18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Patna</strong> <strong>Dharmapada</strong> - 129<br />

[242 ≈ Dhp 301, Pakiṇṇakavaggo]<br />

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−<br />

suprabuddhaṁ prabujjhanti sadā gotamasāvakā |<br />

−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−<br />

yesāṁ divā ca rātto ca bhāvanāya rato mano ||<br />

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−<br />

suppabuddhaṁ pabujjhanti sadā gotamasāvakā<br />

−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−<br />

yesaṁ divā ca ratto ca bhāvanāya rato mano.<br />

[243 ≈ Dhp 299, Pakiṇṇakavaggo]<br />

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−<br />

suprabuddhaṁ prabujjhanti sadā gotamasāvakā |<br />

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

yesāṁ divā ca rātto ca niccaṁ kāyagatā satī ||<br />

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−<br />

suppabuddhaṁ pabujjhanti sadā gotamasāvakā,<br />

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

yesaṁ divā ca ratto ca niccaṁ kāyagatā sati.<br />

[244 ≈ Dhp 181, Buddhavaggo]<br />

−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

ye jhānaprasutā dhīrā nekkhaṁmo ’paśame ratā |<br />

−−⏑−¦−,⏑⏑−−¦¦−−−−¦⏑−⏑− mavipulā<br />

devā pi tesaṁ prihayanti saṁbuddhānāṁ satīmatāṁ 252 ||<br />

−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

ye jhānapasutā dhīrā nekkhammūpasame ratā,<br />

−−⏑−¦−,⏑⏑−−¦¦−−−−¦⏑−⏑− mavipulā<br />

devā pi tesaṁ pihayanti sambuddhānaṁ satīmataṁ.<br />

[245 ≈ Dhp 98, Arahantavaggo]<br />

⏑−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

aranne yadi vā ggrāme ninne vā yadi vā thale |<br />

−⏑−−−¦⏑⏑−−¦¦−−−−¦⏑−⏑− savipulā / 9 syllables<br />

yattha ar a hanto viharaṁti 253 taṁ bhomaṁ rāmaṇīyakaṁ ||<br />

−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

gāme vā yadi vāraññe ninne vā yadi vā thale,<br />

−−−−¦⏑⏑−−¦¦−−−−¦⏑−⏑− savipulā<br />

yatthar a hanto viharanti taṁ bhūmiṁ rāmaṇeyyakaṁ.<br />

252 -ī- is m.c. to give the normal cadence.<br />

253 This line has 9 syllables. We could read yatthārahanto to correct the metre.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!