28.11.2012 Views

1 namo tassa bhagavato arahato samm sambuddhassa iti pi so ...

1 namo tassa bhagavato arahato samm sambuddhassa iti pi so ...

1 namo tassa bhagavato arahato samm sambuddhassa iti pi so ...

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>namo</strong> <strong>tassa</strong> <strong>bhagavato</strong> <strong>arahato</strong> <strong>samm</strong>‚ <strong>sambuddhassa</strong><br />

<strong>iti</strong> ë<strong>pi</strong> <strong>so</strong> bhagav‚ araham <strong>samm</strong>‚ñsambuddho<br />

vijj‚ñcaraÚañsampanno sugato lokañvid˚<br />

anuttaro purisañdamma s‚rathi satth‚ devañmanuss‚naĥ<br />

buddho bhagav‚ ëti<br />

buddhaĥ jÓvitañpariyantaĥ saraÚaĥ gacch‚mi<br />

ye ca buddh‚ atÓt‚ ca ye ca buddh‚ an‚gat‚<br />

paccuppann‚ ca ye buddh‚ ahaĥ vand‚mi sabbad‚<br />

natthi me saraÚaĥ aÒÒaĥ buddho me saraÚaĥ varaĥ<br />

etena saccavajjena hotu me jayamaÒgalaĥ<br />

(uttamaÒgena vande íhaĥ p‚dañpamsu varuttamaĥ<br />

buddhe yo khalito do<strong>so</strong> buddho khamatu taĥ mamaĥ)<br />

sv‚kkh‚to bhagavat‚ dhammo sanditthiko ak‚liko<br />

ehiñpassiko opan‚yiko paccatamñveditabbo viÚÚ˚hi ëti<br />

dhammaĥ jÓvitañpariyantaĥ saraÚaĥ gacch‚mi<br />

ye ca dhamm‚ atÓt‚ ca ye ca dhamm‚ an‚gat‚<br />

paccuppann‚ ca ye dhamm‚ ahaĥ vand‚mi sabbad‚<br />

natthi me saraÚaĥ aÒÒaĥ dhammo me saraÚaĥ varaĥ<br />

etena saccavajjena hotu me jayamaÒgalaĥ<br />

(uttamaÒgena vande íhaĥ dhammaÒ ca tividhaĥ varaĥ<br />

dhamme yo khalito do<strong>so</strong> dhammo khamatu taĥ mamaĥ)<br />

suppatipanno <strong>bhagavato</strong> s‚vakañsaÒgho<br />

ujuppatipanno <strong>bhagavato</strong> s‚vakañsaÒgho<br />

Ò‚yappatipanno <strong>bhagavato</strong> s‚vakañsaÒgho<br />

s‚mÓcippatipanno <strong>bhagavato</strong> s‚vakañsaÒgho<br />

yadí idaĥ catt‚ri purisañyug‚ni a˛˛ha purisa puggal‚<br />

esa <strong>bhagavato</strong> s‚vakañsaÒgho ‚huneyyo p‚huneyyo<br />

dakkhineyyo aÒjaliñkaraÚÓyo<br />

anuttaraĥ puÒÒakkhettaĥ lokass‚ ëti<br />

saÒghaĥ jÓvitañpariyantaĥ saraÚaĥ gacch‚mi<br />

ye ca saÒgh‚ atÓt‚ ca ye ca saÒgh‚ an‚gat‚<br />

paccuppann‚ ca ye saÒgh‚ ahaĥ vand‚mi sabbad‚<br />

natthi me saraÚaĥ aÒÒaĥ saÒgho me saraÚaĥ varaĥ<br />

etena saccavajjena hotu me jayamaÒgalaĥ<br />

(uttamaÒgena vande íhaĥ saÒghaÒ ca duvidhí uttamaĥ<br />

saÒghe yo khalito do<strong>so</strong> saÒgho khamatu taĥ mamaĥ)<br />

¬YUKUSALA P¤JA version 7/2003<br />

1


(cuddasa buddhañÒ‚Ú‚ni)<br />

dukkhe Ò‚Úaĥ buddha Ò‚Úaĥ<br />

dukkhañsamudaye Ò‚Úaĥ buddha Ò‚Úaĥ<br />

dukkhañnirodhe Ò‚Úaĥ buddha Ò‚Úaĥ<br />

dukkhañnirodhañg‚miniy‚ pa˛ipad‚ya Ò‚Úaĥ buddha Ò‚Úaĥ<br />

atthañpa˛isambhide Ò‚Úaĥ buddha Ò‚Úaĥ<br />

dhammañpa˛isambhide Ò‚Úaĥ buddha Ò‚Úaĥ<br />

niruttiñpa˛isambhide Ò‚Úaĥ buddha Ò‚Úaĥ<br />

pa˛ibh‚nañpa˛isambhide Ò‚Úaĥ buddha Ò‚Úaĥ<br />

indriyañparoñpariyatte Ò‚Úaĥ buddha Ò‚Úaĥ<br />

satt‚naĥ ‚say‚ñanusaye Ò‚Úaĥ buddha Ò‚Úaĥ<br />

yamakañp‚˛ihÓre Ò‚Úaĥ buddha Ò‚Úaĥ<br />

mah‚ñkaruÚ‚ñsam‚pattiy‚ Ò‚Úaĥ buddha Ò‚Úaĥ<br />

sabbaÒÒutañÒ‚Úaĥ buddha Ò‚Úaĥ<br />

an‚varaÚañÒ‚Úaĥ buddha Ò‚Úaĥ íti<br />

imehi cuddasahi buddhañÒ‚Úehi samann‚ga<strong>tassa</strong><br />

buddhassa <strong>bhagavato</strong> <strong>namo</strong> <strong>samm</strong>‚ <strong>sambuddhassa</strong><br />

(cha dhamm‚)<br />

atÓ<strong>tassa</strong> buddhassa <strong>bhagavato</strong> appa˛ihataĥ Ò‚Úaĥ<br />

an‚ga<strong>tassa</strong> buddhassa <strong>bhagavato</strong> appa˛ihataĥ Ò‚Úaĥ<br />

paccuppannassa buddhassa <strong>bhagavato</strong> appa˛ihataĥ Ò‚Úaĥ<br />

(imehi tÓhi dhammehi samann‚ga<strong>tassa</strong> buddhassa <strong>bhagavato</strong>)<br />

sabbaĥ k‚yañkammaĥ Ò‚Úaĥ pubbaÒgamaĥ n‚nañanuparivattaĥ<br />

sabbaĥ vacÓñkammaĥ Ò‚Úaĥ pubbaÒgamaĥ n‚nañanuparivattaĥ<br />

sabbaĥ manoñkammaĥ Ò‚Úaĥ pubbaÒgamaĥ n‚nañanuparivattaĥ<br />

imehi chahi dhammehi samann‚ga<strong>tassa</strong> buddhassa <strong>bhagavato</strong><br />

(natthi chandassa hani natthi dhammadessanaye hani<br />

natthi viriyassa hani natthi sam‚dhiyassa hani<br />

natthi paÒÒ‚ye hani natthi vimuttiya hani<br />

imehi dv‚dasahi dhammehi samann‚ga<strong>tassa</strong> buddhassa <strong>bhagavato</strong><br />

natthi dava natthi rava natthi apphutaĥ natthi devadinnatthaĥ<br />

natthi aby‚patamano natthiya patisaÒkh‚ na upekkhati<br />

imehi a˛˛h‚rasahi dhammehi samann‚ga<strong>tassa</strong> buddhassa <strong>bhagavato</strong>)<br />

<strong>namo</strong> <strong>samm</strong>‚ <strong>sambuddhassa</strong><br />

¬YUKUSALA P¤JA version 7/2003<br />

2


(catubbisa paccayat‚)<br />

hetupaccayo ‚rammaÚapaccayo adhipatipaccayo<br />

anantarapaccayo samanantarapaccayo sahaj‚tapaccayo<br />

aÒÒamaÒÒapaccayo nissayapaccayo upanissayapaccayo<br />

purej‚tapaccayo pacch‚j‚tapaccayo ‚sevanapaccayo<br />

kammapaccayo vip‚kapaccayo ‚h‚rapaccayo<br />

indriyapaccayo jh‚napaccayo maggapaccayo<br />

sampayuttapaccayo vippayuttapaccayo atthipaccayo<br />

natthipaccayo vigatapaccayo avigatapaccayo íti<br />

imehi paccayaÒ‚Úehi samann‚ga<strong>tassa</strong> buddhassa <strong>bhagavato</strong><br />

<strong>namo</strong> <strong>samm</strong>‚ <strong>sambuddhassa</strong><br />

(pa˛iccañsamupp‚da)<br />

avijj‚ paccay‚ saÒkh‚r‚<br />

sankh‚ra paccay‚ viÒÒ‚Úaĥ<br />

viÒÒ‚Úa paccay‚ n‚mañr˚paĥ<br />

n‚mañr˚pa paccay‚ saÔ‚yatanaĥ<br />

saÔ‚yatana paccay‚ phas<strong>so</strong><br />

phassa paccay‚ vedan‚<br />

vedan‚ paccay‚ taÚh‚<br />

taÚh‚ paccay‚ up‚d‚naĥ<br />

up‚d‚na paccay‚ bhavo<br />

bhava paccay‚ j‚ti<br />

j‚ti paccay‚ jar‚ñmaraÚaĥ <strong>so</strong>kañparidevañdukkhañdomanassíñ<br />

up‚y‚sa sambhavanti<br />

evamñe<strong>tassa</strong> kevalassa dukkhakkhandhassa samudayo hoti<br />

avijj‚ñyatvíeva asesañvir‚gañnirodh‚ sankh‚rañnirodho<br />

saÒkh‚r‚ñnirodh‚ viÒÒ‚Úañnirodho<br />

viÒÒ‚Úañnirodh‚ n‚mañr˚pañnirodho<br />

n‚mañr˚pañnirodh‚ saÔ‚yatanañnirodho<br />

saÔ‚yatanañnirodh‚ phassañnirodho<br />

phassañnirodh‚ vedan‚ñnirodho<br />

vedan‚ñnirodh‚ taÚh‚ñnirodho<br />

taÚh‚ñnirodh‚ up‚d‚nañnirodho<br />

up‚d‚nañnirodh‚ bhavañnirodho<br />

bhavañnirodh‚ j‚tiñnirodho<br />

j‚tiñnirodh‚ jarañmaraÚaĥ <strong>so</strong>kañparidevañdukkhañdomanassíñ<br />

up‚y‚sa nirujjhanti<br />

evamñe<strong>tassa</strong> kevalassa dukkhakkhandhassa nirodho hoti<br />

¬YUKUSALA P¤JA version 7/2003<br />

3


(pathama buddha vacanaĥ)<br />

anekaj‚ti saĥs‚raĥ sandh‚vissaĥ anibbisaĥ<br />

gahak‚rakaĥ gavesanto dukkh‚ j‚ti punappunaĥ<br />

gahak‚raka di˛˛hosi puna gehaĥ na k‚hasi<br />

sabb‚ te ph‚suk‚ bhagg‚ gahak˚˛aĥ visaÒkhitaĥ<br />

visaÒkh‚ragataĥ cittaĥ taÚh‚naĥ khayamajjhag‚ ëti<br />

(vandana)<br />

vand‚mi cetiyaĥ sabbaĥ ñ sabba˛h‚nesu pati˛˛hitaĥ<br />

s‚rÓrikadh‚tuñmah‚bodhiĥ ñ buddhañr˚paĥ sakalamsad‚<br />

yassa m˚le nissino íva ñ sabb‚ri vijayaĥ ak‚<br />

patto sabbaÒÒutaĥ satth‚ ñ vande tam bodhiñp‚dapaĥ<br />

ghanas‚rapadittena ñ dÓpena tamañdhamsina<br />

tilokañdÓpaĥ sambuddhaĥ ñ p˚jay‚mi tamoñnudaĥ<br />

vaÚÚañgandhañgunopetaĥ ñ etaĥ kusumañsantatiĥ<br />

p˚jay‚mi munindassa ñ sirip‚dañsaroruhe<br />

p˚jemi buddhaĥ kusumena ínena ñ<br />

puÒÒena me ítena labbh‚ vimokkhaĥ<br />

puppham mil‚y‚ti yath‚ idaĥ me ñ k‚yo tath‚ y‚ti vin‚sañbh‚vaĥ<br />

sugandhik‚yañvadanaĥ ñ anantañgunañgandhinaĥ<br />

sugandhin‚ íhaĥ gandhena ñ p˚jay‚mi tath‚gataĥ<br />

(adhiv‚setu no bhante ñ p‚nÓyaĥ upan‚mitaĥ<br />

anukampam up‚d‚ya ñ pa˛iganh‚tuĥ uttamaĥ<br />

adhiv‚setu no bhante ñ bhojjanaĥ upan‚mitaĥ (r·no)<br />

[[adhiv‚setu no bhante ñ gil‚nañpaccayaĥ imaĥ (veËer)]]<br />

anukampam up‚d‚ya ñ pa˛iganh‚tuĥ uttamaĥ)<br />

nam‚mi buddhaĥ gunañs‚garíñantaĥ<br />

satt‚ sad‚ hontu sukhÓ aver‚ ñ k‚yo jiguccho sakalo duggando<br />

gacchanti sabbe maraÚaĥ ahaÒca<br />

nam‚mi dhammaĥ sugatena desitaĥ<br />

satt‚ sad‚ hontu sukhÓ aver‚ ñ k‚yo jiguccho sakalo duggando<br />

gacchanti sabbe maraÚaĥ ahaÒca<br />

nam‚mi sanghaĥ muniñr‚jañs‚vakaĥ<br />

satt‚ sad‚ hontu sukhÓ aver‚ ñ k‚yo jiguccho sakalo duggando<br />

gacchanti sabbe maraÚaĥ ahaÒca<br />

<strong>namo</strong> <strong>tassa</strong> <strong>bhagavato</strong> <strong>arahato</strong> <strong>samm</strong>‚ <strong>sambuddhassa</strong><br />

¬YUKUSALA P¤JA version 7/2003<br />

4


(atÓtañpaccavekkhan‚)<br />

may‚ paccavekkhitv‚ ajja yaĥ cÓvaraĥ paribhuttaĥ taĥ y‚vadíeva<br />

sÓ<strong>tassa</strong> pa˛igh‚t‚ya uÚhassa pa˛igh‚t‚ya aĥsañmakasañv‚t‚tapañ<br />

siriĥsapañsamphass‚naĥ pa˛igh‚t‚ya y‚vadeva hirikopÓnañ<br />

pa˛icch‚danatthaĥ<br />

yath‚ paccayaĥ pavattam‚naĥ dh‚tuñmattaĥ evíetaĥ yadíidaĥ<br />

cÓvaraĥ tadupabhuÒjako ca puggalo ñ dh‚tuñmattako nissatto<br />

nijjÓvo suÒÒo ñ sabb‚ni pana im‚ni cÓvar‚ni ajigucchaÚÓy‚ni imam<br />

p˚tik‚yam patv‚ ativiya jigucchaÚÓy‚ni j‚yanti<br />

may‚ paccavekkhitv‚ ajja yo <strong>pi</strong>Ú ap‚to paribhutto <strong>so</strong> neva dav‚ya<br />

na mad‚ya na maÚ an‚ya na vibh˚san‚ya y‚vadíeva imassa<br />

k‚yassa ˛h<strong>iti</strong>y‚ y‚pan‚ya vihiĥsuparatiy‚ brahmacariyí ‚nuggah‚ya<br />

<strong>iti</strong> pur‚naÒ ca vedanaĥ pa˛ihaÒk‚mi navaÒ ca vedanaĥ na<br />

upp‚dess‚mi y‚tr‚ ca me bhavissati anavajjat‚ ca ph‚suvih‚ro c‚í ti<br />

yath‚ paccayaĥ pavattam‚naĥ dh‚tuñmattaĥ evíetam yadíidaĥ<br />

<strong>pi</strong>Ú ap‚taĥ tadupabhuÒjako ca puggalo ñ dh‚tuñmattako nissatto<br />

nijjÓvo suÒÒo ñ sabbe pana ime <strong>pi</strong>Ú ap‚to ajigucchaÚÓyo imam<br />

p˚tik‚yam patv‚ ativiya jigucchaÚÓyo j‚yati<br />

may‚ paccavekkhitv‚ ajja yam sen‚sanam paribhuttaĥ taĥ y‚vadí<br />

eva sÓ<strong>tassa</strong> pa˛igh‚t‚ya uÚhassa pa˛igh‚t‚ya daĥsañmakasañ<br />

v‚t‚tapañsiriĥsapañsamphass‚naĥ pa˛igh‚t‚ya y‚vadíeva<br />

utuparissaya vinodanaĥ pa˛isall‚n‚r‚matthaĥ<br />

yath‚ paccayaĥ pavattam‚naĥ dh‚tuñmattaĥ evíetam yadíidaĥ<br />

sen‚sanaĥ tadupabhuÒjako ca puggalo ñ dh‚tuñmattako nissatto<br />

nijjÓvo suÒÒo ñ sabb‚ni pana im‚ni sen‚san‚ni ajigucchaÚÓy‚ni<br />

imam p˚tik‚yam patv‚ ativiya jigucchaÚÓy‚ni j‚yanti<br />

may‚ paccavekkhitv‚ ajja yo gil‚napaccayañbhesajjaparikkh‚ro<br />

paribhutto <strong>so</strong> y‚vadeva uppann‚naĥ veyy‚b‚dhik‚naĥ vedan‚naĥ<br />

pa˛igh‚t‚ya aby‚pajjhaparamat‚y‚ íti<br />

yath‚ paccayaĥ pavattam‚naĥ dh‚tuñmattaĥ evíetam yadíidaĥ<br />

gil‚napaccayañbhesajjaparikkh‚ro tadupabhuÒjako ca puggalo ñ<br />

dh‚tuñmattako nissatto nijjÓvo suÒÒo ñ sabbo pan‚yaĥ<br />

gil‚napaccayañbhesajjaparikkh‚ro ajigucchanÓyo imam p˚tik‚yam<br />

patv‚ ativiya jigucchaÚÓyo j‚yati<br />

¬YUKUSALA P¤JA version 7/2003<br />

5


(dasañdhammañsuttaĥ)<br />

evaĥ me sutaĥ | ekaĥ samayaĥ bhagav‚ s‚vatthiyaĥ viharati<br />

jetavane an‚tha<strong>pi</strong>Ú ikassa ‚r‚me | tatra kho bhagav‚ bhikkh˚<br />

‚mantesi bhikkhavo íti | bhadante íti te bhikkh˚ <strong>bhagavato</strong><br />

paccas<strong>so</strong>suĥ | bhagav‚ etad avoca | dasayime bhikkhave dhamm‚<br />

pabbajitena abhiÚhaĥ paccavekkhitabb‚ | katame dasa |<br />

vevaÚÚiyamhi ajjhupagato íti pabbajitena abhiÚhaĥ paccavekkhitabbaĥ<br />

parapa˛ibaddh‚ me jÓvik‚ íti pabbajitena abhiÚhaĥ paccavekkhitabbaĥ |<br />

aÒÒo me ‚kappo karaÚÓyo íti pabbajitena ñpeñ |<br />

kacci nu kho me att‚ sÓlato na upavadatÓ íti pabbajitena ñpeñ |<br />

kacci nu kho maĥ anuvicca viÒÒ˚ sabrahmac‚rÓ sÓlato na upavadantÓ<br />

íti pabbajitena ñpeñ |<br />

sabbehi me <strong>pi</strong>yehi man‚pehi n‚n‚bh‚vo vin‚bh‚vo íti pabbajitenaÖ |<br />

kammassakomhi kammad‚y‚do kammayoni kammabandhu<br />

kammapa˛isaraÚo | yaĥ kammaĥ kariss‚mi kaly‚Úaĥ v‚ p‚pakaĥ<br />

v‚ <strong>tassa</strong> d‚y‚do bhaviss‚mÓ íti pabbajitena ñpeñ |<br />

kathaĥbh˚<strong>tassa</strong> me rattindiv‚ vÓtivattantÓ íti pabbajitena ñpeñ |<br />

kacci nu kho ahaĥ suÒÒ‚g‚re abhiram‚mÓ íti pabbajitena ñpeñ |<br />

atthi nu kho me uttariñmanussañdhammo alamñariyañÒ‚Úañdassanañ<br />

vise<strong>so</strong> adhigato yen‚haĥ pacchime k‚le sabrahmac‚rÓhi pu˛˛ho na<br />

maÒku bhaviss‚mÓ íti pabbajitena abhiÚhaĥ paccavekkhitabbaĥ |<br />

ime kho bhikkhave dasa dhamm‚ pabbajitena abhiÚhaĥ<br />

paccavekkhitabb‚ íti | idam avoca bhagav‚ | attaman‚ te bhikkh˚<br />

<strong>bhagavato</strong> bh‚sitaĥ abhinandun íti |<br />

(k‚y‚nusati)<br />

atthi imasmiĥ k‚ye kes‚ lom‚ nakh‚ dant‚ taco<br />

maĥsaĥ n‚h‚ru a˛˛hi a˛˛himiÒjaĥ vakkaĥ<br />

hadayaĥ yakanaĥ kilomakaĥ <strong>pi</strong>hakaĥ papph‚saĥ<br />

antaĥ antaguÚaĥ udariyaĥ karÓsaĥ matthaluÒgaĥ<br />

<strong>pi</strong>ttaĥ semhaĥ pubbo lohitaĥ sedo medo<br />

assu vas‚ kheÔo siÒgh‚Úik‚ lasik‚ muttan ëti<br />

anicc‚vata saÒkh‚r‚ ñ upp‚dañvayañdhammino<br />

uppajjitv‚ nirujjhanti ñ tesam v˚pasamo sukho<br />

sabbe satt‚ maranti ca ñ marimsu ca marissare<br />

tathíeví ‚ham mariss‚mi ñ natthi me ettha samsayo<br />

addhuvaĥ jÓvitaĥ dhuvaĥ maraÚaĥ avassaĥ may‚<br />

maritabbam maraÚapariyos‚nam me jÓvitaĥ<br />

jÓvitaĥ eva aniyataĥ maraÚaĥ niyataĥ maraÚaĥ niyataĥ<br />

¬YUKUSALA P¤JA version 7/2003<br />

6


(karaÚÓyañmettañsuttaĥ)<br />

karaÚÓyam atthakusalena yantaĥ santaĥ padaĥ abhisamecca<br />

sakko uju ca s˚j˚ ca suvaco cí assa mudu anatim‚nÓ<br />

santussako ca subharo ca appakicco ca sallahukavutti<br />

santindriyo ca nipako ca apagabbho kulesu ananugiddho<br />

na ca khuddam sam‚care kiÒci yena viÒÒ˚ pare upavadeyyuĥ<br />

sukhino v‚ khemino hontu sabbe satt‚ bhavantu sukhitatt‚<br />

ye keci p‚Úabh˚tí atthi tas‚ v‚ th‚var‚ v‚ anavases‚<br />

dÓgh‚ v‚ ye mahant‚ v‚ majjhim‚ rassak‚ aÚukath˚l‚<br />

di˛˛h‚ v‚ ye v‚ adi˛˛h‚ ye ca d˚re vasanti avid˚re<br />

bh˚t‚ v‚ sambhavesÓ v‚ sabbe satt‚ bhavantu sukhitatt‚<br />

na paro paraĥ nikubbetha n‚timaÒÒetha katthaci nam kaÒci<br />

vy‚rosan‚ pa˛ighasaÒÒ‚ n‚ÒÒamaÒÒassa dukkham iccheyya<br />

m‚t‚ yath‚ niyam puttam ‚yus‚ ekaputtam anurakkhe<br />

evam <strong>pi</strong> sabbabh˚tesu m‚nasam bh‚vaye aparim‚Úaĥ<br />

mettaÒ ca sabbalokasmim m‚nasam bh‚vaye aparim‚Úaĥ<br />

uddham adho ca tiriyaÚ ca asamb‚dham averam asapattaĥ<br />

ti˛˛haĥ caraĥ nissinno v‚ say‚no v‚ y‚vat íassa vigatamiddho<br />

etam satim adhi˛˛heyya brahmam etam vih‚ram idhañmñ‚hu<br />

di˛˛hiÒ ca anupagamma sÓlav‚ dassanena sampanno<br />

k‚mesu vineyya gedhaĥ na hi j‚tu gabbaseyyam punañrñeti íti<br />

etena saccañvajjena ñ hotu me jayañmangalaĥ<br />

etena saccañvajjena ñ sabbañrogo vinassatu<br />

etena saccañvajjena ñ <strong>so</strong>tthi me hotu sabbad‚<br />

sabbe saÒkh‚r‚ anicc‚ íti yad‚ paÒÒ‚ya passati<br />

atha nibbindati dukkhe esa maggo visuddhiy‚<br />

sabbe saÒkh‚r‚ dukkh‚ íti yad‚ paÒÒ‚ya passati<br />

atha nibbindati dukkhe esa maggo visuddhiy‚<br />

sabbe dhamm‚ anatt‚ íti yad‚ paÒÒ‚ya passati<br />

atha nibbindati dukkhe esa maggo visuddhiy‚<br />

(vuddhiñpatth‚naĥ)<br />

yath‚ v‚rivah‚ p˚r‚ parip˚renti s‚garaĥ<br />

evam eva ito dinnaĥ pet‚naĥ upakappati<br />

icchitaĥ patthitaĥ tumhaĥ khippam eva samijjhatu<br />

sabbe p˚rentu saÒkapp‚ cando paÒÒara<strong>so</strong> yath‚ maÚi jotira<strong>so</strong> yath‚<br />

sabbÓtiyo vivajjantu sabbarogo vinassatu<br />

m‚ me bhavatvantar‚yo sukhÓ dÓgh‚yuko bhava<br />

¬YUKUSALA P¤JA version 7/2003<br />

7


havatu sabba maÒgalaµ rakkhantu sabba devat‚<br />

sabba buddh‚ñínubh‚vena sad‚ <strong>so</strong>tthi bhavantu me Ö]<br />

abhiv‚danañsÓlissa ñ niccam vuddh‚pac‚yino<br />

catt‚ro dhamm‚ vaddhanti ñ ‚yu vanno sukham balaĥ<br />

‚yurñ‚rogyañsampatti ñ saggañsampattiĥ eva ca<br />

atho nibb‚nañsampatti ñ imin‚ te samijjhatu<br />

nakkhattañyakkhañbh˚t‚naĥ ñ p‚paggaha niv‚ran‚<br />

paritassíñ‚nubh‚vena ñ hantu tesaĥ upaddave<br />

samant‚ cakkav‚lesu ñ satt‚nam tesu p‚nino<br />

sukhino puggal‚ bh˚t‚ ñ attañbh‚vañgat‚ siyyuĥ<br />

tatha itthi pum‚ c íeva ñ ariy‚ anariy‚ í<strong>pi</strong> ca<br />

dev‚ nar‚ ap‚yatth‚ ñ tatha dasadis‚su c‚ íti<br />

devo vassatu k‚lena ñ sassa sampatti hetu ca<br />

phÓto bhavatu loko ca ñ r‚j‚ bhavatu dhammiko<br />

‚k‚satth‚ ca bh˚matth‚ dev‚ n‚g‚ mahiddhik‚<br />

puÒÒaµ taµ anumoditv‚ ciraµ rakkhantu s‚sanaµ Ö]<br />

ett‚vat‚ ca amhehi ñ sambhatam puÒÒa sampadaĥ<br />

sabbe satt‚ anumodantu ñ sabbe sampatti siddhiy‚<br />

sabbe satt‚ ca bh˚t‚ ca ñ hit‚ ca ahit‚ ca me<br />

anumoditv‚ imam puÒÒaĥ ñ bodhayantu sivam padaĥ<br />

idam me Ò‚tÓnam hotu ñ sukhit‚ hontu Ò‚tayo :]<br />

imin‚ puÒÒa kamena ñ m‚me b‚la sam‚gamo<br />

satam sam‚gamo hotu ñ y‚va nibb‚na pattiy‚<br />

im‚ya dhamm‚ñanudhamma pa˛ipattiy‚ buddham p˚jemi<br />

im‚ya dhamm‚ñanudhamma pa˛ipattiy‚ dhammam p˚jemi<br />

im‚ya dhamm‚ñanudhamma pa˛ipattiy‚ saÒgham p˚jemi<br />

(addh‚ya im‚ya pa˛ipattiy‚ j‚tijar‚ vy‚dhi maraÚaĥh‚ paribhuÒjiss‚mi<br />

idam me puÒÒaĥ ‚savakkhay‚ vahaĥ hotu sabbe dukkha pamuccatu)<br />

k‚yena v‚c‚ cittena ñ pam‚dena may‚ kataĥ<br />

accayaĥ khama me bhante ñ bh˚riñpaÒÒa tath‚gata<br />

k‚yena v‚c‚ cittena ñ pam‚dena may‚ kataĥ<br />

accayaĥ khama me dhamma ñ sandi˛˛hika ak‚lika<br />

k‚yena v‚c‚ cittena ñ pam‚dena may‚ kataĥ<br />

accayaĥ khama me saÒgha ñ puÒÒakkhetam anuttaraĥ)<br />

¬YUKUSALA P¤JA version 7/2003<br />

8

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!