18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Patna</strong> <strong>Dharmapada</strong> Indexes - 211<br />

neva devā na gandhabbā na māro saha brahmuṇā [320]<br />

nevāttaheto na parassa heto na saggam icche na dhanaṁ na rāṣṭaṁ [326]<br />

no ce labheyā nipakaṁ sapraṁñaṁ sāddhiṁcaraṁ sādhuvihāradhīraṁ [10]<br />

paṭikacceva taṁ kayirā yaṁ ñāyyā hitam āttano [110]<br />

paradukkhopadhānena yo icche sukham āttano [117]<br />

paravajjānupaśśīnāṁ niccaṁ ojjhāyasaṁñinā [268]<br />

parijinnam idaṁ rūpaṁ roganīḍaṁ prabhaṁguraṁ [259]<br />

pare ca na vijānaṁti vayam ettha jayāmatha [254]<br />

pāṇimhi ce vraṇo nā ’ssa dhāreyā pāṇinā viṣaṁ [106]<br />

pāṇḍupalāśo ca dāni si yamapuruṣā pi ca te upaṭṭhitā [161]<br />

pāpaṁ pi karato bhadraṁ yāva pāpaṁ na paccati [104]<br />

pāpo pi paśśate bhadraṁ yāva pāpaṁ na paccati [102]<br />

puruṣassa jāyamānassa kuṭhārī jāyate mukhe [299]<br />

puṣpāṇi heva pracinantaṁ vyāsattamanasaṁ naraṁ [128]<br />

puṣpāṇi heva pracinantaṁ vyāsattamanasaṁ naraṁ [129]<br />

pūtimacche kuśāggreṇa yo naro upanahyati [186]<br />

pūrvve cāpi pramajjittā yo pacchā na pramajjati [20]<br />

pūrvve cāpi pramajjittā yo pacchā na pramajjati [21]<br />

porāṇam etaṁ ādhora na etaṁ ahunā-r-iva [283]<br />

praccaṁtimaṁ vā nagaraṁ guttaṁ sāntarabāhiraṁ [234]<br />

pramādam anuyuñjanti bālā dummedhino janā [17]<br />

pramādam apramādena yadā nudati paṇḍito [19]<br />

priyāto jāyate dukkhaṁ priyā śokā priyā bhayaṁ [72]<br />

phandanaṁ capalaṁ cittaṁ durakkhaṁ dunnivārayaṁ [342]<br />

phusāma nekkhaṁmasukhaṁ apṛthujjanasevitaṁ [272]<br />

phenopamaṁ lokam imaṁ vidittā marīcidhammaṁ abhisaṁbudhānāṁ [134]<br />

bahuṁ pi ce sahitaṁ bhāṣamāno na takkaro hoti naro pramatto [290]<br />

bahū ve śaraṇaṁ yānti parvvate ca vanāni ca [216]<br />

bālāsaṅgatacārī hi drīgham addhāna śocati [70]<br />

bhadraṁ pi karato pāpaṁ yāva bhadraṁ na paccati [105]<br />

bhadro pi paśśate pāpaṁ yāva bhadraṁ na paccati [103]<br />

ma[nopūrvvaṁ]gamā dhammā manośreṣṭhā manojavā [2]<br />

manapradoṣaṁ rakkheyā manasā saṁvṛto siyā [281]<br />

manujassa pramattacāriṇo tahnā vaddhati mālutā iva [137]<br />

manujassa sadā satīmato māttaṁ jāniya laddhibhojane [78]<br />

manuṣyapaṭilābhena saggānāṁ gamanena ca [338]<br />

manopūrvvaṁgamā dhammā manośreṣṭhā manojavā [1]<br />

mameva katamannentu gṛhī pravrajitā ca ye [179]<br />

malo istiye duccaritaṁ maccheraṁ dadatāṁ malo [158]<br />

mā kuñjara nāgam āsida dukkho kuñjara nāgamaṁsado [213]<br />

[mā] pramāde pramodetha na kāmaratisandhave [26]<br />

mā priyehi samāgaṁma apriyehi kadācanaṁ [73]<br />

mā brāhmaṇassa prahare nāssa mucceya brāhmaṇo [46]<br />

mā vade paruṣaṁ kaṁci vuttā paṭivadeyu taṁ [197]<br />

māggānaṣṭaṁgiko śreṣṭho saccānāṁ caturo padā [358]<br />

mātaraṁ paṭhamaṁ hantā rājānaṁ do ca khattiye [47]<br />

māttāsukhapariccāgā paśśe ce vipulāṁ sukhaṁ [77]<br />

māse māse kuśāggreṇa bālo bhuñjeya bhojanaṁ [386]<br />

māse māse kuśāggreṇa bālo bhuñjeya bhojanaṁ [387]

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!