18.04.2014 Views

2. Bhagavad Gita

2. Bhagavad Gita

2. Bhagavad Gita

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

ahmabhÓtaÕ prasannÀtmÀ na Ùocati na kÀÚkØati |<br />

samaÕ sarveØu bhÓteØu madbhaktiÌ labhate parÀm || (18.54)<br />

bhaktyÀ mÀmabhijÀnÀti yÀvÀnyaÙcÀsmi tattvataÕ |<br />

tato mÀÌ tattvato jÜÀtvÀ viÙate tadanaÌtaram || (18.55)<br />

sarvakarmÀÍyapi sadÀ kurvÀÍo madvyapÀÙrayaÕ |<br />

matprasÀdÀdavÀpnoti ÙÀÙvataÌ padamavyayam || (18.56)<br />

cetasÀ sarvakarmÀÍi mayi saÌnyasya matparaÕ |<br />

buddhiyogamupÀÙritya maccittaÕ satataÌ bhava || (18.57)<br />

maccittaÕ sarvadurgÀÍi matprasÀdÀttariØyasi |<br />

atha cettvamahaÌkÀrÀnna ÙroØyasi vinaÚkØyasi || (18.58)<br />

yadahaÌkÀramÀÙritya na yotsya iti manyase |<br />

mithyaiØa vyavasÀyaste prakÐtistvÀÌ niyokØyati || (18.59)<br />

svabhÀvajena kaunteya nibaddhaÕ svena karmaÍÀ |<br />

kartuÌ necchasi yanmohÀtkariØyasyavaÙopi tat || (18.60)<br />

ÈÙvaraÕ sarvabhÓtÀnÀÌ hÐddeÙe’rjuna tiØÒhati |<br />

bhrÀmayansarvabhÓtÀni yantrÀrÓÄhÀni mÀyayÀ || (18.61)

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!