13.07.2015 Views

कौतणडिन््यतशक्या

कौतणडिन््यतशक्या

कौतणडिन््यतशक्या

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

[Kauṇḍinya Śikṣā]शिक्षाŚIKṢĀMAHARISHI UNIVERSITY OF MANAGEMENTVEDIC LITERATURE COLLECTION+श् शब्दान्नकयारस्तु परुनः शबदयात्वशनेषतः ६५जिह्वाग्रमेव्व तौ स्ययाियामशब्दाच्च तथयापरनेन रनेफने ्वया हकयारने ्वया त्वभयाणा्वयो जया्यिने क्वचित् ६६न च ्वगणात्विीयेने िरु न ििरुथये कथं च निवृिीयेनेन ििरुथणास्य प्रथमने न परस्य च ६७आद्ं तस्य मध्यंिं च स्वाक्षरेणर्ै्व पीडयेतनेि्एकश्रुिनेर्वसयान उदात्तस्वतरियोऽपि ्वया ६८प्रकवृ ति्वयाणा संहििया ्वया स्वणामनेकश्रुतिभणा्वनेि्अनरुनयातसक पपू्वणास्य ककयारयो मध्य ए्व िरु ६९गकयारश् तकयारने च धकयारने च ्यथया क्मम्न ्वया्यरु ं हमसं्ययोगने नयातसकयाभ्ययां समरुतसवृजेति् ७०ननयादनेदरुदरं सान्त्यंं तथया ्यरलवेनेषरु चईषन्नयादया ्यर्यो जश् अन््यथया रवृििसिथया ७१हकयारं केच तिदिच्छंति द्विविधत्वं तथया भ्वनेि्वेनेदस्य पयाठमयात्नेर् त्वगियो दरुषकवृ ियो भ्वनेि् ७२िपूलक ्यथया तक्प्ं पयापरयातशं त्वनश्यतिन वेनेदत्वदरुषयो त्वप्रयासस्वणाशयास्त्रमधीयतेने ७३स्वयाणाभरर्संपन्ननतनितस्त्र्य इ्व ध्ररु्वम्ऋग्विरयामस्त्रिमात्र स्ययादधणाियेऽपि तथया भ्वनेि् ७४पदकयालने त्वमयात्ं स्ययादनेकमयात्रो त्व्ववृतत्षरुपदमध्यने तदधयं स्ययाद् ्वया +++ कयालने तत् मात्रिकम् ७५तत्मयात्ं केच तिदित्ययाहुदगीरयाणातधक्यं िरु ्वया भ्वनेि्प्रर््वने िरु तत्मयात्ं स्ययात् समात्रस्तु ्पलरुियो भ्वनेि् ७६त्वमयात्ं दीरणातमत्ययाहुसिदथयं ह्रस्वसंज्कम्स्वसथने नरने सरुियासीनने ्यया्वतसपन्दति लयोिनने ७७िया्वन्मयात्ं त्वजयानी्ययातदि कयालः सपञ्चसरु

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!