18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>Patna</strong> <strong>Dharmapada</strong> - 160<br />

[335 ≈ Dhp 38, Cittavaggo]<br />

⏑⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−<br />

anavaṭṭhitacittassa saddhaṁmam avijānato |<br />

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−<br />

pāriplavaprasādassa praṁñā na paripūrati ||<br />

⏑⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

anavaṭṭhitacittassa saddhammaṁ avijānato,<br />

⏑−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−<br />

pariplavapasādassa paññā na paripūrati.<br />

[336 ≈ Ud-v 31.25]<br />

−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−<br />

nāprasannacittena 336 duṣṭena kupitena vā |<br />

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−<br />

śakkam ājānituṁ dhammo sāraṁbhabahulena vā ||<br />

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

nāprasannena cittena duṣṭena kṣubhitena vā |<br />

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−<br />

dharmo hi śakyam ājñātuṁ saṁrambhabahulena vā ||<br />

[337abd ≈ Brāhmaṇasaṁyuttaṁ, 2.6 v. 2abd]<br />

−⏑⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

yo tu vinīya sāraṁbhaṁ aprasādaṁ ca cetaso |<br />

⏑−⏑−¦−⏑⏑−¦¦⏑−−−¦⏑−⏑− bhavipulā<br />

prasannacitto sumano sa ve nyāyyā subhāṣitaṁ ||<br />

−⏑⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

yo ca vineyya sārambhaṁ appasādañ ca cetaso,<br />

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−<br />

āghātaṁ paṭinissajja sa ve jaññā subhāsitaṁ<br />

[338bcd ≈ Dhp 178bad, Lokavaggo]<br />

⏑−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

manuṣyapaṭilābhena saggānāṁ gamanena ca |<br />

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

pṛthivyām ekarājjena sotāpattiphalaṁ varaṁ ||<br />

⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−<br />

pathavyā ekarajjena saggassa gamanena vā,<br />

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

sabbalokādhipaccena sotāpattiphalaṁ varaṁ.<br />

336 The opening is one syllable short here, we could correct it by reading na aprasanna-.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!