04.01.2013 Views

Laghu Aradhanam by Sundar Kidambi of the Sri

Laghu Aradhanam by Sundar Kidambi of the Sri

Laghu Aradhanam by Sundar Kidambi of the Sri

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

dhū̎va̱yaṁ va̱yaṁ dhūrvā̍ma̱stvaṁ de̱vānā̍masi ||<br />

Now, <strong>of</strong>fer <strong>the</strong> dhūpaṁ to <strong>the</strong> Lord <strong>by</strong> reciting<br />

oṁ namo nārāyaṇāya divya dhūpaṁ āghrāpayāmi |<br />

25. Perform śoṣaṇaṁ dāhanaṁ plāvanaṁ surabhi mudrā astra<br />

mantraṁ to dīpaṁ (lamp). Now ring <strong>the</strong> bell and move <strong>the</strong><br />

dīpaṁ in a circular fashion and recite<br />

uddi̎pyasva jātavedo'pa̱ghnan nirṛ̍ti̱ṁ mama̍ |<br />

pa̱śu(g)ś ca̱ mahya̱m āva̍ha̱ jīva̍nañ ca̱ diśo̍ daśa ||<br />

Now, <strong>of</strong>fer <strong>the</strong> dīpaṁ to <strong>the</strong> Lord <strong>by</strong> reciting<br />

oṁ namo nārāyaṇāya divya dīpaṁ darśayāmi |<br />

26. The next stage in <strong>the</strong> bhagavad ārādhanaṁ is <strong>the</strong> mantra<br />

puṣpaṁ. (4th stage <strong>of</strong> puja <strong>of</strong>fering flowers with prayers) While<br />

<strong>of</strong>fering some tulasī or aksata recite<br />

(The first 4 slokas <strong>of</strong> <strong>the</strong> 4 vedas followed <strong>by</strong> an excerpt from<br />

Narayana upanisad again note <strong>the</strong> svarams)<br />

|| ha̱ri̱ḥ oṁ || a̱gnimī̎ḷe pu̱rohi̍taṁ ya̱jñasya̍ de̱vam ṛ̱tvija̎m | hotā̎ra(g)ṁ ratna̱<br />

dhāta̍mam || hari̍ḥ oṁ || ha̱ri̱ḥ oṁ | i̱ṣe tvo̱rje tvā̍ vā̱yava̍stho pā̱yava̍stha de̱vo va̍ḥ<br />

savi̱tā prāpa̍yatu̱ śreṣṭha̍tamāya̱ karma̍ṇe || hari̍ḥ oṁ || ha̱ri̱ḥ oṁ | agna̱ āyā̍hi vī̱taye<br />

gṛṇā̱no ha̱vyadā̍taye | nihotā̍ sāthsi ba̱rhiṣi̍ || hari̍ḥ oṁ || ha̱ri̱ḥ oṁ | śan no̍ de̱vīr<br />

a̱bhiṣṭaya̱ āpo̍ bhavantu pī̱taye̍ | śaṁ yora̱bhisra̍vantu naḥ || hari̍ḥ oṁ ||<br />

om itya̍gre vyā̱haret | na̱ma i̍ti pa̱ścāt | nā̱rā̱ya̱ṇāyetyu̍pari̱ṣṭāt | om i̍tyekā̱kṣaram |<br />

nama iti̍ dve a̱kṣare | nā̱rā̱ya̱ṇāyeti pañcā̎kṣarā̱ṇi | etad vai nārāyaṇasyāṭākṣa̍raṁ<br />

pa̱dam | yo ha vai nārāyaṇasyāṭākṣaraṁ pada̍m adhye̱ti | anupabruvaḥ sarvam

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!