01.02.2014 Views

Srimatham Prayer Book - Yajur Veda Australasia - Resources

Srimatham Prayer Book - Yajur Veda Australasia - Resources

Srimatham Prayer Book - Yajur Veda Australasia - Resources

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

ityādareṇa satataṃ śubha suprabhātaṃ<br />

ye mānavāḥ paripaṭhanti guru prabhāvam |<br />

ye yānti viṣṇu padavīṃ nija janma nāśād<br />

rāmānujārya padapaṅkajayoḥ prabhāvāt || 13<br />

vyāsovā bhagavān parāśara-muniḥ śrī-śaunako vāthavā<br />

sākṣān-nārada saṃyami śaṭaripurvāgīśvaro vā svayam |<br />

lokeśaḥ puruṣottamaḥ phaṇipatiḥ śeṣo jagaccheṣiṇa<br />

ityākhyo jagatāṃ hitāya samabhūd rāmānujāryo muniḥ ||<br />

iti rāmānuja suprabhātaṃ sampūrṇam<br />

śrīrāmakṛṣṇārpaṇamastu<br />

Śrī Bhāṣyakāra Maṅgalam<br />

śrī parāṅkuśa pādābja surabhi-kṛta maulaye |<br />

śrī vatsa cihna nāthāya yati-rājāya maṅgalam || 1 ||<br />

nātha padmākṣa rāmārya pāda-paṅkaja sevine |<br />

sevyāya sarva yaminām yati-rājāya maṅgalam || 2 ||<br />

pūrṇāya pūrṇa karuṇā pātrāya amita-tejase |<br />

mālādhāra priyā yāstu yati-rājāya maṅgalam || 3 ||<br />

saṃsevya yāmunācārya ekalavyosmy-aham guroḥ |<br />

ityeva vadate nityaṃ yatirājāya maṅgalam || 4 ||<br />

śrī kāñcī-pūrṇa miśrokta rahasyārtha vide sadā |<br />

deva-rāja priyā-yāstu yatirājāya maṅgalam || 5 ||<br />

śrīmad goṣṭhi-purī-pūrṇa divyājñā kurvate mudā |<br />

ślokāryam gṛhṇate tasmāt yatirājāya maṅgalam || 6 ||<br />

kūreśa kurukā-nātha dāśarathyādi-deśikāḥ |<br />

yac-chiṣyā bhānti tasmai ca yatirājāya maṅgalam || 7 ||<br />

carama-śloka tattvārthaṃ jñātvāryājñāṃ vilaṃghya ca |<br />

diśate taṃ svakīyebhyaśa yatirājāya maṅgalam || 8 ||<br />

śrīśaila pūrṇa kṛpayā śrī rāmāyaṇam arthataḥ |<br />

bhaktyā yena śrutaṃ tasmai yatirājāya maṅgalam || 9 ||<br />

!"#$%#&'(%$%)*"%+,")-../0)!"#1%2'%1)3454) 24

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!