18.04.2014 Views

2. Bhagavad Gita

2. Bhagavad Gita

2. Bhagavad Gita

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

na kartÐtvaÌ na karmÀÍi lokasya sÐjati prabhuÕ |<br />

na karmaphalasaÌyogaÌ svabhÀvastu pravartate || (5.14)<br />

nÀdatte kasyacitpÀpaÌ na caiva sukÐtaÌ vibhuÕ |<br />

ajÜÀnenÀvÐtaÌ jÜÀnaÌ tena muhyanti jantavaÕ || (5.15)<br />

jÜÀnena tu tadajÜÀnaÌ yeØÀÌ nÀÙitamÀtmanaÕ |<br />

teØÀmÀdityavajjÜÀnaÌ prakÀÙayati tatparam || (5.16)<br />

tadbuddhayastadÀtmÀnastanniØÒhÀstatparÀyaÍÀÕ |<br />

gacchantyapunarÀvÐttiÌ jÜÀnanirdhÓtakalmaØÀÕ || (5.17)<br />

vidyÀvinayasaÌpanne brÀhmaÍe gavi hastini |<br />

Ùuni caiva ÙvapÀke ca paÍÄitÀÕ samadarÙinaÕ || (5.18)<br />

ihaiva tairjitaÕ sargo yeØÀÌ sÀmye sthitaÌ manaÕ |<br />

nirdoØaÌ hi samaÌ brahma tasmÀd brahmaÍi te sthitÀÕ || (5.19)<br />

na prahÐØyetpriyaÌ prÀpya nodvijetprÀpya cÀpriyam |<br />

sthirabuddhirasaÌmÓÄho brahmavid brahmaÍi sthitaÕ || (5.20)<br />

bÀhyasparÙeØvasaktÀtmÀ vindatyÀtmani yatsukham |<br />

sa brahmayogayuktÀtmÀ sukhamakØayamaÙnute || (5.21)

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!