18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>Patna</strong> <strong>Dharmapada</strong> - 70<br />

[74 ≈ Dhp 211, Piyavaggo]<br />

−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−<br />

tassā priyaṁ na kay i rātha priyāvādo hi pāpako |<br />

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

ggraṁthā tesaṁ na vijjanti yesaṁ nāsti priyāpriyaṁ ||<br />

−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−<br />

tasmā piyaṁ na kay i rātha piyāpāyo hi pāpako,<br />

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

ganthā tesaṁ na vijjanti yesaṁ natthi piyāppiyaṁ.<br />

[75 ≈ Dhp 203, Sukhavaggo]<br />

⏑−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−<br />

chudhā parama rogāṇāṁ 90 saṁkhāraparamaṁ dukhaṁ 91 |<br />

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−<br />

etaṁ ñāttā yathābhūtaṁ nibbāṇaparamaṁ sukhaṁ 92 ||<br />

⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−<br />

jighacchā paramā rogā saṅkhāraparamā dukhā,<br />

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

etaṁ ñatvā yathābhūtaṁ nibbānaṁ paramaṁ sukhaṁ.<br />

[76 ≈ Dhp 204, Sukhavaggo]<br />

−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

āroggaparamā lābhā sāṁtoṣṭīparamaṁ dhanaṁ |<br />

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−<br />

viśśāsaparamā ñātī nibbāṇaparamaṁ sukhaṁ ||<br />

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−<br />

ārogyaparamā lābhā santuṭṭhiparamaṁ dhanaṁ,<br />

−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

vissāsaparamā ñātī nibbānaṁ paramaṁ sukhaṁ.<br />

90 We should read this as a compound: paramarogāṇāṁ.<br />

91 -kh- is m.c. to give the normal cadence.<br />

92 The BJT edition of the Pāḷi, both here and below, also reads nibbānaparamaṁ, which gives a<br />

significantly different interpretation to this line.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!