18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Patna</strong> <strong>Dharmapada</strong> - 119<br />

[210 ≈ Dhp 309, Nirayavaggo]<br />

−−⏑−¦−⏑,⏑¦−⏑−−¦¦−−⏑−,¦⏑⏑−¦−⏑−− Triṣṭubh x 4<br />

cattāri ṭṭhānāni 224 naro pramatto āpajjate paradāropasevī |<br />

⏑−⏑−¦−,⏑⏑¦−⏑−−¦¦−−⏑−¦−,⏑⏑¦−⏑−−<br />

apuṁñalābhaṁ anikāmaśeyaṁ nindaṁ tritīyaṁ 225 nirayaṁ catutthaṁ ||<br />

−−⏑−¦−⏑,⏑¦−⏑−−¦¦−−⏑−,¦⏑⏑−¦−⏑−− Tuṭṭhubha x 4<br />

cattāri ṭhānāni naro pamatto āpajjatī paradārūpasevī,<br />

⏑−⏑−¦−,⏑⏑¦−⏑−−¦¦−−⏑−¦−,⏑⏑¦−⏑−−<br />

apuññalābhaṁ na nikāmaseyyaṁ nindaṁ tatīyaṁ nirayaṁ catutthaṁ.<br />

[211a-c ≈ Dhp 310a-c, Nirayavaggo; for line d cf. Jā 457, 470, 488, etc.]<br />

⏑−⏑−¦−⏑,⏑¦−⏑−⏑−¦¦−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī x 2<br />

apuṁñalābho ca gatī 226 ca pāpiko bhītassa bhītāya ratī pi appikā |<br />

−−⏑−¦−,⏑⏑¦−⏑−−¦¦−−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh x 2<br />

rājā ca daṇḍaṁ garukaṁ praṇeti kāyassa bhedā nirayaṁ upeti ||<br />

⏑−⏑−¦−⏑,⏑¦−⏑−⏑−¦¦−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī x 2<br />

apuññalābho ca gatī ca pāpikā bhītassa bhītāya ratī ca thokikā,<br />

−−⏑−¦−,⏑⏑¦−⏑−−¦¦−−⏑−,¦⏑⏑−¦−⏑−− Tuṭṭhubha x 2<br />

rājā ca daṇḍaṁ garukaṁ paṇeti tasmā naro paradāraṁ na seve.<br />

—————<br />

−−⏑−¦−⏑⏑¦−⏑−− Tuṭṭhubha<br />

kāyassa bhedā nirayaṁ vajanti.<br />

[212 d ≈ Jā 467.4 d]<br />

−⏑−⏑¦⏑−−−¦¦−⏑−−⏑¦⏑−⏑− 9 syllables<br />

saṁyyatā sugatiṁ yānti doggatiṁ yānti asaṁyyatā 227 |<br />

−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−<br />

mā ssu viśśāsam āpādi 228 iti vindu samaṁ care 229 ||<br />

⏑⏑−−¦⏑−⏑−<br />

iti vidvā samañ-care.<br />

224 Reading ṭṭh- as not making position to give the normal opening.<br />

225 -ī- is m.c. to give the normal opening.<br />

226 -ī here and in ratī in the next line are m.c. to give the normal cadence.<br />

227 This line has 9 syllables, we could read doggatiṁ yānt’ asaṁyyatā to correct the metre.<br />

228 We should read this as viśśāsa’ māpādi, with anusvāra lost m.c. cf. 272c.<br />

229 I can find no parallel to the first 3 lines of this verse in the Pāḷi texts.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!