18.04.2014 Views

2. Bhagavad Gita

2. Bhagavad Gita

2. Bhagavad Gita

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

etÀnyapi tu karmÀÍi saÚgaÌ tyaktvÀ phalÀni ca |<br />

kartavyÀnÈti me pÀrtha niÙcitaÌ matamuttamam || (18.06)<br />

niyatasya tu saÌnyÀsaÕ karmaÍo nopapadyate |<br />

mohÀttasya parityÀgastÀmasaÕ parikÈrtitaÕ || (18.07)<br />

duÕkhamityeva yatkarma kÀyakleÙabhayÀttyajet |<br />

sa kÐtvÀ rÀjasaÌ tyÀgaÌ naiva tyÀgaphalaÌ labhet || (18.08)<br />

kÀryamityeva yatkarma niyataÌ kriyate’rjuna |<br />

saÚgaÌ tyaktvÀ phalaÌ caiva sa tyÀgaÕ sÀttviko mataÕ || (18.09)<br />

na dveØÒyakuÙalaÌ karma kuÙale nÀnuØajjate |<br />

tyÀgÈ sattvasamÀviØÒo medhÀvÈ chinnasaÌÙayaÕ || (18.10)<br />

na hi dehabhÐtÀ ÙakyaÌ tyaktuÌ karmÀÍyaÙeØataÕ |<br />

yastu karmaphalatyÀgÈ sa tyÀgÈtyabhidhÈyate || (18.11)<br />

aniØÒamiØÒaÌ miÙraÌ ca trividhaÌ karmaÍaÕ phalam |<br />

bhavatyatyÀginÀÌ pretya na tu saÌnyÀsinÀÌ kvacit || (18.12)<br />

paÌcaitÀni mahÀbÀho kÀraÍÀni nibodha me |<br />

sÀÚkhye kÐtÀnte proktÀni siddhaye sarvakarmaÍÀm || (18.13)

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!