20.07.2013 Views

3.001.01c devā́m̐ áchā dī - Linguistics

3.001.01c devā́m̐ áchā dī - Linguistics

3.001.01c devā́m̐ áchā dī - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

3.018.03c yā́vad ī́śe bráhmaṇā vándamāna imā́ṃ dhíyaṃ śataséyāya devī́m ‖<br />

3.018.04a úc chocíṣā sahasas putra stutó bṛhád váyaḥ śaśamānéṣu dhehi |<br />

3.018.04c revád agne viśvā́mitreṣu śáṃ yór marmṛjmā́ te tanvàm bhū́ri kṛ́tvaḥ ‖<br />

3.018.05a kṛdhí rátnaṃ susanitar dhánānāṃ sá ghéd agne bhavasi yát sámiddhaḥ |<br />

3.018.05c stotúr duroṇé subhágasya revát sṛprā́ karásnā dadhiṣe vápūṃṣi ‖<br />

(253)<br />

3.019.01a agníṃ hótāram prá vṛṇe miyédhe gṛ́tsaṃ kavíṃ viśvavídam ámūram |<br />

3.019.01c sá no yakṣad devátātā yájīyān rāyé vā́jāya vanate maghā́ni ‖<br />

3.019.02a prá te agne havíṣmatīm iyarmy <strong>áchā</strong> sudyumnā́ṃ rātínīṃ ghṛtā́cīm |<br />

3.019.02c pradakṣiṇíd devátātim urāṇáḥ sáṃ rātíbhir vásubhir yajñám aśret ‖<br />

3.019.03a sá téjīyasā mánasā tvóta utá śikṣa svapatyásya śikṣóḥ |<br />

3.019.03c ágne rāyó nṛ́tamasya prábhūtau bhūyā́ma te suṣṭutáyaś ca vásvaḥ ‖<br />

3.019.04a bhū́rīṇi hí tvé dadhiré ánīkā́gne devásya yájyavo jánāsaḥ |<br />

3.019.04c sá ā́ vaha devátātiṃ yaviṣṭha śárdho yád adyá divyáṃ yájāsi ‖<br />

3.019.05a yát tvā hótāram anájan miyédhe niṣādáyanto yajáthāya devā́ḥ |<br />

3.019.05c sá tváṃ no agne 'vitéhá bodhy ádhi śrávāṃsi dhehi nas tanū́ṣu ‖<br />

(254)<br />

3.020.01a agním uṣásam aśvínā dadhikrā́ṃ vyóṣṭiṣu havate váhnir ukthaíḥ |<br />

3.020.01c sujyótiṣo naḥ śṛṇvantu devā́ḥ sajóṣaso adhvaráṃ vāvaśānā́ḥ ‖<br />

3.020.02a ágne trī́ te vā́jinā trī́ ṣadhásthā tisrás te jihvā́ ṛtajāta pūrvī́ḥ |<br />

3.020.02c tisrá u te tanvï devávātās tā́bhir naḥ pāhi gíro áprayuchan ‖<br />

3.020.03a ágne bhū́rīṇi táva jātavedo déva svadhāvo 'mṛ́tasya nā́ma |<br />

3.020.03c yā́ś ca māyā́ māyínāṃ viśvaminva tvé pūrvī́ḥ saṃdadhúḥ pṛṣṭabandho ‖<br />

3.020.04a agnír netā́ bhága iva kṣitīnā́ṃ daívīnāṃ devá ṛtupā́ ṛtā́vā |<br />

3.020.04c sá vṛtrahā́ sanáyo viśvávedāḥ párṣad víśvā́ti duritā́ gṛṇántam ‖<br />

3.020.05a dadhikrā́m agním uṣásaṃ ca devī́m bṛ́haspátiṃ savitā́raṃ ca devám |<br />

3.020.05c aśvínā mitrā́váruṇā bhágaṃ ca vásūn rudrā́m̐ ādityā́m̐ ihá huve ‖<br />

(255)<br />

3.021.01a imáṃ no yajñám amṛ́teṣu dhehīmā́ havyā́ jātavedo juṣasva |<br />

3.021.01c stokā́nām agne médaso ghṛtásya hótaḥ prā́śāna prathamó niṣádya ‖<br />

3.021.02a ghṛtávantaḥ pāvaka te stokā́ ścotanti médasaḥ |<br />

3.021.02c svádharman devávītaye śréṣṭhaṃ no dhehi vā́ryam ‖<br />

3.021.03a túbhyaṃ stokā́ ghṛtaścútó 'gne víprāya santya |<br />

3.021.03c ṛ́ṣiḥ śréṣṭhaḥ sám idhyase yajñásya prāvitā́ bhava ‖<br />

3.021.04a túbhyaṃ ścotanty adhrigo śacīva stokā́so agne médaso ghṛtásya |<br />

3.021.04c kaviśastó bṛhatā́ bhānúnā́gā havyā́ juṣasva medhira ‖<br />

3.021.05a ójiṣṭhaṃ te madhyató méda údbhṛtam prá te vayáṃ dadāmahe |<br />

3.021.05c ścótanti te vaso stokā́ ádhi tvací práti tā́n devaśó vihi ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!