20.07.2013 Views

3.001.01c devā́m̐ áchā dī - Linguistics

3.001.01c devā́m̐ áchā dī - Linguistics

3.001.01c devā́m̐ áchā dī - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

3.006.10a sá hótā yásya ródasī cid urvī́ yajñáṃ-yajñam abhí vṛdhé gṛṇītáḥ |<br />

3.006.10c prā́cī adhvaréva tasthatuḥ suméke ṛtā́varī ṛtájātasya satyé ‖<br />

3.006.11a íḻām agne purudáṃsaṃ saníṃ góḥ śaśvattamáṃ hávamānāya sādha |<br />

3.006.11c syā́n naḥ sūnús tánayo vijā́vā́gne sā́ te sumatír bhūtv asmé ‖<br />

(241)<br />

3.007.01a prá yá ārúḥ śitipṛṣṭhásya dhāsér ā́ mātárā viviśuḥ saptá vā́ṇīḥ |<br />

3.007.01c parikṣítā pitárā sáṃ carete prá sarsrāte <strong>dī</strong>rghám ā́yuḥ prayákṣe ‖<br />

3.007.02a divákṣaso dhenávo vṛ́ṣṇo áśvā devī́r ā́ tasthau mádhumad váhantīḥ |<br />

3.007.02c ṛtásya tvā sádasi kṣemayántam páry ékā carati vartaníṃ gaúḥ ‖<br />

3.007.03a ā́ sīm arohat suyámā bhávantīḥ pátiś cikitvā́n rayivíd rayīṇā́m |<br />

3.007.03c prá nī́lapṛṣṭho atasásya dhāsés tā́ avāsayat purudhápratīkaḥ ‖<br />

3.007.04a máhi tvāṣṭrám ūrjáyantīr ajuryáṃ stabhūyámānaṃ vaháto vahanti |<br />

3.007.04c vy áṅgebhir didyutānáḥ sadhástha ékām iva ródasī ā́ viveśa ‖<br />

3.007.05a jānánti vṛ́ṣṇo aruṣásya śévam utá bradhnásya śā́sane raṇanti |<br />

3.007.05c divorúcaḥ surúco rócamānā íḻā yéṣāṃ gáṇyā mā́hinā gī́ḥ ‖<br />

3.007.06a utó pitṛ́bhyām pravídā́nu ghóṣam mahó mahádbhyām anayanta śūṣám |<br />

3.007.06c ukṣā́ ha yátra pári dhā́nam aktór ánu sváṃ dhā́ma jaritúr vavákṣa ‖<br />

3.007.07a adhvaryúbhiḥ pañcábhiḥ saptá víprāḥ priyáṃ rakṣante níhitam padáṃ véḥ |<br />

3.007.07c prā́ñco madanty ukṣáṇo ajuryā́ devā́ devā́nām ánu hí vratā́ gúḥ ‖<br />

3.007.08a daívyā hótārā prathamā́ ny Èñje saptá pṛkṣā́saḥ svadháyā madanti |<br />

3.007.08c ṛtáṃ śáṃsanta ṛtám ít tá āhur ánu vratáṃ vratapā́ <strong>dī</strong>́dhyānāḥ ‖<br />

3.007.09a vṛṣāyánte mahé átyāya pūrvī́r vṛ́ṣṇe citrā́ya raśmáyaḥ suyāmā́ḥ |<br />

3.007.09c déva hotar mandrátaraś cikitvā́n mahó devā́n ródasī éhá vakṣi ‖<br />

3.007.10a pṛkṣáprayajo draviṇaḥ suvā́caḥ suketáva uṣáso revád ūṣuḥ |<br />

3.007.10c utó cid agne mahinā́ pṛthivyā́ḥ kṛtáṃ cid énaḥ sám mahé daśasya ‖<br />

3.007.11a íḻām agne purudáṃsaṃ saníṃ góḥ śaśvattamáṃ hávamānāya sādha |<br />

3.007.11c syā́n naḥ sūnús tánayo vijā́vā́gne sā́ te sumatír bhūtv asmé ‖<br />

(242)<br />

3.008.01a añjánti tvā́m adhvaré devayánto vánaspate mádhunā daívyena |<br />

3.008.01c yád ūrdhvás tíṣṭhā dráviṇehá dhattād yád vā kṣáyo mātúr asyā́ upásthe ‖<br />

3.008.02a sámiddhasya śráyamāṇaḥ purástād bráhma vanvānó ajáraṃ suvī́ram |<br />

3.008.02c āré asmád ámatim bā́dhamāna úc chrayasva mahaté saúbhagāya ‖<br />

3.008.03a úc chrayasva vanaspate várṣman pṛthivyā́ ádhi |<br />

3.008.03c súmitī mīyámāno várco dhā yajñávāhase ‖<br />

3.008.04a yúvā suvā́sāḥ párivīta ā́gāt sá u śréyān bhavati jā́yamānaḥ |<br />

3.008.04c táṃ dhī́rāsaḥ kaváya ún nayanti svādhyï mánasā devayántaḥ ‖<br />

3.008.05a jātó jāyate sudinatvé áhnāṃ samaryá ā́ vidáthe várdhamānaḥ |<br />

3.008.05c punánti dhī́rā apáso manīṣā́ devayā́ vípra úd iyarti vā́cam ‖<br />

3.008.06a yā́n vo náro devayánto nimimyúr vánaspate svádhitir vā tatákṣa |<br />

3.008.06c té devā́saḥ sváravas tasthivā́ṃsaḥ prajā́vad asmé didhiṣantu rátnam ‖<br />

3.008.07a yé vṛkṇā́so ádhi kṣámi nímitāso yatásrucaḥ |<br />

3.008.07c té no vyantu vā́ryaṃ devatrā́ kṣetrasā́dhasaḥ ‖<br />

3.008.08a ādityā́ rudrā́ vásavaḥ sunīthā́ dyā́vākṣā́mā pṛthivī́ antárikṣam |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!