04.01.2013 Views

Laghu Aradhanam by Sundar Kidambi of the Sri

Laghu Aradhanam by Sundar Kidambi of the Sri

Laghu Aradhanam by Sundar Kidambi of the Sri

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Taniyans <strong>of</strong> some ācāryas <strong>of</strong><br />

parakāla maṭham<br />

śrīmad abhinava raṅganātha brahma tantra parakāla mahā deśikan<br />

śrī kṛṣṇa brahma tantrottama guruṇāvāpta cakrāṅka bhāṣyam<br />

vairāgyācāra vārdho varada padmuke lakṣmaṇe nyastabhāram |<br />

śrīvāgīśāttaturyaṁ śaṭharipu yatirāḍ veda cūḍārya mūrtim<br />

nūtnaṁ śrī raṅganāthaṁ kaliripu managhaṁ brahma tantraṁ śrayāmaḥ ||<br />

śrī turagavadana pādusantatapari caraṇa mātra paramāthaḥ |<br />

jayatu śrīmān abhinava raṅgendra brahma tantra parakālaḥ ||<br />

śrīmad abhinava śrīnivāsa brahma tantra parakāla mahā deśikan<br />

śrī kṛṣṇa brahma tantrābhidha kali mathanāl labdha cakrāṅka bhāṣyam<br />

navya śrīraṅgaāṇ<strong>the</strong> kali mathana gurāv arpitātmīya bhāram |<br />

tad dīkṣā labdha turyaṁ hayavadana pada trāṇa sevādhurīṇam<br />

dhyāyeyaṁ brahma tantraṁ kali mathana guruṁ śrīnivāsaṁ navīnam ||<br />

śrīmal lakṣmī hayagrīva pādukā divya sevako vaśī |<br />

jīyān navya śrīnivāsa parakāla guruttamaḥ ||<br />

śrīmad abhinava rāmānuja brahma tantra parakāla mahā deśikan<br />

nūtna śrī raṅganāthāgnim pada kalijil labdha cakrāṅkan<br />

śrī trayyanta dvandva tatvaṁ tad anadha caraṇa nyastabhāraṁ yatīndrāt |<br />

pratyagra śrīnivāsāt samadhi gata turīyāśramaṁ saṁśrayāmaḥ<br />

navyaṁ rāmānujākhyaṁ kali mathana guruṁ brahma tantra svatantram ||<br />

lakṣmī hayāsya pādū viravasyai kānta mānasas satatam |<br />

jayatu śrīmad abhinava rāmānuja yogīndra parakālaḥ ||<br />

śrīmad abhinava vāgīśa brahma tantra parakāla mahā deśikan<br />

śrīman nutana raṅganātha yatirādāt pātma vidyālayam<br />

śrīman nūtana lakṣmaṇārya yatirājat samprāpya turyāśramam |<br />

śrīvādendra kaṭākṣa santata sudhā lakṣyātmaye gāñcitam<br />

śrīman nūtana vāgadhīśayaminaṁ bhaktāśrayāmo gurum ||<br />

navya vāgīśayogīndra hayāsya pada sevinam |<br />

brahma tantra svatantrāryaṁ bhajāmas svātma sampadam ||

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!