13.07.2015 Views

कौतणडिन््यतशक्या

कौतणडिन््यतशक्या

कौतणडिन््यतशक्या

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

[Kauṇḍinya Śikṣā]शिक्षाŚIKṢĀपरयो धरस्तु किणाव्ययो पकयारने ियाधरस्य चओष्ठ्यस्वरनेषरु कया्ययेषरु प्रथमनेनाक्षर्व्यने १४पर्ययोरयोष्ठ्य्ययोश्ै्व कया्ययं न स्ययातकथं चनओष्ठ्य्ययोसस्वरयोर्मणाध्यने दृश्यिने च ि्ययो्यणातद १५पवृथगभया्वसि्ययोनणा स्ययात् िवृति मात्रसि्ययोभणा्वनेि्ओष्ठ्य्ययोसस्वरयोर्मणाध्यने पकयारयो यत्र दृश्यिने १६पवृथगभया्वसि्ययोनणा स्ययातभिन्नरूपौ स्वरौ ्यतदआद्ंि्ययोसस्वगणाश्नेि् प्र्यत्नसित् इष्यिने १७अ्वसयानने स त्वज्ने्यः संहििया्ययां िरु िनेत्थयाआकयारयान्िमरुदयात्तान्तमयाङपरं यत्र दृश्यिने १८तत्क्मं तं त्वजयानी्ययान्मयोषूणर् ऊषरुर्सिथयानकयारान्तंं पदं पपू्वयं हकयारः परियो ्यतद १९न हकयारकयोर्मणाध्यने ित् वर्णणामसं्यरुिम्नकयारस्य पकयारस्य सं्ययोगस्वतरियो ्यतद २०तदया सं्यरुति ए्व स्ययादसं्यरुतिसिदन््यथयामयात्ं त्वमयात्रोऽनरुस्वयारयो त्वमयात्रान्मात्र ए्व िरु २१मात्रिकयादपि सं्ययोगने मात्रिकस्तु त्वरूप्वि्अनरुस्वयारस्य ्ययो मात्रसंहििया कयाल ए्व िरु २२पदमध्यने त्वमात्रस्य दनेकमयात्ं त्वरूप्वि्अनरुनयातसककयालस्य त्वशनेषेणर् त्वधीयतेने २३संहििया्ययां च िन्मयात्ः पदकयालनेऽधिकयो भ्वनेि्दीरयाणात्पलरुियाच्च मयात्ं स्ययादनेकमयात्ं त्वमात्रकम् २४अ्वसयानने त्वशनेषयो ्यमन्येनेषयां च न त्वद्िनेिनेन शब्दातपरयापवृतिः प्रयाप्ं न प्रया्प्यिने कठने २५हकयारने फलभततिस्तु तैतत्रीयेने िरु पठ्यतेनेऊषमर्या पवृतिसं्ययोगने निषनेधसित् ननेष्यिने २६MAHARISHI UNIVERSITY OF MANAGEMENTVEDIC LITERATURE COLLECTION


MAHARISHI UNIVERSITY OF MANAGEMENTVEDIC LITERATURE COLLECTIONकौण्डिन््य शिक्षाKAUṆḌINYA ŚIKṢĀआदनेशयाभिततिरेव्व स्ययात्पू्वयाणाङ्गत्वं त्वधीयतेनेऋकयारश् ऌकयारश् पवृतितमत्यभिधीयतेने २७वेनेदपयाठने सत्वज्ने्ययो वेनेदसंबंधिनौ न िनेि्हृद्ययादरुततथिं रङ्गं कयांस्य ध्वनि समं समवृिम् २८त्वमयात्ं च तत्मयात्ं च प्रयाप्पू्ययात्सानरुनयातसकम््वगयाणान्िं शषसैससयाथणामन्तसथयातभश् सं्यरुिम् २९दृष्टया ्यमया तन्विणान्िने अत्यन्िं सपूक्ममरुच्यिनेकयामयो मन््यरुसिथया पयापं तत्षरु पपू्वयेषरु तत््विः ३०स्वरभततिं त्वजयानी्ययातदकयारयो नयासत्यसंश्यःअन्तस्थाद्युदयेने पपू्वणाः पञ्चमस्तु त्वरुच्यिने ३१इतरयादौ पदनेरत् स च ननेति समवृियो ररुधैःस्वतरियोदयात््ययोश्ै्व स्वयारपवृति ि्ययोसिथया ३२प्रि्ययादनरुदात्तस्य िनेषयां कया्ययं िरु कथ्यिनेपपू्वयं तीव्रतरं िया्यरुसिीव्र्यै्व पदस्य िरु ३३परस्य मन्द्वया्यरुः स्ययातप्र्ययोतिव्यं ्यथया क्मम्आपदयादौ ििरुथणास्य पञ्चमः परियो ्यतद ३४अभ्ययाससिस्य त्वज्ने्यसिवृिी्यः पपू्वणामेव्व िरुसव्यहसिनेन ्ययो धीिने तस्य तन्निषफलं भ्वनेि् ३५स दतक्र्नेन किणाव्ययो ्वर्णं तथै्व चपदयां ि्ययोरकयारस्तु त्वत्वं स्वणात् ननेष्यिने ३६अचः पपू्वये त्वकल्पोऽतसि व्यंजननेन त्यमेव्व चरनेफपपू्वणो नकयारयो ्यः पदयांियो यत्र दृश्यिने ३७त्वशनेषं ित् जयानी्ययाद्त्वत्वमने्वयातभधीयतेनेप्रथमस्य त्विी्यस्ययात् न षकयारपरयो ्यतद ३८अभ्ययासयोऽतसि सत्वज्ने्यः पपू्वयं प्रथम ए्व िरुसप्स्वरयानतिक्म्य स्वतरियो ्विणािने क्वचित् ३९[Kauṇḍinya Śikṣā]


[Kauṇḍinya Śikṣā]शिक्षाŚIKṢĀअलप्वया्यरुस्तु तस्य स्ययात्पाद्ववृतत्तसत्वति समवृिःटनकयारने त्वशनेषयोऽतसि धकयारयो ्यतद दृश्यिने ४०अनभ्ययासयोऽस्य त्वज्ने्यः धकयारयो नात्र संश्यःअध्ययायेनेत्ैतत्री्ययार्यामयाषये पयाठ इष्यिने ४१आनरु्वयाकयादनरु्वयाकस्य ्वदनेदयादौ पदद्वयम्प्रश्यातप्रश्ं च न ब्पू्ययाद्नेिरुसंबंधिनयो न िनेि् ४२अतिनयासनेन च ब्पू्यया्वनरु्वयाकं तथै्व चतैतत्री्यस्य वेनेदस्य पद्वयाक्ययान्तरयातशषरु ४३गतर्ियासिने प्र्ययोतिव्ययासिनेन गच्छन्ति िने गतिम्कयाठकने त्वपदं ज्ने्यं गण्यं चै्व न त्वद्िने ४४्य्यनेषयो ्वया तथया ्वयाक्यने त्वकल्पोऽतसि त्वशनेषतःवेनेदपयाठं बहिषकवृ त्य वेनेद संबंधिनयो ्यथया ४५िनेन त्यजन्त्यरुदयात्तादीन् स्वणादया वेनेदबन्धनयाि्अ्वसयानयानरुदात्तस्य उदयात्ं कथ्यिने ररुधैः ४६आरण्ययादौ ्व्ययोश्यान्िने ्यथया दृष्टया तथै्व तत्न हि शब्दादि ्ययामनेन दने्वनेष्वने्व त्व्वतक्ि ४७सन्धिकया्ययं न करु ्वयंति संहििया त्वदमेव्व तत्स्वरयास्तु ब्राह्मर्याज्ने्यया ्वगयाणार्यां प्रथमाश्च येने ४८त्विी्ययाश् िवृिी्ययाश् ििरुथयाणाश्ै्व क्षत्रियाः्वगयाणार्यामुत्तमया्वैश्यया अन्तसथयाश् तथै्व च ४९अनरुस्वयारयो त्वसगणाश् शपूद्रा ऊषमयार् ए्व चकथं ्वर्याणास्तु ्वर्याणानयां ब्राह्मर्क्तत््ययाद्यः ५०स्वकयालयात्वयाद ए्व स्ययाद्ब्राह्मर्यानयां च कथ्यिनेतदधयं क्षत्रियादीनयां शयास्त्रदृष्टठ्ययानरु्विणािने ५१केच तित्पादस्तु स्वयेषयां मयात्राबुद्धिप्रकीतिणािया्वयासः शब्दाच्च नयातसक्यं पपू्वयं न प्रया्प्यिने समवृिम् ५२MAHARISHI UNIVERSITY OF MANAGEMENTVEDIC LITERATURE COLLECTION


MAHARISHI UNIVERSITY OF MANAGEMENTVEDIC LITERATURE COLLECTIONकौण्डिन््य शिक्षाKAUṆḌINYA ŚIKṢĀ[Kauṇḍinya Śikṣā]स्वरभततिस्वतन्त्रा ्वया कयाठकने परिकीतिणाियातपिवृमनेधने स्वयाध्ययायेने ियोपनिषदि नयारया्यर्ने ५३न िनेमनेनी पपू्वणोऽस्य दरुःसपवृष्टयादनेश ए्व िरुशकयारस्य नकयारस्य सं्ययोगने तस्य ्वक््यिने ५४ततसथयानने ्ययो इकयार स्ययात्ैतत्रीयेने िरु पथ्यिनेिने ्वगये प्रथमयागमकयाठकने िरु ्य्ययो त्वतधः ५५लयोपयोकयारस्सुवोर्मणाध्यने पपू्वणास्वयारं िरु कतमपिम्त्छद्ं परस्य ित् स्ययात्पाद्ययोरन्तरयागमः ५६चकयारसित् जयानी्ययात्काठकने परिकीतिणािःततस शबदत्वतशष्टं िरु ्यतद त्वं कथ्यिने ररुधैः ५७उतकया्यणामरुतसवृजनेत्स्य स्वरितत्वं भवेनेद्ध्ररु्वम्तिस्रो ्ववृतत्रुपदिशन्ति ्वयाियो त्वळंबितं मध्यमयां च द्रुियां च५८वृवृत्यन्तरने कमणा त्वशनेषमयाहुमयाणात्रा त्वशनेषः प्रतिपतत्मनेतिअभ्ययासयाथये द्रुियां वृवृतत्ं प्र्ययोगयाथये िरु मध्यमयाम् ५९शिष्ययार्यामरुपदनेशयाथये करु ्ययाणा्ववृतत्ं त्वळंतरियाम्अध्ययापनने तत्मात्रत्वमध्ययायेने तस्य मात्रिकम् ६०समया ियारः प्र्ययोगने ्वया उच्यिने मरुतनतभस्त्र्यम्मयाजयाणारः पुत्रमयास्यनेन पीडि्यनेदभणाकने न च ६१ए्वं ्वर्णा्वतळं ब्पू्ययान्मयाजयाणारसिस्य कयारर्म्गीतीशीघ्ी शिरः कमपी तथया लिखितपयाठकः ६२अनथणाज्ञोऽलपकणठश् षडिनेिने पयाठकयाधमयाःअ्वसयानने तवर्गी्यया ्वयाद्न्िौ दन्तमपूलजौ ६३अपदयान्ियो नकयारस्तु सं्ययोगने ्यः स ्वतजणािःअ्वग्रिने िरु द्विविधयो नकयारः संप्रकीतिणािः ६४जिह्वाग्रमध्यमेव्व स्ययात्विी्यस्य च तस्य च


[Kauṇḍinya Śikṣā]शिक्षाŚIKṢĀMAHARISHI UNIVERSITY OF MANAGEMENTVEDIC LITERATURE COLLECTION+श् शब्दान्नकयारस्तु परुनः शबदयात्वशनेषतः ६५जिह्वाग्रमेव्व तौ स्ययाियामशब्दाच्च तथयापरनेन रनेफने ्वया हकयारने ्वया त्वभयाणा्वयो जया्यिने क्वचित् ६६न च ्वगणात्विीयेने िरु न ििरुथये कथं च निवृिीयेनेन ििरुथणास्य प्रथमने न परस्य च ६७आद्ं तस्य मध्यंिं च स्वाक्षरेणर्ै्व पीडयेतनेि्एकश्रुिनेर्वसयान उदात्तस्वतरियोऽपि ्वया ६८प्रकवृ ति्वयाणा संहििया ्वया स्वणामनेकश्रुतिभणा्वनेि्अनरुनयातसक पपू्वणास्य ककयारयो मध्य ए्व िरु ६९गकयारश् तकयारने च धकयारने च ्यथया क्मम्न ्वया्यरु ं हमसं्ययोगने नयातसकयाभ्ययां समरुतसवृजेति् ७०ननयादनेदरुदरं सान्त्यंं तथया ्यरलवेनेषरु चईषन्नयादया ्यर्यो जश् अन््यथया रवृििसिथया ७१हकयारं केच तिदिच्छंति द्विविधत्वं तथया भ्वनेि्वेनेदस्य पयाठमयात्नेर् त्वगियो दरुषकवृ ियो भ्वनेि् ७२िपूलक ्यथया तक्प्ं पयापरयातशं त्वनश्यतिन वेनेदत्वदरुषयो त्वप्रयासस्वणाशयास्त्रमधीयतेने ७३स्वयाणाभरर्संपन्ननतनितस्त्र्य इ्व ध्ररु्वम्ऋग्विरयामस्त्रिमात्र स्ययादधणाियेऽपि तथया भ्वनेि् ७४पदकयालने त्वमयात्ं स्ययादनेकमयात्रो त्व्ववृतत्षरुपदमध्यने तदधयं स्ययाद् ्वया +++ कयालने तत् मात्रिकम् ७५तत्मयात्ं केच तिदित्ययाहुदगीरयाणातधक्यं िरु ्वया भ्वनेि्प्रर््वने िरु तत्मयात्ं स्ययात् समात्रस्तु ्पलरुियो भ्वनेि् ७६त्वमयात्ं दीरणातमत्ययाहुसिदथयं ह्रस्वसंज्कम्स्वसथने नरने सरुियासीनने ्यया्वतसपन्दति लयोिनने ७७िया्वन्मयात्ं त्वजयानी्ययातदि कयालः सपञ्चसरु


MAHARISHI UNIVERSITY OF MANAGEMENTVEDIC LITERATURE COLLECTIONकौण्डिन््य शिक्षाKAUṆḌINYA ŚIKṢĀव्यंजनं त्वधणामयात्ं स्ययादनेकमयात्ं क्वचिभि्वनेि् ७८त्वमयात्ं ित् जयानी्ययान्न कदयातिततत्मात्रिकम्अचः परने त्वशनेषयोऽतसि पयादमयात्ं िरु िभि्वनेि् ७९पपू्वणाकयालने त्वमयात्ं स्ययादनेकं िने(्वठ्यं)जनं भ्वनेि्ऐ हु शयो ्यस्य पपू्वयं स्ययाद् अणुरुमयात्ं तदरुच्यिने ८०अपरने त्रुटि मयात्ं स्ययातस्वरयातधक्ययो न संश्यःििरुतभणारर्रुतभमयाणात्ं तदधयं िरु त्रुटिभणा्वनेि् ८१वेनेदकयालने िरु तत्कालयो भयाषया्ययां न च िभि्वनेि्दृढस्वरस्य त्व्वतभिः प्र्यत्नयातधक्यमिष्यिने ८२मवृदरुमलपिरं चै्व मध्यमनेन िरु कयार्यनेि्नयातिक्रामनेद्थया शतिमध्ययापरम्वश्यकम् ८३अशरुश्रूषयोन्न दद्याच्चनेन्नरकयो नात्र संश्यःअधीतमपि ्ययो वेनेदं त्वमरु ंचंति ्यदया नरयाः ८४भ्पूर्िया स िरु त्वज्ने्ययो त्व्ययोतनमधिगच्छतिनित्यस्वयाध्यया्य शीलत्वं द्यया सत्यं च सं्यमः ८५िनेन शुद्धिम्वयाप्नोति देव्वत्वं ियातधगच्छति ८६इति कौण्डिन््य शिक्षा षडिशीति समाप्तम्[Kauṇḍinya Śikṣā]Courtesy of Oriental Research Institute, University of Mysore:“Kauṇḍinya Śikṣā Ṣaḍaśīti,” Manuscript #3322 in Descriptive Catalogueof Sanskrit Manuscripts in the Oriental Research Institute,University of Mysore,Volume II (Vedāṅgam, etc.) 1978 (OrientalResearch Institute Series 124).

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!