20.07.2013 Views

3.001.01c devā́m̐ áchā dī - Linguistics

3.001.01c devā́m̐ áchā dī - Linguistics

3.001.01c devā́m̐ áchā dī - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

3.059.06c dyumnáṃ citráśravastamam ‖<br />

3.059.07a abhí yó mahinā́ dívam mitró babhū́va sapráthāḥ |<br />

3.059.07c abhí śrávobhiḥ pṛthivī́m ‖<br />

3.059.08a mitrā́ya páñca yemire jánā abhíṣṭiśavase |<br />

3.059.08c sá devā́n víśvān bibharti ‖<br />

3.059.09a mitró devéṣv āyúṣu jánāya vṛktábarhiṣe |<br />

3.059.09c íṣa iṣṭávratā akaḥ ‖<br />

(294)<br />

3.060.01a ihéha vo mánasā bandhútā nara uśíjo jagmur abhí tā́ni védasā |<br />

3.060.01c yā́bhir māyā́bhiḥ prátijūtivarpasaḥ saúdhanvanā yajñíyam bhāgám ānaśá ‖<br />

3.060.02a yā́bhiḥ śácībhiś camasā́m̐ ápiṃśata yáyā dhiyā́ gā́m áriṇīta cármaṇaḥ |<br />

3.060.02c yéna hárī mánasā nirátakṣata téna devatvám ṛbhavaḥ sám ānaśa ‖<br />

3.060.03a índrasya sakhyám ṛbhávaḥ sám ānaśur mánor nápāto apáso dadhanvire |<br />

3.060.03c saudhanvanā́so amṛtatvám érire viṣṭvī́ śámībhiḥ sukṛ́taḥ sukṛtyáyā ‖<br />

3.060.04a índreṇa yātha saráthaṃ suté sácām̐ átho váśānām bhavathā sahá śriyā́ |<br />

3.060.04c ná vaḥ pratimaí sukṛtā́ni vāghataḥ saúdhanvanā ṛbhavo vīry,ṇi ca ‖<br />

3.060.05a índra ṛbhúbhir vā́javadbhiḥ sámukṣitaṃ sutáṃ sómam ā́ vṛṣasvā gábhastyoḥ |<br />

3.060.05c dhiyéṣitó maghavan dāśúṣo gṛhé saudhanvanébhiḥ sahá matsvā nṛ́bhiḥ ‖<br />

3.060.06a índra ṛbhumā́n vā́javān matsvehá no 'smín sávane śácyā puruṣṭuta |<br />

3.060.06c imā́ni túbhyaṃ svásarāṇi yemire vratā́ devā́nām mánuṣaś ca dhármabhiḥ ‖<br />

3.060.07a índra ṛbhúbhir vājíbhir vājáyann ihá stómaṃ jaritúr úpa yāhi yajñíyam |<br />

3.060.07c śatáṃ kétebhir iṣirébhir āyáve sahásraṇītho adhvarásya hómani ‖<br />

(295)<br />

3.061.01a úṣo vā́jena vājini prácetā stómaṃ juṣasva gṛṇató maghoni |<br />

3.061.01c purāṇī́ devi yuvatíḥ púraṃdhir ánu vratáṃ carasi viśvavāre ‖<br />

3.061.02a úṣo devy ámartyā ví bhāhi candrárathā sūnṛ́tā īráyantī |<br />

3.061.02c ā́ tvā vahantu suyámāso áśvā híraṇyavarṇām pṛthupā́jaso yé ‖<br />

3.061.03a úṣaḥ pratīcī́ bhúvanāni víśvordhvā́ tiṣṭhasy amṛ́tasya ketúḥ |<br />

3.061.03c samānám árthaṃ caraṇīyámānā cakrám iva navyasy ā́ vavṛtsva ‖<br />

3.061.04a áva syū́meva cinvatī́ maghóny uṣā́ yāti svásarasya pátnī |<br />

3.061.04c svàr jánantī subhágā sudáṃsā ā́ntād diváḥ papratha ā́ pṛthivyā́ḥ ‖<br />

3.061.05a <strong>áchā</strong> vo devī́m uṣásaṃ vibhātī́m prá vo bharadhvaṃ námasā suvṛktím |<br />

3.061.05c ūrdhvám madhudhā́ diví pā́jo aśret prá rocanā́ ruruce raṇvásaṃdṛk ‖<br />

3.061.06a ṛtā́varī divó arkaír abodhy ā́ revátī ródasī citrám asthāt |<br />

3.061.06c āyatī́m agna uṣásaṃ vibhātī́ṃ vāmám eṣi dráviṇam bhíkṣamāṇaḥ ‖<br />

3.061.07a ṛtásya budhná uṣásām iṣaṇyán vṛ́ṣā mahī́ ródasī ā́ viveśa |<br />

3.061.07c mahī́ mitrásya váruṇasya māyā́ candréva bhānúṃ ví dadhe purutrā́ ‖<br />

(296)<br />

3.062.01a imā́ u vām bhṛmáyo mányamānā yuvā́vate ná tújyā abhūvan |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!