01.02.2014 Views

Srimatham Prayer Book - Yajur Veda Australasia - Resources

Srimatham Prayer Book - Yajur Veda Australasia - Resources

Srimatham Prayer Book - Yajur Veda Australasia - Resources

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Śrī Yatirāja Vimśati<br />

yaḥ stutim yati pati prasādinīm vyājahāra yatirāja viṃśatim |<br />

taṃ prapanna janacātakāmbhudaṃ naumi saumya varayogi puṅgavam ||<br />

śrī mādhavāṅghri jala jadvaya nitya-sevā<br />

premā vilāsaya parāṅkuśa pāda bhaktam |<br />

kāmādi doṣa haram ātma padāśṛtānām<br />

rāmānujaṃ yati-patiṃ praṇamāmi mūrdhnā || 1 ||<br />

I bow down with my head taking refuge in the feet of Ramanuja the Prince of ascetics, he<br />

himself took refuge in the feet of Nammalvar who is eternally engaged with loving devotion in<br />

service to Krishna's two lotus-like feet. May he remove desire and the other faults of the Self.<br />

śrī raṅga-rāja caraṇāmbhuja rāja haṃsam<br />

śrīmat parāṅkuśa padāmbhuja bhṛṅga-rājam |<br />

śrī bhaṭṭa-nātha para-kāla mukhābja mitram<br />

śrīvatsa cihna saraṇaṃ yatirājam īḍe || 2 ||<br />

I adore Yatiraja the refuge of Kurattazhvan, the Glorious Sun that causes lotuses like<br />

Parasara Bhattar and Parakala (Tirumangai Alvar) to blossom. The beautiful King Bee at<br />

the lotus feet of Saint Nammalvar, the King swan at the Lotus feet of the King of Srirangam.<br />

vācā yatīndraṃ manasā vapuṣā ca yuśmad<br />

pādāravinda yugalaṃ bhajatām guruṇām |<br />

kurādi-nātha kurukeśa mukhādya puṃsām<br />

pādānucintana para satataṃ bhaveyam || 3 ||<br />

O Ramanuja! May I constantly meditate upon the feet of the foremost of spiritual masters<br />

like Kuresa and Kurukesha (Tiru-kkurugaipiran Pillan). Acharyas who by speech, mind and<br />

body forever worship your lotus feet.<br />

nityaṃ yatindra tava divya vapu smṛto me<br />

saktaṃ mano bhavatu vāk guṇa kīrtane'sau |<br />

kṛtyañca dāsya karaṇaṃ tu kara dvayasya<br />

vṛtyantare'stu vimukhaṃ karaṇa trayaṃ ca || 4 ||<br />

O Ramanuja I always contemplate upon your divine form, may my mind be attached to you,<br />

and may my speech engage only in recounting your glories. May my hands be ever engaged<br />

in your service and may these three faculties (body, speech & mind) be turned away from all<br />

else.<br />

aṣṭākṣarākhyam-anurāja pada trayārtha<br />

niṣṭām mamātra vitarādya yatīndra-nātha |<br />

siṣṭāgragaṇya jana sevya bhavat padābje<br />

hrṣṭā'stu nityaṃ anubhūya mamāsya buddhiḥ || 5 ||<br />

!"#$%#&'(%$%)*"%+,")-../0)!"#1%2'%1)3454) 26

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!