20.07.2013 Views

3.001.01c devā́m̐ áchā dī - Linguistics

3.001.01c devā́m̐ áchā dī - Linguistics

3.001.01c devā́m̐ áchā dī - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

3.027.08a vājī́ vā́jeṣu dhīyate 'dhvaréṣu prá ṇīyate |<br />

3.027.08c vípro yajñásya sā́dhanaḥ ‖<br />

3.027.09a dhiyā́ cakre váreṇyo bhūtā́nāṃ gárbham ā́ dadhe |<br />

3.027.09c dákṣasya pitáraṃ tánā ‖<br />

3.027.10a ní tvā dadhe váreṇyaṃ dákṣasyeḻā́ sahaskṛta |<br />

3.027.10c ágne su<strong>dī</strong>tím uśíjam ‖<br />

3.027.11a agníṃ yantúram aptúram ṛtásya yóge vanúṣaḥ |<br />

3.027.11c víprā vā́jaiḥ sám indhate ‖<br />

3.027.12a ūrjó nápātam adhvaré <strong>dī</strong>divā́ṃsam úpa dyávi |<br />

3.027.12c agním īḻe kavíkratum ‖<br />

3.027.13a īḻényo namasyàs tirás támāṃsi darśatáḥ |<br />

3.027.13c sám agnír idhyate vṛ́ṣā ‖<br />

3.027.14a vṛ́ṣo agníḥ sám idhyaté 'śvo ná devavā́hanaḥ |<br />

3.027.14c táṃ havíṣmanta īḻate ‖<br />

3.027.15a vṛ́ṣaṇaṃ tvā vayáṃ vṛṣan vṛ́ṣaṇaḥ sám idhīmahi |<br />

3.027.15c ágne <strong>dī</strong>́dyatam bṛhát ‖<br />

(262)<br />

3.028.01a ágne juṣásva no havíḥ puroḻā́śaṃ jātavedaḥ |<br />

3.028.01c prātaḥsāvé dhiyāvaso ‖<br />

3.028.02a puroḻā́ agne pacatás túbhyaṃ vā ghā páriṣkṛtaḥ |<br />

3.028.02c táṃ juṣasva yaviṣṭhya ‖<br />

3.028.03a ágne vīhí puroḻā́śam ā́hutaṃ tiróahnyam |<br />

3.028.03c sáhasaḥ sūnúr asy adhvaré hitáḥ ‖<br />

3.028.04a mā́dhyaṃdine sávane jātavedaḥ puroḻā́śam ihá kave juṣasva |<br />

3.028.04c ágne yahvásya táva bhāgadhéyaṃ ná prá minanti vidátheṣu dhī́rāḥ ‖<br />

3.028.05a ágne tṛtī́ye sávane hí kā́niṣaḥ puroḻā́śaṃ sahasaḥ sūnav ā́hutam |<br />

3.028.05c áthā devéṣv adhvaráṃ vipanyáyā dhā́ rátnavantam amṛ́teṣu jā́gṛvim ‖<br />

3.028.06a ágne vṛdhāná ā́hutim puroḻā́śaṃ jātavedaḥ |<br />

3.028.06c juṣásva tiróahnyam ‖<br />

(263)<br />

3.029.01a ástīdám adhimánthanam ásti prajánanaṃ kṛtám |<br />

3.029.01c etā́ṃ viśpátnīm ā́ bharāgním manthāma pūrváthā ‖<br />

3.029.02a aráṇyor níhito jātávedā gárbha iva súdhito garbhíṇīṣu |<br />

3.029.02c divé-diva ī́ḍyo jāgṛvádbhir havíṣmadbhir manuṣyèbhir agníḥ ‖<br />

3.029.03a uttānā́yām áva bharā cikitvā́n sadyáḥ právītā vṛ́ṣaṇaṃ jajāna |<br />

3.029.03c aruṣástūpo rúśad asya pā́ja íḻāyās putró vayúne 'janiṣṭa ‖<br />

3.029.04a íḻāyās tvā padé vayáṃ nā́bhā pṛthivyā́ ádhi |<br />

3.029.04c jā́tavedo ní dhīmahy ágne havyā́ya vóḻhave ‖<br />

3.029.05a mánthatā naraḥ kavím ádvayantam prácetasam amṛ́taṃ suprátīkam |<br />

3.029.05c yajñásya ketúm prathamám purástād agníṃ naro janayatā suśévam ‖<br />

3.029.06a yá<strong>dī</strong> mánthanti bāhúbhir ví rocaté 'śvo ná vājy àruṣó váneṣv ā́ |<br />

3.029.06c citró ná yā́mann aśvínor ánivṛtaḥ pári vṛṇakty áśmanas tṛ́ṇā dáhan ‖<br />

3.029.07a jātó agnī́ rocate cékitāno vājī́ vípraḥ kaviśastáḥ sudā́nuḥ |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!