18.04.2014 Views

2. Bhagavad Gita

2. Bhagavad Gita

2. Bhagavad Gita

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

annÀdbhavanti bhÓtÀni parjanyÀdannasaÌbhavaÕ |<br />

yajÜÀdbhavati parjanyo yajÜaÕ karmasamudbhavaÕ || (3.14)<br />

karma brahmodbhavaÌ viddhi brahmÀkØarasamudbhavam |<br />

tasmÀtsarvagataÌ brahma nityaÌ yajÜe pratiØÒhitam || (3.15)<br />

evaÌ pravartitaÌ cakraÌ nÀnuvartayatÈha yaÕ |<br />

aghÀyurindriyÀrÀmo moghaÌ pÀrtha sa jÈvati || (3.16)<br />

yastvÀtmaratireva syÀdÀtmatÐptaÙca mÀnavaÕ |<br />

Àtmanyeva ca saÌtuØÒastasya kÀryaÌ na vidyate || (3.17)<br />

naiva tasya kÐtenÀrtho nÀkÐteneha kaÙcana |<br />

na cÀsya sarvabhÓteØu kaÙcidarthavyapÀÙrayaÕ || (3.18)<br />

tasmÀdasaktaÕ satataÌ kÀryaÌ karma samÀcara |<br />

asakto hyÀcarankarma paramÀpnoti pÓruØaÕ || (3.19)<br />

karmaÍaiva hi saÌsiddhimÀsthitÀ janakÀdayaÕ |<br />

lokasaÌgrahamevÀpi saÌpaÙyankartumarhasi || (3.20)<br />

yadyadÀcarati ÙreØÒhastattadevetaro janaÕ |<br />

sa yatpramÀÍaÌ kurute lokastadanuvartate || (3.21)

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!