18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Patna</strong> <strong>Dharmapada</strong> Indexes - 208<br />

ākro[śi maṁ] avadhi maṁ ajini maṁ ahāsi me [6]<br />

ākrośi maṁ avadhi maṁ ajini maṁ ahāsi me [5]<br />

āttadātthaṁ parātthena bahunā pi na hāpaye [325]<br />

āttanā codayā ’ttānaṁ parimaśāttānam āttanā [324]<br />

āttanā ye tathā kayirā yathāṁñam anuśāsaye [318]<br />

āttanā hi kataṁ pāpaṁ āttajaṁ āttasaṁbhavaṁ [307]<br />

āttanā hi kataṁ pāpaṁ āttanā saṁkiliśśati [308]<br />

āttā hi āttano nātho āttā hi āttano gatī [322]<br />

āttā hi āttano nātho ko hi nātho paro siyā [321]<br />

āttā hi bhe varaṁ dānto yacchāyam itarā prajā [319]<br />

āttānaṁ ce priyaṁ ñāyyā rakkheyā naṁ surakkhitaṁ [312]<br />

āttānañ ce priyaṁ ñāyyā rakkheyā naṁ surakkhitaṁ [311]<br />

āttānam eva damaye aśśasugatiyā sadā [323]<br />

āttānam eva paṭhamaṁ atthe dhaṁme niveśaye [316]<br />

āttānam eva paṭhamaṁ paṭirūpe niyojaye [317]<br />

āroggaparamā lābhā sāṁtoṣṭīparamaṁ dhanaṁ [76]<br />

iti bālassa saṁkappo icchāmāno ca vaddhati [180]<br />

idaṁ vaśśā kariṣyāmi idaṁ hemaṁna gṛhmasu [364]<br />

iha nandati precca nandati katapuṁño ubhayattha nandati [4]<br />

iha śocati precca śocati pāpakam[mo ubhaya]ttha śocati [3]<br />

ucchinna sineham āttano kumudaṁ śāradikaṁ va pāṇinā [363]<br />

ujjujjanti satīmanto na nikete ramaṁti te [231]<br />

uṭṭhāṇakālamhi anuṭṭhihāno yuvā balī ālasiko upoko [30]<br />

uṭṭhāṇavato satīmato śucikammassa niśāmmakāriṇo [28]<br />

uṭṭhāṇenā ’pramādena saṁyyamena damena ca [29]<br />

uṭṭheyā na pramajjeyā dhammaṁ sucaritaṁ care [27]<br />

udayaṁ tapati ādicco ratrim ābhāti candramā [39]<br />

udāggracitto sumano adhibhūya priyā ’priyaṁ [58]<br />

uyyamassa ghaṭassa āttanā kaṁmāro rajataṁ va niddhame [162]<br />

ekaṁ pi ce prāṇam aduṣṭacitto mettāyate kuśalī tena hoti [246]<br />

ekadhaṁmam atītassa muṣāvādissa jaṁtuno [297]<br />

ekassa caritaṁ śreyo nāsti bāle bitīyatā [11]<br />

ekāsanaṁ ekaśeyaṁ ekacariyām atandrito [313]<br />

etaṁ dṛḍhaṁ bandhanam āhu dhīrā ohārimaṁ sukhumaṁ dupramuñcaṁ [144]<br />

etaṁ vidiya medhāvī praṁñavā vītamaccharī [368]<br />

etaṁ viśeṣataṁ nyāttā apramādamhi paṇḍitā [15]<br />

etaṁ ve śaraṇaṁ khemmaṁ etaṁ śaraṇam uttamaṁ [219]<br />

etam ādīnavaṁ nyāttā tahnā dukkhassa saṁbhavaṁ [142]<br />

evaṁ dhammā apakrāṁma adhaṁmam anuvattiya [112]<br />

evaṁ saṁkārabhūtesu andhabhūte pṛthujjane [136]<br />

evam etaṁ yathābhūtaṁ paśśaṁ buddhassa sāvako [181]<br />

evām eva manuṣyesu yo hoti śreṣṭhasaṁmato [221]<br />

evām eva manuṣyesu yo hoti śreṣṭhasaṁmato [223]<br />

eseva māggo nāstaṁ ’ño daṁśanassa viśuddhiye [360]<br />

ovadeyā anuśāseyā asabbhāto nivāraye [207]<br />

katañ ca sukataṁ sādhu yaṁ kattā nānutappati [101]<br />

kathañ ca taṁ kare kaṁmaṁ yaṁ kattā anutappati [175]<br />

kayira ce puruṣo pāpaṁ na naṁ kayirā punappuno [97]<br />

kayira ce puruṣo pu[ṁ]ña[ṁ] kay[i]ra cena[ṁ] punappuno [98]

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!