12.07.2015 Views

SAVol7Dec09IndianCol.. - Saptarishis Astrology

SAVol7Dec09IndianCol.. - Saptarishis Astrology

SAVol7Dec09IndianCol.. - Saptarishis Astrology

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Kalpalatta(Devanigiri script)अथ सोमनाथाचायर्कृ त कलथािभधान जैिमिन सूऽभा ूारंभःatha somanāthācāryakṛta kalpalathābhidhāna jaimini sūtrabhāṣya prāraṁbhaḥअथ भगवानाचयर्ः कालपिरज्ञानाथ गिणत शां सूऽााय चतुयं िन तारा सवषां जूनामिपफळपिरज्ञानाथ ूभुरंजनाथ च आयुज्ञार्न परलोकज्ञानाथा च कारक ल िेण नवांशािदिभःउपदेशााय चतुयं ूकतीकितर्।अऽ तावत ्िकं तावत ्शांित ूयोजनोकौ सां काल पिरज्ञाने सित अि परलोक इित िचासंपते। िचया भयावि। भयेन कमर्िना। तारा िचशुि। िचशुिारा ॄज्ञानं। ॄज्ञानेनमोक्षवािः। ताद शा वेदां। वेदााादावँयमेतम ् । तथाच भारतेवेदवेदाज्ञः परंॄािधगित। ॄवेदप ् यज्ञः इित ॄिवदोिवः॥ इित वेदा ौेतयािनिपात ् ।atha bhagavānācaryaḥ kālaparijñānārthaṁ gaṇita śāstraṁ sūtrādhyāya catuṣṭayaṁ nirūpyatadvārā sarveṣāṁ jantūnāmapi phaḻaparijñānārthaṁ prabhuraṁjanārthaṁ ca āyurjñānaparalokajñānārthāṁ ca kāraka lagna drekkaṇa navāṁśādibhiḥ upadeśādhyāya catuṣṭayaṁprakatīkarti|atra tāvat kiṁ tāvat śāstrasyaṁti prayojanokau satyāṁ kāla parijñāne sati asti paraloka iti cintāsaṁpadyate| cintayā bhayāvaṣṭi | bhayena karmaniṣṭā | tadvārā cittaśuddhi | cittaśuddhidvārābrahmajñānaṁ | bramhajñānena mokṣavāptiḥ| tasmādasya śāstrasya vedāṅgatvaṁ|vedāṅgatvātvādāvaśyamadhyetavyam | tathāca bhārate vedavedāṅgatvajñaḥparaṁbramhādhigaccati | bramhavedastap yajñaḥ iti bramhavidoviduḥ || iti vedāṅgasyaśreṣṭatayā nirūpitvāt |अिन ्शाे ूथमााये संज्ञा कारक पद राजयोगा िनते। ितीयाये तु ल कारक आयुदार्यदशा िवशेषा। तृतीयााये तु ल कारक ूवृ शा बिहरंगात िेण शा अर्ात ्अर् बिहरयोः अरो बमीयािनित ायेन अरशा गाणरीैव फलािधकिमित ायेनगाणाायः ूवृः। ननु गाणांशकापेक्षया अंशक िवधायक शा बलवािदित चे।अंशकापेक्षया गाणारंगात। गाणतु ऽेधा िवभागः। तथाच लिऽभागो िेण इितायेन बृहत्जातकािदष ु ूिसध्द िेाण अिनिपात ् । अिन ्शाे पिरवृि ऽयिसध्द एव632

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!