18.04.2014 Views

2. Bhagavad Gita

2. Bhagavad Gita

2. Bhagavad Gita

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

mayi sarvÀÍi karmÀÍi saÌnyasyÀdhyÀtmacetasÀ |<br />

nirÀÙÈrnirmamo bhÓtvÀ yudhyasva vigatajvaraÕ || (3.30)<br />

ye me matamidaÌ nityamanutiØÒhanti mÀnavÀÕ |<br />

ÙraddhÀvanto’nasÓyanto mucyante te’pi karmabhiÕ || (3.31)<br />

ye tvetadabhyasÓyanto nÀnutiØÒhanti me matam |<br />

sarvajÜÀnavimÓÄhÀÌstÀnviddhi naØÒÀnacetasaÕ || (3.32)<br />

sadÐÙaÌ ceØÒate svasyÀÕ prakÐterjÜÀnavÀnapi |<br />

prakÐtiÌ yÀnti bhÓtÀni nigrahaÕ kiÌ kariØyati || (3.33)<br />

indriyasyendriyasyÀrthe rÀgadveØau vyavasthitau |<br />

tayorna vaÙamÀgacchettau hyasya paripanthinau || (3.34)<br />

ÙreyÀnsvadharmo viguÍaÕ paradharmÀtsvanuØÒhitÀt |<br />

svadharme nidhanaÌ ÙreyaÕ paradharmo bhayÀvahaÕ || (3.35)<br />

arjuna uvÀca:<br />

atha kena prayukto’yaÌ pÀpaÌ carati pÓruØaÕ |<br />

anicchannapi vÀrØÍeya balÀdiva niyojitaÕ || (3.36)

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!