21.11.2014 Views

The Comparative Dhammapada - Ancient Buddhist Texts

The Comparative Dhammapada - Ancient Buddhist Texts

The Comparative Dhammapada - Ancient Buddhist Texts

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

A <strong>Comparative</strong> Edition of the <strong>Dhammapada</strong> - 195<br />

Pāḷi 394 [26.12] Brāhmaṇa<br />

kiṁ te jaṭāhi dummedha<br />

kiṁ te ajinasāṭiyā,<br />

abbhantaraṁ te gahanaṁ<br />

bāhiraṁ parimajjasi.<br />

Gāndhārī 2 [1.2] Brammaṇa<br />

ki di jaḍaï drumedha<br />

ki di ayiṇaśaḍia<br />

adara gahaṇa kitva<br />

bahire parimajasi.<br />

Udānavarga 33.6 Brāhmaṇa<br />

kiṁ te jaṭābhir durbuddhe<br />

kiṁ cāpy ajinaśāṭibhiḥ |<br />

abhyantaraṁ te gahanaṁ<br />

bāhyakaṁ parimārjasi ||<br />

* * * * *<br />

Pāḷi 395 [26.13] Brāhmaṇa<br />

paṁsukūladharaṁ jantuṁ,<br />

kisaṁ dhamanisanthataṁ,<br />

ekaṁ vanasmiṁ jhāyantaṁ,<br />

tam ahaṁ brūmi brāhmaṇaṁ.<br />

Gāndhārī 38 [1.38] Brammaṇa<br />

patsukuladhara jadu<br />

kiśa dhamaṇisadhada<br />

[jayada rukhamulasya]<br />

tam ahu brommi bramaṇa.<br />

* * * * *<br />

Pāḷi 396 [26.14] Brāhmaṇa<br />

na cāhaṁ brāhmaṇaṁ brūmi<br />

yonijaṁ mattisambhavaṁ,<br />

bhovādī nāma so hoti<br />

sace hoti sakiñcano,<br />

akiñcanaṁ anādānaṁ,<br />

tam ahaṁ brūmi brāhmaṇaṁ.<br />

Gāndhārī 17 [1.17] Brammaṇa<br />

na aho brammaṇa bromi<br />

yoṇekamatrasabhamu<br />

bhovaï namu so bhodi<br />

sayi bhodi sakijaṇo<br />

akijaṇa aṇadaṇa<br />

tam aho bromi brommaṇa.<br />

Udānavarga 33.15 Brāhmaṇa<br />

bravīmi brāhmaṇaṁ nāhaṁ<br />

yonijaṁ mātṛsaṁbhavam |<br />

bhovādī nāma sa bhavati<br />

sa ced bhavati sakiñcanaḥ |<br />

akiñcanam anādānaṁ<br />

bravīmi brāhmaṇaṁ hi tam ||<br />

* * * * *

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!