22.08.2015 Views

Videha १ १३) http://www.videha.co.in/

Videha_01_07_2008_Tirhuta

Videha_01_07_2008_Tirhuta

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Videha</strong> ÕिवदेहÕ थम मैिथली पािक्षक ई पिका <strong>१</strong> जुलाई २००८ (वषर् <strong>१</strong> मास ७ अंक <strong>१</strong>३)<strong>http</strong>://<strong>www</strong>.<strong>videha</strong>.<strong>co</strong>.<strong>in</strong>/मानुषीिमह संस्कृ ताम ्अहं वैः अि। वयं वैाः ः।हम वै छी। हम सभा वै छी।वाता र्-हिरओम ्।-हिरः ओम ्। ीधरः खलु।-आम ्।-अहं लिलतकुमारः वदािम।-अहो लिलतकुमारः। कुतः वदित।-अहं भोपालतः वदािम। भवान ् इदानीं कु अि।-अहं बेल ूर नगरैव अि।-बेङ्ल ूरनगरे कु अि।-िगिरनगरैव अि।-तमा गृहैव अि।-गृहतः ितवान ्। मागे र् अि।-एव ं भवः सवे र् कथं सि।-वय ं सवे र् कुशिलनः। भवः।-वय ं सवे र् कुशिलनः ः।-एव ं कः िवशेषः।-िवशेषः कोिप नाि। कुशल वाता ं र् ज्ञातमेव द ूरभाष ं कृतवान ्। एव ं धवादः।-नमोनमः।चाकलेहः। चाकलेहम ् इि।चाकलेट। चाकलेट लेबाक इा अिछ।आम ्। इामः।हँ। इा अिछ।अ का इित। यिद चाकलेहम ् इित तिहर् अ आगतु।31

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!