18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Patna</strong> <strong>Dharmapada</strong> - 58<br />

[39 ≈ Dhp 387]<br />

⏑⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

udayaṁ tapati ādicco ratrim ābhāti candramā ||<br />

−−−−¦⏑−⏑⏑−¦¦−−⏑⏑¦⏑−⏑−<br />

sannaddho khattiyo tapati jhāyiṁ tapati brāhmaṇo ||<br />

⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−<br />

atha sabbe ahorātte buddho tapati tejasā ||<br />

⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

divā tapati ādicco rattiṁ ābhāti candimā,<br />

−−−−¦⏑−⏑⏑−¦¦−−⏑⏑¦⏑−⏑−<br />

sannaddho khattiyo tapati jhāyī tapati brāhmaṇo,<br />

⏑⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−<br />

atha sabbam ahorattiṁ buddho tapati tejasā.<br />

[40 ≈ Dhp 385]<br />

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

yassa pāram apāram vā pārāpāraṁ na vijjati |<br />

−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−<br />

vītajjaraṁ 67 visaṁyuttaṁ tam ahaṁ brūmi brāhmaṇaṁ ||<br />

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

yassa pāraṁ apāraṁ vā pārāpāraṁ na vijjati,<br />

−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−<br />

vītaddaraṁ visaṁyuttaṁ tam ahaṁ brūmi brāhmaṇaṁ.<br />

[41 ≈ Dhp 384]<br />

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

yadā dayesu dhammesu pāragū hoti brāhmaṇo |<br />

⏑−⏑−¦−−−−¦¦−−−−¦⏑−⏑− mavipulā<br />

athassa sabbe saṁyogā atthaṁ gacchanti jānato ||<br />

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

yadā dvayesu dhammesu pāragū hoti brāhmaṇo,<br />

⏑−⏑−¦−−−−¦¦−−−−¦⏑−⏑− mavipulā<br />

athassa sabbe saṁyogā atthaṁ gacchanti jānato.<br />

67 It appears the double consonant -jj- ( also -dd- in Pāḷi) is to avoid two short syllables in 2nd and<br />

3rd position of the prior line.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!