18.04.2014 Views

2. Bhagavad Gita

2. Bhagavad Gita

2. Bhagavad Gita

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

hagavad gÈtÀ<br />

1<br />

atha prathamo’ dhyÀyaÕ<br />

(arjunaviØÀdayogaÕ)<br />

dhÐtarÀØÒra uvÀca:<br />

dharmakØetre kurukØetre samavetÀ yuyutsavaÕ |<br />

mÀmakÀÕ pÀÍÄavÀÙcaiva kimakurvata saÜjaya || (1.01)<br />

saÜjaya uvÀca:<br />

dÐØÒvÀ tu pÀÍÄavÀnÈkaÌ vyÓÄhaÌ duryodhanastadÀ |<br />

ÀcÀryamupasaÌgamya rÀjÀ vacanamabravÈt || (1.02)<br />

paÙyaitÀÌ pÀÍÄuputrÀÍÀmÀcÀrya mahatÈÌ camÓm |<br />

vyÓÄhÀÌ drupadaputreÍa tava ÙiØyeÍa dhÈmatÀ || (1.03)<br />

atra ÙÓrÀ maheØvÀsÀ bhÈmÀrjunasamÀ yudhi |<br />

yuyudhÀno virÀÒaÙca drupadaÙca mahÀrathaÕ || (1.04)


dhÐØÒaketuÙcekitÀnaÕ kÀÙirÀjaÙca vÈryavÀn |<br />

purujitkuntibhojaÙca ÙaibyaÙca narapuÌgavaÕ || (1.05)<br />

yudhÀmanyuÙca vikrÀnta uttamaujÀÙca vÈryavÀn |<br />

saubhadro draupadeyÀÙca sarva eva mahÀrathÀÕ || (1.06)<br />

asmÀkaÌ tu viÙiØÒÀ ye tÀnnibodha dvij’ ottama |<br />

nÀyakÀ mama sainyasya saÌjÜ’ ÀrthaÌ tÀnbravÈmi te || (1.07)<br />

bhavÀnbhÈØmaÙca karÍaÙca kÐpaÙca samitiÌjayaÕ |<br />

aÙvatthÀmÀ vikaraÍaÙca saumadattir jayadrathaÕ || (1.08)<br />

anye ca bahavaÕ ÙÓrÀ madarthe tyaktajÈvitÀÕ |<br />

nÀnÀÙastrapraharaÍÀÕ sarve yuddhaviÙÀradÀÕ || (1.09)<br />

aparyÀptaÌ tadasmÀkaÌ balaÌ bhÈØm’ ÀbhirakØitam |<br />

paryÀptaÌ tvidameteØÀÌ balaÌ bhÈm’ ÀbhirakØitam || (1.10)<br />

ayaneØu ca sarveØu yathÀbhÀgamavasthitÀÕ |<br />

bhÈØmamevÀbhirakØantu bhavantaÕ sarva eva hi || (1.11)<br />

tasya saÌjanayanharØaÌ kuruvÐddhaÕ pitÀmahaÕ |<br />

siÌhanÀdaÌ vinady’ occaiÕ ÙaÚkhaÌ dadhmau pratÀpavÀn || (1.12)


tataÕ ÙaÚkhÀÙca bheryaÙca paÍav’ ÀnakagomukhÀÕ |<br />

sahas’aiv’Àbhyahanyanta sa Ùabdastumulo’bhavat || (1.13)<br />

tataÕ Ùvetairhayairyukte mahati syandane sthitau |<br />

mÀdhavaÕ pÀÍÄavaÙ c’aiva divyau ÙaÚkhau pradaghmatuÕ || (1.14)<br />

pÀÌcajanyaÌ hÐØÈkeÙo devadattaÌ dhanaÌjayaÕ |<br />

pauÍÄraÌ dadhmau mahÀÙaÚkhaÌ bhÈmakarmÀ vÐkodaraÕ || (1.15)<br />

anaÌtavijayaÌ rÀjÀ kuntÈputro yudhiØÒhiraÕ |<br />

nakulaÕ sahadevaÙca sughoØamaÍipuØpakau || (1.16)<br />

kÀÙyaÙca parameØvÀsaÕ ÙikhaÍÄÈ ca mahÀrathaÕ |<br />

dhÐØÒadyumno virÀÒaÙca sÀtyakiÙcÀparÀjitaÕ || (1.17)<br />

drupado draupadeyÀÙca sarvaÙaÕ pÐthivÈpate |<br />

saubhadraÙca mahÀbÀhuÕ ÙaÚkhÀndadhmuÕ pÐthakpÐthak || (1.18)<br />

sa ghoØo dhÀrtarÀØÒrÀÍÀÌ hÐdayÀni vyadÀrayat |<br />

nabhaÙca pÐthivÈÌ caiva tumulo vyanunÀdayan || (1.19)<br />

atha vyavasthitÀndÐØÒvÀ dhÀrtarÀØÒrÀn kapidhvajaÕ |<br />

pravÐtte ÙastrasaÌpÀte dhanurudyamya pÀÍÄavaÕ || (1.20)<br />

hÐØÈkeÙaÌ tadÀ vÀkyamidamÀha mahÈpate |


arjuna uvÀca:<br />

senayorubhayormadhye rathaÌ sthÀpaya me’cyuta || (1.21)<br />

yÀvadetÀnnirikØe’haÌ yoddhukÀmÀnavasthitÀn |<br />

kairmayÀ saha yoddhavyamasminraÍasamudyame || (1.22)<br />

yotsyamÀnÀnavekØe’haÌ ya ete’tra samÀgatÀÕ |<br />

dhÀrtarÀØÒrasya durbuddheryuddhe priyacikÈrØavaÕ || (1.23)<br />

saÜjaya uvÀca:<br />

evamukto hÐØÈkeÙo guÄÀkeÙena bhÀrata |<br />

senayorubhayormadhye sthÀpayitvÀ rathottamam || (1.24)<br />

bhÈØmadroÍapramukhataÕ sarveØÀÌ ca mahÈkØitÀm |<br />

uvÀca pÀrtha paÙyaitÀnsamavetÀnkurÓniti || (1.25)<br />

tatrÀpaÙyatsthitÀnpÀrthaÕ pitÐnatha pitÀmahÀn |<br />

ÀcÀryÀnmÀtulÀnbhrÀtÐnputrÀnpautrÀnsakhÈÌstathÀ || (1.26)<br />

ÙvaÙurÀnsuhÐdaÙcaiva senayorubhayorapi |<br />

tÀnsamÈkØya sa kaunteyaÕ sarvÀnbandhÓnavasthitÀn || (1.27)


kÐpayÀ parayÀviØÒo viØÈdannidamabravÈt |<br />

arjuna uvÀca:<br />

dÐØÒvemaÌ svajanaÌ kÐØÍa yuyutsuÌ samupasthitam || (1.28)<br />

sÈdanti mama gÀtrÀÍi mukhaÌ ca pariÙuØyati |<br />

vepathuÙca ÙarÈre me romaharØaÙca jÀyate || (1.29)<br />

gÀÍÄÈvaÌ straÌsate hastÀttvakcaiva paridahyate |<br />

na ca ÙaknomyavasthÀtuÌ bhramatÈva ca me manaÕ || (1.30)<br />

nimittÀni ca paÙyÀmi viparÈtÀni keÙava |<br />

na ca Ùreyo’nupaÙyÀmi hatvÀ svajanamÀhave || (1.31)<br />

na kÀÚkØe vijayaÌ kÐØÍa na ca rÀjyaÌ sukhÀni ca |<br />

kiÌ no rÀjyena govinda kiÌ bhogairjÈvitena vÀ || (1.32)<br />

yeØÀmarthe kÀÚkØitaÌ no rÀjyaÌ bhogÀÕ sukhÀni ca |<br />

ta ime’vasthitÀ yuddhe prÀÍÀÌstyaktvÀ dhanÀni ca || (1.33)<br />

ÀcÀryÀÕ pitaraÕ putrÀstathaiva ca pitÀmahÀÕ |<br />

mÀtulÀÕ ÙvaÙurÀÕ pautrÀÕ ÙyÀlÀÕ sambandhinastathÀ || (1.34)


etÀnna hantumicchÀmi ghnato’pi madhusÓdana |<br />

api trailokyarÀjyasya hetoÕ kiÌ nu mahÈkÐte || (1.35)<br />

nihatya dhÀrtarÀØÒrÀnnaÕ kÀ prÈtiÕ syÀjanÀrdana |<br />

pÀpamevÀÙrayedasmÀnhatvaitÀnÀtatÀyinaÕ || (1.36)<br />

tasmÀnnÀrhÀ vayaÌ hantuÌ dhÀrtarÀØÒrÀnsvabÀndhavÀn |<br />

svajanaÌ hi kathaÌ hatvÀ sukhinaÕ syÀma mÀdhava || (1.37)<br />

yadyapyete na paÙyanti lobhopahatacetasaÕ |<br />

kulakØayakÐtaÌ doØaÌ mitradrohe ca pÀtakam || (1.38)<br />

kathaÌ na jÜeyamasmÀbhiÕ pÀpÀdasmÀnnivartitum |<br />

kulakØayakÐtaÌ doØaÌ prapaÙyadbhirjanÀrdana || (1.39)<br />

kula-kØaye praÍaÙyanti kula-dharmÀÕ sanÀtanÀÕ |<br />

dharme naØÒe kulaÌ kÐtsnam adharmo’ bhibhavatyuta || (1.40)<br />

adharmÀbhibhavÀtkÐØÍa praduØyanti kulastriyaÕ |<br />

strÈØu duØÒÀsu vÀrØÍeya jÀyate varÍasaÚkaraÕ || (1.41)<br />

saÚkaro narakÀyaiva kulaghnÀnÀÌ kulasya ca |<br />

patanti pitaro hyeØÀÌ luptapiÍÄodakakriyÀÕ || (1.42)


doØairetaiÕ kulaghnÀnÀÌ varÍasaÚkarakÀrakaiÕ |<br />

utsÀdyante jÀtidharmÀÕ kuladharmÀÙca ÙÀÙvatÀÕ || (1.43)<br />

utsannakuladharmÀÍÀÌ manuØyÀÍÀÌ janÀrdana |<br />

narake niyataÌ vÀso bhavatÈtyanuÙuÙruma || (1.44)<br />

aho bata mahat pÀpaÌ kartuÌ vyavasitÀ vayam |<br />

yad rÀjya-sukha-lobhena hantuÌ svajanam udyatÀÕ || (1.45)<br />

yadi mÀmapratÈkÀramaÙastraÌ ÙastrapÀÍayaÕ |<br />

dhÀrtarÀØÒrÀ raÍe hanyustanme kØemataraÌ bhavet || (1.46)<br />

saÜjaya uvÀca:<br />

evamuktvÀrjunaÕ saÚkhye rathopastha upÀviÙat |<br />

visÐjya saÙaraÌ cÀpaÌ Ùoka-saÌvigna-mÀnasaÕ || (1.47)<br />

OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjunasaÌvÀde<br />

arjunaviØÀdayogo nÀma prathamo’ dhyÀyaÕ<br />

————————————————————————————————————————


2<br />

atha dvitÈyo’ dhyÀyaÕ<br />

(sÀÚkhyayogaÕ)<br />

saÜjaya uvÀca:<br />

taÌ tathÀ kÐpayÀviØÒamaÙrupÓrÍÀkulekØaÍam |<br />

viØÈdantamidaÌ vÀkyamuvÀca madhusÓdanaÕ || (<strong>2.</strong>01)<br />

ÙrÈbhagavÀnuvÀca:<br />

kutastvÀ kaÙmalamidaÌ viØame samupasthitam |<br />

anÀryajuØÒamasvargyamakÈrtikaramarjuna || (<strong>2.</strong>02)<br />

klaibyaÌ mÀ sma gamaÕ pÀrtha naitattvayyupapadyate |<br />

kØudraÌ hÐdayadaurbalyaÌ tyaktvottiØÒha paraÌtapa || (<strong>2.</strong>03)<br />

arjuna uvÀca:<br />

kathaÌ bhÈØmamahaÌ sÀÚkhye droÍaÌ ca madhusÓdana |<br />

iØubhiÕ pratiyotsyÀmi pÓjÀrhÀvarisÓdana || (<strong>2.</strong>04)<br />

gurÓnahatvÀ hi mahÀnubhÀvÀn


Ùreyo bhoktuÌ bhaikØyamapÈha loke |<br />

hatvÀrthakÀmÀÌstu gurunihaiva<br />

bhuÜjÈya bhogÀn rudhirapradigdhÀn || (<strong>2.</strong>05)<br />

na c’aitad vidmaÕ kataran no garÈyo<br />

yad vÀ jayema yadi vÀ no jayeyuÕ |<br />

yÀn eva hatvÀ na jijÈviØÀmaÕ<br />

te’ vasthitÀÕ pramukhe dhÀrtarÀØÒrÀÕ || (<strong>2.</strong>06)<br />

kÀrpaÍya-doØ’opahata-svabhÀvaÕ<br />

pÐcchÀmi tvÀÌ-dharma-saÌmÓÄha-cetÀÕ |<br />

yac chreyaÕ syÀn niÙcitaÌ brÓhi tan me<br />

ÙiØyas te’ haÌ ÙÀdhi mÀÌ tvÀÌ prapannam || (<strong>2.</strong>07)<br />

na hi prapaÙyÀmi mamÀpanudyÀd<br />

yacchokamucchoØaÍamindriyÀÍÀm |<br />

avÀpya bhÓmÀvasapatnamÐddhaÌ<br />

rÀjyaÌ surÀÍÀmapi cÀdhipatyam || (<strong>2.</strong>08)<br />

saÜjaya uvÀca:<br />

evamuktvÀ hÐØÈkeÙaÌ guÄÀkeÙaÕ paraÌtapaÕ |<br />

na yotsya iti govindamuktvÀ tÓØÍÈÌ babhÓva ha || (<strong>2.</strong>09)


tamuvÀca hÐØÈkeÙaÕ prahasanniva bhÀrata |<br />

senayorubhayormadhye viØÈdantamidaÌ vacaÕ || (<strong>2.</strong>10)<br />

ÙrÈbhagavÀnuvÀca:<br />

aÙocyÀnanvaÙocastvaÌ prajÜÀvÀdÀÌÙca bhÀØase |<br />

gatÀsÓnagatÀsÓÌÙca nÀnuÙocanti paÍÄitÀÕ || (<strong>2.</strong>11)<br />

natvevÀhaÌ jÀtu nÀsaÌ na tvaÌ neme janÀdhipÀÕ |<br />

na caiva na bhaviØyÀmaÕ sarve vayamataÕ param || (<strong>2.</strong>12)<br />

dehino’ sminyathÀ dehe kaumÀraÌ yauvanaÌ jarÀ |<br />

tathÀ dehÀntaraprÀptirdhÈrastatra na muhyati || (<strong>2.</strong>13)<br />

mÀtrÀsparÙÀstu kaunteya ÙÈt’oØÍasukhaduÕkhadÀÕ |<br />

Àgam’ÀpÀyino’nityÀstÀÌstitikØasva bhÀrata || (<strong>2.</strong>14)<br />

yaÌ hi na vyathayantyete puruØaÌ puruØ’ arØabha |<br />

samaduÕkhasukhaÌ dhÈraÌ so’mÐtatvÀya kalpate || (<strong>2.</strong>15)<br />

nÀsato vidyate bhÀvo nÀbhÀvo vidyate sataÕ |<br />

ubhayorapi dÐØÒo’ntastvanayostattvadarÙibhiÕ || (<strong>2.</strong>16)<br />

avinÀÙi tu tadviddhi yena sarvamidaÌ tatam |<br />

vinÀÙamavyayasyÀsya na kaÙcitkartumarhati || (<strong>2.</strong>17)


antavanta ime dehÀ nityasyoktÀÕ ÙarÈriÍaÕ |<br />

anÀÙino’prameyasya tasmÀdyudhyasva bhÀrata || (<strong>2.</strong>18)<br />

ya enaÌ vetti hantÀraÌ yaÙcainaÌ manyate hatam<br />

ubhau tau na vijÀnÈto nÀyaÌ hanti na hanyate || (<strong>2.</strong>19)<br />

na jÀyate mriyate vÀ kadÀcin<br />

nÀyaÌ bhÓtvÀ bhavitÀ vÀ na bhÓyaÕ |<br />

ajo nityaÕ ÙÀÙvato’yaÌ purÀÍo<br />

na hanyate hanyamÀne ÙarÈre || (<strong>2.</strong>20)<br />

vedÀvinÀÙinaÌ nityaÌ ya enamajamavyayam |<br />

kathaÌ sa puruØaÕ pÀrtha kaÌ ghÀtayati hanti kam || (<strong>2.</strong>21)<br />

vÀsÀÌsi jÈrÍÀni yathÀ vihÀya<br />

navÀni gÐhÍÀti naro’parÀÍi |<br />

tathÀ ÙarÈrÀÍi vihÀya jÈrÍÀni<br />

anyÀni saÌyÀti navÀni dehÈ || (<strong>2.</strong>22)<br />

nainaÌ chindanti ÙastrÀÍi nainaÌ dahati pÀvakaÕ |<br />

na cainaÌ kledayantyÀpo na ÙoØayati mÀrutaÕ || (<strong>2.</strong>23)<br />

acchedyo’yamadÀhyo’yamakledyo’ÙoØya eva ca |<br />

nityaÕ sarvagataÕ sthÀÍuracalo’yaÌ sanÀtanaÕ || (<strong>2.</strong>24)


avyakto’yamacintyo’yamavikÀryo’yamucyate |<br />

tasmÀdevaÌ viditvainaÌ nÀnuÙocitumarhasi || (<strong>2.</strong>25)<br />

atha cainaÌ nityajÀtaÌ nityaÌ vÀ manyase mÐtam |<br />

tathÀpi tvaÌ mahÀbÀho naivaÌ Ùocitumarhasi || (<strong>2.</strong>26)<br />

jÀtasya hi dhruvo mÐtyurdhruvaÌ janma mÐtasya ca |<br />

tasmÀdaparihÀrye’rthe na tvaÌ Ùocitumarhasi || (<strong>2.</strong>27)<br />

avyaktÀdÈni bhÓtÀni vyaktamadhyÀni bhÀrata |<br />

avyaktanidhanÀnyeva tatra kÀ paridevanÀ || (<strong>2.</strong>28)<br />

ÀÙcaryavatpaÙyati kaÙcidenam<br />

ÀÙcaryavadvadati tathaiva cÀnyaÕ |<br />

ÀÙcaryavaccainamanyaÕ ÙÐÍoti<br />

ÙrutvÀ’pyenaÌ veda na caiva kaÙcit || (<strong>2.</strong>29)<br />

dehÈ nityamavadhyo’yaÌ dehe sarvasya bhÀrata |<br />

tasmÀtsarvÀÍi bhÓtÀni na tvaÌ Ùocitumarhasi || (<strong>2.</strong>30)<br />

svadharmamapi cÀvekØya na vikampitumarhasi |<br />

dharmyÀddhi yuddhÀcchreyo’nyatkØatriyasya na vidyate || (<strong>2.</strong>31)<br />

yadÐcchayÀ copapannaÌ svargadvÀramapÀvÐtam |<br />

sukhinaÕ kØatriyÀÕ pÀrtha labhante yuddhamÈdÐÙam || (<strong>2.</strong>32)


atha cettvamimaÌ dharmyaÌ saÌgrÀmaÌ na kariØyasi |<br />

tataÕ svadharmaÌ kÈrtiÌ ca hitvÀ pÀpamavÀpsyasi || (<strong>2.</strong>33)<br />

akÈrtiÌ cÀpi bhÓtÀni kathayiØyanti te’vyayÀm |<br />

saÌbhÀvitasya cÀkÈrtirmaraÍÀdatiricyate || (<strong>2.</strong>34)<br />

bhayÀdraÍÀduparataÌ maÌsyante tvÀÌ mahÀrathÀÕ |<br />

yeØÀÌ ca tvaÌ bahumato bhÓtvÀ yÀsyasi lÀghavam || (<strong>2.</strong>35)<br />

avÀcyavÀdÀÌÙca bahÓnvadiØyanti tavÀhitÀÕ |<br />

nindantastava sÀmarthyaÌ tato duÕkhataraÌ nu kim || (<strong>2.</strong>36)<br />

hato vÀ prÀpsyasi svargaÌ jitvÀ vÀ bhokØyase mahÈm |<br />

tasmÀduttiØÒha kaunteya yuddhÀya kÐtaniÙcayaÕ || (<strong>2.</strong>37)<br />

sukhaduÕkhe same kÐtvÀ lÀbhÀlÀbhau jayÀjayau |<br />

tato yuddhÀya yujyasva naivaÌ pÀpamavÀpsyasi || (<strong>2.</strong>38)<br />

eØÀ te’bhihitÀ sÀÚkhye buddhiryoge tvimÀÌ ÙÐÍu |<br />

buddhyÀ yukto yayÀ pÀrtha karmabandhaÌ prahÀsyasi || (<strong>2.</strong>39)<br />

nehÀbhikramanÀÙo’sti pratyavÀyo na vidyate |<br />

svalpamapyasya dharmasya trÀyate mahato bhayÀt || (<strong>2.</strong>40)


vyavasÀyÀtmikÀ buddhirekeha kurunandana |<br />

bahuÙÀkhÀ hyanantÀÙca buddhayo’vyavasÀyinÀm || (<strong>2.</strong>41)<br />

yÀmimÀÌ puØpitÀÌ vÀcaÌ pravadantyavipaÙcitaÕ |<br />

vedavÀdaratÀÕ pÀrtha nÀnyadastÈti vÀdinaÕ || (<strong>2.</strong>42)<br />

kÀmÀtmÀnaÕ svargaparÀ janmakarmaphalapradÀm |<br />

kriyÀviÙeØabahulÀÌ bhogaiÙvaryagatiÌ prati || (<strong>2.</strong>43)<br />

bhogaiÙvaryaprasaktÀnÀÌ tayÀpahÐtacetasÀm |<br />

vyavasÀyÀtmikÀ buddhiÕ samÀdhau na vidhÈyate || (<strong>2.</strong>44)<br />

traiguÍyaviØayÀ vedÀ nistraiguÍyo bhavÀrjuna |<br />

nirdvandvo nityasattvastho niryogakØema ÀtmavÀn || (<strong>2.</strong>45)<br />

yÀvÀnartha udapÀne sarvataÕ saÌplutodake |<br />

tÀvÀnsarveØu vedeØu brÀhmaÍasya vijÀnataÕ || (<strong>2.</strong>46)<br />

karmaÍyevÀdhikÀraste mÀ phaleØu kadÀcana |<br />

mÀ karmaphalaheturbhÓrmÀ te saÚgo’stvakarmaÍi || (<strong>2.</strong>47)<br />

yogasthaÕ kuru karmÀÍi saÚgaÌ tyaktvÀ dhanaÌjaya |<br />

siddhyasiddhyoÕ samo bhÓtvÀ samatvaÌ yoga ucyate || (<strong>2.</strong>48)


dÓreÍa hyavaraÌ karma buddhiyogÀddhanaÌjaya |<br />

buddhau ÙaraÍamanviccha kÐpaÍÀÕ phalahetavaÕ || (<strong>2.</strong>49)<br />

buddhiyukto jahÀtÈha ubhe sukÐtaduØkÐte |<br />

tasmÀdyogÀya yujyasva yogaÕ karmasu kauÙalam || (<strong>2.</strong>50)<br />

karmajaÌ buddhiyuktÀ hi phalaÌ tyaktvÀ manÈØiÍaÕ |<br />

janmabandhavinirmuktÀÕ padaÌ gacchantyanÀmayam || (<strong>2.</strong>51)<br />

yadÀ te mohakalilaÌ buddhirvyatitariØyati |<br />

tadÀ gantÀsi nirvedaÌ Ùrotavyasya Ùrutasya ca || (<strong>2.</strong>52)<br />

ÙrutivipratipannÀ te yadÀ sthÀsyati niÙcalÀ |<br />

samÀdhÀvacalÀ buddhistadÀ yogamavÀpsyasi || (<strong>2.</strong>53)<br />

arjuna uvÀca:<br />

sthitaprajÜasya kÀ bhÀØÀ samÀdhisthasya keÙava |<br />

sthitadhÈÕ kiÌ prabhÀØeta kimÀsÈta vrajeta kim || (<strong>2.</strong>54)<br />

ÙrÈbhagavÀnuvÀca:<br />

prajahÀti yadÀ kÀmÀnsarvÀnpÀrtha manogatÀn |<br />

ÀtmanyevÀtmanÀ tuØÒaÕ sthitaprajÜastadocyate || (<strong>2.</strong>55)


duÕkheØvanudvignamanÀÕ sukheØu vigataspÐhaÕ |<br />

vÈtarÀgabhayakrodhaÕ sthitadhÈrmunirucyate || (<strong>2.</strong>56)<br />

yaÕ sarvatrÀnabhisnehastattatprÀpya ÙubhÀÙubham |<br />

nÀbhinandati na dveØÒi tasya prajÜÀ pratiØÒhitÀ || (<strong>2.</strong>57)<br />

yadÀ saÌharate cÀyaÌ kÓrmo’ÚgÀnÈva sarvaÙaÕ |<br />

indriyÀÍÈndriyÀrthe’bhyastasya prajÜÀ pratiØÒhitÀ || (<strong>2.</strong>58)<br />

viØayÀ vinivartante nirÀhÀrasya dehinaÕ |<br />

rasavarjaÌ raso’pyasya paraÌ dÐØÒvÀ nivartate || (<strong>2.</strong>59)<br />

yatato hyapi kaunteya puruØasya vipaÙcitaÕ |<br />

indriyÀÍi pramÀthÈni haranti prasabhaÌ manaÕ || (<strong>2.</strong>60)<br />

tÀni sarvÀÍi saÌyamya yukta ÀsÈta matparaÕ |<br />

vaÙe hi yasyendriyÀÍi tasya prajÜÀ pratiØÒhitÀ || (<strong>2.</strong>61)<br />

dhyÀyato viØayÀnpuÌsaÕ saÚgasteØÓpajÀyate |<br />

saÚgÀtsaÌjÀyate kÀmaÕ kÀmÀtkrodho’bhijÀyate || (<strong>2.</strong>62)<br />

krodhÀdbhavati saÌmohaÕ saÌmohÀtsmÐtivibhramaÕ |<br />

smÐtibhraÌÙÀd buddhinÀÙo buddhinÀÙÀtpraÍaÙyati || (<strong>2.</strong>63)


ÀgadveØavimuktaistu viØayÀnindriyaiÙcaran |<br />

ÀtmavaÙyairvidheyÀtmÀ prasÀdamadhigacchati || (<strong>2.</strong>64)<br />

prasÀde sarvaduÕkhÀnÀÌ hÀnirasyopajÀyate |<br />

prasannacetaso hyÀÙu buddhiÕ paryavatiØÒhate || (<strong>2.</strong>65)<br />

nÀsti buddhirayuktasya na cÀyuktasya bhÀvanÀ |<br />

na cÀbhÀvayataÕ ÙÀntiraÙÀntasya kutaÕ sukham || (<strong>2.</strong>66)<br />

indriyÀÍÀÌ hi caratÀÌ yanmano’nuvidhÈyate |<br />

tadasya harati prajÜÀÌ vÀyurnÀvamivÀmbhasi || (<strong>2.</strong>67)<br />

tasmÀdyasya mahÀbÀho nigÐhÈtÀni sarvaÙaÕ |<br />

indriyÀÍÈndriyÀrthebhyastasya prajÜÀ pratiØÒhitÀ || (<strong>2.</strong>68)<br />

yÀ niÙÀ sarvabhÓtÀnÀÌ tasyÀÌ jÀgarti saÌyamÈ |<br />

yasyÀÌ jÀgrati bhÓtÀni sÀ niÙÀ paÙyato muneÕ || (<strong>2.</strong>69)<br />

ÀpÓryamÀÍamacalapratiØÒhaÌ<br />

samudramÀpaÕ praviÙanti yadvat |<br />

tadvatkÀmÀ yaÌ praviÙanti sarve<br />

sa ÙÀntimÀpnoti na kÀmakÀmÈ || (<strong>2.</strong>70)<br />

vihÀya kÀmÀnyaÕ sarvÀnpumÀÌÙcarati niÕspÐhaÕ |<br />

nirmamo nirahaÚkÀraÕ sa ÙÀntimadhigacchati || (<strong>2.</strong>71)


eØÀ brÀhmÈ sthitiÕ pÀrtha nainÀÌ prÀpya vimuhyati |<br />

sthitvÀsyÀmantakÀle’pi brahmanirvÀÍamÐcchati || (<strong>2.</strong>72)<br />

OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjunasaÌvÀde<br />

sÀÚkhyayogo nÀma dvitÈyo’dhyÀyaÕ<br />

————————————————————————————————————————


3<br />

atha tÐtÈyo’ dhyÀyaÕ<br />

(karmayogaÕ)<br />

arjuna uvÀca:<br />

jyÀyasÈ cetkarmaÍaste matÀ buddhirjanÀrdana |<br />

tatkiÌ karmaÍi ghore mÀÌ niyojayasi keÙava || (3.01)<br />

vyÀmiÙreÍeva vÀkyena buddhiÌ mohayasÈva me |<br />

tadekaÌ vada niÙcitya yena Ùreyo’hamÀpnuyÀm || (3.02)<br />

ÙrÈbhagavÀnuvÀca:<br />

loke’smina dvividhÀ niØÒhÀ purÀ proktÀ mayÀnagha |<br />

jÜÀnayogena sÀÚkhyÀnÀÌ karmayogena yoginÀm || (3.03)<br />

na karmaÍÀmanÀrambhÀnnaiØkarmyaÌ puruØo’Ùnute |<br />

na ca saÌnyasanÀdeva siddhiÌ samadhigacchati || (3.04)<br />

na hi kaÙcitkØaÍamapi jÀtu tiØÒhatyakarmakÐt |<br />

kÀryate hyavaÙaÕ karma sarvaÕ prakÐtijairguÍaiÕ || (3.05)


karmendriyÀÍi saÌyamya ya Àste manasÀ smaran |<br />

indriyÀrthÀnvimÓÄhÀtmÀ mithyÀcÀraÕ sa ucyate || (3.06)<br />

yastvindriyÀÍi manasÀ niyamyÀrabhate’rjuna |<br />

karmendriyaiÕ karmayogamasaktaÕ sa viÙiØyate || (3.07)<br />

niyataÌ kuru karma tvaÌ karma jyÀyo hyakarmaÍaÕ |<br />

ÙarÈrayÀtrÀpi ca te na prasiddhyedakarmaÍaÕ || (3.08)<br />

yajÜÀrthÀtkarmaÍo’nyatra loko’yaÌ karmabandhanaÕ |<br />

tadarthaÌ karma kaunteya muktasaÚgaÕ samÀcara || (3.09)<br />

sahayajÜÀÕ prajÀÕ sÐØÒvÀ purovÀca prajÀpatiÕ |<br />

anena prasaviØyadhvameØa vo’stviØÒakÀmadhuk || (3.10)<br />

devÀnbhÀvayatÀnena te devÀ bhÀvayantu vaÕ |<br />

parasparaÌ bhÀvayantaÕ ÙreyaÕ paramavÀpsyatha || (3.11)<br />

iØÒÀnbhogÀnhi vo devÀ dÀsyante yajÜabhÀvitÀÕ |<br />

tairdattÀnapradÀyaibhyo yo bhuÚkte stena eva saÕ || (3.12)<br />

yajÜaÙiØÒÀÙinaÕ santo mucyante sarvakilbiØaiÕ |<br />

bhuÜjate te tvaghaÌ pÀpÀ ye pacantyÀtmakÀraÍÀt || (3.13)


annÀdbhavanti bhÓtÀni parjanyÀdannasaÌbhavaÕ |<br />

yajÜÀdbhavati parjanyo yajÜaÕ karmasamudbhavaÕ || (3.14)<br />

karma brahmodbhavaÌ viddhi brahmÀkØarasamudbhavam |<br />

tasmÀtsarvagataÌ brahma nityaÌ yajÜe pratiØÒhitam || (3.15)<br />

evaÌ pravartitaÌ cakraÌ nÀnuvartayatÈha yaÕ |<br />

aghÀyurindriyÀrÀmo moghaÌ pÀrtha sa jÈvati || (3.16)<br />

yastvÀtmaratireva syÀdÀtmatÐptaÙca mÀnavaÕ |<br />

Àtmanyeva ca saÌtuØÒastasya kÀryaÌ na vidyate || (3.17)<br />

naiva tasya kÐtenÀrtho nÀkÐteneha kaÙcana |<br />

na cÀsya sarvabhÓteØu kaÙcidarthavyapÀÙrayaÕ || (3.18)<br />

tasmÀdasaktaÕ satataÌ kÀryaÌ karma samÀcara |<br />

asakto hyÀcarankarma paramÀpnoti pÓruØaÕ || (3.19)<br />

karmaÍaiva hi saÌsiddhimÀsthitÀ janakÀdayaÕ |<br />

lokasaÌgrahamevÀpi saÌpaÙyankartumarhasi || (3.20)<br />

yadyadÀcarati ÙreØÒhastattadevetaro janaÕ |<br />

sa yatpramÀÍaÌ kurute lokastadanuvartate || (3.21)


na me pÀrthÀsti kartavyaÌ triØu lokeØu kiÌcana |<br />

nÀnavÀptamavÀptavyaÌ varta eva ca karmaÍi || (3.22)<br />

yadi hyahaÌ na varteyaÌ jÀtu karmaÍyatandritaÕ |<br />

mama vartmÀnuvartante manuØyÀÕ pÀrtha sarvaÙaÕ || (3.23)<br />

utsÈdeyurime lokÀ na kuryÀÌ karma cedaham |<br />

saÚkarasya ca kartÀ syÀmupahanyÀmimÀÕ prajÀÕ || (3.24)<br />

saktÀÕ karmaÍyavidvÀÌso yathÀ kurvanti bhÀrata |<br />

kuryÀdvidvÀÌstathÀ’saktaÙcikÈrØurlokasaÌgraham || (3.25)<br />

na buddhibhedaÌ janayedajÜÀnÀÌ karmasaÚginÀm |<br />

joØayetsarvakarmÀÍi vidvÀnyuktaÕ samÀcaran || (3.26)<br />

prakÐteÕ kriyamÀÍÀni guÍaiÕ karmÀÍi sarvaÙaÕ |<br />

ahaÚkÀravimÓÄhÀtmÀ kartÀhamiti manyate || (3.27)<br />

tattvavittu mahÀbÀho guÍakarmavibhÀgayoÕ |<br />

guÍÀ guÍeØu vartanta iti matvÀ na sajjate || (3.28)<br />

prakÐterguÍasaÌmÓÄhÀÕ sajjante guÍakarmasu |<br />

tÀnakÐtsnavido mandÀnkÐtsnavinna vicÀlayet || (3.29)


mayi sarvÀÍi karmÀÍi saÌnyasyÀdhyÀtmacetasÀ |<br />

nirÀÙÈrnirmamo bhÓtvÀ yudhyasva vigatajvaraÕ || (3.30)<br />

ye me matamidaÌ nityamanutiØÒhanti mÀnavÀÕ |<br />

ÙraddhÀvanto’nasÓyanto mucyante te’pi karmabhiÕ || (3.31)<br />

ye tvetadabhyasÓyanto nÀnutiØÒhanti me matam |<br />

sarvajÜÀnavimÓÄhÀÌstÀnviddhi naØÒÀnacetasaÕ || (3.32)<br />

sadÐÙaÌ ceØÒate svasyÀÕ prakÐterjÜÀnavÀnapi |<br />

prakÐtiÌ yÀnti bhÓtÀni nigrahaÕ kiÌ kariØyati || (3.33)<br />

indriyasyendriyasyÀrthe rÀgadveØau vyavasthitau |<br />

tayorna vaÙamÀgacchettau hyasya paripanthinau || (3.34)<br />

ÙreyÀnsvadharmo viguÍaÕ paradharmÀtsvanuØÒhitÀt |<br />

svadharme nidhanaÌ ÙreyaÕ paradharmo bhayÀvahaÕ || (3.35)<br />

arjuna uvÀca:<br />

atha kena prayukto’yaÌ pÀpaÌ carati pÓruØaÕ |<br />

anicchannapi vÀrØÍeya balÀdiva niyojitaÕ || (3.36)


ÙrÈbhagavÀnuvÀca:<br />

kÀma eØa krodha eØa rajoguÍasamudbhavaÕ |<br />

mahÀÙano mahÀpÀpmÀ viddhyenamiha vairiÍam || (3.37)<br />

dhÓmenÀvriyate vahniryathÀdarÙo malena ca |<br />

yatholbenÀvÐto garbhastathÀ tenedamÀvÐtam || (3.38)<br />

ÀvÐtaÌ jÜÀnametena jÜÀnino nityavairiÍÀ |<br />

kÀmarÓpeÍa kaunteya duØpÓreÍÀnalena ca || (3.39)<br />

indriyÀÍi mano buddhirasyÀdhiØÒhÀnamucyate |<br />

etairvimohayatyeØa jÜÀnamÀvÐtya dehinam || (3.40)<br />

tasmÀttvamindriyÀÍyÀdau niyamya bharatarØabha |<br />

pÀpmÀnaÌ prajahi hyenaÌ jÜÀnavijÜÀnanÀÙanam || (3.41)<br />

indriyÀÍi parÀÍyÀhurindriyebhyaÕ paraÌ manaÕ |<br />

manasastu parÀ buddhiryo buddheÕ paratastu saÕ || (3.42)<br />

evaÌ buddheÕ paraÌ buddhvÀ saÌstabhyÀtmÀnamÀtmanÀ |<br />

jahi ÙatruÌ mahÀbÀho kÀmarÓpaÌ durÀsadam || (3.43)


OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjunasaÌvÀde<br />

karmayogo nÀma tÐtÈyo’dhyÀyaÕ<br />

————————————————————————————————————————


4<br />

atha caturtho’ dhyÀyaÕ<br />

(jÜÀnakarmasaÌnyÀsayogaÕ)<br />

ÙrÈbhagavÀnuvÀca:<br />

imaÌ vivasvate yogaÌ proktavÀnahamavyayam |<br />

vivasvÀnmanave prÀha manurikØvÀkave’bravÈt || (4.01)<br />

evaÌ paramparÀprÀptamimaÌ rÀjarØayo viduÕ |<br />

sa kÀleneha mahatÀ yogo naØÒaÕ paraÌtapa || (4.02)<br />

sa evÀyaÌ mayÀ te’dya yogaÕ proktaÕ purÀtanaÕ |<br />

bhakto’si me sakhÀ ceti rahasyaÌ hyetaduttamam || (4.03)<br />

arjuna uvÀca:<br />

aparaÌ bhavato janma paraÌ janma vivasvataÕ |<br />

kathametadvijÀnÈyÀÌ tvamÀdau proktavÀniti || (4.04)


ÙrÈbhagavÀnuvÀca:<br />

bahÓni me vyatÈtÀni janmÀni tava cÀrjuna |<br />

tÀnyahaÌ veda sarvÀÍi na tvaÌ vettha paraÌtapa || (4.05)<br />

ajo’pi sannavyayÀtmÀ bhÓtÀnÀmÈÙvaro’pi san |<br />

prakÐtiÌ svÀmadhiØÒhÀya saÌbhavÀmyÀtmamÀyayÀ || (4.06)<br />

yadÀ yadÀ hi dharmasya glÀnirbhavati bhÀrata |<br />

abhyutthÀnamadharmasya tadÀtmÀnaÌ sÐjÀmyaham || (4.07)<br />

paritrÀÍÀya sÀdhÓnÀÌ vinÀÙÀya ca duØkÐtÀm |<br />

dharmasaÌsthÀpanÀrthÀya saÌbhavÀmi yuge yuge || (4.08)<br />

janma karma ca me divyamevaÌ yo vetti tattvataÕ |<br />

tyaktvÀ dehaÌ punarjanma naiti mÀmeti so’rjuna || (4.09)<br />

vÈtarÀgabhayakrodhÀ manmayÀ mÀmupÀÙritÀÕ |<br />

bahavo jÜÀnatapasÀ pÓtÀ madbhÀvamÀgatÀÕ || (4.10)<br />

ye yathÀ mÀÌ prapadyante tÀÌstathaiva bhajÀmyaham |<br />

mama vartmÀnuvartante manuØyÀÕ pÀrtha sarvaÙaÕ || (4.11)<br />

kÀÚkØantaÕ karmaÍÀÌ siddhiÌ yajanta iha devatÀÕ |<br />

kØipraÌ hi mÀnuØe loke siddhirbhavati karmajÀ || (4.12)


cÀturvarÍyaÌ mayÀ sÐØÒaÌ guÍakarmavibhÀgaÙaÕ |<br />

tasya kartÀramapi mÀÌ viddhyakartÀramavyayam || (4.13)<br />

na mÀÌ karmÀÍi limpanti na me karmaphale spÐhÀ |<br />

iti mÀÌ yo’bhijÀnÀti karmabhirna sa badhyate || (4.14)<br />

evaÌ jÜÀtvÀ kÐtaÌ karma pÓrvairapi mumukØubhiÕ |<br />

kuru karmaiva tasmÀttvaÌ pÓrvaiÕ pÓrvataraÌ kÐtam || (4.15)<br />

kiÌ karma kimakarmeti kavayo’pyatra mohitÀÕ |<br />

tatte karma pravakØyÀmi yajjÜÀtvÀ mokØyase’ÙubhÀt || (4.16)<br />

karmaÍo hyapi boddhavyaÌ boddhavyaÌ ca vikarmaÍaÕ |<br />

akarmaÍaÙca boddhavyaÌ gahanÀ karmaÍo gatiÕ || (4.17)<br />

karmaÍyakarma yaÕ paÙyedakarmaÍi ca karma yaÕ |<br />

sa buddhimÀnmanuØyeØu sa yuktaÕ kÐtsnakarmakÐt || (4.18)<br />

yasya sarve samÀrambhÀÕ kÀmasaÚkalpavarjitÀÕ |<br />

jÜÀnÀgnidagdhakarmÀÍaÌ tamÀhuÕ paÍÄitaÌ budhÀÕ || (4.19)<br />

tyaktvÀ karmaphalÀsaÚgaÌ nityatÐpto nirÀÙrayaÕ |<br />

karmaÍyabhipravÐtto’pi naiva kiÌcitkaroti saÕ || (4.20)


nirÀÙÈryatacittÀtmÀ tyaktasarvaparigrahaÕ |<br />

ÙÀrÈraÌ kevalaÌ karma kurvannÀpnoti kilbiØam || (4.21)<br />

yadÐcchÀlÀbhasaÌtuØÒo dvandvÀtÈto vimatsaraÕ |<br />

samaÕ siddhÀvasiddhau ca kÐtvÀpi na nibadhyate || (4.22)<br />

gatasaÚgasya muktasya jÜÀnÀvasthitacetasaÕ |<br />

yajÜÀyÀcarataÕ karma samagraÌ pravilÈyate || (4.23)<br />

brahm’ ÀrpaÍaÌ brahma havir-brahm’Àgnau brahmaÍÀ hutam |<br />

brahm’aiva tena gantavyaÌ brahma-karma-samÀdhinÀ || (4.24)<br />

daivamevÀpare yajÜaÌ yoginaÕ paryupÀsate |<br />

brahmÀgnÀvapare yajÜaÌ yajÜenaivopajuhvati || (4.25)<br />

ÙrotrÀdÈnÈndriyÀÍyanye saÌyamÀgniØu juhvati |<br />

ÙabdÀdÈnviØayÀnanya indriyÀgniØu juhvati || (4.26)<br />

sarvÀÍÈndriyakarmÀÍi prÀÍakarmÀÍi cÀpare |<br />

ÀtmasaÌyamayogÀgnau juhvati jÜÀnadÈpite || (4.27)<br />

dravyayajÜÀstapoyajÜÀ yogayajÜÀstathÀpare |<br />

svÀdhyÀyajÜÀnayajÜÀÙca yatayaÕ saÌÙitavratÀÕ || (4.28)


apÀne juhvati prÀÍaÌ prÀÍe’pÀnaÌ tathÀpare |<br />

prÀÍÀpÀnagatÈ ruddhvÀ prÀÍÀyÀmaparÀyaÍÀÕ || (4.29)<br />

apare niyatÀhÀrÀÕ prÀÍÀnprÀÍeØu juhvati |<br />

sarve’pyete yajÜavido yajÜakØapitakalmaØÀÕ || (4.30)<br />

yajÜaÙiØÒÀmÐtabhujo yÀnti brahma sanÀtanam |<br />

nÀyaÌ loko’styayajÜasya kuto’nyaÕ kurusattama || (4.31)<br />

evaÌ bahuvidhÀ yajÜÀ vitatÀ brahmaÍo mukhe |<br />

karmajÀnviddhi tÀnsarvÀnevaÌ jÜÀtvÀ vimokØyase || (4.32)<br />

ÙreyÀndravyamayÀdyajÜÀjjÜÀnayajÜaÕ paraÌtapa |<br />

sarvaÌ karmÀkhilaÌ pÀrtha jÜÀne parisamÀpyate || (4.33)<br />

tadviddhi praÍipÀtena paripraÙnena sevayÀ |<br />

upadekØyanti te jÜÀnaÌ jÜÀninastattvadarÙinaÕ || (4.34)<br />

yajjÜÀtvÀ na punarmohamevaÌ yÀsyasi pÀÍÄava |<br />

yena bhÓtÀnyaÙeØÀÍi drakØyasyÀtmanyatho mayi || (4.35)<br />

api cedasi pÀpebhyaÕ sarvebhyaÕ pÀpakÐttamaÕ |<br />

sarvaÌ jÜÀnaplavenaiva vÐjinaÌ saÌtariØyasi || (4.36)


yathaidhÀÌsi samiddho’gnirbhasmasÀtkurute’rjuna |<br />

jÜÀnÀgniÕ sarvakarmÀÍi bhasmasÀtkurute tathÀ || (4.37)<br />

na hi jÜÀnena sadÐÙaÌ pavitramiha vidyate |<br />

tatsvayaÌ yogasaÌsiddhaÕ kÀlenÀtmani vindati || (4.38)<br />

ÙraddhÀvÀÌ labhate jÜÀnaÌ tatparaÕ saÌyatendriyaÕ |<br />

jÜÀnaÌ labdhvÀ parÀÌ ÙÀntimacireÍÀdhigacchati || (4.39)<br />

ajÜaÙcÀÙraddadhÀnaÙca saÌÙayÀtmÀ vinaÙyati |<br />

nÀyaÌ loko’sti na paro na sukhaÌ saÌÙayÀtmanaÕ || (4.40)<br />

yogasaÌnyastakarmÀÍaÌ jÜÀnasaÌchinnasaÌÙayam |<br />

ÀtmavantaÌ na karmÀÍi nibadhnanti dhanaÌjaya || (4.41)<br />

tasmÀdajÜÀnasaÌbhÓtaÌ hÐtsthaÌ jÜÀnÀsinÀtmanaÕ |<br />

chittvainaÌ saÌÙayaÌ yogamÀtiØÒhottiØÒha bhÀrata || (4.42)<br />

OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjunasaÌvÀde<br />

jÜÀnakarmasaÌnyÀsayogo nÀma caturtho’dhyÀyaÕ<br />

————————————————————————————————————————


5<br />

atha paÌcamo’ dhyÀyaÕ<br />

(saÌnyÀsayogaÕ)<br />

arjuna uvÀca:<br />

saÌnyÀsaÌ karmaÍÀÌ kÐØÍa punaryogaÌ ca ÙaÌsasi |<br />

yacchreya etayorekaÌ tanme brÓhi suniÙcitam || (5.01)<br />

ÙrÈbhagavÀnuvÀca:<br />

saÌnyÀsaÕ karmayogaÙca niÕÙreyasakarÀvubhau |<br />

tayostu karmasaÌnyÀsÀtkarmayogo viÙiØyate || (5.02)<br />

jÜeyaÕ sa nityasaÌnyÀsÈ yo na dveØÒi na kÀÚkØati |<br />

nirdvandvo hi mahÀbÀho sukhaÌ bandhÀtpramucyate || (5.03)<br />

sÀÚkhyayogau pÐthagbÀlÀÕ pravadanti na paÍÄitÀÕ |<br />

ekamapyÀsthitaÕ samyagubhayorvindate phalam || (5.04)<br />

yatsÀÚkhyaiÕ prÀpyate sthÀnaÌ tadyogairapi gamyate |<br />

ekaÌ sÀÚkhyaÌ ca yogaÌ ca yaÕ paÙyati sa paÙyati || (5.05)


saÌnyÀsastu mahÀbÀho duÕkhamÀptumayogataÕ |<br />

yogayukto munirbrahma nacireÍÀdhigacchati || (5.06)<br />

yogayukto viÙuddhÀtmÀ vijitÀtmÀ jitendriyaÕ |<br />

sarvabhÓtÀtmabhÓtÀtmÀ kurvannapi na lipyate || (5.07)<br />

naiva kiÌcitkaromÈti yukto manyeta tattvavit |<br />

paÙyaÜÙruÍvanspÐÙaÜjighrannaÙnaÌgacchansvapanÙvasan || (5.08)<br />

pralapanvisÐjangÐhÍannunmiØannimiØannapi |<br />

indriyÀÍÈndriyÀrtheØu vartanta iti dhÀrayan || (5.09)<br />

brahmaÍyÀdhÀya karmÀÍi saÚgaÌ tyaktvÀ karoti yaÕ |<br />

lipyate na sa pÀpena padmapatramivÀmbhasÀ || (5.10)<br />

kÀyena manasÀ buddhyÀ kevalairindriyairapi |<br />

yoginaÕ karma kurvanti saÚgaÌ tyaktvÀtmaÙuddhaye || (5.11)<br />

yuktaÕkarmaphalaÌ tyaktvÀ ÙÀntimÀpnoti naiØÒhikÈm |<br />

ayuktaÕ kÀmakÀreÍa phale sakto nibadhyate || (5.12)<br />

sarvakarmÀÍi manasÀ saÌnyasyÀste sukhaÌ vaÙÈ |<br />

navadvÀre pure dehÈ naiva kurvanna kÀrayan || (5.13)


na kartÐtvaÌ na karmÀÍi lokasya sÐjati prabhuÕ |<br />

na karmaphalasaÌyogaÌ svabhÀvastu pravartate || (5.14)<br />

nÀdatte kasyacitpÀpaÌ na caiva sukÐtaÌ vibhuÕ |<br />

ajÜÀnenÀvÐtaÌ jÜÀnaÌ tena muhyanti jantavaÕ || (5.15)<br />

jÜÀnena tu tadajÜÀnaÌ yeØÀÌ nÀÙitamÀtmanaÕ |<br />

teØÀmÀdityavajjÜÀnaÌ prakÀÙayati tatparam || (5.16)<br />

tadbuddhayastadÀtmÀnastanniØÒhÀstatparÀyaÍÀÕ |<br />

gacchantyapunarÀvÐttiÌ jÜÀnanirdhÓtakalmaØÀÕ || (5.17)<br />

vidyÀvinayasaÌpanne brÀhmaÍe gavi hastini |<br />

Ùuni caiva ÙvapÀke ca paÍÄitÀÕ samadarÙinaÕ || (5.18)<br />

ihaiva tairjitaÕ sargo yeØÀÌ sÀmye sthitaÌ manaÕ |<br />

nirdoØaÌ hi samaÌ brahma tasmÀd brahmaÍi te sthitÀÕ || (5.19)<br />

na prahÐØyetpriyaÌ prÀpya nodvijetprÀpya cÀpriyam |<br />

sthirabuddhirasaÌmÓÄho brahmavid brahmaÍi sthitaÕ || (5.20)<br />

bÀhyasparÙeØvasaktÀtmÀ vindatyÀtmani yatsukham |<br />

sa brahmayogayuktÀtmÀ sukhamakØayamaÙnute || (5.21)


ye hi saÌsparÙajÀ bhogÀ duÕkhayonaya eva te |<br />

ÀdyantavantaÕ kaunteya na teØu ramate budhaÕ || (5.22)<br />

ÙaknotÈhaiva yaÕ soÄhuÌ prÀkØarÈravimokØaÍÀt |<br />

kÀmakrodhodbhavaÌ vegaÌ sa yuktaÕ sa sukhÈ naraÕ || (5.23)<br />

yo’ntaÕsukho’ntarÀrÀmastathÀntarjyotireva yaÕ |<br />

sa yogÈ brahmanirvÀÍaÌ brahmabhÓto’dhigacchati || (5.24)<br />

labhante brahmanirvÀÍamÐØayaÕ kØÈÍakalmaØÀÕ |<br />

chinnadvaidhÀ yatÀtmÀnaÕ sarvabhÓtahite ratÀÕ || (5.25)<br />

kÀmakrodhaviyuktÀnÀÌ yatÈnÀÌ yatacetasÀm |<br />

abhito brahmanirvÀÍaÌ vartate viditÀtmanÀm || (5.26)<br />

sparÙÀnkÐtvÀ bahirbÀhyÀÌÙcakØuÙcaivÀntare bhruvoÕ |<br />

prÀÍÀpÀnau samau kÐtvÀ nÀsÀbhyantaracÀriÍau || (5.27)<br />

yatendriyamanobuddhirmunirmokØaparÀyaÍaÕ |<br />

vigatecchÀbhayakrodho yaÕ sadÀ mukta eva saÕ || (5.28)<br />

bhoktÀraÌ yajÜatapasÀÌ sarvalokamaheÙvaram |<br />

suhÐdaÌ sarvabhÓtÀnÀÌ jÜÀtvÀ mÀÌ ÙÀntimÐcchati || (5.29)


OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjunasaÌvÀde<br />

saÌnyÀsayogo nÀma paÌcamo’dhyÀyaÕ<br />

————————————————————————————————————————


6<br />

atha ØaØÒho’ dhyÀyaÕ<br />

(ÀtmasaÌyamayogaÕ)<br />

ÙrÈbhagavÀnuvÀca:<br />

anÀÙritaÕ karmaphalaÌ kÀryaÌ karma karoti yaÕ |<br />

sa saÌnyÀsÈ ca yogÈ ca na niragnirna cÀkriyaÕ || (6.01)<br />

yaÌ saÌnyÀsamiti prÀhuryogaÌ taÌ viddhi pÀÍÄava |<br />

na hyasaÌnyastasaÚkalpo yogÈ bhavati kaÙcana || (6.02)<br />

ÀrurukØormuneryogaÌ karma kÀraÍamucyate |<br />

yogÀrÓÄhasya tasyaiva ÙamaÕ kÀraÍamucyate || (6.03)<br />

yadÀ hi nendriyÀrtheØu na karmasvanuØajjate |<br />

sarvasaÚkalpasaÌnyÀsÈ yogÀrÓÄhastadocyate || (6.04)<br />

uddharedÀtmanÀtmÀnaÌ nÀtmÀnamavasÀdayet |<br />

Àtmaiva hyÀtmano bandhurÀtmaiva ripurÀtmanaÕ || (6.05)<br />

bandhurÀtmÀtmanastasya yenÀtmaivÀtmanÀ jitaÕ |<br />

anÀtmanastu Ùatrutve vartetÀtmaiva Ùatruvat || (6.06)


jitÀtmanaÕ praÙÀntasya paramÀtmÀ samÀhitaÕ |<br />

ÙÈtoØÍasukhaduÕkheØu tathÀ mÀnÀpamÀnayoÕ || (6.07)<br />

jÜÀnavijÜÀnatÐptÀtmÀ kÓÒastho vijitendriyaÕ |<br />

yukta ityucyate yogÈ samaloØÒÀÙmakÀÌcanaÕ || (6.08)<br />

suhÐnmitrÀryudÀsÈnamadhyasthadveØyabandhuØu |<br />

sÀdhuØvapi ca pÀpeØu samabuddhirviÙiØyate || (6.09)<br />

yogÈ yuÜjÈta satatamÀtmÀnaÌ rahasi sthitaÕ |<br />

ekÀkÈ yatacittÀtmÀ nirÀÙÈraparigrahaÕ || (6.10)<br />

Ùucau deÙe pratiØÒhÀpya sthiramÀsanamÀtmanaÕ |<br />

nÀtyucchritaÌ nÀtinÈcaÌ cailÀjinakuÙottaram || (6.11)<br />

tatraikÀgraÌ manaÕ kÐtvÀ yatacittendriyakriyÀÕ |<br />

upaviÙyÀsane yuÜjyÀdyogamÀtmaviÙuddhaye || (6.12)<br />

samaÌ kÀyaÙirogrÈvaÌ dhÀrayannacalaÌ sthiraÕ |<br />

saÌprekØya nÀsikÀgraÌ svaÌ diÙaÙcÀnavalokayan || (6.13)<br />

praÙÀntÀtmÀ vigatabhÈrbrahmacÀrivrate sthitaÕ |<br />

manaÕ saÌyamya maccitto yukta ÀsÈta matparaÕ || (6.14)


yuÜjannevaÌ sadÀtmÀnaÌ yogÈ niyatamÀnasaÕ |<br />

ÙÀntiÌ nirvÀÍaparamÀÌ matsaÌsthÀmadhigacchati || (6.15)<br />

nÀtyaÙnatastu yogo’sti na caikÀntamanaÙnataÕ |<br />

na cÀtisvapnaÙÈlasya jÀgrato naiva cÀrjuna || (6.16)<br />

yuktÀhÀravihÀrasya yuktaceØÒasya karmasu |<br />

yuktasvapnÀvabodhasya yogo bhavati duÕkhahÀ || (6.17)<br />

yadÀ viniyataÌ cittamÀtmanyevÀvatiØÒhate |<br />

niÕspÐhaÕ sarvakÀmebhyo yukta ityucyate tadÀ || (6.18)<br />

yathÀ dÈpo nivÀtastho neÚgate sopamÀ smÐtÀ |<br />

yogino yatacittasya yuÜjato yogamÀtmanaÕ || (6.19)<br />

yatroparamate cittaÌ niruddhaÌ yogasevayÀ |<br />

yatra caivÀtmanÀtmÀnaÌ paÙyannÀtmani tuØyati || (6.20)<br />

sukhamÀtyantikaÌ yattad buddhigrÀhyamatÈndriyam |<br />

vetti yatra na caivÀyaÌ sthitaÙcalati tattvataÕ || (6.21)<br />

yaÌ labdhvÀ cÀparaÌ lÀbhaÌ manyate nÀdhikaÌ tataÕ |<br />

yasminsthito na duÕkhena guruÍÀpi vicÀlyate || (6.22)


taÌ vidyÀd duÕkhasaÌyogaviyogaÌ yogasaÌjÜitam |<br />

sa niÙcayena yoktavyo yogo’nirviÍÍacetasÀ || (6.23)<br />

saÚkalpaprabhavÀnkÀmÀÌstyaktvÀ sarvÀnaÙeØataÕ |<br />

manasaivendriyagrÀmaÌ viniyamya samantataÕ || (6.24)<br />

ÙanaiÕ Ùanairuparamed buddhyÀ dhÐtigÐhÈtayÀ |<br />

ÀtmasaÌsthaÌ manaÕ kÐtvÀ na kiÌcidapi cintayet || (6.25)<br />

yato yato niÙcarati manaÙcaÌcalamasthiram |<br />

tatastato niyamyaitadÀtmanyeva vaÙaÌ nayet || (6.26)<br />

praÙÀntamanasaÌ hyenaÌ yoginaÌ sukhamuttamam |<br />

upaiti ÙÀntarajasaÌ brahmabhÓtamakalmaØam || (6.27)<br />

yuÜjannevaÌ sadÀtmÀnaÌ yogÈ vigatakalmaØaÕ |<br />

sukhena brahmasaÌsparÙamatyantaÌ sukhamaÙnute || (6.28)<br />

sarvabhÓtasthamÀtmÀnaÌ sarvabhÓtÀni cÀtmani |<br />

ÈkØate yogayuktÀtmÀ sarvatra samadarÙanaÕ || (6.29)<br />

yo mÀÌ paÙyati sarvatra sarvaÌ ca mayi paÙyati |<br />

tasyÀhaÌ na praÍaÙyÀmi sa ca me na praÍaÙyati || (6.30)


sarvabhÓtasthitaÌ yo mÀÌ bhajatyekatvamÀsthitaÕ |<br />

sarvathÀ vartamÀno’pi sa yogÈ mayi vartate || (6.31)<br />

Àtmaupamyena sarvatra samaÌ paÙyati yo’rjuna |<br />

sukhaÌ vÀ yadi vÀ duÕkhaÌ sa yogÈ paramo mataÕ || (6.32)<br />

arjuna uvÀca:<br />

yo’yaÌ yogastvayÀ proktaÕ sÀmyena madhusÓdana |<br />

etasyÀhaÌ na paÙyÀmi caÌcalatvÀtsthitiÌ sthirÀm || (6.33)<br />

caÌcalaÌ hi manaÕ kÐØÍa pramÀthi balavad dÐÄham |<br />

tasyÀhaÌ nigrahaÌ manye vÀyoriva suduØkaram || (6.34)<br />

ÙrÈbhagavÀnuvÀca:<br />

asaÌÙayaÌ mahÀbÀho mano durnigrahaÌ calam |<br />

abhyÀsena tu kaunteya vairÀgyeÍa ca gÐhyate || (6.35)<br />

asaÌyatÀtmanÀ yogo duØprÀpa iti me matiÕ |<br />

vaÙyÀtmanÀ tu yatatÀ Ùakyo’vÀptumupÀyataÕ || (6.36)


arjuna uvÀca:<br />

ayatiÕ Ùraddhayopeto yogÀccalitamÀnasaÕ |<br />

aprÀpya yogasaÌsiddhiÌ kÀÌ gatiÌ kÐØÍa gacchati || (6.37)<br />

kaccinnobhayavibhraØÒaÙchinnÀbhramiva naÙyati |<br />

apratiØÒho mahÀbÀho vimÓÄho brahmaÍaÕ pathi || (6.38)<br />

etanme saÌÙayaÌ kÐØÍa chettumarhasyaÙeØataÕ |<br />

tvadanyaÕ saÌÙayasyÀsya chettÀ na hyupapadyate || (6.39)<br />

ÙrÈbhagavÀnuvÀca:<br />

pÀrtha naiveha nÀmutra vinÀÙastasya vidyate |<br />

na hi kalyÀÍakÐtkaÙcid durgatiÌ tÀta gacchati || (6.40)<br />

prÀpya puÍyakÐtÀÌ lokÀnuØitvÀ ÙÀÙvatÈÕ samÀÕ |<br />

ÙucÈnÀÌ ÙrÈmatÀÌ gehe yogabhraØÒo’bhijÀyate || (6.41)<br />

athavÀ yoginÀmeva kule bhavati dhÈmatÀm |<br />

etaddhi durlabhataraÌ loke janma yadÈdÐÙam || (6.42)<br />

tatra taÌ buddhisaÌyogaÌ labhate paurvadehikam |<br />

yatate ca tato bhÓyaÕ saÌsiddhau kurunandana || (6.43)


pÓrvÀbhyÀsena tenaiva hriyate hyavaÙo’pi saÕ |<br />

jijÜÀsurapi yogasya ÙabdabrahmÀtivartate || (6.44)<br />

prayatnÀdyatamÀnastu yogÈ saÌÙuddhakilbiØaÕ |<br />

anekajanmasaÌsiddhastato yÀti parÀÌ gatim || (6.45)<br />

tapasvibhyo’dhiko yogÈ jÜÀnibhyo’pi mato’dhikaÕ |<br />

karmibhyaÙcÀdhiko yogÈ tasmÀdyogÈ bhavÀrjuna || (6.46)<br />

yoginÀmapi sarveØÀÌ madgatenÀntarÀtmanÀ |<br />

ÙraddhÀvÀnbhajate yo mÀÌ sa me yuktatamo mataÕ || (6.47)<br />

OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjunasaÌvÀde<br />

ÀtmasaÌyamayogo nÀma ØaØÒho’dhyÀyaÕ<br />

————————————————————————————————————————


7<br />

atha saptamo’ dhyÀyaÕ<br />

(jÜÀnavijÜÀnayogaÕ)<br />

ÙrÈbhagavÀnuvÀca:<br />

mayyÀsaktamanÀÕ pÀrtha yogaÌ yuÜjanmadÀÙrayaÕ |<br />

asaÌÙayaÌ samagraÌ mÀÌ yathÀ jÜÀsyasi tacchÐÍu || (7.01)<br />

jÜÀnaÌ te’haÌ savijÜÀnamidaÌ vakØyÀmyaÙeØataÕ |<br />

yajjÜÀtvÀ neha bhÓyo’nyajjÜÀtavyamavaÙiØyate || (7.02)<br />

manuØyÀÍÀÌ sahasreØu kaÙcidyatati siddhaye |<br />

yatatÀmapi siddhÀnÀÌ kaÙcinmÀÌ vetti tattvataÕ || (7.03)<br />

bhÓmirÀpo’nalo vÀyuÕ khaÌ mano buddhireva ca |<br />

ahaÌkÀra itÈyaÌ me bhinnÀ prakÐtiraØÒadhÀ || (7.04)<br />

apareyamitastvanyÀÌ prakÐtiÌ viddhi me parÀm |<br />

jÈvabhÓtÀÌ mahÀbÀho yayedaÌ dhÀryate jagat || (7.05)<br />

etadyonÈni bhÓtÀni sarvÀÍÈtyupadhÀraya |<br />

ahaÌ kÐtsnasya jagataÕ prabhavaÕ pralayastathÀ || (7.06)


mattaÕ parataraÌ nÀnyatkiÌcidasti dhanaÌjaya |<br />

mayi sarvamidaÌ protaÌ sÓtre maÍigaÍÀ iva || (7.07)<br />

raso’hamapsu kaunteya prabhÀsmi ÙaÙisÓryayoÕ |<br />

praÍavaÕ sarvavedeØu ÙabdaÕ khe pauruØaÌ nÐØu || (7.08)<br />

puÍyo gandhaÕ pÐthivyÀÌ ca tejaÙcÀsmi vibhÀvasau |<br />

jÈvanaÌ sarvabhÓteØu tapaÙcÀsmi tapasviØu || (7.09)<br />

bÈjaÌ mÀÌ sarvabhÓtÀnÀÌ viddhi pÀrtha sanÀtanam |<br />

buddhirbuddhimatÀmasmi tejastejasvinÀmaham || (7.10)<br />

balaÌ balavatÀÌ cÀhaÌ kÀmarÀgavivarjitam |<br />

dharmÀviruddho bhÓteØu kÀmo’smi bharatarØabha || (7.11)<br />

ye caiva sÀttvikÀ bhÀvÀ rÀjasÀstÀmasÀÙca ye |<br />

matta eveti tÀnviddhi na tvahaÌ teØu te mayi || (7.12)<br />

tribhirguÍamayairbhÀvairebhiÕ sarvamidaÌ jagat |<br />

mohitaÌ nÀbhijÀnÀti mÀmebhyaÕ paramavyayam || (7.13)<br />

daivÈ hyeØÀ guÍamayÈ mama mÀyÀ duratyayÀ |<br />

mÀmeva ye prapadyante mÀyÀmetÀÌ taranti te || (7.14)


na mÀÌ duØkÐtino mÓÄhÀÕ prapadyante narÀdhamÀÕ |<br />

mÀyayÀpahÐtajÜÀnÀ ÀsuraÌ bhÀvamÀÙritÀÕ || (7.15)<br />

caturvidhÀ bhajante mÀÌ janÀÕ sukÐtino’rjuna |<br />

Àrto jijÜÀsurarthÀrthÈ jÜÀnÈ ca bharatarØabha || (7.16)<br />

teØÀÌ jÜÀnÈ nityayukta ekabhaktirviÙiØyate |<br />

priyo hi jÜÀnino’tyarthamahaÌ sa ca mama priyaÕ || (7.17)<br />

udÀrÀÕ sarva evaite jÜÀnÈ tvÀtmaiva me matam |<br />

ÀsthitaÕ sa hi yuktÀtmÀ mÀmevÀnuttamÀÌ gatim || (7.18)<br />

bahÓnÀÌ janmanÀmante jÜÀnavÀnmÀÌ prapadyate |<br />

vÀsudevaÕ sarvamiti sa mahÀtmÀ sudurlabhaÕ || (7.19)<br />

kÀmaistaistairhÐtajÜÀnÀÕ prapadyante’nyadevatÀÕ |<br />

taÌ taÌ niyamamÀsthÀya prakÐtyÀ niyatÀÕ svayÀ || (7.20)<br />

yo yo yÀÌ yÀÌ tanuÌ bhaktaÕ ÙraddhayÀrcitumicchati |<br />

tasya tasyÀcalÀÌ ÙraddhÀÌ tÀmeva vidadhÀmyaham || (7.21)<br />

sa tayÀ ÙraddhayÀ yuktastasyÀrÀdhanamÈhate |<br />

labhate ca tataÕ kÀmÀnmayaivaÕ vihitÀnhitÀn || (7.22)


antavattu phalaÌ teØÀÌ tadbhavatyalpamedhasÀm |<br />

devÀndevayajo yÀnti madbhaktÀ yÀnti mÀmapi || (7.23)<br />

avyaktaÌ vyaktimÀpannaÌ manyante mÀmabuddhayaÕ |<br />

paraÌ bhÀvamajÀnanto mamÀvyayamanuttamam || (7.24)<br />

nÀhaÌ prakÀÙaÕ sarvasya yogamÀyÀsamÀvÐtaÕ |<br />

mÓÄho’yaÌ nÀbhijÀnÀti loko mÀmajamavyayam || (7.25)<br />

vedÀhaÌ samatÈtÀni vartamÀnÀni cÀrjuna |<br />

bhaviØyÀÍi ca bhÓtÀni mÀÌ tu veda na kaÙcana || (7.26)<br />

icchÀdveØasamutthena dvandvamohena bhÀrata |<br />

sarvabhÓtÀni saÌmohaÌ sarge yÀnti paraÌtapa || (7.27)<br />

yeØÀÌ tvantagataÌ pÀpaÌ janÀnÀÌ puÍyakarmaÍÀm |<br />

te dvandvamohanirmuktÀ bhajante mÀÌ dÐÄhavratÀÕ || (7.28)<br />

jarÀmaraÍamokØÀya mÀmÀÙritya yatanti ye |<br />

te brahma tadviduÕ kÐtsnamadhyÀtmaÌ karma cÀkhilam || (7.29)<br />

sÀdhibhÓtÀdhidaivaÌ mÀÌ sÀdhiyajÜaÌ ca ye viduÕ |<br />

prayÀÍakÀle’pi ca mÀÌ te viduryuktacetasaÕ || (7.30)


OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjunasaÌvÀde<br />

jÜÀnavijÜÀnayogo nÀma saptamo’dhyÀyaÕ<br />

————————————————————————————————————————


8<br />

atha aØÒamo’ dhyÀyaÕ<br />

(akØarabrahmayogaÕ)<br />

arjuna uvÀca:<br />

kiÌ tad brahma kimadhyÀtmaÌ kiÌ karma puruØottama |<br />

adhibhÓtaÌ ca kiÌ proktamadhidaivaÌ kimucyate || (8.01)<br />

adhiyajÜaÕ kathaÌ ko’tra dehe’sminmadhusÓdana |<br />

prayÀÍakÀle ca kathaÌ jÜeyo’si niyatÀtmabhiÕ || (8.02)<br />

ÙrÈbhagavÀnuvÀca:<br />

akØaraÌ brahma paramaÌ svabhÀvo’dhyÀtmamucyate |<br />

bhÓtabhÀvodbhavakaro visargaÕ karmasaÌjÜitaÕ || (8.03)<br />

adhibhÓtaÌ kØaro bhÀvaÕ puruØaÙcÀdhidaivatam |<br />

adhiyajÜo’hamevÀtra dehe dehabhÐtÀÌ vara || (8.04)<br />

antakÀle ca mÀmeva smaranmuktvÀ kalevaram |<br />

yaÕ prayÀti sa madbhÀvaÌ yÀti nÀstyatra saÌÙayaÕ || (8.05)


yaÌ yaÌ vÀ’pi smaranbhÀvaÌ tyajatyante kalevaram |<br />

taÌ tamevaiti kaunteya sadÀ tadbhÀvabhÀvitaÕ || (8.06)<br />

tasmÀtsarveØu kÀleØu mÀmanusmara yudhya ca |<br />

mayyarpitamanobuddhirmÀmevaiØyasyasaÌÙayaÕ || (8.07)<br />

abhyÀsayogayuktena cetasÀ nÀnyagÀminÀ |<br />

paramaÌ puruØaÌ divyaÌ yÀti pÀrthÀnucintayan || (8.08)<br />

kaviÌ purÀÍamanuÙÀsitÀraÌ<br />

aÍoraÍÈyaÌsamanusmaredyaÕ |<br />

sarvasya dhÀtÀramacintyarÓpaÌ<br />

ÀdityavarÍaÌ tamasaÕ parastÀt || (8.09)<br />

prayÀÍakÀle manasÀ’calena<br />

bhaktyÀ yukto yogabalena caiva |<br />

bhruvormadhye prÀÍamÀveÙya samyak<br />

sa taÌ paraÌ puruØamupaiti divyam || (8.10)<br />

yadakØaraÌ vedavido vadanti<br />

viÙanti yadyatayo vÈtarÀgÀÕ |<br />

yadicchanto brahmacaryaÌ caranti<br />

tatte padaÌ saÌgraheÍa pravakØye || (8.11)


sarvadvÀrÀÍi saÌyamya mano hÐdi nirudhya ca |<br />

mÓdhnyÀrdhÀyÀtmanaÕ prÀÍamÀsthito yogadhÀraÍÀm || (8.12)<br />

omityekÀkØaraÌ brahma vyÀharanmÀmanusmaran |<br />

yaÕ prayÀti tyajandehaÌ sa yÀti paramÀÌ gatim || (8.13)<br />

ananyacetÀÕ satataÌ yo mÀÌ smarati nityaÙaÕ |<br />

tasyÀhaÌ sulabhaÕ pÀrtha nityayuktasya yoginaÕ || (8.14)<br />

mÀmupetya punarjanma duÕkhÀlayamaÙÀÙvatam |<br />

nÀpnuvanti mahÀtmÀnaÕ saÌsiddhiÌ paramÀÌ gatÀÕ || (8.15)<br />

ÀbrahmabhuvanÀllokÀÕ punarÀvartino’rjuna |<br />

mÀmupetya tu kaunteya punarjanma na vidyate || (8.16)<br />

sahasrayugaparyantamaharyad brahmaÍo viduÕ |<br />

rÀtriÌ yugasahasrÀntÀÌ te’horÀtravido janÀÕ || (8.17)<br />

avyaktÀd vyaktayaÕ sarvÀÕ prabhavantyaharÀgame |<br />

rÀtryÀgame pralÈyante tatraivÀvyaktasaÌjÜake || (8.18)<br />

bhÓtagrÀmaÕ sa evÀyaÌ bhÓtvÀ bhÓtvÀ pralÈyate |<br />

rÀtryÀgame’vaÙaÕ pÀrtha prabhavatyaharÀgame || (8.19)


parastasmÀttu bhÀvo’nyo’vyakto’vyaktÀtsanÀtanaÕ |<br />

yaÕ sa sarveØu bhÓteØu naÙyatsu na vinaÙyati || (8.20)<br />

avyakto’kØara ityuktastamÀhuÕ paramÀÌ gatim |<br />

yaÌ prÀpya na nivartante taddhÀma paramaÌ mama || (8.21)<br />

puruØaÕ sa paraÕ pÀrtha bhaktyÀ labhyastvananyayÀ |<br />

yasyÀntaÕsthÀni bhÓtÀni yena sarvamidaÌ tatam || (8.22)<br />

yatra kÀle tvanÀvÐttimÀvÐttiÌ caiva yoginaÕ |<br />

prayÀtÀ yÀnti taÌ kÀlaÌ vakØyÀmi bharatarØabha || (8.23)<br />

agnirjotirahaÕ ÙuklaÕ ØaÍmÀsÀ uttarÀyaÍam |<br />

tatra prayÀtÀ gacchanti brahma brahmavido janÀÕ || (8.24)<br />

dhÓmo rÀtristathÀ kÐØÍaÕ ØaÍmÀsÀ dakØiÍÀyanam |<br />

tatra cÀndramasaÌ jyotiryogÈ prÀpya nivartate || (8.25)<br />

ÙuklakÐØÍe gatÈ hyete jagataÕ ÙÀÙvate mate |<br />

ekayÀ yÀtyanÀvÐttimanyayÀvartate punaÕ || (8.26)<br />

naite sÐtÈ pÀrtha jÀnanyogÈ muhyati kaÙcana |<br />

tasmÀtsarveØu kÀleØu yogayukto bhavÀrjuna || (8.27)


vedeØu yajÜeØu tapaÕsu caiva<br />

dÀneØu yatpuÍyaphalaÌ pradiØÒam |<br />

atyeti tatsarvamidaÌ viditvÀ<br />

yogÈ paraÌ sthÀnamupaiti cÀdyam || (8.28)<br />

OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjunasaÌvÀde<br />

akØarabrahmayogo nÀmÀØÒamo’dhyÀyaÕ<br />

————————————————————————————————————————


9<br />

atha navamo’ dhyÀyaÕ<br />

(rÀjavidyÀrÀjaguhyayogaÕ)<br />

ÙrÈbhagavÀnuvÀca:<br />

idaÌ tu te guhyatamaÌ pravakØyÀmyanasÓyave |<br />

jÜÀnaÌ vijÜÀnasahitaÌ yajjÜÀtvÀ mokØyase’ÙubhÀt || (9.01)<br />

rÀjavidyÀ rÀjaguhyaÌ pavitramidamuttamam |<br />

pratyakØÀvagamaÌ dharmyaÌ susukhaÌ kartumavyayam || (9.02)<br />

aÙraddadhÀnÀÕ puruØÀ dharmasyÀsya paraÌtapa |<br />

aprÀpya mÀÌ nivartante mÐtyusaÌsÀravartmani || (9.03)<br />

mayÀ tatamidaÌ sarvaÌ jagadavyaktamÓrtinÀ |<br />

matsthÀni sarvabhÓtÀni na cÀhaÌ teØvavasthitaÕ || (9.04)<br />

na ca matsthÀni bhÓtÀni paÙya me yogamaiÙvaram |<br />

bhÓtabhÐnna ca bhÓtastho mamÀtmÀ bhÓtabhÀvanaÕ || (9.05)<br />

yathÀkÀÙasthito nityaÌ vÀyuÕ sarvatrago mahÀn |<br />

tathÀ sarvÀÍi bhÓtÀni matsthÀnÈtyupadhÀraya || (9.06)


sarvabhÓtÀni kaunteya prakÐtiÌ yÀnti mÀmikÀm |<br />

kalpakØaye punastÀni kalpÀdau visÐjÀmyaham || (9.07)<br />

prakÐtiÌ svÀmavaØÒabhya visÐjÀmi punaÕ punaÕ |<br />

bhÓtagrÀmamimaÌ kÐtsnamavaÙaÌ prakÐtervaÙÀt || (9.08)<br />

na ca mÀÌ tÀni karmÀÍi nibadhnanti dhanaÌjaya |<br />

udÀsÈnavadÀsÈnamasaktaÌ teØu karmasu || (9.09)<br />

mayÀdhyakØeÍa prakÐtiÕ sÓyate sacarÀcaram |<br />

hetunÀnena kaunteya jagadviparivartate || (9.10)<br />

avajÀnanti mÀÌ mÓÄhÀ mÀnuØÈÌ tanumÀÙritam |<br />

paraÌ bhÀvamajÀnanto mama bhÓtamaheÙvaram || (9.11)<br />

moghÀÙÀ moghakarmÀÍo moghajÜÀnÀ vicetasaÕ |<br />

rÀkØasÈmÀsurÈÌ caiva prakÐtiÌ mohinÈÌ ÙritÀÕ || (9.12)<br />

mahÀtmÀnastu mÀÌ pÀrtha daivÈÌ prakÐtimÀÙritÀÕ |<br />

bhajantyananyamanaso jÜÀtvÀ bhÓtÀdimavyayam || (9.13)<br />

satataÌ kÈrtayanto mÀÌ yatantaÙca dÐÄhavratÀÕ |<br />

namasyantaÙca mÀÌ bhaktyÀ nityayuktÀ upÀsate || (9.14)


jÜÀnayajÜena cÀpyanye yajanto mÀmupÀsate |<br />

ekatvena pÐthaktvena bahudhÀ viÙvatomukham || (9.15)<br />

ahaÌ kraturahaÌ yajÜaÕ svadhÀhamahamauØadham |<br />

mantro’hamahamevÀjyamahamagnirahaÌ hutam || (9.16)<br />

pitÀhamasya jagato mÀtÀ dhÀtÀ pitÀmahaÕ |<br />

vedyaÌ pavitramoÌkÀra ÐksÀma yajureva ca || (9.17)<br />

gatirbhartÀ prabhuÕ sÀkØÈ nivÀsaÕ ÙaraÍaÌ suhÐt |<br />

prabhavaÕ pralayaÕ sthÀnaÌ nidhÀnaÌ bÈjamavyayam || (9.18)<br />

tapÀmyahamahaÌ varØaÌ nigÐÍhÀmyutsÐjÀmi ca |<br />

amÐtaÌ caiva mÐtyuÙca sadasaccÀhamarjuna || (9.19)<br />

traividyÀ mÀÌ somapÀÕ pÓtapÀpÀ<br />

yajÜairiØÒvÀ svargatiÌ prÀrthayante |<br />

te puÍyamÀsÀdya surendralokaÌ<br />

aÙnanti divyÀndivi devabhogÀn || (9.20)<br />

te taÌ bhuktvÀ svargalokaÌ viÙÀlaÌ<br />

kØÈÍe puÍye martyalokaÌ viÙanti |<br />

evaÌ trayÈdharmamanuprapannÀ<br />

gatÀgataÌ kÀmakÀmÀ labhante || (9.21)


ananyÀÙcintayanto mÀÌ ye janÀÕ paryupÀsate |<br />

teØÀÌ nityÀbhiyuktÀnÀÌ yogakØemaÌ vahÀmyaham || (9.22)<br />

ye’pyanyadevatÀbhaktÀ yajante ÙraddhayÀnvitÀÕ |<br />

te’pi mÀmeva kaunteya yajantyavidhipÓrvakam || (9.23)<br />

ahaÌ hi sarvayajÜÀnÀÌ bhoktÀ ca prabhureva ca |<br />

na tu mÀmabhijÀnanti tattvenÀtaÙcyavanti te || (9.24)<br />

yÀnti devavratÀ devÀnpitÐnyÀnti pitÐvratÀÕ |<br />

bhÓtÀni yÀnti bhÓtejyÀ yÀnti madyÀjino’pi mÀm || (9.25)<br />

patraÌ puØpaÌ phalaÌ toyaÌ yo me bhaktyÀ prayacchati |<br />

tadahaÌ bhaktyupahÐtamaÙnÀmi prayatÀtmanaÕ || (9.26)<br />

yatkaroØi yadaÙnÀsi yajjuhoØi dadÀsi yat |<br />

yattapasyasi kaunteya tatkuruØva madarpaÍam || (9.27)<br />

ÙubhÀÙubhaphalairevaÌ mokØyase karmabandhanaiÕ |<br />

saÌnyÀsayogayuktÀtmÀ vimukto mÀmupaiØyasi || (9.28)<br />

samo’haÌ sarvabhÓteØu na me dveØyo’sti na priyaÕ |<br />

ye bhajanti tu mÀÌ bhaktyÀ mayi te teØu cÀpyaham || (9.29)


api cetsudurÀcÀro bhajate mÀmananyabhÀk |<br />

sÀdhureva sa mantavyaÕ samyagvyavasito hi saÕ || (9.30)<br />

kØipraÌ bhavati dharmÀtmÀ ÙaÙvacchÀntiÌ nigacchati |<br />

kaunteya pratijÀnÈhi na me bhaktaÕ praÍaÙyati || (9.31)<br />

mÀÌ hi pÀrtha vyapÀÙritya ye’pi syuÕ pÀpayonayaÕ |<br />

striyo vaiÙyÀstathÀ ÙÓdrÀste’pi yÀnti parÀÌ gatim || (9.32)<br />

kiÌ punarbrÀhmaÍÀÕ puÍyÀ bhaktÀ rÀjarØayastathÀ |<br />

anityamasukhaÌ lokamimaÌ prÀpya bhajasva mÀm || (9.33)<br />

manmanÀ bhava madbhakto madyÀjÈ mÀÌ namaskuru |<br />

mÀmevaiØyasi yuktvaivamÀtmÀnaÌ matparÀyaÍaÕ || (9.34)<br />

OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjunasaÌvÀde<br />

rÀjavidyÀrÀjaguhyayogo nÀma navamo’dhyÀyaÕ<br />

————————————————————————————————————————


10<br />

atha daÙamo’ dhyÀyaÕ<br />

(vibhÓtiyogaÕ)<br />

ÙrÈbhagavÀnuvÀca:<br />

bhÓya eva mahÀbÀho ÙÐÍu me paramaÌ vacaÕ |<br />

yatte’haÌ prÈyamÀÍÀya vakØyÀmi hitakÀmyayÀ || (10.01)<br />

na me viduÕ suragaÍÀÕ prabhavaÌ na maharØayaÕ |<br />

ahamÀdirhi devÀnÀÌ maharØÈÍÀÌ ca sarvaÙaÕ || (10.02)<br />

yo mÀmajamanÀdiÌ ca vetti lokamaheÙvaram |<br />

asaÌmÓÄhaÕ sa martyeØu sarvapÀpaiÕ pramucyate || (10.03)<br />

buddhirjÜÀnamasaÌmohaÕ kØamÀ satyaÌ damaÕ ÙamaÕ |<br />

sukhaÌ duÕkhaÌ bhavo’bhÀvo bhayaÌ cÀbhayameva ca || (10.04)<br />

ahiÌsÀ samatÀ tuØÒistapo dÀnaÌ yaÙo’yaÙaÕ |<br />

bhavanti bhÀvÀ bhÓtÀnÀÌ matta eva pÐthagvidhÀÕ || (10.05)<br />

maharØayaÕ sapta pÓrve catvÀro manavastathÀ |<br />

madbhÀvÀ mÀnasÀ jÀtÀ yeØÀÌ loka imÀÕ prajÀÕ || (10.06)


etÀÌ vibhÓtiÌ yogaÌ ca mama yo vetti tattvataÕ |<br />

so’vikampena yogena yujyate nÀtra saÌÙayaÕ || (10.07)<br />

ahaÌ sarvasya prabhavo mattaÕ sarvaÌ pravartate |<br />

iti matvÀ bhajante mÀÌ budhÀ bhÀvasamanvitÀÕ || (10.08)<br />

maccittÀ madgataprÀÍÀ bodhayantaÕ parasparam |<br />

kathayantaÙca mÀÌ nityaÌ tuØyanti ca ramanti ca || (10.09)<br />

teØÀÌ satatayuktÀnÀÌ bhajatÀÌ prÈtipÓrvakam |<br />

dadÀmi buddhiyogaÌ taÌ yena mÀmupayÀnti te || (10.10)<br />

teØÀmevÀnukampÀrthamahamajÜÀnajaÌ tamaÕ |<br />

nÀÙayÀmyÀtmabhÀvastho jÜÀnadÈpena bhÀsvatÀ || (10.11)<br />

arjuna uvÀca:<br />

paraÌ brahma paraÌ dhÀma pavitraÌ paramaÌ bhavÀn |<br />

puruØaÌ ÙÀÙvataÌ divyamÀdidevamajaÌ vibhum || (10.12)<br />

ÀhustvÀmÐØayaÕ sarve devarØirnÀradastathÀ |<br />

asito devalo vyÀsaÕ svayaÌ caiva bravÈØi me || (10.13)<br />

sarvametadÐtaÌ manye yanmÀÌ vadasi keÙava |<br />

na hi te bhagavanvyaktiÌ vidurdevÀ na dÀnavÀÕ || (10.14)


svayamevÀtmanÀtmÀnaÌ vettha tvaÌ puruØottama |<br />

bhÓtabhÀvana bhÓteÙa devadeva jagatpate || (10.15)<br />

vaktumarhasyaÙeØeÍa divyÀ hyÀtmavibhÓtayaÕ |<br />

yÀbhirvibhÓtibhirlokÀnimÀÌstvaÌ vyÀpya tiØÒhasi || (10.16)<br />

kathaÌ vidyÀmahaÌ yogiÌstvÀÌ sadÀ paricintayan |<br />

keØu keØu ca bhÀveØu cintyo’si bhagavanmayÀ || (10.17)<br />

vistareÍÀtmano yogaÌ vibhÓtiÌ ca janÀrdana |<br />

bhÓyaÕ kathaya tÐptirhi ÙÐÍvato nÀsti me’mÐtam || (10.18)<br />

ÙrÈbhagavÀnuvÀca:<br />

hanta te kathayiØyÀmi divyÀ hyÀtmavibhÓtayaÕ |<br />

prÀdhÀnyataÕ kuruÙreØÒha nÀstyanto vistarasya me || (10.19)<br />

ahamÀtmÀ guÄÀkeÙa sarvabhÓtÀÙayasthitaÕ |<br />

ahamÀdiÙca madhyaÌ ca bhÓtÀnÀmanta eva ca || (10.20)<br />

ÀdityÀnÀmahaÌ viØÍurjyotiØÀÌ raviraÌÙumÀn |<br />

marÈcirmarutÀmasmi nakØatrÀÍÀmahaÌ ÙaÙÈ || (10.21)<br />

vedÀnÀÌ sÀmavedo’smi devÀnÀmasmi vÀsavaÕ |<br />

indriyÀÍÀÌ manaÙcÀsmi bhÓtÀnÀmasmi cetanÀ || (10.22)


udrÀÍÀÌ ÙaÚkaraÙcÀsmi vitteÙo yakØarakØasÀm |<br />

vasÓnÀÌ pÀvakaÙcÀsmi meruÕ ÙikhariÍÀmaham || (10.23)<br />

purodhasÀÌ ca mukhyaÌ mÀÌ viddhi pÀrtha bÐhaspatim |<br />

senÀnÈnÀmahaÌ skandaÕ sarasÀmasmi sÀgaraÕ || (10.24)<br />

maharØÈÍÀÌ bhÐgurahaÌ girÀmasmyekamakØaram |<br />

yajÜÀnÀÌ japayajÜo’smi sthÀvarÀÍÀÌ himÀlayaÕ || (10.25)<br />

aÙvatthaÕ sarvavÐkØÀÍÀÌ devarØÈÍÀÌ ca nÀradaÕ |<br />

gandharvÀÍÀÌ citrarathaÕ siddhÀnÀÌ kapilo muniÕ || (10.26)<br />

uccaiÕÙravasamaÙvÀnÀÌ viddhi mÀmamÐtodbhavam |<br />

airÀvataÌ gajendrÀÍÀÌ narÀÍÀÌ ca narÀdhipam || (10.27)<br />

ÀyudhÀnÀmahaÌ vajraÌ dhenÓnÀmasmi kÀmadhuk |<br />

prajanaÙcÀsmi kandarpaÕ sarpÀÍÀmasmi vÀsukiÕ || (10.28)<br />

anantaÙcÀsmi nÀgÀnÀÌ varuÍo yÀdasÀmaham |<br />

pitÐÍÀmaryamÀ cÀsmi yamaÕ saÌyamatÀmaham || (10.29)<br />

prahlÀdaÙcÀsmi daityÀnÀÌ kÀlaÕ kalayatÀmaham |<br />

mÐgÀÍÀÌ ca mÐgendro’haÌ vainateyaÙca pakØiÍÀm || (10.30)


pavanaÕ pavatÀmasmi rÀmaÕ ÙastrabhÐtÀmaham |<br />

jhaØÀÍÀÌ makaraÙcÀsmi srotasÀmasmi jÀhnavÈ || (10.31)<br />

sargÀÍÀmÀdirantaÙca madhyaÌ caivÀhamarjuna |<br />

adhyÀtmavidyÀ vidyÀnÀÌ vÀdaÕ pravadatÀmaham || (10.32)<br />

akØarÀÍÀmakÀro’smi dvandvaÕ sÀmÀsikasya ca |<br />

ahamevÀkØayaÕ kÀlo dhÀtÀ’haÌ viÙvatomukhaÕ || (10.33)<br />

mÐtyuÕ sarvaharaÙcÀhamudbhavaÙca bhaviØyatÀm |<br />

kÈrtiÕ ÙrÈrvÀkca nÀrÈÍÀÌ smÐtirmedhÀ dhÐtiÕ kØamÀ || (10.34)<br />

bÐhatsÀma tathÀ sÀmnÀÌ gÀyatrÈ chandasÀmaham |<br />

mÀsÀnÀÌ mÀrgaÙÈrØo’hamÐtÓnÀÌ kusumÀkaraÕ || (10.35)<br />

dyutaÌ chalayatÀmasmi tejastejasvinÀmaham |<br />

jayo’smi vyavasÀyo’smi sattvaÌ sattvavatÀmaham || (10.36)<br />

vÐØÍÈnÀÌ vÀsudevo’smi pÀÍÄavÀnÀÌ dhanaÌjayaÕ |<br />

munÈnÀmapyahaÌ vyÀsaÕ kavÈnÀmuÙanÀ kaviÕ || (10.37)<br />

daÍÄo damayatÀmasmi nÈtirasmi jigÈØatÀm |<br />

maunaÌ caivÀsmi guhyÀnÀÌ jÜÀnaÌ jÜÀnavatÀmaham || (10.38)


yaccÀpi sarvabhÓtÀnÀÌ bÈjaÌ tadahamarjuna |<br />

na tadasti vinÀ yatsyÀnmayÀ bhÓtaÌ carÀcaram || (10.39)<br />

nÀnto’sti mama divyÀnÀÌ vibhÓtÈnÀÌ paraÌtapa |<br />

eØa tÓddeÙataÕ prokto vibhÓtervistaro mayÀ || (10.40)<br />

yadyadvibhÓtimatsattvaÌ ÙrÈmadÓrjitameva vÀ |<br />

tattadevÀvagaccha tvaÌ mama tejoÌÙasaÌbhavam || (10.41)<br />

athavÀ bahunaitena kiÌ jÜÀtena tavÀrjuna |<br />

viØÒabhyÀhamidaÌ kÐtsnamekÀÌÙena sthito jagat || (10.42)<br />

OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjunasaÌvÀde<br />

vibhÓtiyogo nÀma daÙamo’dhyÀyaÕ<br />

————————————————————————————————————————


11<br />

athaikÀdaÙo’ dhyÀyaÕ<br />

(viÙvarÓpadarÙanayogaÕ)<br />

arjuna uvÀca:<br />

madanugrahÀya paramaÌ guhyamadhyÀtmasaÌjÜitam |<br />

yattvayoktaÌ vacastena moho’yaÌ vigato mama || (11.01)<br />

bhavÀpyayau hi bhÓtÀnÀÌ Ùrutau vistaraÙo mayÀ |<br />

tvattaÕ kamalapatrÀkØa mÀhÀtmyamapi cÀvyayam || (11.02)<br />

evametadyathÀttha tvamÀtmÀnaÌ parameÙvara |<br />

draØÒumicchÀmi te rÓpamaiÙvaraÌ puruØottama || (11.03)<br />

manyase yadi tacchakyaÌ mayÀ draØÒumiti prabho |<br />

yogeÙvara tato me tvaÌ darÙayÀtmÀnamavyayam || (11.04)<br />

ÙrÈbhagavÀnuvÀca:<br />

paÙya me pÀrtha rÓpÀÍi ÙataÙo’tha sahasraÙaÕ |<br />

nÀnÀvidhÀni divyÀni nÀnÀvarÍÀkÐtÈni ca || (11.05)


paÙyÀdityÀnvasÓnrudrÀnaÙvinau marutastathÀ |<br />

bahÓnyadÐØÒapÓrvÀÍi paÙyÀÙcaryÀÍi bhÀrata || (11.06)<br />

ihaikasthaÌ jagatkÐtsnaÌ paÙyÀdya sacarÀcaram |<br />

mama dehe guÄÀkeÙa yaccÀnyad draØÒumicchasi || (11.07)<br />

na tu mÀÌ Ùakyase draØÒumanenaiva svacakØuØÀ |<br />

divyaÌ dadÀmi te cakØuÕ paÙya me yogamaiÙvaram || (11.08)<br />

saÜjaya uvÀca:<br />

evamuktvÀ tato rÀjanmahÀyogeÙvaro hariÕ |<br />

darÙayÀmÀsa pÀrthÀya paramaÌ rÓpamaiÙvaram || (11.09)<br />

anekavaktranayanamanekÀdbhutadarÙanam |<br />

anekadivyÀbharaÍaÌ divyÀnekodyatÀyudham || (11.10)<br />

divyamÀlyÀmbaradharaÌ divyagandhÀnulepanam |<br />

sarvÀÙcaryamayaÌ devamanantaÌ viÙvatomukham || (11.11)


divi sÓryasahasrasya bhavedyugapadutthitÀ |<br />

yadi bhÀÕ sadÐÙÈ sÀ syÀdbhÀsastasya mahÀtmanaÕ || (11.12)<br />

tatraikasthaÌ jagatkÐtsnaÌ pravibhaktamanekadhÀ |<br />

apaÙyaddevadevasya ÙarÈre pÀÍÄavastadÀ || (11.13)<br />

tataÕ sa vismayÀviØÒo hÐØÒaromÀ dhanaÌjayaÕ |<br />

praÍamya ÙirasÀ devaÌ kÐtÀÜjalirabhÀØata || (11.14)<br />

arjuna uvÀca:<br />

paÙyÀmi devÀÌstava deva dehe<br />

sarvÀÌstathÀ bhÓtaviÙeØasaÚghÀn |<br />

brahmÀÍamÈÙaÌ kamalÀsanasthaÌ<br />

ÐØÈÌÙca sarvÀnuragÀÌÙca divyÀn || (11.15)<br />

anekabÀhÓdaravaktranetraÌ<br />

paÙyÀmi tvÀÌ sarvato’nantarÓpam |<br />

nÀntaÌ na madhyaÌ na punastavÀdiÌ<br />

paÙyÀmi viÙveÙvara viÙvarÓpa || (11.16)<br />

kirÈÒinaÌ gadinaÌ cakriÍaÌ ca<br />

tejorÀÙiÌ sarvato dÈptimantam |<br />

paÙyÀmi tvÀÌ durnirÈkØyaÌ samantÀd


dÈptÀnalÀrkadyutimaprameyam || (11.17)<br />

tvamakØaraÌ paramaÌ veditavyaÌ<br />

tvamasya viÙvasya paraÌ nidhÀnam |<br />

tvamavyayaÕ ÙÀÙvatadharmagoptÀ<br />

sanÀtanastvaÌ puruØo mato me || (11.18)<br />

anÀdimadhyÀntamanantavÈryam<br />

anantabÀhuÌ ÙaÙisÓryanetram |<br />

paÙyÀmi tvÀÌ dÈptahutÀÙavaktraÌ<br />

svatejasÀ viÙvamidaÌ tapantam || (11.19)<br />

dyÀvÀpÐthivyoridamantaraÌ hi<br />

vyÀptaÌ tvayaikena diÙaÙca sarvÀÕ |<br />

dÐØÒvÀdbhutaÌ rÓpamugraÌ tavedaÌ<br />

lokatrayaÌ pravyathitaÌ mahÀtman || (11.20)<br />

amÈ hi tvÀÌ surasaÚghÀ viÙanti<br />

kecidbhÈtÀÕ prÀÜjalayo gÐÍanti |<br />

svastÈtyuktvÀ maharØisiddhasaÚghÀÕ<br />

stuvanti tvÀÌ stutibhiÕ puØkalÀbhiÕ || (11.21)<br />

rudrÀdityÀ vasavo ye ca sÀdhyÀ<br />

viÙveÙvinau marutaÙcoØmapÀÙca |<br />

gandharvayakØÀsurasiddhasaÚghÀ


vÈkØante tvÀÌ vismitÀÙcaiva sarve || (11.22)<br />

rÓpaÌ mahatte bahuvaktranetraÌ<br />

mahÀbÀho bahubÀhÓrupÀdam |<br />

bahÓdaraÌ bahudaÌØÒrÀkarÀlaÌ<br />

dÐØÒvÀ lokÀÕ pravyathitÀstathÀham || (11.23)<br />

nabhaÕspÐÙaÌ dÈptamanekavarÍaÌ<br />

vyÀttÀnanaÌ dÈptaviÙÀlanetram |<br />

dÐØÒvÀ hi tvÀÌ pravyathitÀntarÀtmÀ<br />

dhÐtiÌ na vindÀmi ÙamaÌ ca viØÍo || (11.24)<br />

daÌØÒrÀkarÀlÀni ca te mukhÀni<br />

dÐØÒvaiva kÀlÀnalasannibhÀni |<br />

diÙo na jÀne na labhe ca Ùarma<br />

prasÈda deveÙa jagannivÀsa || (11.25)<br />

amÈ ca tvÀÌ dhÐtarÀØÒrasya putrÀÕ<br />

sarve sahaivÀvanipÀlasaÚghaiÕ |<br />

bhÈØmo droÍaÕ sÓtaputrastathÀsau<br />

sahÀsmadÈyairapi yodhamukhyaiÕ || (11.26)<br />

vaktrÀÍi te tvaramÀÍÀ viÙanti<br />

daÌØÒrÀkarÀlÀni bhayÀnakÀni |<br />

kecidvilagnÀ daÙanÀntareØu


saÌdÐÙyante cÓrÍitairuttamÀÚgaiÕ || (11.27)<br />

yathÀ nadÈnÀÌ bahavo’mbuvegÀÕ<br />

samudramevÀbhimukhÀ dravanti |<br />

tathÀ tavÀmÈ naralokavÈrÀ<br />

viÙanti vaktrÀÍyabhivijvalanti || (11.28)<br />

yathÀ pradÈptaÌ jvalanaÌ pataÚgÀ<br />

viÙanti nÀÙÀya samÐddhavegÀÕ |<br />

tathaiva nÀÙÀya viÙanti lokÀÕ<br />

tavÀpi vaktrÀÍi samÐddhavegÀÕ || (11.29)<br />

lelihyase grasamÀnaÕ samantÀt<br />

lokÀnsamagrÀnvadanairjvaladbhiÕ |<br />

tejobhirÀpÓrya jagatsamagraÌ<br />

bhÀsastavogrÀÕ pratapanti viØÍo || (11.30)<br />

ÀkhyÀhi me ko bhavÀnugrarÓpo<br />

namo’stu te devavara prasÈda |<br />

vijÜÀtumicchÀmi bhavantamÀdyaÌ<br />

na hi prajÀnÀmi tava pravÐttim || (11.31)


ÙrÈbhagavÀnuvÀca:<br />

kÀlo’smi lokakØayakÐtpravÐddho<br />

lokÀnsamÀhartumiha pravÐttaÕ |<br />

Ðte’pi tvÀÌ na bhaviØyanti sarve<br />

ye’vasthitÀÕ pratyanÈkeØu yodhÀÕ || (11.32)<br />

tasmÀttvamuttiØÒha yaÙo labhasva<br />

jitvÀ ÙatrÓn bhuÚkØva rÀjyaÌ samÐddham |<br />

mayaivaite nihatÀÕ pÓrvameva<br />

nimittamÀtraÌ bhava savyasÀcin || (11.33)<br />

droÍaÌ ca bhÈØmaÌ ca jayadrathaÌ ca<br />

karÍaÌ tathÀnyÀnapi yodhavÈrÀn |<br />

mayÀ hatÀÌstvaÌ jahi mÀvyathiØÒhÀ<br />

yudhyasva jetÀsi raÍe sapatnÀn || (11.34)<br />

saÜjaya uvÀca:<br />

etacchrutvÀ vacanaÌ keÙavasya<br />

kÐtÀÜjalirvepamÀnaÕ kirÈÒÈ |<br />

namaskÐtvÀ bhÓya evÀha kÐØÍaÌ<br />

sagadgadaÌ bhÈtabhÈtaÕ praÍamya || (11.35)


arjuna uvÀca:<br />

sthÀne hÐØÈkeÙa tava prakÈrtyÀ<br />

jagatprahÐØyatyanurajyate ca |<br />

rakØÀÌsi bhÈtÀni diÙo dravanti<br />

sarve namasyanti ca siddhasaÚghÀÕ || (11.36)<br />

kasmÀcca te na nameranmahÀtman<br />

garÈyase brahmaÍo’pyÀdikartre |<br />

ananta deveÙa jagannivÀsa<br />

tvamakØaraÌ sadasattatparaÌ yat || (11.37)<br />

tvamÀdidevaÕ puruØaÕ purÀÍaÕ<br />

tvamasya viÙvasya paraÌ nidhÀnam |<br />

vettÀsi vedyaÌ ca paraÌ ca dhÀma<br />

tvayÀ tataÌ viÙvamanantarÓpa || (11.38)<br />

vÀyuryamo’gnirvaruÍaÕ ÙaÙÀÚkaÕ<br />

prajÀpatistvaÌ prapitÀmahaÙca |<br />

namo namaste’stu sahasrakÐtvaÕ<br />

punaÙca bhÓyo’pi namo namaste || (11.39)<br />

namaÕ purastÀdatha pÐØÒhataste<br />

namo’stu te sarvata eva sarva |<br />

anantavÈryÀmitavikramastvaÌ


sarvaÌ samÀpnoØi tato’si sarvaÕ || (11.40)<br />

sakheti matvÀ prasabhaÌ yaduktaÌ<br />

he kÐØÍa he yÀdava he sakheti |<br />

ajÀnatÀ mahimÀnaÌ tavedaÌ<br />

mayÀ pramÀdÀtpraÍayena vÀ’pi || (11.41)<br />

yaccÀvahÀsÀrthamasatkÐto’si<br />

vihÀraÙayyÀsanabhojaneØu |<br />

eko’thavÀpyacyuta tatsamakØaÌ<br />

tatkØÀmaye tvÀmahamaprameyam || (11.42)<br />

pitÀsi lokasya carÀcarasya<br />

tvamasya pÓjyaÙca gururgarÈyÀn |<br />

na tvatsamo’styabhyadhikaÕ kuto’nyo<br />

lokatraye’pyapratimaprabhÀva || (11.43)<br />

tasmÀtpraÍamya praÍidhÀya kÀyaÌ<br />

prasÀdaye tvÀmahamÈÙamÈÄyam |<br />

piteva putrasya sakheva sakhyuÕ<br />

priyaÕ priyÀyÀrhasi deva soÄhum || (11.44)<br />

adÐØÒapÓrvaÌ hÐØito’smi dÐØÒvÀ<br />

bhayena ca pravyathitaÌ mano me |<br />

tadeva me darÙaya deva rÓpaÌ


prasÈda deveÙa jagannivÀsa || (11.45)<br />

kirÈÒinaÌ gadinaÌ cakrahastaÌ<br />

icchÀmi tvÀÌ draØÒumahaÌ tathaiva |<br />

tenaiva rÓpeÍa caturbhujena<br />

sahasrabÀho bhava viÙvamÓrte || (11.46)<br />

ÙrÈbhagavÀnuvÀca:<br />

mayÀ prasannena tavÀrjunedaÌ<br />

rÓpaÌ paraÌ darÙitamÀtmayogÀt |<br />

tejomayaÌ viÙvamanantamÀdyaÌ<br />

yanme tvadanyena na dÐØÒapÓrvam || (11.47)<br />

na veda yajÜÀdhyayanairna dÀnaiÕ<br />

na ca kriyÀbhirna tapobhirugraiÕ |<br />

evaÌrÓpaÕ Ùakya ahaÌ nÐloke<br />

draØÒuÌ tvadanyena kurupravÈra || (11.48)<br />

mÀ te vyathÀ mÀ ca vimÓÄhabhÀvo<br />

dÐØÒvÀ rÓpaÌ ghoramÈdÐÚmamedam |<br />

vyapetabhÈÕ prÈtamanÀÕ punastvaÌ<br />

tadeva me rÓpamidaÌ prapaÙya || (11.49)


saÜjaya uvÀca:<br />

ityarjunaÌ vÀsudevastathoktvÀ<br />

svakaÌ rÓpaÌ darÙayÀmÀsa bhÓyaÕ |<br />

ÀÙvÀsayÀmÀsa ca bhÈtamenaÌ<br />

bhÓtvÀ punaÕ saumyavapurmahÀtmÀ || (11.50)<br />

arjuna uvÀca:<br />

dÐØÒvedaÌ mÀnuØaÌ rÓpaÌ tava saumyaÌ janÀrdana |<br />

idÀnÈmasmi saÌvÐttaÕ sacetÀÕ prakÐtiÌ gataÕ || (11.51)<br />

ÙrÈbhagavÀnuvÀca:<br />

sudurdarÙamidaÌ rÓpaÌ dÐØÒvÀnasi yanmama |<br />

devÀ apyasya rÓpasya nityaÌ darÙanakÀÚkØiÍaÕ || (11.52)<br />

nÀhaÌ vedairna tapasÀ na dÀnena na cejyayÀ |<br />

Ùakya evaÌvidho draØÒuÌ dÐØÒavÀnasi mÀÌ yathÀ || (11.53)<br />

bhaktyÀ tvananyayÀ Ùakya ahamevaÌvidho’rjuna |<br />

jÜÀtuÌ draØÒuÌ ca tatvena praveØÒuÌ ca paraÌtapa || (11.54)<br />

matkarmakÐnmatparamo madbhaktaÕ saÚgavarjitaÕ |<br />

nirvairaÕ sarvabhÓteØu yaÕ sa mÀmeti pÀÍÄava || (11.55)


OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjunasaÌvÀde<br />

viÙvarÓpadarÙanayogo nÀmaikÀdaÙo’dhyÀyaÕ<br />

————————————————————————————————————————


12<br />

atha dvÀdaÙo’ dhyÀyaÕ<br />

(bhaktiyogaÕ)<br />

arjuna uvÀca:<br />

evaÌ satatayuktÀ ye bhaktÀstvÀÌ paryupÀsate |<br />

ye cÀpyakØaramavyaktaÌ teØÀÌ ke yogavittamÀÕ || (1<strong>2.</strong>01)<br />

ÙrÈbhagavÀnuvÀca:<br />

mayyÀveÙya mano ye mÀÌ nityayuktÀ upÀsate |<br />

ÙraddhayÀ parayopetÀÕ te me yuktatamÀ matÀÕ || (1<strong>2.</strong>02)<br />

ye tvakØaramanirdeÙyaÌ avyaktaÌ paryupÀsate |<br />

sarvatragamaciÌtyaÌca kÓÒasthaÌ acalaÌdhruvam || (1<strong>2.</strong>03)<br />

saÌniyamyendriyagrÀmaÌ sarvatra samabuddhayÀÕ |<br />

te prÀpnuvanti mÀmeva sarvabhÓtahite ratÀÕ || (1<strong>2.</strong>04)<br />

kleÙo’dhikatarasteØÀÌ avyaktÀsaktacetasÀm ||<br />

avyaktÀhi gatirduÕkhaÌ dehavadbhiravÀpyate || (1<strong>2.</strong>05)


ye tu sarvÀÍi karmÀÍi mayi saÌnyasya matparaÕ |<br />

ananyenaiva yogena mÀÌ dhyÀyanta upÀsate || (1<strong>2.</strong>06)<br />

teØÀmahaÌ samuddhartÀ mÐtyusaÌsÀrasÀgarÀt |<br />

bhavÀmi na cirÀtpÀrtha mayyÀveÙitacetasÀm || (1<strong>2.</strong>07)<br />

mayyeva mana Àdhatsva mayi buddhiÌ niveÙaya |<br />

nivasiØyasi mayyeva ata ÓrdhvaÌ na saÌÙayaÕ || (1<strong>2.</strong>08)<br />

athacittaÌ samÀdhÀtuÌ na ÙaknoØi mayi sthiram |<br />

abhyÀsayogena tato mÀmicchÀptuÌ dhanaÌjaya || (1<strong>2.</strong>09)<br />

abhyÀse’pyasamartho’si matkarmaparamo bhava |<br />

madarthamapi karmÀÍi kurvansiddhimavÀpsyasi || (1<strong>2.</strong>10)<br />

athaitadapyaÙakto’si kartuÌ madyogamÀÙritaÕ |<br />

sarvakarmaphalatyÀgaÌ tataÕ kuru yatÀtmavÀn || (1<strong>2.</strong>11)<br />

Ùreyo hi jÜÀnamabhyÀsÀjjÜÀnÀddhyÀnaÌ viÙiØyate |<br />

dhyÀnÀtkarmaphalatyÀgastyÀgÀcchÀÌtiranantaram || (1<strong>2.</strong>12)<br />

adveØÒÀ sarvabhÓtÀnÀÌ maitraÕ karuÍa eva ca |<br />

nirmamo nirahaÚkÀraÕ samaduÕkhasukhaÕ kØamÈ || (1<strong>2.</strong>13)


saÌtuØÒaÕ satataÌ yogÈ yatÀtmÀ dÐÄhaniÙcayaÕ |<br />

mayyarpitamanobuddhiryo madbhaktaÕ sa me priyaÕ || (1<strong>2.</strong>14)<br />

yasmÀnnodvijate loko lokÀnnodvijate ca yaÕ |<br />

harØÀmarØabhayodvegairmukto yaÕ sa ca me priyaÕ || (1<strong>2.</strong>15)<br />

anapekØaÕ ÙucirdakØa udÀsÈno gatavyathaÕ |<br />

sarvÀrambhaparityÀgÈ yo madbhaktaÕ sa me priyaÕ || (1<strong>2.</strong>16)<br />

yo na hÐØyati na dveØÒi na Ùocati na kÀÚkØati |<br />

ÙubhÀÙubhaparityÀgÈ bhaktimÀnyaÕ sa me priyaÕ || (1<strong>2.</strong>17)<br />

samaÕ Ùatrau ca mitre ca tathÀ mÀnÀpamÀnayoÕ |<br />

ÙÈtoØÍasukhaduÕkheØu samaÕ saÚgavivarjitaÕ || (1<strong>2.</strong>18)<br />

tulyanindÀstutirmaunÈ saÌtuØÒo yena kenacit |<br />

aniketaÕ sthiramatirbhaktimÀnme priyo naraÕ || (1<strong>2.</strong>19)<br />

ye tu dharmyÀmÐtamidaÌ yathoktaÌ paryupÀsate |<br />

ÙraddadhÀnÀ matparamÀ bhaktÀste’tÈva me priyÀÕ || (1<strong>2.</strong>20)<br />

OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjunasaÌvÀde<br />

bhaktiyogo nÀma dvÀdaÙo’dhyÀyaÕ<br />

————————————————————————————————————————


13<br />

atha trayodaÙo’ dhyÀyaÕ<br />

(kØetrakØetrajÜavibhÀgayogaÕ)<br />

arjuna uvÀca:<br />

prakÐtiÌ puruØaÌ caiva kØetraÌ kØetrajÜameva ca |<br />

etadveditumicchÀmi jÜÀnaÌ jÜeyaÌ ca keÙava || (13.01)<br />

ÙrÈbhagavÀnuvÀca:<br />

idaÌ ÙarÈraÌ kaunteya kØetramityabhidhÈyate |<br />

etadyo vetti taÌ prÀhuÕ kØetrajÜa iti tadvidaÕ || (13.02)<br />

kØetrajÜaÌ cÀpi mÀÌ viddhi sarvakØetreØu bhÀrata |<br />

kØetrakØetrajÜayorjÜÀnaÌ yattajjÜÀnaÌ mataÌ mama || (13.03)<br />

tatkØetraÌ yacca yÀdÐkca yadvikÀri yataÙca yat |<br />

sa ca yo yatprabhÀvaÙca tatsamÀsena me ÙÐÍu || (13.04)<br />

ÐØibhirbahudhÀ gÈtaÌ chandobhirvividhaiÕ pÐthak |<br />

brahmasÓtrapadaiÙcaiva hetumadbhirviniÙcitaiÕ || (13.05)


mahÀbhÓtÀnyahaÌkÀro buddhiravyaktameva ca |<br />

indriyÀÍi daÙaikaÌ ca paÌca cendriyagocarÀÕ || (13.06)<br />

icchÀ dveØaÕ sukhaÌ duÕkhaÌ saÌghÀtaÙcetanÀ dhÐtiÕ |<br />

etatkØetraÌ samÀsena savikÀramudÀhÐtam || (13.07)<br />

amÀnitvamadambhitvamahiÌsÀ kØÀntirÀrjavam |<br />

ÀcÀryopÀsanaÌ ÙaucaÌ sthairyamÀtmavinigrahaÕ || (13.08)<br />

indriyÀrtheØu vairÀgyamanahaÌkÀra eva ca |<br />

janmamÐtyujarÀvyÀdhiduÕkhadoØÀnudarÙanam || (13.09)<br />

asaktiranabhiØvaÚgaÕ putradÀragÐhÀdiØu |<br />

nityaÌ ca samacittatvamiØÒÀniØÒopapattiØu || (13.10)<br />

mayi cÀnanyayogena bhaktiravyabhicÀriÍÈ |<br />

viviktadeÙasevitvamaratirjanasaÌsadi || (13.11)<br />

adhyÀtmajÜÀnanityatvaÌ tattvajÜÀnÀrthadarÙanam |<br />

etajjÜÀnamiti proktamajÜÀnaÌ yadato’nyathÀ || (13.12)<br />

jÜeyaÌ yattatpravakØyÀmi yajjÜÀtvÀ’mÐtamaÙnute |<br />

anÀdimatparaÌ brahma na sattannÀsaducyate || (13.13)


sarvataÕ pÀÍipÀdaÌ tatsarvato’kØiÙiromukham |<br />

sarvataÕ Ùrutimalloke sarvamÀvÐtya tiØÒhati || (13.14)<br />

sarvendriyaguÍÀbhÀsaÌ sarvendriyavivarjitam |<br />

asaktaÌ sarvabhÐccaiva nirguÍaÌ guÍabhoktÐ ca || (13.15)<br />

bahirantaÙca bhÓtÀnÀmacaraÌ carameva ca |<br />

sÓkØmatvÀttadavijÜeyaÌ dÓrasthaÌ cÀntike ca tat || (13.16)<br />

avibhaktaÌ ca bhÓteØu vibhaktamiva ca sthitam |<br />

bhÓtabhartÐ ca tajjÜeyaÌ grasiØÍu prabhaviØÍu ca || (13.17)<br />

jyotiØÀmapi tajjyotistamasaÕ paramucyate |<br />

jÜÀnaÌ jÜeyaÌ jÜÀnagamyaÌ hÐdi sarvasya viØÒhitam || (13.18)<br />

iti kØetraÌ tathÀ jÜÀnaÌ jÜeyaÌ coktaÌ sanÀsataÕ |<br />

madbhakta etadvijÜÀya madbhÀvÀyopapadyate || (13.19)<br />

prakÐtiÌ puruØaÌ caiva vidyanÀdi ubhÀvapi |<br />

vikÀrÀÌÙca guÍÀÌÙcaiva viddhi prakÐtisaÌbhavÀn || (13.20)<br />

kÀryakÀraÍakartÐtve hetuÕ prakÐtirucyate |<br />

puruØaÕ sukhaduÕkhÀnÀÌ bhoktÐtve heturucyate || (13.21)


puruØaÕ prakÐtistho hi bhuÚkte prakÐtijÀnguÍÀn |<br />

kÀraÍaÌ guÍasaÚgo’sya sadasadyonijanmasu || (13.22)<br />

upadraØÒÀnumantÀ ca bhartÀ bhoktÀ maheÙvaraÕ |<br />

paramÀtmeti cÀpyukto dehe’sminpuruØaÕ paraÕ || (13.23)<br />

ya evaÌ vetti puruØaÌ prakÐtiÌ ca guÍaiÕ saha |<br />

sarvathÀ vartamÀno’pi na sa bhÓyo’bhijÀyate || (13.24)<br />

dhyÀnenÀtmani paÙyanti kecidÀtmÀnamÀtmanÀ |<br />

anye sÀÚkhyena yogena karmayogena cÀpare || (13.25)<br />

anye tvevamajÀnantaÕ ÙrutvÀnyebhya upÀsate |<br />

te’pi cÀtitarantyeva mÐtyuÌ ÙrutiparÀyaÍÀÕ || (13.26)<br />

yÀvatsaÌjÀyate kiÌcitsattvaÌ sthÀvarajaÚgamam |<br />

kØetrakØetrajÜasaÌyogÀttadviddhi bharatarØabha || (13.27)<br />

samaÌ sarveØu bhÓteØu tiØÒhantaÌ parameÙvaram<br />

vinaÙyatsvavinaÙyantaÌ yaÕ paÙyati sa paÙyati || (13.28)<br />

samaÌ paÙyanhi sarvatra samavasthitamÈÙvaram |<br />

na hinastyÀtmanÀtmÀnaÌ tato yÀti parÀÌ gatim || (13.29)


prakÐtyaiva ca karmÀÍi kriyamÀÍÀni sarvaÙaÕ |<br />

yaÕ paÙyati tathÀtmÀnamakartÀraÌ sa paÙyati || (13.30)<br />

yadÀ bhÓtapÐthagbhÀvamekasthamanupaÙyati |<br />

tata eva ca vistÀraÌ brahma saÌpadyate tadÀ || (13.31)<br />

anÀditvÀnnirguÍatvÀtparamÀtmÀyamavyayaÕ |<br />

ÙarÈrastho’pi kaunteya na karoti na lipyate || (13.32)<br />

yathÀ sarvagataÌ saukØmyÀdÀkÀÙaÌ nopalipyate |<br />

sarvatrÀvasthito dehe tathÀtmÀ nopalipyate || (13.33)<br />

yathÀ prakÀÙayatyekaÕ kÐtsnaÌ lokamimaÌ raviÕ |<br />

kØetraÌ kØetrÈ tathÀ kÐtsnaÌ prakÀÙayati bhÀrata || (13.34)<br />

kØetrakØetrajÜayorevamantaraÌ jÜÀnacakØuØÀ |<br />

bhÓtaprakÐtimokØaÌ ca ye viduryÀnti te param || (13.35)<br />

OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjunasaÌvÀde<br />

kØetrakØetrajÜavibhÀgayogo nÀma trayodaÙo’dhyÀyaÕ<br />

————————————————————————————————————————


14<br />

atha caturdaÙo’ dhyÀyaÕ<br />

(guÍatrayavibhÀgayogaÕ)<br />

ÙrÈbhagavÀnuvÀca:<br />

paraÌ bhÓyaÕ pravakØyÀmi jÜÀnÀnÀÌ jÜÀnamuttamam |<br />

yajjÜÀtvÀ munayaÕ sarve parÀÌ siddhimito gatÀÕ || (14.01)<br />

idaÌ jÜÀnamupÀÙritya mama sÀdharmyamÀgatÀÕ |<br />

sarge’pi nopajÀyante pralaye na vyathanti ca || (14.02)<br />

mama yonirmahad brahma tasmingarbhaÌ dadhÀmyaham |<br />

saÌbhavaÕ sarvabhÓtÀnÀÌ tato bhavati bhÀrata || (14.03)<br />

sarvayoniØu kaunteya mÓrtayaÕ saÌbhavanti yÀÕ |<br />

tÀsÀÌ brahma mahadyonirahaÌ bÈjapradaÕ pitÀ || (14.04)<br />

sattvaÌ rajastama iti guÍÀÕ prakÐtisambhavÀÕ |<br />

nibadhnanti mahÀbÀho dehe dehinamavyayam || (14.05)<br />

tatra sattvaÌ nirmalatvÀtprakÀÙakamanÀmayam |<br />

sukhasaÚgena badhnÀti jÜÀnasaÚgena cÀnagha || (14.06)


ajo rÀgÀtmakaÌ viddhi tÐØÍÀsaÚgasamudbhavam |<br />

tannibadhnÀti kaunteya karmasaÚgena dehinam || (14.07)<br />

tamastvajÜÀnajaÌ viddhi mohanaÌ sarvadehinÀm |<br />

pramÀdÀlasyanidrÀbhistannibadhnÀti bhÀrata || (14.08)<br />

sattvaÌ sukhe saÜjayati rajaÕ karmaÍi bhÀrata |<br />

jÜÀnamÀvÐtya tu tamaÕ pramÀde saÜjayatyuta || (14.09)<br />

rajastamaÙcÀbhibhÓya sattvaÌ bhavati bhÀrata |<br />

rajaÕ sattvaÌ tamaÙcaiva tamaÕ sattvaÌ rajastathÀ || (14.10)<br />

sarvadvÀreØu dehe’sminprakÀÙa upajÀyate |<br />

jÜÀnaÌ yadÀ tadÀ vidyÀdvivÐddhaÌ sattvamityuta || (14.11)<br />

lobhaÕ pravÐttirÀrambhaÕ karmaÍÀmaÙamaÕ spÐhÀ |<br />

rajasyetÀni jÀyante vivÐddhe bharatarØabha || (14.12)<br />

aprakÀÙo’pravÐttiÙca pramÀdo moha eva ca |<br />

tamasyetÀni jÀyante vivÐddhe kurunandana || (14.13)<br />

yadÀ sattve pravÐddhe tu pralayaÌ yÀti dehabhÐt |<br />

tadottamavidÀÌ lokÀnamalÀnpratipadyate || (14.14)


ajasi pralayaÌ gatvÀ karmasaÚgiØu jÀyate |<br />

tathÀ pralÈnastamasi mÓÄhayoniØu jÀyate || (14.15)<br />

karmaÍaÕ sukÐtasyÀhuÕ sÀttvikaÌ nirmalaÌ phalam |<br />

rajasastu phalaÌ duÕkhamajÜÀnaÌ tamasaÕ phalam || (14.16)<br />

sattvÀtsaÌjÀyate jÜÀnaÌ rajaso lobha eva ca |<br />

pramÀdamohau tamaso bhavato’jÜÀnameva ca || (14.17)<br />

ÓrdhvaÌ gacchanti sattvasthÀ madhye tiØÒhanti rÀjasÀÕ |<br />

jaghanyaguÍavÐttisthÀ adho gacchanti tÀmasÀÕ || (14.18)<br />

nÀnyaÌ guÍebhyaÕ kartÀraÌ yadÀ draØÒÀnupaÙyati |<br />

guÍebhyaÙca paraÌ vetti madbhÀvaÌ so’dhigacchati || (14.19)<br />

guÍÀnetÀnatÈtya trÈndehÈ dehasamudbhavÀn |<br />

janmamÐtyujarÀduÕkhairvimukto’mÐtamaÙnute || (14.20)<br />

arjuna uvÀca:<br />

kairliÚgaistrÈnguÍÀnetÀnatÈto bhavati prabho |<br />

kimÀcÀraÕ kathaÌ caitÀÌstrÈnguÍÀnativartate || (14.21)


ÙrÈbhagavÀnuvÀca:<br />

prakÀÙaÌ ca pravÐttiÌ ca mohameva ca pÀÍÄava |<br />

ta dveØÒi saÌpravÐttÀni na nivÐttÀni kÀÚkØati || (14.22)<br />

udÀsÈnavadÀsÈno guÍairyo na vicÀlyate |<br />

guÍÀ vartanta ityeva yo’vatiØÒhati neÚgate || (14.23)<br />

samaduÕkhasukhaÕ svasthaÕ samaloØÒÀÙmakÀÌcanaÕ |<br />

tulyapriyÀpriyo dhÈrastulyanindÀtmasaÌstutiÕ || (14.24)<br />

mÀnÀpamÀnayostulyastulyo mitrÀripakØayoÕ |<br />

sarvÀrambhaparityÀgÈ guÍÀtÈtaÕ sa ucyate || (14.25)<br />

mÀÌ ca yo’vyabhicÀreÍa bhaktiyogena sevate |<br />

sa guÍÀnsamatÈtyaitÀnbrahmabhÓyÀya kalpate || (14.26)<br />

brahmaÍo hi pratiØÒhÀhamamÐtasyÀvyayasya ca |<br />

ÙÀÙvatasya ca dharmasya sukhasyaikÀntikasya ca || (14.27)<br />

OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjunasaÌvÀde<br />

guÍatrayavibhÀgayogo nÀma caturdaÙo’dhyÀyaÕ<br />

————————————————————————————————————————


15<br />

atha paÌcadaÙo’ dhyÀyaÕ<br />

(puruØottamayogaÕ)<br />

ÙrÈbhagavÀnuvÀca:<br />

ÓrdhvamÓlamadhaÕÙÀkhamaÙvatthaÌ prÀhuravyayam |<br />

chandÀÌsi yasya parÍÀni yastaÌ veda sa vedavit || (15.01)<br />

adhaÙcordhvaÌ prasÐtÀstasya ÙÀkhÀ<br />

guÍapravÐddhÀ viØayapravÀlÀÕ |<br />

adhaÙca mÓlÀnyanusaÌtatÀni<br />

karmÀnubandhÈni manuØyaloke || (15.02)<br />

na rÓpamasyeha tathopalabhyate<br />

nÀnto na cÀdirna ca saÌpratiØÒhÀ |<br />

aÙvatthamenaÌ suvirÓÄhamÓlaÌ<br />

asaÚgaÙastreÍa dÐÄhena chittvÀ || (15.03)<br />

tataÕ padaÌ tatparimÀrgitavyaÌ<br />

yasmingatÀ na nivartanti bhÓyaÕ |<br />

tameva cÀdyaÌ puruØaÌ prapadye |<br />

yataÕ pravÐttiÕ prasÐtÀ purÀÍÈ || (15.04)


nirmÀnamohÀ jitasaÚgadoØÀ<br />

adhyÀtmanityÀ vinivÐttakÀmÀÕ |<br />

dvandvairvimuktÀÕ sukhaduÕkhasaÌjÜaiÕ<br />

gacchantyamÓÄhÀÕ padamavyayaÌ tat || (15.05)<br />

na tadbhÀsayate sÓryo na ÙaÙÀÚko na pÀvakaÕ |<br />

yadgatvÀ na nivartaÌte taddhÀma paramaÌ mama || (15.06)<br />

mamaivÀÌÙo jÈvaloke jÈvabhÓtaÕ sanÀtanaÕ |<br />

manaÕØaØÒhÀnÈndriyÀÍi prakÐtisthÀni karØati || (15.07)<br />

ÙarÈraÌ yadavÀpnoti yaccÀpyutkrÀmatÈÙvaraÕ |<br />

gÐhitvaitÀni saÌyÀti vÀyurgaÌdhÀnivÀÙayÀt || (15.08)<br />

ÙrotraÌ cakØuÕ sparÙanaÌ ca rasanaÌ ghrÀÍameva ca |<br />

adhiØÒhÀya manaÙcÀyaÌ viØayÀnupasevate || (15.09)<br />

utkrÀmantaÌ sthitaÌ vÀ’pi bhuÌjÀnaÌ vÀ guÍÀnvitam |<br />

vimÓÄhÀ nÀnupaÙyanti paÙyanti jÜÀnacakØuØaÕ || (15.10)<br />

yatanto yoginaÙcainaÌ paÙyantyÀtmanyavasthitam |<br />

yatanto’pyakÐtÀtmÀno nainaÌ paÙyaÌtyacetasaÕ || (15.11)<br />

yadÀdityagataÌ tejo jagadbhÀsayate’khilam |<br />

yaccandramasi yaccÀgnau tattejo viddhi mÀmakam || (15.12)


gÀmÀviÙya ca bhÓtÀni dhÀrayÀmyahamojasÀ |<br />

puØÍÀmi cauØadhÈÕ sarvÀÕ somo bhÓtvÀ rasÀtmakaÕ || (15.13)<br />

ahaÌ vaiÙvÀnaro bhÓtvÀ prÀÍinÀÌ deham ÀÙritaÕ |<br />

prÀÍ’ÀpÀna-samÀyuktaÕ pacÀmy annaÌ catur-vidham || (15.14)<br />

sarvasya cÀhaÌ hÐdi sanniviØÒo<br />

mattaÕ smÐtirjÜÀnamapohanaÌca |<br />

vedaiÙca sarvairahameva vedyo<br />

vedÀntakÐdvedavideva cÀham || (15.15)<br />

dvÀvimau puruØau loke kØaraÙcÀkØara eva ca |<br />

kØaraÕ sarvÀÍi bhÓtÀni kÓÒastho’kØara ucyate || (15.16)<br />

uttamaÕ puruØastvanyaÕ paramÀtmetyudhÀhÐtaÕ |<br />

yo lokatrayamÀviÙya bibhartyavyaya ÈÙvaraÕ || (15.17)<br />

yasmÀtkØaramatÈto’hamakØarÀdapi cottamaÕ |<br />

ato’smi loke vedeca prathitaÕ puruØottamaÕ || (15.18)<br />

yo mÀmevamasaÌmÓÄho jÀnÀtipuruØottamam |<br />

sa sarvavidbhajati mÀÌ sarvabhÀvena bhÀrata || (15.19)<br />

iti guhyatamaÌ ÙÀstramidamuktaÌ mayÀ’nagha |<br />

etatbuddhvÀ buddhimÀnsyÀtkÐtakÐtyaÙca bhÀrata || (15.20)


OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjuna saÌvÀde<br />

puruØottamayogo nÀma paÌcadaÙo’dhyÀyaÕ<br />

————————————————————————————————————————


16<br />

atha ØoÄaÙo’ dhyÀyaÕ<br />

(daivÀsurasaÌpadvibhÀgayogaÕ)<br />

ÙrÈbhagavÀnuvÀca:<br />

abhayaÌ sattvasaÌÙuddhirjÜÀnayogavyavasthitiÕ |<br />

dÀnaÌ damaÙca yajÜaÙca svÀdhyÀyastapa Àrjavam || (16.01)<br />

ahiÌsÀ satyamakrodhastyÀgaÕ ÙÀntirapaiÙunam |<br />

dayÀ bhÓteØvaloluptvaÌ mÀrdavaÌ hrÈracÀpalam || (16.02)<br />

tejaÕ kØamÀ dhÐtiÕ Ùaucamadroho nÀtimÀnitÀ |<br />

bhavanti saÌpadaÌ daivÈmabhijÀtasya bhÀrata || (16.03)<br />

dambho darpo’bhimÀnaÙca krodhaÕ pÀruØyameva ca |<br />

ajÜÀnaÌ cÀbhijÀtasya pÀrtha saÌpadamÀsurÈm || (16.04)<br />

daivÈ saÌpadvimokØÀya nibandhÀyÀsurÈ matÀ |<br />

mÀ ÙucaÕ saÌpadaÌ daivÈmabhijÀto’si pÀÍÄava || (16.05)<br />

dvau bhÓtasargau loke’smindaiva Àsura eva ca |<br />

daivo vistaraÙaÕ prokta ÀsuraÌ pÀrtha me ÙÐÍu || (16.06)


pravÐttiÌ ca nivÐttiÌ ca janÀ na vidurÀsurÀÕ |<br />

na ÙaucaÌ nÀpi cÀcÀro na satyaÌ teØu vidyate || (16.07)<br />

asatyamapratiØÒhaÌ te jagadÀhuranÈÙvaram |<br />

aparasparasaÌbhÓtaÌ kimanyatkÀmahaitukam || (16.08)<br />

etÀÌ dÐØÒimavaØÒabhya naØÒÀtmÀno’lpabuddhayaÕ |<br />

prabhavantyugrakarmÀÍaÕ kØayÀya jagato’hitÀÕ || (16.09)<br />

kÀmamÀÙritya duØpÓraÌ dambhamÀnamadÀnvitÀÕ |<br />

mohÀdgÐhÈtvÀsadgrÀhÀnpravartante’ÙucivratÀÕ || (16.10)<br />

cintÀmaparimeyÀÌ ca pralayÀntÀmupÀÙritÀÕ |<br />

kÀmopabhogaparamÀ etÀvaditi niÙcitÀÕ || (16.11)<br />

ÀÙÀpÀÙaÙatairbaddhÀÕ kÀmakrodhaparÀyaÍÀÕ |<br />

Èhante kÀmabhogÀrthamanyÀyenÀrthasaÌcayÀn || (16.12)<br />

idamadya mayÀ labdhamimaÌ prÀpsye manoratham |<br />

idamastÈdamapi me bhaviØyati punardhanam || (16.13)<br />

asau mayÀ hataÕ ÙatrurhaniØye cÀparÀnapi |<br />

ÈÙvaro’hamahaÌ bhogÈ siddho’haÌ balavÀnsukhÈ || (16.14)


ÀÄhyo’bhijanavÀnasmi ko’nyosti sadÐÙo mayÀ |<br />

yakØye dÀsyÀmi modiØya ityajÜÀnavimohitÀÕ || (16.15)<br />

anekacittavibhrÀntÀ mohajÀlasamÀvÐtÀÕ |<br />

prasaktÀÕ kÀmabhogeØu patanti narake’Ùucau || (16.16)<br />

ÀtmasaÌbhÀvitÀÕ stabdhÀ dhanamÀnamadÀnvitÀÕ |<br />

yajante nÀmayajÜaiste dambhenÀvidhipÓrvakam || (16.17)<br />

ahaÌkÀraÌ balaÌ darpaÌ kÀmaÌ krodhaÌ ca saÌÙritÀÕ |<br />

mÀmÀtmaparadeheØu pradviØanto’bhyasÓyakÀÕ || (16.18)<br />

tÀnahaÌ dviØataÕ krurÀnsaÌsÀreØu narÀdhamÀn |<br />

kØipÀmyajasramaÙubhÀnÀsurÈØveva yoniØu || (16.19)<br />

ÀsurÈÌ yonimÀpannÀ mÓÄhÀ janmanijanmani |<br />

mÀmaprÀpyaiva kaunteya tato yÀntyadhamÀÌ gatim || (16.20)<br />

trividhaÌ narakasyedaÌ dvÀraÌ nÀÙanamÀtmanaÕ |<br />

kÀmaÕ krodhastathÀ lobhastasmÀdetattrayaÌ tyajet || (16.21)<br />

etairvimuktaÕ kaunteya tamodvÀraistribhirnaraÕ |<br />

ÀcaratyÀtmanaÕ Ùreyastato yÀti parÀÌ gatim || (16.22)


yaÕ ÙÀstravidhimutsÐjya vartate kÀmakÀrataÕ |<br />

na sa siddhimavÀpnoti na sukhaÌ na parÀÌ gatim || (16.23)<br />

tasmÀcchÀstraÌ pramÀÍaÌ te kÀryÀkÀryavyavasthitau |<br />

jÜÀtvÀ ÙÀstravidhÀnoktaÌ karma kartumihÀrhasi || (16.24)<br />

OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjunasaÌvÀde<br />

daivÀsurasaÌpadvibhÀgayogo nÀma ØoÄaÙo’dhyÀyaÕ<br />

————————————————————————————————————————


17<br />

atha saptadaÙo’ dhyÀyaÕ<br />

(ÙraddhÀtrayavibhÀgayogaÕ)<br />

arjuna uvÀca:<br />

ye ÙÀstravidhimutsÐjya yajante ÙraddhayÀnvitÀÕ |<br />

teØÀÌ niØÒhÀ tu kÀ kÐØÍa sattvamÀho rajastamaÕ || (17.01)<br />

ÙrÈbhagavÀnuvÀca:<br />

trividhÀ bhavati ÙraddhÀ dehinÀÌ sÀ svabhÀvajÀ |<br />

sÀttvikÈ rÀjasÈ caiva tÀmasÈ ceti tÀÌ ÙÐÍu || (17.02)<br />

sattvÀnurÓpÀ sarvasya ÙraddhÀ bhavati bhÀrata |<br />

ÙraddhÀmayo’yaÌ puruØo yo yacchraddhaÕ sa eva saÕ || (17.03)<br />

yajante sÀttvikÀ devÀnyakØarakØÀÌsi rÀjasÀÕ |<br />

pretÀnbhÓtagaÍÀÌÙcÀnye yajante tÀmasÀ janÀÕ || (17.04)<br />

aÙÀstravihitaÌ ghoraÌ tapyante ye tapo janÀÕ |<br />

dambhÀhaÌkÀrasaÌyuktÀÕ kÀmarÀgabalÀnvitÀÕ || (17.05)


karØayantaÕ ÙarÈrasthaÌ bhÓtagrÀmamacetasaÕ |<br />

mÀÌ caivÀntaÕÙarÈrasthaÌ tÀnviddhyÀsuraniÙcayÀn || (17.06)<br />

ÀhÀrastvapi sarvasya trividho bhavati priyaÕ |<br />

yajÜastapastathÀ dÀnaÌ teØÀÌ bhedamimaÌ ÙÐÍu || (17.07)<br />

ÀyuÕsattvabalÀrogyasukhaprÈtivivardhanÀÕ |<br />

rasyÀÕ snigdhÀÕ sthirÀ hÐdyÀ ÀhÀrÀÕ sÀttvikapriyÀÕ || (17.08)<br />

kaÒvamlalavaÍÀtyuØÍatÈkØÍarÓkØavidÀhinaÕ |<br />

ÀhÀrÀ rÀjasasyeØÒÀ duÕkhaÙokÀmayapradÀÕ || (17.09)<br />

yÀtayÀmaÌ gatarasaÌ pÓti paryuØitaÌ ca yat |<br />

ucchiØÒamapi cÀmedhyaÌ bhojanaÌ tÀmasapriyam || (17.10)<br />

aphalÀÚkØibhiryajÜo vidhidÐØÒo ya ijyate |<br />

yaØÒavyameveti manaÕ samÀdhÀya sa sÀttvikaÕ || (17.11)<br />

abhisaÌdhÀya tu phalaÌ dambhÀrthamapi caiva yat |<br />

ijyate bharataÙreØÒha taÌ yajÜaÌ viddhi rÀjasam || (17.12)<br />

vidhihÈnamasÐØÒÀnnaÌ mantrahÈnamadakØiÍam |<br />

ÙraddhÀvirahitaÌ yajÜaÌ tÀmasaÌ paricakØate || (17.13)


devadvijaguruprÀjÜapÓjanaÌ ÙaucamÀrjavam |<br />

brahmacaryamahiÌsÀ ca ÙÀrÈraÌ tapa ucyate || (17.14)<br />

anudvegakaraÌ vÀkyaÌ satyaÌ priyahitaÌ ca yat |<br />

svÀdhyÀyÀbhyasanaÌ caiva vÀÚmayaÌ tapa ucyate || (17.15)<br />

manaÕ prasÀdaÕ saumyatvaÌ maunamÀtmavinigrahaÕ |<br />

bhÀvasaÌÙuddhirityetattapo mÀnasamucyate || (17.16)<br />

ÙraddhayÀ parayÀ taptaÌ tapastattrividhaÌ naraiÕ |<br />

aphalÀkÀÚkØibhiryuktaiÕ sÀttvikaÌ paricakØate || (17.17)<br />

satkÀramÀnapÓjÀrthaÌ tapo dambhena caiva yat |<br />

kriyate tadiha proktaÌ rÀjasaÌ calamadhruvam || (17.18)<br />

mÓÄhagrÀheÍÀtmano yatpÈÄayÀ kriyate tapaÕ |<br />

parasyotsÀdanÀrthaÌ vÀ tattÀmasamudÀhÐtam || (17.19)<br />

dÀtavyamiti yaddÀnaÌ dÈyate’nupakÀriÍe |<br />

deÙe kÀle ca pÀtre ca taddÀnaÌ sÀttvikaÌ smÐtam || (17.20)<br />

yattu prattyupakÀrÀrthaÌ phalamuddiÙya vÀ punaÕ |<br />

dÈyate ca parikliØÒaÌ taddÀnaÌ rÀjasaÌ smÐtam || (17.21)


adeÙakÀle yaddÀnamapÀtrebhyaÙca dÈyate |<br />

asatkÐtamavajÜÀtaÌ tattÀmasamudÀhÐtam || (17.22)<br />

OMtatsaditi nirdeÙo brahmaÍastrividhaÕ smÐtaÕ |<br />

brÀhmaÍÀstena vedÀÙca yajÜÀÙca vihitÀÕ purÀ || (17.23)<br />

tasmÀdomityudÀhÐtya yajÜadÀnatapaÕkriyÀÕ |<br />

pravartante vidhÀnoktÀÕ satataÌ brahmavÀdinÀm || (17.24)<br />

tadityanabhisaÌdhÀya phalaÌ yajÜatapaÕkriyÀÕ |<br />

dÀnakriyÀÙca vividhÀÕ kriyante mokØakÀÚkØibhiÕ || (17.25)<br />

sadbhÀve sÀdhubhÀve ca sadityetatprayujyate |<br />

praÙaste karmaÍi tathÀ sacchabdaÕ pÀrtha yujyate || (17.26)<br />

yajÜe tapasi dÀne ca sthitiÕ saditi cocyate |<br />

karma caiva tadarthÈyaÌ sadityevÀbhidhÈyate || (17.27)<br />

aÙraddhayÀ hutaÌ dattaÌ tapastaptaÌ kÐtaÌ ca yat |<br />

asadityucyate pÀrtha na ca tatprepya no iha || (17.28)<br />

OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjunasaÌvÀde<br />

ÙraddhÀtrayavibhÀgayogo nÀma saptadaÙo’dhyÀyaÕ<br />

————————————————————————————————————————


18<br />

athÀØÒÀdaÙo’ dhyÀyaÕ<br />

(mokØasaÌnyÀsayogaÕ)<br />

arjuna uvÀca:<br />

saÌnyÀsasya mahÀbÀho tattvamicchÀmi veditum |<br />

tyÀgasya ca hÐØÈkeÙa pÐthakkeÙiniØÓdana || (18.01)<br />

ÙrÈbhagavÀnuvÀca:<br />

kÀmyÀnÀÌ karmaÍÀÌ nyÀsaÌ saÌnyÀsaÌ kavayo viduÕ |<br />

sarvakarmaphalatyÀgaÌ prÀhustyÀgaÌ vicakØaÍÀÕ || (18.02)<br />

tyÀjyaÌ doØavadityeke karma prÀhurmanÈØiÍaÕ |<br />

yajÜadÀnatapaÕkarma na tyÀjyamiti cÀpare || (18.03)<br />

niÙcayaÌ ÙÐÍu me tatra tyÀge bharatasattama |<br />

tyÀgo hi puruØavyÀghra trividhaÕ samprakÈrtitaÕ || (18.04)<br />

yajÜadÀnatapaÕkarma na tyÀjyaÌ kÀryameva tat |<br />

yajÜo dÀnaÌ tapaÙcaiva pÀvanÀni manÈØiÍÀm || (18.05)


etÀnyapi tu karmÀÍi saÚgaÌ tyaktvÀ phalÀni ca |<br />

kartavyÀnÈti me pÀrtha niÙcitaÌ matamuttamam || (18.06)<br />

niyatasya tu saÌnyÀsaÕ karmaÍo nopapadyate |<br />

mohÀttasya parityÀgastÀmasaÕ parikÈrtitaÕ || (18.07)<br />

duÕkhamityeva yatkarma kÀyakleÙabhayÀttyajet |<br />

sa kÐtvÀ rÀjasaÌ tyÀgaÌ naiva tyÀgaphalaÌ labhet || (18.08)<br />

kÀryamityeva yatkarma niyataÌ kriyate’rjuna |<br />

saÚgaÌ tyaktvÀ phalaÌ caiva sa tyÀgaÕ sÀttviko mataÕ || (18.09)<br />

na dveØÒyakuÙalaÌ karma kuÙale nÀnuØajjate |<br />

tyÀgÈ sattvasamÀviØÒo medhÀvÈ chinnasaÌÙayaÕ || (18.10)<br />

na hi dehabhÐtÀ ÙakyaÌ tyaktuÌ karmÀÍyaÙeØataÕ |<br />

yastu karmaphalatyÀgÈ sa tyÀgÈtyabhidhÈyate || (18.11)<br />

aniØÒamiØÒaÌ miÙraÌ ca trividhaÌ karmaÍaÕ phalam |<br />

bhavatyatyÀginÀÌ pretya na tu saÌnyÀsinÀÌ kvacit || (18.12)<br />

paÌcaitÀni mahÀbÀho kÀraÍÀni nibodha me |<br />

sÀÚkhye kÐtÀnte proktÀni siddhaye sarvakarmaÍÀm || (18.13)


adhiØÒhÀnaÌ tathÀ kartÀ karaÍaÌ ca pÐthagvidham |<br />

vividhÀÙca pÐthakceØÒÀ daivaÌ caivÀtra paÌcamam || (18.14)<br />

ÙarÈravÀÚmanobhiryatkarma prÀrabhate naraÕ |<br />

nyÀyyaÌ vÀ viparÈtaÌ vÀ paÌcaite tasya hetavaÕ || (18.15)<br />

tatraivaÌ sati kartÀramÀtmÀnaÌ kevalaÌ tu yaÕ |<br />

paÙyatyakÐtabuddhitvÀnna sa paÙyati durmatiÕ || (18.16)<br />

yasya nÀhaÌkÐto bhÀvo buddhiryasya na lipyate |<br />

hatvÀ’pi sa imÀÌl lokÀn na hanti na nibadhyate || (18.17)<br />

jÜÀnaÌ jÜeyaÌ parijÜÀtÀ trividhÀ karmacodanÀ |<br />

karaÍaÌ karma karteti trividhaÕ karmasaÌgrahaÕ || (18.18)<br />

jÜÀnaÌ karma ca kartÀca tridhaiva guÍabhedataÕ |<br />

procyate guÍasaÚkhyÀne yathÀvacchÐÍu tÀnyapi || (18.19)<br />

sarvabhÓteØu yenaikaÌ bhÀvamavyayamÈkØate |<br />

avibhaktaÌ vibhakteØu tajjÜÀnaÌ viddhi sÀttvikam || (18.20)<br />

pÐthaktvena tu yajjÜÀnaÌ nÀnÀbhÀvÀnpÐthagvidhÀn |<br />

vetti sarveØu bhÓteØu tajjÜÀnaÌ viddhi rÀjasam || (18.21)


yattu kÐtsnavadekasminkÀrye saktamahaitukam |<br />

atattvÀrthavadalpaÌ ca tattÀmasamudÀhÐtam || (18.22)<br />

niyataÌ saÚgarahitamarÀgadveØataÕ kÐtam |<br />

aphalaprepsunÀ karma yattatsÀttvikamucyate || (18.23)<br />

yattu kÀmepsunÀ karma sÀhaÌkÀreÍa vÀ punaÕ |<br />

kriyate bahulÀyÀsaÌ tadrÀjasamudÀhÐtam || (18.24)<br />

anubandhaÌ kØayaÌ hiÌsÀmanapekØya ca pauruØam |<br />

mohÀdÀrabhyate karma yattattÀmasamucyate || (18.25)<br />

muktasaÚgo’nahaÌvÀdÈ dhÐtyutsÀhasamanvitaÕ |<br />

siddhyasiddhyornirvikÀraÕ kartÀ sÀttvika ucyate || (18.26)<br />

rÀgÈ karmaphalaprepsurlubdho hiÌsÀtmako’ÙuciÕ |<br />

harØaÙokÀnvitaÕ kartÀ rÀjasaÕ parikÈrtitaÕ || (18.27)<br />

ayuktaÕ prÀkÐtaÕ stabdhaÕ ÙaÒho naiØkÐtiko’lasaÕ |<br />

viØÀdÈ dÈrghasÓtrÈ ca kartÀ tÀmasa ucyate || (18.28)<br />

buddherbhedaÌ dhÐteÙcaiva guÍatastrividhaÌ ÙÐÍu |<br />

procyamÀnamaÙeØeÍa pÐthaktvena dhanaÌjaya || (18.29)


pravÐttiÌ ca nivÐttiÌ ca kÀryÀkÀrye bhayÀbhaye |<br />

bandhaÌ mokØaÌ ca yÀ vetti buddhiÕ sÀ pÀrtha sÀttvikÈ || (18.30)<br />

yayÀ dharmamadharmaÌ ca kÀryaÌ cÀkÀryameva ca |<br />

ayathÀvatprajÀnÀti buddhiÕ sÀ pÀrtha rÀjasÈ || (18.31)<br />

adharmaÌ dharmamiti yÀ manyate tamasÀvÐtÀ |<br />

sarvÀrthÀnviparÈtÀÌÙca buddhiÕ sÀ pÀrtha tÀmasÈ || (18.32)<br />

dhÐtyÀ yayÀ dhÀrayate manaÕprÀÍendriyakriyÀÕ |<br />

yogenÀvyabhicÀriÍyÀ dhÐtiÕ sÀ pÀrtha sÀttvikÈ || (18.33)<br />

yayÀ tu dharmakÀmÀrthÀndhÐtyÀ dhÀrayate’rjuna |<br />

prasaÚgena phalÀkÀÚkØÈ dhÐtiÕ sÀ pÀrtha rÀjasÈ || (18.34)<br />

yayÀ svapnaÌ bhayaÌ ÙokaÌ viØÀdaÌ madameva ca |<br />

na vimuÌcati durmedhÀ dhÐtiÕ sÀ pÀrtha tÀmasÈ || (18.35)<br />

sukhaÌ tvidÀnÈÌ trividhaÌ ÙÐÍu me bharatarØabha |<br />

abhyÀsÀdramate yatra duÕkhÀntaÌ ca nigacchati || (18.36)<br />

yattadagre viØamiva pariÍÀme’mÐtopamam |<br />

tatsukhaÌ sÀttvikaÌ proktamÀtmabuddhiprasÀdajam || (18.37)


viØayendriyasaÌyogÀdyattadagre’mÐtopamam |<br />

pariÍÀme viØamiva tatsukhaÌ rÀjasaÌ smÐtam || (18.38)<br />

yadagre cÀnubandhe ca sukhaÌ mohanamÀtmanaÕ |<br />

nidrÀlasyapramÀdotthaÌ tattÀmasamudÀhÐtam || (18.39)<br />

na tadasti pÐthivyÀÌ vÀ divi deveØu vÀ punaÕ |<br />

sattvaÌ prakÐtijairmuktaÌ yadebhiÕ syÀttribhirguÍaiÕ || (18.40)<br />

brÀhmaÍakØatriyaviÙÀÌ ÙÓdrÀÍÀÌ ca paraÌtapa |<br />

karmÀÍi pravibhaktÀni svabhÀvaprabhavairguÍaiÕ || (18.41)<br />

Ùamo damastapaÕ ÙaucaÌ kØÀntirÀrjavameva ca |<br />

jÜÀnaÌ vijÜÀnamÀstikyaÌ brahmakarma svabhÀvajam || (18.42)<br />

ÙauryaÌ tejo dhÐtirdÀkØyaÌ yuddhe cÀpyapalÀyanam |<br />

dÀnamÈÙvarabhÀvaÙca kØÀtraÌ karma svabhÀvajam || (18.43)<br />

kÐØigaurakØyavÀÍijyaÌ vaiÙyakarma svabhÀvajam |<br />

paricaryÀtmakaÌ karma ÙÓdrasyÀpi svabhÀvajam || (18.44)<br />

sve sve karmaÍyabhirataÕ saÌsiddhiÌ labhate naraÕ |<br />

svakarmanirataÕ siddhiÌ yathÀ vindati tacchÐÍu || (18.45)


yataÕ pravÐttirbhÓtÀnÀÌ yena sarvamidaÌ tatam |<br />

svakarmaÍÀ tamabhyarcya siddhiÌ vindati mÀnavaÕ || (18.46)<br />

ÙreyÀnsvadharmo viguÍaÕ paradharmÀtsvanuØÒhitÀt |<br />

svabhÀvaniyataÌ karma kurvannÀpnoti kilbiØam || (18.47)<br />

sahajaÌ karma kaunteya sadoØamapi na tyajet |<br />

sarvÀrambhÀ hi doØeÍa dhÓmenÀgnirivÀvÐtÀÕ || (18.48)<br />

asaktabuddhiÕ sarvatra jitÀtmÀ vigataspÐhaÕ |<br />

naiØkarmyasiddhiÌ paramÀÌ saÌnyÀsenÀdhigacchati || (18.49)<br />

siddhiÌ prÀpto yathÀ brahma tathÀpnoti nibodha me |<br />

samÀsenaiva kaunteya niØÒhÀ jÜÀnasya yÀ parÀ || (18.50)<br />

buddhyÀ viÙuddhayÀ yukto dhÐtyÀtmÀnaÌ niyamya ca |<br />

ÙabdÀdÈnviØayÀÌstyaktvÀ rÀgadveØau vyudasya ca || (18.51)<br />

viviktasevÈ laghvÀÙÈ yatavÀkkÀyamÀnasaÕ |<br />

dhyÀnayogaparo nityaÌ vairÀgyaÌ samupÀÙritaÕ || (18.52)<br />

ahaÌkÀraÌ balaÌ darpaÌ kÀmaÌ krodhaÌ parigraham |<br />

vimucya nirmamaÕ ÙÀnto brahmabhÓyÀya kalpate || (18.53)


ahmabhÓtaÕ prasannÀtmÀ na Ùocati na kÀÚkØati |<br />

samaÕ sarveØu bhÓteØu madbhaktiÌ labhate parÀm || (18.54)<br />

bhaktyÀ mÀmabhijÀnÀti yÀvÀnyaÙcÀsmi tattvataÕ |<br />

tato mÀÌ tattvato jÜÀtvÀ viÙate tadanaÌtaram || (18.55)<br />

sarvakarmÀÍyapi sadÀ kurvÀÍo madvyapÀÙrayaÕ |<br />

matprasÀdÀdavÀpnoti ÙÀÙvataÌ padamavyayam || (18.56)<br />

cetasÀ sarvakarmÀÍi mayi saÌnyasya matparaÕ |<br />

buddhiyogamupÀÙritya maccittaÕ satataÌ bhava || (18.57)<br />

maccittaÕ sarvadurgÀÍi matprasÀdÀttariØyasi |<br />

atha cettvamahaÌkÀrÀnna ÙroØyasi vinaÚkØyasi || (18.58)<br />

yadahaÌkÀramÀÙritya na yotsya iti manyase |<br />

mithyaiØa vyavasÀyaste prakÐtistvÀÌ niyokØyati || (18.59)<br />

svabhÀvajena kaunteya nibaddhaÕ svena karmaÍÀ |<br />

kartuÌ necchasi yanmohÀtkariØyasyavaÙopi tat || (18.60)<br />

ÈÙvaraÕ sarvabhÓtÀnÀÌ hÐddeÙe’rjuna tiØÒhati |<br />

bhrÀmayansarvabhÓtÀni yantrÀrÓÄhÀni mÀyayÀ || (18.61)


tameva ÙaraÍaÌ gaccha sarvabhÀvena bhÀrata |<br />

tatprasÀdÀtparÀÌ ÙÀntiÌ sthÀnaÌ prÀpsyasi ÙÀÙvatam || (18.62)<br />

iti te jÜÀnamÀkhyÀtaÌ guhyÀdguhyataraÌ mayÀ |<br />

vimÐÙyaitadaÙeØeÍa yathecchasi tathÀ kuru || (18.63)<br />

sarvaguhyatamaÌ bhÓyaÕ ÙÐÍu me paramaÌ vacaÕ |<br />

iØÒo’si me dÐÄhamiti tato vakØyÀmi te hitam || (18.64)<br />

manmanÀ bhava madbhakto madyÀjÈ mÀÌ namaskuru |<br />

mÀmevaiØyasi satyaÌ te pratijÀne priyo’si me || (18.65)<br />

sarvadharmÀnparityajya mÀmekaÌ ÙaraÍaÌ vraja |<br />

ahaÌ tvÀÌ sarvapÀpebhyo mokØyayiØyÀmi mÀ ÙucaÕ || (18.66)<br />

idaÌ te nÀtapaskÀya nÀbhaktÀya kadÀcana |<br />

na cÀÙuÙrÓØave vÀcyaÌ na ca mÀÌ yo’bhyasÓyati || (18.67)<br />

ya idaÌ paramaÌ guhyaÌ madbhakteØvabhidhÀsyati |<br />

bhaktiÌ mayi parÀÌ kÐtvÀ mÀmevaiØyatyasaÌÙayaÕ || (18.68)<br />

na ca tasmÀnmanuØyeØu kaÙcinme priyakÐttamaÕ |<br />

bhavitÀ na ca me tasmÀdanyaÕ priyataro bhuvi || (18.69)


adhyeØyate ca ya imaÌ dharmyaÌ saÌvÀdamÀvayoÕ |<br />

jÜÀnayajÜena tenÀhamiØÒaÕ syÀmiti me matiÕ || (18.70)<br />

ÙraddhÀvÀn anasÓyaÙ ca ÙÐÍuyÀd api yo naraÕ |<br />

so’pi muktaÕ ÙubhÀn lokÀn prÀpnuyÀt puÍya-karmaÍÀm || (18.71)<br />

kaccid etac chrutaÌ pÀrtha tvay’aik’ÀgreÍa cetasÀ |<br />

kaccid ajÜÀna-saÌmohaÕ pranaØÒas te dhanaÌjaya || (18.72)<br />

arjuna uvÀca:<br />

naØÒo mohaÕ smÐtir labdhÀ tvat-prasÀdÀn mayÀ’cyuta |<br />

sthito’smi gata-saÌdehaÕ kariØye vacanaÌ tava || (18.73)<br />

saÜjaya uvÀca:<br />

ity ahaÌ vÀsudevasya pÀrthasya ca mahÀtmanaÕ |<br />

saÌvÀdam imam aÙrauØam adbhutaÌ roma-harØaÍam || (18.74)<br />

vyÀsa-prasÀdÀc chrutavÀn etad guhyam ahaÌ param |<br />

yogaÌ yogeÙvarÀt kÐØÍÀt sÀkØÀt kathayataÕ svayam || (18.75)<br />

rÀjan saÌsmÐtya-saÌsmÐtya saÌvÀdam imam adbhutam |<br />

keÙav’ÀrjunayoÕ puÍyaÌ hÐØyÀmi ca muhur-muhuÕ || (18.76)


tac ca saÌsmÐtya-saÌsmÐtya rÓpamatyadbhutaÌ hareÕ |<br />

vismayo me mahÀnrÀjanhÐØyÀmi ca punaÕ punaÕ || (18.77)<br />

yatra yogeÙvaraÕ kÐØÍo yatra pÀrtho dhanurdharaÕ |<br />

tatra ÙrÈrvijayo bhÓtirdhruvÀ nÈtirmatirmama || (18.78)<br />

OM tatsaditi ÙrÈmad bhagavadgÈtÀsÓpaniØatsu<br />

brahmavidyÀyÀÌ yogaÙÀstre ÙrÈkÐØÍÀrjunasaÌvÀde<br />

mokØasaÌnyÀsayogo nÀma aØÒÀdaÙo’dhyÀyaÕ

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!