18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>Patna</strong> <strong>Dharmapada</strong> - 123<br />

[223 ≈ Jā 334.4 a-d]<br />

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

evām eva manuṣyesu yo hoti śreṣṭhasaṁmato |<br />

⏑−⏑−¦−⏑⏑−¦¦−−⏑⏑¦⏑−⏑− bhavipulā<br />

sa ce va dhaṁmaṁ carati prāg eva itarā prajā ||<br />

−⏑−⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−<br />

evam-eva manussesu yo hoti seṭṭhasammato,<br />

−⏑−−¦−⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− bhavipulā<br />

so ce pi dhammaṁ carati pageva itarā pajā.<br />

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

sabbaṁ raṭṭhaṁ sukhaṁ seti rājā ce hoti dhammiko.<br />

[224 ≈ Dhp 169, Lokavaggo]<br />

−−⏑−¦⏑⏑⏑−¦¦⏑−−⏑¦⏑−⏑− navipulā<br />

dhaṁmaṁ care sucaritaṁ na naṁ duccaritaṁ care |<br />

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

dhammacārī sukhaṁ śeti assiṁ loke paramhi ca ||<br />

−−⏑−¦⏑⏑⏑−¦¦⏑−−⏑¦⏑−⏑− navipulā<br />

dhammaṁ care sucaritaṁ na naṁ duccaritaṁ care,<br />

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

dhammacārī sukhaṁ seti asmiṁ loke paramhi ca.<br />

[225 cf. Dhp 169, Lokavaggo]<br />

−−⏑−¦⏑⏑⏑−¦¦⏑−−⏑¦⏑−⏑− navipulā<br />

dhaṁmaṁ care sucaritaṁ na naṁ duccaritaṁ care |<br />

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

brahmacārī 240 sukhaṁ śeti assiṁ loke paramhi ca ||<br />

−−⏑−¦⏑⏑⏑−¦¦⏑−−⏑¦⏑−⏑− navipulā<br />

dhammaṁ care sucaritaṁ na naṁ duccaritaṁ care,<br />

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

dhammacārī sukhaṁ seti asmiṁ loke paramhi ca.<br />

240 The only difference between this and the last verse is the exchange of dhamma- for brahmahere;<br />

for a similar exchange giving rise to a new verse, cf. 227 and 228 below.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!