18.04.2014 Views

2. Bhagavad Gita

2. Bhagavad Gita

2. Bhagavad Gita

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

sarvadvÀrÀÍi saÌyamya mano hÐdi nirudhya ca |<br />

mÓdhnyÀrdhÀyÀtmanaÕ prÀÍamÀsthito yogadhÀraÍÀm || (8.12)<br />

omityekÀkØaraÌ brahma vyÀharanmÀmanusmaran |<br />

yaÕ prayÀti tyajandehaÌ sa yÀti paramÀÌ gatim || (8.13)<br />

ananyacetÀÕ satataÌ yo mÀÌ smarati nityaÙaÕ |<br />

tasyÀhaÌ sulabhaÕ pÀrtha nityayuktasya yoginaÕ || (8.14)<br />

mÀmupetya punarjanma duÕkhÀlayamaÙÀÙvatam |<br />

nÀpnuvanti mahÀtmÀnaÕ saÌsiddhiÌ paramÀÌ gatÀÕ || (8.15)<br />

ÀbrahmabhuvanÀllokÀÕ punarÀvartino’rjuna |<br />

mÀmupetya tu kaunteya punarjanma na vidyate || (8.16)<br />

sahasrayugaparyantamaharyad brahmaÍo viduÕ |<br />

rÀtriÌ yugasahasrÀntÀÌ te’horÀtravido janÀÕ || (8.17)<br />

avyaktÀd vyaktayaÕ sarvÀÕ prabhavantyaharÀgame |<br />

rÀtryÀgame pralÈyante tatraivÀvyaktasaÌjÜake || (8.18)<br />

bhÓtagrÀmaÕ sa evÀyaÌ bhÓtvÀ bhÓtvÀ pralÈyate |<br />

rÀtryÀgame’vaÙaÕ pÀrtha prabhavatyaharÀgame || (8.19)

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!