20.07.2013 Views

3.001.01c devā́m̐ áchā dī - Linguistics

3.001.01c devā́m̐ áchā dī - Linguistics

3.001.01c devā́m̐ áchā dī - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

3.031.10c ví ródasī atapad ghóṣa eṣāṃ jāté niṣṭhā́m ádadhur góṣu vīrā́n ‖<br />

3.031.11a sá jātébhir vṛtrahā́ séd u havyaír úd usríyā asṛjad índro arkaíḥ |<br />

3.031.11c urūcy àsmai ghṛtávad bhárantī mádhu svā́dma duduhe jényā gaúḥ ‖<br />

3.031.12a pitré cic cakruḥ sádanaṃ sám asmai máhi tvíṣīmat sukṛ́to ví hí khyán |<br />

3.031.12c viṣkabhnánta skámbhanenā jánitrī ā́sīnā ūrdhváṃ rabhasáṃ ví minvan ‖<br />

3.031.13a mahī́ yádi dhiṣáṇā śiśnáthe dhā́t sadyovṛ́dhaṃ vibhvàṃ ródasyoḥ |<br />

3.031.13c gíro yásminn anavadyā́ḥ samīcī́r víśvā índrāya táviṣīr ánuttāḥ ‖<br />

3.031.14a máhy ā́ te sakhyáṃ vaśmi śaktī́r ā́ vṛtraghné niyúto yanti pūrvī́ḥ |<br />

3.031.14c máhi stotrám áva ā́ganma sūrér asmā́kaṃ sú maghavan bodhi gopā́ḥ ‖<br />

3.031.15a máhi kṣétram purú ścandráṃ vividvā́n ā́d ít sákhibhyaś caráthaṃ sám airat |<br />

3.031.15c índro nṛ́bhir ajanad <strong>dī</strong>́dyānaḥ sākáṃ sū́ryam uṣásaṃ gātúm agním ‖<br />

3.031.16a apáś cid eṣá vibhvï dámūnāḥ prá sadhrī́cīr asṛjad viśváścandrāḥ |<br />

3.031.16c mádhvaḥ punānā́ḥ kavíbhiḥ pavítrair dyúbhir hinvanty aktúbhir dhánutrīḥ ‖<br />

3.031.17a ánu kṛṣṇé vásudhitī jihāte ubhé sū́ryasya maṃhánā yájatre |<br />

3.031.17c pári yát te mahimā́naṃ vṛjádhyai sákhāya indra kā́myā ṛjipyā́ḥ ‖<br />

3.031.18a pátir bhava vṛtrahan sūnṛ́tānāṃ girā́ṃ viśvā́yur vṛṣabhó vayodhā́ḥ |<br />

3.031.18c ā́ no gahi sakhyébhiḥ śivébhir mahā́n mahī́bhir ūtíbhiḥ saraṇyán ‖<br />

3.031.19a tám aṅgirasván námasā saparyán návyaṃ kṛṇomi sányase purājā́m |<br />

3.031.19c drúho ví yāhi bahulā́ ádevīḥ svàś ca no maghavan sātáye dhāḥ ‖<br />

3.031.20a míhaḥ pāvakā́ḥ prátatā abhūvan svastí naḥ pipṛhi pārám āsām |<br />

3.031.20c índra tváṃ rathiráḥ pāhi no riṣó makṣū́-makṣū kṛṇuhi gojíto naḥ ‖<br />

3.031.21a ádediṣṭa vṛtrahā́ gópatir gā́ antáḥ kṛṣṇā́m̐ aruṣaír dhā́mabhir gāt |<br />

3.031.21c prá sūnṛ́tā diśámāna ṛténa dúraś ca víśvā avṛṇod ápa svā́ḥ ‖<br />

3.031.22a śunáṃ huvema maghávānam índram asmín bháre nṛ́tamaṃ vā́jasātau |<br />

3.031.22c śṛṇvántam ugrám ūtáye samátsu ghnántaṃ vṛtrā́ṇi saṃjítaṃ dhánānām ‖<br />

(266)<br />

3.032.01a índra sómaṃ somapate píbemám mā́dhyaṃdinaṃ sávanaṃ cā́ru yát te |<br />

3.032.01c praprúthyā śípre maghavann ṛjīṣin vimúcyā hárī ihá mādayasva ‖<br />

3.032.02a gávāśiram manthínam indra śukrám píbā sómaṃ rarimā́ te mádāya |<br />

3.032.02c brahmakṛ́tā mā́rutenā gaṇéna sajóṣā rudraís tṛpád ā́ vṛṣasva ‖<br />

3.032.03a yé te śúṣmaṃ yé táviṣīm ávardhann árcanta indra marútas ta ójaḥ |<br />

3.032.03c mā́dhyaṃdine sávane vajrahasta píbā rudrébhiḥ ságaṇaḥ suśipra ‖<br />

3.032.04a tá ín nv àsya mádhumad vivipra índrasya śárdho marúto yá ā́san |<br />

3.032.04c yébhir vṛtrásyeṣitó vivédāmarmáṇo mányamānasya márma ‖<br />

3.032.05a manuṣvád indra sávanaṃ juṣāṇáḥ píbā sómaṃ śáśvate vīry,ya |<br />

3.032.05c sá ā́ vavṛtsva haryaśva yajñaíḥ saraṇyúbhir apó árṇā sisarṣi ‖<br />

3.032.06a tvám apó yád dha vṛtráṃ jaghanvā́m̐ átyām̐ iva prā́sṛjaḥ sártavā́jaú |<br />

3.032.06c śáyānam indra cáratā vadhéna vavrivā́ṃsam pári devī́r ádevam ‖<br />

3.032.07a yájāma ín námasā vṛddhám índram bṛhántam ṛṣvám ajáraṃ yúvānam |<br />

3.032.07c yásya priyé mamátur yajñíyasya ná ródasī mahimā́nam mamā́te ‖<br />

3.032.08a índrasya kárma súkṛtā purū́ṇi vratā́ni devā́ ná minanti víśve |<br />

3.032.08c dādhā́ra yáḥ pṛthivī́ṃ dyā́m utémā́ṃ jajā́na sū́ryam uṣásaṃ sudáṃsāḥ ‖<br />

3.032.09a ádrogha satyáṃ táva tán mahitváṃ sadyó yáj jātó ápibo ha sómam |<br />

3.032.09c ná dyā́va indra tavásas ta ójo nā́hā ná mā́sāḥ śarádo varanta ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!