati svasrīya ṃ vāsudevasya putra ṃ gāṇḍīvadhanvana ḥ 16 katha ṃ tvāṃ<br />

raṇamadhyastha ṃ jaghnur ete mahārathā ḥ dhig astu krūra kartṝṃs tān kṛ<br />

pa<br />

karṇajayadrathān 17 droṇa drauṇāyanī cobhau yair asi vyasanī kṛtaḥ<br />

ratharṣabhāṇā ṃ sarveṣā ṃ katham āsīt tadā mana ḥ 18 bāla ṃ tvā ṃ parivāryaikaṃ<br />

mama duḥkhāya jaghnuṣām katha ṃ nu pāṇḍavānā ṃ ca pāñcālānā ṃ ca paśyatām tvaṃ<br />

vīra nidhana ṃ prāpto nāthavān sannanāthavat 19 dṛṣṭvā bahubhir ākrande nihataṃ<br />

tvām anāthavat vīra ḥ puruṣaśārdūla ḥ katha ṃ jīvati pāṇḍava ḥ 20 na rājyalābho<br />

vipula ḥ śatrūṇā ṃ vā parābhava ḥ prīta ṃ dāsyati pārthānā ṃ tvām ṛte puṣkarekṣaṇ<br />

a<br />

21 tava śastrajitāṁl lokān dharmeṇa ca damena ca kṣipram anvāgamiṣ<br />

yāmi tatra<br />

mā ṃ pratipālaya 22 durmara ṃ punar aprāpte kāle bhavati kena cit yad ahaṃ<br />

tvā ṃ raṇe dṛṣṭvā hata ṃ jīvāmi durbhagā 23 kām idānī ṃ naravyāghra ślakṣṇ<br />

ayā<br />

smitayā girā pitṛloke sametyānyā ṃ mām ivāmantrayiṣyasi 24 nūnam apsarasāṃ<br />

svarge manāṃsi pramathiṣyasi parameṇa ca rūpeṇ<br />

a girā ca smitapūrvayā 25 prāpya<br />

puṇyakṛtāṁl lokān apsarobhi ḥ sameyivān saubhadra viharan kāle smarethāḥ<br />

sukṛtāni me 26 etāvān iha saṃvāso vihitas te mayā saha ṣa ṇ māsān saptame māsi<br />

tva ṃ vīra nidhana ṃ gata ḥ 27 ity uktavacanām etām apakarṣanti duḥ<br />

khitām<br />

uttarā ṃ moghasaṃkalpā ṃ matsyarājakulastriya ḥ 28 uttarām apakṛṣ<br />

yainām ārtām<br />

ārtatarā ḥ svayam virāṭa ṃ nihata ṃ dṛṣṭvā krośanti vilapanti ca 29 droṇ<br />

āstra<br />

śarasaṃkṛtta ṃ śayāna ṃ rudhirokṣitam virāṭa ṃ vitudanty ete gṛdhragomāyuvāyasāḥ<br />

30 vitudyamāna ṃ vihagair virāṭam asitekṣaṇā ḥ na śaknuvanti vivaśā nivartayitum<br />

āturā ḥ 31 āsām ātapataptānām āyasena ca yoṣitām śrameṇa ca vivarṇānā ṃ rūpāṇāṃ<br />

vigata ṃ vapu ḥ 32 uttara ṃ cābhimanyu ṃ ca kāmboja ṃ ca sudakṣiṇ<br />

am śiśūn etān<br />

hatān paśya lakṣmaṇa ṃ ca sudarśanam āyodhana śiromadhye śayāna ṃ paśya mādhava<br />

|<br />

| 1 [gāndhārī] eṣa vaikartana ḥ śete maheṣvāso mahāratha ḥ jvalitānalavat<br />

saṃkhye saṃśānta ḥ pārtha tejasā 2 paśya vaikartana ṃ karṇa ṃ nihatyātirathān<br />

bahūn śoṇitaughaparītāṅga ṃ śayāna ṃ patita ṃ bhuvi 3 amarṣī dīrgharoṣ<br />

aś ca<br />

maheṣvāso mahāratha ḥ raṇe vinihata ḥ śete śūro gāṇḍīvadhanvanā 4 ya ṃ sma<br />

pāṇḍava saṃtrāsān mama putrā mahārathā ḥ prāyudhyanta puraskṛtya mātaṅ<br />

gā iva<br />

yūthapam 5 śārdūlam iva siṃhena samare savyasācinā mātaṅ<br />

gam iva mattena<br />

mātaṅgena nipātitam 6 sametā ḥ puruṣavyāghra nihata ṃ śūram āhave<br />

prakīrṇamūrdhajā ḥ patnyo rudatya ḥ paryupāsate 7 udvigna ḥ satata ṃ yasmād<br />

dharmarājo yudhiṣṭhira ḥ trayodaśa samā nidrā ṃ cintayann nādhyagacchata 8<br />

anādhṛṣya ḥ parair yuddhe śatrubhir maghavān iva yugāntāgnir ivārciṣ<br />

mān himavān<br />

iva ca sthira ḥ 9 sa bhūtvā śaraṇa ṃ vīro dhārtarāṣṭ<br />

rasya mādhava bhūmau<br />

vinihata ḥ śete vātarugṇa iva druma ḥ 10 paśya karṇasya patnī ṃ tva ṃ vṛṣ<br />

asenasya<br />

mātaram lālapyamānā ḥ karuṇa ṃ rudatī ṃ patitā ṃ bhuvi 11 ācārya śāpo 'nugato<br />

dhruva ṃ tvā ṃ; yad agrasac cakram iya ṃ dharā te tata ḥ śareṇāpahṛta ṃ śiras te;<br />

dhanaṃjayenāhave śatrumadhye 12 aho dhig eṣā patitā visaṃjñā; samīkṣ<br />

ya


jāmbūnadabaddhaniṣkam karṇa ṃ mahābāhum adīnasattva ṃ; suṣeṇ<br />

a mātā rudatī<br />

bhṛśārtā 13 alpāvaśeṣo hi kṛto mahātmā; śarīrabhakṣai ḥ paribhakṣayadbhi ḥ draṣṭuṃ<br />

na saṃprīti kara ḥ śaśīva; kṛṣṇaśya pakṣ<br />

asya caturdaśāhe 14 sāvartamānā patitā<br />

pṛthivyām; utthāya dīnā punar eva caiṣā karṇasya vaktra ṃ parijighramāṇ<br />

ā;<br />

rorūyate putravadhābhitaptā |<br />

| 1 [g] āvantya ṃ bhīmasenena bhakṣayanti nipātitam gṛdhragomāyava ḥ śūraṃ<br />

bahu bandhum abandhuvat 2 ta ṃ paśya kadana ṃ kṛtvā śatrūṇā ṃ madhusūdana<br />

śayāna ṃ vīraśayane rudhireṇa samukṣitam 3 ta ṃ sṛgālāś ca kaṅ<br />

kāś ca kravyādāś ca<br />

pṛthagvidhā ḥ tena tena vikarṣanti paśya kālasya paryayam 4 śayāna ṃ vīraśayane<br />

vīram ākranda sāriṇam āvantyam abhito nāryo rudatya ḥ paryupāsate 5 prātipīyaṃ<br />

maheṣvāsa ṃ hata ṃ bhallena bāhlikam prasuptam iva śārdūla ṃ paśya kṛṣṇ<br />

a<br />

manasvinam 6 atīva mukhavarṇo 'sya nihatasyāpi śobhate somasyevābhipūrṇ<br />

asya<br />

paurṇamāsyā ṃ samudyata ḥ 7 putraśokābhitaptena pratijñā ṃ parirakṣ<br />

atā<br />

pākaśāsaninā saṃkhye vārddha kṣatrir nipātita ḥ 8 ekādaśa camūr jitvā<br />

rakṣyamāṇa ṃ mahātmanā satya ṃ cikīrṣatā paśya hatam ena ṃ jayadratham 9<br />

sindhusauvīrabhartāra ṃ darpapūrṇa ṃ manasvinam bhakṣayanti śivā gṛ<br />

dhrā janārdana<br />

jayadratham 10 saṃrakṣyamāṇa ṃ bhāryābhir anuraktābhir acyuta bhaṣ<br />

anto<br />

vyapakarṣanti gahana ṃ nimnam antikāt 11 tam etā ḥ paryupāsante rakṣamāṇ<br />

ā<br />

mahābhujam sindhusauvīragāndhārakāmbojayavanastriya ḥ 12 yadā kṛṣṇ<br />

ām upādāya<br />

prādravat kekayai ḥ saha tadaiva vadhya ḥ pāṇḍūnā ṃ janārdana jayadratha 13<br />

duḥśalā ṃ mānayadbhis tu yadā mukto jayadratha ḥ katham adya na tā ṃ kṛṣṇ<br />

a<br />

mānayanti sma te puna ḥ 14 saiṣā mama sutā bālā vilapantī suduḥ<br />

khitā<br />

pramāpayati cātmānam ākrośati ca pāṇḍavān 15 ki ṃ nu duḥkhatara ṃ kṛṣṇa paraṃ<br />

mama bhaviṣyati yat sutā vidhavā bālā snuṣāś ca nihateśvarā ḥ 16 aho dhig<br />

duḥśalā ṃ paśya vītaśokabhayām iva śiro bhartur anāsādya dhāvamānām itas tataḥ<br />

17 vārayām āsa ya ḥ sarvān pāṇḍavān putragṛddhina ḥ sa hatvā vipulā ḥ senāḥ<br />

svaya ṃ mṛtyuvaśa ṃ gata ḥ 18 ta ṃ mattam iva mātaṅga ṃ vīra ṃ paramadurjayam<br />

parivārya rudanty etā ḥ striyaś candropamānanā ḥ |<br />

| 1 [g] eṣa śalyo hata ḥ śete sākṣān nakula mātula ḥ dharmajñena satā tāta<br />

dharmarājena saṃyuge 2 yas tvayā spardhate nitya ṃ sarvatra puruṣarṣabha sa eṣ<br />

a<br />

nihata ḥ śete madrarājo mahāratha ḥ 3 yena saṃgṛhṇ<br />

atā tāta ratham ādhirather<br />

yudhi javārtha ṃ pāṇḍuputrāṇā ṃ tathā tejovadha ḥ kṛta ḥ 4 aho dhik paśya śalyasya<br />

pūrṇacandra sudarśanam mukha ṃ padmapalāśākṣa ṃ vaḍair ādaṣṭam avraṇam 5 eṣ<br />

ā<br />

cāmīkarābhasya taptakāñcanasa prabhā āsyād viniḥsṛtā jihvā bhakṣ<br />

yate<br />

kṛṣṇapakṣibhi ḥ 6 yudhiṣṭhireṇa nihata ṃ śalya ṃ samitiśobhanam rudantyaḥ<br />

paryupāsante madrarājakulastriya ḥ 7 etā ḥ susūkṣma vasanā madrarāja ṃ nararṣ<br />

abham<br />

krośanty abhisamāsādya kṣatriyā ḥ kṣatriyarṣabham 8 śalya ṃ nipatita ṃ nāryaḥ<br />

parivāryābhita ḥ sthitā ḥ vāśitā gṛṣṭaya ḥ paṅke parimagnam ivarṣabham 9 śalyaṃ<br />

śaraṇada ṃ śūra ṃ paśyaina ṃ rathasattamam śayāna ṃ vīraśayane śarair<br />

viśakalīkṛtam 10 eṣa śailālayo rājā bhagadatta ḥ pratāpavān gajāṅkuśa dharaḥ<br />

śreṣṭha ḥ śete bhuvi nipātita ḥ 11 yasya rukmamayī mālā śirasy eṣ<br />

ā virājate<br />

śvāpadair bhakṣyamāṇ<br />

asya śobhayantīva mūrdhajān 12 etena kila pārthasya yuddham<br />

āsīt sudāruṇam lomaharṣaṇam atyugra ṃ śakrasya balinā yathā 13 yodhayitvā<br />

mahābāhur eṣa pārtha ṃ dhanaṃjayam saṃśaya ṃ gamayitvā ca kuntīputreṇa pātitaḥ<br />

14 yasya nāsti samo loke śaurye vīrye ca kaś cana sa eṣa nihata ḥ śete bhīṣ<br />

mo<br />

bhīṣmakṛd āhave 15 paśya śāṃtanava ṃ kṛṣṇa śayāna ṃ sūryavarcasam yugānta iva<br />

kālena pātita ṃ sūryam ambarāt 16 eṣa taptvā raṇ<br />

e śatrūñ śastratāpena vīryavān<br />

narasūryo 'stam abhyeti sūryo 'stam iva keśava 17 śaratalpagata ṃ vīra ṃ dharme<br />

devāpinā samam śayāna ṃ vīraśayane paśya śūra niṣevite 18 karṇ<br />

inālīkanārācair<br />

āstīrya śayanottamam āviśya śete bhagavān skanda ḥ śaravaṇa ṃ yathā 19 atūla<br />

pūrṇa ṃ gāṅgeyas tribhir bāṇai ḥ samanvitam upadhāyopadhānāgrya ṃ dattaṃ<br />

gāṇḍīvadhanvanā 20 pālayāna ḥ pitu ḥ śāstram ūrdhvaretā mahāyaśā ḥ eṣa śāṃtanavaḥ<br />

śete mādhavāpratimo yudhi 21 dharmātmā tāta dharmajña ḥ pāramparyeṇa nirṇ<br />

aye<br />

amartya iva martya ḥ sann eṣa prāṇān adhārayat 22 nāsti yuddhe kṛ<br />

tī kaś cin na<br />

vidvān na parākramī yatra śāṃtanavo bhīṣma ḥ śete 'dya nihata ḥ parai ḥ 23 svayam<br />

etena śūreṇa pṛcchyamānena pāṇḍavai ḥ dharmajñenāhave mṛtyur ākhyāta ḥ satyavādinā<br />

24 pranaṣṭa ḥ kuruvaṃśaś ca punar yena samuddhṛta ḥ sa gata ḥ kurubhi ḥ sārdhaṃ<br />

mahābuddhi ḥ parābhavam 25 dharmeṣu kurava ḥ ka ṃ nu pariprakṣ<br />

yanti mādhava gate


devavrate svarga ṃ devakalpe nararṣabhe 26 arjunasya vinetāram ācārya ṃ sātyakes<br />

tathā ta ṃ paśya patita ṃ droṇa ṃ kurūṇā ṃ guru sattamam 27 astra ṃ caturvidhaṃ<br />

veda yathaiva tridaśeśvara ḥ bhārgavo vā mahāvīryas tathā droṇ<br />

o 'pi mādhava 28<br />

yasya prasādād bībhatsu ḥ pāṇḍava ḥ karma duṣkaram cakāra sa hata ḥ śete nainam<br />

astrāṇy apālayan 29 ya ṃ purodhāya kurava āhvayanti sma pāṇḍavān so 'yaṃ<br />

śastrabhṛtā ṃ śreṣṭho droṇa ḥ śastrai ḥ pṛthak kṛta ḥ 30 yasya nirdahata ḥ senāṃ<br />

gatir agner ivābhavat sa bhūmau nihata ḥ śete śāntārcir iva pāvaka ḥ 31 dhanur<br />

muṣṭir aśīrṇaś ca hastāvāpaś ca mādhava droṇasya nihatasyāpi dṛ<br />

śyate jīvato<br />

yathā 32 vedā yasmāc ca catvāra ḥ sarvāstrāṇ<br />

i ca keśava anapetāni vai śūrād<br />

yathaivādau prajāpate ḥ 33 bandanārhāv imau tasya bandibhir vanditau śubhau<br />

gomāyavo vikarṣanti pādau śiṣyaśatārcitau 34 droṇa ṃ drupadaputreṇa nihataṃ<br />

madhusūdana kṛpī kṛpaṇam anvāste duḥkhopahata cetanā 35 tā ṃ paśya rudatīm<br />

ārtā ṃ mukhakeśīm adhomukhīm hata ṃ patim upāsantī ṃ droṇa ṃ śastrabhṛtā ṃ varam<br />

36 bāṇair bhinnatanu trāṇa ṃ dhṛṣṭadyumnena keśava upāste vai mṛdhe droṇaṃ<br />

jaṭilā brahmacāriṇī 37 pretakṛtye ca yatate kṛpī kṛpaṇ<br />

am āturā hatasya samare<br />

bhartu ḥ sukumārī yaśasvinī 38 agnīn āhṛtya vidhivac citā ṃ prajvālya sarvaśaḥ<br />

droṇam ādhāya gāyanti trīṇi sāmāni sāmagā ḥ 39 kiranti ca citām ete jaṭ<br />

ilā<br />

brahmacāriṇa ḥ dhanurbhi ḥ śaktibhiś caiva rathanīdaiś ca mādhava 40 śastraiś ca<br />

vividhair anyair dhakṣyante bhūri tejasam ta ete droṇam ādhāya śaṃ<br />

santi ca<br />

rudanti ca 41 sāmabhis tribhir antaḥsthair anuśaṃ<br />

santi cāpare agnāv agnim<br />

ivādhāya droṇa ṃ hutvā hutāśane 42 gacchanty abhimukhā gaṅgā ṃ droṇaśiṣ<br />

yā<br />

dvijātaya ḥ apasavyā ṃ citi ṃ kṛtvā puraskṛtya kṛpī ṃ tadā |<br />

| 1 [g] eṣa śalyo hata ḥ śete sākṣān nakula mātula ḥ dharmajñena satā tāta<br />

dharmarājena saṃyuge 2 yas tvayā spardhate nitya ṃ sarvatra puruṣarṣabha sa eṣ<br />

a<br />

nihata ḥ śete madrarājo mahāratha ḥ 3 yena saṃgṛhṇ<br />

atā tāta ratham ādhirather<br />

yudhi javārtha ṃ pāṇḍuputrāṇā ṃ tathā tejovadha ḥ kṛta ḥ 4 aho dhik paśya śalyasya<br />

pūrṇacandra sudarśanam mukha ṃ padmapalāśākṣa ṃ vaḍair ādaṣṭam avraṇam 5 eṣ<br />

ā<br />

cāmīkarābhasya taptakāñcanasa prabhā āsyād viniḥsṛtā jihvā bhakṣ<br />

yate<br />

kṛṣṇapakṣibhi ḥ 6 yudhiṣṭhireṇa nihata ṃ śalya ṃ samitiśobhanam rudantyaḥ<br />

paryupāsante madrarājakulastriya ḥ 7 etā ḥ susūkṣma vasanā madrarāja ṃ nararṣ<br />

abham<br />

krośanty abhisamāsādya kṣatriyā ḥ kṣatriyarṣabham 8 śalya ṃ nipatita ṃ nāryaḥ<br />

parivāryābhita ḥ sthitā ḥ vāśitā gṛṣṭaya ḥ paṅke parimagnam ivarṣabham 9 śalyaṃ<br />

śaraṇada ṃ śūra ṃ paśyaina ṃ rathasattamam śayāna ṃ vīraśayane śarair<br />

viśakalīkṛtam 10 eṣa śailālayo rājā bhagadatta ḥ pratāpavān gajāṅkuśa dharaḥ<br />

śreṣṭha ḥ śete bhuvi nipātita ḥ 11 yasya rukmamayī mālā śirasy eṣ<br />

ā virājate<br />

śvāpadair bhakṣyamāṇ<br />

asya śobhayantīva mūrdhajān 12 etena kila pārthasya yuddham<br />

āsīt sudāruṇam lomaharṣaṇam atyugra ṃ śakrasya balinā yathā 13 yodhayitvā<br />

mahābāhur eṣa pārtha ṃ dhanaṃjayam saṃśaya ṃ gamayitvā ca kuntīputreṇa pātitaḥ<br />

14 yasya nāsti samo loke śaurye vīrye ca kaś cana sa eṣa nihata ḥ śete bhīṣ<br />

mo<br />

bhīṣmakṛd āhave 15 paśya śāṃtanava ṃ kṛṣṇa śayāna ṃ sūryavarcasam yugānta iva<br />

kālena pātita ṃ sūryam ambarāt 16 eṣa taptvā raṇ<br />

e śatrūñ śastratāpena vīryavān<br />

narasūryo 'stam abhyeti sūryo 'stam iva keśava 17 śaratalpagata ṃ vīra ṃ dharme<br />

devāpinā samam śayāna ṃ vīraśayane paśya śūra niṣevite 18 karṇ<br />

inālīkanārācair<br />

āstīrya śayanottamam āviśya śete bhagavān skanda ḥ śaravaṇa ṃ yathā 19 atūla<br />

pūrṇa ṃ gāṅgeyas tribhir bāṇai ḥ samanvitam upadhāyopadhānāgrya ṃ dattaṃ<br />

gāṇḍīvadhanvanā 20 pālayāna ḥ pitu ḥ śāstram ūrdhvaretā mahāyaśā ḥ eṣa śāṃtanavaḥ<br />

śete mādhavāpratimo yudhi 21 dharmātmā tāta dharmajña ḥ pāramparyeṇa nirṇ<br />

aye<br />

amartya iva martya ḥ sann eṣa prāṇān adhārayat 22 nāsti yuddhe kṛ<br />

tī kaś cin na<br />

vidvān na parākramī yatra śāṃtanavo bhīṣma ḥ śete 'dya nihata ḥ parai ḥ 23 svayam<br />

etena śūreṇa pṛcchyamānena pāṇḍavai ḥ dharmajñenāhave mṛtyur ākhyāta ḥ satyavādinā<br />

24 pranaṣṭa ḥ kuruvaṃśaś ca punar yena samuddhṛta ḥ sa gata ḥ kurubhi ḥ sārdhaṃ<br />

mahābuddhi ḥ parābhavam 25 dharmeṣu kurava ḥ ka ṃ nu pariprakṣ<br />

yanti mādhava gate<br />

devavrate svarga ṃ devakalpe nararṣabhe 26 arjunasya vinetāram ācārya ṃ sātyakes<br />

tathā ta ṃ paśya patita ṃ droṇa ṃ kurūṇā ṃ guru sattamam 27 astra ṃ caturvidhaṃ<br />

veda yathaiva tridaśeśvara ḥ bhārgavo vā mahāvīryas tathā droṇ<br />

o 'pi mādhava 28<br />

yasya prasādād bībhatsu ḥ pāṇḍava ḥ karma duṣkaram cakāra sa hata ḥ śete nainam<br />

astrāṇy apālayan 29 ya ṃ purodhāya kurava āhvayanti sma pāṇḍavān so 'yaṃ<br />

śastrabhṛtā ṃ śreṣṭho droṇa ḥ śastrai ḥ pṛthak kṛta ḥ 30 yasya nirdahata ḥ senāṃ<br />

gatir agner ivābhavat sa bhūmau nihata ḥ śete śāntārcir iva pāvaka ḥ 31 dhanur<br />

muṣṭir aśīrṇaś ca hastāvāpaś ca mādhava droṇasya nihatasyāpi dṛ<br />

śyate jīvato<br />

yathā 32 vedā yasmāc ca catvāra ḥ sarvāstrāṇ<br />

i ca keśava anapetāni vai śūrād<br />

yathaivādau prajāpate ḥ 33 bandanārhāv imau tasya bandibhir vanditau śubhau


gomāyavo vikarṣanti pādau śiṣyaśatārcitau 34 droṇa ṃ drupadaputreṇa nihataṃ<br />

madhusūdana kṛpī kṛpaṇam anvāste duḥkhopahata cetanā 35 tā ṃ paśya rudatīm<br />

ārtā ṃ mukhakeśīm adhomukhīm hata ṃ patim upāsantī ṃ droṇa ṃ śastrabhṛtā ṃ varam<br />

36 bāṇair bhinnatanu trāṇa ṃ dhṛṣṭadyumnena keśava upāste vai mṛdhe droṇaṃ<br />

jaṭilā brahmacāriṇī 37 pretakṛtye ca yatate kṛpī kṛpaṇ<br />

am āturā hatasya samare<br />

bhartu ḥ sukumārī yaśasvinī 38 agnīn āhṛtya vidhivac citā ṃ prajvālya sarvaśaḥ<br />

droṇam ādhāya gāyanti trīṇi sāmāni sāmagā ḥ 39 kiranti ca citām ete jaṭ<br />

ilā<br />

brahmacāriṇa ḥ dhanurbhi ḥ śaktibhiś caiva rathanīdaiś ca mādhava 40 śastraiś ca<br />

vividhair anyair dhakṣyante bhūri tejasam ta ete droṇam ādhāya śaṃ<br />

santi ca<br />

rudanti ca 41 sāmabhis tribhir antaḥsthair anuśaṃ<br />

santi cāpare agnāv agnim<br />

ivādhāya droṇa ṃ hutvā hutāśane 42 gacchanty abhimukhā gaṅgā ṃ droṇaśiṣ<br />

yā<br />

dvijātaya ḥ apasavyā ṃ citi ṃ kṛtvā puraskṛtya kṛpī ṃ tadā |<br />

| 1 [g] eṣa śalyo hata ḥ śete sākṣān nakula mātula ḥ dharmajñena satā tāta<br />

dharmarājena saṃyuge 2 yas tvayā spardhate nitya ṃ sarvatra puruṣarṣabha sa eṣ<br />

a<br />

nihata ḥ śete madrarājo mahāratha ḥ 3 yena saṃgṛhṇ<br />

atā tāta ratham ādhirather<br />

yudhi javārtha ṃ pāṇḍuputrāṇā ṃ tathā tejovadha ḥ kṛta ḥ 4 aho dhik paśya śalyasya<br />

pūrṇacandra sudarśanam mukha ṃ padmapalāśākṣa ṃ vaḍair ādaṣṭam avraṇam 5 eṣ<br />

ā<br />

cāmīkarābhasya taptakāñcanasa prabhā āsyād viniḥsṛtā jihvā bhakṣ<br />

yate<br />

kṛṣṇapakṣibhi ḥ 6 yudhiṣṭhireṇa nihata ṃ śalya ṃ samitiśobhanam rudantyaḥ<br />

paryupāsante madrarājakulastriya ḥ 7 etā ḥ susūkṣma vasanā madrarāja ṃ nararṣ<br />

abham<br />

krośanty abhisamāsādya kṣatriyā ḥ kṣatriyarṣabham 8 śalya ṃ nipatita ṃ nāryaḥ<br />

parivāryābhita ḥ sthitā ḥ vāśitā gṛṣṭaya ḥ paṅke parimagnam ivarṣabham 9 śalyaṃ<br />

śaraṇada ṃ śūra ṃ paśyaina ṃ rathasattamam śayāna ṃ vīraśayane śarair<br />

viśakalīkṛtam 10 eṣa śailālayo rājā bhagadatta ḥ pratāpavān gajāṅkuśa dharaḥ<br />

śreṣṭha ḥ śete bhuvi nipātita ḥ 11 yasya rukmamayī mālā śirasy eṣ<br />

ā virājate<br />

śvāpadair bhakṣyamāṇ<br />

asya śobhayantīva mūrdhajān 12 etena kila pārthasya yuddham<br />

āsīt sudāruṇam lomaharṣaṇam atyugra ṃ śakrasya balinā yathā 13 yodhayitvā<br />

mahābāhur eṣa pārtha ṃ dhanaṃjayam saṃśaya ṃ gamayitvā ca kuntīputreṇa pātitaḥ<br />

14 yasya nāsti samo loke śaurye vīrye ca kaś cana sa eṣa nihata ḥ śete bhīṣ<br />

mo<br />

bhīṣmakṛd āhave 15 paśya śāṃtanava ṃ kṛṣṇa śayāna ṃ sūryavarcasam yugānta iva<br />

kālena pātita ṃ sūryam ambarāt 16 eṣa taptvā raṇ<br />

e śatrūñ śastratāpena vīryavān<br />

narasūryo 'stam abhyeti sūryo 'stam iva keśava 17 śaratalpagata ṃ vīra ṃ dharme<br />

devāpinā samam śayāna ṃ vīraśayane paśya śūra niṣevite 18 karṇ<br />

inālīkanārācair<br />

āstīrya śayanottamam āviśya śete bhagavān skanda ḥ śaravaṇa ṃ yathā 19 atūla<br />

pūrṇa ṃ gāṅgeyas tribhir bāṇai ḥ samanvitam upadhāyopadhānāgrya ṃ dattaṃ<br />

gāṇḍīvadhanvanā 20 pālayāna ḥ pitu ḥ śāstram ūrdhvaretā mahāyaśā ḥ eṣa śāṃtanavaḥ<br />

śete mādhavāpratimo yudhi 21 dharmātmā tāta dharmajña ḥ pāramparyeṇa nirṇ<br />

aye<br />

amartya iva martya ḥ sann eṣa prāṇān adhārayat 22 nāsti yuddhe kṛ<br />

tī kaś cin na<br />

vidvān na parākramī yatra śāṃtanavo bhīṣma ḥ śete 'dya nihata ḥ parai ḥ 23 svayam<br />

etena śūreṇa pṛcchyamānena pāṇḍavai ḥ dharmajñenāhave mṛtyur ākhyāta ḥ satyavādinā<br />

24 pranaṣṭa ḥ kuruvaṃśaś ca punar yena samuddhṛta ḥ sa gata ḥ kurubhi ḥ sārdhaṃ<br />

mahābuddhi ḥ parābhavam 25 dharmeṣu kurava ḥ ka ṃ nu pariprakṣ<br />

yanti mādhava gate<br />

devavrate svarga ṃ devakalpe nararṣabhe 26 arjunasya vinetāram ācārya ṃ sātyakes<br />

tathā ta ṃ paśya patita ṃ droṇa ṃ kurūṇā ṃ guru sattamam 27 astra ṃ caturvidhaṃ<br />

veda yathaiva tridaśeśvara ḥ bhārgavo vā mahāvīryas tathā droṇ<br />

o 'pi mādhava 28<br />

yasya prasādād bībhatsu ḥ pāṇḍava ḥ karma duṣkaram cakāra sa hata ḥ śete nainam<br />

astrāṇy apālayan 29 ya ṃ purodhāya kurava āhvayanti sma pāṇḍavān so 'yaṃ<br />

śastrabhṛtā ṃ śreṣṭho droṇa ḥ śastrai ḥ pṛthak kṛta ḥ 30 yasya nirdahata ḥ senāṃ<br />

gatir agner ivābhavat sa bhūmau nihata ḥ śete śāntārcir iva pāvaka ḥ 31 dhanur<br />

muṣṭir aśīrṇaś ca hastāvāpaś ca mādhava droṇasya nihatasyāpi dṛ<br />

śyate jīvato<br />

yathā 32 vedā yasmāc ca catvāra ḥ sarvāstrāṇ<br />

i ca keśava anapetāni vai śūrād<br />

yathaivādau prajāpate ḥ 33 bandanārhāv imau tasya bandibhir vanditau śubhau<br />

gomāyavo vikarṣanti pādau śiṣyaśatārcitau 34 droṇa ṃ drupadaputreṇa nihataṃ<br />

madhusūdana kṛpī kṛpaṇam anvāste duḥkhopahata cetanā 35 tā ṃ paśya rudatīm<br />

ārtā ṃ mukhakeśīm adhomukhīm hata ṃ patim upāsantī ṃ droṇa ṃ śastrabhṛtā ṃ varam<br />

36 bāṇair bhinnatanu trāṇa ṃ dhṛṣṭadyumnena keśava upāste vai mṛdhe droṇaṃ<br />

jaṭilā brahmacāriṇī 37 pretakṛtye ca yatate kṛpī kṛpaṇ<br />

am āturā hatasya samare<br />

bhartu ḥ sukumārī yaśasvinī 38 agnīn āhṛtya vidhivac citā ṃ prajvālya sarvaśaḥ<br />

droṇam ādhāya gāyanti trīṇi sāmāni sāmagā ḥ 39 kiranti ca citām ete jaṭ<br />

ilā<br />

brahmacāriṇa ḥ dhanurbhi ḥ śaktibhiś caiva rathanīdaiś ca mādhava 40 śastraiś ca<br />

vividhair anyair dhakṣyante bhūri tejasam ta ete droṇam ādhāya śaṃ<br />

santi ca


udanti ca 41 sāmabhis tribhir antaḥsthair anuśaṃ<br />

santi cāpare agnāv agnim<br />

ivādhāya droṇa ṃ hutvā hutāśane 42 gacchanty abhimukhā gaṅgā ṃ droṇaśiṣ<br />

yā<br />

dvijātaya ḥ apasavyā ṃ citi ṃ kṛtvā puraskṛtya kṛpī ṃ tadā |<br />

| 1 [g] eṣa śalyo hata ḥ śete sākṣān nakula mātula ḥ dharmajñena satā tāta<br />

dharmarājena saṃyuge 2 yas tvayā spardhate nitya ṃ sarvatra puruṣarṣabha sa eṣ<br />

a<br />

nihata ḥ śete madrarājo mahāratha ḥ 3 yena saṃgṛhṇ<br />

atā tāta ratham ādhirather<br />

yudhi javārtha ṃ pāṇḍuputrāṇā ṃ tathā tejovadha ḥ kṛta ḥ 4 aho dhik paśya śalyasya<br />

pūrṇacandra sudarśanam mukha ṃ padmapalāśākṣa ṃ vaḍair ādaṣṭam avraṇam 5 eṣ<br />

ā<br />

cāmīkarābhasya taptakāñcanasa prabhā āsyād viniḥsṛtā jihvā bhakṣ<br />

yate<br />

kṛṣṇapakṣibhi ḥ 6 yudhiṣṭhireṇa nihata ṃ śalya ṃ samitiśobhanam rudantyaḥ<br />

paryupāsante madrarājakulastriya ḥ 7 etā ḥ susūkṣma vasanā madrarāja ṃ nararṣ<br />

abham<br />

krośanty abhisamāsādya kṣatriyā ḥ kṣatriyarṣabham 8 śalya ṃ nipatita ṃ nāryaḥ<br />

parivāryābhita ḥ sthitā ḥ vāśitā gṛṣṭaya ḥ paṅke parimagnam ivarṣabham 9 śalyaṃ<br />

śaraṇada ṃ śūra ṃ paśyaina ṃ rathasattamam śayāna ṃ vīraśayane śarair<br />

viśakalīkṛtam 10 eṣa śailālayo rājā bhagadatta ḥ pratāpavān gajāṅkuśa dharaḥ<br />

śreṣṭha ḥ śete bhuvi nipātita ḥ 11 yasya rukmamayī mālā śirasy eṣ<br />

ā virājate<br />

śvāpadair bhakṣyamāṇ<br />

asya śobhayantīva mūrdhajān 12 etena kila pārthasya yuddham<br />

āsīt sudāruṇam lomaharṣaṇam atyugra ṃ śakrasya balinā yathā 13 yodhayitvā<br />

mahābāhur eṣa pārtha ṃ dhanaṃjayam saṃśaya ṃ gamayitvā ca kuntīputreṇa pātitaḥ<br />

14 yasya nāsti samo loke śaurye vīrye ca kaś cana sa eṣa nihata ḥ śete bhīṣ<br />

mo<br />

bhīṣmakṛd āhave 15 paśya śāṃtanava ṃ kṛṣṇa śayāna ṃ sūryavarcasam yugānta iva<br />

kālena pātita ṃ sūryam ambarāt 16 eṣa taptvā raṇ<br />

e śatrūñ śastratāpena vīryavān<br />

narasūryo 'stam abhyeti sūryo 'stam iva keśava 17 śaratalpagata ṃ vīra ṃ dharme<br />

devāpinā samam śayāna ṃ vīraśayane paśya śūra niṣevite 18 karṇ<br />

inālīkanārācair<br />

āstīrya śayanottamam āviśya śete bhagavān skanda ḥ śaravaṇa ṃ yathā 19 atūla<br />

pūrṇa ṃ gāṅgeyas tribhir bāṇai ḥ samanvitam upadhāyopadhānāgrya ṃ dattaṃ<br />

gāṇḍīvadhanvanā 20 pālayāna ḥ pitu ḥ śāstram ūrdhvaretā mahāyaśā ḥ eṣa śāṃtanavaḥ<br />

śete mādhavāpratimo yudhi 21 dharmātmā tāta dharmajña ḥ pāramparyeṇa nirṇ<br />

aye<br />

amartya iva martya ḥ sann eṣa prāṇān adhārayat 22 nāsti yuddhe kṛ<br />

tī kaś cin na<br />

vidvān na parākramī yatra śāṃtanavo bhīṣma ḥ śete 'dya nihata ḥ parai ḥ 23 svayam<br />

etena śūreṇa pṛcchyamānena pāṇḍavai ḥ dharmajñenāhave mṛtyur ākhyāta ḥ satyavādinā<br />

24 pranaṣṭa ḥ kuruvaṃśaś ca punar yena samuddhṛta ḥ sa gata ḥ kurubhi ḥ sārdhaṃ<br />

mahābuddhi ḥ parābhavam 25 dharmeṣu kurava ḥ ka ṃ nu pariprakṣ<br />

yanti mādhava gate<br />

devavrate svarga ṃ devakalpe nararṣabhe 26 arjunasya vinetāram ācārya ṃ sātyakes<br />

tathā ta ṃ paśya patita ṃ droṇa ṃ kurūṇā ṃ guru sattamam 27 astra ṃ caturvidhaṃ<br />

veda yathaiva tridaśeśvara ḥ bhārgavo vā mahāvīryas tathā droṇ<br />

o 'pi mādhava 28<br />

yasya prasādād bībhatsu ḥ pāṇḍava ḥ karma duṣkaram cakāra sa hata ḥ śete nainam<br />

astrāṇy apālayan 29 ya ṃ purodhāya kurava āhvayanti sma pāṇḍavān so 'yaṃ<br />

śastrabhṛtā ṃ śreṣṭho droṇa ḥ śastrai ḥ pṛthak kṛta ḥ 30 yasya nirdahata ḥ senāṃ<br />

gatir agner ivābhavat sa bhūmau nihata ḥ śete śāntārcir iva pāvaka ḥ 31 dhanur<br />

muṣṭir aśīrṇaś ca hastāvāpaś ca mādhava droṇasya nihatasyāpi dṛ<br />

śyate jīvato<br />

yathā 32 vedā yasmāc ca catvāra ḥ sarvāstrāṇ<br />

i ca keśava anapetāni vai śūrād<br />

yathaivādau prajāpate ḥ 33 bandanārhāv imau tasya bandibhir vanditau śubhau<br />

gomāyavo vikarṣanti pādau śiṣyaśatārcitau 34 droṇa ṃ drupadaputreṇa nihataṃ<br />

madhusūdana kṛpī kṛpaṇam anvāste duḥkhopahata cetanā 35 tā ṃ paśya rudatīm<br />

ārtā ṃ mukhakeśīm adhomukhīm hata ṃ patim upāsantī ṃ droṇa ṃ śastrabhṛtā ṃ varam<br />

36 bāṇair bhinnatanu trāṇa ṃ dhṛṣṭadyumnena keśava upāste vai mṛdhe droṇaṃ<br />

jaṭilā brahmacāriṇī 37 pretakṛtye ca yatate kṛpī kṛpaṇ<br />

am āturā hatasya samare<br />

bhartu ḥ sukumārī yaśasvinī 38 agnīn āhṛtya vidhivac citā ṃ prajvālya sarvaśaḥ<br />

droṇam ādhāya gāyanti trīṇi sāmāni sāmagā ḥ 39 kiranti ca citām ete jaṭ<br />

ilā<br />

brahmacāriṇa ḥ dhanurbhi ḥ śaktibhiś caiva rathanīdaiś ca mādhava 40 śastraiś ca<br />

vividhair anyair dhakṣyante bhūri tejasam ta ete droṇam ādhāya śaṃ<br />

santi ca<br />

rudanti ca 41 sāmabhis tribhir antaḥsthair anuśaṃ<br />

santi cāpare agnāv agnim<br />

ivādhāya droṇa ṃ hutvā hutāśane 42 gacchanty abhimukhā gaṅgā ṃ droṇaśiṣ<br />

yā<br />

dvijātaya ḥ apasavyā ṃ citi ṃ kṛtvā puraskṛtya kṛpī ṃ tadā |<br />

| 1 [g] eṣa śalyo hata ḥ śete sākṣān nakula mātula ḥ dharmajñena satā tāta<br />

dharmarājena saṃyuge 2 yas tvayā spardhate nitya ṃ sarvatra puruṣarṣabha sa eṣ<br />

a<br />

nihata ḥ śete madrarājo mahāratha ḥ 3 yena saṃgṛhṇ<br />

atā tāta ratham ādhirather<br />

yudhi javārtha ṃ pāṇḍuputrāṇā ṃ tathā tejovadha ḥ kṛta ḥ 4 aho dhik paśya śalyasya<br />

pūrṇacandra sudarśanam mukha ṃ padmapalāśākṣa ṃ vaḍair ādaṣṭam avraṇam 5 eṣ<br />

ā<br />

cāmīkarābhasya taptakāñcanasa prabhā āsyād viniḥsṛtā jihvā bhakṣ<br />

yate<br />

kṛṣṇapakṣibhi ḥ 6 yudhiṣṭhireṇa nihata ṃ śalya ṃ samitiśobhanam rudantyaḥ<br />

paryupāsante madrarājakulastriya ḥ 7 etā ḥ susūkṣma vasanā madrarāja ṃ nararṣ<br />

abham<br />

krośanty abhisamāsādya kṣatriyā ḥ kṣatriyarṣabham 8 śalya ṃ nipatita ṃ nāryaḥ


parivāryābhita ḥ sthitā ḥ vāśitā gṛṣṭaya ḥ paṅke parimagnam ivarṣabham 9 śalyaṃ<br />

śaraṇada ṃ śūra ṃ paśyaina ṃ rathasattamam śayāna ṃ vīraśayane śarair<br />

viśakalīkṛtam 10 eṣa śailālayo rājā bhagadatta ḥ pratāpavān gajāṅkuśa dharaḥ<br />

śreṣṭha ḥ śete bhuvi nipātita ḥ 11 yasya rukmamayī mālā śirasy eṣ<br />

ā virājate<br />

śvāpadair bhakṣyamāṇ<br />

asya śobhayantīva mūrdhajān 12 etena kila pārthasya yuddham<br />

āsīt sudāruṇam lomaharṣaṇam atyugra ṃ śakrasya balinā yathā 13 yodhayitvā<br />

mahābāhur eṣa pārtha ṃ dhanaṃjayam saṃśaya ṃ gamayitvā ca kuntīputreṇa pātitaḥ<br />

14 yasya nāsti samo loke śaurye vīrye ca kaś cana sa eṣa nihata ḥ śete bhīṣ<br />

mo<br />

bhīṣmakṛd āhave 15 paśya śāṃtanava ṃ kṛṣṇa śayāna ṃ sūryavarcasam yugānta iva<br />

kālena pātita ṃ sūryam ambarāt 16 eṣa taptvā raṇ<br />

e śatrūñ śastratāpena vīryavān<br />

narasūryo 'stam abhyeti sūryo 'stam iva keśava 17 śaratalpagata ṃ vīra ṃ dharme<br />

devāpinā samam śayāna ṃ vīraśayane paśya śūra niṣevite 18 karṇ<br />

inālīkanārācair<br />

āstīrya śayanottamam āviśya śete bhagavān skanda ḥ śaravaṇa ṃ yathā 19 atūla<br />

pūrṇa ṃ gāṅgeyas tribhir bāṇai ḥ samanvitam upadhāyopadhānāgrya ṃ dattaṃ<br />

gāṇḍīvadhanvanā 20 pālayāna ḥ pitu ḥ śāstram ūrdhvaretā mahāyaśā ḥ eṣa śāṃtanavaḥ<br />

śete mādhavāpratimo yudhi 21 dharmātmā tāta dharmajña ḥ pāramparyeṇa nirṇ<br />

aye<br />

amartya iva martya ḥ sann eṣa prāṇān adhārayat 22 nāsti yuddhe kṛ<br />

tī kaś cin na<br />

vidvān na parākramī yatra śāṃtanavo bhīṣma ḥ śete 'dya nihata ḥ parai ḥ 23 svayam<br />

etena śūreṇa pṛcchyamānena pāṇḍavai ḥ dharmajñenāhave mṛtyur ākhyāta ḥ satyavādinā<br />

24 pranaṣṭa ḥ kuruvaṃśaś ca punar yena samuddhṛta ḥ sa gata ḥ kurubhi ḥ sārdhaṃ<br />

mahābuddhi ḥ parābhavam 25 dharmeṣu kurava ḥ ka ṃ nu pariprakṣ<br />

yanti mādhava gate<br />

devavrate svarga ṃ devakalpe nararṣabhe 26 arjunasya vinetāram ācārya ṃ sātyakes<br />

tathā ta ṃ paśya patita ṃ droṇa ṃ kurūṇā ṃ guru sattamam 27 astra ṃ caturvidhaṃ<br />

veda yathaiva tridaśeśvara ḥ bhārgavo vā mahāvīryas tathā droṇ<br />

o 'pi mādhava 28<br />

yasya prasādād bībhatsu ḥ pāṇḍava ḥ karma duṣkaram cakāra sa hata ḥ śete nainam<br />

astrāṇy apālayan 29 ya ṃ purodhāya kurava āhvayanti sma pāṇḍavān so 'yaṃ<br />

śastrabhṛtā ṃ śreṣṭho droṇa ḥ śastrai ḥ pṛthak kṛta ḥ 30 yasya nirdahata ḥ senāṃ<br />

gatir agner ivābhavat sa bhūmau nihata ḥ śete śāntārcir iva pāvaka ḥ 31 dhanur<br />

muṣṭir aśīrṇaś ca hastāvāpaś ca mādhava droṇasya nihatasyāpi dṛ<br />

śyate jīvato<br />

yathā 32 vedā yasmāc ca catvāra ḥ sarvāstrāṇ<br />

i ca keśava anapetāni vai śūrād<br />

yathaivādau prajāpate ḥ 33 bandanārhāv imau tasya bandibhir vanditau śubhau<br />

gomāyavo vikarṣanti pādau śiṣyaśatārcitau 34 droṇa ṃ drupadaputreṇa nihataṃ<br />

madhusūdana kṛpī kṛpaṇam anvāste duḥkhopahata cetanā 35 tā ṃ paśya rudatīm<br />

ārtā ṃ mukhakeśīm adhomukhīm hata ṃ patim upāsantī ṃ droṇa ṃ śastrabhṛtā ṃ varam<br />

36 bāṇair bhinnatanu trāṇa ṃ dhṛṣṭadyumnena keśava upāste vai mṛdhe droṇaṃ<br />

jaṭilā brahmacāriṇī 37 pretakṛtye ca yatate kṛpī kṛpaṇ<br />

am āturā hatasya samare<br />

bhartu ḥ sukumārī yaśasvinī 38 agnīn āhṛtya vidhivac citā ṃ prajvālya sarvaśaḥ<br />

droṇam ādhāya gāyanti trīṇi sāmāni sāmagā ḥ 39 kiranti ca citām ete jaṭ<br />

ilā<br />

brahmacāriṇa ḥ dhanurbhi ḥ śaktibhiś caiva rathanīdaiś ca mādhava 40 śastraiś ca<br />

vividhair anyair dhakṣyante bhūri tejasam ta ete droṇam ādhāya śaṃ<br />

santi ca<br />

rudanti ca 41 sāmabhis tribhir antaḥsthair anuśaṃ<br />

santi cāpare agnāv agnim<br />

ivādhāya droṇa ṃ hutvā hutāśane 42 gacchanty abhimukhā gaṅgā ṃ droṇaśiṣ<br />

yā<br />

dvijātaya ḥ apasavyā ṃ citi ṃ kṛtvā puraskṛtya kṛpī ṃ tadā |<br />

| 1 [g] kāmboja ṃ paśya durdharṣa ṃ kāmbojāstaraṇ<br />

ocitam śayānam<br />

ṛṣabhaskandha ṃ hata ṃ pāṃsuśu mādhava 2 yasya kṣatajasaṃ<br />

digdhau bāhū<br />

candanarūṣitau avekṣya kṛpaṇa ṃ bhāryā vilapaty atiduḥ<br />

khitā 3 imau tau<br />

parighaprakhyau bāhū śubhatalāṅgulī yayor vivaram āpannā ṃ na ratir māṃ<br />

purājahat 4 kā ṃ gati ṃ nu gamiṣ<br />

yāmi tvayā hīnā janeśvara dūrabandhura nātheva<br />

atīva madhurasvarā 5 ātape klāmyamānānā ṃ vividhānām iva srajām klāntānām api<br />

nārīṇā ṃ na śrīr jahati vai tanum 6 śayānam abhita ḥ śūra ṃ kāliṅga ṃ madhusūdana<br />

paśya dīptāṅgada yugapratibaddha mahābhujam 7 māgadhānām adhipati ṃ jayatsenaṃ<br />

janārdana parivārya praruditā māgadhya ḥ paśya yoṣita ḥ 8 āsām āyatanetrāṇāṃ<br />

susvarāṇā ṃ janārdana mana ḥ śrutiharo nādo mano mohayatīva me 9<br />

prakīrṇasarvābharaṇā rudantya ḥ śokakarśitā ḥ svāstīrṇaśayanopetā māgadhyaḥ<br />

śerate bhuvi 10 kosalānām adhipati ṃ rājaputra ṃ bṛhadbalam bhartāraṃ<br />

parivāryaitā ḥ pṛthak praruditā ḥ striya ḥ 11 asya gātragatān bāṇān kārṣṇ<br />

i<br />

bāhubalārpitān uddharanty asukhāviṣṭā mūrchamānā ḥ puna ḥ puna ḥ 12 āsāṃ<br />

sarvānavadyānām ātapena pariśramāt pramlāna nalinābhāni bhānti vaktrāṇ<br />

i mādhava<br />

13 droṇena nihatā ḥ śūrā ḥ śerate rucirāṅgadā ḥ droṇenābhimukhā ḥ sarve bhrātaraḥ<br />

pañca kelayā ḥ 14 taptakāñcanavarmāṇas tāmradhvajarathasraja ḥ bhāsayanti mahīṃ<br />

bhāsā jvalitā iva pāvakā ḥ 15 droṇena drupada ṃ saṃ<br />

khye paśya mādhava pātitam<br />

mahādvipam ivāraṇye siṃhena mahatā hatam 16 pāñcālarājño vipula ṃ puṇḍarīkākṣ<br />

a


pāṇḍuram ātapatra ṃ samābhāti śaradīva divākara ḥ 17 etās tu drupada ṃ vṛddhaṃ<br />

snuṣā bhāryāś ca duḥkhitā ḥ dagdhvā gacchanti pāñcālya ṃ rājānam apasavyata ḥ 18<br />

dhṛṣṭaketu ṃ maheṣvāsa ṃ cedipuṃgavam aṅganā ḥ droṇena nihata ṃ śūra ṃ haranti<br />

hṛtacetasa ḥ 19 droṇāstram abhihatyaiṣa vimarde madhusūdana maheṣvāso hata ḥ śete<br />

nadyā hṛta iva druma ḥ 20 eṣa cedipati ḥ śūro dhṛṣṭaketur mahāratha ḥ śete<br />

vinihata ḥ saṃkhye hatvā śatrūn sahasraśa ḥ 21 vitudyamāna ṃ vihagais ta ṃ bhāryāḥ<br />

pratyupasthitā ḥ cedirāja ṃ hṛṣīkeśahata ṃ sabalabāndhavam 22 dāśārhī putrajaṃ<br />

vīra ṃ śayāna ṃ satyavikramam āropyāṅke rudanty etāś cedirājavarāṅganā ḥ 23 asya<br />

putra ṃ hṛṣīkeśasuvaktra ṃ cārukuṇḍalam droṇena samare paśya nikṛtta ṃ bahudhā<br />

śarai ḥ 24 pitara ṃ nūnam ājistha ṃ yudhyamāna ṃ parai ḥ saha nājahāt pṛṣṭ<br />

hato<br />

vīram adyāpi madhusūdana 25 eva ṃ mamāpi putrasya putra ḥ pitaram anvagāt<br />

duryodhana ṃ mahābāho lakṣmaṇa ḥ paravīrahā 26 vindānuvindāv āvantyau patitau<br />

paśya mādhava himānte puṣ<br />

pitau śālau marutā galitāv iva 27<br />

kāñcanāṅgadavarmāṇau bāṇakhaḍgadhanurdharau<br />

ṛṣabhaprati rūpākṣ<br />

au śayānau<br />

vimalasrajau 28 avadhyā ḥ pāṇḍavā ḥ kṛṣṇa sarva eva tvayā saha ye muktā droṇ<br />

a<br />

bhīṣmābhyā ṃ karṇād vaikartanāt kṛpāt 29 duryodhanād droṇ<br />

asutāt saindhavāc ca<br />

mahārathāt somadattād vikarṇāc ca śūrāc ca kṛtavarmaṇa ḥ ye hanyu ḥ śastravegena<br />

devān api nararṣabhā ḥ 30 ta ime nihatā ḥ saṃ<br />

khye paśya kālasya paryayam<br />

nātibhāro 'sti daivasya dhruva ṃ mādhava kaś cana yad ime nihatā ḥ śūrāḥ<br />

kṣatriyai ḥ kṣatriyarṣabhā ḥ 31 tadaiva nihatā ḥ kṛṣṇa mama putrās tarasvinaḥ<br />

yadaivākṛta kāmas tvam upaplavya ṃ gata ḥ puna ḥ 32 śaṃtanoś caiva putreṇ<br />

a<br />

prājñena vidureṇa ca tadaivoktāsmi mā sneha ṃ kuruṣvātma suteṣ<br />

v iti 33 tayor na<br />

darśana ṃ tāta mithyā bhavitum arhati acireṇ<br />

aiva me putrā bhasmībhūtā janārdana<br />

34 [v] ity uktvā nyapatad bhūmau gāndhārī śokakarśitā duḥ<br />

khopahata vijñānā<br />

dhairyam utsṛjya bhārata 35 tata ḥ kopaparītāṅ<br />

gī putraśokapariplutā jagāma<br />

śauri ṃ doṣeṇa gāndhārī vyathitendriyā 36 [g] pāṇḍavā dhārtarāṣṭrāś ca drugdhāḥ<br />

kṛṣṇa parasparam upekṣ<br />

itā vinaśyantas tvayā kasmāj janārdana 37 śaktena bahu<br />

bhṛtyena vipule tiṣṭ<br />

hatā bale ubhayatra samarthena śrutavākyena caiva ha 38<br />

icchatopekṣito nāśa ḥ kurūṇā ṃ madhusūdana yasmāt tvayā mahābāho phala ṃ tasmād<br />

avāpnuhi 39 patiśuśrūṣayā yan me tapa ḥ ki ṃ cid upārjitam tena tvāṃ<br />

duravāpātmañ śapsye cakragadādhara 40 yasmāt paraspara ṃ ghnanto jñātayaḥ<br />

kurupāṇḍavā ḥ upekṣitās te govinda tasmāj jñātīn vadhiṣ<br />

yasi 41 tvam apy<br />

upasthite varṣe ṣaṭtriṃśe madhusūdana hatajñātir hatāmātyo hataputro vanecaraḥ<br />

kutsitenābhyupāyena nidhana ṃ samavāpsyasi 42 tavāpy eva ṃ hatasutā<br />

nihatajñātibāndhavā ḥ striya ḥ paripatiṣyanti yathaitā bharata striya ḥ 43 [v]<br />

tac chrutvā vacana ṃ ghora ṃ vāsudevo mahāmanā ḥ uvāca devī ṃ gāndhārīm īṣ<br />

ad<br />

abhyutsmayann iva 44 saṃhartā vṛṣṇ<br />

icakrasya nānyo mad vidyate śubhe jāne 'ham<br />

etad apy eva ṃ cīrṇa ṃ carasi kṣ<br />

atriye 45 avadhyās te narair anyair api vā<br />

devadānavai ḥ parasparakṛta ṃ nāśam ata ḥ prāpsyanti yādavā ḥ 46 ity uktavati<br />

dāśārhe pāṇḍavās trastacetasa ḥ babhūvur bhṛśasaṃvignā nirāśāś cāpi jīvite |<br />

| 1 [vā] uttiṣṭhottiṣṭha gāndhāri mā ca śoke mana ḥ kṛthā ḥ tavaiva hy<br />

aparādhena kuravo nidhana ṃ gatā ḥ 2 yā tva ṃ putra ṃ durātmānam īrṣ<br />

um<br />

atyantamāninam duryodhana ṃ puraskṛtya duṣkṛta ṃ sādhu manyase 3 niṣṭhuraṃ<br />

vairaparuṣa ṃ vṛddhānā ṃ śāsanātigam katham ātmakṛta ṃ doṣa ṃ mayy ādhātum<br />

ihecchasi 4 mṛta ṃ vā yadi vā naṣṭa ṃ yo 'tītam anuśocati duḥ<br />

khena labhate<br />

duḥkha ṃ dvāv anarthau prapadyate 5 tapo 'rthīya ṃ brāhmaṇī dhatta garbha ṃ ; gaur<br />

voḍhāra ṃ dhāvitāra ṃ turaṃgī śūdrā dāsa ṃ paśupāla ṃ tu vaiśyā; vadhārthīyaṃ<br />

tvadvidhā rājaputrī 6 [v] tac chrutvā vāsudevasya punarukta ṃ vaco 'priyam<br />

tūṣṇī ṃ babhūva gāndhārī śokavyākula locanā 7 dhṛtarāṣṭras tu rājarṣ<br />

ir<br />

nigṛhyābuddhija ṃ tama ḥ paryapṛcchata dharmātmā dharmarāja ṃ yudhiṣṭ<br />

hiram 8<br />

jīvatā ṃ parimāṇajña ḥ sainyānām asi pāṇḍava hatānā ṃ yadi jānīṣe parimāṇaṃ<br />

vadasva me 9 [y] daśāyutānām ayuta ṃ sahasrāṇi ca viṃśati ḥ koṭya ḥ ṣaṣṭ<br />

iś ca<br />

ṣa ṭ caiva ye 'smin rājamṛdhe hatā ḥ 10 alakṣyāṇā ṃ tu vīrāṇā ṃ sahasrāṇ<br />

i caturdaśa<br />

daśa cānyāni rājendra śata ṃ ṣaṣṭiś ca pañca ca 11 [dh ṛ] yudhiṣṭhira gati ṃ kāṃ<br />

te gatā ḥ puruṣasattamā ḥ ācakṣva me mahābāho sarvajño hy asi me mata ḥ 12 [y]<br />

yair hutāni śarīrāṇi hṛṣṭai ḥ paramasaṃyuge devarājasamāṁ<br />

l lokān gatās te<br />

satyavikramā ḥ 13 ye tv ahṛṣṭena manasā martavyam iti bhārata yudhyamānā hatāḥ<br />

saṃkhye te gandharvai ḥ samāgatā ḥ 14 ye tu saṃgrāmabhūmiṣṭhā yācamānāḥ<br />

parāṅmukhā ḥ śastreṇa nidhana ṃ prāptā gatās te guhyakān prati 15 pīḍyamānāḥ<br />

parair ye tu hīyamānā nirāyudhā ḥ hrīniṣedhā mahātmāna ḥ parān abhimukhā raṇ<br />

e 16<br />

chidyamānā ḥ śitai ḥ śastrai ḥ kṣatradharmaparāyaṇā ḥ gatās te brahma sadana ṃ hatā


vīrā ḥ suvarcasa ḥ 17 ye tatra nihatā rājann antar āyodhana ṃ prati yathā kathaṃ<br />

cit te rājan saṃprāptā uttarān kurūn 18 [dh ṛ] kena jñānabalenaivaṃ<br />

putrapaśyasi siddhavat tan me vada mahābāho śrotavya ṃ yadi vai mayā 19 [y]<br />

nideśād bhavata ḥ pūrva ṃ vane vicaratā mayā tīrthayātrā prasaṅgena saṃ<br />

prāpto<br />

'yam anugraha ḥ 20 devarṣir lomaśo hṛṣṭas tata ḥ prāpto 'smy anusmṛtim divyaṃ<br />

cakṣur api prāpta ṃ jñānayogena vai purā 21 [dh ṛ ] ye 'trānāthā janasyāsya sa<br />

nāthā ye ca bhārata kac cit teṣā ṃ śarīrāṇi dhakṣ<br />

yanti vidhipūrvakam 22 na<br />

yeṣā ṃ santi kartāro na ca ye 'trāhitāgnaya ḥ vaya ṃ ca kasya kuryāmo bahutvāt<br />

tāta karmaṇa ḥ 23 yān suparṇāś ca gṛdhrāś ca vikarṣanti tatas tata ḥ teṣā ṃ tu<br />

karmaṇā lokā bhaviṣyanti yudhiṣṭhira 24 [v] evam ukto mahāprājña ḥ kuntīputro<br />

yudhiṣṭhira ḥ ādideśa sudharmāṇa ṃ daumya ṃ sūta ṃ ca saṃjayam 25 vidura ṃ ca<br />

mahābuddhi ṃ yuyutsu ṃ caiva kauravam indrasena mukhāṃś caiva bhṛtyān sūtāṃ<br />

ś ca<br />

sarvaśa ḥ 26 bhavanta ḥ kārayantv eṣā ṃ pretakāryāṇi sarvaśa ḥ yathā cānāthavat<br />

ki ṃ cic charīra ṃ na vinaśyati 27 śāsanād dharmarājasya kṣ<br />

attā sūtaś ca<br />

saṃjaya ḥ sudharmā dhaumya sahita indrasenādayas tathā 28 candanāgurukāṣṭ<br />

hāni<br />

tathā kālīyakāny uta ghṛta ṃ taila ṃ ca gandhāṃś ca kṣaumāṇ<br />

i vasanāni ca 29<br />

samāhṛtya mahārhāṇi dārūṇā ṃ caiva saṃcayān rathāṃś ca mṛditāṃ<br />

s tatra<br />

nānāpraharaṇāni ca 30 citā ḥ kṛ<br />

tvā prayatnena yathāmukhyān narādhipān dāhayām<br />

āsur avyagrā vidhidṛṣṭena karmaṇā 31 duryodhana ṃ ca rājāna ṃ bhrātṝṃ<br />

ś cāsya<br />

śatādhikān śalya ṃ śala ṃ ca rājāna ṃ bhūriśravasam eva ca 32 jayadratha ṃ ca<br />

rājānam abhimanyu ṃ ca bhārata dauḥśāsani ṃ lakṣmaṇa ṃ ca dhṛṣṭaketu ṃ ca pārthivam<br />

33 bṛhanta ṃ somadatta ṃ ca sṛñjayāṃś ca śatādhikān rājāna ṃ kṣemadhanvānaṃ<br />

virāṭadrupadau tathā 34 śikhaṇḍina ṃ ca pāñcālya ṃ dhṛṣṭadyumna ṃ ca pārṣ<br />

atam<br />

yudhāmanyu ṃ ca vikrāntam uttamaujasam eva ca 35 kausalya ṃ draupadeyāṃ<br />

ś ca<br />

śakuni ṃ cāpi saubalam acala ṃ vṛṣaka ṃ caiva bhagadatta ṃ ca pārthivam 36 karṇaṃ<br />

vaikartana ṃ caiva saha putram amarṣaṇam kekayāṃś ca maheṣvāsāṃs trigartāṃ<br />

ś ca<br />

mahārathān 37 ghaṭotkaca ṃ rākṣasendra ṃ bakabhrātaram eva ca alambusa ṃ ca<br />

rājāna ṃ jalasaṃgha ṃ ca pārthivam 38 anyāṃ<br />

ś ca pārthivān rājañ śataśo 'tha<br />

sahasraśa ḥ ghṛtadhārā hutair dīptai ḥ pāvakai ḥ samadāhayan 39 pitṛ<br />

medhāś ca<br />

keṣā ṃ cid avartanta mahātmanām sāmabhiś cāpy agāyanta te 'nvaśocyanta cāparaiḥ<br />

40 sāmnām ṛcā ṃ ca nādena strīṇā ṃ ca ruditasvanai ḥ kaśmala ṃ sarvabhūtānāṃ<br />

niśāyā ṃ samapadyata 41 te vidhūmā ḥ pradīptāś ca dīpyamānāś ca pāvakāḥ<br />

nabhasīvānvadṛśyanta grahās tanv abhrasaṃvṛtā ḥ 42 ye cāpy anāthās tatrāsan<br />

nānādeśasamāgatā ḥ tāṃś ca sarvān samānāyya rāśīn kṛtvā sahasraśa ḥ 43 citvā<br />

dārubhir avyagra ḥ prabhūtai ḥ snehatāpitai ḥ dāhayām āsa viduro dharmarājasya<br />

śāsanāt 44 kārayitvā kriyās teṣā ṃ kururājo yudhiṣṭhira ḥ dhṛtarāṣṭra ṃ puraskṛ<br />

tya<br />

gaṅgām abhimukho 'gamat |<br />

| 1 [v] te samāsādya gaṅgā ṃ tu śivā ṃ puṇyajanocitām hradinīṃ<br />

vaprasaṃpannā ṃ mahānūpā ṃ mahāvanām 2 bhūṣaṇāny uttarīyāṇi veṣṭ<br />

anāny avamucya ca<br />

tata ḥ pitṝṇā ṃ pautrāṇā ṃ bhrātṝṇā ṃ svajanasya ca 3 putrāṇām āryakāṇā ṃ ca<br />

patīnā ṃ ca kuru striya ḥ udaka ṃ cakrire sarvā rudantyo bhṛśaduḥkhitā ḥ suhṛdāṃ<br />

cāpi dharmajñā ḥ pracakru ḥ salilakriyā ḥ 4 udake kriyamāṇe tu vīrāṇā ṃ vīra<br />

patnibhi ḥ sūpatīrthā abhavad gaṅ<br />

gā bhūyo viprasasāra ca 5 tan mahodadhi<br />

saṃkāśa ṃ nirānandam anutsavam vīra patnībhir ākīrṇa ṃ gaṅ<br />

gātīram aśobhata 6<br />

tata ḥ kuntī mahārāja sahasā śokakarśitā rudatī mandayā vācā putrān vacanam<br />

abravīt 7 ya ḥ sa śūro maheṣvāso rathayūthapa yūthapa ḥ arjunena hata ḥ saṃ<br />

khye<br />

vīra lakṣaṇalakṣita ḥ 8 ya ṃ sūtaputra ṃ manyadhva ṃ rādheyam iti pāṇḍavā ḥ yo<br />

vyarājac camūmadhye divākara iva prabhu ḥ 9 pratyayudhyata ya ḥ sarvān purā vaḥ<br />

sapadānugān duryodhana bala ṃ sarva ṃ ya ḥ prakarṣ<br />

an vyarocata 10 yasya nāsti<br />

samo vīrye pṛthivyām api kaś cana satyasaṃdhasya śūrasya saṃgrāmeṣv apalāyinaḥ<br />

11 kurudhvam udaka ṃ tasya bhrātur akliṣṭakarmaṇa ḥ sa hi va ḥ pūrvajo bhrātā<br />

bhāskarān mayy ajāyata kuṇḍalī kavacī śūro divākarasamaprabha ḥ 12 śrutvā tu<br />

pāṇḍavā ḥ sarve mātur vacanam apriyam karṇ<br />

am evānuśocanta bhūyaś cārtatarābhavan<br />

13 tata ḥ sa puruṣavyāghra ḥ kuntīputro yudhiṣṭhira ḥ uvāca mātara ṃ vīro<br />

niḥśvasann iva pannaga ḥ 14 yasyeṣu pātam āsādya nānyas tiṣṭhed dhanaṃ<br />

jayāt<br />

katha ṃ putro bhavatyā ṃ sa devagarbha ḥ purābhavat 15 yasya bāhupratāpena<br />

tāpitā ḥ sarvato vayam tam agnim iva vastreṇa kathaṃ<br />

chāditavaty asi yasya<br />

bāhubala ṃ ghora ṃ dhārtarāṣṭtrair upāsitam 16 nānya ḥ kuntīsutāt karṇād agṛhṇ<br />

ād<br />

rathinā ṃ rathī sa na ḥ prathamajo bhrātā sarvaśastrabhṛtā ṃ vara ḥ asūta taṃ<br />

bhavaty agre katham adbhutavikramam 17 aho bhavatyā mantrasya pidhānena vayaṃ<br />

hatā ḥ nidhanena hi karṇasya pīḍitā ḥ sma sa bāndhavā ḥ 18 abhimanyor vināśena


draupadeya vadhena ca pāñcālānā ṃ ca nāśena kurūṇā ṃ patanena ca 19 tataḥ<br />

śataguṇa ṃ duḥkham ida ṃ mām aspṛśad bhṛśam karṇ<br />

am evānuśocan hi dahyāmy agnāv<br />

ivāhita ḥ 20 na hi sma ki ṃ cid aprāpya ṃ bhaved api divi sthitam na ca sma<br />

vaiśasa ṃ ghora ṃ kauravānta kara ṃ bhavet 21 eva ṃ vilapya bahula ṃ dharmarājo<br />

yudhiṣṭhira ḥ vinadañ śanakai rājaṃś cakārāsyodaka ṃ prabhu ḥ 22 tato vineduḥ<br />

sahasā strīpuṃsās tatra sarvaśa ḥ abhito ye sthitās tatra tasminn udakakarmaṇ<br />

i<br />

23 tata ānāyayām āsa karṇasya sa paricchadam striya ḥ kurupatir dhīmān bhrātuḥ<br />

premṇā yudhiṣṭhira ḥ 24 sa tābhi ḥ sahadharmātmā pretakṛ<br />

tyam anantaram<br />

kṛtvottatāra gaṅgāyā ḥ salilād ākulendriya ḥ |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!