15.11.2012 Views

Rutugandha greeshma 08-09 - Maharashtra Mandal

Rutugandha greeshma 08-09 - Maharashtra Mandal

Rutugandha greeshma 08-09 - Maharashtra Mandal

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

?tugaMQa 20<strong>08</strong>-<strong>09</strong> Sako 1930<br />

vaYa- dusaro AMk dusara<br />

zovaNyaacaI svaa. saavarkraMcaI klpnaa tu$MgaaiQakaáyaaMnaa pTlaI. %yaap`maaNao vaacanaalaya sau$ hao}na saumaaro 2000 pustko jamaa JaalaI. ivaivaQa ivaYayaaMvarIla pustko AalyaamauLo savaa-<br />

Mcaa fayada Jaalaa. Ku_ saavarkraMnaa kuraNaacao AQyayana krayalaa imaLalao.<br />

tu$Mgaat jaovaayalaa basatanaa eka AaoLIt ihMdU basat tr dusaáyaa AaoLIt mausalamaana basat. baáyaaca vaoLolaa navaIna Aalaolao ihMdU kahI idvasaanaMtr mauslaIma AaoLIt basaayacao.<br />

svaatM~yavaIraMnaI caaOkSaI kolyaavar Asao AaZLUna Aalao kI kahI mausalamaana vaa^D-na, Qama- vaaZivaNyaasaazI, navaIna Aalaolyaa kOVaMnaa QaakdpTSaa vaa AaimaYa daKvaUna mausalamaana banavaIt<br />

Asat. ‘tulaa kaolaUvar kama doNaar naahI, kmaI SaairrIk kYTacaI kamao do}’ Asao yaa AaimaYaaMcao sva$p Asao. yaa savaa-laa baLI pDUna ‘kafr’, ‘pak’ haot Asao. navaagataMnaa Asao<br />

baLacyaa jaaoravar Qamaa-Mtr krayalaa Baaga paDNao ho saavarkaraMnaa $caNao Sa@yaca navhto. ‘ho pitt, naIca laaok ihMdU samaajaat raihlao ikMvaa naahI Aaplyaalaa sava- saarKoca’ Asao<br />

baáyaaca rajaabaMVaMcao mat haoto. to saavarkraMnaI KaoDUna kaZlao. ‘prQamaI-ya laaok Aaplyaa ihMdUQamaa-tIla tLagaaLalaa AaoZUna %yaaMcyaa Qamaa-t Gaot Aahot %yaamauLo %yaaMcao saM#yaabaL vaaZt<br />

Aaho AaiNa ha prQamaI-yaaMcaa maaoza fayada Aaho’ ho sauwa saavarkraMnaI savaa-Mnaa pTvaUna idlao.<br />

nauk%yaaca baaTlaolyaa eka kOValaa ek mausalamaana vaa^D-na tMbaaKU dotanaa saavarkraMnaI paihlao AaiNa %yaaMcyaa ihMdU vaa^D-nalaa to daKivalao. AQaIxakaMkDo jaa[-na ASaI QamakI idlyaanaMtr<br />

poTI Aa^ifsarnao tao laaca idlyaacaa puravaa pkDlaa. baarI, imaJairvaana [%yaadI KalaIla EaoNaItIla tu$MgaaiQakaáyaaMnaI sau$vaatIsa tËar naaoMdvaayacaI TaLaTaL kolaI prMtu saavarkraMnaI<br />

ipcCa na saaoDlyaamauLo tËar puZopya-Mt gaolaI. ‘eKaVanao kuraNa/baayabala vaacaUna ihMdU Qama- saaoDNyaacaI [cCa AQaIxakaMkDo dSa-ivalaI AaiNa AQaIxakaMcaI %yaaba_la Ka~I JaalaI trca<br />

to Qamaa-Mtr kayadoSaIr zrola Anyaqaa to sa@tIcao Qamaa-Mtr hao[-la. ha p`kar baMd Jaalaa paihjao’ hI svaa. vaIraMcaI baajaU maanya JaalaI. yaaca saMdBaa-t 'ihMdU [tr QamaI-yaaMnaa ihMdU ka<br />

k$na Gaot naahIt ?’ yaa AQaIxakaMcyaa p`Snaalaa svaa. vaIraMnaI ]%kRYT ]yaacaI ]da

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!