18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Patna</strong> <strong>Dharmapada</strong> - 64<br />

[55 ≈ Dhp 365]<br />

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

saṁ lābhaṁ nātimaṁñeyā nā ’ṁñesaṁ prihayaṁ care ||<br />

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−<br />

aṁñesaṁ prihayaṁ bhikkhū samādhin nādhigacchati |<br />

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

salābhaṁ nātimaññeyya nāññesaṁ pihayaṁ care,<br />

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−<br />

aññesaṁ pihayaṁ bhikkhu samādhiṁ nādhigacchati.<br />

[56 ≈ Dhp 366]<br />

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

appalābho pi ce bhikkhū saṁ lābhaṁ nātimaṁñati ||<br />

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

taṁ ve devā praśaṁsanti śuddhājīviṁ atandritaṁ ||<br />

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−<br />

appalābho pi ce bhikkhu salābhaṁ nātimaññati,<br />

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

taṁ ve devā pasaṁsanti suddhājīviṁ atanditaṁ.<br />

[57 ≈ Dhp 369]<br />

−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

siñca bhikkhu imāṁ nāvāṁ sittā te laghu hehiti |<br />

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−<br />

hettā rāgañ ca dosaṁ ca tato nibbāṇam ehisi ||<br />

−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

siñca bhikkhu imaṁ nāvaṁ sittā te lahum essati,<br />

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−<br />

chetvā rāgañ ca dosañ ca tato nibbānam ehisi.<br />

[58a ≈ Ud-v 32.23]<br />

⏑−⏑−¦−⏑⏑−¦¦⏑⏑−⏑¦⏑−⏑− bhavipulā<br />

udāggracitto sumano adhibhūya priyā ’priyaṁ ||<br />

⏑−−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā<br />

tato prāmojjabahulo sato bhikkhū parivraje |<br />

⏑−⏑−¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā<br />

udagracittaḥ sumanā hy abhibhūya priyāpriyam |<br />

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−<br />

prāmodyabahulo bhikṣur duḥkhakṣayam avāpnuyāt ||

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!