21.11.2014 Views

The Comparative Dhammapada - Ancient Buddhist Texts

The Comparative Dhammapada - Ancient Buddhist Texts

The Comparative Dhammapada - Ancient Buddhist Texts

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

A <strong>Comparative</strong> Edition of the <strong>Dhammapada</strong> - 90<br />

Pāḷi 105 [8.6] Sahassa<br />

neva devo na gandhabbo,<br />

na māro saha brahmunā,<br />

jitaṁ apajitaṁ kayirā<br />

tathārūpassa jantuno.<br />

Patna 320 [17.15] Ātta<br />

neva devā na gandhabbā<br />

na māro saha brahmuṇā |<br />

jitaṁ apajitaṁ kayirā<br />

tattharūpassa jantuno ||<br />

* * * * *<br />

Udānavarga 23.5 Ātma<br />

na devā nāpi gandharvā<br />

na māro brāhmaṇā saha |<br />

jitasyāpajitaṁ kuryus<br />

[tathā prājñasya bhikṣuṇaḥ] ||<br />

Pāḷi 106 [8.7] Sahassa<br />

māse māse sahassena<br />

yo yajetha sataṁ samaṁ,<br />

ekañ ca bhāvitattānaṁ<br />

muhuttam api pūjaye,<br />

sā yeva pūjanā seyyo<br />

yañ ce vassasataṁ hutaṁ.<br />

Patna 379 [21.4] Sahasra<br />

māse māse sahasreṇa<br />

yo yajeya śataṁ samā |<br />

ekañ ca bhāvitāttānaṁ<br />

muhuttam api pūjaye |<br />

sā eva pūjanā śreyo<br />

yac cha vaśśaśataṁ hutaṁ ||<br />

Gāndhārī 310 [19.6] [Sahasa]<br />

masamasi sahasiṇa<br />

yo yaea śadeṇa ca<br />

[nevi budhi prasadasa<br />

kala avedi ṣoḍaśa.]<br />

Gāndhārī 320 [19.16] [Sahasa]<br />

eka ji bhavidatvaṇa<br />

muhuta viva puyaï<br />

sameva puyaṇa ṣevha<br />

ya ji vaṣaśada hodu.<br />

Mahāvastu iii. p. 434 Sahasra<br />

yo yajeta sahasrāṇāṁ<br />

māse māse śataṁ śataṁ |<br />

na so buddhe prasādasya<br />

kalām arghati ṣoḍaśīṁ ||<br />

* * * * *

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!