18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

207<br />

First Line Index<br />

akakkaśiṁ vinnapaṇiṁ girāṁ saccam udīraye [43]<br />

akataṁ dukkataṁ śreyo pacchā tapati dukkataṁ [100]<br />

akaronto pi ce pāpaṁ karonte upasevati [188]<br />

acarittā brahmaceraṁ aladdhā yovvane dhanaṁ [229]<br />

acarittā brahmaceraṁ aladdhā yovvane dhanaṁ [230]<br />

acirā vata ayaṁ kāyo paṭhaviṁ abhiśehiti [349]<br />

atthesu jātesu sukhā sakhāyā puṁñaṁ sukhaṁ jīvitasaṁkhayamhi [65]<br />

anaprāśrayamāṇassa ananvāhatacetaso [347]<br />

anavaṭṭhitacittassa saddhaṁmam avijānato [335]<br />

anāgataṁ paṭikayirātha kiccaṁ mā vo kiccaṁ kiccakāle vyadheyā [109]<br />

anikkaṣāyo kāṣāyaṁ yo vastaṁ paridhehiti [94]<br />

aniccā sabbasaṁkhārā yato praṁñāya paśśati [373]<br />

anupūrvveṇa medhāvī thokathokaṁ khaṇe khaṇe [163]<br />

api divvesu kāmesu ratiṁ so nādhigacchati [146]<br />

apuṁñalābho ca gatī ca pāpiko bhītassa bhītāya ratī pi appikā [211]<br />

appaṁ pi ce sahitaṁ bhāṣamāno dhammassa hoti anudhammacārī [291]<br />

appakā te manuṣyesu ye janā pāragāmino [261]<br />

appalābho pi ce bhikkhū saṁ lābhaṁ nātimaṁñati [56]<br />

appaśśuto ayaṁ puruṣo balivaddo va jīrati [209]<br />

appāmātto ayaṁ kalī yo akkhehi dhanaṁ parājaye [301]<br />

appāmātro ayaṁ gaṁdho yoyaṁ tagaracandane [123]<br />

apramatto pramattesu suttesu bahujāgaro [18]<br />

apramādagaru bhikkhū pramāde bhayadaṁśino [22]<br />

apramādagaru bhikkhū pramāde bhayadaṁśino [23]<br />

apramādaratā hotha saṁ cittam anurakkhatha [24]<br />

[a]pramāde pramudino nipakā śīlasaṁvṛtā [25]<br />

apramādo amatapadaṁ pramādo maccuno padaṁ [14]<br />

abalaṁ tassa balaṁ hoti yassa bālabalaṁ balaṁ [183]<br />

abhittaretha kallāṇe pāpā cittaṁ nivāraye [96]<br />

abhūtavādī nirayaṁ upeti yo cāpi kattā na karomī ti āha [114]<br />

ayasā tu malo samuṭṭhito tato uṭṭhāya tam eva khādati [160]<br />

ayoge yuñjiyāttānaṁ yogamhi ca ayuṁjiya [173]<br />

aranne yadi vā ggrāme ninne vā yadi vā thale [245]<br />

alaṁkato cāpi samaṁ careyā dānto śānto niyato dhammacārī [196]<br />

alajjitavve lajjanti lajjitavve na lajjatha [169]<br />

avajje vajjamatino vajje cāvajjasaṁñino [170]<br />

aśubhānupaśśiṁ viharantaṁ indriyeṣu susaṁvṛtaṁ [8]<br />

aśraddho akataṁñū ca saṁdhicchedo ca yo naro [333]<br />

aśśo va bhadro kaṣāya puṭṭho ātāpino saviṁgaṇo carāṇo [329]<br />

asaṁsaṭṭhaṁ gṛhaṭṭhehi anagārehi cūbhayaṁ [44]<br />

asajjhāyamalā vedā anuṭṭhāṇamalā gharā [157]<br />

asatāṁ bhāvanam icchanti purekkhārañ ca bhikkhusu [178]<br />

asāre sāramatino sāre cā ’sārasaṁñino [171]<br />

ahaṁ nāgo va saṁggrāme cāpātipatite sare [215]<br />

ahiṁsakā ye munayo niccaṁ kāyena saṁvṛtā [240]<br />

ākkhāto vo mayā māggo aṁñāye śallasaṁsano [359]

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!