17.06.2013 Views

आर्या-सप्तशती

आर्या-सप्तशती

आर्या-सप्तशती

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

गोवर्धनाचार्य-विरचिता<br />

<strong>आर्या</strong>-<strong>सप्तशती</strong><br />

(ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba<br />

Vidyabhawan, 1965.<br />

|| श्रीः ॥<br />

ग्रन्थारम्भ-व्रज्या<br />

पाणि-ग्रहे पुलकितं वपुर् ऐशं भूति-भूषितं जयति ।<br />

अङ्कुरित इव मनो-भूर् यस्मिन् भस्मावशेषोऽपि ॥1॥<br />

मा वम संवृणु विषम् इदम् इति सातङ्कं पितामहेनोक्तः ।<br />

प्रातर् जयति सलज्जः कज्जल-मलिनाधरः शम्भुः ॥2॥<br />

जयति प्रिया-पदान्ते गरल-ग्रैवेयकः स्मरारातिः ।<br />

विषम-विशिखे विशन्न् इव शरणं गल-बद्ध-करवालः ॥3॥<br />

जयति ललाट-कटाक्षः शशि-मौलेः पक्ष्मलः प्रियाग्रणतौ ।<br />

धनुषि स्मरेण निहितः स-कण्टकः केतकेषुर् इव ॥4॥<br />

जयति जटा-किञ्जल्कं गङ्गा-मधु मुण्ड-वलय-बीजम् अयम् ।<br />

गल-गरल-पङ्क-सम्भवम् अभोरुहम् आननं शम्भोः ॥5॥<br />

सन्ध्या-सलिलाञ्जलिम् अपि कङ्कण-फणि-पीयमानम् अविजानन् ।<br />

गौरी-मुखार्पित-मना विजया-हसितः शिवो जयति ॥6॥<br />

प्रतिबिम्बित-गौरी-मुख-विलोकनोत्कम्प-शिथिल-कर-गलितः ।<br />

स्वेद-भर-पूर्यमाणः शम्भोः सलिलाज् जलिर् जयति ॥7॥<br />

प्रणय-कुपित-प्रिया-पद-लाक्षा-सन्ध्यानुबन्ध-मधुरेन्दुः ।<br />

तद्-वलय-कनक-निकष-ग्राव-ग्रीवः शिवो जयति ॥8॥<br />

पूर्ण-नखेन्दुर् द्विगुणित-मञ्जीरा प्रेम-शृङ्खला जयति ।<br />

हर-शशि-लेखा गौरी-चरणाङ्गुलि-मध्य-गुल्फेषु ॥9॥<br />

श्री-कर-पिहितं चक्षुः सुखयतु वः पुण्डरीक-नयनस्य ।<br />

जघनम् इवेक्षितुम् आगतम् अब्ज-निभं नाभि-सुषिरेण ॥10॥<br />

श्यामं श्री-कुच-कुङ्कुम-पिञ्जरितम् उरो मुरद्विषो जयति ।<br />

दिन-मुख-नभ इव कौस्तुभ-विभाकरो यद् विभूषयति ॥11॥<br />

प्रतिबिम्बित-प्रिया-तनु स-कौस्तुभं जयति मधुभिदो वक्षः ।<br />

पुरुषायितम् अभ्यस्यति लक्ष्मीर् यद् वीक्ष्य मुकुरम् इव ॥12॥


केलि-चलाङ्गुलि-लम्भित-लक्ष्मी-नाभिर् मुरद्विषश् चरणः ।<br />

स जयति येन कृता श्रीर् अनुरूपा पद्मनाभस्य ॥13॥<br />

रोमावली मुरारेः श्रीवत्स-निषेविताग्र-भागा वः ।<br />

उन्नाल-नाभि-नलिन-च्छायेवोत्तापम् अपहरतु ॥14॥<br />

आदाय सप्त-तन्त्रोचितां विपञ्चीम् इव त्रयीं गायन् ।<br />

मधुरं तुरङ्ग-वदनोचितं हरिर् जयति हय-मूर्धा ॥15॥<br />

स जयति महाबाहो जल-निधि-जठरे चिरं निमग्नापि ।<br />

येनान्त्रैर् इव सह फणि-गणैर् बलाद् उद्धृता धरणी ॥16॥<br />

ब्रह्माण्ड-कुम्भकारं भुजगाकारं जनार्दनं नौमि ।<br />

स्फारे यत्-फण-चक्रे धरा शराव-श्रियं वहति ॥17॥<br />

चण्डी-जङ्घा-काण्डः शिरसा चरण-स्पृशि प्रिये जयति ।<br />

शङ्कर-पर्यन्त-जितो विजय-स्तम्भः स्मरस्येव ॥18॥<br />

उन्नाल-नाभि-पङ्केरुह इव येनावभाति शम्भुर् अपि ।<br />

जयति पुरुषायितायास् तद्-आननं शैल-कन्यायाः ॥19॥<br />

अङ्क-निलीन-गजानन-शङ्काकुल-बाहुलेय-हृत-वसनौ ।<br />

स-स्मित-हर-कर-कलितौ हिम-गिरि-तनया-स्तनौ जयतः ॥20॥<br />

कण्ठोचितोऽपि हुङ्कृति-मात्र-निरस्तः पदान्तिके पतितः ।<br />

यस्याश् चन्द्र-शिखः स्मर-भल्ल-निभो जयति सा चण्डी ॥21॥<br />

देवेऽर्पित-वरण-स्रजि बहुमाये वहति कैटभी-रूपम् ।<br />

जयति सुरासुर-हसिता लज्जा-जिह्मेक्षणा लक्ष्मीः ॥22॥<br />

तान् असुरान् अपि हरिम् अपि तं वन्दे कपट-कैटभी-रूपम् ।<br />

यैर् यद् बिम्बाधर-मधु-लुब्धैः पीयुषम् अपि मुमुचे ॥23॥<br />

तल्पी-कृताहिर् अगणित-गरुडो हाराभिहत-विधिर् जयति ।<br />

फण-शत-पीत-श्वासो रागान्धायाः श्रियः केलिः ॥24॥<br />

स्मेरान् अनेन हरिणा यत् स्पृहम् आकार-वेदिनाकलितम् ।<br />

जयति पुरुषायितायाः कमलायाः कैटभी-ध्यानम् ॥25॥<br />

कृत-कान्त-केलि-कुतुक-श्री-शीत-श्वास-सेक-निद्राणः ।<br />

घोरित-विततालि-रुतो नाभि-सरोजे विधिर् जयति ॥26॥<br />

एक-रद द्वैमातुर निस्त्रिगुण चतुर्भुजापि पञ्च-कर ।<br />

जय षण्-मुख-नुत सप्त-च्छद-गन्धि-मदाष्ट-तनु-तनय ॥27॥<br />

मङ्गल-कलश-द्वय-मय-कुम्भम् अदम्भेन भजत गज-वदनम् ।<br />

यद्-दान-तोय-तरलैस् तिल-तुलनालम्बि रोलम्बैः ॥28॥


याभिर् अनङ्गः साङ्गी-कृतः स्त्रियोऽस्त्री-कृताश् च ता येन ।<br />

वामाचरण-प्रवणौ प्रणम्ततौ कामिनी-कामौ ॥29॥<br />

विहित-घनालङ्कारं विचित्र-वर्णावली-मय-स्फुरणम् ।<br />

शक्रायुधम् इव वक्रं वल्मीक-भुवं कविं नौमि ॥30॥<br />

व्यास-गिरां निर्यासं सारं विश्वस्य भारतं वन्दे ।<br />

भूषणयैव सञ्ज्ञां यद् अङ्कितां भारती वहति ॥31॥<br />

सति काकुत्स्थ-कुलोन्नति-कारिणि रामायणे किम् अन्येन ।<br />

रोहति कुल्या गङ्गा-पूरे किं बहुरसे वहति ॥32॥<br />

अतिदीर्घ-जीवि-दोषाद् व्यासेन यशोऽपहारितं हन्त ।<br />

कैर् नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥33॥<br />

श्री-रामायण-भारत-बृहत्-कथानां कवीन् नमस्कुर्मः ।<br />

त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर् भिन्ना ॥34॥<br />

साकूत-मधुर-कोमल-विलासिनी-कण्ठ-कूजित-प्राये ।<br />

शिक्ष-समयेऽपि मुदे रत-लीला-कालिदासोक्ती ॥35॥<br />

भवभूतेः सम्बन्धाद् भूधर-भूर् एव भारती भाति ।<br />

एतत्-कृत-कारुण्ये किम् अन्यथा रोदिति ग्रावा ॥36॥<br />

जाता शिखण्डिनी प्राग् यथा शिखण्डी तथावगच्छामि ।<br />

प्रागल्भ्यम् अधिकम् आप्तुं वाणी बाणो बभूवेति ॥37॥<br />

यं गणयति गुरोर् अनु यस्यास् ते धर्म-कर्म सङ्कुचितम् ।<br />

कविम् अहम् उशनसम् इव तं तातं नीलाम्बरं वन्दे ॥38॥<br />

सकल-कलाः कल्पयितुं प्रभुः प्रबन्धस्य कुमुद-बन्धोश् च ।<br />

सेन-कुल-तिल-भूपतिर् एको राका-प्रदोषश् च ॥39॥<br />

काव्यस्याक्षर-मैत्री-भाजो न च कर्कशा न च ग्राम्याः ।<br />

शब्दा अपि पुरुषा अपि साधव एवार्थ-बोधाय ॥40॥<br />

वंशे घुण इव न विशति दोषो रस-भाविते सतां मनसि ।<br />

रसम् अपि तु न प्रतीच्छति बहु-दोषः सन्निपातीव ॥41॥<br />

विगुणोऽपि काव्य-बन्धः साधूनाम् आननं गतः स्वदते ।<br />

फूत्कारोऽपि सुवंशैर् अनूद्यमानः श्रुतिं हरति ॥42॥<br />

स्वयम् अपि भूरि-च्छिद्रश् चापलम् अपि सर्वतोमुखं तन्वन् ।<br />

titaus तुषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः ॥43॥<br />

अन्तर्-गूढानर्थानव्यञ्जयतः प्रसाद-रहितस्य ।<br />

सन्दर्भस्य नदस्य च न रसः प्रीत्यै रस-ज्ञानाम् ॥44॥


यदसेवनीयम् असताम् अमृत-प्रायं सुवर्ण-विन्यासम् ।<br />

सुरसार्थमयं काव्यं त्रिविष्टपं वा समं विद्मः ॥45॥<br />

सत्-कवि-रसना-शूर्पी-निस्तुषतर-शब्द-शालि-पाकेन ।<br />

तृप्तो दयिताधरम् अपि नाद्रियते का सुधा दासी ॥46॥<br />

अकलित-शब्दालङ्कृतिर् अनुकूला स्खलि-पद-निवेशापि ।<br />

अभिसारिकेव रमयति सूक्तिः सोत्कर्ष-शृङ्गारा ॥47॥<br />

अध्वनि पद-ग्रह-परं मदयति हृदयं न वा न वा श्रवणम् ।<br />

काव्यम् अभिज्ञ-सभायां मञ्जीरं केलि-वेलायाम् ॥48॥<br />

आस्वादित-दयिताधर-सुधा-रसस्यैव सूक्तयो मधुराः ।<br />

अकलित-रसाल-मुकुलो न कोकिलः कलम् उदञ्चयति ॥49॥<br />

बाला-कटाक्ष-सूत्रितम् असती-नेत्र-त्रिभाग-कृत-भाष्यम् ।<br />

कवि-माणवका दूती-व्याख्यातम् अधीयते भावम् ॥50॥<br />

मसृण-पद-गीति-गतयः सज्जन-हृदयाभिसारिकाः सुरसाः ।<br />

मदनाद्वयोपनिषदो विशदा गोवर्धनस्य्<strong>आर्या</strong>ù ||51||<br />

वाणी प्राकृत-समुचित-रसा बलेनैव संस्कृतं नीता ।<br />

निम्नानुरूप-नीरा कलिन्द-कन्येव गगन-तलम् ॥52॥<br />

<strong>आर्या</strong>-<strong>सप्तशती</strong>यं प्रगल्भ-मनसाम् अनादृता येषाम् ।<br />

दूती-रहिता इव ते न कामिनी-मनसि निविशन्ते ॥53॥<br />

रत-रीति-वीत-वसना प्रियेव शुद्धापि वाङ्-मुदे सरसा ।<br />

अरसा सालङ्कृतिर् अपि न रोचते शालभञ्जीव ॥54॥<br />

इति ग्रन्थारम्भ-व्रज्या समाप्ता ।<br />

--o)0(o--<br />

a-कार-व्रज्या<br />

अवधि-दिनावधि-जीवाः प्रसीद जीवन्तु पथिक-जनजायाः ।<br />

दुर्लङ्घ्य-वर्त्म-शैलौ स्तनौ पिधेहि प्रपापालि ॥1॥<br />

अतिवत्सला सुशीला सेवा-चतुरा मनोऽनुकूला च ।<br />

अजनि विनीता गृहिणी सपदि सप्त्नी-स्तनोद्भेदे ॥2॥<br />

अयि कूल-निचुल-मूलोच्छेदन-दुःशील-वीचि-वाचाले ।<br />

बक-विघस-पङ्क-सारा न चिरात् कावेरि भवितासि ॥3॥<br />

अयि विविध-वचन-रचने ददासि चन्द्रं करे समानीय ।


व्यसन-दिवसेषु दूति क्व पुनस् त्वं दर्शनीयासि ॥4॥<br />

अस्तु म्लानिर् लोको लाञ्छनम् अपदिशतु हीयताम् ओजः ।<br />

तद् अपि न मुञ्चति स त्वां वसुधा-छायाम् इव सुधांशुः ॥5॥<br />

अतिचापलं वितन्वन्न् अन्तर्निविशन् निकाम-काठिन्यः ।<br />

मुखरयसि स्वयम् एतां सद्-वृत्तां शङ्कुर् इव घण्टाम् ॥6॥<br />

अङ्गेषु जीर्यति परं खञ्जन-यूनोर् मनोभव-प्रसरः ।<br />

न पुनर् अनन्तर्-गर्भित-निधिनि धरा-मण्डले केलिः ॥7॥<br />

अन्धत्वम् अन्ध-समये बधिरत्वं बधिर-काल आलम्ब्य ।<br />

श्री-केशवयोः प्रणयी प्रजापतिर् नाभि-वास्तव्यः ॥8॥<br />

अयि कोष-कार कुरुषे वनेचराणां पुरो गुणोद्गारम् ।<br />

यन् न विदार्य विचारित-जठरस् त्वं स खलु ते लाभः ॥9॥<br />

अगणित-महिमा लङ्घित-गुरुर् अधनेहः स्तनन्धय-विरोधी ।<br />

इष्टाकीर्तिस् तस्यास् त्वयि रागः प्राण-निरपेक्षः ॥10॥<br />

अपराधाद् अधिकं मां व्यथयति तव कपट-वचन-रचनेयम् ।<br />

शस्त्राघातो न तथा सूची-व्यध-वेदना यादृक् ॥11॥<br />

असती-लोचन-मुकुरे किम् अपि प्रतिफलति यन् मनोवर्ति ।<br />

सारस्वतम् अपि चक्षुः सतिमिरम् इव तन् न लक्षयति ॥12॥<br />

अन्य-मुखे दुर्वादो यः प्रिय-वदने स एव परिहासः ।<br />

इतरेन्धन-जन्मा यो धूमः सोऽगुरुभवो धूपः ॥13॥<br />

अयि सुभग कुतुक-तरला विचरन्ती सौरभानुसारेण ।<br />

त्वयि मोहाय वराकी पतिता मधुपीव विष-कुसुमे ॥14॥<br />

अयि मुग्ध-गन्ध-सिन्धुर-शङ्का-मात्रेण दन्तिनो दलिताः ।<br />

उपभुञ्जते करेणूः केवलम् इह मत्-कुणाः करिणः ॥15॥<br />

अतिविनय-वामन-तनुर् विलङ्घते गेह-देहलीं न वधूः ।<br />

अस्याः पुनर् आरभटीं कुसुम्भवाटी विजानाति ॥16॥<br />

अन्तर्-गतैर् गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः ।<br />

स गुणो गीतेर् यद् असौ वनेचरं हरिणम् अपि हरति ॥17॥<br />

अलुलित-सकल-विभूषां प्रातर् बालां विलोक्य मुदितं प्राक् ।<br />

प्रिय-शिरसि वीक्ष्य यावकम् अथ निःश्वसितं सपत्नीभिः ॥18॥<br />

अयि लज्जावति निभर-निशीथ-रत-निःसहाङ्गि सुख-सुप्ते ।<br />

लोचन-कोकनद-च्छदम् उन्मीलय सुप्रभातं ते ॥19॥<br />

अमिलित-वदनम् अपीडित-वक्षोरुहम् अतिविदूर-जघनोरु ।


शपथ-शतेन भुजाभ्यां केवलम् आलिङ्गितोऽस्मि तया ॥20॥<br />

अतिपूजित-तारेयं दृष्टिः श्रुति-लङ्घन-क्षमा सुतनु ।<br />

जिन-सिद्धान्त-स्थितिर् इव स-वासना कं न मोहयति ॥21॥<br />

अलम् अविषय-भय-लज्जा-वञ्चितम् आत्मानम् इयम् इयत् समयम् ।<br />

नव-परिचित-दयित-गुणा शोचति नालपति शयन-सखीः ॥22॥<br />

अनुराग-वर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी ।<br />

त्रिपुर-रिपुणेव गौरी वर-तनुर् अर्धावशिष्टैव ॥23॥<br />

अन्य-प्रवणे प्रेयसि विपरीते स्रोतसीव विहितास्थाः ।<br />

तद्-गतिम् इच्छन्त्यः सखि भवन्ति विफल-श्रमाः हास्याः ॥24॥<br />

अधिकः सर्वेभ्यो यः प्रियः प्रियेभ्यो हृदि स्थितः सततम् ।<br />

स लुठति विरहे जीवः कण्ठेऽस्यास् त्वम् इव सम्भोगे ॥25॥<br />

अनयन-पथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे ।<br />

म्लानैव केवलं निशि तपन-शिला वासरे ज्वलति ॥26॥<br />

अविभाव्यो मित्रेऽपि स्थिति-मात्रेणैव नन्दयन् दयितः ।<br />

रहसि व्यपदेशाद् अयम् अर्थः इवाराजके भोग्यः ॥27॥<br />

अश्रौषीर् अपराधान् मम तथ्यं कथय मन्-मुखं वीक्ष्य ।<br />

अभिधीयते न किं यदि न मान-चौराननः कितवः ॥28॥<br />

अन्योन्यम् अनु स्रोतसम् अन्यद् अथान्यत् तटात् तटं भजतोः ।<br />

उदितेऽर्केऽपि न माघ-स्नानं प्रसमाप्यते यूनोः ॥29॥<br />

अयि चूत-वल्लि फल-भर-नताङ्गि विष्वग्-विकासि-सौरभ्ये ।<br />

श्वपच-घट-कर्पराङ्का त्वं किल फलितापि विफलैव ॥30॥<br />

अञ्जलिर् अकारि लोकैर् म्लानिम् अनाप्तैव रञ्जिता जगती ।<br />

सन्ध्याया इव वसतिः स्वल्पापि सखे सुखायैव ॥31॥<br />

अगृहीतानुनयां माम् उपेक्ष्य सख्यो गता बतैकाहम् ।<br />

प्रसभं करोषि मयि चेत् त्वद् उपरि वपुर् अद्य मोक्ष्यामि ॥32॥<br />

अस्थिर-रागः कितवो मानी चपलो विदूषकस् त्वम् असि ।<br />

मम सख्याः पतसि करे पश्यामि यथा ऋजुर् भवसि ॥33॥<br />

अकरुण कातर-मनसो दर्शित-नीरा निरन्तरालेयम् ।<br />

त्वाम् अनु धावति विमुखं गङ्गेव भगीरथं दृष्टिः ॥34॥<br />

अन्तः-कलुष-स्तम्भित-रसया भृङ्गारनालयेव मम ।<br />

अप्य् उन्मुखस्य विहिता वरवर्णिनि न त्वया तृप्तिः ॥35॥<br />

अयि सरले सरल-तरोर् मद-मुदित-द्विप-कपोल-पालेश् च ।


अन्योन्य-मुग्ध-गन्ध-व्यतिहारः कषणम् आचष्टे ॥36॥<br />

अस्याः कर-रुह-खण्डित-काण्ड-पट-प्रकट-निर्गता दृष्टिः ।<br />

पट-विगलित-निष्कलुषा स्वदते पीयूष-धारेव ॥37॥<br />

अस्याः पति-गृह-गमने करोति माताश्रु-पिच्छिलां पदवीम् ।<br />

गुण-गर्विता पुनर् असौ हसति शनैः शुष्क-रुदित-मुखी ॥38॥<br />

अङ्के निवेश्य कूणित-दृशः शनैर् अकरुणेति शंसन्त्याः ।<br />

मोक्ष्यामि वेणि-बन्धं कदा नखैर् गन्ध-तैलाक्तैः ॥39॥<br />

अलम् अनलङ्कृति-सुभगे भूषणम् उपहास-विषयम् इतरासाम् ।<br />

कुरुषे वनस्पति-लता प्रसूनम् इव बन्ध्य-वल्लीनाम् ॥40॥<br />

अबुधा अजङ्गमा अपि कयापि गत्या परं पदम् अवाप्ताः ।<br />

मन्त्रिण इति कीर्त्यन्ते नय-बल-गुटिका इव जनेन ॥41॥<br />

अतिशील-शीत-लतया लोकेषु सखी मृदु-प्रतापा नः ।<br />

क्षण-वाम्य-दह्यमानः प्रतापम् अस्याः प्रियो वेद ॥42॥<br />

अन्यास्व् अपि गृहिणीति ध्यायन्न् अभिलषितम् आप्नोति ।<br />

पश्यन् पाषाणमयीः प्रतिमा इव देवतात्वेन ॥43॥<br />

अनुपेत्य नीच-भावं बालक परितो गभीर-मधुरस्य ।<br />

अस्याः प्रेम्णः पात्रं न भवसि सरितो रसस्येव ॥44॥<br />

अधिवासनम् आधेयं गुण-मार्गम् अपेक्षते न च ग्रथनाम् ।<br />

कलयति युवजन-मौलिं केतक-कलिका स्वरूपेण ॥45॥<br />

अपनीत-निखिल-तापां सुभग स्व-करेण विनिहितां भवता ।<br />

पतिशयन-वार-पालि-ज्वरौषधं वहति सा मालाम् ॥46॥<br />

अगणित-गुणेन सुन्दर कृत्वा चारित्रम् अप्य् उदासीनम् ।<br />

भवतानन्य-गतिः सा विहितावर्तेन तरणिर् इव ॥47॥<br />

अनुरक्त-रामया पुनर् आगतये स्थापितोत्तरीयस्य ।<br />

अप्य् एक-वाससस् तव सर्व-युवभ्योऽधिका शोभा ॥48॥<br />

अर्धः प्राणित्य् एको मृत इतरो मे विधुन्तुदस्येव ।<br />

सुधयेव प्रियया पथि सङ्गत्यालिङ्गितार्धस्य ॥49॥<br />

अवधीरितोऽपि निद्रा-मिषेण माहात्म्यम् असृणया प्रियया ।<br />

अवबोधितोऽस्मि चपलो बाष्प-स्थित-मितेन तल्पेन ॥50॥<br />

अयि शब्द-मात्र-साम्याद् आस्वादित-शर्करस्य तव पथिक ।<br />

स्वल्पो रसना-च्छेदः पुरतो जन-हास्यता महती ॥51॥<br />

अभिनव-यौवन-दुर्जय-विपक्ष-जन-हन्यमानमानापि ।


सूनोः पितृ-प्रियत्वाद् बिभर्ति सुभगा-मदं गृहिणी ॥52॥<br />

अपमानितम् इव सम्प्रति गुरुणा ग्रीष्मेण दुर्बलं शैत्यम् ।<br />

स्नानोत्सुक-तरुणी-स्तन-कलश-निबद्धं पयो विशति ॥53॥<br />

अलसयति गात्रम् अखिलं क्लेशं मोचयति लोचनं हरति ।<br />

स्वाप इव प्रेयान् मम मोक्तुं न ददाति शयनीयम् ॥54॥<br />

अंसावलम्बि-कर-धृत-कचम् अभिषेकार्द्र-धवल-नख-रेखम् ।<br />

धौताधर-नयनं वपुर् अस्त्रम् अनङ्गस्य तव निशितम् ॥55॥<br />

अविनिहितं विनिहितम् इव युवसु स्वच्छेषु वार-वाम-दृशः ।<br />

उपदर्शयन्ति हृदयं दर्पण-बिम्बेषु वदनम् इव ॥56॥<br />

अतिलज्जया त्वयैव प्रकटः प्रेयान् अकारि निभृतोऽपि ।<br />

प्रासाद-मौलिर् उपरि प्रसरन्त्या वैजयन्त्य् एव ॥57॥<br />

अन्योन्य-ग्रथनागुण-योगाद् गावः पदार्पणैर् बहुभिः ।<br />

खलम् अपि तुदन्ति मेढी-भूतं मध्य-स्थम् आलम्ब्य ॥58॥<br />

अननुग्रहेण न तथा व्यथयति कटु-कूजितैर् यथा पिशुनः ।<br />

रुधिरादानाद् अधिकं दुनोति कर्णे क्वणन् मशकः ॥59॥<br />

अग्रे लघिमा पश्चान् महतापि पिधीयते न हि महिम्ना ।<br />

वामन इति त्रिविक्रमम् अभिदधति दशावतार-विदः ॥60॥<br />

अङ्के स्तनन्धयस् तव चरणे परिचारिका प्रियः पृष्ठे ।<br />

अस्ति किम् उ लभ्यम् अधिकं गृहिणि यदा शङ्कसे बालाम् ॥61॥<br />

अधर उदस्तः कूजितम् आमीलितम् अक्षि लोलितो मौलिः ।<br />

आसादितम् इव चुम्बन-सुखम् अस्पर्शेऽपि तरुणाभ्याम् ॥62॥<br />

अतिरभसेन भुजोऽयं वृति-विवरेण प्रवेशितः सदनम् ।<br />

दयितास्पर्शोल्लसितो नागच्छति वर्त्मना तेन ॥63॥<br />

अम्बर-मध्य-निविष्टं तवेदम् अतिचपलम् अलघु जघन-तटम् ।<br />

चातक इव नवम् अभ्रं निरीक्षमाणो न तृप्यामि ॥64॥<br />

अयम् अन्धकार-सिन्धुर-भाराक्रान्तावनी-भराक्रान्तः ।<br />

उन्नत-पूर्वाद्रि-मुखः कूर्मः सन्ध्यास्रम् उद्वमति ॥65॥<br />

अन्तर्भूतो निवसति जडे जडः शिशिर-महसि हरिण इव ।<br />

अजडे शशीव तपने स तु प्रविष्टोऽपि निःसरति ॥66॥<br />

अगणित-जनापवादा त्वत्-पाणि-स्पर्श-हर्ष-तरलेयम् ।<br />

आयास्यतो वराकी ज्वरस्य तल्पं प्रकल्पयति ॥67॥<br />

अप्य् एक-वंश-जनुषोः पश्यत पूर्णत्व-तुच्छता-भाजोः ।


ज्या-कार्मुकयोः कश्चिद् गुण-भूतः कश्चिद् अपि भर्ता ॥68॥<br />

अभिनव-केलि-क्लान्ता कलयति बाला क्रमेण घर्माम्भः ।<br />

ज्याम् अर्पयितुं नमिता कुसुमास्त्र-धनुर् लतेव मधु ॥69॥<br />

असती कुलजा धीरा प्रौढा प्रतिवेशिनी यद् आसक्तिम् ।<br />

कुरुते सरसा च तदा ब्रह्मानन्दं तृणं मन्ये ॥70॥<br />

अविरल-पतिताश्रु वपुः पाण्डु स्निग्धं तवोपनीतम् इदम् ।<br />

शत-धौतम् आज्यम् इव मे स्मर-शर-दाह-व्यथां हरति ॥71॥<br />

अन्तर् निपतित-गुञ्जा-गुण-रमणीयश् चकास्ति केदारः ।<br />

निज-गोपी-विनय-व्यय-खेदेन विदीर्ण-हृदय इव ॥72॥<br />

अमुना हतम् इदम् इदम् इति रुदती प्रतिवेशिनेऽङ्गम् अङ्गम् इयम् ।<br />

रोष-मिष-दलित-लज्जा गृहिणी दर्शयति पति-पुरतः ॥73॥<br />

इति विभाव्याख्या-समेता a-कार-व्रज्या ॥<br />

ä-कार-व्रज्या<br />

आन्तरम् अपि बहिरि व हि व्यञ्जयितुं रसम् अशेषतः सततम् ।<br />

असती सत्-कवि-सूक्तिः काच-घटीति त्रयं वेद ॥74॥<br />

आलोक एव विमुखी क्वचिद् अपि दिवसे न दक्षिणा भवसि ।<br />

छायेव तद् अपि तापं त्वम् एव मे हरसि मानवति ॥75॥<br />

आज्ञा काकुर् याच्ञा-क्षेपो हसितं च शुष्क-रुदितं च ।<br />

इति निधुवन-पाण्डित्यं ध्यायंस् तस्या न तृप्यामि ॥76॥<br />

आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे ।<br />

असमय-मानिनि मुग्धे मा कुरु भग्नाङ्कुरं प्रेम ॥77॥<br />

आसाद्य भङ्गम् अनया द्यूते विहिताभिरुचित-केलि-पणे ।<br />

निःसारयताक्षानिति कपट-रुषोत्सारिताः सख्यः ॥78॥<br />

आदरणीय-गुणा सखि महता निहितासि तेन शिरसि त्वम् ।<br />

तव लाघव-दोषोऽयं सौध-पताकेव यच् चलसि ॥79॥<br />

आर्द्रम् अपि स्तन-जघनान् निरस्य सुतनु त्वयैतद् उन्मुक्तम् ।<br />

ख-स्थम् अवाप्तुम् इव त्वां तपनांशून् अंशुकं पिबति ॥80॥<br />

आरोपिता शिलायाम् अश्मेव त्वं भवेति मन्त्रेण ।<br />

मग्नापि परिणयापदि जार-मुखं वीक्ष्य हसितैव ॥81॥<br />

आयाति याति खेदं करोति मधु हरति मधुकरीवान्या ।<br />

अधिदेवता त्वम् एव श्रीर् इव कमलस्य मम मनसः ॥82॥


आसाद्य दक्षिणां दिशम् अविलम्बं त्यजति चोत्तरां तरणिः ।<br />

पुरुषं हरन्ति कान्ताः प्रायेण हि दक्षिणा एव ॥83॥<br />

आदान-पान-लेपैः काश्चिद् गरलोपताप-हारिण्यः ।<br />

सदसि स्थितैव सिद्धौषधि-वल्ली कापि जीवयति ॥84॥<br />

आन्दोल-लोल-केशीं चल-काञ्ची-किङ्किणी-गण-क्वणिताम् ।<br />

स्मरसि पुरुषायितां तां स्मर-चामर-चिह्न-यष्टिम् इव ॥85॥<br />

आक्षिपसि कर्णम् अक्ष्णा बलिर् अपि बद्धस् त्वया त्रिधा मध्ये ।<br />

इति जित-सकल-वदान्ये तनु-दाने लज्जसे सुतनु ॥86॥<br />

आक्षेप-चरण-लङ्घन-केश-ग्रह-केलि-कुतुक-तरलेन ।<br />

स्त्रीणां पतिर् अपि गुरुर् इति धर्मं न श्राविता सुतनुः ॥87॥<br />

आगच्छतानवेक्षित-पृष्ठेनार्थी वराटकेनेव ।<br />

मुषितास्मि तेन जघनां-शुकम् अपि वोढुं नशक्तेन ॥88॥<br />

आकुञ्चितैक-जङ्घं दरावृतोर्ध्वोरु गोपितार्धोरु ।<br />

सुतनोः श्वसित-क्रमन-मद्-उदर-स्फुट-नाभि शयनम् इदम् ॥89॥<br />

आदाय धनम् अनल्पं ददानया सुभग तावकं वासः ।<br />

मुग्धा रजक-गृहिण्या कृता दिनैः कतिपयैर् निःस्वा ॥90॥<br />

आस्तां वरम् अवकेशी मा दोह-दमस्य रचय पूग-तरोः ।<br />

एतस्मात् फलिताद् अपि केवलम् उद्वेगम् अधिगच्छ ॥91॥<br />

आरब्धम् अब्धि-मथनं स्वहस्तयित्वा द्वि-जिह्वम् अमरैर् यत् ।<br />

उचितस् तत्-परिणामो विषमं विषम् एव यज् जातम् ॥92॥<br />

आवर्जितालकालि श्वासोत्कम्प-स्तनार्पितैक-भुजम् ।<br />

शयनं रति-विवश-तनोः स्मरामि शिथिलांशुकं तस्याः ॥93॥<br />

आम्राङ्कुरोऽयम् अरुण-श्यामल-रुचिर् अस्थि-निर्गतः सुतनु ।<br />

नव-कमठ-कर्पर-पुटान् मूर्धेवोर्ध्वं गतः स्फुरति ॥94॥<br />

आभङ्गुराग्र-बहु-गुण-दीर्घास्वाद-प्रदा प्रिया-दृष्टिः ।<br />

कर्षति मनो मदीयं ह्रद-मीनं बडिश-रज्जुर् इव ॥95॥<br />

आलप यथा यथेच्छसि युक्तं तव कितव किम् अपवारयसि ।<br />

स्त्री-जाति-लाञ्छनम् असौ जीवित-रङ्का सखी सुभग ॥96॥<br />

आस्वादितोऽसि मोहाद् बत विदिता वदन-माधुरी भवतः ।<br />

मधु-लिप्त-क्षुर रसनाच् छेदाय परं विजानासि ॥97॥<br />

आकृष्टि-भग्न-कटकं केन तव प्रकृति-कोमलं सुभगे ।<br />

धन्येन भुज-मृणालं ग्राह्यं मदनस्य राज्यम् इव ॥98॥


आरुह्य दूरम् अगणित-रौद्र-क्लेशा प्रकाशयन्ती स्वम् ।<br />

वात-प्रतीच्छन-पटी वहित्रम् इव हरसि मां सुतनु ॥99॥<br />

आयासः पर-हिंसा वैतंसिक-सारमेय तव सारः ।<br />

त्वाम् अपसार्य विभाज्यः कुरङ्ग एषोऽधुनैवान्यैः ॥100॥<br />

आनयति पथिक-तरुणं हरिण इह प्रापयन्न् इवात्मानम् ।<br />

उपकलम् अगोऽपि कोमल-कलम् आवलिक-वलनोत्तरलः ॥101॥<br />

आसीद् एव यद् आर्द्रः किम् अपि तदा किम् अयम् आहतोऽप्य् आह ।<br />

निष्ठुर-भावाद् अधुना कटूनि सखि रटति पटह इव ॥102॥<br />

आज्ञा-करश् च ताडन-परिभव-सहनश् च सत्यम् अहम् अस्याः ।<br />

न तु शील-शीतलेयं प्रियेतरद् वक्तुम् अपि वेद ॥103॥<br />

आधाय दुग्ध-कलशे मन्थानं श्रान्त-दोर्-लता गोपी ।<br />

अप्राप्त-पारिजाता दैवे दोषं निवेशयति ॥104॥<br />

आस्तां मानः कथनं सखीषु वा मयि निवेद्य-दुर्विनये ।<br />

शिथिलित-रति-गुण-गर्वा ममापि सा लज्जिता सुतनुः ॥105॥<br />

आवर्तैर् आतर्पण-शोभां डिण्डीर-पाण्डुरैर् दधती ।<br />

गायति मुखरित-सलिला प्रिय-सङ्गम-मङ्गलं सुरसा ॥106॥<br />

इति विभाव्याख्या-समेता ä-कार-व्रज्या ॥<br />

--o)0(o--<br />

i-कार-व्रज्या<br />

इयम् उद्गतिं हरन्ती-नेत्र-निकोचं च विदधती पुरतः ।<br />

न विजानीमः किं तव वदति सपत्नीव दिन-निद्रा ॥107॥<br />

इदम् उभय-भित्ति-सन्तत-हार-गुणान्तर्-गतैक-कुच-मुकुलम् ।<br />

गुटिका-धनुर् इव बाला-वपुः स्मरः श्रयति कुतुकेन ॥108॥<br />

इह शिखरि-शिखरावलम्बिनि विनोद-दर-तरल-वपुषि तरु-हरिणे ।<br />

पश्याभिलषति पतितुं विहगी निज-नीड-मोहेन ॥109॥<br />

इक्षुर् नदी-प्रवाहो द्यूतं मान-ग्रहश् च हे सुतनु ।<br />

भ्रू-लतिका च तवेयं भङ्गे रसम् अधिकम् आवहति ॥110॥<br />

इन्दोर् इवास्य पुरतो यद् विमुखी साप-वारणा भ्रमसि ।<br />

तत् कथय किं नु दुरितं सखि त्वया छाययेव कृतम् ॥111॥<br />

इह कपट-कुतुक-तरलित-दृशि विश्वासं कुरङ्ग किं कुरुषे ।<br />

तव रभस-तरलितेयं व्याध-वधूर् वालधौ वलते ॥112॥


इह वहति बहु महोदधिविभूषणा मानगर्वम् इयम् उर्वी ।<br />

देवस्य कमठमूर्तेः न पृष्ठं अपि निखिलम् आप्नोति ॥113॥<br />

इति विभाव्याख्या-समेता i-कार-व्रज्या ॥<br />

é-कार-व्रज्या<br />

ईर्ष्या-रोष-ज्वलितो-निज-पति-सङ्गं विचिन्तयंस् तस्याः ।<br />

च्युत-वसन-जघन-भावन-सान्द्रानन्देन निर्वामि ॥114॥<br />

ईश्वर-परिग्रहोचित-मोहोऽस्यां मधुप किं मुधा पतसि ।<br />

कनकाभिधान-सारा वीत-रसा कितव-कलिकेयम् ॥115॥<br />

ईषद् अवशिष्ट-जडिमा शिशिरे गत-मात्र एव चिरम् अङ्गैः ।<br />

नव-यौवनेव तन्वी निषेव्यते निर्भरं वापी ॥116॥<br />

इति विभाव्याख्या-समेता é-कार-व्रज्या ॥<br />

--o)0(o--<br />

u-कार-व्रज्या<br />

उल्लसित-भ्रू-धनुषा तव पृथुना लोचनेन रुचिराङ्गि ।<br />

अचला अपि न महान्तः के चञ्चल-भावम् आनीताः ॥117॥<br />

उपनीय यन् नितम्बे भुजङ्गम् उच्चैर् अलम्बि विबुधैः श्रीः ।<br />

एकः स मन्दर-गिरिः सखि गरिमाणं समुद्वहतु ॥118॥<br />

उल्लसित-लाञ्छनोऽयं ज्योत्स्ना-वर्षी सुधाकरः स्फुरति ।<br />

आसक्त-कृष्ण-चरणः शकट इव प्रकटित-क्षीरः ॥119॥<br />

उपचारानुनयास् ते कितवस्योपेक्षिताः सखी-वचसा ।<br />

अधुना निष्ठुरम् अपि यदि स वदति कलिकैतवाद् यामि ॥120॥<br />

उषसि परिवर्तयन्त्या मुक्ता-दामोपवीततां नीतम् ।<br />

पुरुषायित-वैदग्ध्यं व्रीडावति कैर्न कलितं ते ॥121॥<br />

उड्डीनानाम् एषां प्रासादात् तरुणि पक्षिणां पङ्क्तिः ।<br />

विस्फुरति वैजयन्ती-पवन-च्छिन्नापविद्धेव ॥122॥<br />

उज्जागरित-भ्रामित-दन्तुर-दल-रुद्ध-मधुकर-प्रकरे ।<br />

काञ्चन-केतकि मा तव विकसतु सौरभ्य-सम्भारः ॥123॥<br />

उल्लसित-भ्रूः किम् अतिक्रान्तं चिन्तयसि निस्तरङ्गाक्षि ।<br />

क्षुद्रापचार-विरसः पाकः प्रेम्णो गुडस्येव ॥124॥


उद्दिश्य निःसरन्तीं सखीम् इयं कपट-कोप-कुटिल-भ्रूः ।<br />

एवम् अवतंसम् आक्षिपद् आहत-दीपो यथा पतति ॥125॥<br />

उदितोऽपि तुहिन-गहने गगन-प्रान्ते न दीप्यते तपनः ।<br />

कठिन-घृत-पूर-पूर्णे शराव-शिरसि प्रदीप इव ॥126॥<br />

उद्गमनोपनिवेशन-शयन-परावृत्ति-वलन-चलनेषु ।<br />

अनिशं स मोहयति मां हृल्-लग्नः श्वास इव दयितः ॥127॥<br />

उज्झित-सौभाग्य-मद-स्फुट-याच्ञानङ्ग-भीतयोर् यूनोः ।<br />

अकलित-मनसोर् एका दृष्टिर् दूती निसृष्टार्थी ॥128॥<br />

उत्तम-भुजङ्ग-सङ्गम-निस्पन्द-नितम्ब-चापलस् तस्याः ।<br />

मन्दर-गिरिर् इव विबुधैर् इतस् ततः कृष्यते कायः ॥129॥<br />

उपनीय कलम-कुडवं कथयति सभयश् चिकित्सके हलिकः ।<br />

शोणं सोमार्ध-निभं वधू-स्तने व्याधिम् उपजातम् ॥130॥<br />

उन्मुकुलिताधर-पुटे-भूति-कण-त्रास-मीलितार्धाक्षि ।<br />

धूमोऽपि नेह विरम-भ्रमरोऽयं श्वसितम् अनुसरति ॥131॥<br />

उपरि परिप्लवते मम बालेयं गृहिणि हंस-मालेव ।<br />

सरस इव नलिन-नाला त्वम् आशयं प्राप्य वससि पुनः ॥132॥<br />

उत्कम्प-घर्म-पिच्छिल-दोः-साधिक-हस्त-विच्युतश् चौरः ।<br />

शिवम् आशास्ते सुतनु-स्तनयोस् तव पञ्चलाञ्चलयोः ॥133॥<br />

उत्क्षिप्त-बाहु-दर्शित-भुज-मूलं चूत-मुकुल मम सख्या ।<br />

आकृष्यमाण राजति भवतः परम् उच्च-पद-लाभः ॥134॥<br />

उच्च-कुच-कुम्भ-निहितो हृदयं चालयति जघन-लग्नाग्रः ।<br />

अतिनिम्न-मध्य-सङ्क्रम-दारु-निभस् तरुणि तव हारः ॥135॥<br />

उल्लसित-शीत-दीधिति-कलोपकण्ठे स्फुरन्ति तारौघाः ।<br />

कुसुमायुध-विधृत-धनुर्-निर्गत-मकरन्द-बिन्दु-निभाः ॥136॥<br />

उपनीय प्रियम् असमय-विदं च मे दग्ध-मानम् अपनीय ।<br />

नर्मोपक्रम एव क्षणदे दूतीव चलितासि ॥137॥<br />

उत्तम-वनितैक-गतिः करीव सरसी-पयः सखी-धैर्यम् ।<br />

आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशन् हरसि ॥138॥<br />

इति विभाव्याख्या-समेता u-कार-व्रज्या ॥<br />

--o)0(o--


ü-कार-व्रज्या<br />

ऊढामुनातिवाहय पृष्ठे लग्नापि कालम् अचलापि ।<br />

सर्वंसहे कठोर-त्वचः किम् अङ्केन कमठस्य ॥139॥<br />

इति विभाव्याख्या-समेता ü-कार-व्रज्या ॥<br />

--o)0(o--<br />

å-कार-व्रज्या<br />

ऋजुना निधेहि चरणौ परिहर सखि निखिल-नागराचारम् ।<br />

इह डाकिनीति पल्ली-पतिः कटाक्षेऽपि दण्डयति ॥140॥<br />

ऋषभोऽत्र गीयत इति श्रुत्वा स्वर-पारगा वयं प्राप्ताः ।<br />

को वेद गोष्ठम् एतद् गो-शान्तौ विहित-बहु-मानम् ॥141॥<br />

इति विभाव्याख्या-समेता å-कार-व्रज्या ॥<br />

--o)0(o--<br />

e-कार-व्रज्या<br />

एको हरः प्रियाधर-गुण-वेदी दिविषदोऽपरे मूढाः ।<br />

विषम् अमृतं वा समम् इति यः पश्यन् गरलम् एव पपौ ॥142॥<br />

एष्यति मा पुनर् अयम् इति गमने यद् अमङ्गलं मयाकारि ।<br />

अधुना तद् एव कारणम् अवस्थितौ दग्ध-गेह-पतेः ॥143॥<br />

एकैकशो युव-जनं विलङ्घमानाक्ष-निकरम् इव तरला ।<br />

विश्राम्यति सुभग त्वाम् अङ्गुलिर् आसाद्य मेरुम् इव ॥144॥<br />

एकः स एव जीवति स्वहृदय-शून्योऽपि सहृदयो राहुः ।<br />

यः सकल-लघिम-कारणम् उदरं न बिभर्ति दुष्पूरम् ॥145॥<br />

एकेन चूर्ण-कुन्तलम् अपरेण करेण चिबुकम् उन्नमयन् ।<br />

पश्यामि बाष्प-धौत-श्रुति नगर-द्वारि तद्-वदनम् ॥146॥<br />

एकं जीवन-मूलं चञ्चलम् अपि तापयन्तम् अपि सततम् ।<br />

अन्तर् वहति वराकी सा त्वां नासेव निःश्वासम् ॥147॥<br />

एकं वदति मनो मम यामि न यामीति हृदयम् अपरं मे ।<br />

हृदय-द्वयम् उचितं तव सुन्दरि हृत-कान्त-चित्तायाः ॥148॥<br />

एरण्ड-पत्त्र-शयना जनयन्ती स्वेदम् अलघु-जघन-तटा ।<br />

धूलि-पुटीव मिलन्ती स्मर-ज्वरं हरति हलिक-वधूः ॥149॥<br />

इति विभाव्याख्या-समेता e-कार-व्रज्या ॥


--o)0(o--<br />

क-कार-व्रज्या<br />

केलि-निलयं सखीम् इव नयति नवोढां स्वयं न मां भजते ।<br />

इत्थं गृहिणीम् अर्ये स्तुवति प्रतिवेशिना हसितम् ॥150॥<br />

काल-क्रम-कमनीय-क्रोडेयं केतकीति काशंसा ।<br />

वृद्धिर् यथा यथा स्यास् तथा तथा कण्टकोत्कर्षः ॥151॥<br />

कृतकस्वाप मदीय-श्वास-ध्वनि-दत्त-कर्ण किं तीव्रैः ।<br />

विध्यसि मां निःश्वासैः स्मरः शरैः शब्द-वेधीव ॥152॥<br />

क्व स निर्मोक-दुकूलः क्वालङ्करणाय फणि-मणि-श्रेणी ।<br />

कालिय-भुजङ्ग-गमनाद् यमुने विश्वस्य गम्यासि ॥153॥<br />

किञ्चिन् न बालयोक्तं न सप्रसादा निवेशिता दृष्टिः ।<br />

मयि पद-पतिते केवलम् अकारि शुक-पञ्जरो विमुखः ॥154॥<br />

कृत-हसित-हस्त-तालं मन्मथ-तरलैर् विलोकितां युवभिः ।<br />

क्षिप्तः क्षिप्तो निपतन्न् अङ्गे नर्तयति भृङ्गस् ताम् ॥155॥<br />

कमल-मुखि सर्वतोमुख-निवारणं विदधद् एव भूषयति ।<br />

रोधोऽरुद्ध-स्वरसास् तरङ्गिणीस् तरल-नयनाश् च ॥156॥<br />

कितव प्रपञ्चिता सा भवता मन्दाक्ष-मन्द-सञ्चारा ।<br />

बहु-दायैर् अपि सम्प्रति पाशकसारीव नायाति ॥157॥<br />

कः श्लाघनीय-जन्मा माघ-निशीथेऽपि यस्य सौभाग्यम् ।<br />

प्रालेयानिल-दीर्घः कथयति काञ्ची-निनादोऽयम् ॥158॥<br />

किम् अशकनीयं प्रेम्णः फणिनः कथयापि या बिभेति स्म ।<br />

सा गिरिश-भुज-भुजङ्गम-फेणोपधानाद्य निद्राति ॥159॥<br />

कृत्रिम-कनकेनेव प्रेम्णा मुषितस्य वार-वनिताभिः ।<br />

लघुर् इव वित्त-विनाश-क्लेशो जन-हास्यता महती ॥160॥<br />

किं पर्व-दिवसम् आर्जित-दन्तोष्ठि निजं वपुर् न मण्डयसि ।<br />

स त्वां त्यजति न पर्वस्व् अपि मधुराम् इक्षु-यष्टिम् इव ॥161॥<br />

कष्टं साहस-कारिणि तव नयनार्धेन सोऽध्वनि स्पृष्टः ।<br />

उपवीताद् अपि विदितो न द्विज-देहस् तपस्वी ते ॥162॥<br />

क्लेशेऽपि तन्यमाने मिलितेयं मां प्रमोदयत्य् एव ।<br />

रौद्रेऽनभ्रेऽपि नभः-सुरापगा-वारि-वृष्टिर् एव ॥163॥<br />

कूप-प्रभवाणां परम् उचितम् अपां पट्ट-बन्धनं मन्ये ।


याः शक्यन्ते लब्धुं न पार्थिवेनापि विगुणेन ॥164॥<br />

कररुह-शिखा-निखात भ्रान्त्वा विश्रान्त रजनि-दुरवाप ।<br />

रविर् इव यन्त्रोल्लिखितः कृशोऽपि लोकस्य हरसि दृशम् ॥165॥<br />

किं करवाणि दिवा-निशम् अपि लग्ना सहज-शीतल-प्रकृतिः ।<br />

हन्त सुखयामि न प्रियम् आत्मानम् इवात्मनश् छाया ॥166॥<br />

केशैः शिरसो गरिमा मरणं पीयूष-कुण्ड-पातेन ।<br />

दयित-वहनेन वक्षसि यदि भारस् तद् इदम् अचिकित्स्यम् ॥167॥<br />

किञ्चित् कर्कशताम् अनु रसं प्रदास्यन् निसर्ग-मधुरं मे ।<br />

इक्षोर् इव ते सुन्दरि मानस्य ग्रन्थिर् अपि काम्यः ॥168॥<br />

केन गिरिशस्य दत्ता बुद्धिर् भुजगं जटावनेऽर्पयितुम् ।<br />

येन रति-रभस-कान्ता-कर-चिकुराकर्षणं मुषितम् ॥169॥<br />

कर-चरण-काञ्चि-हार-प्रहारम् अवचिन्त्य बल-गृहीत-कचः ।<br />

प्रणयी चुम्बति दयिता-वदनं स्फुरद्-अधरम् अरुणाक्षम् ॥170॥<br />

कुरुतां चापलम् अधुना कलयतु सुरसासि यादृशी तद् अपि ।<br />

सुन्दरि हरीतकीम् अनु परिपीता वारिधारेव ॥171॥<br />

कज्जल-तिलक-कलङ्कित-मुख-चन्द्रे गलित-सलिल-कण-केशि ।<br />

नव-विरह-दहन-तूलो जीवयितव्यस् त्वया कतमः ॥172॥<br />

कृच्छ्रानुवृत्तयोऽपि हि परोपकारं त्यजन्ति न महान्तः ।<br />

तृण-मात्र-जीवना अपि करिणो दान-द्रवार्द्र-कराः ॥173॥<br />

किं हसथ किं प्रधावथ किं जनम् आह्वयथ बालका विफलम् ।<br />

तद् अथ दर्शयति यथारिष्टः कण्ठेऽमुना जगृहे ॥174॥<br />

कातरता-केकरित-स्मर-लज्जा-रोष-मसृण-मधुराक्षी ।<br />

योक्तुं न मोक्तुम् अथवा वलतेऽसाव् अर्थ-लब्ध-रतिः ॥175॥<br />

केतक-गर्भे गन्धादरेण दूराद् अमी द्रुतम् उपेताः ।<br />

मदन-स्यन्दन-वाजित इव मधुपा धूलिम् आददते ॥176॥<br />

को वक्रिमा गुणाः के का कान्तिः शिशिर-किरण-लेखानाम् ।<br />

अन्तः प्रविश्य यासाम् आक्रान्तं पशु-विशेषेण ॥177॥<br />

कृत-विविध-मथन-यत्नः पराभावाय प्रभुः सुरासुरयोः ।<br />

इच्छति सौभाग्यम् अदात् स्वयंवरेण श्रियं विष्णुः ॥178॥<br />

किं पुत्रि गण्ड-शैल-भ्रमेण नव-नीरदेषु निद्रासि ।<br />

अनुभव चपलाविलसित-गर्जित-देशान्तर-भ्रान्तीः ॥179॥<br />

कान्तः पदेन हत इति सरलाम् अपराध्य किं प्रसादयथ ।


सोऽप्य् एवम् एव सुलभः पद-प्रहारः प्रसादः किम् ॥180॥<br />

कर्ण-गतेयम् अमोघा दृष्टिस् तव शक्तिर् इन्द्र-दत्ता च ।<br />

सा नासादित-विजया क्वचिद् अपि नापार्थ-पतितेयम् ॥181॥<br />

क्लेशयसि किम् इति दूतीर् यद् अशक्यं सुमुखि तव कटाक्षेण ।<br />

कामोऽपि तत्र सायकम् अकीर्ति-शङ्की न सन्धत्ते ॥182॥<br />

को वेद मूल्यम् अक्ष-द्यूते प्रभुणा पणीकृतस्य विधोः ।<br />

प्रतिविजये यत् प्रतिपणम् अधरं घर-नन्दिनी विदधे ॥183॥<br />

कुपितां चरण-प्रहरण-भयेन मुञ्चामि न खलु चण्डि त्वाम् ।<br />

अलिर् अनिल-चपल-किसलय-ताडन-सहनो लतां भजते ॥184॥<br />

कोपाकृष्ट-भ्रू-स्मर-शरासने संवृणु प्रिये पततः ।<br />

छिन्न-ज्या-मधुपान् इव कज्जल-मलिनाश्रु-जल-बिन्दून् ॥185॥<br />

कामेनापि न भेत्तुं किम् उ हृदयम् अपारि बाल-वनितानाम् ।<br />

मूढ-विशिख-प्रहारोच्छूनम् इवाभाति यद्-वक्षः ॥186॥<br />

किं पर-जीवैर् दीव्यसि विस्मय-मधुराक्षि गच्छ सखि दूरम् ।<br />

अहिम् अधिचत्वरम् उरग-ग्राही खेलयतु निर्विघ्नः ॥187॥<br />

कर-चरणेन प्रहरति यथा यथाङ्गेषु कोप-तरलाक्षी ।<br />

रोषयति परुष-वचनैस् तथा तथा प्रेयसीं रसिकः ॥188॥<br />

कस् तां निन्दति लुम्पति कः स्मर-फलकस्य वर्णकं मुग्धः ।<br />

को भवति रत्न-कण्टकम् अमृते कस्यारुचिर् उदेति ॥189॥<br />

कोपवति पाणि-लीला-चञ्चल-चूताङ्कुरे त्वयि भ्रमति ।<br />

कर-कम्पित-करवाले स्मर इव सा मूर्च्छिता सुतनुः ॥190॥<br />

कौलीन्यादलमेनां भजामि नकुलं स्मरः प्रमाणयति ।<br />

तद्-भावनेन भजतो मम गोत्र-स्खलनम् अनिवार्यम् ॥191॥<br />

कुत इह कुरङ्ग-शावक केदारे कलम् अमञ्जरीं त्यजसि ।<br />

तृण-बाणस् तृण-धन्वा तृण-घटितः कपट-पुरुषोऽयम् ॥192॥<br />

इति विभाव्याख्या-समेता क-कार-व्रज्या ॥<br />

--o)0(o--<br />

ख-कार-व्रज्या<br />

खल-सख्यं प्राङ् मधुरं वयोऽनतराले निदाघ-दिनम् अन्ते ।<br />

एकआदि-मध्य-परिणति-रमणीया साधु-जन-मैत्री ॥193॥<br />

इति विभाव्याख्या-समेता ख-कार-व्रज्या ॥


--o)0(o--<br />

ग-कार-व्रज्या<br />

गुणम् अधिगतम् अपि धनवान् न चिरान् नाशयति रक्षति दरिद्रः ।<br />

मज्जयति रज्जुम् अम्भसि पूर्णः कुम्भः सखि न तुच्छः ॥194॥<br />

गुरुर् अपि लघूपनीतो न निमज्जति नियतम् आशये महतः ।<br />

वानकरोपनीतः शैलो मकरालयस्येव ॥195॥<br />

गौरी-पतेर् गरीयो गरलं गत्वा गले जीर्णम् ।<br />

जीर्यति कर्णे महतां दुर्वादो नाल्पम् अपि विशति ॥196॥<br />

गृहपति-पुरतो जारं कपट-कथा-कथित-मन्मथावस्थम् ।<br />

प्रीणयति पीडयति च बाला निःश्वस्य निःश्वस्य ॥197॥<br />

गति-गञ्जित-वर-युवतिः करी कपोलौ करोतु मद-मलिनौ ।<br />

मुख-बन्ध-मात्र-सिन्धुर लबोदर किं मदं वहसि ॥198॥<br />

गेहिन्याः शृण्वन्ती गोत्र-स्खलितापराधतो मानम् ।<br />

स्निग्धां प्रिये स-गर्वां सखीषु बाला दृशं दिशति ॥199॥<br />

gréñàa-maye samaye'smin विनिर्मितं कलय केलि-वन-मूले ।<br />

अलम् आलवाल-वलय-च्छलेन कुण्डलितम् इव शैत्यम् ॥200॥<br />

गुण-बद्ध-चरण इति मा लीला-विहगं विमुञ्च सखि मुग्धे ।<br />

अस्मिन् वलयित-शाखे क्षणेन गुण-यन्त्रणं त्रुटति ॥201॥<br />

गुरु-गर्जि-सान्द्र-विद्युद्-भय-मुद्रित-कर्ण-चक्षुषां पुरतः ।<br />

बाला चुम्बति जारं वज्राद् अधिको हि मदनेषुः ॥202॥<br />

गृहिणी-गुणेषु गणिता विनयः सेवा विधेयतेति गुणाः ।<br />

मानः प्रभुता वाम्यं विभूषणं वाम-नयनानाम् ॥203॥<br />

गुणम् आन्तरम् अगुणं वा लक्ष्मीर् गङ्गा च वेद हरि-हरयोः ।<br />

एका पदेऽपि रमते न वसति निहिता शिरस्य् अपरा ॥204॥<br />

गत्वा जीवित-संशयम् अभ्यस्तः सोढुम् अतिचिराद् विरहः ।<br />

अकरुणः पुनर् अपि दित्ससि सुरत-दुरभ्यासम् अस्माकम् ॥205॥<br />

गोत्र-स्खलित-प्रश्नेऽप्य् उत्तरम् अतिशील-शीतलं दत्त्वा ।<br />

निःश्वस्य मोघ-रूपे स्व-वपुषि निहितं तया चक्षुः ॥206॥<br />

गन्ध-ग्राहिणि शालोन्मीलित-निर्यास-निहित-निखिलाङ्गि ।<br />

उपभुक्त-मुक्त-भूरुह-शतेऽधुना भ्रमरि न भ्रमसि ॥207॥


गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा ।<br />

उचितज्ञासि तुले किं तुलयसि गुञ्जा-फलैः कनकम् ॥208॥<br />

गेहिन्या ह्रियमाणं निरुध्यमानं नवोढया पुरतः ।<br />

मम नौका-द्वितयार्पित-गुण इव हृदयं द्विधा भवति ॥209॥<br />

गुण आकर्षण-योग्यो धनुष इवैकोऽपि लक्ष-लाभाय ।<br />

लूतातन्तुभिर् इव किं गुणैर् विमर्दासहैर् बहुभिः ॥210॥<br />

गायति गीते वंशे वादयति स विपञ्चीषु ।<br />

पाठयति पञ्जर-शुकं तव सन्देशाक्षरं रामा ॥211॥<br />

गणयति न मधु-व्ययम् अयम् अविरतम् आपिबतु मधुकरः कुमुदम् ।<br />

सौभाग्य-मानवान् परम् असूयति द्यु-मणये चन्द्रः ॥212॥<br />

गुण-विधृता सखि तिष्ठसि तथैव देहेन किं तु हृदयं ते ।<br />

हृतम् अमुना मालायाः समीरणेनेव सौरभ्यम् ॥213॥<br />

गुरु-सदने नेदीयसि चरण-गते मयि च मूकयापि तया ।<br />

नूपुरम् अपास्य पदयोः किं न प्रियम् ईरितं प्रियया ॥214॥<br />

ग्रन्थिलतया किम् इक्षोः किम् अपभ्रंशेन भवति गीतस्य ।<br />

किम् अनार्जवेन शशिनः किं दारिद्र्येण दयितस्य ॥215॥<br />

गेहिन्या चिकुर-ग्रह-समय-ससीत्कार-मीलित-दृशापि ।<br />

बाला-कपोल-पुलकं विलोक्य निहितोऽस्मि शिरसि पदा ॥216॥<br />

गुरु-पक्ष्म जागरारुण-घूर्णत्-तारं कथञ्चिद् अपि वलते ।<br />

नयनम् इदं स्फुट-नख-पद-निवेश् a-कृत-कोप-कुटिल-भ्रु ॥217॥<br />

इति विभाव्याख्या-समेता ग-कार-व्रज्या ॥<br />

--o)0(o--<br />

घ-कार-व्रज्या<br />

घटित-जघनं निपीडित-पीनोरु न्यस्त-निखिल-कुच-भारम् ।<br />

आलिङ्गन्त्य् अपि बाला वदत्य् असौ मुञ्च मुञ्चेति ॥218॥<br />

घटित-पलाश-कपाटं निशि निशि सुखिनो हि शेरते पद्माः ।<br />

उज्जागरेण कैरव कति शक्या रक्षितुं लक्ष्मीः ॥219॥<br />

घूर्णन्ति विप्रलब्धाः स्नेहापायात् प्रदीप-कलिकाश् च ।<br />

प्रातः प्रस्थित-पान्थ-स्त्री-हृदयं स्फुटति कमलं च ॥220॥<br />

इति विभाव्याख्या-समेता घ-कार-व्रज्या ॥


--o)0(o--<br />

च-कार-व्रज्या<br />

चपलस्य पलित-लाञ्छित-चिकुरं दयितस्य मौलिम् अवलोक्य ।<br />

खेदोचितेऽपि समये संमदम् एवाददे गृहिणी ॥221॥<br />

चण्डि प्रसारितेन स्पृशन् भुजेनापि कोपनां भवतीम् ।<br />

तृप्यामि पङ्किलाम् इव पिबन् नदीं नलिन-नालेन ॥222॥<br />

चपल-भुजङ्गी-भुक्तोज्झित शीतल-गन्धवह निशि भ्रान्त ।<br />

अपराशां पूरयितुं प्रत्यूष-सदागते गच्छ ॥223॥<br />

चिर-पथिक द्राघिम-मिलद्-अलक-लता-शैवलावलि-ग्रथिला ।<br />

कर-तोयेव मृगाक्ष्या दृष्टिर् इदानीं सदानीरा ॥224॥<br />

चण्डि दर-चपल-चेल-व्यक्तोरु-विलोकनैक-रसिकेन ।<br />

धूलि-भयाद् अपि न मया चरण-हृतौ कुञ्चितं चक्षुः ॥225॥<br />

चल-कुण्डल-चलद्-अलक-स्खलद्-उरसिज-वसन-सज्जद्-ऊरु-युगम् ।<br />

जघन-भर-क्लम-कूणित-नयनम् इदं हरति गतम् अस्याः ॥226॥<br />

चरणैः पराग-सैकतम् अफलम् इदं लिखसि मधुप केतक्याः ।<br />

इह वसति कान्ति-सारे नान्तः-सलिलापि मधु-सिन्धुः ॥227॥<br />

चिर-काल-पथिक शङ्का-तरङ्गिताक्षः किम् ईक्षसे मुग्ध ।<br />

त्वन्-निस्त्रिंशाश्लेष-व्रण-किणराजीयम् एतस्याः ॥228॥<br />

चपलां यथा मदान्धश् छायामयम् आत्मनः करो हन्ति ।<br />

आस्फालयति करं प्रतिगजस् तथायं पुरो रुद्धः ॥229॥<br />

चुम्बन-लोलुप-मद्-अधर-हृत-काश्मीरं स्मरन् न तृप्यामि ।<br />

हृदय-द्विरदालान-स्तम्भं तस्यास् तद्-ऊरु-युगम् ॥230॥<br />

चिकुर-विसारण-तिर्यङ्-नत-कण्ठी विमुख-वृत्तिर् अपि बाला ।<br />

त्वाम् इयम् अङ्गुलि-कल्पित-कचावकाशा विलोकयति ॥231॥<br />

चुम्बन-हृताञ्जनार्घं स्फुट-जागर-रागम् ईक्षणं क्षिपसि ।<br />

किम् उषसि वियोग-कातरम् असमेषुर् इवार्ध-नाराचम् ॥232॥<br />

इति विभाव्याख्या-समेता च-कार-व्रज्या ॥<br />

--o)0(o--<br />

छ-कार-व्रज्या<br />

छाया-ग्राही चन्द्रः कूटत्वं सततम् अम्बुजं व्रजति ।


हित्वोभयं सभायां स्तौति तवैवाननं लोकः ॥233॥<br />

छाया-मात्रं पश्यन्न् अधोमुखोऽप्य् उद्गतेन धैर्येण ।<br />

तुदति मम हृदय-निपुणा राधा-चक्रं किरीतीव ॥234॥<br />

इति विभाव्याख्या-समेता छ-कार-व्रज्या ॥<br />

--o)0(o--<br />

ज-कार-व्रज्या<br />

जल-बिन्दवः कतिपये नयनाद् गमनोद्यमे तव स्खलिताः ।<br />

कान्ते मम गन्तव्या भूर् एतैर् एव पिच्छिलिता ॥235॥<br />

जृम्भोत्तम्भित-दोर्-युग-यन्त्रित-ताटङ्क-पीडित-कपोलम् ।<br />

तस्याः स्मरामि जल-कण-लुलिताञ्जनम् अलस-दृष्टि मुखम् ॥236॥<br />

जागरित्वा पुरुषं परं वने सर्वतो मुखं हरसि ।<br />

अति शरद्-अनुरूपं तव शीलम् इदं जाति-शालिन्याः ॥237॥<br />

इति विभाव्याख्या-समेता ज-कार-व्रज्या ॥<br />

--o)0(o--<br />

झ-कार-व्रज्या<br />

झङ्कृत-कङ्कण-पाणि-क्षेपैः स्तम्भावलम्बनैर् मौनैः ।<br />

शोभयसि शुष्क-रुदितैर् अपि सुन्दरि मन्दिर-द्वारम् ॥246॥<br />

इति विभाव्याख्या-समेता झ-कार-व्रज्या ॥<br />

--o)0(o--<br />

ढ-कार-व्रज्या<br />

ढक्काम् आहत्य मदं वितन्वते करिण इव चिरं पुरुषाः ।<br />

स्त्रीणां करिणीनाम् इव मदः पुनः स्व-कुल-नाशाय ॥247॥<br />

इति विभाव्याख्या-समेता ढ-कार-व्रज्या ॥<br />

--o)0(o--


त-कार-व्रज्या<br />

तां तापयन्ति मन्मथ-बाणास् त्वां प्रीणयन्ति बत सुभग ।<br />

तपन-करास् तपन-शिलां ज्वलयन्ति विधुं मधुरयन्ति ॥248॥<br />

तव सुतनु सानुमत्या बहु-धातु-जनित-नितम्ब-रागायाः ।<br />

गिरि-वर-भुव इव लाभेनाप्नोमि द्व्य्-अङ्गुलेन दिवम् ॥249॥<br />

त्यक्तो मुञ्चति जीवनम् उज्झति नानुग्रहेऽपि लोलुत्वम् ।<br />

किं प्रावृषेव पद्माकरस्य करणीयम् अस्य मया ॥250॥<br />

त्वद्-विरहापदि पाण्डुस् तन्वङ्गी छाययैव केवलया ।<br />

हंसीव ज्योत्स्नायां सा सुभग प्रत्यभिज्ञेया ॥251॥<br />

त्वयि विनिवेशित-चित्ता सुभग गता केवलेन कायेन ।<br />

घन-जाल-रुद्ध-मीना नदीव सा नीर-मात्रेण ॥252॥<br />

त्वयि संसक्तं तस्याः कठोरतर हृदयम् असम-शर-तरलम् ।<br />

मारुत-चलम् अञ्चलम् इव कण्टक-सम्पर्कतः स्फुटितम् ॥253॥<br />

त्वम् असूर्यंपश्या सखि पदम् अपि न विनापवारणं भ्रमसि ।<br />

छाये किम् इह विधेयं मुञ्चन्ति न मूर्तिमन्तस् त्वाम् ॥254॥<br />

तव विरहे विस्तारित-रजनौ जनितेन्दु-चन्दन-द्वेषे ।<br />

विसिनीव माघ-मासे विना हुताशने सा दग्धा ॥255॥<br />

तरुणि त्वच्-चरणाहति-कुसुमित-कङ्केल्लि-कोरक-प्रकरम् ।<br />

कुटिल-चरिता सपत्नी न पिबति बत शोक-विकलापि ॥256॥<br />

तल्पे प्रभुर् इव गुरुर् इव मनसिज-तन्त्रे श्रमे भुजिष्येव ।<br />

गेहे श्रीर् इव गुरु-जन-पुरतो मूर्तेव सा व्रीडा ॥257॥<br />

त्वम् अलभ्या मम तावन् मोक्तुम् अशक्तस्य संमुखं व्रजतः ।<br />

छायेवापसरन्ती भित्त्या न निवार्यसे यावत् ॥258॥<br />

तपसा क्लेशित एष प्रौढ-बलो न खलु फाल्गुनेऽप्य् आसीत् ।<br />

मधुना प्रमत्तम् अधुना को मदनं मिहिरम् इव सहते ॥259॥<br />

त्वद्-गमन-दिवस-गण-नावलक्ष-रेखाभिर् अङ्किता सुभग ।<br />

गण्ड-स्थलीव तस्याः पाण्डुरिता भवन-भित्तिर् अपि ॥260॥<br />

तस्याग्राम्यस्याहं सखि वक्र-स्निग्ध-मधुरया दृष्ट्या ।<br />

विद्धा तद्-एक-नेया पोत्रिण इव दंष्ट्रया धरणी ॥261॥<br />

त्वयि कुग्राम-वट-द्रुम वैश्रवणो वसतु वा लक्ष्मीः ।<br />

पामर-कुठार-पातात् कासर-शिरसैव ते रक्षा ॥262॥<br />

तव मुखर वदन-दोषं सहमाना मोक्तुम् अक्षमा सुतनुः ।


सा वहति विट भवन्तं घुणमन्तः शालभञ्जीव ॥263॥<br />

तृण-मुखम् इव न खलु त्वां त्यजन्त्य् अमी हरिण वैरिणः शवराः ।<br />

यशसैव जीवितम् इदं त्यज योजित-शृङ्ग-सङ्ग्रामः ॥264॥<br />

tripura-ripor iva गङ्गा मम मानिनि जनित-मदन-दाहस्य ।<br />

जीवनम् अर्पित-शिरसो ददासि चिकुर-ग्रहेणैव ॥265॥<br />

त्वत्-सङ्कथासु मुखरः सनिन्द-सानन्द-सावहित्थ इव ।<br />

स खलु सखीनां निभृतं त्वया कृतार्थीकृतः सुभगः ॥266॥<br />

त्वयि सर्पति पथि दृष्टिः सुन्दर वृति-विवर-निर्गता तस्याः ।<br />

दर-तरल-भिन्न-शैवल-जाला शफरीव विस्फुरति ॥267॥<br />

ते सुतनु शून्य-हृदया ये शङ्खं शून्य-हृदयम् अभिदधति ।<br />

अङ्गीकृत-कर-पत्त्रो यस् तव हस्त-ग्रहं कुरुते ॥268॥<br />

ते श्रेष्ठिनः क्व सम्प्रति शक्र-ध्वज यैः कृतस् तवोच्छ्रायः ।<br />

ईषां वा मेढिं वाधुनातनास् त्वां विधित्सन्ति ॥269॥<br />

तानवम् एत्य छिन्नः परोपहित-राग-मदन-सङ्घटितः ।<br />

कर्ण इव कामिनीनां न शोभते निर्भरः प्रेमा ॥270॥<br />

तस्मिन् गतार्द्र-भावे वीत-रसे शुण्ठि-शकल इव पुरुषे ।<br />

अपि भूति-भाजि मलिने नागर-शब्दो विडम्बाय ॥271॥<br />

तमसि घने विषमे पथि जम्बुकम् उल्का-मुखं प्रपन्नाः स्मः ।<br />

किं कुर्मः सोऽपि सखे स्थितो मुखं मुद्रयित्वैव ॥272॥<br />

त्वाम् अभिलषतो मानिनि मम गरिम-गुणोऽपि दोषतां यातः ।<br />

पङ्किल-कूलां तटिनीं यियासतः सिन्धुर् अस्य् एव ॥273॥<br />

तिमिरेऽपि दूर-दृश्या कठिनाश्लेषे च रहसि मुखरा च ।<br />

शङ्ख-मय-वलय-राजी गृह-पति-शिरसा सह स्फुटतु ॥274॥<br />

तव वृत्तेन गुणेन च समुचित-सम्पन्न-कण्ठ-लुठनायाः ।<br />

हार-स्रज इव सुन्दरि कृतः पुनर् नायकस् तरलः ॥275॥<br />

इति विभाव्याख्या-समेता त-कार-व्रज्या ॥<br />

--o)0(o--<br />

द-कार-व्रज्या<br />

दर्शन-विनीत-माना गृहिणी हर्षोल्लसत्-कपोल-तलम् ।<br />

चुम्बन-निषेध-मिषतो वदनं पिदधाति पाणिभ्याम् ॥276॥


देह-स्तम्भः स्खलनं शैथिल्यं वेपथुः प्रिय-ध्यानम् ।<br />

पथि पथि गगनाश्लेषः कामिनि कस् तेऽभिसार-गुणः ॥277॥<br />

द्राघयता दिवसानि त्वदीय-विरहेण तीव्र-तापेन ।<br />

ग्रीष्मेणेव नलिन्या जीवनम् अल्पीकृतं तस्याः ॥278॥<br />

दुर्जन-सहवासाद् अपि शीलोत्कर्षं न सज्जनस् त्यजति ।<br />

प्रतिपर्व-तपन-वासी निःसृत-मात्रः शशी शीतः ॥279॥<br />

दयित-प्रहितां दूतीम् आलम्ब्य करेण तमसि गच्छन्ती ।<br />

स्वेद-च्युत-मृगनाभिर् दूराद् गौराङ्गि दृश्यासि ॥280॥<br />

दयिता-गुणः प्रकाशं नीतः स्वस्यैव वदन-दोषेण ।<br />

प्रतिदिन-विदलित-वाटी-वृति-गह्टनैः खिद्यसे किम् इति ॥281॥<br />

दाक्षिण्यान् म्रदिमानं दधतं मा भानुम् एनम् अवमंस्थाः ।<br />

रौद्रीम् उपागतेऽस्मिन् कः क्षमते दृष्टिम् अपि दातुम् ॥282॥<br />

दृष्ट्यैव विरह-कातर-तारकया प्रिय-मुखे समर्पितया ।<br />

यान्ति मृग-वल्लभायाः पुलिन्द-बाणार्दिताः प्राणाः ॥283॥<br />

दूर-स्थापित-हृदयो गूढ-रहस्यो निकामम् आशङ्कः ।<br />

आश्लेषो बालानां भवति खलानां च सम्भेदः ॥284॥<br />

द्वारे गुरवः कोणे शुकः सकाशे शिशुर् गृहे सख्यः ।<br />

कालासह क्षमस्व प्रिय प्रसीद प्रयात-महः ॥285॥<br />

दधि-कण-मुक्ता-भरण-श्वासोत्तुङ्ग-स्तनार्पण-मनोज्ञम् ।<br />

प्रियम् आलिङ्गति गोपी मन्थन-श्रम-मन्थरैर् अङ्गैः ॥286॥<br />

दलितोद्वेगेन सखि प्रियेण लग्नेन रागम् आवहता ।<br />

मोहयता शयनीयं ताम्बूलेनेव नीतास्मि ॥287॥<br />

दृष्टम् अदृष्ट-प्रायं दयितं कृत्वा प्रकाशितस् तनया ।<br />

हृदयं करेण ताडितम् अथ मिथ्या व्यञ्जित-त्रपया ॥288॥<br />

दर्शित-यमुनोच्छ्राये भ्रू-विभ्रम-भाजि वलति तव नयने ।<br />

क्षिप्त-हले हलधर इव सर्वं पुरमर्जितं सुतनु ॥289॥<br />

दयित-प्रार्थित-दुर्लभ-मुख-मदिरा-सारसेक-सुकुमारः ।<br />

व्यथयति विरहे बकुलः क्व परिचयः प्रकृति-कठिनानाम् ॥290॥<br />

द्वित्रैर् एष्यामि दिनैर् इति किं तद् वचसि सखि तवाश्वासः ।<br />

कथयति चिर-पथिकं तं दूर-निखातो नखाङ्कस् ते ॥291॥<br />

दयित-स्पर्शोन्मीलित-धर्म-जल-स्खलित-चरण-खलाक्षे ।<br />

गर्व-भर-मुखरिते सखि तच्-चिकुरान् किम् अपराधयसि ॥292॥


दुष्ट-ग्रहेण गेहिनि तेन कुपुत्रेण किं प्रजातेन ।<br />

भौमेनेव निजं कुलम् अङ्गार-कवत्-कृतं येन ॥293॥<br />

दर्शित-चापोच्छ्रायैस् तेजोवद्भिः सुगोत्र-सञ्जातैः ।<br />

हीरैर् अप्स्व् अपि वीरैर् आपत्स्व् अपि गम्यते नाधः ॥294॥<br />

दर-निद्राणस्यापि स्मरस्य शिल्पेन निर्गतासून् मे ।<br />

मुग्धे तव दृष्टिर् असाव् अर्जुन-यन्त्रेषुर् इव हन्ति ॥295॥<br />

दुर्गत-गृहिणी तनये करुणार्द्रा प्रियतमे च रागमयी ।<br />

मुग्धा रताभियोगं न मन्यते न प्रतिक्षिपति ॥296॥<br />

durgata-gehini jarjara-mandira-suptaiva vandase candram |<br />

वयम् इन्दु-वञ्चित-दृशो निचुलित-दोला-विहारिण्यः ॥297॥<br />

दीप-दशा कुल-युवतिर् वैदग्ध्येनैव मलिनताम् एति ।<br />

दोषा अपि भूषायै गणिकायाः शशि-कलायाश् च ॥298॥<br />

दीर्घ-गवाक्ष-मुखान्तर्-निपातिनस् तरणि-रश्मयः शोणाः ।<br />

नृहरि-नखा इव दानव-वक्षः प्रविशन्ति सौध-तलम् ॥299॥<br />

दर-तरलेऽक्षणि वक्षसि दरोन्नते तव मुखे च दर-हसिते ।<br />

आस्तां कुसुमं वीरः स्मरोऽधुना चित्र-धनुषापि ॥300॥<br />

दुष्ट-सखी-सहितेयं पूर्णेन्दु-मुखी सुखाय नेदानीम् ।<br />

राकेव विष्टि-युक्ता भवतोऽभिमताय निशि भवतु ॥301॥<br />

दलिते पलाल-पुञ्जे वृषभं परिभवति गृह-पतौ कुपिते ।<br />

निभृत-निभालित-वदनौ हलिक-वधू-देवरौ हसतः ॥302॥<br />

दीप्यन्तां ये दीप्त्यै घटिता मणयश् च वीर-पुरुषाश् च ।<br />

तेजः स्व-विनाशाय तु नृणां तृणानाम् इव लघूनाम् ॥303॥<br />

इति विभाव्याख्या-समेता द-कार-व्रज्या ॥<br />

--o)0(o--<br />

ध-कार-व्रज्या<br />

धूमैर् अश्रु निपातय दह शिखया दहन-मलिनयाङ्गारैः ।<br />

जागरयिष्यति दुर्गत-गृहिणी त्वां तद् अपि शिशिर-निशि ॥304॥<br />

धैर्यं निधेहि गच्छतु रजनी सोऽप्य् अस्तु सुमुखि सोत्कण्ठः ।<br />

प्रविश हृदि तस्य दूरं क्षण-धृत-मुक्ता स्मरेषुर् इव ॥305॥<br />

धवल-नख-लक्ष्म दुर्बलम् अकलैत-नेपथ्यम् अलक-पिहिताक्ष्याः ।<br />

द्रक्ष्यामि मद्-अवलोक-द्वि-गुणाश्रु वपुः पुर-द्वारि ॥306॥


धर्मारम्भेऽप्य् असतां पर-हिंसैव प्रयोजिका भवति ।<br />

काकानाम् अभिषेकेऽकारणतां वृष्टिर् अनुभवति ॥307॥<br />

इति विभाव्याख्या-समेता ध-कार-व्रज्या ॥<br />

--o)0(o--<br />

न-कार-व्रज्या<br />

नीरावतरण-दन्तुरसैकत-सम्भेद-मेदुरैः शिशिरे ।<br />

राजन्ति तूल-राशि-स्थूल-पटैर् इव तटैः सरितः ॥308॥<br />

निज-काय-च्छायायां विश्रम्य निदाघ-विपदम् अपनेतुम् ।<br />

बत विविधास् तनु-भङ्गीर् मुग्ध-करङ्गीयम् आचरति ॥309॥<br />

न हसन्ति जरठ इति यद् वल्लव-वनिता नमन्ति नन्दम् अपि ।<br />

सखि स यशोदा-तनयो नित्यं कन्दलित-कन्दर्पः ॥310॥<br />

नीता स्वभावम् अर्पित-वपुर् अपि वाम्यं न कामिनी त्यजति ।<br />

हर-देहार्ध-ग्रथिता निदर्शनं पार्वती तत्र ॥311॥<br />

नागर-भोगानुमित-स्व-वधू-सौन्दर्य-गर्व-तरलस्य ।<br />

निपतति पदं न भूमौ ज्ञाति-पुरस् तन्तु-वायस्य ॥312॥<br />

निपतति चरणे कोणे प्रविश्य निशि यन् निरीक्षते कस् तत् ।<br />

सखि स खलु लोक-पुरतः खलः स्व-गरिमाणम् उद्गिरति ॥313॥<br />

न विमोचयितुं शक्यः क्षमां महान् मोचितो यदि कथंचित् ।<br />

मन्दर-गिरिर् इव गरलं निवर्तते ननु समुत्थाप्य ॥314॥<br />

नियतैः पदैर् निषेव्यं स्खलितेऽनर्थावहं समाश्रयति ।<br />

सम्भवद् अन्य-गतिः कः सङ्क्रम-काष्ठं दुरीशं च ॥315॥<br />

निज-पद-गति-गुण-रञ्जित-जगतां करिणां च सत्-कवीनां च ।<br />

वहताम् अपि महिमानं शोभायै सज्जना एव ॥316॥<br />

नोत्तपने न स्नेहं हरति न निर्वाति न मलिनो भवति ।<br />

तस्योज्ज्वलो निशि निशि प्रेमा रत्न-प्रदीप इव ॥317॥<br />

निहितान् निहितान् उज्झति नियतं मम पार्थिवान् अपि प्रेम ।<br />

भ्रामं भ्रामं तिष्ठति तत्रैव कुलाल-चक्रम् इव ॥318॥<br />

निर्भरम् अपि सम्भुक्तं दृष्ट्या प्रातः पिबन् न तृप्यामि ।<br />

जघनम् अनंशुकम् अस्याः कोक इवाशिशिर-कर-बिम्बम् ॥319॥<br />

निविड-घटितोरु-युगलां श्वासोत्तब्ध-स्तनार्पित-व्यजनाम् ।<br />

तां स्निग्ध-कुपित-दृष्टिं स्मरामि रत-निःसहां सुतनुम् ॥320॥


निर्गुण इति मृत इति च द्वाव् एकार्थाभिधायिनौ विद्धि ।<br />

पश्य धनुर्-गुण-शून्यं निर्जीवं तद् इह शंसन्ति ॥321॥<br />

निज-सूक्ष्म-सूत्र-लम्बी विलोचनं तरुण ते क्षणं हरतु ।<br />

अयम् उद्गृहीत-वडिशः कर्कट इव मर्कटः पुरतः ॥322॥<br />

नागर गीतिर् इवासौ ग्राम-स्थित्यापि भूषिता सुतनुः ।<br />

कस्तूरी न मृगोदर-वास-वशाद् विस्रताम् एति ॥323॥<br />

नख-लिखित-स्तनि कुर-बक-मय-पृष्ठे भूमि-लुलित-विरसाङ्गि ।<br />

हृदय-विदारण-निःसृत-कुसुमास्र-शरेव हरसि मनः ॥324॥<br />

नीता लघिमानम् इयं तस्यां गरिमाणम् अधिकम् अर्पयसि ।<br />

भार इव विषम-भार्यः सुदुर्वहो भवति गृह-वासः ॥325॥<br />

न च दूती न च याच्ञा न चाञ्जलिर् न च कटाक्ष-विक्षेपः ।<br />

सौभाग्य-मानिनां सखि कच-ग्रहः प्रथमम् अभियोगः ॥326॥<br />

निशि विषम-कुसुम-विशिख-प्रेरितयोर् मौन-लब्ध-रति-रसयोः ।<br />

मानस् तथैव विलसति दम्पत्योर् अशिथिल-ग्रन्थिः ॥327॥<br />

निज-गात्र-निर्विशेष-स्थापितम् अपि सारम् अखिलम् आदाय ।<br />

निर्मोकं च भुजङ्गी मुञ्चति पुरुषं च वार-वधूः ॥328॥<br />

नृत्य-श्रम-घर्मार्द्रं मुञ्चसि कृच्छ्रेण कञ्चुकं सुतनु ।<br />

मकरन्दोदक-जुष्टं मदन-धनुर्-वल्लिर् इव चोलम् ॥329॥<br />

नाहं वदामि सुतनु त्वम् अशीला वा प्रचण्ड-चरिता वा ।<br />

प्रेम-स्वभाव-सुलभं भयम् उदयति मम तु हृदयस्य ॥330॥<br />

न निरूपितोऽसि सख्या नियतं नेत्र-त्रिभाग-मात्रेण ।<br />

हारयति येन कुसुमं विमुखे त्वयि कण्ठ इव देवे ॥331॥<br />

नख-दशन-मुष्टि-पातैर् अदयैर् आलिङ्गनैश् च सुभगस्य ।<br />

अपराधं शंसन्त्यः शान्तिं रचयन्ति रागिण्यः ॥332॥<br />

न गुणे न लक्षणेऽपि च वयसि च रूपे च नादरो विहितः ।<br />

त्वयि सौरभेयि घण्टा कपिला-पुत्रीति बद्धेयम् ॥333॥<br />

निष्कारणापराधं निष्कारण-कलह-रोष-परितोषम् ।<br />

सामान्य-मरण-जीवन-सुख-दुःखं जयति दाम्पत्यम् ॥334॥<br />

न प्राप्यसे कराभ्यां हृदयान् नापैषि वितनुषे बाधाम् ।<br />

त्वं मम भग्नावस्तित-कुसुमायुध-विशिख-फलिकेव ॥335॥<br />

नाथेति परुषम् उचितं प्रियेति दासेत्य् अनुग्रहो यत्र ।<br />

तद्-दाम्पत्यम् इतोऽन्यन् नारी रज्जुः पशुः पुरुषः ॥336॥


निहितायाम् अस्याम् अपि सैवैका मनसि मे स्फुरति ।<br />

रेखान्तरोपधानात् पत्त्राक्षर-राजिर् इव दयिता ॥337॥<br />

निधि-निक्षेप-स्थानस्योपरि चिह्नार्थम् इव लता निहिता ।<br />

लोभयति तव तनूदरि जघन-तटाद् उपरि रोमाली ॥338॥<br />

निहितार्ध-लोचनायास् त्वं तस्या हरसि हृदय-पर्यन्तम् ।<br />

न सुभग समुचितम् ईदृशम् अङ्गुलि-दाने भुजं गिलसि ॥339॥<br />

नीत्वागारं रजनी-जागरम् एकं च सादरं दत्त्वा ।<br />

अचिरेण कैर् न तरुणैर् दुर्गा-पत्त्रीव मुक्तासि ॥340॥<br />

नक्षत्रेऽग्नाव् इन्दाव् उदरे कनके मणौ दृशि समुद्रे ।<br />

यत् खलु तेजस् तद् अखिलम् ओजायितम् अब्ज-मित्रस्य ॥341॥<br />

न सवर्णो न च रूपं न संस्क्रिया कापि नैव सा प्रकृतिः ।<br />

बाला त्वद्-विरहापदि जातापभ्रंश-भाषेव ॥342॥<br />

न विभूषणे तवास्था वपुर् गुणेनैव जयसि सखि यूनः ।<br />

अवधीरितास्त्र-शस्त्रा कुसुमेषोर् मल्ल-विद्येव ॥343॥<br />

नेत्राकृष्टो भ्रामं भ्रामं प्रेयान् यथा यथास्ति तथा ।<br />

सखि मन्थयति मनो मम दधि-भाण्डं मन्थ-दण्ड इव ॥344॥<br />

नाना-वर्णक-रूपं प्रकल्पयन्ती मनोहरं तन्वी ।<br />

चित्रकर-तूलिकेव त्वां सा प्रतिभित्ति भावयति ॥345॥<br />

इति विभाव्याख्या-समेता न-कार-व्रज्या ॥<br />

--o)0(o--<br />

प-कार-व्रज्या<br />

पथिकासक्ता किंचिन् न वेद घन-कलम् अगोपिता गोपी ।<br />

केलि-कला-हुङ्कारैः कीरावलि मोघम् अपसरसि ॥346॥<br />

प्रणमति पश्यति चुम्बति संश्लिष्यति पुलक-मुकुलितैर् अङ्गैः ।<br />

प्रिय-सङ्गाय स्फुरितां वियोगिनी वाम-बाहुलताम् ॥347॥<br />

प्रविशसि न च निर्गन्तुं जानासि व्याकुलत्वम् आतनुषे ।<br />

बालक चेतसि तस्याश् चक्र-व्यूहेऽभिमन्युर् इव ॥348॥<br />

पश्यानुरूपम् इन्दिन्दिरेण माकन्द-शेखरो मुखरः ।<br />

अपि च पिचु-मन्द-मुकुले मौकुलि-कुलम् आकुलं मिलति ॥349॥<br />

प्रतिबिम्ब-सम्भृताननम् आदर्शं सुमुख मम सखी-हस्तात् ।


आदातुम् इच्छसि मुधा किं लीला-कमल-मोहेन ॥350॥<br />

प्राचीनाचल-मौलेर् यथा शशी गगन-मध्यम् अधिवसति ।<br />

त्वां सखि पश्यामि तथा छायाम् इव सङ्कुचन् मानाम् ॥351॥<br />

प्राङ्गण-कोणेऽपि निशापतिः स तापं सुधामयो हरति ।<br />

यदि मां रजनि-ज्वर इव सखि स न निरुणद्धि गेह-पतिः ॥352॥<br />

पति-पुलक-दून-गात्री स्वच्छायावीक्षणेऽपि या सभया ।<br />

अभिसरति सुभग सा त्वां विदलन्ती कण्टकं तमसि ॥353॥<br />

प्रतिभूः शुको विपक्षे दण्डः शृङ्गार-सङ्कथा गुरुषु ।<br />

पुरुषायितं पणस् तद्-बाले परिभाव्यतां दायः ॥354॥<br />

पर-मोहनाय मुक्तो निष्करुणे तरुणि तव कटाक्षोऽयम् ।<br />

विशिख इव कलित-कर्णः प्रविशति हृदयं न निःसरति ॥355॥<br />

प्रपदालम्बित-भूमिश् चुम्बन्ती प्रीति-भीति-मधुराक्षी ।<br />

प्राचीराग्र-निवेशित-चिबुकतया न पतिता सुतनुः ॥356॥<br />

प्रातर् उपागत्य म्र्षा वदतः सखि नास्य विद्यते व्रीडा ।<br />

मुख-लग्नयापि योऽयं न लज्जते दग्ध-कालिकया ॥357॥<br />

पश्योत्तरस् तनूदरि फाल्गुनम् आसाद्य निर्जित-विपक्षः ।<br />

वैराटिर् इव पतङ्गः प्रत्यानयनं करोति गवाम् ॥358॥<br />

प्रमद-वनं तव च स्तन-शैलं मूलं गभीर-सरसां च ।<br />

जगति निदाघ-निरस्तं शैत्यं दुर्ग-त्रयं श्रयति ॥359॥<br />

प्रोञ्छति तवापराधं मानं मर्दयति निर्वृतिं हरति ।<br />

स्वकृतान् निहन्ति शपथाञ् जागर-दीर्घा निशा सुभग ॥360॥<br />

प्रिय आयाते दूराद् अभूत इव सङ्गमोऽभवत् पूर्वः ।<br />

मान-रुदित-प्रसादाः पुनर् आसन्न-पर-सुरतादौ ॥361॥<br />

पूर्व-मही-धर-शिखरे तमः समासन्न-मिहिर-कर-कलितम् ।<br />

शूल-प्रोतं सरुधिरम् इदम् अन्धक-वपुर् इवाभाति ॥362॥<br />

परिवृत्त-नाभि लुप्त-त्रिवलि श्याम-स्तनाग्रम् अलसाक्षि ।<br />

बहु-धवल-जघन-रेखं वपुर् न पुरुषायितं सहते ॥363॥<br />

प्रारब्ध-निधुवनैव स्वेद-जलं कोमलाङ्गि किं वहसि ।<br />

ज्याम् अर्पयितुं नमिता कुसुमास्त्र-धनुर्-लतेव मधु ॥364॥<br />

पुंसां दर्शय सुन्दरि मुखेन्दुम् ईषत् त्र्पाम् अपाकृत्य ।<br />

जायाजित इति रूढा जन-श्रुतिर् मे यशो भवतु ॥365॥<br />

प्रसरतु शरत्-त्रियामा जगन्ति धवलयतु धाम तुहिनांशोः ।


पञ्जर-चकोरिकाणां कणिकाकल्पोऽपि न विशेषः ॥366॥<br />

प्रथमागत सोत्कण्ठा चिर-चलितेयं विलम्ब-दोषे तु ।<br />

वक्ष्यन्ति साङ्ग-रागाः पथि तरवस् तव समाधानम् ॥367॥<br />

पतितेऽंशुके स्तनार्पित-हस्तां तां निविड-जघन-पिहितोरुम् ।<br />

रद-पद-विकलित-फूत्कृति-शत-धुत-दीपां मनः स्मरति ॥368॥<br />

परितः स्फुरित-महौषधि-मणि-निकरे केलि-तल्प इव शैले ।<br />

काञ्ची-गुण इव पतितः स्थितैक-रत्नः फणी स्फुरति ॥369॥<br />

प्रावृषि शैल-श्रेणी-नितम्बम् उह्हन् दिग्-अन्तरे भ्रमसि ।<br />

चपलान्तर घन किं तव वचनीयं पवन-वश्योऽसि ॥370॥<br />

प्रति-दिवस-क्षीण-दशस् तवैष वसनाञ्चलोऽतिकर-कृष्टः ।<br />

निज-नायकम् अतिकृपणं कथयति कुग्राम इव विरलः ॥371॥<br />

पथिक कथं चपलोज्ज्वलम् अम्बुद-जल-बिन्दु-निह्वहम् अविषह्यम् ।<br />

मयपुर-कनक-द्रवम् इव शिव-शर-शिखि-भावितं सहसे ॥372॥<br />

पथिकं श्रमेण सुप्तं दर-तरला तरुणि सुमधुर-च्छाया ।<br />

व्यालम्बमान-वेणिः सुखयसि शाखेव सारोहा ॥373॥<br />

प्रददाति नापरासां प्रवेशम् अपि पीन-तुङ्ग-जघनोरूः ।<br />

या लुप्त-कील-भावं याता हृदि बहिर् अदृश्यासि ॥374॥<br />

प्रातर् निद्राति यथा यथात्मजा लुलित-निःसहैर् अङ्गैः ।<br />

जामातरि मुदित-मनास् तथा तथा सादरा श्वश्रूः ॥375॥<br />

प्रणय-चलितोऽपि सकपट-कोप-कटाक्षैर् मयाहित-स्तम्भः ।<br />

त्रास-तरलो गृहीतः सहास-रभसं प्रियः कण्ठे ॥376॥<br />

प्रिय-दुर्नयेन हृदय स्फुटसि यदि स्फुटनम् अपि तव श्लाघ्यम् ।<br />

तत्-केलि-समर-तल्पी-कृतस्य वसनाञ्चलस्येव ॥377॥<br />

पवनोपनीत-सौरभ-दूरोदक-पूर-पद्मिनी-लुब्धः ।<br />

अपरीक्षित-स्वपक्षो गन्ता हन्तापदं मधुपः ॥378॥<br />

प्रेम-लघू-कृत-केशव- वक्षो-भर-विपुल-पुलक-कुच-कलशा ।<br />

गोवर्धन-गिरि-गुरुतां मुग्ध-वधूर् निभृतम् उपहसति ॥379॥<br />

प्रिय-विरह-निःसहायाः सहज-विपक्षाभिर् अपि सपत्नीभिः ।<br />

रक्ष्यन्ते हरिणाक्ष्याः प्राणा गृह-भङ्ग-भीताभिः ॥380॥<br />

प्रकटयसि रागम् अधिकं लपनम् इदं वक्रिमाणम् आवहति ।<br />

प्रीणयति च प्रतिपदं दूति शुकस्येव दयितस्य ॥381॥<br />

प्रविशन्त्याः प्रिय-हृदयं बालायाः प्रबल-यौवत-व्याप्तम् ।


नव-निशित-दर-तरङ्गित-नयन-मयेनासिना पन्थाः ॥382॥<br />

प्रणयापराध-रोष-प्रसाद-विश्वास-केलि-पाण्डित्यैः ।<br />

रूढ-प्रेमा ह्रियते किं बाला-कुतुक-मात्रेण ॥383॥<br />

पूर्वैर् एव चरितैर् जरतोऽपि पूज्यता भवतः ।<br />

मुञ्च मदम् अस्य गन्धाद् युवभिर् गज गऊजनीयोऽसि ॥384॥<br />

प्रथमं प्रवेशिता या वासागारं कथञ्चन सखीभिः ।<br />

न शृणोतीव प्रातः सा निर्गमनस्य सङ्केतम् ॥385॥<br />

पूजा विना प्रतिष्ठां नास्ति न मन्त्रं विना प्रतिष्ठा च ।<br />

तद्-उभय-विप्रतिपन्नः पश्यतु गीर्-वाण-पाषाणम् ॥386॥<br />

पूर्वाधिको गृहिण्यां बहु-मानः प्रेम-नर्म-विश्वासः ।<br />

भीर् अधिकेयं कथयति रागं बाला-विभक्तम् इव ॥387॥<br />

पुलिकत-कठोर-पीवर-कुच-कलशाश्लेष-वेदनाभिज्ञः ।<br />

शम्भोर् उपवीत-फणी वाञ्छति मान-ग्रहं देव्याः ॥388॥<br />

प्रिय आयातो दूराद् इति या प्रीतिर् बभूव गेहिन्याः ।<br />

पथिकेभ्यः पूर्वागत इति गर्वात् सापि शत-शिखरा ॥389॥<br />

पृष्ठं प्रयच्छ मा स्पृश दूराद् अपसर्प विहित-वैमुख्य ।<br />

त्वाम् अनुधावति तरणिस् तद् अपि गुणाकर्ष-तरलेयम् ॥390॥<br />

प्रियया कुङ्कुम-पिञ्जर-पाणि-द्वय-योजनाङ्कितं वासः ।<br />

प्रहितं मां याच्ञाञ्जलि-सहस्र-करणाय शिक्षयति ॥391॥<br />

प्राचीरान्तरितेयं प्रियस्य वदनेऽधरं समर्पयति ।<br />

प्राग्-गिरि-पिहिता रात्रिः सन्ध्या-रागं दिनस्येव ॥392॥<br />

पर-पति-निर्दय-कुलटाशोषित शठ नेष्यता न कोपेन ।<br />

दग्ध-ममतोपतप्ता रोदिमि तव तानवं वीक्ष्य ॥393॥<br />

प्राङ्गण एव कदा मां श्लिष्यन्ती मन्य्-कम्पि-कुच-कलशा ।<br />

अंस-निषण्ण-मुखी सा स्नपयति बाष्पेण मम पृष्ठम् ॥394॥<br />

प्रेतैः प्रशस्त-सत्त्वा साश्रु वृकैर् वीक्षिता स्खलद्-ग्रासैः ।<br />

चुम्बति मृतस्य वदनं भूत-मुखोल्केक्षितं बाला ॥395॥<br />

पिशुनः खलु सुजनानां खलम् एव पुरो विधाय जेतव्यः ।<br />

कृत्वा ज्वरम् आत्मीयं जिगाय बाणं रणे विष्णुः ॥396॥<br />

पिब मधुप बकुल-कलिकां दूरे रसनाग्र-मात्रम् आधाय ।<br />

अधर-विलेप-समाप्ये मधुनि मुधा वदनम् अर्पयसि ॥397॥<br />

प्रायेणैव हि मलिना मलिनानाम् आश्रयत्वम् उपयान्ति ।


कालिन्दी-पुट-भेदः कालिय-पुट-भेदनं भवति ॥398॥<br />

पश्य प्रिय-तनु-विघटन-भयेन शशि-मौलि-देह-संलग्ना ।<br />

सुभगैक-दैवतम् उमा शिरसा भागीरथीं वहति ॥399॥<br />

पथिक-वधू-जन-लोचन-नीर-नदी-मातृक-प्रदेशेषु ।<br />

धन-मण्डलम् आखण्डल-धनुषा कुण्डलितम् इव विधिना ॥400॥<br />

प्रतिवेशि-मित्र-बन्धुषु दूरात् कृच्छ्रागतोऽपि गेहिन्या ।<br />

अतिकेलि-लम्पटया दिनम् एकम् अगोपि गेह-पतिः ॥401॥<br />

पर-पट इव रजकीभिर् मलिनो भुक्त्वापि निर्दयं ताभिः ।<br />

अर्थ-ग्रहणेन विना जघन्य मुक्तोऽसि कुलटाभिः ॥402॥<br />

इति विभाव्याख्या-समेता प-कार-व्रज्या ॥<br />

--o)0(o--<br />

ब-कार-व्रज्या<br />

बहु-योषिति लाक्षारुण-शिरसि वयस्येन दयित उपहसिते ।<br />

तत्-काल-कलित-लज्जा पिशुनयति सखीषु सौभाग्यम् ॥403॥<br />

बन्धन-भाजोऽमुष्याश् चिकुर-कलापस्य मुक्तमानस्य ।<br />

सिन्दूरित-सीमन्त-च्छलेन हृदयं विदीर्णम् इव ॥404॥<br />

बलम् अपि वसति मयीति श्रेष्ठिनि गुरु-गर्व-गद्गदं वदति ।<br />

तज्-जायया जनानां मुखम् ईक्षितम् आवृत-स्मितया ॥405॥<br />

बलवद् अनिलोपनीत-स्फुटित-नवाम्भोज-सौरभो मधुपः ।<br />

आकृष्यते नलिन्या नासा-निक्षिप्त-बडिश-रज्जुर् इव ॥406॥<br />

बाणं हरिर् इव कुरुते सुजनो बहुदोषम् अप्य् अदोषम् इव ।<br />

यावद् दोषं जाग्रति मलिम्लुचा इव पुनः पिशुनाः ॥407॥<br />

बौद्धस्येव क्षणिको यद्यपि बहु-वल्लभस्य तव भावः ।<br />

भग्ना भग्ना भ्रूर् इव न तु तस्या विघटते मैत्री ॥408॥<br />

बाष्पाकुलं प्रलपतोर् गृहिणि निवर्तस्व कान्त गच्छेति ।<br />

यातं दम्पत्योर् दिनम् अनुगमनावधि सरस्-तीरे ॥409॥<br />

बाला-विलास-बन्धान् अप्रभवन् मनसि चिन्तयन् पूर्वम् ।<br />

संमान-वर्जितां तां गृहिणीम् एवानुशोचामि ॥410॥<br />

इति विभाव्याख्या-समेता ब-कार-व्रज्या ॥<br />

--o)0(o--


ह-कार-व्रज्या<br />

भ्रमसि प्रकटयसि रदं करं प्रसारयसि तृणम् अपि श्रयसि ।<br />

धिङ् मानं तव कुञ्जर जीवं न जुहोषि जठराग्नौ ॥411॥<br />

भूतिमयं कुरुतेऽग्निस् तृणम् अपि संलग्नम् एनम् अपि भजतः ।<br />

सैव सुवर्ण दशा ते शङ्के गरिमोपरोधेन ॥412॥<br />

भवति निदाघे दीर्घे यथेह यमुनेव यामिनी तन्वी ।<br />

द्वीपा इव दिवसा अपि तथा क्रमेण प्रथीयांसः ॥413॥<br />

भवता महति स्नेहानलेऽर्पिता पथिक हेम-गुटिकेव ।<br />

तन्वी हस्तेनापि स्प्रष्टुम् अशुद्धैर् न सा शक्या ॥414॥<br />

भूमि-लुलितैक-कुण्डलम् उत्तंसित-काण्ड-पटम् इयं मुग्धा ।<br />

पश्यन्ती निःश्वासैः क्षिपति मनोरेणु-पूरम् अपि ॥415॥<br />

भवतालिङ्गि भुजङ्गी जातः किल भोगि-चक्रवर्ती त्वम् ।<br />

कञ्चुक वनेचरी-स्तनम् अभिलषतः स्फुरति लघिमा ते ॥416॥<br />

भैक्ष-भुजा पल्ली-पतिर् इति स्तुतस् तद्-वधू-सुदृष्टेन ।<br />

रक्षक जयसि यद् एकः शून्ये सुर-सदसि सुखम् अस्मि ॥417॥<br />

भोगाक्षमस्य रक्षां दृङ्-मात्रेणैव कुर्वतोऽनभिमुखस्य ।<br />

वृद्धस्य प्रमदापि श्रीर् अपि भृत्यस्य भोगाय ॥418॥<br />

भवितासि रजनि यस्याम् अध्व-श्रम-शान्तये पदं दधतीम् ।<br />

स बलाद् वलयित-जङ्घा-बद्धां माम् उरसि पातयति ॥419॥<br />

भूषणतां भजतः सखि कषण-विशुद्धस्य जात-रूपस्य ।<br />

पुरुषस्य च कनकस्य च युक्तो गरिमा सरागस्य ॥420॥<br />

भस्म-पुरुषेऽपि गिरिशे स्नेहमयी त्वम् उचितेन सुभगासि ।<br />

मोघस् त्वयि जनवादो यद् ओषधि-प्रस्थ-दुहितेति ॥421॥<br />

भय-पिहितं बालायाः पीवरम् ऊरु-द्वयं स्मरोन्निद्रः ।<br />

निद्रायां प्रेमार्द्रः पश्यति निःश्वस्य निःश्वस्य ॥422॥<br />

भ्रमरीव कोष-गर्भे गन्ध-हृता कुसुमम् अनुसरन्ती त्वाम् ।<br />

अव्यक्तं कूजन्ती सङ्केतं तमसि सा भ्रमति ॥423॥<br />

भ्रामं भ्रामं स्थितया स्नेहे तव पयसि तत्र तत्रैव ।<br />

आवर्त-पतित-नौकायितम् अनया विनयम् अपनीय ॥424॥<br />

भ्रमयसि गुणमयि कण्ठ-ग्रह-योग्यानात्म-मन्दिरोपान्ते ।<br />

हालिक-नन्दिनि तरुणान् ककुद्मिनो मेढि-रज्जुर् इव ॥425॥


हाल-नयनेऽग्निर् इन्दुर् मौलौ गात्रे भुजङ्ग-मणि-दीपाः ।<br />

तद् अपि तमो-मय एव त्वम् ईश कः प्रकृतिम् अतिशेते ॥426॥<br />

इति विभाव्याख्या-समेता भ-कार-व्रज्या ॥<br />

--o)0(o--<br />

म-कार-व्रज्या<br />

मधु-मद-वीत-व्रीडा यथा यथा लपति संमुखं बाला ।<br />

तन्-मुखम् अजात-तृप्तिस् तथा तथा वल्लभः पिबति ॥427॥<br />

मित्रैर् आलोच्य समं गुरु कृत्वा कदनम् अपि समारब्धः ।<br />

अर्थः सताम् इव हतो मुख-वैलक्ष्येण मानोऽयम् ॥428॥<br />

मम रागिणो मनस्विनि करम् अर्पयतो ददासि पृष्ठम् अपि ।<br />

यदि तद् अपि कमल-बन्धोर् इव मन्ये स्वस्य सौभाग्यम् ॥429॥<br />

मा स्पृश माम् इति सकुपितम् इव भणितं व्यञ्जिता न च व्रीडा ।<br />

आलिङ्गितया सस्मितमुक्तम् अनाचार किं कुरुषे ॥430॥<br />

मूलानि च निचुलानां हृदयानि च कूल-वसति-कुलटानाम् ।<br />

मुदिर-मदिरा-प्रमत्ता गोदावरि किं विदारयसि ॥431॥<br />

मलय-द्रुम-साराणाम् इव धीराणां गुण-प्रकर्षोऽपि ।<br />

जड-समय-निपतितानाम् अनादरायैव न गुणाय ॥432॥<br />

मधुमथन-मौलि-माले सखि तुलयसि तुलसि किं मुधा राधाम् ।<br />

यत् तव पदम् अदसीयं सुरभयितुं सौरभोद्भेदः ॥433॥<br />

मयि यास्यति कृत्वावधि-दिन-सङ्ख्यं चुम्बनं तथाश्लेषम् ।<br />

प्रिययानुशोचिता सा तावत् सुरताक्षमा रजनी ॥434॥<br />

मृगमद-निदानम् अटवी कुङ्कुमम् अपि कृषक-वाटिका वहति ।<br />

हट्टविलासिनि भवती परम् एका पौर-सर्वस्वम् ॥435॥<br />

मधु-दिवसेषु भ्राम्यन् यथा विशति मानसं भ्रमरः ।<br />

सखि लोह-कण्टक-निभस् तथा मदन-विशिखोऽपि ॥436॥<br />

मयि चलिते तव मुक्ता दृशः स्वभावात् प्रिये स-पानीयाः ।<br />

सत्यम् अमूल्याः सद्यः प्रयान्ति मम हृदय-हारत्वम् ॥437॥<br />

मुग्धे मम मनसि शराः स्मरस्य पञ्चापि सन्ततं लग्नाः ।<br />

शङ्के स्तन-गुटिका-द्वयम् अर्पितम् एतेन तव हृदये ॥438॥<br />

मधुमथन-वदन-विनिहित-वंशी-सुषिरानुसारिणो रागाः ।


हन्त हरन्ति मनो मम नलिका-विशिखाः स्मरस्येव ॥439॥<br />

महतोः सुवृत्तयोः सखि हृदय-ग्रह-योग्ययोः समुच्छ्रितयोः ।<br />

सज्जनयोः स्तनयोर् इव निरन्तरं सङ्गतं भवति ॥440॥<br />

मम वारितस्य बहुभिर् भूयो भूयः स्वयं च भावयतः ।<br />

जातो दिशीव तस्यां सखे न विनिवर्तते मोहः ॥441॥<br />

मग्नोऽसि नर्मदाया रसे हृतो वीचि-लोचन-क्षेपैः ।<br />

यद्य् उच्यसे तरुवर भ्रष्टो भ्रंशोऽपि ते श्लाघ्यः ॥442॥<br />

मेनाम् उल्लासयति स्मेरयति हरिं गिरिं च विमुखयति ।<br />

कृत-कर-बन्ध-विलम्बः परिणयने गिरिश-कर-कम्पः ॥443॥<br />

मधु-गन्धि घर्म-तिम्यत्-तिलकं स्खलद्-उक्तिं घूर्ण-दरुणाक्षम् ।<br />

तस्याः कदाधरामृतम् आननम् अवधूय पास्यामि ॥444॥<br />

मेदिन्यां तव निपतति न पदं बहु-वल्लभेति गर्वेण ।<br />

आश्लिष्य कैर् न तरुणैस् तुरीव वसनैर् विमुक्तासि ॥445॥<br />

मूले निसर्ग-मधुरं समर्पयन्तो रसं पुरो विरसाः ।<br />

इक्षव इव पर-पुरुषा विविधेषु रसेषु विनिधेयाः ॥446॥<br />

महति स्नेहे निहितः कुसुमं बहु दत्तम् अर्चितो बहुशः ।<br />

वक्रस् तद् अपि शनैश्चर इव सखि दुष्ट-ग्रहो दयितः ॥447॥<br />

मा शबर-तरुणि पीवर-वक्षोरुहयोर् भरेण भज गर्वम् ।<br />

निर्मोकैर् अपि शोभा ययोर् भुजङ्गीभिर् उन्मुक्तैः ॥448॥<br />

मम कुपितायाश् छायां भूमाव् आलिङ्ग्य सखि मिलत्-पुलकः ।<br />

स्नेहमयत्वम् अनुज्झन् करोति किं नैष माम् अरुषम् ॥449॥<br />

मुषित इव क्षण-विरहे रिपुर् इव कुसुमेषु-केलि-सङ्ग्रामे ।<br />

दास इव श्रम-समये भजन् नताङ्गीं न तृप्यामि ॥450॥<br />

मुञ्चसि किं मानवतीं व्यवसायाद् द्विगुण-मन्यु-वेगेति ।<br />

स्नेह-भवः पयसाग्निः सान्त्वेन च रोष उन्मिषति ॥451॥<br />

मलयजम् अपसार्य घनं वीजन-विघ्नं विधाय बाहुभ्याम् ।<br />

स्मर-सन्तापाद् अगणित-निदाघम् आलिङ्गते मिथुनम् ॥452॥<br />

महतोऽपि हि विश्वासान् महाशया दधति नाल्पम् अपि लघवः ।<br />

संवृणुतेऽद्री-नुदधिर् निदाघ-नद्यो न भेकम् अपि ॥453॥<br />

मधु-धारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् ।<br />

कृत-मुख-भङ्गापि रसं ददासि मम सरिद् इवाम्भोधेः ॥454॥<br />

मदनाकृष्ट-नुर्ज्या-घातैर् इव गृहिणि पथिक-तरुणानाम् ।


वीणा-तन्त्री-क्वाणैः केषां न विकम्पते चेतः ॥455॥<br />

मम भयम् अस्याः कोपो निर्वेदोऽस्या ममापि मन्दाक्षम् ।<br />

जातं क्व चान्तरिक्षे स्मित-संवृति-नमित-कन्धरयोः ॥456॥<br />

मुक्ताम्बरैव धावतु निपततु सहसा त्रिमार्गगा वास्तु ।<br />

इयम् एव नर्मदा मम वंश-प्रभवानुरूप-रसा ॥457॥<br />

मृगमद-लेपनम् एनं नील-निचोलैव निशि निषेव त्वम् ।<br />

कालिन्द्याम् इन्दीवरम् इन्दिन्दिर-सुन्दरीव सखि ॥458॥<br />

मम सख्या नयन-पथे मिलितः शक्तो न कश्चिद् अपि चलितुम् ।<br />

पतितोऽसि पथिक विषमे घट्ट-कुटीयं कुसुम-केतोः ॥459॥<br />

महता प्रियेण निर्मितम् अप्रियम् अपि सुभग सह्यतां याति ।<br />

सुत-सम्भवेन यौवन-विनाशनं न खलु खेदाय ॥460॥<br />

मान-ग्रह-गुरु-कोपाद् अनु दयितात्य् एव रोचते मह्यम् ।<br />

काञ्चनमयी विभूषा दाहाञ्चित-शुद्ध-भावेव ॥461॥<br />

इति विभाव्याख्या-समेता म-कार-व्रज्या ॥<br />

--o)0(o--<br />

य-कार-व्रज्या<br />

यूनः कण्टक-विटपानि विआञ्चल-ग्राहिणस् त्यजन्ती सा ।<br />

वन इव पुरेऽपि विचरति पुरुषं त्वाम् एव जानन्ती ॥462॥<br />

युष्मासूपगताः स्मो विबुधा वाङ्-मात्र-पाटवेन वयम् ।<br />

अन्तर्भवति भवत्स्व् अपि नाभक्तस् तन् न विज्ञातम् ॥463॥<br />

यत्र न दूती यत्र स्निग्धा न दृशोऽपि निपुणया निहिताः ।<br />

न गिरोऽद्यापि व्यक्तीकृतः स भावोऽनुरागेण ॥464॥<br />

या नीयते सपत्न्य् प्रविश्य यावर्जिता भुजङ्गेन ।<br />

यमुनाया इव तस्याः सखि मलिनं जीवनं मन्ये ॥465॥<br />

यस्मिन्न् अयशोऽपि यशो ह्रीर् विघ्नो मान एव दौःशील्यम् ।<br />

लघुता गुणज्ञता किं नवो युवा सखि न ते दृष्टः ॥466॥<br />

यद् वीक्ष्यते खलानां माहात्म्यं क्वापि दैव-योगेन ।<br />

काकानाम् इव शौक्ल्यं तद् अपि हि न चिराद् अनर्थाय ॥467॥<br />

यत् खलु खल-मुख-हुत-वह-विनिहितम् अपि शुद्धिम् एव परमेति ।<br />

तद् अनल-शौचम् इवांशुकम् इह लोके दुर्लभं प्रेम ॥468॥


यन् नावधिम् अर्थयते पाथेयार्थं ददाति सर्वस्वम् ।<br />

तेनानयाति-दारुण-शङ्काम् आरोपितं चेतः ॥469॥<br />

यूनाम् ईर्ष्या-वैरं वितन्वता तरुणि चक्र-रुचिरेण ।<br />

तव जगह्नेनाकुलिता निखिला पल्ली खलेनेव ॥470॥<br />

यावज् जीवन-भावी तुल्याशयोयोर् नितान्त-निर्भेदः ।<br />

नदयोर् इवैष युवयोः सङ्गो रसम् अधिकम् आवहतु ॥471॥<br />

यन् निहितां शेखरयसि मालां सा यातु शठ भवन्तम् इति ।<br />

प्रहरन्तीं शिरसि पदा स्मरामि तां गर्व-गुरु-कोपाम् ॥472॥<br />

यौवन-गुप्तिं पत्यौ बन्धुषु मुग्धत्वम् आर्जवं गुरुषु ।<br />

कुर्वाणा हलिक-वधूः प्रशस्यते व्याजतो युवभिः ॥473॥<br />

यो न गुरुभिर् न मित्रैर् न विवेकेनापि नैव रिपु-हसितैः ।<br />

नियमित-पूर्वः सुन्दरि स विनीतत्वं त्वया नीतः ॥474॥<br />

यन्-मूलम् आर्द्रम् उदकैः कुसुमं प्रतिपर्व फल-भरः परितः ।<br />

द्रुम तन् माद्यसि वीची-परिचय-परिणामम् अविचिन्त्य ॥475॥<br />

यस्याङ्के स्मर-सङ्गर-विश्रान्ति-प्राञ्जला सखी स्वपिति ।<br />

स वहतु गुणाभिमानं मदन-धनुर्-वल्लि-चोल इव ॥476॥<br />

यदि दान-गन्ध-मात्राद् वसन्ति सप्त-च्छदेऽपि दन्तिन्यः ।<br />

किम् इति मद-पङ्क-मलिनां करी कपोल-स्थलीं वहति ॥477॥<br />

यद्-अवधि विवृद्ध-मात्रा विकसित-कुसुमोत्करा शण-श्रेणी ।<br />

पीतांशुक-प्रियेयं तदवधि पल्ली-पतेः पुत्री ॥478॥<br />

यमुना-तरङ्ग-तरलं न कुवलयं कुसुम-लावि तव सुलभम् ।<br />

यदि सौरभानुसारी झङ्कारी भ्रमति न भ्रमरः ॥479॥<br />

इति विभाव्याख्या-समेता य-कार-व्रज्या ॥<br />

--o)0(o--<br />

र--कार-व्रज्या<br />

राज्याभिषेक-सलिल-क्षालित-मौलेः कथासु कृष्णस्य ।<br />

गर्व-भर-मन्थराक्षी पश्यति पद-पङ्कजं राधा ॥490॥<br />

रति-कलह-कुपित-कान्ता-कर-चिकुराकर्ष-मुदित-गृह-नाथम् ।<br />

भवति भवनं तद् अन्यत् प्राग्-वंशः पर्ण-शाला वा ॥491॥<br />

रोगो राजायत इति जनवादं सत्यम् अद्य कलयामि ।<br />

आरोग्य-पूर्वकं त्वयि तल्प-प्रान्तागते सुभग ॥492॥


उद्ध-स्वरस-प्रसरस्यालिभिर् अग्रे नतं प्रियं प्रति मे ।<br />

स्रोतस इव निम्नं प्रति रागस्य द्विगुण आवेगः ॥493॥<br />

रूपम् इदं कान्तिर् असाव् अयम् उत्कर्षः सुवर्ण-रचनेयम् ।<br />

दुर्गत-मिलिता ललिते भ्रमसि प्रतिमन्दिर-द्वारम् ॥494॥<br />

रचिते निकुञ्ज-पत्रैर् भिक्षुक-पात्रे ददाति सावज्ञम् ।<br />

पर्युषितम् अपि सुतीक्ष्ण-श्वास-कदुष्णं वधूर् अन्नम् ॥495॥<br />

रक्षति न खलु निज-स्थितिम् अलघुः स्थापयति नायकः स यथा ।<br />

तिष्ठति तथैव तद्-गुण-विद्धेयं हार-यष्ठिर् इव ॥496॥<br />

राजसि कृशाङ्गि मङ्गल-कलशी सहकार-पल्लवेनेव ।<br />

तेनैव चुम्बित-मुखी प्रथमाविर्भूत-रागेण ॥497॥<br />

रूप-गुण-हीन-h<strong>आर्या</strong> भवति लघुर् धूलिर् अनिल-चपलेव ।<br />

प्रथयति पृघु-गुण-नेया तरुणी तरणिर् इव गरिमाणम् ॥498॥<br />

रागे नवे विजृम्भति विरह-क्रम-मन्द-मन्द-मन्दाक्षे ।<br />

सस्मित-सलज्जम् ईक्षितम् इदम् इष्टं सिद्धम् आचष्टे ॥499॥<br />

रोषोऽपि रसवतीनां न कर्कशो वा चिरानुबन्धी वा ।<br />

वर्षाणाम् उपलोऽपि हि सुस्निग्धः क्षणिक-कल्पश् च ॥500॥<br />

रोदनम् एतद् धन्यं सखि किं बहु मृत्युर् अपि ममानर्घः ।<br />

स्वप्नेनेव हि विहितो नयन-मनो-हारिणा तेन ॥501॥<br />

रोषेणैव मया सखि वक्रोऽपि ग्रन्थिलोऽपि कठिनोऽपि ।<br />

ऋजुताम् अनीयतायं सद्यः स्वेदेन वंश इव ॥502॥<br />

रजनीम् इयम् उपनेतुं पितृ-प्रसूः प्रथमम् उपतस्थे ।<br />

रञ्जयति स्वयम् इन्दुं कुनायकं दुष्ट-दूतीव ॥503॥<br />

इति विभाव्याख्या-समेता र-कार-व्रज्या ॥<br />

--o)0(o--<br />

ल-कार-व्रज्या<br />

लग्नासि कृष्ण-वर्त्मनि सुस्निग्धे वर्ति हन्त दग्धासि ।<br />

अयम् अखिल-नयन-सुभगो नु भुक्त-मुक्तां पुनः स्पृशति ॥504॥<br />

लक्ष्मीः शिक्षयति गुणान् अमून् पुनर् दुर्गतिर् विधूनयति ।<br />

पूर्णो भवति सुवृत्तस् तुषार-रुचिर् अपचये वक्रः ॥505॥<br />

लूना-तन्तु-निरुद्ध-द्वारः शून्यालयः पतत्-पतगः ।


पथिके तस्मिन्न् अञ्चल-पिहित-मुखो रोदितीव सखि ॥506॥<br />

लग्नं जघने तस्याः सुविशाले कलित-करि-कर-क्रीडे ।<br />

वप्रे सक्तं द्विपम् इव शृङ्गारस् त्वां विभूषयति ॥507॥<br />

लिप्तं न मुखं नाङ्गं न पक्षती न चरणाः परागेण ।<br />

अस्पृशतेव नलिन्या विदग्ध-मधुपेन मधु पीतम् ॥508॥<br />

लग्नं जघने तस्याः शुष्यति नख-लक्ष्म मानसं च मम ।<br />

भुक्तम् अविशदम् अवेदनम् इदम् अधिक-सराग-साबाधम् ॥509॥<br />

लज्जयितुम् अखिल-गोपी-निपीत-मनसं मधुद्विषं राधा ।<br />

अज्ञेव पृच्छति कथां शम्भोर् दयितार्ध-तुष्टस्य ॥510॥<br />

लक्ष्मी-निःश्वासानल-पिण्डी-कृत-दुग्ध-जलधि-सार-भुजः ।<br />

क्षीर-निधि-तीर-सुदृशो यशांसि गायन्ति राधायाः ॥511॥<br />

लीलागारस्य बहिः सखीषु चरणातिथौ मयि प्रियया ।<br />

प्रकटीकृतः प्रसादो दत्त्वा वातायने व्यजनम् ॥512॥<br />

इति विभाव्याख्या-समेता ल-कार-व्रज्या ॥<br />

--o)0(o--<br />

व-कार-व्रज्या<br />

वर्ण-हृतिर् न ललाटे न लुलितम् अङ्गं न चाधरे दंशः ।<br />

उत्पलम् अहारि वारि च न स्पृष्टम् उपाय-चतुरेण ॥513॥<br />

विविधायुध-व्रणार्बुद-विषमे वक्षः-स्थले प्रियतमस्य ।<br />

श्रीर् अपि वीर-वधूर् अपि गर्वोत्पुलका सुखं स्वपिति ॥518॥<br />

वैमुख्येऽपि विमुक्ताः शरा इवान्याय-योधिनो वितनोः ।<br />

भिन्दन्ति पृष्ठ-पतिताः प्रिय हृदयं मम तव श्वासाः ॥519॥<br />

व्यक्तम् अधुना समेतः खण्डो मदिराक्षि दशन-वसने ते ।<br />

यन् नव-सुधैक-सारे लोभिनि तत् किम् अपि नाद्राक्षम् ॥520॥<br />

वीजयतोर् अन्योन्यं यूनोर् वियुतानि सकल-गात्राणि ।<br />

सन् मैत्रीव श्रोणी परं निदाघेऽपि न विघटिता ॥521॥<br />

व्यारोषं मानिन्यास् तमो दिवः कासरं कलम् अभूमेः ।<br />

बद्धम् अलिं च नलिन्याः प्रभात-सन्ध्यापसारयति ॥522॥<br />

वक्षसि विजृम्भमाणे स्तन-भिन्नं त्रुटति कञ्चुकं तस्याः ।<br />

पूर्व-दयितानुरागस् तव हृदि न मनाग् अपि त्रुटति ॥523॥


व्यक्तिम् अवेक्ष्य तद् अन्यां तस्याम् एवेति विदितम् अधुना तु ।<br />

हर्म्य-हरि-मुखम् इव त्वाम् उभयोः साधारणं वेद्मि ॥524॥<br />

व्यजनस्येव समीपे गतागतैस् ताप-हारिणो भवतः ।<br />

अञ्चलम् इव चञ्चलतां मम सख्याः प्रापितं चेतः ॥525॥<br />

वितरन्ती रसम् अन्तर् ममार्द्र-भावं तनोषि तनु-गात्रि ।<br />

अन्तः-सलिला सरिद् इव यन् निवससि बहिर् अदृश्यापि ॥526॥<br />

विहित-विविधानुबन्धो मानोन्नतयावधीरितो मानी ।<br />

लभते कुतः प्रबोधं स जागरित्वैव निद्राणः ॥527॥<br />

व्रीडा-विमुखीं वीत-स्नेहाम् आशङ्क्य काकु-वाङ्-मधुरः ।<br />

प्रेमार्द्र-सापराधां दिशति दृशं वल्लभे बाला ॥528॥<br />

वक्षः-प्रणयिनि सान्द्र-श्वासे वाङ्-मात्र-सुभटि घन-घर्मे ।<br />

सुतनु ललाट-निवेशित-ललाटिके तिष्ठ विजितासि ॥529॥<br />

विचरति परितः कृष्णे राधायां राग-चपल-नयनायाम् ।<br />

दश-दिग्-वेध-विशुद्धं विशिखं विदधाति विषमेषुः ॥530॥<br />

विमुखे चतुर्मुखे श्रितवति चानीश-भावम् ईशेऽपि ।<br />

मग्न-मही-निस्तारे हरिः परं स्तब्ध-रोमाभूत् ॥532॥<br />

वापी-कच्छे वासः कण्टक-वृतयः सजागरा भ्रमराः ।<br />

केतक-विटप किम् एतैर् ननु वारय मञ्जरी-गन्धम् ॥533॥<br />

विचलसि मुग्धे विधृता यथा तथा विशसि हृदय-मदये मे ।<br />

शक्तिः प्रसून-धनुषः प्रकम्प-लक्ष्यं स्पृशन्तीव ॥534॥<br />

विहितआसम-शर-समरो जित-गाङ्गेय-च्छविः कृताटोपः ।<br />

पुरुषायिते विराजति देहस् तव सखि शिखण्डीव ॥535॥<br />

वृति-विवर-निर्गतस्य प्रमदा-बिम्बाधरस्य मधु पिबते ।<br />

अवधीरित-पीयूषः स्पृहयति देवाधिराजोऽपि ॥536॥<br />

वासित-मधुनि वधूनाम् अवतंसे मौलि-मण्डने यूनाम् ।<br />

विलसति सा पुरु-कुसुमे मधुपीव वन-प्रसूनेषु ॥537॥<br />

व्रीडा-प्रसरः प्रथमं तद् अनु च रस-भाव-पुष्ट-चेष्टेयम् ।<br />

जवनी-विनिर्गमाद् अनु नटीव दयिता मनो हरति ॥538॥<br />

वाससि हरिद्रयेव त्वयि गौराङ्ग्या निवेशितो रागः ।<br />

पिशुनेन सोऽपनीतः सहसा पतता जलेनेव ॥539॥<br />

विष्वग्-विकासि-सौरभ-रागान्ध-व्याघ-बाधनीयस्य ।<br />

क्वचिद् अपि कुरङ्ग भवतो नाभीम् आदाय न स्थानम् ॥540॥


वट-कुटज-शाल-शाल्मलि-रसाल-बहु-सार-सिन्धु-वाराणाम् ।<br />

अस्ति भिदा मलयाचल-सम्भव-सौरभ्य-साम्येऽपि ॥541॥<br />

विनिहित-कपर्द-कोटिं चापल-दोषेण शङ्करं त्यक्त्वा ।<br />

वटम् एकम् अनुसरन्ती जाह्नवि लुठसि प्रयाग-तटे ॥542॥<br />

वेद चतुर्णां क्षणदा प्रहराणां सङ्गमं वियोगं च ।<br />

चरणानाम् इव कूर्मी सङ्कोचम् अपि प्रसारम् अपि ॥543॥<br />

वृति-विवरेण विशन्ती सुभग त्वाम् ईक्षितुं सखी दृष्टिः ।<br />

हरति युव-हृदय-पञ्जर-मध्यस्था मन्मथेषुर् इव ॥544॥<br />

विपणितुला-सामान्ये मा गणयैनं निरूपणे निपुण ।<br />

धर्म-घटोऽसाव् अधरीकरोति लघुम् उपरि नयति गुरुम् ॥545॥<br />

वासर-गम्यम् अनूरोर् अम्बरम् अवनी च वामनैक-पदम् ।<br />

जलधिर् अपि पोतलङ्घ्यः सतां मनः केन तुलयामः ॥546॥<br />

वितत-तमो-मषिलेखालक्ष्मोत्सङ्ग-स्फुटाः कुरङ्गाक्षि ।<br />

पत्राक्षर-निकरा इव तारा नभसि प्रकाशन्ते ॥547॥<br />

विविधाङ्ग-भङ्गिषु गुरुर् नूतन-शिष्यां मनोभवाचार्यः ।<br />

वेत्र-लतयेव बालां तल्पे नर्तयति रत-रीत्या ॥548॥<br />

विपरीतम् अपि रतं ते स्रोतो नद्या इवानुकूलम् इदम् ।<br />

तट-तरुम् इव मम हृदयं समूलम् अपि वेगतो हरति ॥549॥<br />

वैभव-भाजां दूषणम् अपि भूषण-पक्ष एव निक्षिप्तम् ।<br />

उग्णम् आत्मनाम् अधर्मं द्वेषं च गृणन्ति काणादाः ॥550॥<br />

वक्राः कपट-स्निग्धाः मलिनाः कर्णान्तिके प्रसज्जन्तः ।<br />

कं वञ्चयन्ति न सखे खलाश् च गणिका-कटाक्षाश् च ॥551॥<br />

विद्युज्-ज्वाला-वलयित-जलधर-पिठरोदराद् विनिर्यान्ति ।<br />

विशदौदन-द्युति-मुषः प्रेयसि पयसा समं करकाः ॥552॥<br />

व्यजनादिभिर् उपचारैः किं मरु-पथिकस्य गृहिणि विहितैर् मे ।<br />

तापस् त्वद्-ऊरु-कदली-द्वय-मध्ये शान्ति-मयम् एति ॥553॥<br />

वैगुण्येऽपि हि महता विनिर्मितं भवति कर्म शोभायै ।<br />

दुर्वह-नितम्ब-मन्थरम् अपि हरति नितम्बिनी-नृत्यम् ॥554॥<br />

वीक्ष्य सतीनां गणने रेखाम् एकां तया स्व-नामाङ्काम् ।<br />

सन्तु युवानो हसितुं स्वयम् एवापारि नावरितुम् ॥555॥<br />

विन्ध्याचल इव देहस् तव विविधावर्त-नर्मद-नितम्बः ।<br />

स्थगयति गतिं मुनेर् अपि सम्भावित-रवि-रथ-स्तम्भः ॥556॥


वृति-भञ्जन गञ्जन-सह निकामम् उद्दाम दुर्नयाराम ।<br />

परवाटी-शत-लम्पट दुष्ट-वृष स्मरसि गेहम् अपि ॥557॥<br />

वंशावलम्बनं यद् यो विस्तारो गुणस्य यावनतिः ।<br />

तज् जालस्य खलस्य च निजाङ्क-सुप्त-प्रणाशाय ॥558॥<br />

विन्ध्य-महीधर-शिखरे मुदिर-श्रेणी-कृपाण-मयम् अनिलः ।<br />

उद्यद्-विद्युज्-ज्योतिः पथिक-वधायैव शातयति ॥559॥<br />

व्यालम्बमान-वेणी-धुत-धूलि प्रथमम् अश्रुभिर् धौतम् ।<br />

आयातस्य पदं मम गेहिन्या तद् अनु सलिलेन ॥560॥<br />

वक्षः-स्थल-सुप्ते मम मुखम् उपधातुं न मौलिम् आलभसे ।<br />

पीनोत्तुङ्ग-स्तन-भर-दूरी-भूतं रत-श्रान्तौ ॥561॥<br />

वदन-व्यापारान्तर्भावाद् अनुरक्तमानयन्ती त्वम् ।<br />

दूति सती-नाशार्थं तस्य भुजङ्गस्य दंष्ट्रासि ॥562॥<br />

इति विभाव्याख्या-समेता व-कार-व्रज्या ॥<br />

--o)0(o--<br />

श-कार-व्रज्या<br />

श्रीर् अपि भुजङ्ग-भोगे मोहन-विज्ञेन शीलिता येन ।<br />

सोऽपि हरिः पुरुषो यदि पुरुषा इतरेऽपि किं कुर्मः ॥563॥<br />

शङ्के या स्थैर्यमयी श्लथयति बाहू मनोभवस्यापि ।<br />

दर्प-शिलाम् इव भवतीं कतरस् तरुणो विचालयति ॥564॥<br />

शार्दूल-नखर-भङ्गुर कठोरतर-जात-रूप-रचनोऽपि ।<br />

बालानाम् अपि बालासा यस्यास् त्वम् अपि हृदि वससि ॥565॥<br />

श्रुत एव श्रुति-हारिणि रागोत्कर्षेण कण्ठम् अधिवसति ।<br />

गीत इव त्वयि मधुरे करोति नार्थ-ग्रहं सुतनुः ॥566॥<br />

श्रीः श्री-फलेन राज्यं तृण-राजेनाल्प-साम्यतो लब्धम् ।<br />

कुचयोः सम्यक्-साम्याद् गतो घटश् चक्रवर्तित्वम् ॥567॥<br />

श्रोणी भूमाव् अङ्के प्रियो भयं मनसि पति-भुजे मौलिः ।<br />

गूढश्वासो वदने सुरतम् इदं चेत् तृणं त्रिदिवम् ॥568॥<br />

श्लिष्यन्न् इव चुम्बन्न् इव पश्यन्न् इव चोल्लिखन्न् इवातृप्तः ।<br />

दधद् इव हृदयस्यान्तः स्मरामि तस्या मुहुर् जघनम् ॥569॥<br />

शिरसि चरण-प्रहारं प्रदाय निःसार्यतां स ते तद् अपि ।<br />

चक्राङ्कितो भुजङ्गः कालिय इव सुमुखि कालिन्द्याः ॥570॥


शोच्यैव सा कृशाङ्गी भूतिमयी भवतु गुणमयी वापि ।<br />

स्नेहैक-वश्य भवता त्यक्ता दीपेन वर्तिर् इव ॥571॥<br />

शुक इव दारु-शलाका-पिञ्जरम् अनुदिवस-वर्धमानो मे ।<br />

कृन्तति दयिता-हृदयं शोकः स्मर-विशिख-तीक्ष्ण-मुखः ॥572॥<br />

श्रुत्वाकस्मिक-मरणं शुक-सूनोः सकल-कौतुकैक-निधेः ।<br />

ज्ञातो गृहिणी-विनय-व्यय आगत्यैव पथिकेन ॥573॥<br />

शीलित-भुजङ्ग-भोगा क्रोडेनाभुद्धृतापि कृष्णेन ।<br />

अचलैव कीर्त्यते भूः किम् अशक्यं नाम वसुमत्याः ॥574॥<br />

श्यामा विल्चन-हरी बालेयं मनसि हन्त सज्जन्ती ।<br />

लुम्पति पूर्व-कलत्रं धूम-लता भित्ति-चित्रम् इव ॥575॥<br />

शतशो गतिर् आवृत्तिः शतशः कण्ठावलम्बनं शतशः ।<br />

शतशो यामीति वचः स्मरामि तस्याः प्रवास-दिने ॥576॥<br />

श्रुत-पर-पुष्ट-रवाभिः पृष्टो गोपीभिर् अभिमतं कृष्णः ।<br />

शंसति वंश-स्तनितैः स्तन-विनिहित-लोचनोऽनुमतम् ॥577॥<br />

शङ्कर-शिरसि निवेशित-पदेति मा गर्वम् उद्वहेन्दु-कले ।<br />

फलम् एतस्य भविष्यति तव चण्डी-चरण-रेणुमृजा ॥578॥<br />

शाखि-शिखरे समीरण-दोलायित-नीड-निर्वृतं वसति ।<br />

कर्मैक-शराणम् अगणित-भयम् अशिथिल-केलि खग-मिथुनम् ॥579॥<br />

शुक सुरत-समर-नारद हृदय-रहस्यैक-सार सर्वज्ञ ।<br />

गुरु-जन-समक्ष-मूक प्रसीद जम्बू-फलं दलय ॥580॥<br />

शिरसा वहसि कपर्दं रुद्र रुदित्वापि रजतम् अर्जयसि ।<br />

अस्याप्य् उदरस्यार्धं भजतस् तव वेत्ति कस् तत्त्वम् ॥581॥<br />

श्रोतव्यैव सुधेव श्वेतांशु-कलेव दूर-दृश्यैव ।<br />

दुष्ट-भुजङ्ग-परीते त्वं केतकि न खलु नः स्पृश्या ॥582॥<br />

श्रवणोपनीत-गुणया समर्पयन्त्या प्रणम्य कुसुमानि ।<br />

मदन-धनुर्-लतयेव त्वया वशं दूति नीतोऽस्मि ॥583॥<br />

शाखोटक-शाखोटज-वैखानस-करट-पूज्य रट सुचिरम् ।<br />

नादर-पदम् इह गणकाः प्रमाण-पुरुषो भवान् एकः ॥584॥<br />

शशि-रेखोपम-कान्तेस् तवान्य-पाणि-ग्रहं प्रयातायाः ।<br />

मदनासि-पुत्रिकाया इवाङ्ग-शोभां कदर्थयति ॥585॥<br />

शैथिल्येन भृता अपि भर्तुः कार्यं त्यजन्ति न सुवृत्ताः ।<br />

बलिनाकृष्टे बाहौ वलयाः कूजन्ति धावन्ति ॥586॥


इति विभाव्याख्या-समेता श-कार-व्रज्या ।<br />

--o)0(o--<br />

ष-कार-व्रज्या<br />

षट्-चरण-कीट-जुष्टं पराग-घुण-पूर्णम् आयुधं त्यक्त्वा ।<br />

त्वां मुष्टिमेय-मध्याम् अधुना शक्तिं स्मरो वहति ॥587॥<br />

इति विभाव्याख्या-समेता ष-कार-व्रज्या ।<br />

--o)0(o--<br />

स-कार-व्रज्या<br />

सा दिवस-योग्य-कृत्य-व्यपदेशा केवलं गृहिणी ।<br />

द्वितिथेर् दिवसस्य परा तिथिर् इव सेव्या निशि त्वम् असि ॥588॥<br />

स्तन-नूतन-नख-लेखालम्बी तव घर्म-बिन्दु-सन्दोहः ।<br />

आभाति पट्ट-सूत्रे प्रविशन्न् इव मौक्तिक-प्रसरः ॥589॥<br />

सौभाग्य-गर्वम् एका करोतु यूथस्य भूषणं करिणी ।<br />

अत्यायाम् अवतोर् या मदान्धयोर् मध्यम् अधिवसति ॥590॥<br />

स्व-चरण-पीडानुमित-त्वन्-मौलि-रुजा-विनीत-मात्सर्या ।<br />

अपराद्धा सुभग त्वां स्वयम् अहम् अनुनेतुम् आयाता ॥591॥<br />

स्नेहमयान् पीडयतः किं चक्रेणापि तैलकारस्य ।<br />

चालयति पार्थिवान् अपि यः स कुलालः परं चक्री ॥592॥<br />

सरले न वेद भवती बहु-भङ्गा बहु-रसा बहु-विवर्ता ।<br />

गतिर् असती-नेत्राणां प्रेम्णां स्रोतस्वतीनां च ॥593॥<br />

सखि मध्याह्न-द्वि-gu;na-द्युमणि-कर-श्रेणि-पीडिता छाया ।<br />

मज्जितुम् इवाल-वाले परितस् तरु-मूलम् आश्रयति ॥594॥<br />

सखि शृणु मम प्रियोऽयं गेहं येनैव वर्त्मनायातः ।<br />

तन्-नगर-ग्राम-नदीः पृच्छति समम् आगतान् अन्यान् ॥595॥<br />

सायं रविर् अनलम् असौ मदन-शरं स च वियोगिनी-चेतः ।<br />

इदम् अपि तमः-समूहं सोऽपि नभो निर्भरं विशति ॥596॥<br />

स्मर-समर-समय-पूरित-कम्भु-निभो द्विगुण-पीन-गल-नालः ।<br />

शीर्ण-प्रासादोपरि जिगीषुर् इव कल-रवः क्वणति ॥597॥<br />

स्फुरद्-अधरम् अविरताश्रु ध्वनि-रोधोत्कम्प-कुचम् इदं रुदितम् ।


जानूपनिहित-हस्त-न्यस्त-मुखं दक्षिण-प्रकृतेः ॥598॥<br />

स्वयम् उपनीतैर् अशनैः पुष्णन्ती नीड-निर्वृतं दयितम् ।<br />

सहज-प्रेम-रसज्ञा सुभगा-गर्वं बकी वहतु ॥599॥<br />

स्व-रसेन बध्नतां करम् आदाने कण्टकोत्करैस् तुदताम् ।<br />

पिशुनानां पनसानां कोषाभोगोऽप्य् अविश्वास्यः ॥600॥<br />

सौभाग्यं दाक्षिण्यान् नेत्य् उपदिष्टं हरेण तरुणीनाम् ।<br />

वामार्धम् एव देव्याः स्व-वपुः-शिल्पे निवेशयता ॥601॥<br />

सुभग स्व-भवन-भित्तौ भवता संमर्द्य पीडिता सुतनुः ।<br />

सा पीडयैव जीवति दधती वैद्येषु विद्वेषम् ॥602॥<br />

सा गुण-मयी स्वभाव-स्वच्छा सुतनुः कर-ग्रहायत्ता ।<br />

भ्रमिता बहु-मन्त्र-विदा भवता काश्मीर-मालेव ॥603॥<br />

स-व्रीड-स्मित-सुभगे स्पृष्टास्पृष्टेव किंचिद् अपयान्ती ।<br />

अपसरसि सुन्दरि यथा यथा तथा स्पृशसि मम हृदयम् ॥604॥<br />

सखि सुखयत्य् अवकाश-प्राप्तः प्रेयान् यथा तथा न गृही ।<br />

वाताद् अवारिताद् अपि भवति गवाक्षानिलः शीतः ॥605॥<br />

सततम् अरुणित-मुखे सखि निगिरन्ती गरलम् इव गिरां गुम्फम् ।<br />

अवगणितौषधि-मन्त्रा भुजङ्गि रक्तं विरञ्जयसि ॥606॥<br />

स्थल-कमल-मुग्ध-वपुषा सातङ्काङ्क-स्थितैक-चरणेन ।<br />

आश्वासयति विसिन्याः कूले विस-कण्ठिका शफरम् ॥607॥<br />

स-नख-पदम् अधिक-गौरं नाभी-मूलं निरंशुकं कृत्वा ।<br />

अनया सेवित पवन त्वं किं कृत-मलय-भृगुपातः ॥608॥<br />

सर्वाङ्गम् अर्पयन्ती लोला सुप्तं श्रमेण शय्यायाम् ।<br />

अलसम् अपि भाग्यवन्तं भजते पुरुषयितेव श्रीः ॥609॥<br />

सुदितं तद् एव यत्र स्मारं स्मारं वियोग-दुःखानि ।<br />

आलिङ्गति सा गाढं पुनः पुनर् यामिनी-प्रथमे ॥610॥<br />

सान्तर्-भयं भुजिष्या यथा यथाचरति समधिकां सेवाम् ।<br />

साशङ्क-सेर्ष्य-सभया तथा तथा गेहिनी तस्य ॥611॥<br />

सुन्दरि दर्शयति यथा भवद्-विपक्षस्य तत्-सखी कान्तिम् ।<br />

पतति तथा मम दृष्टिस् त्वद्-एक-दासस्य सासूया ॥612॥<br />

स्वाधीनैर् अधर-व्रण-नखाङ्क-पत्रावलोप-दिन-शयनैः ।<br />

सुभगा सुभगेत्य् अनया सखि निखिला मुखरिता पल्ली ॥613॥<br />

सरित इव यस्य गेहे शुष्यन्ति विशाल-गोत्रजा नार्यः ।


क्षारास्व् एव स तृप्यति जल-निधि-लहरीषु जलद इव ॥614॥<br />

सकल-कटकैक-मण्डनि कठिनी-भूताशये शिखर-दन्ति ।<br />

गिरिभुव इव तव मन्ये मनः शिला समभवच् चण्डि ॥615॥<br />

सखि दुरवगाह-गहनो विदधानो विप्रियं प्रिय-जनेऽपि ।<br />

खल इव दुर्लक्ष्यस् तव विनत-मुखस्योपरि स्थितः कोपः ॥616॥<br />

स्वेद-सचेल-स्नाता सप्त-पदी सप्त मण्डलीर् यान्ती ।<br />

स-मदन-दहन-विकारा मनोहरा व्रीडिता नमति ॥617॥<br />

सुरस-प्रवर्तमानः सङ्घाटोऽयं समान-वृत्तानाम् ।<br />

एत्यैव भिन्न-वृत्तैर् भङ्गुरितः काव्य-सर्ग इव ॥618॥<br />

सर्वासाम् एव सखे पय इव सुरतं मनोहारि ।<br />

तस्या एव पुनः पुनर् आवृत्तौ दुग्धम् इव मधुरम् ॥619॥<br />

स्वप्नेऽपि यां न मुञ्चसि या तेऽनुग्राहिणी हृदि-स्थापि ।<br />

दुष्टां न बुद्धिम् इव तां गूढ-व्यभिचारिणीं वेत्सि ॥620॥<br />

सपरावृति चरन्ती वात्य् एव तृणं मनोऽनवद्याङ्गि ।<br />

हरसि क्षिपसि तरलयसि भ्रमयसि तोलयसि पातयसि ॥621॥<br />

सा बहु-लक्षण-भावा स्त्री-मात्रं वेति कितव तव तुल्यम् ।<br />

कोटिर् वराटिका वा द्यूत-विधेः सर्व एव पणः ॥622॥<br />

सा विरह-दहन-दूना मृत्वा मृत्वापि जीवति वराकी ।<br />

शारीव कितव भवतानुकूलिता पातिताक्षेण ॥623॥<br />

स्पर्शाद् एव स्वेदं जनयति न च मे ददाति निद्रातुम् ।<br />

पिर्य इव जघनांशुकम् अपि न निदाघः क्षणम् अपि क्षमते ॥624॥<br />

सा भवतो भावनया समय-विरुद्धं मनोभवं बाला ।<br />

नूतन-लतेव सुन्दर दोहद-शक्त्या फलं वहति ॥625॥<br />

स्पृशति नखैर् न च विलिखति सिचयं गृह्णाति न च विमोचयति ।<br />

न च मुञ्चति न च मदयति नयति निशां सा न निद्राति ॥626॥<br />

स्तन-जघन-द्वयम् अस्या लङ्घित-मध्यः सखे मम कटाक्षः ।<br />

नोज्झति रोधस्वत्यास् तट-द्वयं तीर्थ-काक इव ॥627॥<br />

स-व्रीड-स्मित-मन्द-श्वसितं मां मा स्पृशेति शंसन्त्या ।<br />

आकोपम् एत्य वातायनं पिधाय स्थितं प्रियया ॥628॥<br />

स-कर-ग्रहं स-रुदितं साक्षेपं स-नख-मुष्टि स-जिगीषम् ।<br />

तस्याः सुरतं सुरतं प्राजापत्य-क्रतुर् अतोऽन्यः ॥629॥<br />

सखि न खलु निमलानां विदधत्य् अभिधानम् अपि मुखे मलिनाः ।


केनाश्रावि पिकानां कुहूं विहायेतरः शब्दः ॥630॥<br />

स्वल्पा इति राम-बलैर् ये न्यस्ता नाशये पयो-राशेः ।<br />

ते शैलाः स्थितिमन्तो हन्त लघिम्नैव बहु-मानः ॥631॥<br />

सा श्यामा तन्वङ्गी दहता शीतोपचार-तीव्रेण ।<br />

विरहेण पाण्डिमानं नीता तुहिनेन दूर्वैव ॥632॥<br />

सुनिरीक्षित-निश्चल-कर-वल्लभ-धारा-जलोक्षिता न तथा ।<br />

सोत्कम्पेन मया सखि दृष्टा सा माद्यति स्म यथा ॥633॥<br />

सखि मोघीकृत-मदने पतिव्रते कस् तवादरं कुरुते ।<br />

नाश्रौषीर् भगवान् अपि स काम-विद्धो हरः पूज्यः ॥634॥<br />

सा मयि न दास-बुद्धिर् न रतिर् नापि त्रपा न विश्वासः ।<br />

हन्त निरीक्ष्य नवोढां मन्ये वयम् अपिर्या जाताः ॥635॥<br />

सुचिरायाते गृहिणी निशि भुक्ता दिन-मुखे विदग्धेयम् ।<br />

धवल-नखाङ्कं निज-वपुर् अकुङ्कुमार्द्रं न दर्शयति ॥636॥<br />

स्तन-जघनोरु-प्रणयी गाढं लग्नो निवेशित-स्नेहः ।<br />

प्रिय काल-परिणतिर् इयं विरज्यसे यन् नखाङ्क इव ॥637॥<br />

सा विच्छाया निशि निशि सुतनुर् बहु-तुहिन-शीतले तल्पे ।<br />

ज्वलति त्वदीय-विरहाद् ओषधिर् इव हिमवतः पृष्ठे ॥638॥<br />

सा नीरसे तव हृदि प्रविशति निर्याति न लभते स्थैर्यम् ।<br />

सुन्दर सखी दिवसकर-बिम्बे तुहिनांशु-रेखेव ॥639॥<br />

सुकुमारत्वं कान्तिर् नितान्त-saraatvam आन्तराश् च गुणाः ।<br />

किं नाम नेन्दुलेखे शश-ग्रहेणैव तव कथितम् ॥640॥<br />

सौरभ्य-मात्र-मनसाम् आस्तां मलय-द्रुमस्य न विशेषः ।<br />

धर्मार्थिनां तथापि स मृग्यः पूजार्थम् अश्वत्थः ॥641॥<br />

संवाहयति शयानं यथोपवीजयति गृहपतिं गृहिणी ।<br />

गृह-वृति-विवर-निवेशित-दृशस् तथाश्वासनं यूनः ॥642॥<br />

सत्यं स्वल्प-गुणेषु स्तब्धा सदृशे पुनर् भुजङ्गे सा ।<br />

अर्पित-कोटिः प्रणमति सुन्दर हर-चाप-यष्टिर् इव ॥643॥<br />

सर्वंसहां महीम् इव विधाय तां बाष्प-वारिभिः पूर्णाम् ।<br />

भवनान्तर-मयम् अधुना सङ्क्रान्तस् ते गुरुः प्रेमा ॥644॥<br />

सम्भवति न खलु रक्षा सरसानां प्रकृति-चपल-चरितानाम् ।<br />

अनुभवति हर-शिरस्य् अपि भुजङ्ग-परिशीलनं गङ्गा ॥645॥<br />

सुलभेषु कमल-केसर-केतक-माकन्द-कुन्द-कुसुमेषु ।


वाञ्छति मनोरथान्धा मधुपी स्मर-धनुषि गुणी-भावम् ॥646॥<br />

सा लज्जिता सपत्नी कुपिता भीतः प्रियः सखी सुखिता ।<br />

बालायाः पीडायां निदानिते जागरे वैद्यैः ॥647॥<br />

सुचिरागतस्य संवाहन-च्छलेनाङ्गम् अङ्गम् आलिङ्ग्य ।<br />

पुष्यति च मान-चर्चां गृहिणी सफलयैत् चोत्कलिकाम् ॥648॥<br />

सा सर्वथैव रक्ता रागं गुञ्जेव न तु मुखे वहति ।<br />

वचन-पटोस् तव रागः केवलम् आस्ये शुकस्येव ॥649॥<br />

सायं कान्त-भुजान्तर-पतिता रति-नीत-सकल-रजनीका ।<br />

उषसि ददती प्रदीपं सखीभिर् उपहस्यते बाला ॥650॥<br />

सा तीक्ष्ण-मान-दहना महतः स्नेहस्य दुर्लभः पाकः ।<br />

त्वां दर्वीम् इव दूति प्रयासयन्न् अस्मि विश्वस्तः ॥651॥<br />

स्नेह-क्षतिर् जिगीषा समरः प्राण-व्ययावधिः करिणाम् ।<br />

न वितनुते कम् अनर्थं दन्तिनि तव यौवनोद्भटः ॥652॥<br />

सदनाद् अपैति दयितो हसति सखी विशति घरणिम् इव बाला ।<br />

ज्वलति सपत्नी कीरे जल्पति मुग्धे प्रसीदति ॥653॥<br />

सङ्कुचिताङ्गीं द्विगुणांशुकां मनो-मात्र-विस्फुरन्-मदनाम् ।<br />

दयितां भजामि मुग्धाम् इव तुहिन तव प्रसादेन ॥654॥<br />

सखि लग्नैव वसन्ती सदाशये महति रस-मये तस्य ।<br />

बाडव-शिखेव सिन्धोर् न मनाग् अप्य् आर्द्रतां भजसि ॥655॥<br />

सखि मिहिरोद्गमनादि-प्रमोदम् अपिधाय सोऽयम् अवसाने ।<br />

बन्ध्योऽवधि-वासर इव तुषार-दिवसः कदर्थयति ॥656॥<br />

सुर-भवने तरुणाभ्यां परस्पराकृष्ट-दृष्टि-हृदयाभ्याम् ।<br />

देवार्चनार्थम् उद्यतम् अन्योन्यस्यार्पितं कुसुमम् ॥657॥<br />

सायं कुशेशयान्तर्-मधुपानां निर्यतां नादः ।<br />

मित्र-व्यसन-विषण्णैः कमलैर् आक्रन्द इव मुक्तः ॥658॥<br />

सुमहति मन्यु-निमित्ते मयैव विहितेऽपि वेपमानोरुः ।<br />

न सखीनाम् अपि रुदती ममैव वक्षः-स्थले पतिता ॥659॥<br />

सुभग व्यजन-विचालन-शिथिल-भुजाभूद् इयं वयस्यापि ।<br />

उद्वर्तनं न सख्याः समाप्यते किञ्चिद् अपगच्छ ॥660॥<br />

स-व्रीडा नख-रदनार्पणेषु कुपिता प्रगाढम् अचिरोढा ।<br />

बहु-याच्ञा-चरण-ग्रह-साध्या रोषेण जातेयम् ॥661॥<br />

सुगृहीत-मलिन-पक्षा लघवः पर-भेदिनः परं तीक्ष्णाः ।


पुरुषा अपि विशिखा अपि गुण-च्युताः कस्य न भयाय ॥662॥<br />

स्व-कपोलेन प्रकटीकृतं प्रमत्तत्व-कारणं किम् अपि ।<br />

द्विरदस्य दुर्जनस्य च मदं चकारैव दानम् अपि ॥663॥<br />

सत्यं पतिर् अविदग्धः सा तु स्व-धियैव निधुवने निपुणा ।<br />

मार्त्तिकम् आधाय गुरुं धनुर् अधिगतम् एकलव्येन ॥664॥<br />

सौभाग्य-मानवान् स त्वयावधीर्यापमानम् आनीतः ।<br />

स्वं विरह-पाण्डिमानं भस्म-स्नानोपमं तनुते ॥665॥<br />

सखि मम करञ्ज-तैलं बहु-सन्देशं प्रहेष्यसीत्य् उदिता ।<br />

श्वशुर-गृह-गमन-मिलितं बाष्प-जलं संवृणोत्य् असती ॥666॥<br />

सन्दर्शयन्ति सुन्दरि कुलटानां तमसि विततम् अविकल्पे ।<br />

मौलिमणिदीप-कलिका वर्ति-निभा भोगिनोऽध्वानम् ॥667॥<br />

सर्वं वनं तृणाल्या पिहितं पीताः सितांशु-रवि-ताराः ।<br />

प्रध्वंसाः पन्थानो मलिनेनोद्गम्य मेघेन ॥668॥<br />

सम्यग् अनिष्पन्नः सन् योऽर्थस् त्वरया स्वयं स्फुटीक्रियते ।<br />

स व्यङ्ग एव भवति प्रथमो विनता-तनूज इव ॥669॥<br />

सज्जन एव हि विद्या शोभनायै भवति दुर्जने मोघा ।<br />

न विदूर-दर्शनतया कैश्चिद् उपादीयते गृध्रः ॥670॥<br />

सुभगं वदति जनस् तं निज-पतिर् इति नैष रोचते मह्यम् ।<br />

पीयूषेऽपि हि भेषज-भावोपनते भवत्य् अरुचिः ॥671॥<br />

सौध-गवाक्ष-गतापि हि दृष्टिस् तं स्थिति-कृत-प्रयत्नम् अपि ।<br />

हिम-गिरि-शिखर-स्खलिता गङ्गेवैरावतं हरति ॥672॥<br />

सह-घर्म-चारिणी मम परिच्छदः सुतनु नेह सन्देहः ।<br />

न तु सुखयति तुहिन-दिन-च्छत्र-च्छायेव सज्जन्ती ॥673॥<br />

सकल-गुणैक-निकेतन दानव-वासेन घरणिरुहराजः ।<br />

जातोऽसि भूतले त्वं सताम् अनादेय-फल-कुसुमः ॥674॥<br />

सुन्दरि ताटङ्कमयं चक्रम् इवोद्वहति तावके कर्णे ।<br />

निपतति निकाम-तीक्ष्णं कटाक्ष-बाणोऽर्जुन-प्रणयी ॥675॥<br />

स्वाधीनैव फल-र्द्धिर् जनोपजीव्यत्वम् उच्छ्रय-च्छाया ।<br />

सत्-पुंसो मरु-भूरुह इव जीवन-मात्रम् आशास्यम् ॥676॥<br />

सन्ताप-मोह-कम्पान् सम्पादयितुं निहन्तुम् अपि जन्तून् ।<br />

सखि दुर्जनस्य भूतिः प्रसरति दूरं ज्वरस्येव ॥677॥<br />

सुखयिततरां न रक्षति परिचय-लेशं गणाङ्गनेव श्रीः ।


कुक-कामिनीव नोज्झति वाग्-देवी जन्म-जन्मापि ॥678॥<br />

स्व-सदन-निकटे नलिनीम् अभिनव-जात-च्छदां निरीक्ष्यैव ।<br />

हा गृहिणीति प्रलपंश् चिरागतः सखि पतिः पतितः ॥679॥<br />

सचि चतुरानन-भावाद् वैमुख्यं क्वापि नैव दर्शयति ।<br />

अयम् एक-हृदय एव द्रुहिण इव प्रियतमस् तद् अपि ॥680॥<br />

सत्यं मधुरो नियतं वक्रो नूनं कलाधरो दयितः ।<br />

स तु वेद न द्वितीयाम् अकलङ्कः प्रतिपद्-इन्दुर् इव ॥681॥<br />

स्व-स्थानाद् अपि विचलति मज्जति जलधौ च नीचम् अपि भजते ।<br />

निज-पक्ष-रक्षण-मनाः सुजनो मैनाक-शैल इव ॥682॥<br />

संवृणु बाष्प-जलं सखि दृशम् उपरज्याञ्जनेन वलयैनाम् ।<br />

दयितः पश्यतु पल्लव-पङ्कजयोर् युगपद् एव रुचम् ॥683॥<br />

सा पाण्डु-दुर्बलाङ्गी नयसि त्वं यत्र याति तत्रैव ।<br />

कठिनीव कैतव-विदो हस्त-ग्रह-मात्र-साध्या ते ॥684॥<br />

सखि विश्व-गञ्जनीया लक्ष्मीर् इव कमल-मुखि कदर्यस्य ।<br />

त्वं प्रवयसोऽस्य रक्षा-वीक्षण-मात्रोपयोग्यासि ॥685॥<br />

इति विभाव्याख्या-समेता स-कार-व्रज्या ।<br />

--o)0(o--<br />

ह-कार-व्रज्या<br />

हृदयज्ञया गवाक्षे विसदृक्षं किम् अपि कूजितं सख्या ।<br />

यत् कलह-भिन्न-तल्पा भय-कपटाद् एति मां सुतनु ॥686॥<br />

हरति हृदयं शलाका-निहितोऽञ्जन-तन्तुर् एष सखि मुग्धे ।<br />

लोचन-बाण-मुचान्तर्-भ्रूधनुषा किण इवोल्लिखितः ॥687॥<br />

हससि चरण-प्रहारे तल्पाद् अपसारितो भुवि स्वपिषि ।<br />

नासदृशेऽपि कृते प्रिय मम हृदयात् त्वं विनिःसरसि ॥688॥<br />

हसति सपत्नी श्वश्रू रोदिति वदनं च पिदधते सख्यः ।<br />

स्वप्नायितेन तस्यां सुभग त्वन्-नाम जल्पन्त्याम् ॥689॥<br />

हृदयं मम प्रतिक्षण-विहितावृत्तिः सखे प्रियाशोकः ।<br />

प्रबलो विदारयिष्यति जल-कलशं नीर-लेखेव ॥690॥<br />

हन्त विरहः समन्ताज् ज्वलयति दुर्वार-तीव्र-संवेगः ।<br />

अरुणस् तपन-शिलाम् इव पुनर् न मां भस्मतां नयति ॥691॥


हृत्वा तटिनि तरङ्गैर् भ्रमितश् चक्रेषु नाशये निहितः ।<br />

फल-दल-वल्कल-रहितस् त्वयान्तरिक्षे तरुस् त्यक्तः ॥692॥<br />

हृत-काञ्चि-वल्लि-बन्धोत्तर-जघनाद् अपर-भोग-भुक्तायाः ।<br />

उल्लसति रोम-राजिः स्तन-शम्भोर् गरल-लेखेव ॥693॥<br />

इति विभाव्याख्या-समेता ह-कार-व्रज्या ।<br />

--o)0(o--<br />

क्ष-कार-व्रज्या<br />

क्षीरस्य तु दयितत्वं यतोऽपि शान्तोपचारम् आसाद्य ।<br />

शैलोऽङ्गान्य् आनमयति प्रेम्णः शेषो ज्वरस्येव ॥694॥<br />

क्षान्तम् अपसारितो यच् चरणाव् उपधाय सुप्त एवासि ।<br />

उद्घाटयसि किम् ऊरु निःश्वासैः पुलकयन्न् उष्णैः ॥695॥<br />

क्षुद्रोद्भवस्य कटुतां प्रकटयतो यच् छतश् च मदम् उच्चैः ।<br />

मधुनो लघु-पुरुषस्य च गरिमा लघिमा च भेदाय ॥696॥<br />

--o)0(o--<br />

पूर्वैर् विभिन्न-वृत्तां गुणाढ्य-भव-भूति-बाण-रघुकारैः ।<br />

वाग्-देवीं भजतो मम सन्तः पश्यन्तु को दोषः ॥697॥<br />

सत्-पात्रोपनयोचित-सत्-प्रतिबिम्बाभिनव-वस्तु ।<br />

कस्य न जनयति हर्षं सत्-काव्यं मधुर-वचनं च ॥698॥<br />

एका ध्वैन्-द्वितीया तिर्भुवन-सारा स्फुटोक्ति-चातुर्या ।<br />

पञ्चेषु-षट्पद-हिता भूषा श्रवणस्य सप्त-शती ॥699॥<br />

कवि-समर-सिंह-नादः स्वरानुवादः सुधैक-संवादः ।<br />

विद्वद्-विनोद-कन्दः सन्दर्भोऽयं मया सृष्टः ॥700।||<br />

उदयन-बलभद्राभ्यां <strong>सप्तशती</strong> शिष्य-सोदराभ्यां मे ।<br />

द्यौर् इव रवि-चन्द्राभ्यां प्रकाशिता निर्मलीकृत्य ॥701॥<br />

हरि-चरणाञ्जलिम् अलं कवि-वर-हर्षाय बुद्धिमान् सततम् ।<br />

कृत्<strong>आर्या</strong>-सप्त-शतीम् एतां गोवर्धनाचार्यः ॥702॥<br />

इति गोवर्धनाचार्य-विरचिता <strong>आर्या</strong>-<strong>सप्तशती</strong> समाप्ता

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!