13.07.2015 Views

कौतणडिन््यतशक्या

कौतणडिन््यतशक्या

कौतणडिन््यतशक्या

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

[Kauṇḍinya Śikṣā]शिक्षाŚIKṢĀपरयो धरस्तु किणाव्ययो पकयारने ियाधरस्य चओष्ठ्यस्वरनेषरु कया्ययेषरु प्रथमनेनाक्षर्व्यने १४पर्ययोरयोष्ठ्य्ययोश्ै्व कया्ययं न स्ययातकथं चनओष्ठ्य्ययोसस्वरयोर्मणाध्यने दृश्यिने च ि्ययो्यणातद १५पवृथगभया्वसि्ययोनणा स्ययात् िवृति मात्रसि्ययोभणा्वनेि्ओष्ठ्य्ययोसस्वरयोर्मणाध्यने पकयारयो यत्र दृश्यिने १६पवृथगभया्वसि्ययोनणा स्ययातभिन्नरूपौ स्वरौ ्यतदआद्ंि्ययोसस्वगणाश्नेि् प्र्यत्नसित् इष्यिने १७अ्वसयानने स त्वज्ने्यः संहििया्ययां िरु िनेत्थयाआकयारयान्िमरुदयात्तान्तमयाङपरं यत्र दृश्यिने १८तत्क्मं तं त्वजयानी्ययान्मयोषूणर् ऊषरुर्सिथयानकयारान्तंं पदं पपू्वयं हकयारः परियो ्यतद १९न हकयारकयोर्मणाध्यने ित् वर्णणामसं्यरुिम्नकयारस्य पकयारस्य सं्ययोगस्वतरियो ्यतद २०तदया सं्यरुति ए्व स्ययादसं्यरुतिसिदन््यथयामयात्ं त्वमयात्रोऽनरुस्वयारयो त्वमयात्रान्मात्र ए्व िरु २१मात्रिकयादपि सं्ययोगने मात्रिकस्तु त्वरूप्वि्अनरुस्वयारस्य ्ययो मात्रसंहििया कयाल ए्व िरु २२पदमध्यने त्वमात्रस्य दनेकमयात्ं त्वरूप्वि्अनरुनयातसककयालस्य त्वशनेषेणर् त्वधीयतेने २३संहििया्ययां च िन्मयात्ः पदकयालनेऽधिकयो भ्वनेि्दीरयाणात्पलरुियाच्च मयात्ं स्ययादनेकमयात्ं त्वमात्रकम् २४अ्वसयानने त्वशनेषयो ्यमन्येनेषयां च न त्वद्िनेिनेन शब्दातपरयापवृतिः प्रयाप्ं न प्रया्प्यिने कठने २५हकयारने फलभततिस्तु तैतत्रीयेने िरु पठ्यतेनेऊषमर्या पवृतिसं्ययोगने निषनेधसित् ननेष्यिने २६MAHARISHI UNIVERSITY OF MANAGEMENTVEDIC LITERATURE COLLECTION

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!