13.07.2015 Views

कौतणडिन््यतशक्या

कौतणडिन््यतशक्या

कौतणडिन््यतशक्या

SHOW MORE
SHOW LESS
  • No tags were found...

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

[Kauṇḍinya Śikṣā]शिक्षाŚIKṢĀअलप्वया्यरुस्तु तस्य स्ययात्पाद्ववृतत्तसत्वति समवृिःटनकयारने त्वशनेषयोऽतसि धकयारयो ्यतद दृश्यिने ४०अनभ्ययासयोऽस्य त्वज्ने्यः धकयारयो नात्र संश्यःअध्ययायेनेत्ैतत्री्ययार्यामयाषये पयाठ इष्यिने ४१आनरु्वयाकयादनरु्वयाकस्य ्वदनेदयादौ पदद्वयम्प्रश्यातप्रश्ं च न ब्पू्ययाद्नेिरुसंबंधिनयो न िनेि् ४२अतिनयासनेन च ब्पू्यया्वनरु्वयाकं तथै्व चतैतत्री्यस्य वेनेदस्य पद्वयाक्ययान्तरयातशषरु ४३गतर्ियासिने प्र्ययोतिव्ययासिनेन गच्छन्ति िने गतिम्कयाठकने त्वपदं ज्ने्यं गण्यं चै्व न त्वद्िने ४४्य्यनेषयो ्वया तथया ्वयाक्यने त्वकल्पोऽतसि त्वशनेषतःवेनेदपयाठं बहिषकवृ त्य वेनेद संबंधिनयो ्यथया ४५िनेन त्यजन्त्यरुदयात्तादीन् स्वणादया वेनेदबन्धनयाि्अ्वसयानयानरुदात्तस्य उदयात्ं कथ्यिने ररुधैः ४६आरण्ययादौ ्व्ययोश्यान्िने ्यथया दृष्टया तथै्व तत्न हि शब्दादि ्ययामनेन दने्वनेष्वने्व त्व्वतक्ि ४७सन्धिकया्ययं न करु ्वयंति संहििया त्वदमेव्व तत्स्वरयास्तु ब्राह्मर्याज्ने्यया ्वगयाणार्यां प्रथमाश्च येने ४८त्विी्ययाश् िवृिी्ययाश् ििरुथयाणाश्ै्व क्षत्रियाः्वगयाणार्यामुत्तमया्वैश्यया अन्तसथयाश् तथै्व च ४९अनरुस्वयारयो त्वसगणाश् शपूद्रा ऊषमयार् ए्व चकथं ्वर्याणास्तु ्वर्याणानयां ब्राह्मर्क्तत््ययाद्यः ५०स्वकयालयात्वयाद ए्व स्ययाद्ब्राह्मर्यानयां च कथ्यिनेतदधयं क्षत्रियादीनयां शयास्त्रदृष्टठ्ययानरु्विणािने ५१केच तित्पादस्तु स्वयेषयां मयात्राबुद्धिप्रकीतिणािया्वयासः शब्दाच्च नयातसक्यं पपू्वयं न प्रया्प्यिने समवृिम् ५२MAHARISHI UNIVERSITY OF MANAGEMENTVEDIC LITERATURE COLLECTION

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!