21.11.2014 Views

The Comparative Dhammapada - Ancient Buddhist Texts

The Comparative Dhammapada - Ancient Buddhist Texts

The Comparative Dhammapada - Ancient Buddhist Texts

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Pāḷi 269 [19.14] Dhammaṭṭha<br />

pāpāni parivajjeti,<br />

sa munī tena so muni,<br />

yo munāti ubho loke<br />

muni tena pavuccati.<br />

Pāḷi 270 [19.15] Dhammaṭṭha<br />

na tena ariyo hoti<br />

yena pāṇāni hiṁsati,<br />

ahiṁsā sabbapāṇānaṁ<br />

ariyo ti pavuccati.<br />

A <strong>Comparative</strong> Edition of the <strong>Dhammapada</strong> - 149<br />

* * * * *<br />

* * * * *<br />

Pāḷi 271 [19.16] Dhammaṭṭha<br />

na sīlabbatamattena,<br />

bāhusaccena vā pana,<br />

atha vā samādhilābhena,<br />

vivittasayanena vā,<br />

Gāndhārī 65 [2.15] Bhikhu<br />

na śilavadamatreṇa<br />

[bahoṣukeṇa va maṇo]<br />

adha samadhilabheṇa<br />

vevitaśayaṇeṇa va.<br />

Patna 271 [15.11] Āsava<br />

na hi śīlavrateneva<br />

bāhuśoccena vā puna |<br />

atha vā samādhilābhena<br />

vivittaśayanena vā ||<br />

Udānavarga 32.31 Bhikṣu<br />

na śīlavratamātreṇa<br />

bahuśrutyena vā punaḥ |<br />

tathā samādhilābhena<br />

viviktaśayanena vā ||<br />

Mahāvastu iii. p. 422<br />

na śīlavratamātreṇa<br />

bāhuśrutyena vā punaḥ |<br />

atha vā samādhilābhena<br />

prāntaśayyāsanena ca ||<br />

* * * * *

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!