21.11.2014 Views

The Comparative Dhammapada - Ancient Buddhist Texts

The Comparative Dhammapada - Ancient Buddhist Texts

The Comparative Dhammapada - Ancient Buddhist Texts

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

A <strong>Comparative</strong> Edition of the <strong>Dhammapada</strong> - 139<br />

18. Malavagga<br />

Pāḷi 235 [18.1] Mala<br />

paṇḍupalāso va dānisi,<br />

yamapurisā pi ca taṁ upaṭṭhitā,<br />

uyyogamukhe ca tiṭṭhasi,<br />

pātheyyam pi ca te na vijjati.<br />

Patna 161 [10.5] Mala<br />

pāṇḍupalāśo ca dāni si<br />

yamapuruṣā pi ca te upaṭṭhitā |<br />

uyyogamukhe ca tiṣṭhasi<br />

pātheyaṁ pi ca te na vijjati ||<br />

* * * * *<br />

Pāḷi 236 [18.2] Mala<br />

so karohi dīpam attano,<br />

khippaṁ vāyama paṇḍito bhava,<br />

niddhantamalo anaṅgaṇo,<br />

dibbaṁ ariyabhūmim ehisi.<br />

Patna 162 [10.6] Mala<br />

[uyyamassa ghaṭassa āttanā<br />

kaṁmāro rajataṁ va niddhame] |<br />

niddhāntamalo anaṅgano<br />

bitiyaṁ ayirabhūmim esi ||<br />

* * * * *<br />

Pāḷi 237 [18.3] Mala<br />

upanītavayo ca dānisi,<br />

sampayātosi yamassa santike,<br />

vāso pi ca te natthi antarā,<br />

pātheyyam pi ca te na vijjati.<br />

* * * * *<br />

Pāḷi 238 [18.4] Mala<br />

so karohi dīpam attano,<br />

khippaṁ vāyama paṇḍito bhava,<br />

niddhantamalo anaṅgaṇo,<br />

na punaṁ jātijaraṁ upehisi.<br />

* * * * *<br />

Udānavarga 16.3 Prakirṇaka<br />

[uttiṣṭhata vyāyamata]<br />

kurudhvaṁ dvīpam ātmanaḥ |<br />

[karmāro rajatasyaiva<br />

haradhvaṁ malam ātmanaḥ] |<br />

nirdhāntamalā hy anaṅgaṇā<br />

na punar jātijarām upeṣyetha ||

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!