23.03.2015 Views

aham / tvam / sah. tat s¯a 1 aham tvam sah. Singular mnf NOM ...

aham / tvam / sah. tat s¯a 1 aham tvam sah. Singular mnf NOM ...

aham / tvam / sah. tat s¯a 1 aham tvam sah. Singular mnf NOM ...

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>aham</strong> / <strong>tvam</strong> / saḥ <strong>tat</strong> sā 1<br />

<strong>aham</strong> <strong>tvam</strong> saḥ<br />

<strong>Singular</strong> m. n. f.<br />

<strong>NOM</strong>. <strong>aham</strong> <strong>tvam</strong> saḥ <strong>tat</strong> sā<br />

ACC. mām (mā) tvām (tvā) tam <strong>tat</strong> tām<br />

INSTR. mayā tvayā tena tayā<br />

DAT. mahyam (me) tubhyam (te) tasmai tasyai<br />

ABL. mat / mattaḥ tvat / tvattaḥ tasmāt tasyāḥ<br />

GEN. mama (me) tava (te) tasya tasyāḥ<br />

LOC. mayi tvayi tasmin tasyām<br />

Dual<br />

<strong>NOM</strong>./ACC. āvām yuvām tau te te<br />

INSTR./DAT./ABL. āvābhyām yuvābhyām tābhyām<br />

GEN./LOC. āvayoḥ yuvayoḥ tayoḥ<br />

Plural<br />

<strong>NOM</strong>. vayam yūyam te tāni tāḥ<br />

ACC. asmān (naḥ) yuṣmān (vaḥ) tān tāni tāḥ<br />

INSTR. asmābhiḥ yuṣmābhiḥ taiḥ tābhiḥ<br />

DAT. asmabhyam (naḥ) yuṣmabhyam (vaḥ) tebhyaḥ tābhyaḥ<br />

ABL. asmat / asmattaḥ yuṣmat / yuṣmattaḥ tebhyaḥ tābhyaḥ<br />

GEN. asmākam (naḥ) yuṣmākam (vaḥ) teṣām tāsām<br />

LOC. asmāsu yuṣmāsu teṣu tāsu


kaḥ (m.) / kim (n.) / kā (f.) 2<br />

Interrogatiivpronoomen<br />

kaḥ (m.) / kim (n.) / kā (f.) - ”kes”, ”mis”<br />

maskuliin neutrum feminiin<br />

<strong>Singular</strong><br />

<strong>NOM</strong>. kaḥ kim kā<br />

ACC. kam kim kām<br />

INSTR. kena kena kayā<br />

DAT. kasmai kasmai kasyai<br />

ABL. kasmāt kasmāt kasyāḥ<br />

GEN. kasya kasya kasyāḥ<br />

LOC. kasmin kasmin kasyām<br />

Dual<br />

<strong>NOM</strong>./ACC. kau ke ke<br />

INSTR./DAT./ABL. kābhyām kābhyām kābhyām<br />

GEN./LOC. kayoḥ kayoḥ kayoḥ<br />

Plural<br />

<strong>NOM</strong>. ke kāni kāḥ<br />

ACC. kān kāni kāḥ<br />

INSTR. kaiḥ kaiḥ kābhiḥ<br />

DAT./ABL. kebhyaḥ kebhyaḥ kābhyaḥ<br />

GEN. keṣām keṣām kāsām<br />

LOC. keṣu keṣu kāsu


ayam (m.) / idam (n.) / iyam (f.) 3<br />

Demonstratiivpronoomen<br />

ayam (m.) / idam (n.) / iyam (f.) - ”see”, ”too”, ”tema”<br />

maskuliin neutrum feminiin<br />

<strong>Singular</strong><br />

<strong>NOM</strong>. ayam idam iyam<br />

ACC. imam idam imām<br />

INSTR. anena anena anayā<br />

DAT. asmai asmai asyai<br />

ABL. asmāt asmāt asyāḥ<br />

GEN. asya asya asyāḥ<br />

LOC. asmin asmin asyām<br />

Dual<br />

<strong>NOM</strong>./ACC. kau ke ke<br />

INSTR./DAT./ABL. kābhyām kābhyām kābhyām<br />

GEN./LOC. kayoḥ kayoḥ kayoḥ<br />

Plural<br />

<strong>NOM</strong>. ke kāni kāḥ<br />

ACC. kān kāni kāḥ<br />

INSTR. kaiḥ kaiḥ kābhiḥ<br />

DAT./ABL. kebhyaḥ kebhyaḥ kābhyaḥ<br />

GEN. keṣām keṣām kāsām<br />

LOC. keṣu keṣu kāsu


eṣaḥ (m.) / e<strong>tat</strong> (n.) / eṣā (f.) 4<br />

Demonstratiivpronoomen<br />

eṣaḥ (m.) / e<strong>tat</strong> (n.) / eṣā (f.) - ”see”, ”too”, ”tema”<br />

maskuliin neutrum feminiin<br />

<strong>Singular</strong><br />

<strong>NOM</strong>. eṣaḥ e<strong>tat</strong> eṣā<br />

ACC. etam e<strong>tat</strong> etām<br />

INSTR. etena etena etayā<br />

DAT. etasmai etasmai etasyai<br />

ABL. etasmāt etasmāt etasyāḥ<br />

GEN. etasya etasya etasyāḥ<br />

LOC. etasmin etasmin etasyām<br />

Dual<br />

<strong>NOM</strong>./ACC. etau ete ete<br />

INSTR./DAT./ABL. etābhyām etābhyām etābhyām<br />

GEN./LOC. etayoḥ etayoḥ etayoḥ<br />

Plural<br />

<strong>NOM</strong>. ete etāni etāḥ<br />

ACC. etān etāni etāḥ<br />

INSTR. etaiḥ etaiḥ etābhiḥ<br />

DAT./ABL. etebhyaḥ etebhyaḥ etābhyaḥ<br />

GEN. eteṣām eteṣām etāsām<br />

LOC. eteṣu eteṣu etāsu

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!